विक्रमाङ्कदेवचरितम्

विकिस्रोतः तः
विक्रमाङ्कदेवचरितम्
बिल्हणः

VOL. I I-VII CANTOES. EDITOR & COMMENTATOR Pt. VISHWANATH SHASTRI BHARADWAJ M.A., Kavyateerth, Vidyavageesh, Member-Samskrit Sahitya Research Committee, Lecturer, History of Samskrit Literature and Philosophy, Samskrit Mahavidyalaya, Banaras Hindu University, Banaras. THE SAMSKRIT SAHITYA RESEARCH COMMITTEE OF ि PRINTED B १ किञ्चित्प्रास्ताविकम् २ समर्पणम् ३ भूमिका ४ शुद्धिपत्रम् ५ विक्रमाङ्कदेवचरितम् विषयानुक्रमणिका परिशिष्टानि क. परिशिष्टम् (सूक्तिसंग्रह) ख. परिशिष्टम् (अकारादिक्रमेण श्लोकानुक्रमणिका) ग. परिशिष्टम् (प्रधाननामविषयसूची) घ. परिशिष्टम् (विक्रमाङ्कदेवचरिंतसम्बन्धि ग्रन्थलेखसूची) ड. परिशिष्टम् (११ श शताब्दीयभारतमानचित्रम्) पू० पृ० ५ पृ० पृ० १- पृ० १-४ पृ० १- पृ० १-४७० पृ० १- ४ पृ० १-१३ १ १६ १- पृ० १ ५ २ ।। यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति । तस्य दिवाकरकिरणे र्नलिनीदलमिव विकास्यते बुद्धिः । अयि विद्वज्जनमनोमयूरविश्रामारामा निरतिशयशेमुषीमण्डिताः पण्डिताः। विदितचरमेव तत्र भवतां भवतां यत् विक्रमाङ्कदेवचरितमहाकाव्यं त्रिभुवन मल्लदेव-विद्यापति-काश्मीरकभट्ट-श्रीबिह्नणमहाकविविरचितं प्रशस्तमहाकाव्येषु अद्य यावदस्य महाकाव्यस्य त्रिवारं प्रकाशनं जातम् । १. डा० जॉर्ज व्युह्नरमहोदयेन महता परिश्रमेण श्री पण्डित वामनाचार्य झळकीकर-महोदयानां श्री भीमाचार्यमहानुभावानाञ्च साहाय्येन मुम्बापुरीसंस्कृत ग्रन्थमालायां १८७५ तम ईशवीये वर्षे प्रकाशितम् । २. प्रातःस्मरणीयानां गुरुवर्याणां स्व. म. म. श्री पं. रामावतारशर्मणां नाम्ना काशीस्थज्ञानमण्डलसंस्थात ईशवीये १९२७ तम वर्षे प्रकाशितम् । ३. श्री पं. मुरारीलाल नागर महोदयैः साहित्याचार्य-एम्. ए. पदवी विभूषितैः विद्वद्वराणां डा० मङ्गलदेवशास्त्रिणां निरीक्षणे काशिक-सरस्वतीभवन पुस्तकालयप्रकाशनविभागात् प्रकाशितम् । प्रथमं—डा० व्युह्नरमहोदयस्य पुस्तकं सम्प्राप्तैकहस्तलिखितपुस्तकाधारेण मुद्रितं, सन्दिग्धस्थलेषु स्वकल्पितपाठभेदेनाञ्चितञ्चाऽशुद्धिबहुलम् । परञ्च महाकाव्यस्याऽस्य सर्वप्रथमं प्रकाशनं कृत्वा गूढान्धकारनिपतितसंस्कृतग्रन्थभाण्डा रादस्योद्धरणं साधारणलोकावलोकने स्थापनञ्च संस्कृतविद्वत्सु डाक्टरमहोदयस्य कृतज्ञत्वं नाऽऽकलयतीति तु न । तथापि विदुषोर्यदत्र सहयोगो वणितस्स पुस्तक महता पारश्रमण सम्पाद्य मुद्रत सवषामवाऽस्मदादाना प्रशसास्पदम् । परञ्च यत्र कुत्रचित्पाठभेदविचारे कार्यसम्पादनरभसादन्यकारणाद्वाऽत्र पाठभेदनिर्णये स्खलनं वरीवति । तत्तस्थानान्युत्सृज्य सर्वत्रैवाऽस्मिन्पुस्तकेऽस्यै पुस्तकस्य पाठक्रमः स्वीकृतः । श्रीनागरमहोदयैजैसलमेरबृहज्ज्ञानकोषभाण्डारस्थाद्धस्तलिखितात्पुस्तकात् म हता श्रमेण टिप्पणीसंग्रहं कृत्वा चरितचन्द्रिका नाम्ना सा परिशिष्टरूपेण स्वपुस्तके संगृहीता, केनाऽपि कविरहस्यकुशलेनैव धीमतैषा गुम्फितेत्यत्र नाऽस्ति सन्देहलेशावसरः । ईशवीय १२८६ वर्षतोऽपि प्राचीनेऽस्मिन् हस्तलिखिते पुस्तके टिप्पण्येषा स्वप्राचीनत्वं प्रकटयत्येव । कुत्रचित् “अस्य शब्दस्यार्थागमो न जायते' इति स्पष्टं लिखित्वा टिप्पणीकृता विदुषा निरहङ्कारं स्वपाण्डित्यं परिचायितम् । गुणिनो न दुराग्रहा इति स्वगुणित्वमपि प्रकटितम् । टीकाया अभावेऽर्थावबोधविषये टिप्पण्येषा बहुषु स्थलेषु विदुषां पाठकानामतीवोकारिणीति बहुषु संस्कृतविद्यालयेषु विश्वविद्यालयेषु चैतत्पुस्तकं पाठ्यपुस्तकत्वेन निर्धारि तमपि न कुत्राऽप्याऽऽपणे लभ्यमिति हेतोहिन्दूविश्वविद्यालयीय-संस्कृतसाहित्या नुसन्धानसमित्याऽ (The Sanskrit Sahitya Research Committee, B. H. U.) स्य महाकाव्यस्य प्रकाशनं नितान्तमावश्यकं मत्वा मयि तत्सम्पादनभार स्समारोपितः । कठिनमप्येतत्कार्य विघ्नपरम्परामनुभवताऽपि मया साहित्य व्याकरणाचार्य-एम्. ए.-पदवीविभूषितानां सम्प्रति हिन्दू विश्वविद्यालयीय-संस्कृत महाविद्यालये साहित्यविभागाध्यक्षपदं भूषयतां श्री पं . रामकुवेरमालवीयानां हार्दिकसाहाय्येन श्री जगज्जननीसंकष्टहरणीकृपयैव संस्कृतव्याख्याभापाटीकाभ्यां सहितं सप्तसगन्तमेतन्महाकाव्यं सम्पाद्य प्रकाश्य च विद्वत्करकमलेषु सादरं स्थाप्यते । पाठयपुस्तकत्वेन निर्धारितमेतन्महाकाव्यं टीकाभूषितञ्चेत् परीक्षार्थिनां अस्य महाकाव्यस्य महत्त्व किमु वर्णनीयम् । विविधच्छन्दसामलङ्काराणां नूतनोत्प्रेक्षाणां गभीरध्वनीनाञ्चाऽऽकरेऽस्मिन् महाकाव्ये कालिदासभारव्याद्यमर कीर्तिमतां महाकवीनां पदे पदे स्मरणं भवतीत्येत्काव्यानुशीलनचणानां नाऽविदितम् । रसमाधुरीप्रवाहपरम्पराणां निधिरूपमेतन्महाकाव्यं ब्रह्मास्वाद सहोदरानन्दं समप्र्य हर्षयत्येव पाठकान् । ऐतिहासिकमिदं महाकाव्यं संस्कृत विद्वाँस ऐतिह्यरसानभिज्ञा इति पाश्चात्यानां सबलमाक्षेपं दूरत एव शतधा करोति । ऐतिहासिके काव्ये भूगोलस्य ज्ञानं सापेक्षम् । अतोऽत्र तात्कालिक-भारत मानचित्रं प्रकाशितम् । तेन चरितनायकस्य विजययात्रासु भारते कुत्र कुत्र गमनं जातमिति च्छात्राणां सुस्पष्टं भवेत् । विश्वाथिनां सौकयर्थमत्र परिशिष्टेष प्रधाननाम्नामन क्रमणिकाऽवकारादिक्रमेण सप्तसर्गान्तर्गतश्लोकसूची सूक्तिसंग्रहश्च संकलिताः । तत्रैव ग्रन्थनायकं ग्रन्थ ञ्चाऽवलम्ब्याऽद्ययावत्प्रकाशितानां लेखानां पुस्तकानाञ्च सूची संयोजिता । येन सौभाग्यात्संस्कृतच्छात्रेषु केषाञ्चिदस्मिन्विषये विशिष्टाध्ययने नवीनाविष्करणे चेच्छा जागर्ति चेत्तेषामायासमन्तरैव सर्व पूर्वजातं विदितं भवेत् । टीकालेखने श्रीमतां पण्डितवर्याणां श्री रामकुबेरमालवीयानां साहाय्यं प्रत्येकं सगन्ते प्रेम्णा स्वीकृतमेवेति ते धन्यवादाहः । श्रीमतः पूज्यवर्येभ्यः श्री बलदेवो पाध्यायेभ्य एम्. ए. साहित्याचार्येभ्यो हिन्दूविश्वविद्यालयीय-भारतीविद्यालया (College of Indology) ध्यापकेभ्यः सहस्रशो धन्यवादा वितीर्यन्ते । यैर्भाषा टीकायामन्यत्र च यथोचितपरामर्शप्रदानेन परमनुगृहीतोऽहम् । श्री पं. राज नारायणशर्माणो िहन्दू विश्वविद्यालयीय-संस्कृतमहाविद्यालयव्याकरणविभागाध्यक्षा धन्यवादैरभिनन्द्यन्ते । यैस्सहर्ष सर्वदैव कठिनाप्रयुक्तशब्दसिद्धौ स्वानुपमशब्द शास्त्रज्ञानेन शब्दसिद्धिं संसाध्य महानपकारः कृतः । श्रीमन्तो बटकानाथशास्त्रि यैर्हिन्दूविश्वविद्यालयीयविविधकार्यभारान्महता विलम्बेनाऽपि भवतु , संशोधनार्थ प्रार्थितं प्राथमिकपत्र (Proof) मस्खलितरूपेणाऽस्मत्सि स्वकर्तव्यपरायणता प्रकटिता । श्रीमद्भयो डा० जॉर्ज ब्युद्वह्नर, के चारियर, ए. बी. कीथ, रामनाथ दीक्षित, महाबीर प्रसाद द्विवेि शास्त्रिमृरारीलाल-नागरप्रभृतिभ्यः सर्वेभ्यो मान्येभ्यो लेखकेभ्यस्ते लेखावलोकनेन बहुश उपकृतत्वात् धन्यवादान् समर्पयामि । अन्ते चन्द्रिकाटिप्पणीकारा, ये केऽपि ते भवन्तु मम हार्दिकान् धन्यव एतेषां टिप्पण्या टीकालेखने महती सहायता जातेत्यमायं निरूप्य ि वाराणसी विजया दशमी संवत् २०१४ वै० ( भार ५] } )

. पीयूषप्रतिमं रसायनमिदं वाग्देवताया नवं काव्यं बिल्हणनिर्मितं विवरणं नाम्ना “रमाख्यं' दधत् । वेणीशङ्कर झा ! मनीषिमुकुटालङ्कार ! युष्मत्करा म्भोजं विन्दतु रत्नकाञ्चनसमाश्लेषः समुन्मीलतु ॥ । श्री सङ्कष्टनाशिन्यै नमः ।। भूमिका --- अयि सुरसरस्वतीपरिचरणपराः शास्त्रधुरन्धरा विपश्चिद्वरा महानुभावाः ! प्रथितयशस्सु तत्रभवत्सु न ह्येतत्तिरोहितं यद्वाङमये काव्यस्य कीदृशं महित मास्पदमिति । काव्यं नाम लोकोत्तरवर्णननिपुणकविकर्म । कवेर्भावः कर्म बा काव्यमी दृश्या व्युत्पत्त्या कविशब्दाद् “गुणवचनब्राह्मणादिभ्यः कर्मणि' चेति सूत्रेण ष्य ञ्प्रत्यये कृते काव्यपदसिद्धिरिति वैयाकरणी प्रसिद्धिः । कवते (वर्णयति), कौति, कुवते (शब्दायते) वेति कविः । “कुङ' शब्दे इति भौवादिकात्तौदादिकाद्वा “कु' शब्दे इत्यादादिकाद्वा धातोः “अच इ:" इति सूत्रेणेप्रत्यये कृते कविपद निष्पत्तिरिति शाब्दिकी व्युत्पत्तिः । निरुक्ते (१२-१३-१) यास्काचार्येण कत्रिशब्दस्य मेधावीत्यर्थ प्रतिपाद्य ‘कविः क्रान्तदर्शनो भवति कवतेर्वा' इति व्युत्पादितम् । वैदिकनिघण्टौ (२-१४), “कवते' इति रूपं गत्यर्थकधातुषु पठितम् । “गत्यर्थाः सर्वे ज्ञानार्थाः” इति न्यायात्कविशब्दस्य क्रान्तदश मेधावी वेत्यर्थस्संगच्छते । वैदिकनिघण्टौ (३-१५) मेधाविशब्दस्य पर्यायवाचकेषु शब्देषु कविशब्दः पठितः । तादृशस्य कवेः कृतिः काव्यमिति पूर्वमेव प्रतिपादितम् । काव्यलक्षणं यथाऽऽह मम्मटभट्टः–“तददोषौ शब्दार्थे सगुणावनलङकृती पुनः क्वाऽपि” इति । निर्दोषं सगुणं स्फुटास्फुटालङ्कारञ्च शब्दार्थयुगलं काव्यमिति लक्षणस्यैतस्य निष्कर्षः । श्रीमतां पुरतस्ससम्मानमुपस्थाप्यमानमेत द्विक्रमाङ्कदेवचरिताभिाधानं ग्रन्थरत्नं च नित्यदोषाभावात्प्रसादादिगुणसहितत्वा दुपमाद्यलङ्कारमहितत्वाच्च स्फुटमेव काव्यकोटिमेवाऽटीकते । काव्यस्य नूतनेतिहासस्तदैतिहासिकम् । एवञ्चाऽस्य विक्रमाङ्कदेवचरितस्य कथाभागो नूतनेतिहासाद्गृहीतस्तत एवेदं महाकाव्यमैतिहासिकमिति निर्विवादम् । संस्कृतसाहित्ये सत्स्वपि बहुष्वैति हासिककाव्येषु पद्यकाव्ये विक्रमाङ्कदेवचरितं गद्यकाव्ये हर्षचरितञ्चेति काव्य द्वितयमेवैतिहासिकरूपेण सातिशयं प्रथितम् । १ महाकाव्यलक्षणं यथा साहित्यदर्पणे सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः । सद्धंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ।। एकवंशभवा भूपाः कुलजा बहवोऽपि वा । श्रृंङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते । अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः । इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ।। चत्वारस्तस्य वर्गा: स्युस्तेष्वेकं च फलं भवेत् । आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा । क्वचिन्निन्दा खलादीनां सतां च गुणवर्णनम् । पद्यरवसानऽन्यवृत्तकः ।। नातिस्वल्पा नातिदीघ सगर्गा अष्टाधिका इह । नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते । सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् । सन्ध्यासूर्येन्दुरजनी-प्रदोषध्वान्तवासराः । प्रातर्मध्यान्हँमृगया-शैलर्तुवन-सागराः । सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः ।। राजस्थनप्श्ण् प्पीट्णा थम् क्रुस्टाब्बध जसलमरास्थान्थ् जनब्रुहज्नानकाष बाण्डारेथिप्राचिनम् प्रतिलिपिमासादितवान । स च काव्यस्याऽस्याऽनितरसाधा रणतामाकलयन्नात्मसुहृत्साहाय्येन दिवससप्तकाभ्यन्तर एवाऽस्य प्रतिलिपिं विधाय तस्मिन्नेव हायनान्तरे चाऽऽत्मभूमिकया समं महाकाव्यमिदं सर्वसुलभञ्चकार। इत्थञ्चाऽस्य महाकाव्यस्यैकस्या एव प्रतिलिपेरवाप्त्या बहवोऽशा अशुद्धिग्रस्ता:। तदनन्तरं डा० रामकृष्णभाण्डारकर-वेङ्कटराममहोदयादयश्चालुक्यवंशेतिहासे प्रकृतकृतौ विक्रमाङ्कदेवचरिते वनवान्बहून्विषयान्प्रकाशपथमासादयामासु एवं सत्यपि काव्यमूलरूपं तदवस्थमेव (अशुद्धिबहुलम्) आसीत् । कांलक्रमादूह्नरसंस्करणे समाप्तिमासादिते काशीस्थज्ञानमण्डलमुद्रायन्त्रालया न्महामहोपाध्याय-पण्डितप्रबर-गुरुवर-श्रीरामावतारशर्मनाम्ना सम्पादितं प्रकृत महाकाव्यस्य संस्करणान्तरञ्च प्रकाशभावमानीयत । परमत्र संस्करणेऽपि पूर्व संस्करणाशद्धीनां निराकरणस्य का कथा ? नवनवान्यशुद्धयन्तराण्यपि लोचन पथातिथितां प्रयान्ति, यतः सहृदयानां चेखिद्यते चेतः । अत्र श्रीमतां गुरुवर्याणां नामसंयोगो मनसि विचिकित्सामुत्पादयति। समाप्तप्रायेऽस्मिन्नपि संस्करणेऽस्य काव्यस्य महत्वं लोकप्रियत्वञ्च निरीक्षक्ष्य शास्त्रिमुरारिलालनागर एम्० ए० साहित्याचार्यमहोदयैः परिश्रमातिशयेन जैसलमेरबृहज्ज्ञानकोशभाण्डारात्, पुण्यपत्तनस्थ-भाण्डारकरप्राच्यगवेषणासंस्थात (Bhandarkar (0riental Resear७h Instit:te, P00ma.), अन्यतश्च प्रस्तुतग्रन्थस्य पञ्चषहस्तलिखितानि पुस्तकान्यासाद्य शुद्धपाठनिर्धारणे श्लाध्यं प्रयासं कृत्वा महाकाव्यमिदं काशीस्थसरस्वतीभवनतः (Princess of Wales Saraswati Bhawana Text Series.) प्रकाशितम् । परञ्चाऽऽत्राऽपि यत्र तत्र सम्पादनरभसादन्यकारणाद्वा पाठभेदनिर्णये प्रमादो जात इव दृश्यते यथातत्र अस्मरदुद्विरदानवारिणा तेन वारिनिधिराविलीकृतः । हन्त सन्ततमदस्य विभ्रमानभ्रमुप्रियतमस्य दन्तिनः । (सर्ग ५ श्लो० १६) च खण्डनं कविलिखितघटनायाश्च याथाथ्र्य साधितम । तत्काव्यान्ते चरित चन्द्रिकानाम्ना जैसलमेरबृहज्ज्ञानकोशभाण्डारस्थपुस्तकाट्टिप्पणीसंग्रहो नागरमहो दयस्य संस्करणं सुवर्ण सुगन्धयुक्तमिवाऽकरोत् । टिप्पणीकारः क इति यद्यपि न ज्ञातं तथापि तस्य पाण्डित्यप्रकषों विद्योतत एव । तदिदं विक्रमाङ्कदेवचरिताख्यं महाकाव्यमष्टादशसर्गनिबद्धम् । तत्राऽऽद्येषु सप्तदशसु सर्गेषु चालुक्यवंशोत्पतितज्जातनृपवर्णनपुरस्सरं विक्रमाङ्कदेवचरितं प्रतिपादितम् । अन्तिमे चाऽष्टादशे सर्गे महाकविरात्मवर्णनकथाप्रसङ्गे स्वाभिजनं कश्मीरदेशं तत्पालकान्भपालाँश्चाऽवर्णयत । संस्कृतसाहित्ये महाकाव्यस्याऽस्याऽसाधारणं स्थानम् । एतत्कर्ता विलक्षण काव्यविच्छित्ति-प्रकाशन-प्रवणो विचक्षणवरोऽनल्पमधुरकल्पनाचणो बिल्हणः । विक्रमाङ्कदेवचरितस्य प्रकाशनात्प्रागपि कविवरो बिल्ह्णो भारतीयमहाकविषु प्रधानभावेन संस्तुतः । एतत्कृता 'चौरपञ्चाशिका वा चौरीसुरतपञ्चाशिका कर्णसुन्दरी नाटिका च रसिकमानसेपु हर्वोल्लासप्रकाशिका वर्तते । एवञ्च सुभाषितसंग्रहप्रबन्धेष्वपि ि विल्हणविरचितानि बहूनि पद्यानि संगृहीतानि । सूक्तिसंग्रहणप्रवणजल्हणसंकलितायां सूक्तिमुक्तावल्यामेव विल्हणस्याऽष्टाधिकानि शतसंख्यकानि पद्यानि विलसितानि । किमधिकेन । प्रसादाभिधानेन गुणेन वैदभ्य रीत्या वाऽयं महाकविः काव्यनिर्माणे कविकुलगुरोः कालिदासस्य शैलीं बिभति । शार्दूलविक्रीडितस्रग्धरादिषु वृत्तेषु कवेरस्य शैली भवभूति-श्रीहर्षादि सदृशी दरीदृश्यते । किञ्च कविरयं तत्र तत्र स्वप्रबन्धे कालिदासादिमहाकवीनां छायां स्ववैशिष्ट्यं संस्थाप्यैवाऽनुचकारैतदधिकमस्य महत्वं किं निवेद्यते । काव्यकलेवरपीवरत्वभीत्याऽस्माभि: कृतिरियं भागद्वये कृतविभागा । तथा च सर्गसप्तकमितोऽयं प्रथमो भागः । अथाऽत्र सर्गसप्तकं यावदस्य महाकाव्यस्य

स्तोकमालोचनमनुष्ठीयते ।

इत्यनेन पद्येन वैदर्भमेव रीतिं प्रशशंस । प्रस्तुतकृतौ कविः वैदर्भमेव
रीतिं प्रायेण समाललम्बे ।

अत्र परमरमणीयेन प्रकारेण स्वविनयवति स्वस्य चोपजीव्यनरपतौ
निरतिशयां भक्तिञ्च द्योतयता महाकविना बिल्हणेनोक्तं-

गिरां प्रवृत्तिर्मम नीरसाऽपि मान्या भवित्री नृपतेश्चरित्रैः ।
के वा न शुष्कां मृदमभ्रसिन्धुसम्बन्धिनीं मूर्धनि धारयन्ति । (१-२८)

एवञ्चाऽस्य महाकवेः श्रीहर्षेणाऽधस्तने पद्ये विशिष्टरूपेणाऽनुकरणं व्यधायि ।

'पवित्रमत्राऽऽतनते जगद्यगे स्मता रसक्षालनयेव यत्कथा ।
कथं न सा मद्भगिरमाविलामपि स्वसेविनीमेव पवित्रयिष्यति ।। इति ।
                                              (१-३) नैषधचरिते

निम्नस्थपद्ये कविनिबद्धवक्तुराहवमल्लदेवस्य-
किमश्वमेधप्रभृतिक्रियाक्रमैः सुतोऽस्ति चेन्नोभयलोकबान्धवः ।
ऋणं पितृणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् । (२-३४)

इत्युक्तिः कीदृशी सहृदयहृदयावर्जिका, कालिदासनिबद्धवक्तुर्दिलीपस्य

लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
सन्ततिः. शुद्धवंश्या हि परत्रेह च शर्मणे । (रघुवंशे १-६९)

इति वचनं स्वप्रौढ़िप्रकर्षेणाऽतिशेत इत्यत्र विपश्चिद्वरा एव प्रमाणम् ।
, तस्यैवाऽहवमल्लदेवस्यात्मजायां प्रत्यात्मजोत्पादनमनद्य

अधीतवेदोऽस्मि कृतः श्रुतागमः श्रमोऽस्ति भूयानितिहासवत्र्मसु ।
गुरुष्ववज्ञाविमुखं सदा मनस्तदभ्युपायोऽत्र मया न दुर्लभः । (२-३९)

<poem>

उक्तरियं कालिदासस्य रघुवंशे यज्ञियमश्वमपहरन्तमिन्द्रं प्रति रघोः त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा। स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः। (रघुवंश ३-४५} वचनमदः स्वप्रौढिप्रकर्षेणातिकामतीत्यत्र विदुषां नो विप्रतिपत्तिः । एवञ्वाऽत्रत्यं विक्रमाङ्कदेवदिग्विजयवर्णनं रघुवंशस्थितं रघुदिग्विजयवर्णनमनु- करोतीत्ययं विषयः काव्यद्वितयशीलिनां विमलमतीनां कृतिनां मतिपथे स्फुटमेवाऽवभासते । दोषवर्जनपूर्वकं सतां गुणग्राहकत्वं कीदृश्या विच्छित्याऽ त्राऽवस्त्तने पद्ये दृष्टान्तालङ्कारेण प्रदर्शितम् दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः । क्षारभावमपनीय गुहृते वारिधेः सलिलमेव वारिदाः । (५-५१ ) अत्रैकत्र षष्ठसर्गस्येऽष्टमे पद्ये महाकविना “विललापे' ति प्रयोक्तव्यत्वे ‘ललापेति प्रयुञ्जानेनाऽवाचकत्वं नाम दोषोऽपि प्रकाशितः । सप्तमसग्रीये चत्वारिंशत्तमे श्लोके “अक्षूणशब्दे" अप्रयुक्तत्वदोषः । परं तादृशि महाकवॉ दूषणमिदं तस्य निरङ्र्कुशतामेव द्योतयति नत्वज्ञानम् । सोमदेवस्याऽश्वानामिदं जवसमुचितघावनानुरूपा किमिति कृता पृथुला न नाथ ! पृथ्वी । नभसि खुरपुटैरिति स्फुरद्विधिमिव ये स्म मुहुः प्रतिक्षिपत्नि । (६-४९) वर्णनं महाकविश्रीहर्षकृतमधोलिखितं नैषधाश्ववर्णनमतिशेते । प्रयातुमस्माकमियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम् । इतीव वाहैर्निजवेगर्दीपितैः पयोधिरोधक्षममुत्थितं रजः ॥ (१-६९) इति ? रथस्थितानां परिवर्तनारा परातनानामि नानाम् । वहनना प्रस्तुतपुस्तकं महाकाव्यमिति पुरस्तादुपवर्णितमेव । अस्य नायकः खृष्टे कादशशताब्द्यां चालुक्यशाखाचतुष्टये कल्याण-चालुक्यवंशोद्भूतो वीरवरो विक्रमाङ्कदेवः । नायकलक्षणं यथा साहित्यदर्पणे त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्साही । दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान्नेता ।। इत्थञ्च चरितप्रणेत्रा स्वनायकस्य पूर्वोक्तगुणगणालङकृतत्वं सम्पादनीयम् । एवञ्च नायकस्य भेदचतुष्टयमपि तत्रैव प्रदर्शितम् । यथा धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च । धीरप्रशान्त इत्यमुक्तः प्रथमश्चतुर्भेदः ।। इति । तत्र च प्रकृतनायको विक्रमाङ्कदेवो धीरोदात्त इतीयं वार्ता निम्नस्थलक्षणे नाऽवसीयते । तद्यथा अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः । स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः । । अविकत्थनो यथा गौडकामरूपकाञ्चीकेरलमलयचक्रकोटद्रविडादि-भूपालान्विजित्याऽपि क। ल्याणपुरं प्रत्यावर्तमानेन तेन विक्रमाङ्कदेवेन न कुत्राऽपि स्वमुखेन स्वपौरुषमुद्घो षितम् । प्रत्युत द्राविडेन्द्रदूतस्य समागमे तेन स्वपराक्रममधरीकृत्योक्तम् ईदृशीं सुजनतामजानता कार्मुकेण मुखरत्वमत्र मे । यत्कृतं किमपि तेन लज्जया भारती कथमपि प्रवर्तते । (५-५०) एवमेव-अङ्गानि चन्दनरसादपि शीतलानि चन्द्रातपं वमति बाहुरयं यशोभिः । चालुक्यगोत्रतिलक क्व वसत्यसौ ते दुर्तृत्तभूपपरितापगुरुः प्रतापः ।। (५-८६) उभयतः समागतयोर्द्रविडपतिसोमेश्वरसैन्ययो: स्थितौ स गाम्भीर्येण मदकरटिनमुत्कटप्रतापः प्रकटितवीरमृदङ्गधीरनादः । मथनगिरिमिवाधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार । (६-६८) महासत्वो यथा अन्तकः प्रतिभटक्षमाभृतां निर्दयप्रहणनोद्यत्तं ततः । तन्मदद्विरदपादचूर्णितं सैन्यमेककवलं चकार सः । (५-७) विघटनमटवीधनुर्धराणां विषमपथेषु विधाय लीलयैव । पुनरपि स जगाम तुङ्गभद्रां विरचितवन्दनमालिकां तरङ्गः । (५-२५) इत्यादिस्थलेषु राज्ञो महासत्वशालित्वं प्रकटितमेव । स्थेयान यथा प्राप्तमप्यनयपङ्कशङ्कितस्तद्वलं न सहसा जघान सः । अप्रतक्र्यभुजवीर्यशालिनः सङ्कटेऽप्यगहनास्तथाविधाः । (५-६) इत्यत्रोक्तमेव । पुरतः पृष्ठतश्च समागतयोर्विपक्षसैन्ययोः सः स्वधृतिमवलम्बितवान्। निगढभावो यथाः कीदशी शशिमुखी भवेदिति स्पृश्यते स्म हृदये स चिन्तया । कामुकेषु मिषमात्रभीक्षते नित्यकुण्डलितकार्मुकः स्मरः । (५-४८) तथापि अब्रवीच्च मनसः प्रसन्नतां दन्तकान्तिभिरुदीरयन्निव । ओष्ठपृष्ठलुठितस्मिताञ्चलः कुन्तलीनयनपूर्णचन्द्रमाः । (५-५९) इत्यत्राऽस्य निगूढभावबत्वं सुस्पप्टमेव । अत्रैतिहासिकतत्वसंरक्षणपरा डाबूह्नरादयो विपश्चिद्वरा विप्रवदन्ति ‘महाकविना बिल्हणेन स्वकृतावैतिहासिकं तथ्यं वितथीकृतमिति' । वस्तुतस्त्वे तद्दूषणमापातत एव प्रतिभाति न तत्त्वदृष्टया । प्रकृतकृतिरितिहासमूलाऽपि काव्यमेव नेतिहासः । अत्र कविना प्राधान्येन प्रकाशनीयं कवित्वमेव , न त्वितिहासतत्त्वम् । यत्वत्रेतिहासतत्वं प्रकाशितं तदानुषङ्गिकत्वेन न प्रधानत्वेन । कल्पनाकाननसञ्चरणपराणामेतादृशानामेव कवीनां कृतिमुदिश्य अपारे काव्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते । शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् । स चेत्कविर्वीतरागोनीरसं व्यक्तमेव तत् ।। (अग्निपुराणो) एतादृश्युक्तिः समजनि । किं बहुना, महाकवीनामेतादृशां कृते स्वनायकस्य मर्यादासंरक्षणार्थमालङ्कारिकैः सुधीभिः स्तोकरूपा स्वतन्त्रताऽपि प्रदत्ता । यथा सा साहित्यदर्पणे यत्स्यादनुचितं वृत्तं नायकस्य रसस्य वा । विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ।। इति । अतएव धीरोदात्तनायकेन श्रीरामचन्द्रेण छद्मना वालिहननमनुचितमिति धिया महानुभूतिना भवभूतिना वीरचरिते रामवधार्थमायातो वाली रामेण व्यापादित इति प्रतिपादितम् । अपरञ्च, काव्यसाधितं वस्तु मिथ्यारूपमितिहास प्रकाशितमेव तथ्यमित्यत्र का नाम विनिगमना ? इतिहासवर्णितमपि वस्तु वितथं विलोक्यते । यथा वङ्गतिहासे सिराजुद्दौलाभिधानेन वङ्गाधीशेन कृष्ण प्रकोष्ठे (Black Hole of Calcutta.) बहब आंॉग्लदेशाभिजना निरुद्धास्तत्र च स्थानस्य सङकुचितत्वाद्वहुसंख्यका उपरता अल्पा एवाऽवशिष्टा इति यदि तिहासे लिखितं तत्साम्प्रतं मिथ्यैवेति बहुभिर्विद्वद्भिः साधितम् । एवंविधे - - -- --



