विद्यारण्याष्टोत्तरशतनामस्तोत्रम्

विकिस्रोतः तः
विद्यारण्याष्टोत्तरशतनामस्तोत्रम्
अज्ञातः
१९५३

॥ श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम् ॥

विद्यारण्यमहायोगी महाविद्याप्रकाशकः ।
श्रीविद्यानगरोद्धर्ता विद्यारत्नमहोदधिः ॥ १
रामायणमहासप्त कोटिमन्त्रप्रकाशकः ।
श्रीदेवीकरुणापूर्णः परिपूर्णमनोरथः ॥ २
विरूपाक्षमहाक्षेत्र स्वर्णवृष्टिप्रकल्पकः ।
वेदत्रयोल्लसद्भाष्यकर्ता तत्वार्थकोविदः ॥ ३
भगवत्पादनिर्णीत सिद्धान्तस्थापनप्रभुः ।
वर्णाश्रमव्यवस्थाता निगमागमसारवित् ॥ ४
श्रीमत्कर्णाटराज्यश्री सम्पत्सिंहासनप्रदः ।
श्रीमद्बुक्कमहीपालराज्यपट्टाभिषेककृत् ॥ ५
आचार्यकृतभाष्यादि ग्रन्थवृत्तिप्रकल्पकः ।
सकलोपनिषद्भाष्यदीपिकादिप्रकाशकृत् ॥ ६
सर्वशास्त्रार्थतत्वज्ञो मन्त्रशास्त्राब्धिमन्दरः ।
विद्वन्मणि शिरश्श्लाध्य बहुग्रन्थ विधायक: ॥ ७

सारस्वतसमुद्धर्ता सारासारविचक्षणः ।
श्रौतस्मार्तसदाचार संस्थापनधुरन्धरः ॥ ८
वेदशास्त्र बहिर्भूत दुर्मताम्भोधिशोषकः ।
दुर्वादिगर्वदावाग्निः प्रतिपक्षेभकेसरी ॥ ९
यशो जैवातृकज्योत्स्ना प्रकाशितदिगन्तरः ।
अष्टाङ्गयोगनिष्णातस्साङ्ख्योगविशारदः ॥ १०
राजाधिराजसन्दोह पूज्यमानपदाम्बुजः ।
महावैभवसम्पन्न औदार्यश्रीनिवासभूः ॥ ११
तिर्यगान्दोळिकामुख्य समस्तबिरुदाञ्चितः ।
महाभोगी महायोगी वैराग्यप्रथमाश्रयः ॥ १२
श्रीमान्परमहंसादिसद्गुरुः करुणानिधिः ।
तपःप्रभावनिर्धूतदुर्वारकलिवैभवः ॥ १३
निरन्तरशिवध्यान शोषिताखिलकल्मषः ।
निर्जितारातिषड्वर्गो दारिद्र्योन्मूलनक्षमः ॥ १४
जितेन्द्रियस्सत्यवादी सत्यसन्धो दृढव्रतः ।
शान्तास्मा सुचरित्राढ्य सर्वभूतहितोत्सुकः ॥ १५

कृतकृत्यो धर्मशीलो दान्तो लोभविवर्जितः ।
महाबुद्धिर्महावीर्यो महातेजा महामनाः ॥ १६
तपोराशिर्ज्ञानराशिः कल्याणगुणवारिधिः ।
नीतिशास्त्रसमुद्धर्ता प्राज्ञमौळिशिरोमणिः ॥ १७
शुद्धसत्वमयो धीरो देशकालविभागवित् ।
अतीन्द्रियज्ञाननिधिर्भूतभाव्यर्थकोविदः ॥ १८
गुणत्रयविभागज्ञस्सन्यासाश्रमदीक्षितः ।
ज्ञानात्मकैकदण्डाढ्यः कौसुम्भवसनोज्जवलः ॥ १९
रुद्राक्षमालिकाधारी भस्मोद्धूळितदेहवान् ।
हस्तमालालसद्धस्त स्त्रिपुण्ड्राङ्कितमस्तकः ॥ २०
धरासुरतपस्सम्पत्फलं शुभमहोदयः ।
चन्द्रमौळीश्वर श्रीमत्पादपद्मार्चनोत्सुक: ॥ २१
श्रीमच्छङ्करयोगीन्द्रचरणासक्तमानसः ।
रत्नगर्भगणेशान प्रपूजनपरायणः ॥ २२
शारदाम्बादिव्यपीठ सपर्यातत्पराशयः ।
अव्याजकरुणामूर्तिः प्रज्ञानिर्जितगीष्पतिः ॥ २३

सुज्ञान सत्कृतजगल्लोकानन्दविधायकः ।
पाणीविलासभवनं ब्रह्मानन्दैकलोलुपः ॥ २४
निर्ममो निरहङ्कारो निरालस्यो निराकुलः ।
निश्चिन्तो नित्यसन्तुष्टो नियतात्मा निरामयः ॥ २५
गुरुभूमण्डलाचार्यो गुरुपीठप्रतिष्ठितः ।
सर्वतन्त्रस्वतन्त्रश्च यन्त्रमन्त्रविचक्षणः ॥ २६
शिष्टेष्टफलदाता च दुष्टनिग्रहदीक्षितः ।
प्रतिज्ञातार्थनिर्वोढा निप्रहानुग्रहप्रभुः ॥ २७
जगत्पूज्यस्सदानन्दस्साक्षाच्छङ्कररूपभृत ।
महालक्ष्मी महामन्त्र पुरश्चर्यापरायणः ॥ २८
विद्यारण्यमहायोगि नाम्नामष्टोत्तरं शतम् ।
य:पठेत्सततं सम्पत्सारस्वतनिधिर्भवेत् ॥ २९

॥ इति श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम् ॥