विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)/ श्लोकसूची

विकिस्रोतः तः
← प्रश्नाः विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)
श्लोकसूची
कालिदासः

॥श्रीः॥

विक्रमोर्वशीयस्थश्लोकार्धप्रतीकसूची।


श्लोकः ।  पृष्ठं ।

अग्रे यान्ति रथस्य… १३ | आविर्भूते शशिनि तमसा १९

अग्रे स्त्रीनखपाटलं…. ५५ । आविलपयोधराग्रं  २३३

अचिरप्रभाविलसितैः. २२३।आश्वासितस्य मम नाम... २४८

अदः सुरेन्द्रस्य कृता-... ३६।इदं तस्या रथक्षोभात् ... १२३

अद्याहं पुत्रिणामग्र्यः.... २४४।इदं रुणद्धि मां पद्म-... १८९

अनधिगतमनोरथस्य... १४७।इदमसुलभवस्तुप्रार्थना-... ५४

अनिर्देश्यसुखं स्वर्गं…… १४२।इयं ते जननी प्राप्ता ... २४१

अनीशया शरीरस्य ...  ८५।उत्कीर्णा इव वासयष्टिषु ...  १०६

अनेन कल्याणि मृणाल-.. १२९।उदयगूढशशाङ्कमरीचिभिः...  १११

अनेन निर्भिन्नतनुः ...  २३१। उर्वशीसम्भवस्यायं ... २३२

अन्यत्कथमिव पुलकैः ... १३८।उष्णार्त्तः शिशिरे निषीदति... ९८

अपराधी नामाहं ...  ९४। ऊरूद्भवा नरसखस्य ... 