-- = - = --

= = =ा7 -- = = - -- = = { 11 = दूषणभाजनं समजनि । आधुनिकानामाङग्लेतिहासज्ञानां फ्रीमैनाभिधानः कोविदः परमप्रसिद्धः । उपन्यासप्रस्तुतायामितिहासविकृतौ रोषं प्रदर्शयता कृतिनाऽमु नाऽभिहितं—‘यूरोपदेशोद्भुते धर्मयुद्धयात्रायुगे (The age of the Crusades) ये किमपि ज्ञातुमीहन्ते तैः स्कॉटकृत ‘आइवान हो' (Ivanho) नाम उपन्यासो न पाठ्य इति । अत्राऽपि समाधानं पूर्ववदेव बोध्यम् । एवमेवाऽत्र कृतौ महाकविना चरितनायकस्य तत्तत्कार्यकालानां पौर्वापर्यविपर्ययोऽकारीति यद्दूषणमुपन्यस्तं तत्रेयं वार्ता-नेयं कृतिः प्राधान्येनेतिहासः प्रत्युत काव्यमेव । महाकविना स्वलेखनसौविध्यमाचरतेत्थमाचरितमतो नाऽत्र स उपालम्भभाजनम् । 'शृङ्गारवीरशान्तानामेकोङ्गी रस इष्यते' । इत्युक्तेरत्र वीरोऽङ्गी रसो यथायथमङ्गरूपाणि रसान्तराणि च बोद्धव्यानि । मङ्गलाचरणरूपे प्रथमश्लोके कृपाणमुपवर्णयता महाकविनाऽस्य महाकाव्यस्य वीररसाश्रयित्वं द्योतितमेव । अत्र सत्स्वप्यलङ्कारान्तरेषु महाकविर्विशेषत उपमोत्प्रेक्षादृष्टान्तार्थान्त रन्याससमासोक्तिवृत्त्यनुप्रासादीन् बाहुल्येन लोवनगोचरीकरोति । यद्यपि स्वकृत्या कृतसहृदयहृदयसंवननः स चाऽयं महाकविर्बिल्हणः काश्मीरेषु प्राप्तजननस्तथाप्ययं कल्याण-चालुक्य-वंशस्य षष्ठविक्रमादित्यस्य विक्रमाङ्क देवापरनामकस्य सभापण्डित आसीत् । भारते वर्षेऽस्य षष्ठांवविक्रमादित्यस्य शासनं १०२६ तः ११२७ खृष्टाब्दपर्यन्तं स्थितम् । काश्मीरेषु प्रवरपुरम् (श्रीनगरम्) प्रधाननगरमस्ति । तस्मात्क्रोशत्रये खोनमुषनामकं ग्रामं महाकविरयं स्वजन्मनाऽलङकृतवान् । तत्र कौशिकगो त्रोत्पन्ना ब्राह्मणा निवसन्ति स्म । तदन्वयमेवाऽयं भूषितवान् । अस्य प्रपितामहो. मुक्तिकलशः पितामहो राजकलशः पिता च उज्येष्ठकलश: आसीत् । अस्य मातुनर्नाम नागादेवीति । अस्य ज्येष्ठम्राताइष्टरामोऽनुजश्चाऽऽनन्दनामाऽऽसीत् । सोमनाथान्निर्गत्य स दक्षिणदेशे चिरं बभ्राम । सेतुबन्धरामेश्वरदर्शनानन्तरं स कल्याणनगरं ययौ । तत्र लब्धविद्यापतिपदवीकः सः षष्ठ-विक्रमादित्यस्य चालुक्यवंशीयस्य सभां यावज्जीवं सम्भूषयति स्म ।

सर्वस्वं गृहवर्ति कुन्तलपतिगृह्णातु तन्मे पुन भण्डागारमखण्डमेव हृदये जागर्ति सारस्वतम् । रे क्षत्रास्त्यजत प्रमोदमचिरादेष्यन्ति मन्मन्दिरं हेलान्दोलितकर्णतालकरटिस्कन्धाधिरूढाः श्रियः ।। १ ।। अयि ! किमनिशं राजद्वारे समुदुरकन्धरे कुवलयदलस्निग्धे मुग्धे विभुञ्चसि लोचने । अमरमणीलीलावल्गद्विलोचनवागुरा विषयपतितो न व्यावृत्ति करिष्यति विल्हणः ।। २ ।।

उपर्युक्तं पद्यद्वयं काश्मीररासादित-चौरीसुरतपञ्चाशिकाग्रन्थे प्रारम्भ एवाऽस्ति । एताभ्यां पद्याभ्यां बिल्हणविक्रमादित्ययोः पूर्व कादाचित्कं वैमनस्यं द्योत्यते । प्राचीनराजसभापण्डिताः स्वभावत एव नूतनमहापण्डितप्रवेशे विरोधिनो भवन्तीति नेतदसम्भवम् ।

श्री कृष्णम्माचारियरमहोदयस्त्वेतदेव वैमनस्यं पाश्चात्कालिक विमृश्य महाकाव्यस्याऽस्याऽपूर्णत्वे कारणमिति कल्पयति । तन्मते वृष्टीये १०८५ वत्सरे विक्रमादित्यस्य नर्मदातटयात्राऽत्र न वर्णितेत्यस्याऽपूर्णत्वम् । परन्तु नैतन्महा काव्यमपूर्णम् । वृष्टीय १०८५ वर्षीया घटना महाकाव्यरचनानन्तरभूतेति तस्या अत्र । समावेशोऽसम्भवः । महाकाव्यं परिसमाप्यैवाऽन्तिमेऽष्टादशसर्गे महाकविना स्ववंशवर्णनं कृतमित्यपूर्णतायाः कल्पना निराधारैव ।

एवमेव 'इण्डियन एण्टिक्वेरी' पत्रसंपादकस्य “बिल्हणः श्लेषालङ्कारस्य तेऽस्मत्प्रबन्धानवधारयन्तुं कुर्वन्तु शेषाः शुकवाक्यपाठम्

एतादृशस्य महाकाव्यरत्नस्य काऽपि विशदटीका न विद्यते चन्द्रिकाऽभिधाना केवलमेका टिप्पणी कविहार्दभावप्रकाशनंऽसम एवाऽयमस्माकं टीकालेखने समारम्भः । अस्मदीयायामस्यामभिः रमानाम्न्यां यथामति कवितात्पर्यप्रकाशनपुरस्सरं रसध्वन्यलङ्कार आलङ्कारिका विपया वैशद्येन प्रतिपादिताः ! तदधस्तले च हिन्द नुवादोऽपि सविस्तरं व्यक्तरूपेण न्यधायि । तत्राऽस्माभिः कियत धिगता, विषयेऽत्र सहृदयाः कोविदा एव प्रमाणम् । यथोक्तं क महाकविना कालिदासेन-

आपरितोपाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ।।

उपयुक्तसमयाभावेन सर्गसप्तकं यावदतिसंक्षिप्तया विधयाऽत्रत् द्विशेपता: प्रकाशिताः । भागान्तरे वैशिष्ट्यान्तराणि चोपस्थाप। धिया साम्प्रतमेतावतैव विरम्यते ।

सर्गसप्तकस्थः कथासारः ।

प्रथमसर्गे-

मङ्गलाचरणप्रस्तावनानन्तरं प्रकृतचरितनायकचालुक्यकुलमूलपुर प्रदर्शिता । सा चेत्थं-जातुचिच्चतुर्वदने प्रातः सन्ध्यावन्दनपरे भरापनयनार्थमलीकिकपौरुपस्य कस्यचिन्महापुरुपस्याऽऽवश्यकतां नि तदनु वेधाः सन्ध्यासलिलपूर्णमात्मचुलुकमालुलोके । तस्माच्च चुलुकाल्लोकत्रयत्राणप्रवीणः सुभट आविरासीत् । स पूरुषः पूरुह मल्लापरनामक आहवमल्लांभिधानो विश्रुताऽबदानो नरनायकः समजायत । अनुपमविक्रमः स नरपालश्चोलदेशं मालवराजधानीं धाराञ्च जिगाय । डाहलपतिं कर्णञ्च विवर्ण चकार । एवमेव बहुष्वाहवेषु मल्लः स आहवमल्लो द्रविडप्रकाण्डं बीररसस्याऽभाजनं विदधे, चोलराज्यश्रियञ्चाऽऽचकर्ष ।

द्वितीयसर्गे-

प्रक्रान्तविक्रान्तचरित आहवमल्लदेवः सर्वाः ककुभो विजित्य गुणिगण- मण्डितां कल्याणपुरीमात्मराजधानीरूपेण विदधे । समधिगतसम्पदतिशयः पूरितार्थिसार्थमनोरथोऽपि स भूपतिस्तनयाभावेन दूयमानमानसोऽभूत् । ततः स देव्याः समं विमृश्य सकलराज्यकार्यभारं मन्त्रिषु विनिवेश्य तनुजाऽऽसादनार्थ शङ्करानुष्ठाननिष्ठो बभूव । जातुचिद्विभाते चन्द्रशेखरपरिचरणपरो नरवरः स इमामशारीरिणीं गिरमाकर्णयति स्म–“भो नरपते ! कृतं तपसा । भगवान्पार्व- तीपतिस्त्वयि प्रसादाभिमुखः संवृत्तः । इयं त्वदीया दयिता तनयत्रितयसमन्विता । भविष्यति । तत्राऽपि शिवप्रसादाद्द्वितीयस्तनयोऽतुलवलो भविता" इति । अनन्तरं नरदेवो ब्रतपारणाविधिं विदधे । ततश्च शुभे मुहूर्ते देवी सुतमेक- मसूत, यो नाम्ना सोमेश्वरः संवृत्त । ततो माङ्गलिके लग्ने , देव्या गर्भतो लोकोत्तर-गुणगणसमलङकृतः समस्तशुभलक्षणलक्षित: शिवप्रसादीकृतो द्वितीय- स्तनयः समजनि । निरतिशयहर्षप्रकर्षपरवशो महाराजश्चाऽऽत्मजस्य जातकर्मादि- संस्कारं सम्पादयामास ।

तृतीयसर्गे-

नवप्रसूतः प्रभूतशुभलक्ष्मपूरितो राजसुत आख्यया विक्रमाङ्कदेव इति ख्यातिमभजत् । स च बालोऽनितरसाधारणगुणान्बाल्य एव प्रादर्शयदकरोच्च स्वशरणागतं मालवाधीशं निष्कण्टकं राज्ये समस्थापयत् । बहवो भूपालाः कन्यकाप्रदानच्छलतोऽस्य सर्वस्वदानं चक्रुः ।

चतुर्थसर्गे-

विक्रमाङ्कदेवो दिग्विजयार्थं प्रयाणमकरोत् । तद्गजा मलयं मलयजरहि- तमकुर्वन् । स केरलदेशं जीवितेशदेशं प्रापयत्। तद्भयात्सिंहलभूपालस्तच्छरणं जगाम । एवञ्च विक्रमाङ्कदेवो गाङ्गकुण्डपुरं चोलदेशं च जिगाय । वेङ्गि- भूपालं चक्रकोटपतिञ्च स निर्वीयं चकार । एवञ्चाऽपराक्रान्तो महाविक्रान्तो विक्रमाङ्कदेवः कृतकार्यः सन्ननिवार्यदैवगत्या स्वदेशप्रत्यावर्तनकाले बहुविधान्यप- शकुनानि प्रत्यक्षीचकार । ततश्च स तच्छान्त्यर्थ सर्वस्वदानमालोच्य कृष्णा- नदीतटे विशश्राम । तस्मिन्नेव समये कल्याणपुरात्समायातो दूत एतादृशीमभव्यां वातमिश्रावयत्–“राजकुमार ! भवज्जनको भावत्कं पाण्डयचोलसिंहल- भूपालविजयं समाकर्ण्याऽमन्दमानन्दसन्दोहमन्वभूत् । परं नियतिदुर्गतिपरवशः स दाहज्वराभिभूत्या दक्षिणापथत्रिपथगां तुङ्गभद्रां प्राप्य सुवर्णदानपूर्वकं कण्ठदघ्ने तत्तोये प्रविश्य चन्द्रशेखरपुरं प्रययौ" इति । इत्थञ्चाऽकाण्ड एव जनककैलाश- वासमाकर्ण्य परितप्तः स भृशं परिदेवयामास । अथ स संस्थितस्य तातस्योत्तर- क्रियां यथाविधि विधाय सत्वरमग्रजालोकनोत्कण्ठया कल्याणप्रयाणमुद्दिश्य जगाम ।।

ततः स कियद्भिरपि दिवसैः कल्याणपुरीं समासाद्याऽग्रे समागतेनाऽग्रजन्मना सम्मानितस्तेनैव समं समानसक्लेशं नरेशप्रासादं विवेश । तदनु तावुभावकृत्रि- माभिर्मिथ: प्रणयवृत्तिभि: कतिचिद्वासरानयापयताम् । गुणगणज्येष्ठोऽपि स ज्यायाँसं तातप्रतीकाशं प्रतीक्ष्यं समीक्ष्य समर्पयामास च तस्मै दिग्विजयोपार्जितं समस्तं वस्तजाम । ततश्चाऽनिवार्यया सोमेश्वरो जयसिंहाऽपरनामधेयं स्वाऽनुजं सिंहदेवमपि निनाय । अथैतद्वृत्तमसहमानश्चा- लुक्येश्वरः सोमेश्वरो विक्रमादित्यस्य पृष्ठतः पुष्कलं बलं व्यसर्जयत् । ततश्च निर्दयप्रहरणपरं तद्वलमनिच्छन्नपि महाविक्रमो विक्रमश्चूर्णितं चकार । उत्तुङ्ग- शक्तिः स तुङ्गभद्रां प्राप, युद्धेच्छया चोलसम्मुखवर्ती च वभूव । एवं च स कञ्चित्कालं यावद्वनवासमण्डलमध्युवास । स्वबलवाद्यनिनदैर्मलयदेशभूभुजा- मात्मपूर्वविक्रमं स्मारयन्विक्रमः पुरत उच्चचाल । तस्मिन्नवान्तरे कोङ्कणदेश- नरेशो | जयकेशी प्रार्थितादप्यधिकं धनं तस्मै समर्पयामास । आलुपपालकश्च तदन्तिके रणचापलं त्यक्त्वा समृद्धि चाऽऽप । ततः स रणेच्छया चोलाँश्चचाल । विक्रमबलाऽतिक्रमाऽक्षमश्चोलभूपालः सन्ध्यर्थं स्वसन्देशहरं विक्रमान्तिकं प्राहिणोत् । स दूतो विक्रमं बहुशः स्तुत्वा चोलभूपालो भवते स्वकुमारीं समर्प- यितुमिच्छती" ति निवेदयामास । विक्रमोऽपि तत्प्रार्थनामभ्युपयञ्छंस्तुङ्गभद्रानदी- तटमगात् । ततश्चोलपतिः स्वकन्यां । विक्रमाय समर्पितवान् ररक्ष चैवं विक्रमबलाक्रमणाच्चोलाऽचलाम् ।

षष्ठसर्गे-

अथ चोलपतिः कन्यादानानन्तरं जामातुरभ्यनुज्ञां समवाप्य चचाल । ततो विक्रमादित्यः किञ्चित्कालाऽनन्तरं दैवहतकस्य दुर्विलसिताद्रणाङ्गणे चोलपतेः सुरलोकप्रयाणमाकर्णयत् । परिदेवनादनु स चोलराजकुमारे श्रियमभिषेक्तुं काञ्चीं प्रति समुच्चचाल । तत्र च विक्रमादित्यं विलोक्य काञ्चीकामिन्यो बहुविधाः शृङ्गारचेष्टाश्चक्रुः । ततश्च स दुष्टवर्ग खर्वतेजसं विधाय चोलेन्द्र- निर्मापितं गाङ्गकुण्डपुरं प्रययौ । तत्र च स परिपन्थिसैन्यनिधनपूर्वकं चोल- राजकुमारं राजपदमधिरोप्य मासपर्यन्तं तत्राऽवस्थाय भूयोऽपि तुङ्गभद्रां वव्राज । दिष्टाऽनिष्टतया कतिषुचिद्दिवसेषु गतेषु राजिगाऽभिधानः वेङ्गिनाथः प्रकृति- विरोधहतस्य तस्य विक्रमश्यालकस्य राज्यमपाजहार । कुटिलमतिरसौ राजिगः - - - ••• '"'S " ) "'!' खण्डलं चकार । सप्तमसर्गा-- अथाऽसौ निर्वापितचोलप्रतापो विक्रमादित्यः कल्याणपुरं प्रविवे शृङ्गारबन्धुर्मीनकेतनसचिवो वसन्त आविर्बभूव । बसन्तर्तारः त्प्रेक्षाकृतवर्णनेनैव सप्तमोऽयं सर्गः समाप्तिमगात् । इति राज्ञो विक्रमाङ्कदेवस्य सम्बन्धे यानि पुस्तकानि लिखितानि प्रकाशितास्तेषां सूची परिशिष्टे निबद्धा । एभिवक्रमाङ्कदेवविर भवति । परन्तु विक्रमाङ्कदेवसूनुना विदुषा सोमेश्वरतृतीयेण, मैं तार्थचिन्तामणिर्मानसोल्लासापरनामको ग्रन्थो व्यरचि९, तेन विक्रमा चम्पूकाव्यमपि विरचितं यस्य हस्तलिखितं पुस्तकं पट्टनस्थजैनभाण्डाने परव पुस्तकमेतत् खण्डितमिति महद्व.खस्पदम् । अन्यथा समालोचकानां कवेर्वैतिहासिकादिकं मतं साधु दुष्टं वेति निर्णयः सुत सम्भाव्यः स्यात। तत्पुस्तकावलोकनेन तत्र समाप्ति–सूचनं पाश्र्वेतो नुमातुं शक्यते यदस्य पुस्तकान्तरमपि कुत्रचिदवश्यं भवेदिति । यद्भविष्यत्काले कोऽपि गवेषणाकुशलो विद्वान् पुस्तकान्तरमस्याऽवाप्य साधवादाँल्लभेतेति । अन्ते चाऽस्मिन्पुस्तकेऽस्मत्कृता प्रकाशनयन्त्रजाता वा ये दोषा गुए विदुषां लोचनपथे समागच्छेयुस्ते मर्षणीयास्तेषाञ्च सूचनयाऽनुग्रा इति सदर्थकमभ्यर्थनम् । गच्छतस्खलनं क्वापि भवत्येव प्रमावतः । हसन्ति दुर्जनास्तत्र समदधति सज्जनः । इति । शुद्धिपत्रम् अशुद्धम् बहुष्वमर्त्येरद्यापि प्रन्यायकत्वेन कर्तं न मत्सूक्तिरत्नाति अन्वय बहदिक्षूणां कष्ठवि निसृतानीत्यर्थः विख्यात अस्तीति परवह्म इत्यादिरमरः यददर्शन सून्दरस्त्रीत्वेन पार्थिवैनृपैः शीर्षऽपि द्विडिवपक्षाहिता निवारणादृढतया खङ्ग एव खङ्गरूपी तिकीर्तिधाराम् ।। ०१ ।। कान्तिवांरि भः शुद्धम् वहुष्वमर्त्यॅरद्यापि प्रत्यायकत्वेन कर्तुं न मत्सूक्तिरत्नानि अन्वयः बृहदिक्षूणां कण्ठवि निःसृतानीत्यर्थः विख्यातोऽस्तीति परब्रह्म इत्यमरः यददर्शनं सून्दरस्त्रीत्वेन पार्थिवैनृपैः शीर्षऽपि द्विड्विपक्षाहिता निवारणादृढतया खङ्ग एव खङ्गरूपी पतिकीर्तिधाराम् ।। १० ।। पृष्ठे १० १२ १३ १५ १५ १६ २४ २५ २५ २६ २७ ३० ४१ ४८ ४८ ५२ ५४ ५७ ५७ ६८ ९५ पंक्तिः ११ २३ २७ २६ २५ २५ १२ ६ १० १८ २८ १० १४ २ २१ २३ ७ १९ २६ २७ २१ रसाद्गृह्म् रासोद्गृहम् व्यघ्र के व्याघ्र के क्षिपतोः क्षिपतो मुञ्चतोः मुञ्चता नन ननु कृतस्तेनाऽनचितकार्येण कृतस्तेनाऽनुचितकार्येण मलयाचल का , मलयाचल को, विद्रमेपु विद्रुमेषु पच्छन्तीनां पच्छन्तीनां पाण्डराजा को पाण्ड्यराजा को कीर्ति कीर्ति कीर्ति इव कतम् इव (कीतमिव) २ दिशश एव दिश एव प्रभृतप्रमोदावहेति प्रभूतप्रमोदावहेति २ जलविन्दवोऽपि जलबिन्दवोऽपि २ स्नना करके स्नान करके २ तद्दःख तद्दुःख स्तोमैस्समहै स्तोमैस्समूहै २ औषन है । औपध है । २ दुराचारेपि दुराचारेऽपि २५ लक्ष्म्याः सम्पत्याः लक्ष्म्याः सम्पत्त्याः २७ श्रवणरसणिं श्रवणसरणिं शब्दशन्यत्वस्य चमचक्षुषां सङ्ऽटेप्यापत्ता लब्धतोरतरु तुष्यतिस्भ वस्तुओं का समेलनानन्तरं गलदश्रजलश्चिरं पुरोऽत्रे चोलसूनाः नृपयाऽऽहवमल्लदेवस्य गिरिपक्षेऽअसंख्याका समुद्र कोरण चलन के समान मथिता ये अथिता : हआ प्रासपङ्किः तदबल यस्मात्तत प्रमोदमद्वहिष्यन्तीति त्रिविगतः बीरो को शब्दशून्यत्वस्य चर्मचक्षूषां सङ्कटेऽप्यापत्ता लब्धतीरतरु तुष्यति स्म वस्तुओं को सम्मेलनानन्तरं गलदश्रजलश्चिरं पुरोऽग्रे चोलसूनोः नृपस्याऽऽहवमल्लदेवस्य गिरिपक्षेऽसंख्याका समुद्ररूपी रण को चलने के समान मर्थिता ये अथताः हुआ प्रासपंक्तिः तदबलं यस्मात्तत् भ्रातयद्व प्रमोदभूद्वहिष्यन्तीति त्रिदिवंगतः वीरों के २८२ २८४ २८५ २९० ३२७ ३४१ ३४३ ३४७ ३५० ३६० ३६९ ३७३ ३७३ ३७४ ३७५ ३७५ ३७८ ३७८ ३७९ ३७९ ३८१ ३८३ ३८४ ३८९ १४ ११ ९ १९ ९ १६ ११ २२ ७ १३ १८ २२ २७ २२ २१ २४ ११ १९ १२ ८ ८ १० २६ २ सव सर्व ४०५ ४ हष हर्ष ४०७ ५ गजितेन गर्जितेन ४०७ २३ तुरगात्तमानां तुरगोत्तमानां ४१४ १९ चन्दानाद्रेः चन्दनाद्रः ४१९ १८ चन्द्रनान्द्रे चन्दनाद्रे ४१९ २३ दोलालिलासः दोलाविलासः ४२० २० नपुण्यमापुः नैपुण्यमापुः ४२९ १९ सुहृब्दायु सुहृद्वाय ४४१ ७ कामाभिभूतस्सम् कामाभिभूतस्सन् ४४३ १४ संगहीतो संगृहीतो ४५३ ८ पुसान् पुमान् ४५७ १९ सम्प्रत्यधना सम्प्रत्यधुना ४५७ २८ दुमना दुर्मना ४५८ १५ अविनयपथवतिनं अविनयपथवर्तिनं परिशिष्ट (क) ४

१७

प्रथमः सर्गः ।

भुजप्रभादण्ड इचोध्र्वगामी स पातु वः कंसरिपोः कृपाणः।
यः पाञ्चजन्यप्रतिबिम्बभङ्गचा धाराम्भसः फेनमिव व्यनक्ति ॥१॥

अन्वयः

 यः पाञ्चजन्यप्रतिबिम्बभङ्गया धाराम्भसः फेनं व्यनक्ति इव, सः ऊर्श्वगामी भुजप्रभादण्डः इव कंसरिपोः कृपाणः वः पातु ।

व्याख्य

नृत्यन्ती मुखकमले सुकवीनां रसतरङ्गमग्नानाम् ।
बrणी हंसीव सरो रमणीयं दर्शयति विश्वम ।

 शारिप्सितस्य ग्रन्थस्य निबध्नपरिसमाप्तये । शिष्टाचारपरिभ्राप्तं ‘आशीर्नमः स्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम्’ इति मङ्गलाचरणं कर्तव्यमिति श्री बिल्हण-कविरादौ स्वेष्टदेवतां स्मरन्नाशीर्वादात्मकं मङ्गलमाचरति भुजप्रभावण्डत ।

 यः पाञ्चजन्यस्य विष्णोः शङ्करस्थ ‘श लक्ष्मीपतेः पाञ्च-जन्यश्दी सुदर्शनम्' इत्यमरः । प्रतिबिम्बस्य प्रतिच्छायाया भग्या व्याजेन धारायाः कृपाणधाराया अम्भसो जलस्य फेनं डिण्डिरं ‘डिण्डि रोऽब्धिकफः फेनः" इत्यमरः। व्यनक्तीचि प्रकटयतीव सः प्रसिद्ध ऊध्र्वगाम्युपरिष्टात्प्रसरणशीलो भुजप्रभादण्ड इत्र दण्डायमानबाहुकान्तिकलाप इव कंसरिपोः कृष्णस्य । कृपाणः करवालो वो युष्मान् पातु रक्षतु । श्री कृष्ण सम्बन्धिनः कृपणस्योर्घप्रसरणशीलवरूप समानधर्मसम्बन्धनिमित्तकं भुजकान्तिदण्डस्वेनाऽऽहार्थसम्भावनमुत्प्रेक्षेव-पदवाच्या।

• विषयकभावेऽङ्गस्वाप्रेयोऽलङ्कारः । वीररसस्याऽङ्गत्वाद्रसालङ्कारश्च । काव्ये ऽस्मिन्वीररसोऽङ्गीति मङ्गलेनैव सूच्यते । सर्गेऽस्मिनूपजातिवृत्तम् । पूर्वार्द्ध उपेन्द्रवज्ज्ञाछन्द उत्तरार्द्ध चेन्द्रवत्रा-छदः । 'उपेन्द्रवज्त्रा जतजास्ततो गौं। ' ‘स्यादिन्द्रवत्रा यदि तौ ज गौ गः'। ‘अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीया बुपजातयस्तः । भाष पूण्य भूमि भारतवर्ष में ग्रन्थ की निवध्न समाप्ति के ध्येय से ग्रन्थ के आदि में मङ्गलाचरण करने की प्रथा बहुत प्राचीन काल से चली आ रही है । इसको ध्यान में रखते हुए महाकवि श्री विल्हण अपने ग्रन्थ के प्रारम्भ में मङ्गलाचरण करते हैं । कंस के शत्रु श्री कृष्ण के भुजा की, दण्डे के ऐसी सधी ऊपर उठने वाली कान्ति के समान शोभायमान । उनकी तलवार आप लोगों का संरक्षण करे, जो धार के पानी में प्रतिबिम्बित पाञ्चजन्य शंख की श्वेत परछाही के मिष से मानो जल के फेन को प्रकट करती है । मङ्गलाचरण म वीररस की झलक होने से यह काव्य वीर-रस वाला है । ऐसा सूचित होता है । श्रीधाम्नि दुग्धोदधिपुएडरीके यश्चञ्चरीकद्युतिमातनोति । नीलोत्पलश्यामलदेहकान्तिः स वोऽस्तु भूत्यै भगवान्मुकुन्दः ॥२॥ अन्वयः यः श्रीधाम्नि दुग्धोदधिपुण्डरीके चञ्चरीकद्युतिम् आतनोति सः नीलोत्पलश्यामलदेहकान्तिः भगवान् मुकुन्दः वः भूत्यै । अस्तु निवासस्थानम् । शुक्लवसास्याद्धोदधौ पुण्डरीकत्वारोपादेकस्थान एव लक्ष्मीनारायणयोर्वर्तमानत्वम् । अतो ‘दुग्धोदधिपुण्डरीके’ इत्यत्र रूपकालङ्कारः। चञ्चरीकद्युतिमिवधूतिमित्यर्थावगमात्पदार्थनिदर्शना । नीलोत्पलस्येव श्यामल देहंकान्तेः सद्भावादुपमा। अतस्तेषां संसृष्टिः । लक्ष्मी के निवास स्थान क्षीर सागर रूपी श्वेत कमल में जिनकी साँवली मूर्ति भरे के समान शोभित हो रही है, ऐसे नीले कमल के समान साँवली देहकान्ति वाले विष्णुभगवान् आप लोगों की ऐश्वर्यवृद्धि करें । वक्षःस्थली रक्षतु सा जगन्ति जगत्प्रखतेर्गरुडध्वजस्य। श्रियोऽङ्गरागेण विभाव्यते या सौभाग्यहेम्नः कषपट्टिकेव ॥३॥ अन्वयः या श्रियः अङ्गरागेण सौभाग्यहेम्नः कषपट्टिका इव विभाव्यते, सा जगत्प्रसूतेः गरुडध्वजस्य वक्षस्थली जगन्ति रक्षतु । व्यख्य या श्रियो लक्ष्म्या अङ्गस्य शरीरस्य रागेण कञ्चनसमानवर्णेन प्रतिबिम्बि- तेन हेतुना सौभाग्यहेम्नः सौभाग्यमेव हेम सुवर्णं तस्य श्री-सौभाग्यरूपहिरण्यस्य शुद्धयशुद्धिपरिचायिका कषपट्टिकेव कषपाषण इव विभाव्यते ज्ञायते सा जगतां बेश्वेषां प्रसूतेः कारणस्य गरुडध्वजस्य गरुडवाहनस्य ‘गोविन्दोगरुडध्वजः' इत्यमरः । विष्णोर्वक्षःस्थल्युरस्थलं जगन्ति लोकान् रक्षत्ववतु । सौभाग्य अवगत हो रहा है । एक-स्तनस्तुङ्गतरः परस्य वातमिव प्रष्टुमगान्मुख यस्याः प्रियाङस्थितिषुद्वहन्त्याः सा पातु वः पर्वतराज अन्वयः प्रियाऐंस्थितिम् उद्वहन्स्याः यस्याः एकः तुङ्गतरः स्तनः ७ प्रष्टुम् इव मुखम्रम् अगात्, सा पर्धेतराजपुत्री वः पातु । व्याप्य . । प्रियस्य शिवस्याउँस्थितिमठं स्वदक्षिणाङ्ग स्थितिमुद्वहन्या धारय पार्वत्या एकस्तुङ्गतरोऽत्युच्चस्तनः कुचः परस्य द्वितीयार्द्ध-देहरूपनि नोऽर्जुवेहस्थस्तनस्य वार्ता जीवनवृत्तान्तं स्नेहात्प्रष्टुमिव पार्वत्याः मुख मीष्यमगात्प्राप्तः सा प्रसिद्ध पर्वतराजस्य हिमाचलस्य पुत्री कन्या युष्मान् पातु रक्षतु। वृत्तान्तप्रश्नस्य परस्तनकतक-पार्वतीमुखार सम्बन्धि-फलत्वेनोत्प्रेक्षणाफिलोस्प्रेक्षा । अत्राऽर्द्धनारीश्वरो व्यज्यते । इति पदसामथ्र्यापर्वतराजपुत्रीत्यत्र परिकरालकररात्पार्वत्या उद्वहनक्षम तन्त्रशास्त्रदृष्ट्या पार्वत्या आद्य शक्तित्वेन ग्रहणं कविसम्मतं प्रतिभा भाषा अपने प्रिय के आधे अङ्ग को अपने दक्षिण अङ्ग में धारण क हिमालय पर्वत की लड़की पार्वती तुमलोगों का रक्षण करे । जिर १ अथै स्त्रियस्त्रिभुवने सचराचरेऽस्मिन्नर्थं पुमांस इति दर्शयितुं भवत स्त्रिपुंसलक्षणमिदं वपुरादृतं यत्तेनाऽसि देवि विदिता त्रिजाती अन्वयः

      सोल्लासलक्ष्मीप्रतिबिम्बगर्भः नन्दकः मुरारेः यमुनाप्रवाहसलीलराधा
  स्मरणम् अजस्रम् कुर्वन् वः सान्द्रां मुदं यच्छतु ।
                           व्याख्या
  उल्लासेन सहिताया हर्षोंत्फुल्लाया लक्ष्म्याः प्रतिबिम्बं प्रतिच्छाया गर्भेऽभ्यन्तरे

यस्यैवम्भूतो नन्दको नन्दकनामा विष्णोः खड्गः ‘शंखो लक्ष्मीपतेः पाञ्चजन्यश्चकं सुदर्शनम् । कौमोदकी गदा खड्गो नन्दकः कौस्तुभोमणिः' इत्यमरः । मुरारेः कृष्णस्य यमुनाप्रवाहे सलीलाधा विहरन्त्या राधायाः स्मरणं स्मृतिमजरुत्रं सततं र्वन् मुरारिकर्तृकं यमुनाप्रवाहान्तर्गतविहरमाणराधाकर्मकस्मरणं निरन्तरं हेतुत्वे ोत्पादयन् कारयन्नित्यर्थः । अन्तभवितण्यर्थोऽ यं कृ धातुः । सान्द्रां घनीभूतां दमानन्दं वो युष्मान् युष्मभ्यं वा यच्छतु ददातु । नन्दकस्य यमुनाप्रवाहेण क्ष्म्याश्च राधया साम्यमिति श्री कृष्णस्य स्मृतिस्संगच्छते । प्रतिबिम्बित क्ष्मीके नन्दके दृष्टे सति भगवतः सादृश्याद्यमुनाप्रवाहान्तर्गत-लीलासक्तराधि याः स्मरणात्स्मरणालङ्कारः । सादृश्यज्ञानोद्बुद्धसंस्कारप्रयोज्यं स्मरणं रणालङ्कारः ।

                            भाषा
   प्रसन्नचित्त लक्ष्मी की परछाहीं से युक्त नन्दक नाम का विष्णु का खङ्ग

| लोगों को अधिक आनन्द दे । जो यमुना नदी में लीला करने वाली राधिका भगवान् को निरन्तर स्मरण कराने वाला है । अर्थात् जो विष्णु को काले के खड्गरूपी यमुना नदी में प्रसन्न लक्ष्मीरूपी कृष्णावतार में अनुभूत धका का सतत स्मरण करा रहा है । व्याख्या पार्श्वस्था समीपस्था या पृथ्वीधरराजस्य हिमाचलस्य कन्या पुत्री पार्वती तस्याः प्रकोपस्य क्रोधस्य विस्फूजितेन विलसितेन कातरस्य भीतस्य शिवस्य हे मातर्जगज्जननि ते तुभ्यं नमोऽस्त्विति सन्ध्याविषयाः सन्ध्याकालाधिष्ठातृ- देवताकर्मकाः प्रणामा जयन्ति सर्वोत्कर्षेण वर्तन्ते । अन्यनायिकायां स्नेहभ्रमा- स्पार्वत्याः प्रकोपोदयः । कदाचिच्छङ्करः सन्ध्यां प्रति ध्यानावस्थितत्वं प्रकटयन्, भवान्यां कथमयमन्यनायिकायामनुरक्त इति भावेन नितरां क्रुद्धायां हे मातस्तुभ्यं नम इति सन्ध्यां प्रणम्य पार्वतीगतसन्देहं निवारितवान् । भापा पास ही में बैठी हुई पार्वती के क्रोध के आविर्भाव से डरे हुए शंकर भगवान् के, हे माता मैं तुमको नमस्कार करता हूँ, ऐसा कह कर सन्ध्याकालीन देवता को किये हुए प्रणाम अत्यन्त महत्व के हैं। अर्थात् शंकर को सन्ध्यारूपी कामिनी में अनुरक्त समझ कर, पार्वती के अत्यन्त क्रुद्ध होनेपर, शंकर ने सन्ध्या की अधिष्ठातृ देवता को माता कह कर प्रणाम करके पार्वती का भ्रम दूर करते हुए उसके क्रोध को शान्त कर दिया । वचांसि वाचस्पति-मत्सरेण साराणि लब्धुं ग्रहमण्डलीव । मुक्ताक्षसूत्रत्वमुपैति यस्याः सा सप्रसादास्तु सरस्वती वः ॥।७॥ अन्वयः प्रहमण्डली वाचस्पतिमत्सरेण साराणि वचांसि लब्धुम् इव यस्याः मुक्ताक्षसूत्रत्वम् उपैति सा सरस्वती वः सप्रसादा अस्तु । व्याख्या वचांसि ज्ञानप्रदविशिष्टवाक्यानि लब्धुमिव बृहस्पतितोऽप्यधिकं ज्ञानं प्राप्तुमिव यस्याः सरस्वत्या मुक्ताक्षसूत्रत्वं मौक्तिकजपमालात्वमुपैति प्राप्नोति, मुक्ताक्षः सूत्रव्याजेन सरस्वतीमुपसेवते । सा सरस्वती शारदा वाग्देवता वो युष्मभ्यं सप्रसादा प्रसन्ना अस्तु । बृहस्पतिमत्सर्यहेतुकवचस्सारप्राप्तीच्छाया ग्रहमण्डल्यां मुक्ताक्षसूत्रत्वारोपे फलत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षेव-पदवाच्या । भाषा बृहस्पति के अतिरिक्त अन्य ग्रहगण, वृहस्पति ग्रह होते हुए भी वाणी का पति और देवगुरु है, इस ईर्ष्या से, बृहस्पति से भी अधिक ज्ञान की विशिष्ट बातें जानने की इच्छा से, जिस सरस्वती की मोती की जपमाला में मानों मोती बन कर उसकी सेवा करते हैं, ऐसी सरस्वती तुम लोगों पर प्रसन्न हो ।

अशेषविघ्नप्रतिषेधदक्ष-मन्त्राक्षतानामिव दिङ्मुखेषु । विक्षेपलीला करशीकराणां करोतु वः प्रीतिमिभाननस्य ॥८॥ अन्वयः इभाननस्य अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानाम् इव करशीकराणां दिङ्मुखेषु विक्षेपलीला वः प्रीतिं करोतु । व्याख्या इभस्य गजस्याऽऽननं मुखमिवाऽऽननं मुखं यस्य तस्य गणेशस्याऽशेषाश्चते विघ्नाः प्रत्यूहाः ‘बिघ्नोंऽतरायः प्रत्यूहः' इत्यमरः । तेषां प्रतिषेधे निवारणे दक्षाणां समर्थानां मन्त्राक्षतानामिवाऽभिमन्त्रिताक्षतानामिव, करशीकराणां वम- यूनां शुण्डोत्क्षिप्ताम्बुकणानां 'शीकरोऽम्बुकणाः स्मृताः' । वमथः करशीकरः। अन्वयः श्रवणामृतस्य अनभ्रव्रुश्टिः सरस्वतीविभ्रमजन्मभूमिः पदानां सौभाग्र्य- लाभप्रतिभूः वैदर्भरीतिः कृतिनाम् उदेति । व्याख्या अवणस्य कर्णस्य यदमृतमानन्ददायिवस्तु तस्य श्रवणामृतस्य कर्ण-पीयूष- स्याऽभ्राणां मेघानां ‘अभ्रं मेघो वारिवाहस्तनयित्नुर्बलाहकः' इत्यमरः । व्रुश्टि- र्वर्षणमभ्रवृष्टिरनर्भ्रवृष्टिरनभ्रवृष्टिर्मेघमन्तरैव बर्षणरूपा सरस्वत्या वाग्देवताया विभ्रमस्य विलासस्य जन्मभूमिरुत्पत्तिस्थानं 'स्त्रीणां विलास विव्वोकविभ्रमाल- लितं तथा' इत्यमरः । पदानां शब्दानां सौभाग्यलाभस्य सौन्दर्यप्राप्तेः प्रतिभूः प्रतिलग्निका वैदर्भरीतिः गडीपाञ्चालीवैदर्भाति रीतित्रय एकतमा 'माधुर्य व्यञ्जकैर्वर्णै रचना ललितात्मिका । अवृतिरल्पवृतिर्वा वैदर्भीरीतिरुच्यते' । कृतिनां विशिष्टकाव्यरचनाकुशलानां पुण्यवतां कवीनामुदेति प्रादुभर्वति । केवलं भाग्यवन्तः कुशलाश्च तथाविधालौकिक-गुणविशिष्ट-वैदर्भरीतौ काव्यं रचयितुं प्रभवन्तीति भावः । वैदर्भरीतौ ष्रवणाम्रुतानभ्रव्रुष्टेर्वाणीविलासजन्मभूमेः सौभाग्यलाभप्रतिभूत्वस्य दाऽऽरोपाद्रूपकालङ्कारः। ‘तदूपकमभेदो य उपमानो- पमेययोः । । भाषा वैदर्भीरीति का आविर्भाव उत्कृप्ट और अच्छे काव्य की रचना करने में कुशल, पुण्यात्मा कवियों में ही होता है । अर्थात् वैदर्भीरीति में रचना हर एक कवि नहीं कर सकता । यह वैदर्भीरीति श्रवणेन्द्रिय को आनन्द देनेवाले अमृत की बिना मेच की वर्पा है, वाणी के विलास का जन्म स्थान है और पदों को यथोचित स्थान प्राप्त होकर उनके मौन्दर्युवृद्धि की जामिन है । व्याख्या सरस्वती वागधिष्ठातृदेवता पञ्चमनादस्य पञ्चमस्वरस्य पिकस्य वा ‘पिका गायन्ति पञ्चमम्’ मित्राणि समानानि चित्राणां रसालङ्कारादिना चमत्कारिणी- नामुक्तीनां काव्यानां सन्दर्भाः समूहाः सम्यग्विरचनानि वा विभूषणान्यलङ्कर- णानि येषां तेषु येषां कवीनां वदनेषु मुखेषु नित्यं निरन्तरं वीणां कच्छपीं वादयन्तीव सारयन्तीवाऽऽभाति चकास्ति ते कवीश्वरा जयन्ति सर्वोत्कर्षेण वर्तन्ते । कविवदने सरस्वत्या वीणावादनस्योत्प्रेक्षणात्क्रियापास्वरूपधर्मोत्प्रेक्षा । अभेदसम्बन्धातिरिक्तसम्बन्धेन वीणावादनस्य कविवदने सम्भाव्यमानत्वात् । भाषा वे कवीश्वर धन्य हैं, जिनके कोयल के शब्द के समान कर्णेन्द्रिय को सुख देने वाली, रस अलङ्कार आदि से युक्त, चमत्कार पैदा करने वाली उक्तियों से अथवा कविता समूहों से विभूषित मुखों में, सरस्वती अपनी कच्छपी बीन बजाती सी सदैव शोभित होती है । साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः । यदस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणोभवन्ति ॥११॥ अन्वयः हे कवीन्द्राः साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत । यत् अस्य लुण्ठनाय काव्यार्थचौराः दैत्याः इव प्रगुणीभवन्ति । व्याख्या हे कवीन्द्राः कविश्रेष्ठाः साहित्यमेव साहित्यशास्त्रमेव पाथसामुदकानां कबन्धमदकं पाथः' इत्यमरः । निधिः समदस्तस्य मन्थनं चिराभ्यासस्तस्माभाषा हे कवियों में श्रेष्ठ कविगण, साहित्यरूपीसमुद्र के मंथन करने में चिरकाल तक अभ्यास करने से उत्पन्न और कान को सुख देनेवाले व अमृत की सदैव रक्षा करते रहिए । क्योंकि इस काव्यरूपी अमृत व करने के लिए, समुद्रमन्थन के समय अमृत की चोरी करने में लालाटि के समान बहुत से काव्य रूपी धन के चोर एकत्रित हो गए हैं । गृण्हन्तु सर्वे यदि वा यथेष्टं नास्ति क्षतिः कापि कवीश्वराणाम् रत्नेषु लुप्तेषु बहुष्वमर्त्यरध्यापि रत्नाकर एव सिन्धुः । अन्वयः यदि वा सर्वे यथेष्टं गृण्हन्तु। कवीश्वराणां का अपि क्षतिः न अमत्यैः बहुषु रत्नेषु लुप्तेषु अद्य अपि सिन्धुः रत्नाकरः एव । व्याख्या यदि वा अथवा पक्षान्तरे सर्वे काव्यार्थचौरा यथेष्टमिष्टमनतिक्रम्य य तथा यथेष्टं यथेच्छं गृण्हन्तु काव्यरूपं कर्णामृतं स्वोपयोगे समानयन्तु । कवीश्वराणां कवीन्द्राणां काऽपि काचिदपि क्षतिर्हीनिर्नास्ति न सम् अमर्त्यैदैवैः "अमरानिर्जरादेवाः—आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृत इत्यमरः । बहुष्वसंख्यातेषु रत्नेषु लुप्तेषु अपहृतेषु सत्स्वप्यद्यापि साग सिन्धुः समुद्रः ‘उदन्वानुदधिः सिन्धुः सरस्वान् सागरोऽर्णवः' इत्यमरः । मणीनामाकरो निधिरेव प्रसिद्धः। देवैः प्रचुररत्नानि ग्रुहीतानि तथापि रत्नाकरत्वप्रयुक्तं माहात्म्यं पूर्ववदेव । अत्र द्रुष्टान्तालङ्कारः ‘द्रुष्ट सधर्मस्य वस्तुनः प्रतिबिम्बनम्’ । भाषा अन्वयः (यद्यपि) विशारदानां वैदर्भलीलानिधयः प्रबन्धाः सहस्त्रशः सन्तु । तथापि वैचित्र्यरहस्यलुब्धाः सचेतसः श्रन्न श्रद्धां विधास्यन्ति । व्याख्या यद्यपि विशारदानां काव्यनिर्माणकलाप्रवीणानां महाकवीनां वैदर्भी लीलेति वैदर्भलीला विदर्भदेशप्रसिद्धो दक्षिणात्यानां कविताविलसस्तस्य निधय आकर- भूताः प्रबन्धाः कृतयस्सहस्त्रशोऽगणितास्सन्तु नाम 'नामेति सम्भावनायाम्' । तथापि वैचित्र्यं चमत्कारो ध्वन्यलङ्कारसन्निवेशजन्यस्तस्य रहस्ये मर्मणि लुब्धा लोलुपास्सचेतसः काव्यानुभवानुकूलचेतसा सह वर्तमाना इति सचेतसः सहृदय विद्वांस अत्र विक्रमाङ्कदेवचरितनाम्नि काव्ये श्रद्धां संधां ‘संधा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा' इत्यमरः । विशेषप्रीतिमित्यर्थः । विधास्यन्ति करिष्यन्ति । भाषा यद्यपि काव्यनिर्माणकला में प्रवीण महाकवियों के विदर्भ देशीय दाक्षिणात्यो की वैदर्भीरीति के असंख्य काव्य भले ही विद्यमान हों तो भी ध्वनि, अलङ्कार आदि के सन्निवेश से उत्पन्न होनेवाली विचित्रता के मर्म को समझकर मोहित होनेवाले सहृदय विद्वदगण विक्रमाङ्कदेवचरित नामक काव्यपर विशेष प्रेम करेंगे । कुण्ठत्वमायाति गु णः कवीनां साहित्यविद्याश्रमवर्जितेषु । कुर्यादनार्द्रेषु किमङ्गनानां केशेषु कृष्णागरुधूपवासः ॥१४॥ ११ । -७ साहत्याविधाया क्रुतभूरिश्रमा एव काव्यस्य यथार्थमाहात्म्यं जानन्ति न तु मतिहीना अविद्वांस इति भावः । अङ्गनानां कामिनीनामनार्द्रेषु तैलादि स्निग्धपदार्थाननुलिप्तेषु केशेषु कचेषु कृष्णागरोश्चन्दनकाष्ठविशेषस्य कस्तूरी मिश्रितसुगन्धद्रव्यस्य वा धूपवासः सुगन्धः (अग्नौ सुगन्धद्रव्यं प्रक्षिप्य तदूमोपर्या- र्द्रेकेशानामनाद्वैकरणं लोके प्रसिद्धम् ।) कि कुर्याद्विडम्बनायैवेत्यर्थः। न तस्य किञ्चिदुपयुक्तं फलम् । अत्र दृष्टान्तालङ्कारः । भाषा कवियों का गुण (वैशिष्ट्य) साहित्यविद्या का अभ्यास करने में परिश्रम न करने वाले तथा नीरस मनुष्यों पर अपना प्रभाव नहीं डाल सकता । स्त्रियों के स्निग्धता रहित सूखे हुए केशों में चन्दनविशेष या कस्तूरीमिश्रित सुगन्धित द्रव्यों का धूप क्या कर सकता है । अर्थात् सूखे हुए केशों को सुगन्धित धूप देने से उनमें सुगन्ध नहीं आ सकती । प्रौढिप्रकर्षेरा पुराणरीति-व्यतिक्रमः श्लाध्यतमः पदानाम् । अत्युन्नतिर्फोटितकङ्कानि बन्द्यानि कान्ताकुचमण्डलानि ॥१५॥ अन्वयः पदानां प्रौढिप्रकर्षेण पुराणरीतिव्यतिक्रमः श्लाघ्यतमः । अत्युन्नति- स्फोटितकञ्चुकानि वन्द्यानि,कान्ताकुचमण्डलानि । १ ‘‘अत्र ‘प्रौढि' पदं प्राचीनाऽलङ्कारिकस्वीकृतगुणविशेषसात्रपरमितिव्याख्या- तुं नोचितम् । ताद्रुशार्थकरणे सङ्कुचितार्थप्रत्यायकत्वेन कवेरभिप्रायः स्फुटो न स्यात् । अत्र तु 'प्रौढि’ शब्देन कविप्रतिभाविशेषस्तन्मूलको ध्वन्यलङ्कारादि- सन्निवेशश्च विवक्षित इति । ! } स्फोटितानि दादर्यातिशयात्त्रोतटितानि विदारितानीत्यर्थः कञ्चुकानि कुचावरणां- शुकानि यैस्तानि कान्तानां प्रेयसीनां कुचमण्डलानि स्तनमण्डलानि वन्द्यानि स्तुत्यानि भवन्ति । अत्र द्रुष्टान्तालङ्कारः । भाषा प्रौढि प्रकर्ष से अर्थात् रसः गुण अलङ्कार आदि की विशिष्ट चमत्कृति के प्राबल्य से, प्राचीनकाल से प्रचलित अथवा प्राचीन कवियों द्वारा प्रयुक्त पद- विन्यास का यदि त्याग किया जाए तो वह प्रशंसनीय है । अत्यन्त उच्चता तथा काठिन्य से चोली को फाड़ देने वाले रमणियों के स्तनमण्डल सराहना करने योग्य होते हैं । व्युत्पत्तिरावर्जितकोविदाऽपि न रञ्जनाय क्रमते जडानाम् । न मौक्तिकच्छिद्रकरी शलाका प्रगल्भते कर्मणि टङ्किकायाः ॥१६॥ अन्वयः आवर्जितकोविदा अपि व्युत्पत्तिः जडानां रञ्जनाय न क्रमते । मौक्तिकच्छिद्रकरी शलाका टङ्किकायाः कर्मणि न प्रगल्भते । व्याख्या आवर्जिता आकृष्टाः कोविदाः पण्डिताः 'विद्वान्विपष्चिद्दोषनजः सत्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः' । इत्यमरः । यया साऽऽवजितकोविदाऽपि पण्डितनामाकर्षिकाऽपि विशिष्टेत्यर्थः । व्युत्परतिर्नू- तनकल्पना लौकिकरचनाकौशलं जडानां मूर्खाणां रञ्जनाय प्रसादार्थं न क्रमते न समर्था भवति। मौक्तिकेषु मुक्तासु च्छिद्रं रन्ध्रं 'छिद्रं निर्व्यथनं रोकं रन्ध्रं इवभ्रं कथासु ये लब्धरसाः कवीनां ते नानुरज्यन्ति कथान्तरेषु । न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्त्रुणेषु ॥१७॥ अन्वयः ये कवीनां कथासु लब्धरसाः ते कथान्तरेषु न अनुरज्यन्ति । ग्रन्थि- पर्णप्रणयाः कस्तूरिकागन्धमृगाः तृणेषु न चरन्ति । व्याख्या ये जनाः कवीनां क्रान्तदर्शिनां कवीनां कथासु रचनासु लब्धः प्राप्तो रस आनन्दो यैस्ते लब्धरसा अनुभूताल्हादास्ते कथान्तरेष्वन्यासु कुकविरचनासु नाऽ- नुरज्यन्ति नाऽनुरक्ता भवन्ति । ग्रन्थिपर्णानाम सुगन्धिक्षुपविशेषः 'ग्रन्थिपर्णं शुकं बर्हपुष्पं स्थौणेयकुक्कुरें' इत्यमरः । 'गंठिवन’ ‘भटोरा' इति भाषायां ख्यातः । तस्मिन् प्रणयः स्नेहो येषां ते, कस्तूरिकाया गन्धो येषु ते मृगा हरिणाः कस्तूरिमृगास्तृणेषु घासेषु ‘शष्पं बालतृणं घासः'इत्यमरः । न चरन्ति न भक्षणप्रीतिं जनयन्ति । अत्र द्रुष्टान्तालङ्कारः । भाषा जो लोग अच्छे कवियों के काव्यों को पढ़कर आनन्द प्राप्त कर चुके हैं वे अन्य छोटे मोटे कवियों के काव्यों में आनन्द नहीं प्राप्त कर सकते । गंठिवन नाम के सुगन्धित र्पौधे को खाने के प्रेमी कस्तूरिमृग अन्य घासपात नहीं चरते । जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु के वराकाः । प्राप्ताग्निनिर्वापणगर्वमम्बु रत्नांकुरज्योतिषि किं करोति ॥१८ अन्वयः जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु वराकाः के । प्राप्तात्कराश्चेत्यर्थः । सभासु प्रवर्तमानासु ते पराजिता एव भवन्तीति भावः । तेषां कवीन्द्राणां यथार्थतत्वं महत्वञ्च ते न जानन्तीति दिक् । प्राप्तो लब्धो ऽग्निनिर्वापणस्य वन्हिप्रशामकत्वस्य गव दपों ‘गर्वोऽभिमानोऽहङ्कारो मानश्चित्त समुन्नतिः । दपऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः' इत्यमरः । येन तदम्बु जलं रत्नस्य मणेरङकुर इव ज्योतिः प्रकाशस्तस्मिन् किं करोति न किमपीत्यर्थः । जलं वन्हिनिर्वापणे क्षममपि रत्नतेजसो निवारणाय नाऽलमिति । बुद्धिस्तात्का लिकीज्ञेया मतिरागामिगोचरा । प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः । अत्र दृष्टान्तालङ्कारः । किं करोति न किमपि कर्तु शक्नोतीत्यर्थाक्षेपादर्थापत्ति रलङ्कारश्च । भाषा मूर्खमण्डली में जिन खलों को नई नई उपज वाली बुद्धि से युक्त होने का गर्व हो गया हैं उन बिचारे मूर्ख कवियों की श्रेष्ठकवियों की कविताओं को समझने में या उनसे अपनी कविताओं की तुलना करने में कौन गिनती है । अर्थात् प्रसङ्ग आने पर अच्छे कवियों के सन्मुख उन्हें हार माननी पड़ती है। आग को बुझा देने का अभिमान रखने वाला जल, रत्न के अङ्कुर के समान तेज (किरणों) का क्या बिगाड़ सकता है । अर्थात् रत्न पर कितना ही पानी पड़े तो भी उसकी चमक दूर नहीं हो सकती, वैसे ही मूख की प्रतिभा से श्रेष्ठ कवियों की प्रतिभा दब नहीं सकती । उल्लेखलीला-घटनापटूनां सचेतसां वैकटिकोपमानाम्। विचारशाणोपलपट्टिकासु मत्सूक्तिरत्नान्यतिथीभवन्तु ॥१६॥ शार्णस्तु निकषः कषः” इत्यमरः । तेषां पादुकास्वातथाभवन्तु। आताथ> रूपेणैकत्रीभवन्तु । शाणाऔपलपढिकासूल्लिख्ननने रत्नकान्तिपरीक्षणदक्षाणां बै कटिकानामिवोतमकाव्यकरणे विचारणे च कुशलानां महाकवीनां विचारार्थ मस्मत्कव्यं भवत्विति भावः । वैकटिकेन सहृदयस्य साद्र्सयप्रतीत्योपमा । विचारेषु शाणोपलपट्टिकारोपाळूपकञ्च । भाषा सान पर चढ़ाकर रत्नों की परीक्षा करने में कुशल जौहरी लोगों के समान, उत्तम काव्य बनाने में कुशल सहृदय काव्यज्ञों की विचार रूपी सान पर परीक्षार्थ मेरे श्लोक या काव्य उपस्थित हों । अर्थात् मेरे काव्य की उच्चकोटि के सहृदय कविलोग परीक्षा कर देखें कि मेरा काव्य कैसा है । न दुर्जनानामिह कोऽपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः । द्वेष्यैव केषामपि चन्द्रखण्डविपाण्डुरा पुण्डुकशर्कराऽपि ।२० अन्वयः दुर्जनानाम् इह कः अपि दोषः न । हि तेषां स्वभावः गुणसहिष्णुः ।। केषाम् अपि 'चन्द्रखण्डविपाण्डुरा पुण्ड्रकशर्करा द्वेष्या एव । व्याख्या दुर्जनानां खलानामिहाऽस्मिन्परेषां निन्दाकरणे कोऽपि दोषो नास्ति । हि यस्मात्कारणात्तेषां खलानां स्वभावः प्रकृतिरेव गुणानां सद्गगुनणानामसहिष्णुरसहन शीलो मात्सर्ययुक्त इत्यर्थः । केषामपि केषाञ्चिज्जनानां चन्द्रखण्ड इव कपूर खण्ड इव विपाण्डुरा शुभ्रा पुण्ड्रकाणां बृहदिक्षुणाआं शर्करा बृहदिक्षुनिर्मितशर्करा

-He =S same[सम्पाद्यताम्]

= == === श -- , =, , 2, 3-4 = न शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः ॥२१॥ कविताविलासाः कुङ्कमकेसरणां नूनं सहोदराः भवन्ति । यत् मया तेषां प्ररोहः शारदादेशम् अपास्य अन्यत्र न दृष्टः । व्याख्या कवितायाः सत्कविताया । विलासा बिभ्रमाः कुङकुमस्याऽग्निशिखस्य ‘अथ कुङ्कुमम् । कश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने' इत्यमरः । केसराः किञ्ज ल्काः किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः । तेषां नूनं निश्चयेन सहोदरा एकदेशजन्यत्वाद्ञ्भ्रात्रो भवन्ति सन्ति । यद्यस्मात्कारणान्मया कविना बिल्हणेन तेषां कविताविलासानां कुङकुमकेसराणाञ्च प्ररोहोऽङकुर उद्भगम इत्यर्थः । ज्ञारदाया: सरस्वत्या आदेशं प्रसादं पक्षे शारदायाः सरस्वत्या देश कश्मीरमपास्य विहायाऽन्यत्राऽन्यस्मिन् पुरुषे शारदाप्रसाद रहित इत्यर्थः पक्षेऽन्यस्मिन् देशे न दृष्टो नाऽवलोकितः । शारदाप्रसादं विना न कविताविलासोद्गमः । कश्मीरदेशं विहाय नान्यत्र कुङकुमकेसरोद्गम इति भावः । अन्वयः उत्तम कविता के विलास और केसर दोनों निश्चय ही सगे भाई हैं । शारदा के आदेश बिना अर्थात् सरस्वती की कृपा बिना अच्छी कविता की उत्पत्ति और शारदा देश बिना अर्थात् कश्मीर बिना केसर की उत्पत्ति, अन्यत्र होती हुई मैंने नहीं देखी है । ९ - रसध्वनेरध्वनि ये चरन्ति संक्रान्तवक्रोक्तिरहस्यमुद्राः । - मा -

= 1 । ) ) । । व्याख्या संक्रान्ता सङ्गता बकोक्तीनां विचित्रोक्तीनां रहस्यस्य तत्वस्य मुद्र वेशो येषु ते, ये सहृदया रसध्वनेरध्वनि मार्गे चरन्ति विहरन्ति, : रहस्यज्ञातारो रसध्वनिमार्गाच्च ये न बहिर्भूता इत्यर्थः । तेऽस्मत्प्रबन्धान चित्तकाव्यान्यवधारयन्तु मदीयकाव्यस्य यथार्थज्ञाने समर्था भवन्तु । अन्ये शुकवत्तदर्थज्ञानमन्तरैव वाक्यपाठं शब्दोच्चारणमेव कुर्वन्तु । काव्यार्थ परिपक्वबुद्धिविभवमात्रवेद्यमस्मत्काव्यतत्वमिति भावः । जो विचित्र उक्तियों के सम्पूर्ण रहस्यों को अच्छी तरह जानने और रसध्वनि के मार्ग का अवलम्बन करने वाले हैं वे विद्वान् कवित् काव्य को समझे । इनसे अतिरिक्त अन्य कवि सुग्गे के ऐसे (बिना अर्थ समझे) इस काव्य का केवल पाठ किया करें । अनन्यसामान्यगुणत्वमेव भवत्यनर्थाय महाकवीनाम् । ज्ञातुं यदेषां सुलभाः सभासु न जल्पमल्पप्रतिभाः क्षयन्ते । अन्व्य्ः महाकवीनामू अनन्यसामान्यगुणत्वम् एव अनर्थाय भवति यत् सुलभाः अल्पप्रतिभाः एषां जल्पं ज्ञातुं न क्षमन्ते । व्याख्या महाकवीनां कविश्रेष्ठानामन्येषु यत्सामान्यं साधारणत्वं सकलजन् तदन्यसामान्यं नास्त्यन्यसामान्यमनन्य्सापान्य्-मनन्यसामान्यञ्चतद्गण सेनैव सर्वत्र न भवति यतस्ते मानिनः अनाहूता यत्र तत्र न गच्छन्तीति । अल्पप्रतिभा मन्दमतयो जना एषां महाकवीनां जल्पं सारगर्भ वचो ज्ञातुं बोडदुं न क्षमन्ते न समर्था भवन्ति । सकलमन्दजनाज्ञेयत्वं महाकविकृतीनामित्येव तेषां महाकवीनां महान्दोषः । अत्र व्याजस्तुतिरलङ्कारः ‘व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा । महाकवियों का विशिष्टगुण ही उनके लिए अनिष्टकारक हो जाता है । क्यों कि सभाओं में सुलभता से प्राप्त हो सकने वाले छोटी बुद्धि के कवि, इन महाकवियों की उक्तियों का अर्थ भी समझने में असमर्थ होते हैं । अलौकिकोल्लेखसमर्पणेन विदग्धचेतः-कषपट्टिकासु । परीक्षितं काव्यसुवर्णमेत-लौकास्य् कण्ठाभरणत्वमेतु ॥२४॥ अन्वयः विदग्धचेतःकषपट्टिकासु अलौकिकोलेखसमर्पणेन परीक्षितम् एतत् काव्यसुवर्ण लोकस्य कण्ठाभरणत्वम् एतु । व्याख्या कषाणां निकषोपलानां ‘शाणस्तु निकषः कषः' इत्यमरः । पट्टिकाः कषपट्टिका विदग्धानां पण्डितानां चेतांस्येव कषपट्टिकास्तासु विदग्धचेतःकषपट्टिकास्वलौ किका लोकोत्तरा य उल्लेखाश्चमत्कृतकृतयः पक्षे श्रेष्ठतासूचयित्र्यः सुवर्णरेखा स्तेषां समर्पणेन प्रदानेन परीक्षितं निर्धारितमेतत्काव्यरूपसुवर्ण (सुन्दरवर्णयुक्त काञ्चनं शोभनाक्षरसमेतं काव्यञ्च) लोकस्य सर्वजनस्य कण्ठाभरणत्वं कण्ठ किं चारुचारित्रविलासशून्याः कुर्वन्ति भूपाः कविसंग्रहेण । किं जातु गुञ्जाफलभूषणानां सुवर्णकारेण वनेचराणाम् ॥२५॥ अन्वयः चारुचारित्रविलासशून्याः भूपाः कविसंग्रहेण किं कुर्वन्ति । गुञ्जाफल भूषणानां वनेचराणां सुवर्णकारेण जातु किंम् ।