अपि दृष्टवानसि मम ...  २११।एक्कक्कम वट्ठिअ गुरु ... १९०

अपि वनान्तरमल्पभुजा-...  १९७।एताः सुतनु मुखं ते ... २५


अभिनवकुसुमस्तबकित-...  २०९। एषा मनो मे प्रसभं ... ३७

अमरमुनिरिवात्रिः ... २५६।कंइ पंइ सिक्खिउ ... १८४

अयञ्च गगनात्कोऽपि ... ३०। करिणी विरहसन्ता ... १९२


अयमचिरोद्गतपल्लव- ... १९२।कार्यान्तरितोत्कण्ठं ... १०८

अवमेकपदे तया वियोगः ... १६५। किं सुन्दरि प्ररुदितासि ...  २४५

अवधूतप्रणिपाताः ... १०९।कुपिता तु न कोपकारणं ... १७९

असुलभा सकलेन्दुमुखी ... ५९।कुसुमशयनं न प्रत्यग्रं ... १२०


असौ मुखालम्बितहेम- ... २२७।कृष्णसारच्छविर्योऽयं ... २०९

अस्याः सर्गविधौ प्रजा-...  २०। गतं भयं भीरु सुरारि-... १६


आत्मनो वधमाहर्ता ... २२७। गन्धुम्माइअ महुअर... १६७

आ दर्शनात्प्रविष्टा ... ४७।गहणं गइन्दणाहो ...  १५५

आभरणस्याभरणं ... ५०।गूढं नूपुरशब्दमात्र- ... १३६

आभाति मणिविशेषो ... २२९।गोरोअणा कुङ्कुमवण्णा ... १८६

आयुषो यौवराज्यश्रीः ... २५८।गोरोचननिकष- ... १८६

आरक्तराजिभ्रिरियं ... १७०।चिन्तादुम्मिअमाणसिआ ... १५५

आलोकयति पयोदान् ... १७३।जलहर! संहर एहु ... १६६

आ लोकान्तात्प्रतिहत-... ४४।तन्वी मेघजलार्द्रपल्लवतया ... २.१६























... ... ... ... ... od ... ... १३६ ... ... २७० श्लोकः। ... ... ... ... ... ... ... ... ... ... ८ ७७ ... ... तया वियुक्तस्य निमग्न तरङ्गभ्रूभङ्गक्षुभित- तव पितरि पुरस्तात् विछत्कोपवशात्प्रभाव- नुस्वानुरागपिशुनं त्वत्कार्य वसवः कुर्यात् त्वद्वियोगोद्भवे चण्डि त्वयि निबद्धरतेः प्रियवादिनः त्वां कामिनो मदनदूति- दइआरहिओ अहिअं दइभाविरहु दातुमसहने प्रभव-... देव्या दत्त इति यदि न तथा नन्दयसि मां नया इव प्रवाहो ननु वज्रिण एव वीर्यमेतत्... नवजलधरः सन्नद्धोऽयं नहि मुलभवियोगा कर्तु नितान्तकठिनां रुजं मम निषिश्चन्माधवी लक्ष्मी नीलकण्ठ ममोत्कण्ठा पणइम बद्धा साइअओ पन्यां स्पृशेद्वसुमतीं यदि परस्परविरोधिन्योः परहुअ महुरपलावणि परिजनवनिताकरा- पर्युत्सुकां कथयसि पश्चात्सरः प्रति गमिष्यसि पसरिअखरखुरदारिअ- पत्रीभ पिअअम पादाख एव शशिनः पाविअ सहअरिसंगमओ पिअ अम विरह किला- .. पिअकरिणीविच्छोह- पिअसहि विओ्निमणो पृष्ठं । श्लोकः । पृष्ठं । २१५ पुरा नारायणेनेयं २०० पुवदिसापवणाहअ... २०२ २५७ प्रणयिषु वा दाक्षिण्यात् ६ १६३ प्रभापल्लवितेनासौ २२९ ७४ प्रभालेपी नायं हरिहतगजस्य २१२ २५४ प्रियमाचरितं लते त्वया ३५ २१८ प्रियवचनकृतोऽपि २०७/ फलिअसिलाअलणि १९८ १७८ | बंहिण पै इअ अब्भत्थि १७४ १६९ बहु कुसुमिताखपि १८६ बाष्पायते निपतिता २३५ १३४ मह जाणि मिअळोशणि १६२ १४१ मत्तानां कुसुमरसेन मदकलयुवतिशशिकला १९४ ११५ मधुकर! मदिराक्ष्याः १९० ३२ मन्दारकुसुमदाना १५७ मन्दारपुष्पैरधिवासितायां २१४ २४९ | मम्मररणिअमणो १८५ ६९ मया नाम जितं यस्य ५२ महदपि परदुःखं शीतलं १७९ मामाहुः पृथिवीमृतां १९४ २१३ मुञ्चति न तावदस्याः १७० मुनिना भरतेन यः २५९ / मृदुपवनविभिन्नो मत्प्रियायाः १७७ मेघश्यामा दिशो दृष्ट्वा १८१ १०७ | मोरा परहुअ हंस . २१९ ७९ यः सुप्तवान्मदङ्के २४३ १८२ | यदिदं रथसझोभादङ्गेन १९६ यदि हंस गता न ते नतभ्रूः १८३ २०१ यदि हार्दमिदं श्रुत्वा २३७ १४५ यदृच्छया त्वं सकृद- २४ २२३. यदेवोपनतं दुःखात् १४६ १८० यावत्पुनरिय सुभ्रूः १८१ रक्तकदम्बः सोऽयं : २१२ १४८ रतिखेदसुप्तमपि मां २२१ ... ... ... १८ ... ... ... ... ... ... ... ... ... .. ... ... २७१ लोकः। पृष्ठं । ग्लोकः।

... ... ... ... ... 000 ... रत्नमिति न मे तस्मिन् रथाङ्ग नाम वियुतो... रविमाविशते सतां लए पेक्ख विणु हिअर वचोभिराशाजननैः वासार्थ हर सम्मृतं विजज्झर काणण ... विद्युल्लेखाकनकरुचिरं विविक्षोर्यदिदं नूनं वेदान्तेषु यमाहुरेकपुरुषं शमयति गजानन्यान्गन्धद्विपः सगमनीयो मणिरिह सम्पत्तविसूरणओ समर्थये यत्प्रथम सरसि नलिनीपत्रेणा- सर्वः कल्पे वयसि यतते पृछ। २३० सर्वक्षितिमृतां नाथ! १९८ १८६ / सर्वस्तरतु दुर्गाणि . २५९ ११३ सर्वाङ्गीणः स्पर्शः सुतस्य २३९ २१७ , सहअरिदुक्खालिद्धअ १४९१५३ ११६ | सामन्तमौलिमणिरञ्जित- ८९ सामिअ! संभावितआ ७३ १७७ सितांशुका मङ्गलमात्रभूषणा १२६ १६८ सुरसुन्दरी! जहणभरालस ५३ सूर्याचन्द्रमसौ यस्य १८७ १ स्फुरता विच्चुरितमिदं २२२ २५० हंइ मैं पुच्छिमि आअक्खहि १९३ २१४ | हंस प्रयच्छ मे कान्तां १७४ | हंस रहंग संख कुंकुम २१८ हिअ आहि अपि अदुक्सओ १५६ १८८ हृतौष्ठरागैर्नयनोदबिन्दुभिः १०४ | हृदयमिषुभिः काम ६८ ... ... ... १८४ ... 009 १७१ ... ... ...