व्याख्या चारु सुन्दरं सत्काव्यपरिचयेन सहृदयहृदयसंवादि चारित्रं चरितं तस्थ्य विलास उत्कर्षस्तेन शून्या रहिताः काव्यमहत्वासंबेदिनो दुश्चरिता भूपा राजान्: कवीनां संग्रहेणाऽऽश्रयप्रदानेनाऽऽश्रयं प्रदाय स्वराजसभायां स्थापनेनेत्यर्थः कि कुर्वन्ति न किमपीत्यर्थः । दुश्चरितानां राज्ञां कवि संग्रहेण न कोऽपि लाभः । ये कविमहत्वमेव न विदन्ति तेषां कृते कवयो निष्प्रयोजनका इति भावः । गुञ्जाफलं कृष्णलाफलं ‘काकचिंची गुंजे तु कृष्णला' इत्यमरः । एव भूषणमलङ्कारो येषां तेषां वनेचराणामारण्यकाना सुवर्णकारेण स्वर्णभूषणनिर्माणकेन जातु कदाचिदपि किं, किं प्रयोजनं, न किमपीत्यर्थः । सुवर्णकाराः सुवर्णस्य भूषणानि निर्मान्ति तानि तु वनेचरा न समाद्रियन्ते यतस्तेषां कृते गुञ्जैव महद्भूषणमिति सुवर्णकारास्तेषां कृते निष्प्रयोजनकास्तथैव कवयः सुचरित्रमेव राजानं भजन्ते न दुश्चरितम् । दुश्चरितानां राज्ञां कृते ते कवयो निष्प्रायोजनका इति भावः । अत्र दृष्टान्तालङ्कारः ।

भाषा जो राजा असच्चरित्र हैं वे अपने दरबार में कवियों का संग्रह कर क्या भाषणो पृथ्वीपतेः सन्ति न यस्य पार्श्वे कवीश्वरास्तस्य कुतो यशांसि । भूपाः कियन्तो न बभूवुरुव्यां जानाति नामाऽपि न कोऽपि तेषाम् ' ॥२६॥ अन्वयः यस्य पृथ्वीपतेः पार्थे कवीश्वराः न सन्ति तस्य यशांसि कुतः । उव्यां कियन्त: भूपाः न बभूवुः तेषां नाम अपि कः अपि न जानाति । व्याख्या यस्य पृथ्वीपते राज्ञः पाश्र्वे कवीश्वराः कवीन्द्रा न सन्ति न शोभन्ते तस्य भूपस्य यशांसि कीर्तयः ‘यशः कीर्तिः सम्मज्ञा च स्तवस्तोत्रं स्तुतिर्नुतिः' इत्यमरः। कुतो, न कुतोऽपीत्यर्थः । यशसः प्रख्यापकानामभावात्कुतो यशःप्रतिष्ठेतिभावः । उव्य महीमण्डले कियन्तः कतिसंख्याका भूपा राजानो न बभूवुर्न जाताः(परं) तेषां नामाऽपि संज्ञामपि कोऽपि मनुष्यो न जानाति । काव्यैकनिबद्धमेव राज्ञां यशाश्चिरस्थायि भवतीति राज्ञां यशसोऽपयशासो वा कवीश्वरा एव निदानमिति भावः । भाषा जिस राजा के पास में (दरबार में) अच्छे कवि नहीं हैं उसका यश कहाँ से फैल सकता है। इस पृथ्वी पर क्यो कितने ही राजा ऐसे नहीं हुए हैं जिनका नाम भी कोई मनुष्य नहीं जानता है । यत् लङ्कापतेः यशः सङ्कुचितं यत् रघुराजपुत्रः कीर्तिपात्रं, सः सर्वः एव आदिकवेः प्रभावः, क्षितीन्द्रे: कवयः न कोपनीयाः । दयाख्या यल्लङ्कापते रावणस्य यज्ञाः कीर्तिः ‘यशाः कीर्तिः समज्ञा च स्त्वः स्तोत्रं स्तुति र्नुतिः' इत्यमरः । सङकुचितमविस्तृतं नष्टमित्यर्थः । यद्रघुराजस्य दशरथस्य पुत्रो रामः कीर्तिपात्रं यशोभाजनं जातः स सर्व एवाऽऽदिकवेर्वाल्मीकेः प्रभावः कौशलं कार्यमित्यर्थः । अतः क्षितीन्त्रै राजभिः कवयो न कोपनीया न क्रोधनीयाः नापमाननीया इतिभावः । यदिति वाक्यार्थपरामर्शकः । भाषा रावण की कीर्ति जो न फैल सकी अर्थात् नष्ट हो गई और दशरथ जी के पुत्र राम जी, जी कीर्ति के पात्र हुए, यह सब आदि कवि बाल्मीकि का ही प्रताप है । इसलिए राजाओं को कभी भी कवियों को कुपित न करना चाहिये । गिरां प्रवृत्तिर्मम नीरसाऽपि मान्या भवित्री नृपतेश्चरित्रैः । केवा न शुष्कां मृदमभ्रसिन्धु-सम्वन्धिनीं मूर्द्धनि धारयन्ति ॥२८॥ अन्वयः मम नीरसा अपि गिरां प्रवृत्तिः नृपतेः चरित्रैः मान्या भवित्री । के वा शुष्काम् अभ्रसिन्धुसम्बन्धिनीं मृदं मूर्द्धनि न धारयन्ति । व्याख्या मम मदीया नीरसाऽपि रसरहिताऽपि गिरां वाचां प्रवृत्तिः प्रवर्तनं व्यापारो वा अन्यसम्बन्धेन श्लाध्यत्वकथनादुदात्तालङ्कारश्च । ‘लोकातिशय-सम्पत्तिवर्ण नोदात्तमुच्यते । यद्वापि प्रस्तुतस्याङ्ग महतां चरितं भवेत्' । भाषा मेरी नीरस वाणी का भी व्यापार (यह काव्य) राजा विक्रमाङ्कदेव के चरितों के कारण आदरणीय होगा । कौन मनुष्य गङ्गा की नीरस मिट्टी (सूखी मिट्टी) को अपने मस्तक पर धारण नहीं करते अर्थात् नहीं लगाते । अर्थात् गङ्गा का सम्बन्ध होने से सूखी मिट्टी भी जैसे आदरणीय होती है वैसे ही महाराज विक्रमाङ्कदेव का सन्बन्ध होने से मेरा नीरस काव्य भी आदरणीय होगा । कर्णामृतं सूक्तिरसं विमुच्य दोषे प्रयत्नः सुमहान्खलानाम् । निरीश्चते केलिवनं प्रविश्य क्रमेलकः कण्टक-जालमेव ।॥२९ ।। श्रयन्वयः खलानां कर्णामृतं सूक्तिरसं विमुच्य दोषे सुमहान् प्रयत्नः । क्रमेलकः केलिवनं प्रविश्य कण्टकजालम् एव निरीक्षते । व्याख्या खलानां पिशुनानां पिशुनो दुर्जनः खलः' इत्यमरः । कर्णयोरमृतं श्रुति रसायनं सूक्तिरसं सुभाषितानन्दं विमुच्य परित्यज्य दोषे दोषान्वेषणे (एव) सुमहान्विशेषः प्रयत्नः प्रयासो भवति । क्रमेलक उष्ट्रः केलिवनं क्रीडोद्यानं प्रविश्य गत्वा कण्टकानां कण्टकीवृक्षाणां जालं समूहमेव निरीक्षते पश्यत्यन्विष्य तीत्यर्थः । तेषां कृते कण्टकीवृक्षाणामेव प्रियत्वं न तु सुगन्धिपुष्पादिभिरुद्यान रभणीयताया इति भावः । अत्र दृष्टान्तालङ्कारः । अन्वयः एषा चालुक्यनरेन्द्रवंशसमुद्रतानां मद्भारतीसूत्रनिवेशितानां गुणमौक्ति कानाम् एकावली वः कण्ठविभूषणम् अस्तु । व्याख्या एषा वाक्यावली चालुक्यनरेन्द्राणां वंशाः कुलमेव वंशो वेणुस्तस्मात्समुद्गतानां समुत्पन्नानां, वेणौ मुक्तास्समुद्भवन्ति बहुमूल्याश्च भवन्तीति प्रसिद्धिः । मद्भारती मदीयवाण्येव सूत्रं गुणस्तस्मिन्निवेशितानां गुम्फितानां, गुणा दयादा- क्षिण्यादय एव मौक्तिकानि तेषामेकावल्येकावृतो हारो वो युज्माकं कष्ठवि- भूषणमस्तु । राज्ञां गुणाः कण्ठेनोच्चार्यमाणास्सन्तः कण्ठविभूषणानि मौक्तिकानि कण्ठे धार्यमाणानि कण्ठविभूषणानीति भावः । अत्र गुणेषु मौक्तिकारोपे, वंशे वेणुत्वारोपस्थ कारणत्वात्परम्परितं रूपकम् । वाक्यावल्यामेकावल्यारोपे भारत्यां सूत्रत्वारापस्य कारणत्वाच्च परम्परितं रूपकम् । ‘नियता रोपणोपायः स्यादारोपः परस्य यः । तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा' इति । भाषा चालुक्य राजाओं के वंश रूपी बांस में से उत्पन्न यह दया दाक्षिण्यादि गुण त्रीी मोतियों का, मेरी वाणी रूपी डोरे में परोया हुआ, वाक्यावली रूपी एकलङ्का हार, आप लोगों के कण्ठ का आभूपण हो । अर्थात् चालुक्य वंशीय राजाओं के दादाक्षिण्वादिगुणों की मेरी वाणी में वर्णित वाक्यावली आप लोगों के कण्ठ ने उच्चरित होकर उसे सुशोभित करे जिस प्रकार बांस की मोतियों का ॐोरं मे परोया हुआ एकलड़ा हार कण्ठ को सुशोभित करता है । साम्प्रतं चालुक्यवंशमुलपुरुषोत्पत्ति प्रस्तौति ठयाख्या चत्वारि मुखानि यस्य सः चतुर्मुखस्तस्य चतुर्मुखस्य यस्य ब्र्ह्मणः सम्बन्धीनि तन्मुखेभ्यो निसृतानीत्यर्थः । चत्वारि चतुः संख्याकानि काव्यानि काव्यरूपाणि चतस्रः श्रुतयो वेदाः प्रसिद्धाः ख्याता असौ प्रसिद्धः सरस्वत्या वाग्देव्या वाङ्मयस्य वा विभ्रमाणां विलासानां भूरुत्पत्तिस्थानमाश्रयो वा स्वयम्भूर्बह्मा सप्तस्वपि भूर्भुवस्वर्महोजनस्तपःसत्येषु लोकेषु भुवनेषु ‘लोकस्तु भुवने जने' इत्यमरः । प्रसिद्धो विख्यात अस्तीति । सरस्वती वेधसः कन्येति पत्नीतिचेत्यभयं लोक प्रसिद्धम् । सरस्वत्याः पतिर्बहोति हेतोः सरस्वती तस्मिन्स्वमञ्जुलविलासादि चेष्टाभिस्सरसत्तामापादयति कन्यात्वेनाऽऽनन्दञ्च जनयति । भाषा जिस चार मुख वाले ब्रह्मा के चार मुखों से निकले हुए चार काव्य चार वेद हैं, ऐसी प्रसिद्धि है, वह सरस्वती के विलास का स्थान स्वयम्भू ब्रह्मा सातों लोकों में प्रसिद्ध है । एकस्य सेवातिशयेन शङ्क पङ्करुहस्यासनतां गतस्य । आराधितो यः सकलं कुटुम्बं चकार लक्ष्मीपद्मम्बुजानाम् ॥३२॥ अन्वयः श्रासनतां गतस्य एकस्य पङ्केरुहस्य सेवातिशयेन प्राराधितः यः अम्बुजानां सकलं कुटुम्बं लक्ष्मीपदं चकार (इति) शङ्के । व्याख्या (ब्रह्मणः) आसनतामुपवेशनस्थानतां गतस्य प्राप्तस्यैकस्य कस्यचित्पङ्करुहस्य ब्रह्मर्षिभिर्ब्रह्ममयीममुष्य सार्द्धं कथां वर्धयतः कदाचित् । त्रैलोक्यबन्धोः सुरसिन्धुतीरे प्रत्यूषसन्ध्यासमयो बभूव ॥३३॥ श्रन्वयः कदाचित् सुरसिन्धुतीरे ब्रह्मर्षिभिः सार्द्धं ब्रह्ममयीं कथां वर्धयतः त्रैलोक्यबन्धोः अमुष्य प्रत्यूषसन्ध्यासमयः बभूव । व्याख्या कदाचित्कस्मिश्चित्समये सुरसिन्धोः स्वर्गङ्गायास्तीरे तटे ब्रह्मर्षिभि: श्रेष्ठ मुनिभिस्सार्द्ध सह ब्रह्ममयीं परब्रह्मविषयिणीं कथां वार्ता वर्धयतो विकासं नयतस्त्रैलोक्यस्य बन्धुर्मित्रं तस्य त्रैलोक्यहितकारकस्याऽमुष्य ब्रह्मणः प्रत्यूषस्य प्रातःकालस्य ‘प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि' इत्यमरः । सन्ध्यायाः सन्ध्यावन्दनादेस्समयः कालो बभूव जातः । कथारसे मग्नानां तेषां समयज्ञाना भावात्प्रातःकालसन्ध्यावन्दनावसरः सम्प्राप्त इति भावः । भाषा किसी समय आकाशगङ्गा के किनारे ब्रह्मर्पियों के साथ परब्रह्मसम्बन्धि कथा का विस्तार करते करते तीनों लोकों के मित्र अर्थात् हित चाहने वाले ब्रह्मा जी का प्रात:काल का सन्ध्यावन्दन करने का समय उपस्थित हो गया । अर्थात् परब्रह्म की चर्चा में इतने लीन हो गये थे कि बातें करते करते सब रात बीत गई। मृणालसूत्रं निजवल्लभायाः समुत्सुकश्चाटुषु चक्रवाकः । अन्योन्यविश्लेषणयन्त्रसूत्र-भ्रान्त्येव चञ्चुस्थितमाचकर्ष ॥३४॥

  • तद्धटकयन्त्रस्य सूत्रं तस्य भ्रान्त्या भ्रमेण इव परस्पररात्रिवियोगकारकयन्त्र

सूत्रभ्रमादिव चञ्चुस्थितं स्वप्रियायास्त्रोटिस्थितं 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः । मृणालसूत्रं बिसतन्तुमाचकर्षाऽऽकृष्टवान् । रात्रौ चक्रवाक मिथुनस्य वियोगो जायत इति कविप्रसिद्धिः । प्रत्यूषे जाते चक्रवाकस्य स्व प्रियया सह संयोगो जातः । स्वप्रियाचञ्चुस्थितं वार्तालापबाधकं मृणालतन्तुं निरीक्ष्यैतदेवाऽस्मद्रात्रिवियोगकारणमिति भ्रमादतःपरमपि सूत्रेणाऽनेन वियोगो न कृतः स्यादिति धिया तदाचकर्षेतिभावः । चक्रवाककर्तृकचञ्चुस्थितमृणाल सूत्राकर्षणे मृणालसूत्रेऽन्योन्यविश्लेषणयन्त्रसूत्रस्य भ्रान्तेर्हेतुत्वेन सम्भावनप्रति पादनादुत्प्रेक्षालङ्कार:। भाषा (प्रातःकाल हो जाने पर, रातभरके वियोग के अनन्तर संयोग होने से) अपनी स्वी चकई से उत्सुकता से रस भरी मीठी मीठी बातें कहने और सुनने की अभिलाषा से, चकई की चोंच में विद्यमान कमल के डण्डे के डोरे को मानों परस्पर वियोग कराने वाले किसी यन्त्र विशेष का यह सूत्र है ऐसे भ्रम से, चकवे ने खींच लिया । (चकवा चकई का रातभर वियोग रहता है ऐसी कविप्रसिद्धि है।) आरक्तमर्घ्यार्पणतत्पराणां सिद्धाङ्गनानामिव कुङ्कुमेन। बिम्बं दधे बिम्बफलप्रतिष्ठां राजीविनीजीवितवल्लभस्य ।॥३५॥ अन्वयः अर्ध्यार्पणतत्पराणां सिद्धाङ्गनानां कुङ्कुमेन इव आरक्तं राजीविनीजी वितवल्लभस्य बिम्बं बिम्बफलप्रतिष्ठां दधे । तस्य वल्लभः स्वामी तस्य सूर्यस्य बिम्बं मण्डलं ‘बिम्बोऽस्त्री मण्डलं त्रिषु इत्यमरः । बिम्बफलस्य कुन्द्रू इति लोके प्रसिद्धस्य रक्तवर्णशाकफलस्य प्रतिष्ठां सवर्णत्वात्सारूप्यं दधे दधार । कुङकुमसंयुक्ताम्बुरूपार्घ्यस्य सूर्यबिम्बे प्राप्त्याऽर्घ्यस्य रक्तत्वात्सूर्य-बिम्बस्याऽपि रक्तत्वं जातमिति भावः । प्रातः कालिकसूर्यबिम्बस्य बिम्बफलस्य च सादृश्यदर्शनादुपमा । सूर्यबिम्बस्य रक्तत्वे कुङ्कुमस्य कारणत्वेन सम्भावनाद्धेतूत्प्रेक्षा ।

भाषा अर्ध्य देने में तत्पर सिद्धाङ्गनाओं के अर्ध्य के केसर से मानों लाल भया हुआ कमलिनी के जीवन के स्वामी सूर्य का मण्डल (पके हुए) कुन्दू के समान लाल दिखाई देने लगा । सुधाकरं वार्धकतः क्षपायाः संप्रेद्य मूर्द्धानमिवानमन्तम् । तद्विप्लवायेव सरोजिनीनां स्मितोन्मुखं पङ्कजवक्त्रमासीत् ।॥३६।।

अन्व्य: क्षपायाः वार्धकतः आनमन्तं मूर्द्धानम् इव सुधाकरं संप्रेक्ष्य सरोजिनीनां पङ्कजवक्त्रं तद्विप्लवाय इव स्मितोन्मुखम् आसीत् ।

व्याख्या क्षपाया रजन्या वृद्धस्य भावो वार्द्धकं तस्माद्वार्धकतो रजन्या गतप्रायत्वाद्वृ द्धावस्थात आानमन्तमधोगच्छन्तं (अस्तोन्मुखत्वात्) मूर्द्धानमिव शिर इव सुधाकरं चन्द्रं सम्प्रेक्ष्य दृष्ट्वा सरोजिनीनां कमलिनीनां पङ्कजमेव वक्त्रं मुखं, तस्य चन्द्रस्य सरोजिनीरिपुत्वात् तस्याः क्षपायाश्च रिपुस्त्रीत्वात् विप्लवायेव विडम्बनाया इव स्मितोन्मुखमीषद्धास्ययुक्तं विकासयुक्तं वाऽऽसीद्वभूव । यथा काचिन्नायिका स्वरिपु- मस्तोन्मुखं स्वरिपुस्त्रियश्च वृद्धावस्थाप्रयुक्तां नमदाननत्यादिदुरवस्थां वीक्ष्य लगी । अर्थात् रात समाप्त होने से और चन्द्रमा के अस्तोन्मुख होने के कारण नीचे लटक जाने से कमलिनी धीरे २ खिलने लगी । कमलिनी रात को नहीं खिलती यह बात प्रसिद्ध है । ज्ञात्वा विधातुश्चुलुकात्प्रसूतिं तेजस्विनोऽन्यस्य समस्तजेतुः । प्राणेश्वरः पङ्कजिनीवधूनां पूर्वाचलं दुर्गमिवारुरोह ॥३७॥ अन्वयः पङ्कजिनीवधूनां प्राणेश्वरः विधातुः चुलुकात् समस्तजेतुः अन्यस्य तेज स्विन: प्रसूतिं ज्ञात्वा इव दुर्गं पूर्वाचलम् आरुरोह । व्याख्या पङ्कजिन्यो नलिन्यस्ता एव वध्वस्तासां प्राणेश्वरो जीवितेश्वरस्सूर्यो विधातु र्ब्रह्मणश्चुलुकाज्जलपूरिताञ्जलेः समस्तस्य राजवर्गस्य जेतुर्जयशीलस्याऽन्यस्य कस्यचित्तेजस्विनः प्रतापिनश्चालुक्यवंशमूलपुरुषस्य प्रसूतिमुत्पत्ति ज्ञात्वेव विज्ञा येव सकलजेतुरन्यतेजस्विनो भयादात्मरक्षार्थं दुर्ग दुष्प्राप्यस्थानं दुर्गरूपं वा पूर्वाचलमुदयाचलमारुरोह गतवानिति । सूर्योदयो जात इति भावः । अत्र पद्मिन्यां वधूतादात्म्यारोपः सूर्ये प्राणेश्वरस्याऽभेदारोपे कारणत्वात्परम्परितं रूपकम् । पूर्वाचले दुर्गाभेदाद्रूपकम् । सूर्यस्य दुर्गारोह अन्यतेजस्विन उत्पत्ति ज्ञानस्य कारणत्वेनोत्प्रेक्षणादुत्प्रेक्षा । सूर्यवृत्तान्ते तादृशाप्रकृतान्यपुरुषवृत्तान्ता भेदसमारोपात्समासोक्तिः । अत एतेषां सङ्करः । भाषा ब्रह्मा के चुल्लू से सबको जीतने वाले चालुक्य वंश के मूल पुरुष रूपी किसी दूसरे तेजस्वी की उत्पत्ति होने वाली है ऐसा मानो जानकर कमलिनी रूपी सा चन्द्रिका चन्दनपङ्ककान्तिः शीतांशुशाणाफलके ममञ्ज ॥३८॥ अन्वयः या रथाङ्गनान्नाम् अङ्गेषु परस्परादर्शनलेपनत्बं जगाम सा चन्दनपङ्क कान्तिः चन्द्रिका शीतांशुशाणाफलके ममज्ज । व्याख्या या रथस्याऽङ्गं चक्रं नाम येषां तेषां रथाङ्गनाम्नां चक्रवाकपक्षिणामङ्गेष्ववयवेषु परस्परस्याऽन्योन्यस्य यददर्शन तदेव लेपनं तस्य भावस्तत्वमन्योन्यादर्शनप्रयोज कलेपनद्रव्यत्वं जगाम प्राप्तवती, रात्रौ चन्द्रिकया निखिललोके नितान्तं धवलितेऽपि चक्रवाकयुगलस्याऽन्योन्यदर्शनं न सम्भवतीति कविलोकप्रसिद्धम् । तत्रोत्प्रेक्ष्यते तेषां पक्षिणामङ्गेषु चन्द्रिकारूपविलेपनद्रव्यविशेषेण लेपस्य जायमानत्वाद्विवि क्तत्वेनाऽङ्गानामविभावनम् । सा चन्दनपङ्कस्य कान्तिरिव कान्तिर्यस्याः सा चन्द्रिका (प्रातःकालसमये) शीतांशुश्चन्द्रः शाणाफलकमिवेत्युपमितसमासः, चन्द नघर्षणोपलमिव तस्मिन् ममज्ज तिरोहिता बभूव । जाते प्रत्यूषे चन्द्रस्य निष्प्रभ त्वात्तस्य शरीरे चन्द्रिका समाविष्टा सती नाऽन्यत्र परिदृश्यते । चन्दनस्य यथा शाणोपरि घर्षणेन चन्दनाऽभावेऽपि तत्कान्तिः शाणोपरि दृश्यते तथैव साम्प्रतं चन्द्रिकायाः सर्वत्राऽभावः संजातः किन्तु तत्स्वरूपं शाणफलकसदृशवर्तुलाकार चन्द्रोपरि केवलं परिदृश्यते । अत इदं ज्ञायते यच्चन्द्रिकाऽस्मिन्सुधांशावेव प्रविष्टा सती निमग्ना जाताऽदृश्यत्त्वं गतेत्यर्थः । चन्द्रिकायाश्चन्दनपङ्केन सह सादृश्यादुपमा । भाषा रात को चकवा और चकई का वियोग होता है और वे परस्पर देख नहीं विज्ञापितः शेखरपारिजात-द्विरेफनादद्विगुणैर्वचोभिः ॥३९॥ अन्वयः अथ सन्ध्यासमाधौ स्थितः भगवान् बद्धाञ्जलिना शक्रेण प्रणम्य शेखरपारिजातद्विरेफनादद्विगुणैः वचोभिः विज्ञापितः । व्याख्या अथाऽनन्तरं ‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ' इत्यमरः । सन्ध्या समाधौ सन्ध्याकालिकध्यानयोगे स्थितो लग्नो भगवान् ब्रह्मा बद्धोऽञ्जलिर्यस्य तेन कृताञ्जलिना शकेणेन्द्रेण प्रणम्य नमस्कृत्य शेखरे शिरसि शिरोभूषणरूपो यः पारिजातो देवकुसुमविशेषस्तस्मिन्ये द्विरेफा भ्रमराः ‘द्विरेफपुष्पलिङ्भृङ्गषट्पद भ्रमरालयः' इत्यमरः । तेषां नादेन झङ्कारेण द्विगुणैद्विगुणीभूतैरुपचीयमानैर्व चोभिर्वचनैविज्ञापितो निवेदितः ।

भाषा इस के अनन्तर सन्ध्याकाल के ध्यान में मग्न ब्रह्मा जी को इन्द्र ने हाथ जोड़कर प्रणाम कर के, अपने मस्तक पर शोभा के लिये धारण किये हुए पारि जात के फूलों पर गूंजने वाले भौंरो की झङ्कार से प्रतिध्वनित, दूने ऊँचे स्वर में निवेदन किया ।

इतः परं शक्रश्चतुर्भिः श्लोकैः स्वीयमैश्वर्यं निरूपयन् ब्रह्माणे स्तॉति- श्रास्ते यदॅरावणवारणस्य मदाम्बुसङ्गान्मिलितालिमाला । साम्राज्यलक्ष्मीजयतोरणाभे दन्तद्वये बन्दनमालिकेव ॥४० ।। इत्यमरः । साम्राज्यलक्ष्म्याः सार्वभौभश्रियो जयसूचकं तोरणं बहिर्द्वारं तस्याऽऽभा कान्तिरिवाऽभा यस्य तत्तस्मिन् दन्तद्वये रदनयुग्ने ‘रदना दशना दन्ता रवाः' इत्यमरः । मदाम्बुसङ्गान्मदजलसंसर्गान्मिलिता समागताऽलिमाला भ्रमर पडक्तिर्वन्दनमालिकेव चूताशोकादिपत्रमालेव' वन्दनवार इति लोके प्रसिद्धा । आस्ते शोभते--स सर्व एव त्वत्पादसेवारजसां प्रभाव इत्यग्रिमेण श्लोकेनाऽन्वयः । आम्राऽशोकपल्लवैः संग्रथिता माला मङ्गलकार्येषु द्वारोपरि निबध्यते । दन्तद्वये विजयतोरणसाम्यादलिमालिकायाश्च वन्दनमालिकासाम्यादुपमा । भाषा यह जो (मेरे) ऐरावण नामक हाथी के, सब भुवनों की विजय श्री के वाहरी फाटक के समान शोभा देने वाले दोनों दातों पर, मदजल के चूने से एकत्रित भॉरे वन्दनवार से दिखाई देते हैं (वह आपकी चरण सेवा की धूलि का ही प्रभाव है) इसका ४३ वें श्लोक से सम्बन्ध है । यदातपत्रं मम नेत्रपद्म-सहस्रलोलालिकदम्बनीलम् । कुरङ्गनाभीतिलकप्रतिष्ठां मुखे समारोहति राजलक्ष्म्याः ॥४१॥ अन्वयः

यत् मम नेत्रपद्मसहस्रलोलालिकदम्बनीलम् आतपत्रं राजलक्ष्म्याः मुखे कुरङ्गनाभीतिलकप्रतिष्ठां समारोहति (स त्वत्पादसेवारजसां प्रभाव इत्य ग्रिमेण श्लोकेनाSन्वितम्) ।

  • व्याख्या

यच्छब्दो वाक्यार्थपरामर्शकः । मम मदीयं नेत्राण्येव नयनान्येव पद्मानि कमलानि तेषां सहस्रमिन्द्रस्य सहस्राक्षत्वात् । तस्मिन्यल्लोलालीनां चञ्चल यह जो मेरे सहस्रनत्र रूपा सहस्र कमलो मे स्थित चञ्चल पुतोलयों के स्वरूप चञ्चल भ्रमर समूह की नीलिमा के समान नीले रंग का छत्र, राज्य श्री के मुखपर कस्तूरी के तिलक की शोभा दे रहा है । (वह आपकी चरण सेवा की धूली का प्रभाव है। यह ४३ वें श्लोक से सम्बन्धित हैं ।) यन्नन्दने कल्पमहीरुहाणां छायासु विश्रम्य रतिश्रमेण । गायन्ति मे शौर्यरसोर्जितानि गीर्वाणसारङ्गष्टशो यशांसि ॥४२॥ अन्वयः यत् गीर्वाणसारङ्गष्टशः रतिश्रमेण नन्दने कल्पमहीरुहाणां छायासु विश्रम्य मे शौर्यरसोर्जितानि यशांसि गायन्ति (स त्वत्पादसेवारजसां प्रभाव इत्यग्रिमेण श्लोकेन सम्बन्धः) व्याख्या यदिति वाक्यार्थपरामर्शकः , “स्वामिन् स सर्वोपी"त्यत्र तच्च्छब्देनाSन्वेति । सारङ्गस्यमृगस्य दृगिव दृग् नेत्रं यासां ता गीर्वाणानां देवानांसारङ्गदृशो मृगनयन्यः कान्ता रतिश्रमेण सम्भोगजनितपरिश्रमेण खिन्नाः सत्यो नन्दने नन्दननामकेन्द्रो द्याने 'हय उच्चैः श्रवासूतो मातलिर्नन्दनं वनम्' इत्यमरः । कल्पमहीरुहाणां कल्पवृक्षाणां छायासु विश्रम्य श्रमं निवार्य मे ममेन्द्रस्य शौर्यरसेन वीररसेनोजि तानि प्रवृद्धानि यशांसि स्तोत्राणि गायन्ति भजन्तीत्यर्थः । भाषा यह जो सम्भोग से थक्की हुई मृगनयनी देवियाँ नन्दन वन में कल्पवृक्षों की अन्वयः वा बहूक्तैः किम्। यत् एषः पुरुहूतः अनङ्कशस्य महिन्नः पात्रं, स्वामिन्, सः सर्वः अपि शिरोधृतानां त्वत्पादसेवारजसां प्रभावः (अस्ति) । व्याख्या वाऽथवा बहून्युक्तानि कथितानि तै बहुकथनैः किं, किं प्रयोजनम् न किम पीत्यर्थः । यदिति वाक्यार्थपरामर्शकः । एष सन्मुखस्थः पुरुहूत इन्द्रो ‘इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः । वृद्धश्रवाः सुनाशीरः पुरुहूतः पुरन्दरः' इत्यमरः । नास्त्यङकुशः प्रतिबन्धको यस्य तस्याऽप्रतिहतस्य महिम्नो महत्वस्य पात्रं भाजनमस्तीत्यर्थः । हे स्वामिन् हे निग्रहानुग्रहसमर्थ ब्रह्मन् स सर्वोऽपि शिरोधृतानां मस्तकोपरि धारितानां सेवाया रजांसि धूलिकणानि सेवासम्बन्धि रजांस्यर्चनीयधूलिकणानीत्यर्थः, त्वत्पादयोस्तव चरणयोस्सेवारजांसि तेषां प्रभावः प्रतापः कार्यमित्यर्थः, अस्ति । चक्कलकमर्थात् कलापकम् । शब्दोऽयं कलापकार्थे कश्मीरे रूढः । भाषा अथवा, अधिक कहने से क्या लाभ । हे स्वामिन् यह मैं इन्द्र जो असीम महिमा का पात्र हुआ हूँ, यह सब सिर पर धारण की हुई आपकी चरण सेवा की धूलि का ही प्रताप है । (जहां चार श्लोकों में अर्थ की पूर्ति होती है उसे कलापक कहते हैं । कश्मीर में कलापक को चक्कलक कहते हैं ।) १ छन्दोबद्धपदं पद्य तेन मुक्तेन मुक्तकम् । नाथ, चारजनेन सम्प्रति क्षितौ तथा विष्वः मे निवेदितः यथा निर्ज राणां यज्ञविभागभोगः स्मर्तव्यताम् एष्यति (इति) मन्ये । व्याख्या हे नाथ हे स्वामिन् ब्रह्मन् ! चर एव चारश्चार एव जनस्तेन गुप्तचरेण

सम्प्रत्यधुना क्षितौ पृथिव्यां लथा तादृशो विप्लवो डिम्बो ‘डिम्बे डमरविप्लवौ' इत्यमरः । नरलुण्ठनाद्युपसर्गविशेष इत्यर्थः । मे मह्य निवेदितो विज्ञापितो यथा येन प्रकारेण निर्जराणां देवानां ‘अमरा निर्जरा देवाः' इत्यमरः । यज्ञेषु ऋतुषु विभागा देवेभ्योऽर्पणीयद्रव्यविभागास्तेषां भोगो ग्रहणमुपभोगश्च स्मर्तव्यतां स्मरणीयतामेष्यति प्राप्स्यतीति मन्ये जानामि तर्कयामीत्यर्थः । विप्लवैरग्रे देवेभ्यो यज्ञभागा नाऽर्पिता भविष्यन्तीति तर्कयामीतिभावः । भाषा हे नाथ ब्रह्मा जी ! गुप्तचर ने पृथ्वीपर होनेवाले ऐसे की मुझे

सूचना दी है जिनसे देवताओं का, यज्ञों में मिलने वाले भागों का उपभोग, केवल स्मरण करने का ही विषय हो जाएगा, ऐसा मैं अनुमान करता हूँ । अर्थात् ऐसे उपद्रवों से भविष्य में यज्ञों में देवताओं को भाग नहीं दिया जाएगा ऐसा मेरा अनुमान है । धर्मद्रुहामत्र निवारणाय कार्यस्त्वया कश्चिदवार्यवीर्यः । रवरिवांशुप्रसरेण यस्य वंशेन सुस्थाः ककुभः क्रियन्ते ॥४५॥ मान्वीरः कार्यः समुत्पादनीयः । रवेः सूर्यस्यांशुप्रसरेण प्रभासन्त नेनेव (यथा सर्वा दिशस्तमोविनाशेन प्रकाशिता भवन्ति तत्स्थाश्च प्राणिनः सुखेन स्वकार्यकरणेन जीवनमतिवाहयन्ति तथैव) यस्याऽवार्यवीर्यस्य वीरस्य वंशेन कुलेन ककुभः सर्वा विशः ‘दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । तत्स्थाः प्राणिन इत्यर्थः । सुखेन तिष्ठन्तीति सुस्थः निरुपद्रवाः क्रियन्ते सम्पाद्यन्ते । राज्ञिब्य्घ सूर्यस्य साम्यात्तदृशे चांऽशुप्रसरस्य साम्यादुपमा । भाषा (इसलिये) इस पृथ्वी पर अधर्मयों का नाश करने के लिये आप किसी अप्रतिहतशक्तिशाली वीर् की उत्पत्ति करिए, जिसके वंश के फैलने से सब दिशाओं में रहने वाले लोग, उपद्रवों से दूर होकर, प्रसन्न हों, जिस प्रकार सूर्य की किरणों के फैलने से अन्धःकार दूर होकर सब दिशाएँ प्रसन्न हो जाती हैं । पुरन्दरगा प्रतिपाद्यमान-मेवं समाकर्यं वचो विरिञ्चिः । सन्ध्याम्बुपूर्णे चुलुके मुमोच ध्यानानुविद्धानि विलोचनानि ॥४६॥ अन्वयः विरिञ्चिः पुरन्दरेण एवं प्रतिपाद्यमानं वचः समाकाऐय सन्ध्याम्बुपूर्णा चुलुके ध्यानानुविद्धानि विलोचनानि मुमोच । व्यारव्या विरिविर्धाता धाताब्जयोनिर्गुहिणो विरिञ्चिः कमलासनः इत्यमरः । । उसे ध्यान पूर्वक देखा ।

       'कुलकारम्म्ः-

प्रकोष्ठपृष्ठस्फुरदिन्द्रनील-रलाबलीकङ्कणडम्बरेण । बन्धाय धर्मप्रतिबन्धकानां वहन्सहोत्थानिव नागपाशान् ॥४७॥

        अन्वयः

प्रकोष्ठपृष्ठस्फुरदिन्द्रनीलरत्रावलीकङ्कणडम्बरेण धर्मप्रतिबन्धकानां बन्धाय सहोत्थान् नागपाशान् वहन् इव । (सुभटो विधातुधुलुकादा- विरासीदिति पञ्चपञ्चाशत्संख्याकोकेन सम्बन्धः ।)

        व्याख्व्या

प्रकोष्ठस्य कूर्पराधोभागस्य पृष्ठे पृष्ठभागे स्फुरन्ती देदाप्यमाना येन्द्रनील- रत्नानामिन्द्रनीलमणीनां रत्नविशेषाणामावली पङ्किस्तस्याः कङ्कणङ्करभूषणं ‘कंकणं करभूषणम्' इत्यमरः । तस्य डम्बरेण मिषेण प्रकोष्ठस्थितेन्द्रनीलमणि- घटित-करभूषण-मिषेण धर्मप्रतिबन्धकानां धर्मप्रतिरोधकानामधर्मिणामित्यर्थः । बन्धाय नियन्त्रणाय जन्मना सहोत्तिष्ठन्तीति प्रादुर्भवन्तीति सहोत्थास्तान्, राज्ञो जन्मकालादेव समुत्पन्नान् नागपाशान् सर्परज्जूर्वहन्निव धारयन्निव-सुभटो धातु- श्चुलुकादाविरासीदिति सम्बन्धः । इन्द्रनीलरत्नावलीकङ्कणे नागश्स्य संभावनादुत्प्रेक्षा । सा च ‘डम्बरेण' इत्यपन्हुतिमूलत्वात्सापन्हवा ।

      भाषा

कलाई पर बंधे हुए इन्द्रनीलमणि के कंगन के मिष से, धर्म द्रोहियों को अन्वयः कृताकृतावेक्षणबद्वलक्षः (सः) उत्तर्जनीकेन करेण दिक्पालवर्गस्य निरर्गलानि वेष्टितानि रुषा मुहुः निषेधन् इव (विधातुश्धुलुकादाविरासी- दित्यग्रिमेण श्लोकेन सम्बन्धः ।) व्याखव्या कृतमुचित्तसमाचरणमकृतमनुचितसमाचरणञ्च कृताकृते तयोः किमुचितं समाचरितं किं वाऽनुचितमाचरितं लोकैरेतयोरवेक्षणे पर्यालोचने बद्ध व्यापृत्तं लक्ष ध्यानं यस्य स धर्माधर्माचरणसमीक्षणैकचित्तः स सुभट उध्वीकृता तर्जनी यस्यैवम्भूतेन तेन करेण हस्तेन दिशां पालाः पालकास्तेषां दिक्पालानां वर्गस्य समूहस्य निरर्गलानि निष्प्रतिबन्धानि चेष्टितानि कार्याणि रुषा क्रोधेन मुहुर्वारं वारं निषेधन्निव निवारयन्निव (विधातुश्चुलुकादाविरासीदित्यनेन सम्बन्धः ।) उत्तर्जनीककरे दिक्पालचेष्टितकर्मकनिषेधक्रियायास्समुत्प्रेक्षणात्क्रियोत्प्रेक्षा । भाषा उचित और अनुचित कार्यो के परीक्षण में दत्तचित्त वह वीर, दिक्पाल लोगों के निरङ्कुश कायों का, खड़ी की हुई तर्जनी अंगुली से युक्त हाथ से मानो क्रोध से बार २ निषेध करता हुआ (ब्रह्मा जी की अंजुली से उत्पन्न हुआ ।) भोगाय वैपुल्यविशेपभाजं कर्तु धरित्रीं निजवंशजानाम् । केयूरसङ्क्रान्तविमानभङ्गया भुजदूतक्ष्माभृदिवेत्यमाणः ॥४६॥ व्याजेन भुजाभ्यामुद्धृता क्ष्माभृतः पर्वता राजानश्च येन स भुजोपरि समुत्क्षिप्त- महीधर इवेक्ष्यमाणो दृश्यमानः सुभटः प्रादुरासीदित्यग्रे सम्बन्धः । पर्वतैरथवा राजभिराक्रान्तां पृथ्वीं स्ववंशजानां भोगायाऽल्पतरां मत्वा तानुत्क्षिप्य समतलां निष्कण्टकां विशालाञ्च धररां चिकीर्षरित्यर्थः । नेमे विमानाः किन्तु क्ष्माभूत इति भङ्गि शब्देन प्रतिपादनादाथ्र्यपन्हुतिस्तन्मूला विमानोपरि क्ष्माभृतामुत्प्रेक्षा । अत द्वयोरङ्गाङ्गीभावसंकरः।

          भाषा

अपने वंश में होने वाले राजाओं के उपभोग के लिये पृथ्वी पर अधिक स्थान बढ़ाने के ध्येय से, भुजा के आभूषण बिजायट में प्रतिबिम्बित, आकाश में उड़ने वाले विमानों की परछाहीं के मिप से मानों भुजाओं से पहाड़ों को या विपक्षी राजाओं को हटाकर दूर फेक देने के लिये उठाए हुए के ऐसा दिखाई देने वाला (वीर ब्रह्मा जी की अंजुली से उत्पन्न हुआ ।) अखर्वगर्वस्मितदन्तुरेण विराजमानोऽधरपल्लवेन । समुत्थितः क्षीरविपाण्डुराणि पीत्वैव राद्यो द्विषतां यशांसि ॥५०॥

       अन्वयः

श्रखर्वगर्वस्मितदन्तुरेण अधरपल्लवेन विराजमानः क्षीरविपाण्डुराणि द्विषतां यशांसि सद्यः पीत्वा समुत्थितः इव ।

        व्याखया

अखर्वो महान् गवा दर्पस्तेन यत्स्मितं शुभ्रवर्ण-गर्वहेतुक-मीषद्धास्यं तेन दन्तुर उन्नतानतः ‘खर्वो ह्रस्वश्च वामनः इति । ‘दन्तुरं तून्नतानतम्’ इति इव सुभटः प्रादुरासीदित्यन्वयः । यशः स्मितञ्च शुभ्र भवतीति कविसम्प्रदायः । तस्मिन् जातमात्र एव शत्रुयशांसि विनश्यन्ति स्मेति भावः । अधरे पल्लवा- भेदादूपकम् । क्षारेण यशसः साम्यादुपमा । क्षीररूपयशाः पानानन्तरं समुत्था- नस्योत्प्रेक्षणात्क्रियोत्प्रेक्षा । अत एतेषां संकरः ।

            भाषा

अधिक अभिमान से उत्पन्न भई हुई (श्वेत) मुस्कुराहट से विकसित अधरोष्ठ से शोभित (वह वीर) मानो दूध के समान शत्रुओं के उज्वल यशों को पीकर प्रकट भया हुआ (ब्रह्मा जी की अंजुली से उत्पन्न हुआ ।)

      सुवर्णनिर्माणमभेद्यमत्रैः स्वभावसिद्धं कवचं दधानः ।
      जयश्रियः काञ्चनविष्टराभं समुद्वहनुन्नतमंसकूटम् ॥५१॥
          अन्वयः

अस्रः अभेद्य सुवर्णनिर्माणं स्वभावसिद्धं कवचं दधानः जयश्रियः काञ्चनविष्टराभम् उन्नतम् अंसकूटं समुद्वहन् (सुभटो विधातुश्रुलुकादावि- रासीदित्यनेन सम्बन्धः ।)

         व्याख्या

अस्त्रैबर्वाणैरन्यास्त्रैर्वाऽभेद्य भेत्तुमशक्यं सुवर्णस्य काञ्चन्नाभस्य सुन्दरदेहवर्णस्य निर्माणं निर्मितिमेव स्वभावसिद्धं प्राकृतिकं कवचं तनुत्रं ‘अथ तनुत्रं वर्म दंशनम् । उरच्छदः कंकटको जगरः कवचोऽस्त्रियाम्' इत्यमरः । दधानो धारयन्, पक्षे सुवर्णेन हेम्ना निर्माणं यस्यैवम्भूतं कवचम् । श्लिष्टरूपकम् । जयश्रियो विजयलक्ष्म्या उपवेशनाय काञ्चनस्य स्वर्णस्य विष्टरमासनं तदाभेवाऽऽभा धारण करने वाला (एक वीर प्रकट हुआ ।)

स्वसुन्दरीबन्दिपरिग्रहाय दत्तोऽञ्जलिः सम्प्रति दानवेन्द्रेः। इति प्रहर्षादमराङ्गनानां नेत्रोत्पलश्रेणिभिरच्यैमानः ॥५२॥

                 अक्षया।
  सम्प्रति दानवेन्द्रेः स्पःसुन्दरीबन्पिरिग्रहाय अञ्जलिः दत्तः इति प्रहर्षात्

अमराङ्गनानां नेत्रोत्पलश्रेणिभिः अच्यमानः (सुभटः प्रादुरासीत् ।

                  व्याख्य
  सम्प्रत्यधुना राज्ञः समुःपत्त्यनन्तरं दानवेन्द्रेवैश्यधुरन्धरैः स्वः स्वर्गस्य सुभ्वयं ।

एव बन्दिनो वशीकृताः स्त्रियः स्तुतिपाठिका वा ‘बन्दिनः स्तुतिपाठकाःइत्यमरः । तासां परिग्रहाय सून्वरस्त्रीत्वेन स्तुतिपाठकात्वेन वा हरणायाऽञ्जलिर्दत्तः । अस्य राज्ञो भयात्सुरसुन्दरीबन्दिकरणाय तसां हठपहरणस्य साहसस्तैः परित्यक्त इति शहदेतत्कार्यजनितऽऽनन्दोद्रेकेणाऽमराङ्गनानां देवाङ्गनानां नेत्राणि नयनान्युपलानीव कमलानीव तेषां श्रेणिभिः पङिक्तभिरच्यंमानः पूज्यमानो दृश्यमान इत्यर्थः। न दानवा इतः परमस्य कृपयाऽस्मान्बन्दीकरिष्यन्तीति देवाङ्गनाभिः प्रसन्नभिदृग्भिरबलोक्यमान इति भावः । कमलपङ्क्तिभि रथैमाने प्रहर्षस्य हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा । नेत्रयोः कमलसाम्यादुपमा । नेत्राण्येव कमलानीति रूपकमपि । अतस्तेषां सङ्करः।

                     भाषा
    इस बोर के उत्पन्न हो जाने पर अब दानवेन्द्रों ने भय से, स्वर्गीय ललनाओं       पौरुषं पुरुषार्थ एव काञ्चनं सुवर्ण तस्य कषोपले शुद्धयशुद्धिपरिचायक
   नीलपाषाणरूपे, यशा:पाण्डुसरोरुहाणां यशस्स्वरूपशुभ्रपद्मानामुत्पत्तिस्थानरूपे पङ्गे
   कृष्णवर्णपङ्कभिन्नेऽवाप्तः प्राप्तः पाणेर्हस्तस्य प्रणयस्संग्रहणस्नेहो यस्मिन्नेवं भूते
   कृपाणे खङ्गऽतिप्रहृष्टामतिप्रसन्नां दृष्टि व्यापारयन् कुर्वन्-सुभट आविरासीदि
   त्यनेनाऽन्वयः । पौरुषे काञ्चनाभेदारोपस्य कृपाणे कषोपलत्वारोपेकारणत्वाद्य
   शसि श्वेतपद्मारोपस्य च खङए पङ्कत्वारोपे कारणत्वात्परम्परितरूपकद्वयम् ।
                         भाषा
   पुरुषार्थरूपी सोने की काली कसौटी स्वरूप तथा यशरूपी श्वेत कमलों को
 उत्पन्न करने वाली तालाव की काली मिट्टी स्वरूप अपन्न हाथ को प्रिय लगने
 वाली तलवार को अत्यन्त हर्ष युक्त दृष्टि से देखता हुवा-एक वीर उत्पन्न हुवा ।
  हेमाचलस्येव कृतः शिलाभिरुदारजाम्बूनदचारुदेहः ।
  अथाऽऽविरासीत्सुभटखिलोक-बाणप्रवीणक्लुत्रुकाद्विधातुः ॥५॥ 
                         अन्वयः 
   अथ उदारजाम्बूनदचारुदेहः हेमाचलस्य शिलाभिः कृतः इव त्रिलोक
  त्राणप्रवीणः सुभटः विधातुः चुलुकात् आविरासीत् ।
                         व्याख्या
   अथ ब्रह्मणः स्व-चुलुके दृष्टिपातादनन्तरं उदारं शुद्धं महत् ‘उदारो दातृ
 महतोः' इत्यमरः । जाम्बूनदमिव सुवर्णमिव ‘रुक्मं कार्तस्वरं जाम्बूनदमष्टा
 पदोऽस्त्रियाम्' इत्यमरः । चारुः सुन्दरो देहः शरीरं यस्य स अतएव हेमाचलस्य
 सुमेरोशिलाभिः कृत इव निर्मित इव त्रिलोकस्य त्रैलोक्यस्य त्राणे रक्षणे समुद्धरणे       बनाया हुवा और तीनों लोकों का रक्षण तथा उद्धार करने में निपुण एक महा
     योद्धा ब्रह्मा के चुल्लू में से प्रकट हुआ ।
          (जहाँ पांच से अधिक श्लोकों में बाक्यपूर्ति हो उसे कुलक कहते हैं ।)
       प्रस्थाप्य शक्रे धृतिमान्भवेति हर्षाश्रुषारिष्ठवडक्सहस्रम् ।
       स शासनात्पह्नरुहासनस्य मरुद्विपक्षक्षयदीक्षितोऽभूत् ॥५६॥
                         अन्वयः
        सः हर्षाश्रुपारिप्लवद्वसहस्त्रं शतं धृतिमान् भव इति प्रस्थाप्य पझरुहा
    सनस्य शासनात् मरुद्विपक्षक्षयदीक्षितः अभूत् ।
                         व्याख्या
        स राजा हर्षाश्रुभिरानन्दाश्रुभिः पारिप्लवं चञ्चलं 'चञ्चलं चपलञ्चैव
    पारिप्लवपरिप्लवे’ इत्यमरः । वृशां नेत्राणां सहनं यस्य तं शतं सहस्रों द्वं
    धृतिमान् भव धैर्यं धारयेस्याश्वास्येति शेषः प्रस्थाप्य पुनस्स्वस्थाने निवर्तनाय
    नियोज्य प→रुहासनस्य पद्मासनस्य ब्रह्मणः पट्टेरुहं तमरसं सारसं सरसीरुह-
    मित्यमरः । शासनदाज्ञया मस्तां देवानां विपक्षाः शत्रवो दैत्यास्तेष क्षये
    नादो वीक्षितः गृहीतवक्षः कृतसङ्कल्पोऽभूत् जातः ।
                         भाषा
        उस बीर ने हर्षे जनित अशुओं से चंचल हजार आँखवाले इन्द्र को ‘धैर्यं
    रक्खो' ऐसा कह कर और उसको बिदा कर ब्रह्मा की आज्ञा से दैत्य के
    नाश करने का बीडा उठाया ।                           व्याख्या
      तस्मात् राज्ञः क्रमेण क्रमशः क्ष्मां पृथ्वीं बिभ्रतीतिक्ष्माभृतो राजानः पर्वताश्च
    तेषां कुलानि वंशाः समूहाश्च तेषामुपरि प्रतिष्ठां सर्वातिशायिनीं स्थितिमवाप्य
    लब्ध्वा रत्नानामाकरस्य निधेः पक्षे समुद्रस्य भोगे सुखानुभवे पक्षे संयोगे योग्यः
    समर्थो वंशः कुलं शौरेर्विष्णोः पदाच्चरणाद्गाङ्गो गङ्गासम्बन्धी प्रवाह इव
    उदियायोदितोऽभूत् । यथा शौरेः पदात् गाङ्गः प्रवाहः पर्वतानामुपरि स्थिति
    लब्ध्वा रत्त्नाकरसङ्गमयोग्य उदेति तथैव तस्माद्राज्ञः पार्थिवानामुपरि स्थानं
    लब्ध्वा रत्त्नानिधेर्भेर्ग समर्थो वंश उदियायेति भावः । अत्र पूर्णोपमालङ्कारः ।
                            भाषा
       उस राजा से, अन्य राजकुलों से अधिक कीर्तिशाली, रत्नों के खजानों का
    उपभोग करने के योग्य, विष्णु के चरण से पर्वत समूहों पर अपना स्थान बनाता
    हुआ, समुद्र से जा मिलने में समर्थ गङ्गाप्रवाह के समान, एक वंश आगे
    चल पड़ा ।
    विपक्षवीराभ्दुतकीर्तिहारी हारीत इत्यादिपुमान्स यत्र ।
    मानव्यनामा च बभूव मानी मानव्ययं यः कृतवानरीणाम् ॥५८॥
                            श्रयन्वयः
      यत्र विपक्षादुतकीर्तिहारी हारीतः इति श्रादिपुमान् बभूव । यः
    अरीणां मानव्ययं कृतवान् सः मानी मानव्यनामा च बभूव ।
                            व्याख्या जिस चालुक्य वंश में आदि पुरुष हारीत नाम का हुवा जो विपक्षी

राजाओं की आश्चर्यजनक कीर्ति का अपहरण करने वाला था । अभिमानी मानव्य नाम का राजा भी उसी वंश में हुवा जिसने शत्रुओं के अभिमान को तोड दिया था । मीलद्विलासालकपल्लवानि विशीर्णपत्रावलिमण्डनानि । मुखानि वैरिप्रमदाजनस्य यद्भूपतीनां जगदुः प्रतापम् ॥५९॥ प्रन्वयः मीलद्विलासालकपहलुवानि विशीर्णपत्रावलिमण्डनानि वैरिप्रमदाजनस्य मुखानि यद्भूपतीनां प्रतापं जगदुः । व्याख्या मीलद्विलासा विलासशून्याः संस्कारशून्या अलकपल्लवा केशपाशा येषां तानि विशीर्णानि जीर्णानि *पत्रावलिरूपमण्डनानि शोभावर्द्धकानि येषु तानि वैरिणां शत्रूणां प्रमदाजनस्य स्त्रीसमूहस्य मुखान्यानानि (कर्तृ) यस्य चालुक्य वंशास्य भूपतिनां राज्ञां प्रतापं प्रभावं जगदुरूचुः । वैरिस्त्रीणामलङ्काराभावा त्पतीनां मरणं सूच्यते । भाषा शत्रुओं की स्त्रियों के संस्कार शून्य केशपाशों से युक्त तथा खण्डित पत्रावलि से युक्त मुख, उस चालुक्य वंश के राजाओं के प्रताप को कह रहे थे । अर्थात् प्रकट कर रहे थे । अर्थात् निकट भूत में पतियों के मारे जाने से विधवा हो उत्खातविश्वोत्कटकण्टकानां यत्रोदितानां पृथिवीपतीनाम् । क्रीडागृहप्राङ्गणलीलयैव बभ्राम कीर्तिर्भुवनत्रयेऽपि ।॥६०॥ अन्वयः यत्र उदितानाम् उत्खातविश्वोत्कटकण्टकानां पृथिवीपतीनां क्रीडागृहप्राङ्गणलीलया एव भुवनत्रये अपि बभ्राम । व्याख्या कीर्तिः यत्र चालुक्यवंशे उदितानां समुत्पन्नानामुत्खातानि समूलमुच्छेदितानि विश्वस्य संसारस्योत्कटाः प्रकाण्डाः कण्टका विध्नभूता दुष्टा राजान (क्षुद्रशत्रवः) यैस्तेषां पृथिवीपतीनां महीपतीनां कीर्तिर्यशः क्रीडागृहस्य लीलागृहस्य यत्प्राङ्गण माभ्यन्तरभूमिस्तस्मिन्या लीलाऽधिकपरिश्रम् विना सञ्चरणादिविलासस्त्यैवाऽना यासेनैव भवनत्रयेऽपि लोकत्रयेऽपि बभ्राम सञ्चच्छाल । संसार के अत्यन्त भयङ्कर उपद्रव रूपी क्षुद्र राजाओं को समूल नष्ट करने वाले, चालुक्य वंश में उत्पन्न राजाओं की कीर्ति, क्रीडागृह के अंगने में रहने के समान ही तीनों लोकों में आनायास से ही फैल गई । अर्थात् विरोधी राजाओं का नाश कर देने पर तीनों लोकों में निष्कण्टक राज्य हो जाने से विरोधियों के अभाव में सर्वत्र अनायास ही कीर्ति फैल गई। क्योंकि तीनों लोक उनके लिये निर्भय घर के अँगने के समान हो गया था । यत्पार्थिवैः शत्रुकठोरकण्ठ-पीठास्थिनिलोंठन-कुण्ठधारः । निन्ये कृपाणः पटुतां तदीय-कपालशाणोपलपट्टिकासु ॥६१॥ तीक्ष्णाग्रभागो यस्य सः कृपाणः खङ्गः तेषामिदं तदीयं तानि शत्रुसम्बन्धीनि कपालान्येव शिरोस्थीन्येव शाणोपलपट्टिकाः तीक्ष्णताप्रवर्धकयन्त्रविशेषाः “सान' इति लोके प्रसिद्धम् । तासु पटुतां तीक्ष्णतां निन्ये प्रापितः । कपालोपरि शाणोपलपट्टिकात्वारोपापकम् । कण्ठे पीठाभेदाच्चरूपकम् । भाषा जिस वंश के राजाओं ने, शत्रुओं की कड़ी २ गले की हड्डियों के काटने से कुन्द धार वाली तलवार की धार, शत्रुओं के सिर की हड्डी रूपी सान पर चढ़ा कर तेज की । निरादरश्चन्द्रशिखामणौ यः प्रीतेऽपि लोकत्रितयैकवीरः । क्षिपन्कृपाणं दशमेऽपि मूर्धेिन स्वयं धृतः त्माधरराजपुत्र्या ॥६२॥ अन्वयः यः लोकत्रितयैकवीरः चन्द्रशिखामणौ प्रीते अपि निराद्रः (सन्) दशमे मूर्धिन अपि कृपाण क्षिपन् क्ष्माधरराजपुत्र्या स्वयं धृतः । व्याख्या यः प्रसिद्धो लोकानां भुवनानां ‘लोकस्तु भुवने जने' इत्यमरः । त्रितयं त्रयं तस्मिन्नेकोऽद्वितीयो वीरो रावणश्चन्द्रएव शिखामणिः शिरोभूषणं यस्य सः शिवस्तमिन् प्रीतेऽपि प्रसन्नेऽपि निरादरस्सन् शिवस्य प्रसन्नतामगणयन्दशामे मूध्न्र्यपि शीर्षऽपि कृपाणं चन्द्रहासं क्षिपन्प्रहरन् क्ष्माधरस्य हिमाचलस्य राजपुत्र्य राजकन्यया पार्वत्या स्वयमेव धृतो निवारितोऽभूत् । अन्वयः मैथिलीशः तं रावणं प्रसाध्य यां कुलराजधानीम् अध्युवास ताम् अव्व दातकीर्तिम् अयोध्याम् पुरीं ते क्षत्रियाः निवास विदधुः । यान्ख्या मैथिल्यास्सीताया ईशः पतिः श्रीरामचन्द्रस्तभ्प्रसिद्धं रावणं लङ्केश प्रसाध्य निहन्य यां प्रसिद्धां कुलस्य वंशस्य राजधानीं प्रधालनगरं कुलपरम्परागत राजधानीमित्यर्थः । अध्युवास यस्यां निवासं चकार ‘अधिशीङस्थासां कर्मेत्या धारभूताया राजधान्याः कर्मत्वम् ! तां प्रसिद्धामवदाता धवला ‘अवदात्तः सितो गौरोऽवलक्षोधवलोऽर्जुनः ' इत्यमरः । कीर्तिर्यशो यस्याः तामयोध्या मयोध्यानाम्नीं पुरीं, ते क्षत्रियास्तच्चालुक्यवंशीयाः क्षत्रिया राजानो निवासं निवासस्थानं विदधुश्चकुः । भाषा उस रावण को मार कर श्री रामचन्द्र ने जिस कुलपरम्परागत राजधानी में निवास किया था, उसी शुभ्रयशवाली अयोध्या नगरी में ये चालुक्यवंशीय क्षत्रिय राजा लोग रहने लगे । जिगीषवः केऽपि विजित्य विश्धं विलासदीक्षारसिकाः क्रमेण । चक्रुः पदं नागरखण्डचुम्बि-पूगद्रुमायां दिशि दक्षिणस्याम् ॥६४॥ अन्वयः जिगीषवः के अपि विश्धं विजित्य क्रमेण विलासदीक्षारसिकाः (सन्तः) नागारखण्डचम्बिपगद्रमायां दक्षिणस्यां दिशि पदं चक्रः । भाषा इस चालुक्य वंश के विजय की इच्छा रखने वाले कुछ राजा लोग सम्पूर्ण जगत् को जीत कर विलासिता के रस में पड़कर, पान की बँवर से सटकर जहाँ सुपाड़ी के पेड़ लगे रहते हैं, ऐसी दक्षिण दिशा में राज्य करने लगे ? तदुद्भवैर्भूपतिभिः सलीलं चोलीरहः-साक्षिणि दक्षिणाब्धेः । करीन्द्रदन्ताङ्करलेखनीभिरलैखि कूले विजय-प्रशस्तिः ॥६५ ।। श्रयन्वयः तदुद्भवैः भूपतिभिः चोलीरहस्साक्षिणि दक्षिणाब्धेः कूले करीन्द्रदन्ता कुरलेखनीभिः विजयप्रशस्तिः सलीलम् अलेखि । व्याख्या तस्माद्दक्षिणचालुक्यवंशादुद्भव उत्पत्तिर्येषां तैर्भूपतिभिर्तृपै-श्चोलदेशोच्भूतानां स्त्रीणां रहस एकान्तविलासस्य साक्षिणि साक्षिभूते दक्षिणाब्धेर्दक्षिणसमुद्रस्य कूले तटे 'कूलं रोधश्च तीरञ्च प्रतीरञ्च तटं त्रिषु ' इत्यमरः । करीन्द्राणां महागजानां दन्ता रदनाः ‘रदना दशना दन्तारदा' इत्यमरः । तेषामङकुरा अग्मिसूक्ष्मभागा एव लेखन्यस्ताभिर्विजयस्य जयस्य प्रशस्तिः प्रशंसा सलीललं सविलासं यथास्यात्त थाऽलेखि लिखिता । करीन्द्रदन्ताङ्कुरेषु लेखनीत्वारोपादूपकालङ्कारः । तदा दक्षिणाब्धेस्तटे चोलवंशीयनृपाणां राज्यमासीदितीतिहासः । तेषां महत्ती गाजसे नाऽथि प्रसिद्धाऽऽसीत् । भाषा उस दक्षिण चालुक्य वंश में पैदा भए हुए राजाओं ने चोल-देशीय स्त्रियों नुभूय, भूमावुपविश्य परिश्रान्तिनिरासायाऽङ्गनिप्रसार्य धूलिधूसरास्सन्तोऽङ्गत्रोट- नानि वाऽनुभूय कृत्वा तुषाराद्रितटे हिमाचलप्रान्ते (शुक्लबर्णद्विपस्य)) भ्रान्त्या कपुर- द्वीप-भ्रमेण लुठन्तश्चलन्तः परिश्रान्तिनिवारणायाऽङ्गपरिवर्तनम् कपूरवचूब्रवर्नद्विप कुर्वन्तो वा सन्तः

शीथेन शैत्येन खिन्ना दुःखिता बभूवुः । तुषाराद्रितटे की रवच्छुभ्रवर्णद्वीप

भ्रान्तिनिरूपणाभ्रान्तिमानलङ्कारः । ‘सस्यवतीस्मस्तद्वद्धितैर्तिमाप्रतिभो त्थितः।' एतेन हिमाचलपर्यन्तमेतेषां विजयः सूच्यते ।

               भाषा

इन राजाओं के घोड़े, कपूर के चूर्ण के समान सफेद कहुँ र द्वीप के टापुओं में टहलने का सौख्य प्राप्त कर या थकावट हटाने के लिये लोटपोट करने का सौख्य प्राप्त कर, उसी भ्रम से बरफ़ से ढके हुए सफेद हिमालय पर्वत पर चलने से या लोटने से शीत से बहुत पीड़ित हुए ।

इतः परं षड्भिः श्लोकैस्तैलप नृप वर्णयति श्रीतैलपो नाम नृपः प्रतापी क्रमेण तद्वशविशेषकोऽभूत् । क्षणेन यः शोणितपङ्कशेषं संख्ये द्विषां वीररसञ्चकार ।॥६८॥

              अन्वयः

यः संख्ये द्विषां वीररसं क्षणेन शोणितपङ्कशेषं चकार ( एवम्भूतः ) श्री तैलपः नाम प्रतापी नृपः क्रमेण तद्वंशविशेषकः अभूत् ।

               व्यख्य
 यः संख्ये युद्धे ‘मृधम्भास्कन्दनं संख्यं सभीक साम्पराधिकम्' इत्यमरः । द्विषां
 शक्रूणम् 'द्विविपक्षाहितामित्रदस्युशात्रवशत्रवःइत्यमरः । वीररसमुत्साहं जलञ्च  क्षणेनाऽल्पकालेन 
 शोणितस्य  रुधिरस्ट पडः कर्दम एव शेषोऽवशिष्टांशो सुखेन यस्यान्तिकमाजगाम चालुक्यचन्द्रस्य नरेन्द्रलक्ष्मीः ॥६९॥
             अन्वयः

नरेन्द्रलक्ष्मीः विश्वम्भराकण्टकराष्ट्रकूटसमूलनिर्मूलनकोविद्स्य चालु- क्यचन्द्रस्य यस्य अन्तिकं सुखेन आजगाम ।

             व्याख्या

नरेन्द्राणां प्रतिपक्षभूपानां लक्ष्मी राज्यश्रीविश्वम्भराया भुमेः कण्टकबुतः कष्टदायको यो राष्ट्रकूटस्तन्नाम-राजवंशस्तस्य समूलं यथास्यात्तथा निर्मुलने विनाशकरणे कोबिदो निपुणस्तस्य चालुक्यचन्द्रस्य चालुक्यवंशे चन्द्रोपमस्य यस्य श्रीतैलपस्याऽन्तिकं समीपं सुखेन प्रेम्णाऽऽजगाम प्राप्ता । राष्ट्रकूटराजवंशे नष्टे सति तस्य राज्यश्रीरेन्नं वतवती ।

             भाषा
पृथ्वी पर कण्टक रूप राठौर वंश के राजाओों को समलनष्ट करने में

प्रवीण, चालुक्य वंश के चन्द्ररूप उस तैलप राजा के पास विपक्षी राजाओं की राज्यश्री सुख से आ गई । शौयष्मणा स्विन्नकरस्य यस्थ संख्येषु खङ्गः प्रतिपक्षकालः खङ्गः पुरन्द्र- पुरन्दरप्रेरितपुष्पवृष्टि-परागसङ्गानिबिडत्वमाप ।॥७०॥

           अन्वयः

संख्येषु शौर्योष्मणा स्विन्नकरस्य यस्य प्रतिपक्षकालः खङ्गः पुरन्द्र प्रे तपष्पवृष्टिपरागसङ्गत निबिडत्वम आप । । संख्येषु युद्धेषु शूरस्य भावः शये तखूपेणोष्मण पराक्रमोष्मणा स्विज्ञः स्खें करो हस्तो यस्य तस्य यस्य श्री तैलपस्य प्रतिपक्षाणां शत्रूणां कालः ? नाशकरखङ्गः पुरन्दरेणेन्द्रेण ‘पुरुहूतः पुरन्दरः' इत्यमरः । प्रेरिता पुष्पाणां कुसुमानां वृष्टिर्वर्षतस्याः तस्याः परागस्य सुमनोरजसः ‘परागः सुम इत्यमरः। सङ्गात्सरूपकविबिडवं घनत्वमप प्रष। परागसरूपक स्वेदजलार्द्रवस्य निवारणादृढतया हस्तेन खङ्गधरणं जातमतः खङ्गहस् रलसम्बन्धस्याभावाद्घनसम्बन्धो जात इति भावः । शौर्य ऊष्माभे प्रतिपक्षकालाभेदाच्च रूपकम् ।

            भाषा

युद्धों में पराक्रमरूपगम से, पसीने से भरे हाथ वाले राजा का, शत्र कालरूप खङ्ग इन्द्र द्वारा की हुई पुष्पवृष्टि के पराग के सम्बन्ध से ग आ जाने से, हाथ में अधिक दृढ़ हो गया। अर्थात् हाथ में पसीना ४ से कोई बस्तु दृढ़ता से नहीं पकड़ी जा सकती । मिट्टी लगा लेने दृढ़ता आ जाती है ।

यस्याञ्जनश्यामलखङ्गपट्ट-जातानि जाने धवलत्वमापुः । अरातिनारीशरकाण्डपाण्डुएडस्थलीनिलुठनाद्यशांसि ।।७

           अन्वयः

यस्य अञ्जनश्यामलखङ्गपट्टजातानि यशांति अरातिनारीशर पाण्डुगण्डस्थलीनिलैठनात् धवलत्वम् आपुः (इति) जाने ।

           व्यख्या                भाषा

जिस राजा तैलप के कज्जल के समान काली तलवार रूपी पट्टी से समुत्पन्न यश, शत्रुओं की स्त्रियों के सरहरी के डण्डे के समान सफेद पड़े हुबे कपोलस्थलों के सम्पर्क से श्वेतवर्ण हो गये थे–ऐसा में समझता हूँ । अर्थात् काले रङ्ग के खङ्ग से शुभ्रवर्ण यश की उत्पत्ति असम्भव है । इसलिये यह यश का श्वेतवर्ण शत्रुओं की स्त्रियों के सफेद पड़ गए हुए गण्डस्थलों की सफेदी के सम्बन्ध से प्राप्त हुआ होगा ऐसा मैं समझता हूँ ।

स्फूर्जद्यशोहंसविलासपात्रं नित्रिंशनीलोत्पलमुत्प्रभं यः । उत्सहेतोरिव वीरलक्ष्म्याः संग्रामलीलासरसश्चकर्ष ॥७२॥

             अन्वयः

यः संग्रामलीलासरसः स्फूर्जद्यशोहंसविलासपात्रम् उत्प्रभं निखिंश नीलोत्पलं वीरलक्ष्म्याः उत्तंसहेतोः इव चकर्ष ।

             व्याख्य

यः श्रीतैलपः संग्रामो युद्धमेव लीलासरः क्रीडातडागस्तस्मात्स्फूर्जत् प्रवर्धमानं यश् एव हंसस्तस्य विलासपात्रं क्रीडास्थानमुत्कृष्टा प्रभा कान्तिर्यस्य तदुत्प्रभं निर्गतस्त्रिशङ्कयोऽङगुलिभ्य इति निस्त्रिशः खङ्ग एव नीलोत्पलं नीलकमलं वीराणां लक्ष्मीः श्रीस्तस्या उत्तंसहेतोरिव कर्णपूररचनार्थभिव चकर्ष कृष्टवान् । उत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे' इत्यमरः । संग्रामे लीलासरोभेदः । यशसि हंसाभेदः, शुक्लत्व साम्यात् । एतावुभावभेदौ निस्त्रिशाभेदापन्न-नीलोत्पले हंसविलासपात्रत्वारोपे कारणत्बेन परिगृहीताविति परम्परित-रूपकम् । खङ्ग कर्षणे लक्ष्म्या उत्तंसकरणस्य हेतुत्वेनोत्प्रेक्षणाद्धेतूत्प्रेक्षा । १वाय त छ।थ स ६४२ शमयः यः प्रातिभाव्यार्थमिवाजुहाव महाभुजः शत्रुनरेन्द्रकीर्तिम् ॥७३॥

                     अन्वयः

महाभुजः यः युधि सैन्यं साक्षिमात्रं विधाय दासीकृतायाः प्रतिपक्ष लक्ष्म्याः प्रातिभाव्याथम् इव शत्रुनरेन्द्रकीर्तितम् आजुहाव ।

                    व्याख्या

महान् भुजो बाहुर्यस्य स दीर्घबाहुर्यस्तैलपो नाम नृपो युधि युद्धे सैन्यं सेनां साक्षिमात्रं विधाय केवलं साक्षितामापाद्य स्वयमेव वासीकृताया वशीकृतायाः प्रतिपक्षाणां शत्रूणां लक्ष्म्याः श्रियः प्रतिभूः प्रतिलग्नकः (जामिन इति भाषायाम् ) तस्य भावः प्रातिभाव्यं तदर्थ शत्रवश्चते नरेन्द्राश्च राजानस्तेषां कीर्तिर्यशा आजुहा बाऽऽहूतवान् । शत्रुनरेन्द्रकीर्तराह्वाने प्रतिभाव्यस्य फलस्वेनोत्प्रेक्षणादुत्प्रेक्षा ।

                      भाष

उस तैलप राजा ने युद्ध में सेना को केवल साक्षिमात्र बना करे स्वयं अपने पराक्रम से शत्रुओं की राजलक्ष्मी को दासी बनाकर उसकी जमानत करने के लिये विपक्षी राजाओं की को कीर्ति अपने पास बुला लिया । अर्थात् शत्रुओो की राजलक्ष्मी के साथ ही उनकी कीर्ति भी छीन ली । है

श्रथ पञ्चभिः श्लोकैः सत्याश्रयं वर्णयति कवि 

चालुक्यवंशामलमौक्तिकश्रीः सत्याश्रयोऽभूदथ भूमिपालः ॥ खङ्गन यस्य भृकुटिञ्चैव द्विषां । कषालान्यपि चूर्णितानि ॥७४॥ श्री तैलप राजा के अनन्तर चालुक्य कुल में बांस के स्वच्छ मोती की कान्ति के समान तेजस्वी सत्याश्रय नाम का राजा हुवा जिसकी कुद्धावस्था की भ्रुकुति के क्रोध स्वरूप तलवार ने शत्रुओं के मस्तकों को भी चूर २ कर दिया । यस्येषवः संयुगयामिनीषु प्रोतप्रतिद्मापतिमौलिरत्ना:। गृहीतदीपा इव विन्दते स्म खङ्गान्धकारे रिपुचक्रवालम् ॥७५॥

                 अन्वयः
  सम्युगयामिनीषु यस्य प्रोतप्रतिक्ष्मापतिमोलिरत्ना: इषवः गृहीतदीपाः

इव खङ्गान्धकारे रिपुचक्रवालं विन्दते स्म ।

                  व्याख्या
  संयुगा युद्धान्येव यामिन्यो रात्रयस्तासु युद्धरात्रिषु ‘संप्रहाराभि-सम्पातकलि

संस्फोटसंयुगाः' इत्यमरः । यस्य राज्ञः सत्याश्रयस्य प्रोतान्यनुस्यूतानि प्रतिक्ष्मा पतीनां प्रतिपक्षभूपतीनां मौलिनां मुकुटानां रत्नानि मणयो येषु त इषवो बाणा गृहीता दीपा यैस्ते गृहीत-दीपा इब, बाणेषु शत्रूणां शिरोरत्नान्यनुस्यूतानि, रत्नकिरणैश्चान्धकाराभावः । खङ्ग एवाऽन्धकारः श्यामलत्वात्तस्मिन् रिपूणां शत्रूणां चक्रवालं मण्डलम् । ‘चक्रवालन्तु मण्डलम्' इत्यमरः । विन्दते स्म जानन्ति स्म अथवा विचारयन्ति स्म ‘विद विचारणे' इति रुधादिस्थस्य विद धातोरात्मने पदे लटि प्रथमपुरुषस्य बहुवचने ‘बिन्दते' इति रूपम् । अनुस्यूत राजमौलिरत्नेषु बाणेषु गृहीतदीपकस्य सम्भावनादुत्प्रेक्षा । पवीतस्य भ्रान्तिप्रतिपादनाद् भ्रान्तिमानलङ्कारः ।

             भाषा
  प्रहार करने वाले उस सत्याश्रय राजा को, युद्ध की ि

हार में से मोतियों के टूटकर गिर पड़ने से केवल डोरा करने वाले मदान्ध शत्रुओं के शरीर पर वार करने में, यज्ञोपवीत तो नहीं है, इस भ्रम से क्षणमात्र के लिए रुका शथी । अर्थात् यह ब्राह्मण तो नहीं है ऐसा भ्रम हो जाता

     अथाऽष्टभिः श्लोकैर्जयसिंहदेवं वर्णयति कविळ्:‌-
  प्राप्तस्ततः श्रीजयसिंहदेवश्चालुक्यसिंहासनमण
  यस्य व्यराजन्त गजाहवेषु मुक्ताफलानीव करे
            अन्वयः
   ततः यस्य गजाहवेषु यशांसि करे मुक्ताफलानि इ

श्री जयसिंहदेवः चालुक्यसिंहासनमण्डनत्वं प्राप्तः ।

            व्याख्या
   ततः सत्याश्रयानन्तरं यस्य राज्ञो गजानां हस्तिना

‘अभ्यामर्दसमाघात संग्रामाभ्यागमाहवाः' इत्यमरः । यश मुक्ताफलानीव गजभौक्तिकानीव व्यराजन्त विरेजुः सुशोि सः श्रीजयसिंहदेवस्तन्नामा राजा चालुक्यानां चालुक्यवंशी तस्य मण्डनत्व शोभाविधा प्राप्त:। तंसह सनर श्रन्वस्मरंश्चन्दनपङि्कलानि प्रियाङ्कपालीपरिवर्तनानि

          अन्वयः
  यस्य प्रतापेन कदर्भ्यमानाः प्रत्यर्थिभूपालमहामहिष्यः च

प्रियाङ्कपालीपरिवर्तनानि अन्वस्मरन् ।

                    व्याख्या
  यस्य राज्ञो जयमिहदेवस्य प्रतापेन प्रभावेण कदय्घैमानाः पी                       

प्रतिपक्षाश्चते भूपाला राजानः ‘द्विङि्वपक्षाहितासित्र वस्धु अभिधाति पराखति प्रत्यथि परिपन्थिन: ईत्यमर:। तेष कृताभिषेका: स्त्रियशचन्दनेन पङि्कलानि पङ्क: कर्दमस्सञ्जात एषु चन्दनकर्दमयुवतानि प्रियाणां स्वपतीनामङ्कपालीष्यङ्कश्रेणिषु प स्वाङ्ग-परिवतंन-जनिन-सुग्वान्यन्चस्मरन्। साम्प्रतं प्रतापोष अरिमहिष्यां भूतकालिकचन्दनपङ्कलिप्तस्वपत्यङ्कशौत्यानभव-स स्मेत्यर्थ: । महिषीशब्दम्य: शिलष्दत्वाधया महिषयो निदाधे शौत्य तथेवैता राजस्त्रिय: पराजयात्पूर्व शोतयार्थ स्वपऽधङ्क-लिप्तचन्दन स्मेति । चिन्तामूलकस्य स्मरणस्य सङ्गायान्न स्मरणालङ्कारः। मूलकम्येध तम्पाऽलङ्काग्त्वम्।

               भाषा                               अन्वयः
  प्रभातेषु इव संयुगेषु यस्य प्रतापभानौ प्रतिष्ठां भजति (सति) सूर्योपलानाम् इव केषां पार्थिवानां तापः न प्रकटीबभूव ।
                            व्याख्या
  प्रभातेषु प्रत्यूषेषु प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि प्रभातं' चेत्यमरः ।

इव संयुगेषु युद्धेषु यस्य राज्ञो जयसिंहदेवस्य प्रताप एव भानुस्सूर्यस्तस्मिन् प्रतिष्ठां भजति विद्योतमाने सति सूर्योपलानामिव सूर्यकान्तमणीनामिव केषां पार्थिवानां विपक्षिनृपाणां तापस्सन्तापः संज्वलनं न प्रकटीबभूव किन्तु समेषां विपक्षिणां सन्तापो जात एव । अत्र प्रतापे भानुत्वारोपादूपकम् । प्रभात संयुगयोः सूर्योपलपार्थिवयोश्चोपमा । केषां न प्रकटीबभूवेत्यर्थापत्तिश्चेति परस्परसापेक्षत्वादेतेषां सङ्करः ।

                        भाषा

प्रातः काल के सदृश युद्ध में, सूर्य के सदृश उस राजा जयसिंहदेव के प्रताप के विद्यमान होने पर सूर्य मणियों के समान किन राजाओं में सन्ताप प्रकट न हुवा । अर्थात् सव राजा इसके प्रताप से सन्तप्त हो गये । यात्रासु यस्य ध्वजिनीभरेण दोलायमाना सकला धरित्री । श्राद्रव्रणाधिष्ठितपृष्ठपीठ-मकर्मठं कूर्मपतिं चकार ।॥८२॥

                       अन्वयः

यस्य यात्रासु ध्वजिनीभरेण दोलायमाना सकला धरित्री श्राद्रेत्रणाधिष्ठितपृष्ठपीठं कूर्मपतिं प्रकर्मठं चकार । -

                       भाषा
   जिस राजा जयसिंहदेव की युद्धयात्राओं में, चली सेना के बोझे से डगमगाने

वाली समग्र् पृथ्वी ने, (अपनी रगड़ से उत्पन्न) ताजे घावों से भरी पीठवाले विप्णु भगवान् के दूसरे अवतार कच्छपराज को धवड़ाहट में डाल दिया । किरीटमाणिक्यमरीचिवीचि- प्र्र्र्र्च्छादिता यस्य विपक्षभूपाः । चिताग्निभीत्या समराङ्गणेषु न संगृहीताः सहसा शिवाभिः ॥८३॥

                        अन्वयः
   यस्य किरीटमाणिक्यमरीचिवीचिप्र्र्र्र्च्छादिता:  विपक्षभूपाः समराङ्गणेषु

शिवाभिःचिताग्निभीत्या सहसा न संगृहीताः ।

                        व्याख्या
   यस्य राज्ञः, किरीटेषु मुकुटेषु माणिक्यानि मणयस्तेषां मरीचीनां किरणानां

वीचिभिस्तरङ्गै: प्र्र्र्र्च्छादिता आवृता विपक्षभूपा विपक्षनृपाः समराङ्गणेषु युद्ध- भूमिषु शिवाभिः षगार्लीभिः देदीप्यमानत्वाच्चिताग्निभीत्या चित्ताग्निबुद्धया भयेन सहसा झटिति न संगृहीता न भक्षणार्थ परिगृहीताः । माणिक्यमरीचिषु चिताग्निप्रतिपादनाद्भ्रान्तिमानलग्कारो व्यङ्गयः ।

                         भाषा                                                                                                            
   किरीट में लगे हुए मणियों की किरणों की लहरों से आच्छादित, उस

जयसिंह देव राजा के विपक्षी मृत राजाओं को, युद्धभूमि में सियारियों ने, उस चमक को चिता की आग समझ कर, डर से शीघ्र् ग्रहान नहीं किया अर्थात् (यतः) ते जयसिन्धुराणां सप्तच्छदबान्धवेन गन्धेन पलायिताः।

                                          व्याख्या  
        यो   नृपो   जयसिंह   देवो   यात्रासु   युद्धयात्रासु    दिक्पालानां   दिगीशानां   पुरीं

नगरीं, अत्र वचनमविवक्षितम्। विलुण्ठ्य लुण्ठयित्वा दिग्गजान् केवलं नाऽग्रहीत्। दिग्गजान्विहाय सर्वाणि वस्तुजातान्थग्रहीदित्यर्थः । यतस्ते दिग्गजा जय- सिन्धुराणां विजयहस्तिनां सप्तच्छदस्य वृक्षविशेषस्य ‘सप्तपर्णो विशालत्वक् शारदो ' विषमच्छदः ' इत्यमरः । बान्धवस्समानस्तेन गन्धेन मदगन्धेन पलायिताः कान्दिशीका जाताः । जयसिन्धुराणां मदगन्धसहनेऽसमर्था दिग्गजा दूरत एव पलायिता इति भावः ।

                                               भाषा 
     वह   राजा   अपनी   दिगन्त   युद्ध   यात्राओं   में   दिक्पालों   की   पुरियों   को   लूटकर

केवल दिग्गजों को नहीं पा सका । क्योंकि वे दिग्गज इस राजा के विजयी हाथियों के सप्तपर्ण वृक्ष के समान गन्धवाले मद की गन्ध से डरकर

 भग   गये   थे ।
      अपारवीरत्रतपारगस्य  पराङ्मुखा  एव  सदा  विपक्षाः ।
    अधिज्यचापस्य  रणेषु  यस्य  यशः  परं  सम्मुखमाजगाम  ।।८५॥
                                                श्रन्वयः
अपारवीरव्रतपारगस्य     अरधिज्यचापस्य    यस्य   रणेषु    विपक्षाः   सदा 

पराङ्मुखाः एव परं यशः सम्मुखम् आजगाम।

                                               व्याख्या                                         अन्वयः
 समरोत्सवेषु    अगर्वः   यः   सुराएं   नगरं    यशोवतंसं    कुर्वन्   पुरन्दरस्य

स्वहस्तेन न्यस्तां पारिजातस्रजं श्राससाद ।

                                       व्याख्या

समरा रणा ‘अस्त्रियां समरानीक-रणाः कलहविग्रहौ ' इत्यमरः । एवोत्स- वास्तेष्वगर्वो दर्परहितो यो जयसिंहदेवः सुराणां देवानां नगरममरावतीसंज्ञकं यश एवावतंसः शिरोभूषणं यस्य ‘उत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे' इत्यमरः । तम् कुर्वन् सम्पादयन् , स्वर्गपर्यन्तं यशोविस्तृतमिति भावः । पुरन्दरस्येन्द्रस्य स्वहस्तेन निजकरेण न्यस्तां परिधापितां पारिजातस्य देवपुष्पविशेषस्य स्त्रजं मालामाससाद प्राप्तवान् ।

                                         भषा

युद्ध रूपी उत्सवों में निरभिमानी, देवों की नगरी अमरावती को अपने यश रूपी शिरोभूषण से सुशोभित करने वाले अर्थात् अपने यश का मुख्य स्थान बनाने वाले राजा ने इन्द्र द्वारा अपने हाथ से पहिनाई हुई पारिजात पुष्प की माला प्राप्त की ।

       इतः   परं   स्न्र्र्गान्तमाहवमल्लदेवनामकं   राजानं   वर्णयति
‌-
  तस्मादभूदाहवमल्लदेवत्रैलोक्यमल्लापरनामधेयः ।
   यन्मण्डलाग्रं  न   मुमोच लक्ष्मीर्धारराजलोत्था जलमानुषीव ॥८७॥
                                           अन्वयः

तस्मात् यन्मण्डलाग्रं धाराजलोत्था लक्ष्मीः जलमानुषी इव न मुमोच त्थलक्ष्म्या जलमानुषीसादृश्यप्रतिपादनादुपमा ।

                                        भाषा
      जयसिंह    देव    राजा    से    आहृवमल्लदेव    जिसका   दूसरा    नाम    त्रैलोक्यमल्ल   था,

उत्पन्न हुवा । जिसकी तलवार को, तलवार की धार के पानी से उत्पन्न विजयलक्ष्मी, धारा के जल में प्रकट होने वाली जलमानुषी के समान कभी त्याग नहीं करती थी । अर्थात् जल मानुपी जैसे धारा के जल में ही प्रकट होती है वैसे विजय लक्ष्मी उस राजा की तलवार की धार के तेज पानी में से शत्रुओ का नाश करने पर प्रकट होती थी ।

आराख्यायिकासीम्नि कथाद्भुतेषु यः सर्गबन्धे दशऱूपके च । पवित्रचारित्रतया कवीन्द्रौरारोयितो राम इव द्वितीयः ॥॥

                                    अन्वयः
      यः कवीन्द्रैः श्राख्यायिकासीन्नि कथाद्भुतेषु सर्गबन्धे दशरूपके च

पवित्रचारित्रतया द्वितीयः रामः इव श्रारोपितः ।

                                   व्याख्या
       य आहवमल्लदेवः कबीन्द्वैः कविश्रेष्ठैराख्यायिकासीम्नि गद्यकाव्य-द्वितीयभे

दाख्यायिकामध्ये कथाद्भुतेषु गद्यकाव्यप्रथमभेदरूपाद्भुतकथासु सर्गबन्धे महा- काव्ये दशसु रूपकेषु ‘नाटकं सप्रकरणं भाणः प्रहसनं डिमः । व्यायोग-समव कारौ वीथ्यङ्कहामृगा’ इति दशरूपकाणि । च पवित्रं पुण्यं चारित्रं चरितं यस्य स तस्य भावः पवित्रचारित्रता तयोज्वलचरित्रत्वेन द्वितीयोऽन्यो राम इव दाशरथिरिवाऽऽरोपितो व्याख्यातः । राज्ञि द्वितीयरामत्वेनसंभावनयोत्प्रेक्षा । महाकविभिरस्य विषये बहवो ग्रन्था लिखिता इति ध्वन्यते । महाकाव्य और नाटकादि दस रूपकों में ग्रथित किया था । अर्थात् जैसे रामचन्द्र का चरित्र महाकवियों ने विभिन्न प्रकार के काव्यों में वर्णित किया है वैसे ही इसका भी चरित्र महाकवियों ने विभिन्न प्रकार के काव्यों में वर्णित किया था ।

       भूपेषु    कूपेष्विव    रिक्त-भावं    कृत्वा   प्रपापालिकयेव   यस्य ।
       वीरश्रिया    कीर्तिसुधारसस्य    दिशां    मुखानि     प्रणयीकृतानि ॥८९ ।।
                                   
                                              अन्वयः
               यस्य   प्रपापालिकया   इव   वीरश्रिया   कूपेषु   इव   भूपेषु   कीर्तिसुधारसस्य
         रिक्तभावं   कृत्वा    दिशां   मुखानि   प्रणयीकृतानि  । 
                                              व्यारव्या
   यस्य     राज्ञ     आहवमल्लदेवस्य     प्रपा     पानीयशालिका     ‘प्रपा  पानीयशालिका'

इत्यमरः । तस्याः पालिकयेव जलप्रदानरतया नार्येव वीरश्रिया वीरलक्ष्मा कूपेष्विव भूपेषु राजसु कीर्तिर्यशाः सुधारस इवामृतरस इव तस्य रिक्तभावं शून्यत्वं विधाय कृत्वा दिशां मुखानि प्रणयीकृतानि स्नेहाद्रीर्कृतानि । यथा प्रपापालिका कूपस्थसम्पूर्णजलं सर्वदिक्स्थजनान् पाययित्वा तेषां मुखानि प्रसादयति , कूपानि च जलरहितानि करोति तथैव वीरश्रीः सर्वान् विपक्ष-भूपान् कीर्तिशून्यान् विधायाऽस्य कीर्त्या सर्वा दिशो धवलयतिस्म तत्स्थाञ्जनानाऽऽनन्दयतिस्मेतिभावः । वीरलक्ष्म्याः प्रपापालिकासादृश्याद्भूपेषु कूपसादृश्याच्चोपमा । दिगन्त-विश्रान्त यशा असौ वीर इति भावः ।

                                                      भाषा           आलोड्य वाष्पाम्वमिराचचाम  चालाकपालस्यालचनन्दनानि  ॥३०॥
                                             अन्वयः
       क्ष्मातिलकस्य    यस्य   कौक्षेयकः    द्विषतां    प्रतापम्    अतिमात्रं    पीत्वा    चोलीक-

पोलस्थलचन्दनानि बाष्पाम्बुभिः श्रालोड्य श्राचचाम ।

                                       व्याख्या
       क्ष्मायाः       पृथिव्यास्तिलकस्य    भूषणस्य    यस्य    राज्ञः   कौक्षेयकः   कृपाणः    ‘कौक्षेयको

मण्डलाग्रः करवालः कृयाणवत्' इत्यमरः । द्विषतां शत्रूणां प्रतापं तेजोऽतिमात्र- मत्यधिकं पीत्वा, शत्रूणां प्रतापं विनाश्येत्यर्थः । चोलीनां चोलदेशीयनारीणां कपोलस्थलेषु गण्डस्थलेषु शोभार्थं सुखार्थञ्च लिप्तान्र्यायितानि चन्दनानि बाष्पा म्बुभिस्तदीयाश्रुजलैरालोड्य संमथ्याऽऽचचाम पीतवान् । कृपाणः प्रतापोष्मणः शान्त्यर्थं चोलस्त्रीवाऽपाम्बुभिश्रितचन्दनं पीतवान् । कश्चिदुष्णतानिवारणाय चन्दनमिश्रितं जलं शैत्थाय सेवत इत्यप्रकृतव्यवहारस्य कृपाणव्यवहारे समारो- पात्समासोक्तिरलङ्कारः । ‘समालोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः । व्यवहार समारोपः प्रस्तुतेऽन्यस्य वस्तुनः ' ।।

                                       भाषा
        जिस    पृथ्वीभूपण     राजा   के   खड्ग   ने    शत्रुओं   के   प्रताप   को    पीकर    गर्मी   होने     से

चोल देश की नारियों के कपोलों में लगे हुए चन्दन को उनके आँसुओं में घोल कर ठंढक्र प्राप्त करने के लिए पी लिया । अर्थात् पतियों के मर जाने से उनके कपोलों पर पहिले का लगा चन्दन उनके आसुओं से धुल गया ।

  दीप्रप्रतापानलसन्निधानाद्      बिभ्रत्पिपासामिव    यत्कृपाणः । 
  प्रमारपृथ्वीपतिकीर्तिधारां    धारामुदारां          कवलीचकार ।॥९१॥ राजानस्तेषां कीतिधारं यशःप्रवाहरूपामुद्रां महत धारां धारानगरी रूपां जलधारां कवलीचकार जग्राह । धराशब्देनोभयार्थबोधात् श्लेषालङ्कारः । धाराकवलीकरणे प्रतापानलसन्निधानप्रयुक्तपिपासधारणस्य हेतुत्वेनोत्प्रेक्षणादवेतुप्रेक्ष ।
                                                     भाषा

जिसकी तलवार ने राजा के तीव्र प्रताप रूपी अग्नि के पास रहने से मानो प्यासी होकर परमारवंश के राजाओंं की कीर्ति की जलधारा रूपी उन्नत धारानगंरी को जलधारा के समान पी लिया अर्थात् जीत लिया । अर्थात् पारमार वंशीय राजाओंं की कीर्ति रूपी प्रसिद्ध राजधानी धारा नगरी को अपने हाथ कर लिया ।

    श्रगाधापानीयनिमग्नभूरि-भूभृत्कुटुम्वोऽपि   यदीयखड्गः ।
    भाग्यक्षयान्मालवभर्तुरासीदेकां   न    धारां  परिहर्तुमीशः ॥६२॥
                                                    अन्वयः

श्रगाधपानीयनिमग्नभूरिभूभृय्कत्टुम्बः श्रपि यदीयखड्गः भाग्यक्षयात्। मालवभर्तुः एकां धारां परिहर्तुम् ईशः न श्रासीत् ।

                                                    व्याख्या

अगाधेऽपरिमितेऽत्यन्ततीक्ष्णे च पानीये जले खङ्गधाराज च निमग्नमन्तर्गतं नष्टं च भूरिभूभृतां बहुपर्वतानामनेकेषाञ्च राज्ञां कुटुम्बं समूहो व्ंशश्च् यस्यैवं भतोऽपि यदीयखङ्गो भाग्यक्षयाद्दौर्भाग्याद्धारानगर्या मालवभर्तुर्मालवाधीशस्य भोजस्यैकां केवलामद्वितीयां वा धारां जलधारां धारानगरीं च परिहर्तुं त्यक्तुं क्षमस्समर्थं नाऽऽसीत् । यथेन्द्रवज्जप्रहरभीताअ: पर्वतः समुद्रस्याऽगाधपानीये निमग्नास्तथै आनीयखळग7धधाशजले भरि राज्नो सिमाना: संह्ता इत्यर्थः। दुर्भाग्य से वह खड्ग् एक छोटे धारा प्रवाह के समान मालवा के राजा भोज

की राजधानी धारा नगरी को न छोड़ सका। अर्थात् अनेक बड़े २ राजाओंं को जीत लेने पर भी छोटी सी धारा नगरी को जीतने से वह अपने को न रोक सका ।

         नि:शेषनिर्वासितराजहंस्: खड्गेन बालाम्बुदमेचकेन ।
         भोजक्षमाभृदभुजपञ्जरेऽपि यः कीर्तिहंसीं विरसीचकार ॥६३॥
                               अन्वयः
        बालाम्बुदमेचकेन खड्गेन निःशेषनिर्वासितराजहंसः यः भोजक्षमा-
भूदभुजपञ्जरे श्रपि कीर्तिहंसीं विरसीचकार ।
                                व्यख्य
   बलाम्बुदः नूतनमेघो कृष्णवर्णमेघस्तद्वन्मेचकेन श्यामेन् खडगेन् कृपाणेन

निश्शेषं यथा स्यात्तथा निर्वासिता स्वनिवासाद्वहिः कृता राजहंसा राजानो हंसा इवेति राजहंसा राजश्रेष्ठा पक्षे मानसं प्रापिता राजहंसपक्षिणो येन सः। य आहवमल्लदेवो नाम राजा भोजनामा क्षमाभूद्राजा तस्य भुजः पञ्जर इव तस्मिन् सर्वसुखसामग्रोनिधानेऽपि कीतिरूपिणीं हंसीं पतिवियोगाद्विरसीचकार दुःखसागर- निमग्नां चकार । भोजराज कोतिरपि निराधारा सती दुःखिता जाता । वर्षा

काले मानसं यान्ति हंसा इति प्रसिद्ध्यनुरोधान्मेघान्विलोक्य हंसाः स्वस्थानं त्यजन्ति मानसञ्च गच्छन्ति । बालाम्बुदेन खड्गस्य सादूश्यादुपमा । राजसु राजहंसपक्षिणामभेदारोपाकीतौं हंस्या अभेदारोपाद्भोजराजभुजे पञ्जराभेदा- रोपाच्च सावयवरूपकम् । अन्वयः

       यस्य  रणेषु कल्पान्तकालानलचण्डमूर्तिः प्रकोपाग्नि: भोजक्षमापाल्-

विमुक्तधारानिपातपात्रेण शान्तिम् ऋवाप (इति) चित्रम् ।

                                      याख्या
       यस्य  राज्ञो रणेषु युद्धेषु कल्पान्तस्य प्रलयस्य यः कालानलः सर्वभस्म-

सात्कारिप्रचण्डाग्निस्तद्वच्चण्डोग्रा मूर्तिः स्वरूपं यस्य सः ‘संवर्तः प्रलयः कल्पः

क्षयः कल्पान्त इत्यपि' इत्यमरः । प्रकोपाग्निः क्रोधानलो भोजएव क्षमापालो नृपस्तेन विमुक्ता त्यक्ता पक्षे प्रवाहिता धारानगरी खङ्गधारा जलधारा च तस्या निपातेन पतनेन प्रवाहेण च शान्तिमवाप प्रापेति चित्रमद्भुतम् । यथा जल- धारयाऽग्निः शान्तिमेति तथैव धारानगरीविजयेन राज्ञः क्रोधः शान्तिमगादित्यर्थः । कल्पान्तकालानलेन प्रकोपाग्नेस्साद्र्श्यादुपमालक्डारा: । श्लिष्टेन् धारापदेन जल

धाराया धारानगर्याः खङ्गधारायाश्च ग्रहणादत्र श्लेषोऽलङ्कारः । यथा प्रल याग्निभोजन्रपविस्रष्ट्जलधारानिपातमात्रेण शान्तिमाप्तुं कदापि न शक्नोति तथैव प्रलयाग्निसद्र्शप्रचण्डकोपाग्निरपि भोजप्रयुक्त खङ्ग-धारारूपधाराजलेन न शान्तिमाप्तुं प्रभवति परञ्चाऽत्र स शान्तिमाप इति विरोधः । धारापदेन धारानगर्या विमर्शन विरोधपरिहार इति बिरोधाभासालङ्कारः ।

                  भाषा
       जिस  राजा की, युद्धों में प्रलय कालीन आग के भयङ्कर स्वरूप वाली

कोरोधाग्नि, राजा भोज द्वारा चलाई हुई तलवार की धार रूपी जलधारा के पड़ते ही ठंडी हो गई, यह अचम्भे की बात है । यथार्थ में उसका क्रोध, राजा भोज

द्वारा त्यक्त धारा नगरी के अधः पतन से अर्थात् उसको जीत लेने से शान्त हुवा । व्यख्य

     य आहवमल्लदेवः कोटिसंख्याका होमा यज्ञास्तेषामनलोऽग्निस्तस्य धूमजा

लैर्धुमासमूहेर्दिश्ं काष्ठादां ‘दिशस्तु ककुभः काष्ठा आशाचहरितश्चता' इत्यमरः, मुखानि मलोमसकृत्य ‘अभूततद्भावे च्चि: प्रत्ययः’ मलिनीकृत्य ‘मलीम- सन्तु मलिनं कञ्चरं मलदूषितम्' इत्यमरः । अखण्डः परिपूर्णस्तारापतिश्चन्द्र- स्तद्वत्पाण्डुराभिः शुक्लाभिस्तत्कीतिभिः यज्ञयशोभिः शश्वत्पुनः क्षालयतिस्म

पुनरपि श्वेततामानयतिस्म । तारपतेः पाण्डुरत्वेन कोता साद्र्श्यादुपमा । दिङमुखमलिनीकरणपटुभ्यो यज्ञेभ्य एव पाण्डुरकीतिजननाद्विषमालड्कारोऽप्यत्र ।

                                                भाषा
   जिसने करोड़ों यज्ञों की अनियों से उत्पन्न धुएँ से दिशाओंं के मुखों को 

मैलाकर पूर्ण चन्द्र के समान शुभ्रवर्ण अपनी यज्ञजन्य कीति से उनके मुखों को फिर से धो डाला । अर्थात् उसने करोड़ों यज्ञ किये जिससे उसका यश चारोंं दिशाओंं में फैल गया ।

   ध्रुवं  रणे यस्य जयामृतेन क्षीबः क्षमाभर्तुरभूत्कृपाण्:।
   एका  ग्रहीता  यदनेन धारा धारासहत्रं यशसोऽवकीर्णम् ॥१६॥
                                            अन्वयः
    यस्य  क्षमाभर्तुः कृपाणः रणे जयामृतेन ध्रुवं क्षीबः ऋभूत् । यत्

अनेन एका धारा गृहीता यशसः धारासहस्रम् अवकीर्णम् ।

                                             व्यख्य
 यस्य प्रसिद्धस्य क्षमक्षर्तुः पृथ्वीपतेः कृपणः स खड्ग रणे युद्धे जयामृतेन ।        जिस  राजा की तलवार, युद्ध में विजयरूपी अमृत का पान कर अवश्य

मदोन्मत्त हो गई थी । क्यों कि उसने केवल एक धारा नगरी को लेकर या एक धारा रखते हुवे कीर्ति की हजारों धाराओंं को बहाया ।

    शतक्रतोर्मध्यमचक्रवर्ती  क्रमादनेकक्रतुदीक्षितोऽपि ।
    ऐन्द्रात्पदादभ्यधिके पदे यस्तिष्ठन्न शङ्कास्पदतामयासीत् ॥६७॥
                                          अन्वयः
   मध्यमचक्रवर्ती क्रमात् ऋनेकक्रतुदीक्षितः यः ऐन्द्रात् पदात् अभ्यधिके  

पदे ऋपि तिष्ठन् शतक्रतोः शङ्कास्पदतां न ऋयासीत् ।

                                        व्याख्या
       मध्यमचक्रवर्ती  मध्यमलोकस्य भूलोकस्य चक्रवर्ती सार्वभौमः क्रमात्परि-

पाट्याऽनेकेष्वसंख्येषु ऋतुषु यज्ञेषु दीक्षितः सञ्जातदीक्षः यो राजा ऐन्द्रात्पदादिन्द्र-

पदपेक्षयाऽभ्यधिकेऽधिकगुणे पदेऽपि स्थाभेऽपि तिष्ठन्समासीनः शतऋतोरिन्द्रिस्य शङ्कास्पदतां सन्देहस्थानं नाऽयासीन्न प्राप्तः । तस्याऽसंख्यक्रतुसम्पादनेनाऽपि शतऋतुर्भयभीतो न बभूव यतस्तेनैव तदुत्पादनर्थं ब्रह्मा प्रार्थित आसीत् । शङ्गकारणसत्वेऽपि शङ्कस्वरूपकार्याभावप्रतिपादनद्विशेषोक्तिरलङ्कारः ।

                                       भाषा
  पृथ्वी के सम्राट् आहवमल्लदेव के धीरे २ अनेक यज्ञों के करने से इन्द्र

पद से भी उच्चपद पाने की योग्यता हो जाने पर भी इन्द्र के मन में उसके सम्बन्ध में कोई शङ्का उत्पन्न न हुई । (क्योंकि इन्द्र की प्रार्थना से ही यह व्याख्या

    यस्य राज्ञः पुरः सम्मतायां चिन्तामणिनमाऽनघ्य रत्नं वराकोऽगण्यो दैन्ध्यः-

मेवाऽवलम्बते । राजापेक्षया नातिशयचमत्कारित्वेन प्रभावशून्यत्वात् । तथाहि यत इयं वात जनेषु विश्रुता विख्याताऽऽसीत् । यदित्यनेनोत्तराद्धक्तवाक्यार्थ- परामर्शः । तत्र राजनि सुवर्णतुलापुरुषदानार्थ सौवर्णी तुलेति सौवर्णतुला तस्यामधिरूढे स्थिते सति स चिन्तामणिः पाषाणेन सह तुला साम्यं तस्यामधिरोहं स्थिति, रत्न-तोलन-तुलायां बा स्थितिं चक्रे । अस्य राज्ञः सुवर्णेन तुलना चिन्तामणेस्तु पाषाणेन तुलनेत्यर्थपरामर्शच्चिन्तामणेर्दैन्यमेव । अथ च स् चिन्तामणिरभीष्टवस्तुचिन्तयाऽभीष्टवस्तुप्रदाता । अयं राजा तु चिन्तां विनैव मणे राजरूपोपमेयापेक्षयाऽपक प्रतिपादनाद्व्यतिरेकालङ्कारः । ‘उपमानाद्यदन्यस्य व्यतिरेकस्सएव सः ' ।

                                     भाषा
   जिस राजा की समता में चिन्तामणि रत्न भी किसी महत्व का नहीं था ।

इसीलिये यह बात लोक प्रसिद्ध है कि सुवर्ण पुरुष के दान में राजा सोने की तुला पर चढ़ता था किन्तु चिन्तामणि पत्थर (रत्न) तौलने की तुला पर तौला जाता था अर्थात् चिन्तामणि की तौल पत्थरों से होती थी और राजा की सोने से । ( चिन्तामणि अभीष्टवस्तु की याचना करने पर अभीष्ट वस्तु देता है किन्तु यह राजा बिना याचना के ही अभीष्ट वस्तु देता था) ।

 विधाय रूपं मशकप्रमाण भयेन कोणे क्वचन स्थितस्य । क्वचन कस्मिश्चित्कोणे स्थितस्याऽऽत्मानमपावृत्य विद्यमानस्य कलेः कलियुगस्यो

त्सारणकारणेनाऽपसारणार्थ दूरीकरणार्थमिव यागधूमैर्यज्ञजनितधूमैभुवनं जगद्रु रोधाऽऽच्छादितवान् । कलिजनितपापनिवारणार्थ यज्ञा मशकनिवारणार्थ धूमश्च क्रियत इत्याचारः । अत्र कलेरुत्सारणस्य यज्ञधूमकरणकभुवनरोधप्रयोजनत्वे नोत्प्रेक्षणादुत्प्रेक्षालङ्कारः ।

                                  भाषा
     जिस  राजा ने, मच्छर के इतना छोटा रूप धारण कर, किसी कोने में भय

से छिपकर बैठे हुए कलियुग को भगाने के लिए ही मानों यज्ञों के धूएँ से पृथ्वी को छा दिया । (मच्छरों को भगाने के लिए धूवाँ किया जाता है । )

  स्वभाविकादुष्णगभस्तिभासः क्षत्रोष्मणो दृष्टिविधातहेतोः ।
  यस्मिन्परित्रस्त इति क्षितीन्द्रेक्षणं न चिक्षेप कलिः कटाक्षम् ॥१००॥
                                श्रन्वयः
  कलिः  यस्मिन् छितीन्द्रे स्वाभाविकात् उष्णगभस्तिभासः क्षत्रोष्मणः

दृष्टिविधातहेतोः परित्रस्तः इति क्षणं कटाक्षं न चिक्षेप ।

                               व्याख्या
   कलिः  कलियुगो यस्मिन्प्रसिद्धे राजन्याहवमल्लदेवे स्वाभाविकात्प्राकृतिका-

दुष्णा गभस्तयो यस्य स उष्णगभस्तिः सूर्यस्तस्य भास इव भासः प्रभाः ‘स्युः प्रभारुगुचिस्त्विड्भा भाश्छविद्युतिदीप्तयः' इत्यमरः । यस्य तस्य क्षतात्त्रायत इति क्षत्रं क्षत्रियकुलं तस्योष्मा तेजस्तस्य क्षत्रोष्मणः क्षात्रतेजसो दृष्टेविघात इति दृष्टिविधात दृष्टिविनाशस्तस्य हेतोः कारणात् परित्रस्तो भयभीत इति हेतुना यत्पूर्वभूपालगुणान्प्रजानां विस्मारयामास निजैश्चरित्रैः ॥१०१॥

                                  अन्वय:
     चालुक्यगोत्रोद्भववत्सलः  अपि कृती यः एक अन्यायं कृतवान् यत्

निजैः चरित्रैः प्रजानां पूर्वभूपालगुणान् विस्मारयामास ।

                                  व्याख्या
      चालुक्यगोत्रे चालुक्यवंशे उद्भव उत्पत्तिर्येषां राज्ञां तेषु वत्सलः स्निग्धो

भक्त इत्यर्थः स्वकुलोत्पन्नपूर्ववर्तिनृपाणां भक्तोऽपि ‘लक्ष्मीवान् लक्ष्मणः श्रीलः श्रीमान् स्निग्धस्तु वत्सलः' इत्यमरः । कृती कार्यकुशलः पुण्यवाँश्च यो राजाऽऽ- हवमल्लदेव एकमन्यायमनुचितकार्य कृतवान् यद्यस्मात्कारणान्निजैस्वीयैश्चरित्रै- रुत्कृष्टगुणैः प्रजानां जनानां षष्ठी 'शेषे—इत्यनेन' प्रजानामित्यत्र सम्बन्धसामान्ये षष्ठी । पूर्वभूपालगुणान्स्ववंशजपूर्ववर्तिनृपगुणान् विस्मारयामास । अस्य गुणोत्कर्षेण भूतपूर्वनृपा विस्मृता इत्यर्थः । एकस्याऽन्यायकार्यस्य विधानादादौ निन्दाया: प्रतीतिः पर्यवसाने तु राज्ञः प्रभावप्रशंसा प्रतीयते । अत्र व्याजस्तुति रलङ्कारः । ‘व्याजस्तुतिर्मुखे निन्दास्तुतिर्धा रूढिरन्यथेति' ।

                                 भाषा
   पुण्यात्मा, कार्यकुशल उस राजा ने चालुक्यवंशीय प्राचीन राजाओं में श्रद्धा

भक्ति रखते हुवे भी एक यह अन्याय किया था कि अपने उत्कृष्ट गुणों से प्रजाओं को पूर्ववर्ती राजाओं के गुणों का विस्मरण करा दिया था । अर्थात् पूर्ववर्ती राजाओं से यह आहवमल्लदेव अधिक गुणी था ।

     विशीर्णकण कलहेन यस्य पृथ्वीभुजङ्गस्य निरर्गलेन । न् मलात न शोभत इत्यथः । कणाभावात्तद्भूषणाभावस्तत्कात्यभावश्च ।

यशसः कपूरताटङ्कनसादृश्यादुपमा ।

                                      भाषा
        उस  राजा के या कामुक के बिना रोक टोक के युद्ध से अथवा अत्यधिक

झगड़ा हो जाने से डाहल के राजा कर्ण के मर जाने के कारण या दोनों कान कट जाने के कारण, डाहल देश की राजलक्ष्मी, कपूर के बने हुए या कपूर के ऐसे श्वेत कर्णभूपण के समान यशों से अभीतक शोभित नहीं होती है ।

      पाठान्तरम्- भङ्ग-यन्तरेण तदेव वर्णनं, न तु पाठ भेदः-
      उसी  भाव को कवि दूसरे प्रकार से वर्णित करते हैं ।
 कर्णे  विशीर्णे कलहेन यस्य पृथ्वीभुजङ्गस्य निरर्गलेन ।
 कीर्तिः  समाश्लिष्यति डाहलोव न दन्ताडङ्कनिभाधुनापि ॥१०३॥
                                  अन्वयः
         यस्य  पृथ्वीभुजङ्गस्य निरर्गलेन कलहेन कणे विशीर्णे (सति) दन्तता-

डङ्कनिभा कीर्तिः अधुना अपि डाहलोव न समाश्लिष्यति ।

                                  व्याख्या 
    यस्य  प्रसिद्धस्य पृथ्वीभुजङ्गस्य पृथ्वीपतेः कामुकस्य वा निरर्गलेन कोलाहल-

सम्पन्नेन कलहेन विवादेन युद्धेन वा कर्णे तन्नामके डाहलनृपे श्रोत्रे वा विशीर्णे मृते वा त्रुटिते सति दन्तताडङ्कनिभा गजदन्तनिर्मितकर्णभूषणवच्छुभ्रा कीर्ति रधुनाऽपि डाहलोर्वी डाहलदेशं न समाश्लिष्यति नाऽऽलिङ्गति । गजदन्त- ताडङ्गेन कीर्तेर्धावल्येन साम्यादुपमा । भुजङ्गकर्णपदयोः श्लिष्टत्वात्कामिनी रूपाप्रकृतार्थेन डाहलोवरूपप्रकृतार्थस्योपमानोपमेयभावो व्यङ्ग्यः । एवं भुजङ्ग- *** -- ९'। क्रा सौभाग्य ही अप्राप्य हो जाता है । कर्ण राजा के ऐसे प्रतापी राजा के मर जाने से कीर्ति कहाँ से आ सकती है) ।

यस्यासिरत्युच्छलता रराज धाराजलेनेव रणेषु धाम्ना । दृप्तारिमातङ्गसहस्रसङ्गामभ्युच्य गृहन्निब वैरिलच्मीम् ॥१०४॥

                               अन्वयः
      यस्य  असिः रणेषु अत्युच्छलता धाराजलेन इव धाम्ना दृप्तारिमातङ्गः

सहस्रसङ्गां वैरिलक्ष्मीम् अभ्युक्ष्य गृहन् इव रराज ।

                              व्याख्या 
   यस्य  भूपतेरसिः खङ्गो रणेषु युद्धेष्वत्युच्छलतोध्र्व गच्छता धाराजलेन खड्ग-

धाराजलेनेव धाम्ना तेजसा, दृप्ता मदान्धा अरिमातङ्गाः शत्रुहस्तिनो विपक्ष- चाण्डालाश्च तेषां सहस्र तस्य सङ्गः संसगर्यो यस्याः सा तां वैरिलक्ष्मीं शत्रुश्रिय मभ्युक्ष्य प्रक्षाल्य ‘उक्ष सेचने' इत्यस्माद्धातोरभ्युपसर्गाल्ल्यप्यभुक्ष्येतिनिष्पन्नम् ।' गृह्णन्निवाऽऽसादयन्निव रराज शुशुभे । यथा चाण्डालसङ्गादशुद्ध वस्तु जलेन संप्रोक्ष्य शुद्धं विधाय गृह्यते तथैवाऽत्राऽपि मातङ्गसहस्रसंगजनिताशुद्धियुक्ता वैरिलक्ष्मी धाराजलेन पवित्रीकृत्य गृहीता । धाराजलेन सह धाम्नस्सादृश्यप्रती तिरित्युपमा । मातङ्गशब्देन गजानां चाण्डालनाञ्चप्रतीत्या श्लेषोऽलङ्कारः । खड्ग बैरिलक्ष्मीकर्मकग्रहणक्रियाया उत्प्रेक्षणादुत्प्रेक्षा । अतस्तेषां सङ्करः ।

                                भाषा 
   जिस  राजा की तलवार, यद्धों में ऊपर उठने वाले अपनी धार के जल के

समान तेज से मदोन्मत्त हजारों शत्रुरूपी हाथियों के अथवा हजारों शत्रु चाण्डालों के संसर्ग दोष से अपवित्र शत्रओों की लक्ष्मी का मानों प्रोक्षण कर यद्वैरिसामन्तनितम्बिनीनाम् अश्रान्तसन्तापकदथ्यमाने कुचस्थले शोष विशङ्कया इव कुङ्कुमपङ्क पराङ्मुखम् आसीत् । व्याख्या यस्याऽऽहवमल्लदेवस्य वैरिसामन्ताः शत्रुन्नृपास्तेषां नितम्बिनीनामङ्गनाना मश्रान्तो निरन्तरश्चासौ सन्तापश्च संज्वरश्च ‘सन्तापः संज्वरः समौ' इत्यमरः । तेन कदथ्र्यमाने दुर्दशामापन्ने तप्ते इत्यर्थः । कुचस्थले स्तने शोषस्य शोषणकर्मणो विशङ्कयेव सन्देहेनेव, कुचयोः शुष्कत्वं कुङकुमलेपजन्योष्णत्वेन माभूदिति हेतोः कुङकुमपङ्क पराङमुखमासीत् नोपलिप्तमित्यर्थः । पतिविरहात्कुङकुमलेपादी नामभावः । अत्र कुचस्थले कुङकुमलेपस्य पराङ्मुखत्वे स्तनयोः शोषशङ्काया हेतुत्वेनोत्प्रेक्षणाद्धेतूत्प्रेक्षा । भाषा जिस राजा के विपक्षी सामन्तों की नारियों के निरन्तर दुःख से दुर्दशा को प्राप्त, स्तन, कहीं सूख न जाँय इस सन्देह से मानों उन पर केसर का लेप नहीं किया गया था । अर्थात् पत्तियों के मर जाने से केसर का लेप आदि शृङ्गार बन्द हो गया था । एकत्र वासादवसानभाजस्ताम्बूललत्म्या इव संस्मरन्ती । वक्त्रेषु यद्वैरिविलासिनीनां हासप्रभा तानवमाससाद ॥१०६॥ श्रन्वयः यद्वैरिविलासिनीनां वक्त्रेषु हासप्रभा एकत्र वासात् अवसानभाजः ताम्बूललक्ष्म्याः संस्मरन्ती इव तानवम् आससाद् । हासप्रभाया: ताम्बूललक्ष्मीसमाप्तिस्मरणस्य हासप्रभानिष्ठतनुत्व-प्राप्तौ हेतुत्वे नोत्प्रेक्षणाद्धेतूत्प्रेक्षा । अप्रस्तुतसखीवृत्तान्तस्य हासप्रभावृत्तान्तेऽभेदसमारोपात्स मासोक्तिरलङ्कारः । भाषा जिस राजा के शत्रुओं की स्त्रियों के मुखों की हास्यशोभा, एकत्र वास होने से शीघ्र समाप्त होनेवाली ताम्बूल शोभा को स्मरण करती हुई, कम होने लगी । अथत् िपतियों के मर जाने से वैधव्य प्राप्त होने पर आनन्दजनित हंसी अार ताम्बूलभक्षण दोनों ही न रहा । यं वारिधिः प्रज्वलदस्त्रजालं वेलावनान्तेषु नितान्तभीतः । भूयः समुत्सारणकारणेन समागतं भार्गवमाशङ्के ॥१०७॥ अन्वयः नितान्तभीतः वारिधिः वेलावनान्तेषु प्रज्वलद्रूजालं यं समुत्सारण कारणेन भूयः समागतं भार्गवम् श्राशशाङ्कः । व्याख्या नितान्तमत्यन्तं भीतो भयाकुलो वारिधिस्समुद्रो वेलावनान्तेषु तटगतारण्यभू मिषु प्रज्वलज्जाज्वल्यमान्नमस्त्रं यस्य तं यं नृपं समुत्सारणस्याऽपसारणस्य कार णेन हेतुना भूयः पुनरपि समागत्तं सम्प्राप्तं भार्गवं परशुराममाशशाङ्क शङ्कित वान् । अत्र नृपे परशुरामस्य संभावनादुत्प्रेक्षा । भाषा अत्यधिक भयभीत समुद्र, तट के जंगलों में चमकते हुवे अस्त्रों से शोभित अम्बुराशिः यद्भटेषु रत्रोत्करग्राहिषु (सत्सु) तटब्रटन्मौक्तिकशुक्ति भङ्गया तीरशिलातलेषु रोषेण मूधनम् अस्फोटयत् इव । व्याख्या अम्बूनां जलानां राशिस्समुद्रो यस्य राज्ञो भटेषु योडूषु रत्नानामुत्कराः समूहास्तेषां ग्राहिषु सत्सु स्वायत्तीकृतवत्सु सत्सु तटेषु त्रुटन्ति स्फुटितानि मौक्तिकानि याभ्यस्ताः शुक्तयस्तासां भङग्या व्याजेन तीरे तटे यानि शिलातलानि प्रस्तरभूमयस्तेषु रोषेण कोपेन मूर्धानं शिरसमस्फोटयदिवाऽखण्ड यदिव । अत्राऽपहुतिमूलकोत्प्रेक्षालङ्कारः । समुद्रे शिरस्फोटनस्य क्रियाया उत्प्रेक्षणादुत्प्रेक्षा । नेमा स्फुटितमुक्ताशुक्तयः किन्तु समुद्रकर्तृकशिरस्फोट नमिति प्रतीत्या प्रतीयमानाऽऽर्थापन्हुतिरुत्प्रेक्षाङ्गम् । ‘प्राकृतं यन्निषिध्यान्य त्साध्यते सात्वपन्हुतिः । भाषा जिस राजा के योद्धाओं के, समुद्र के रत्न समूहों को ले लेने पर, तट पर पड़ी हुई मोती निकाली, सीपों के मिप से मानो समुद्र ने क्रोध से किनारे पर के पत्थरों पर माथा पटक २ कर अपना सिर टुकड़े २ कर डाला । यं वीक्ष्य पाथोधिरधिज्यचापं शोणाश्मभिः शोणितशोणदेहैः। क्षोभाद्भीक्ष्णं रघुराजबाण-जीर्णव्रणस्फोटमिवाचचक्षे ॥१०९॥ अन्वयः पाथोधिः अधिज्यचापं यं वीक्ष्य शोणितशोणदेहैः शोणाश्मभिः अभीक्ष्णं क्षेोभात् रघुराजबाणजीर्णव्रणस्फोटम् इव आचचक्षे । क्षतास्तेषां स्फोट विघटनमाचचक्ष इव संदर्शयामासेवेत्यर्थः । रामचन्द्रबाण जनितक्षता नाऽद्याऽपि गता अतो भवद्भिर्न बाणसंधानं कार्यमिति प्रार्थयामासेति भावः । अत्र रक्तपाषाणेषु जीर्णव्रणस्फोटस्य संभावनादुत्प्रेक्षालङ्कारः । मौर्वी चढ़े धनुष को लिये हुवे उस राजा को देखकर सतत दुःख से समुद्र, अपने भीतर के रक्त के सदृश लाल रंग के लाल पत्थरों के द्वारा मानों रामचन्द्र के बाणों के पुराने घाव फट रहे हों ऐसा दिखाने लगा । अर्थात् रामचन्द्र के बाणों से भये घाब अभी तक भरे नही हैं अब तुम बाण मत मारो ऐसी प्रार्थना राशीकृतं विश्वमिवावलोक्य वेलावने यस्य चमूसमूहम् । श्रम्भोविभूतेरपरिक्षयेण चारत्वमब्धिर्बहुमन्यते स्म ।।११०॥ अन्वयः अब्धिः वेलावने राशीकृतं यस्य चमूसमूहं वेिश्धम् इव अवलोक्य श्रम्भावभूतः अपरिक्षयेण क्षारत्वं बहुमन्यते स्म । अब्धिः समुद्रो वेलावने तटारण्ये राशीकृतमेकत्रीकृतं यस्य राज्ञश्चमूसमूह सैन्यसङ्कमेकत्रीभूतं सम्पूर्ण विश्वमिव जगदिवाऽवलोक्य दृष्ट्वाऽम्भसो जलानां विभूतेः सम्पदोऽपरिक्षयेण वैरस्येन पानादिकर्मणि व्याभावात् क्षारत्वं लवण रसाधिक्यं बहुमन्यते स्म प्रशंसितवान् । अत्राऽपरिक्षयरूपकायें क्षारत्वं कारण मिति प्रशंसाहेतुः । सेनासमूहस्य विश्वेन सह साम्यादुपमालङ्कारः । उत्तम्भयामास पयोनिधेर्यस्तीरे जयस्तम्भमदम्भवीरः । असूयितं स्वैरविहारशीलैरालानभीत्या जलवारणेन्द्रः ॥११॥ अन्वयः अदम्भवीरः यः पयोनिधेः तीरे स्वैरविहारशीलैः जलवारणेन्द्रे आलानभीत्या असूयितं जयस्तम्भम् उत्तम्भयामास । व्यारख्या नास्ति दम्भः कपटो यस्मिन्स अदम्भ आडम्बररहितश्चाऽसौ वीरो योद्धा यो राजा पयोनिधेः समुद्रस्य तीरे तटे स्वैरं स्वच्छन्दं विहारस्य विहरणस्य शीलं स्बभावो येषां तैर्जलवारणेन्दैस्समुद्रहस्तिभिरालानस्य करिबन्धस्तस्भस्य ‘तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ श्रृंखले' इत्यमरः । भीत्या भयेनाऽसूयितं दोषाविष्क- छ रणेन निन्दितं जयस्तम्भं विजयसूचकस्तम्भमुत्तम्भयामास निचखान । जयस्तम्भे समुद्रगजानामालानस्य भ्रान्त्याऽसूयेति प्रतीत्या भ्रान्तिमानलङ्कारो व्यङ्गयः । भाषा दम्भरहित वीर, उस राजा ने, स्वच्छन्द विहार करने वाले जल हाथियों द्वारा हाथी बांधने के खूटे के भय से ईष्य युक्त दृष्टि से देखे जानेवाले विजय स्तम्भ को समद्र के तट पर गाड दिया लब्ध्वा यदन्तःपुरसुन्दरीणां लावण्यनिष्यन्दमुपान्तभाजाम् । गृहीतसारस्त्रिदशैः पयोधिः पीयूषसंदर्शनसौख्यमाप ॥१२॥ अन्वयः

= पूर्वमानन्दं प्रापेति भावः । स्त्रीणां लावण्यस्य पीयूषेण साम्यदर्शनादुपमालङ्कारः ।

                       भाषा

देवों ने, जिसमें से अमृत जैसी सारभूत वस्तु निकाल ली है, ऐसे समुद्र ने अपने तट पर घूमने वाली उस राजा की रानियों के लावण्य रूपी अमृत रस को प्राप्त कर अमृत को प्रत्यक्ष देखने का सौख्य पाया । अर्थात् अपनी गई हुई प्रिय वस्तु के फिर निल जाने पर जैसा आनन्द होता है वैसा आनन्द समुद्र को प्राप्त हुआ । जयैकरागी विजयोद्यमेषु दृष्ट्वा प्रयाणाधिमम्झुधिं यः । उत्कण्ठितोऽभूदशकण्ठशत्रु-सेतौ समस्यापरिपूरणाय ॥११३॥

                       अन्वय:

जयैकरागी यः विजयोद्यमेषु अम्बुधि प्रयाणावधि दृष्ट्वा दशकण्ठशत्रु- सेतौ समस्यापरिपूरणाय उत्कण्ठितः अभूत् ।

                       व्याख्या

जयस्य विजयस्यैवैको रागी प्रेमी विजयैकरतिर्यो नृपो विजयोद्यमेषु विजय- यात्रास्वम्बुधि समुद्रं प्रयाणस्य गमनस्याऽवधि चरमां सीमां दृष्ट्वा व्- नस्य प्रतिरोधकं मत्वा दशकण्ठस्य रावणस्य शत्रू रामस्तस्य सेतुस्तस्मिन् समस्या- परिपूरणाय राम-निमितार्धनष्टसेतोः पुननिर्माणायोत्कण्ठितः समुत्सुकोऽभूत् ।

                         भाषा

केवल विजय ही प्राप्त करने का प्रेमी वह राजा विजय-यात्राओं की चरम- सीमा समुद्र को देखकर रावण के शत्रु राम जी के बनाये हुए टूटे पुल वो पूरा बनाने के लिये उत्कण्ठित हुआ । व्याख्या यो राजा दोर्दण्डयोभुजदण्डयोर्दर्पादभिमानात्सम्मुखमभिमुखं धावितं वेगेना- ऽऽगतं द्रविडेषु द्रविडदेशीयनृपेषु प्रकाण्डं श्रेष्ठमेकवीरमप्रतिमभटं चोलदेशेश्वरं बाणानामिषूणामुत्करस्समूहस्तैः कृताभिश्च्छिद्रपरम्पराभिः शरवर्षजनितच्छिद्रैर्वीर रसस्योत्साहरूपजलस्याऽभाजनमनाश्रयं चक्रे । जलपात्रे च्छिद्रसत्वाद्यथा जलं तत्र न तिष्ठति तथैव तस्मिन् राज्ञि शरवर्षजनितच्छिद्रैर्वीररसस्याऽभावो जात इति भावः ।

                       भाषा

जिस राजा ने, अपने भुजबल के अभिमान से सामने दौड़ पड़े हुए द्रविड़ देशीय योद्धाओं में अप्रतिम वीर चोल देश के राजा को बाणों की वर्षा से छिद्रमय बनाकर उसमें वीररस रूपी जल का अभाव कर दिया । अर्थात् उसका सब वीररस, छेद वाले बर्तन में से जैसे पानी वू कर वह बर्तन खाली हो जाता है वैसे उन छिद्रों से बाहर चू गया और वह वीररसहीन हो गया । अर्थात् हार गया ।

पृथ्वीभुजङ्गः परिकम्पिताङ्गीं यशःपटोल्लुण्ठनकेलिकारः। विधृत्य काञ्चीं भुजयोर्बलेन यश्चोलराज्यश्रियमाचकर्ष ।।११५।।

                       अन्वयः

यः यशःपटोल्लुण्ठनकेलिकारः पृथ्वीभुजङ्गः भुजयोः बलेन काञ्चीं । विधृत्य परिकम्पिताङ्गीं चोलराज्यश्रियम् आचकर्ष ।

                       व्याख्या

यः प्रसिद्धो यशश्चोलकीर्तिरेव पटस्तस्योल्लुण्ठनमुत्क्षेपणमपहरणमेव भषा चोलराज की कीर्ति रूपी वस्त्र को उतार लेने की अर्थात् अपहरण करने की क्रीडा करने वाले उस राजा या कामुक ते अपनी भुजाओं के बल से काञ्ची- नगरी को जीत कर या करधनी पकड़ कर भय से या प्रेम से कांपने वाली चोल राजा की राज्यलक्ष्मी को या कामिनी को अपनी ओर खींचा । अर्थात् जिस प्रकार कोई कामुक किसी कांपती हुई कामिनी की साड़ी छोड़कर अपने हाथों से उसकी करधनी पकड़ कर उसे अपनी ओर खीचता है उसी प्रकार उस राजाने यश कमाने की इच्छा से अपने भुजबल से काञ्चीनगरी को जीत कर भय से कम्पित चोलराज की लक्ष्मी को अपनी ओर खींच लिया ।

चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि* ।।११६॥

                       अन्वयः

वनान्ताः कण्टकिनः यद्भीतिपलायितस्य चोलस्थ भालत्वचम् अद्यापि (अयं) किं वा अनुभविष्यति इति अक्षराणि द्रष्टुम् इव व्यपाटयन् ।

                       व्याख्या

वनान्ता वनप्रान्तस्थाः कण्टकिनः कण्टकाकीर्णा वृक्षा यस्माद्राज्ञ आहवमल्ल- देवाद्भीत्या भयेन पलायितस्य सुतरां दूरं गतस्य चोलस्य चोलदेशनृपस्य भालत्वचं ललाटचर्म, अद्याप्यतःपरमपि चोलराजाऽयं किं वा कीदृशाण्यन्यदुःखान्य्नु- भविष्यतीत्यक्षराणि ललाटलिखितानि द्रष्टुमिव व्यपाटयन् विदारितवन्तः । अत्र वनान्तकण्टकवृक्ष-कर्तृकभालत्वग्विपाटने ‘अद्यापि किं वाऽयमनुभविष्यतीत्यक्षर- दर्शनस्य प्रयोजनत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षा । प्रत्यर्थिपृथ्वीपतिचिन्त्यमानो न कोऽपि मन्त्रः प्रतिबन्धकोऽभूत् ।११७।

                    अन्वयः

अनर्गले यद्भुजशौर्यवन्हौ अशेषं प्रतियोगिवर्गं दहति(सति) प्रत्यर्थि- पृथ्वीपतिचिन्त्यमानः कः अपि मन्त्रः प्रतिबन्धकः न अभूत् ।

                    व्याख्या

नास्त्यर्गलं प्रतिबन्धकं यस्मिन्तस्मिन् यस्य राज्ञो भुजस्य शौर्यरूपाग्नौ वीर्यरूपवन्हावशेषं समग्रं प्रतियोगिवर्गं शत्रुसमूहं दहति भस्मसाद्भवति सति प्रत्यर्थिपृथ्वीपतिभिः शत्रुभूतराजभिश्चिन्त्यमानो विचार्यमाणः स्मृतः कोऽपि मन्त्रः काऽपि मन्त्रशक्तिः ‘षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः' इत्यमरः । वन्हिशामकमन्त्रश्च यथा-उत्तरस्मिश्च दिग्भागे मरीचो नाम राक्षसः । तस्य मूत्रपुरीषाभ्यां हुतस्तभ्भः प्रजायते' । प्रतिबन्धकः प्रतिरोधको नाऽभूत् । मन्त्रेण वन्हिः प्रतिबध्यते मन्त्रशक्त्या च राज्यं रक्ष्यते । भुजशौर्ये वन्हित्वारोपाद्रूपकम् । शौर्यव्यवहारे वन्हिव्यवहारस्याऽप्यभेदप्रतिपत्तिः ।

                     भाषा

जिस राजा की अप्रतिहत भुजबल रूपी अग्नि में सब शत्रुओं के जलते रहने पर अर्थात् उसके भुजबल से शत्रुओं का नाश होते रहने पर, विपक्षी राजाओं द्वारा प्रयुक्त षाड्गुण्यादि उपाय या “उत्तरस्मॅिश्चदिग्भागे मरीचो नाम राक्षसः । तस्य मूत्रपुरीषाभ्यां हुतस्तम्भः प्रजायते" सदृश अग्निस्तम्भक मन्त्र उस अग्नि का शामक न हुवा । अर्थात् उस राजाको विपक्षी राजाओं को परास्त करते रहने से रोकने में विपक्षियों का कोई उपाय सफल न हुआ ।

ब्रमस्तस्य किमस्त्रकौशलविधौ देवस्य विक्रामतः व्याख्या यस्य राज्ञः पुष्पेषोः कुसुमबाणस्य कामस्य इवाऽखर्वाः प्रबलाः शरा बाणास्स- वैर्वीरैर्दुष्परिहरा दुःखेन परिहर्तु शक्याः कृच्छण प्रतिरोधनीया निवारणीया इत्यर्थः । यस्योजितया बलवत्या ज्यया मौर्व्या निष्ठयूतो निस्सृतो नितान्त- मत्यन्तं निष्ठुरः कठोरो रवः शब्दस्तेन प्राप्तो लब्धोऽग्रवादो युद्धाव्हानाय प्रथम- ध्वानो यस्य स भुजो युद्धेषु रणेषु राज्ञां नृपाणामप्रतिभानं प्रतिभाराहित्यं विवेकशून्यत्वं मूकत्वं वा किं कर्तव्यताविमूढत्वमित्यर्थः । विदधे चक्रे, तस्य विक्रामतः पराक्रमशालिनो देवस्याऽऽहवमल्लदेवस्य, ‘नामैकदेशाग्रहणे नामग्रहणम् !' अस्त्राणां कौशलविधौ संचालनप्रावीण्यविधौ शस्त्रास्त्रविद्यानैपुण्यविषये किं बूमः किमपि कथनीयं नाऽस्ति । अवाग्गोचरत्वमेवेत्यर्थः । अत्र शार्दूलविक्रीडितच्छन्दः । ‘सूर्याश्वैर्मसजास्ततस्सततगाः शार्दूलविक्रीडितमिति' ।

                      भाषा

उस पराक्रमी राजा आहवमल्लदेव की अस्त्र चलाने की प्रवीणता के सम्बन्ध में विशेष क्या कहा जाय, जिसके कामदेव के समान प्रबल बाणों को कोई भी टाल नहीं सकता था और जिसकी शक्तियुक्त मौवीं के अत्यन्त कठोर शब्दों द्वारा सर्व प्रथम ललकार ने वाली भुजा, युद्धों में शत्रुओं को किं कर्तव्यता- विमूढ अतएव मूक बना देती थी ।

इति श्री त्रिभुवनमल्लदेव-विद्यापति-काश्मीरकभट्ट श्री बिल्हणविरचिते विक्रमाङ्कदेवचरिते महाकाव्ये प्रथमः सर्गः ।

नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽत्र दामोदरात् भारद्वाज-वुधोत्तमात्समुदितः श्रीविश्वनाथः सुधीः । चक्रे रामकुवेरपण्डितवरात्संप्राप्तसाहाय्यकः द्वितीयः सर्गः । अथ कल्याणनाम्नीं चालुक्यराजधानीं पञ्चविंशतिश्लोकैर्वरर्ग- यति महाकविः । चकार कल्यरगटमिति क्रमादसौ पुरं परार्घ्यं पृथिवीपुरन्दरः । यदुच्चहर्म्यावलिदीपसंपदां विभाव्यते कञ्जलसंनिभं नभः ॥१॥

                                अन्वयः

शसौ पृथिवीपुरन्दरः क्रमात् कल्यरगम् इति परार्ध्यं पुरं प्चकार यदुच्च- हर्म्यावलिदीपसंपदां कज्जलसनिनं नभः विभाव्यते ।

                                व्याख्या

असावाहवमल्लदेवनामा पृथिव्याः पृथ्व्याः पुरन्दर इन्द्रः ऋमात् कियता कालेन कल्याणमिति कल्याणनामकं पराध्यं श्रेष्ठं ‘परार्ध्याग्रप्राग्रहरप्राग्रयाग्रया- ग्रीयमग्रियम्' इत्यमरः । पुरं नगरं चकार निर्मापयामास यस्य पुरस्य हर्म्याणि प्रासादास्तेषामावलिः पंक्तिः ‘वीथ्यालिरावलिः पंक्तिः श्रेणीत्यमरः' । तस्या दीपसंपदां दीपजालानां कज्जलसंनिभं कज्जलसदृशं नभोऽन्तरिक्ष ‘नभोन्तरिक्षं- गगनमनन्तं सुरवत्मं खम्' इत्यमरः । विभाव्यते ज्ञायतेस्म । उत्प्रेक्षालक्ङारः । सर्गेऽस्मिन्वंशस्थच्छन्दः ‘जतौतु वंशस्थमुदीरितं जरौ' । अन्वयः यत्र नतभ्रुवां चन्दनलेपपाण्डुभिः स्तनैः निवर्तिता मुखानिलाः एव माने कदर्थनक्षमाः मलयाद्रिवायवः भवन्ति ।

                             ठयारख्या

यत्र पुरे नते वक्ते भ्रुवै दृग्भ्यामूर्ध्वभागौ ‘ऊर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ' इत्यमरः । यासां तास्तासामङ्गनानां चन्दनस्य लेपेन पाण्डुभिः शुक्लवणैः समुन्नतैस्तुङ्गः स्तनैः पयोधरैनिवर्तिता मुखान्निसृत्थ स्तनैस्संघटथ पुनः परावृत्ता मुखानिला एव माने मानावस्थायां कदर्थने व्यथोत्पादने मानभङ्गकरणे च क्षमाः समर्था मलयाद्रेवर्वायवो दक्षिणानिला भवन्ति । मलयाद्रिवायुवद्विरहव्यथासंदीप- नक्षमा भवन्तीति भावः । अत्र रूपकालक्ङारः ।

                                भाषा

जिस नगर की नारियों के मुख से निकलने वाले वायु ही चन्दन के लेप से श्वत वर्ण उच्च कुचों से टकरा कर फैलते हुए, मानावस्था में विरह व्यथा को उत्पन्न करने में समर्थ मलयानिल ही हो जाते हैं । मलयानिल जिस प्रकार चन्दन वृक्षों के सम्पर्क से सुगन्धित होकर पहाड़ों से टकरा कर फैलते हुए अपनी सुगन्ध और शैत्य से विरह व्यथा कारक होते हैं वैसे ही नारियों के मुखानिल स्तन पर के चन्दन लेप से सुवासित व शीत होकर ऊँचे कठोर स्तनों से टकरा कर मन्दगति से फैलते हुए मानावस्था में उनके पतियों को विरह व्यथा कारक होकर उनका मान भङ्ग करने में समर्थ होते थे । क्षपाकरः कातररश्मिमरग्डलः पुरन्ध्रिगरग्डस्थलकान्तिसम्पदा । व्याख्या यस्मिन्नगरे पुरन्ध्रीणां पतिव्रतास्त्रीणां 'पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता' इत्यमरः । गण्डस्थलस्य कपोलस्थलस्य कान्तीनां रुचीनां संपदा समूहेन कातरं हतप्रभं रश्मिमण्डलं किरणजालं यस्य सः “किरणप्रप्रहौं रश्मी त्यमरः । क्षपाकरश्चन्द्रः ‘नक्षत्रेशः क्षपाकरः' इत्यमरः । विकीर्णः पतितः संमार्जनस्य गृहसंमार्जनस्य भस्मरेणुधूलिर्यस्मिन्स तेन मुकुरेण दर्पणेन ‘दर्पणे मुकुरादशाँ' इत्यमरः । सह तुल्यतां समानतां बिभर्ति धारयति । उपमा- लक्ङारः।

                                 भाषा

जिस नगर में सती स्त्रियों के कपोलस्थल की कान्ति के आधिक्य से हनप्रभ किरण समूह वाला चन्द्रमा, झाडू देने में उड़ी हूई धूली के कणों से आच्छादित ऐने के समान दिखाई देता था । विलासदोलायितदन्तपत्रयोः क्षपासु यत्रेन्दुरलश्यमरग्डलः। प्रविश्य संक्रान्तिमिषेरग योषितां कपोलयोः कान्तिजलं विलुम्पति ॥४॥

                                अन्वयः

यत्र क्षपासु संक्रान्तिमिषेण प्रविश्य विलासदोलायितद्न्तपत्रयोः योषितां कपोलयोः अलक्ष्यमण्डलः इन्दुः कान्तिजलं विलुम्पति ।

                                व्याख्या

यत्र पुरे क्षपासु रात्रिषु विलासे स्बैरक्रीडायां दोलायिते दोलावदाचरिते पुरःपश्चाद्गतागते दन्तपत्रे ताटक्ङौ ययोस्तयोर्योषितां नारीणां ‘स्त्रीयोषिदबला

  • =* 2ि ==ी = प्रr.' ==ाग• । कोलोरावश्यलो 2ाविता जिस नगर में रात्रियों में विलास में हिलने वाले कर्ण के आभूषणों से युक्त

स्त्रियों के कपोल स्थलों में चन्द्रमा अप्रत्यक्ष रूप से, प्रतिबिम्ब के बहाने से प्रविष्ट होकर उनके लावण्यामृत का पान करता है । अर्थात् उन स्त्रियों के मुख, चन्द्रमा से अधिक कान्तियुक्त थे । गतोऽपि यत्र प्रतिबिम्बवर्त्म समीपतां वञ्चयितुं प्रगल्भते। मुखानि जाग्रन्मदनानि सुभ्रुवां सयामिकानीव न यामिनीपतिः ॥५॥

                               अन्वयः

यत्र यामिनीपतिः प्रतिबिम्बवर्त्म समीपतां गतः अपि जाग्रन्मदनानि सयामिकानि इव सुभ्रुवा मुखानि वञ्चयितुं न प्रंगल्भते ।.

                               व्याख्या

यत्र पुरे यामिन्या रात्रेः पतिः स्वामी चन्द्रः ‘विभावरीतमस्विन्यौ रजनी यामिनी तमी' इत्यमरः । प्रतिबिम्बवर्त्मना प्रतिबिम्बमार्गेण प्रतिबिम्बव्याजेन वा समीपतां सामीप्यं गतोऽपि प्राप्तोऽपि जाग्रन्मदनः कामो येषु तानि समुद्दीप्त मन्मथानीति भावः । अतएव यामिकैः प्रहररक्षकैः सहितानि युक्तानीव सुभ्रुवां कामिनीनां मुखान्यास्यानि वञ्चयितुं प्रतारयितुं न प्रगल्भते न समर्थो भवति । अत्र नूतनहेतुकल्पनया काव्यलिङ्गभलक्ङारः ‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते ।

                                 भाषा

जिस पुर में, चन्द्रमा, प्रतिबिम्ब के बहाने से समीप आने पर भी कामोद्दीपन यत्र नवेन्द्रनीलद्रचनिर्मलोदराः जलाशयाः शरत्समुत्सारितमेघकर्दमं कलिन्दकन्याह्रदमेचकं नभः सन्ततं हसन्ति । व्याख्या यत्र कल्याणकटकनामकनगरे नवो नूतन इन्द्रनीलमणीनां द्रवो द्रुतपदर्थस्तद्व- निर्मलं मलरहितमुदरं मध्यं येषां ते जलशयाः सरांसि शरदा शरदृतुना समुत्सारित दूरीकृता मेघा एव कईमाः पङ्कः यस्मात्तत् कलिन्दकन्याया यमुनया हृदोऽrधपग्रस्तट्टम्मेचकं कृष्णवर्ण नभ आकाशं सन्ततं सततं हसन्ति स्वशोभय तिरस्कुर्वन्ति । शरदृतौ नभसि मेघा न दृश्यन्ते जले च परा हित्य।नैर्मल्यं जायते । अत्र जल शयानां नभस सादृश्यप्रतीत्योपनाया हसन्तीति पदेन व्यङ्गयत्वम् । भष जिस कल्याणकटक नगर में नये इन्द्रनील मणियों के द्रव के समान स्वच्छछ स्तर वाले जलाशय, शरद ऋतु के आने पर मेघ रूपी कीचड़ से रहित और यमुनानदी के अगाध जल के समान नीले रंग के आकाश की हँसी उड़ाते हैं । अर्थात् उन जलाशयों की नीलिमा आकाश की नीलिमा से सुन्दर थी । प्रकर्षवत्या कपिशर्षमालया यदुद्भटस्फाटिकचप्रसंहतिः । विलोकयत्यम्बरकेलिदर्पणे विलासधौतामिव दन्तमण्डलीम् ॥७॥ अन्वयः यदुद्भटस्फाटिकचप्रसंहतिः प्रकर्षवत्या कपिशीर्षमालया विलासधौतां दन्तमण्डलीम् अम्बरकेलिदर्पणे विलोकयति इव । उत्प्रक्षालङ्कारः । भाषा जिस कल्याण नगरी की स्फटिक की चट्टानों से बनी दीवारों की कतार, उन्नत स्वेत गुम्बजों के बहाने से मानों सुगन्धित मञ्जन से अप्रयास से ही दतुवन् किए हुए अपने श्वेत दाँतों को आकाशरूपी क्रीडादर्पण में देखती है । पुराङ्गनावक्त्रसहस्रकान्तिभिस्तिरोहिते रात्रिषु तारकापतौ । क्व रौप्यकप्रुरकाएपाअएर: शशीति यत्र भ्रममेति रोहिणी ॥८॥ अन्वयः यत्र रात्रिषु रोहिणी तारकापतौ पुराङ्गनावक्त्रसहस्रकान्तिभिः तिरोहिते (सति) रौप्यकरकरण्डपाण्डुरः शशी क्व इति भ्रमम् एति । व्याख्या यत्र रात्रिषु निशासु 'निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा' इत्यमरः । रोहिणी चन्द्रप्रिया तारकाणां ताराणां ‘नक्षत्रमृक्ष भं तारा तारकाऽ व्युडु वा स्त्रियाम्' इत्यमरः । पतिश्चन्द्रस्तस्मिन् पुरस्य कल्याणपुरस्याऽङ्गना ललनास्तासां वक्त्राणि मुखानि तेषां सहस्राणि तेषां कान्तिभिरत्युत्कटप्रभाभिस्ति रोहिते पिहिते सति रूपेण रजतेन निर्मितो रौप्यो यः कपूरकरण्डः कपूराधानपात्र विशेषस्तद्वत्पाण्डुरः शुभ्रः शशी चन्द्रः क्व कुत्र वर्तत इति भ्रमं भ्रान्तिमर्था त्सन्देहमेति समासादयति । अङ्गनामुखानां चन्द्रसादृश्यातिशयमूलकचन्द्रा भेदप्रतीत्या पार्थक्येन चन्द्रप्रतीतिरेव नास्तीति भावः । अथवा पुराङ्गन्ना मुखचन्द्रसहस्रकान्तिभिस्तिरोहिते चन्द्रेऽस्मत्पतिश्चन्द्रः क्वेति रोहिणी भ्रममेति । अत्रसन्देहालङ्कारो व्यङ्गच्यः । मीलितालङ्कारश्च । ‘मीलितं वस्तुनो गुप्तिः यदायलालास्फात्ताकस्थलाभुवाममुग्धदौग्धाब्धसमात्वषा पुर: | दवामिनिर्दग्धवनस्थलोपमं विलोक्यते कञ्जलकश्मलं नभः ॥९॥ श्रन्वयः अमुग्धदुग्धाब्धिसमत्विषां यदीयलीलास्फटिकस्थलीभुवां पुरः कजल कश्मलं नभः दवानिनिर्दग्धवनस्थलोपमं विलोक्यते । व्याख्या अमुग्धः स्वच्छश्चासौ दुग्धाब्धिः क्षीरसागरस्तेन समाः समानास्त्विषः कान्तयो यासां ता यदीयाः कल्याणपुरसम्बन्धिन्यो लीलाया विलासस्य क्रीडार्थ मारचिताः स्फटिकस्थल्यः स्फटिकमणिनिर्मितभूमयस्तासां पुरोऽग्रे कज्जल वत्कश्मलं श्यामवर्ण नभ आकास्न ववाग्नना दबाग्निना दावानलेन निर्दग्धं भस्मीकृतं वनस्थलमरण्यप्रान्तस्तस्योपमासादृश्यं यस्य तद्वद्विलोक्यते दृश्यते । स्फटिक स्थल्याकाशायोनैर्मल्यसामान्यत्वेऽपि स्फटिकस्थल्याः शुभ्रवर्णत्वादधिकसौन्दर्य

मिति भावः । ततश्च व्यतिरेकध्वनिः ।

निर्मल क्षीर सागर के समान शुभ्र कान्ति वाले जिस कल्याण पुर के स्फटिक के बने हुवे क्रीडाङ्गणों के सामने वाञ्जल के ऐसा काला आकाश दावानल से जले हुए वनस्थल के समान दिखाई देता था । तटदुमाणां प्रतिबिम्बमालया सपारिजातामिव दर्शयञ्छूियम् । स यत्तडागः कुरुते विडम्बनां गृहीतसारस्य सुरैः पयोनिधेः ॥०१॥ अन्वयः कल्पवृक्षाः परिदृश्यन्ते केनाऽपि हृताश्च नेति समुद्रात्स्वोत्कर्षे परिहासस्य बीजम् । अत्रोत्प्रेक्षालङ्कारो गम्यः । भाषा जिस कल्याणपुर का तालाब, तटपर के वृक्षों की परछांहीं पड़ने से अपन भीतर अनेक कल्पवृक्ष होने की शोभा दिखाता हुआ, देवताओं द्वारा कल्पवृक्ष निकाल लिए गए हुए समुद्र की मानों हँसी उड़ा रहा है । प्रतिक्षणं क्षालितमन्युना रणे ग्रयुक्तरक्षस्य नृपेण मानिना । न यस्य कक्षां शतमन्युरक्षिता पुरी पुरप्राग्रहरस्य गाहते ॥११॥ अन्वयः शतमन्युरक्षिता पुरी रणे प्रतिक्षणं क्षालितमन्युना मानिना नृपेण प्रयुत्तरक्षस्य पुरप्राप्रहरस्य यस्य कक्षा न गाहते । व्याख्या शत्तं मन्यवो क्रतवो कोपाश्च यस्य सः शतमन्युरिन्द्रः ‘मन्युर्दैन्ये क्रतौ कुधि । ' इत्यमरः । “जिष्णलेखर्षभः शक्रः शत्तमन्युर्दिवस्पतिः । ' इत्यमरः । तेन रक्षिता पालिता पुरी अमरावतीनगरी रणे युद्धे प्रतिक्षन्न्म् निरन्तरं क्षालितो दूरीकृतो मन्युः क्रोधो येन स तेन निर्मन्धुना क्रतुरहितेन वा मानिना सगर्वेण, 'गर्वोभिमानोऽहङ्करोमानश्चित्तसमुन्नतिः ।' इत्यमरः । नृपेण राज्ञाऽऽहवमल्ल -देवेन प्रयुक्ता कृता रक्षा यस्य तस्य पुराणां ‘निर्धारणे षष्ठी' नगराणां मध्ये प्राप्रहरस्य श्रेष्ठस्य यस्य कल्याणपुरस्य कक्षां साम्यं न गाहते न प्राप्नोति । शतक्रतुकारिणा शतकोपकारिणा चेन्द्रेण यत्कार्य क्रियते तत्कार्यमनेनाऽऽहवमल्ल देवराजेन निर्मन्युनैव यज्ञरहितेनाऽपि यज्ञानुष्ठानादिकं विनैव साध्यत इतिभावः । न्य यत्र वित्रस्तकुरङ्गचक्षुषां विलासवेलन्मणिकुण्डलातिथौ गण्डस्थल चन्द्रमण्डले कुरङ्गकः निघर्षभीत्या इव पदं न करोति । व्याख्या यत्र कल्याणपुरे वित्रस्तानि स्त्रीणां विशालनेत्रकान्त्या भीतानि कुरङ्गाणां मृगाणां चक्षुषि नयनानि याभ्यस्तासां पुराङ्गनानां विलासेन विभ्रमेण वेल्लन्ती तस्ततः परिकम्पमानानि मणिनिर्मितकुण्डलानि कर्णभूषणान्येवाऽतिथयो यस्य तस्मिन् , क्रीडाचञ्चलमणिनिर्मितकर्णावतंसविभूषिते गण्डस्थलमेव चन्द्रमण्डलं शुभ्रत्वाद्वर्तुलत्वादतिशयशोभास्पदत्वाद्वा तस्मिन् कुरङ्गकश्चन्द्रमण्डलस्थित कलङ्करूपो मृगो निघर्षस्य कुण्डलसंघर्षजन्याङ्गच्छेदस्य भीत्या भयेन पदं स्थानं न करोति तत्र न गच्छति । पुराङ्गनानां मुखानि निष्कलङ्कगनीति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा जिस नगर में, अपनी बड़ी २ सुन्दर अांखों से मृगों के नेत्रों को त्रस्त करने वाली स्त्रियों के, खेल में हिलने वाले कान के आभूषणों से शोभित गण्ड स्थल (गाल) रूपी चन्द्रमण्डल में चन्द्रमा का कलङ्क रूप मृग, कर्णभूषणों की रगड़ के भय से नहीं आता । अर्थात् चन्द्र सदृश कपोल होने पर भी चन्द्र सकलङ्क है किन्तु उनका गण्डस्थल निष्कलङ्क है । समुच्छलन्मौक्तिककान्तिवारिभिः सुवर्णकुम्भैः सुरसद्ममूर्धगैः । येन नभश्धरीणां पिपासापरितापशान्तये समुच्छलन्मौक्तिककान्तिवां रिभिः सुरसद्ममूर्धगैः सुवर्णकुम्भैः प्रपा निर्मिता इव (प्रतीयते) । व्याख्या येन कल्याणपुरेण नभश्चरीणामाकाशाविहरणशीलानामप्सरसां देवाङ्गनानां बा पातुमिच्छा पिपासा तृषा तस्याः परितापः सन्तापस्तस्य शान्तये दूरीकरणाय समुच्छलन्त्य ऊध्र्व प्रसारिण्यो मौक्तिकानां मुक्तानां कान्तय इव वारीणि जलानि स्वच्छत्वाद्येषु तैः सुराणां देवानां सद्मानि मन्दिराणि तेषां मूर्धिन गच्छन्तीति सुरसद्ममूर्धगास्तैर्देवमन्दिरशिरोग्रधार्यमाणैः सुवर्णकुम्भैः स्वर्णनिर्मितघटैः ‘कुम्भौ घटेऽत्र मूर्धाशौ डिम्भौ तु शिशुबालिशौ' इत्यमरः । प्रपा पानीयशालिका ‘प्रपा पानीयशालिकेत्यमरः' । निर्मितेव सम्पादितेव प्रतीयते । उत्प्रेक्षालङ्कारोऽति शयोक्तिश्च । भाषा जिस नगर ने आकाश में उडने वाली अप्सरा या देवाङ्गनाओं की प्यास के कष्ट को दूर करने के लिये देवताओं के मन्दिरों के ऊपर रक्खे हुए, ऊपर फैलने वाली मोतियों की कान्ति के सदृश कान्ति वाले जल से युक्त, सोने के घड़ों से मानों पोसरा बैठाया था । भाषा जगत्तूर्यीकार्मणकर्मणि चमं निरीच्य लीलायितमेणचतुषाम् । स्मरेण यत्र स्मरता पराभवं भवायभूयः परिबोध्यते धनुः ॥१४॥ अन्व्यह:

यत्र पराभवं स्मरता स्मरेण एणचक्षुषां लीलायितं जगत्तयीकार्मण चक्षुषां साहाय्येन साफल्यं निश्चितमिति धियेति भावः । अत्र वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । जिस नगरी की मृगनयनी स्त्रियों के हावभावों को तीनों लोकों को वश कर लेने में समर्थ समझ, शंकर की हार का स्भरण रखने वाला कामदेव मानो शिव को हराने या वश में करने के लिये फिर अपना धनुष तयार कर रहा है। अर्थात् इन मृगनयनियों की सहायता से अब शंकर को वश में कर लेना सरल है, ऐसे बिचार से फिर से धनुष तयार किया । स्मर-प्रशस्तिप्रतिवस्तुतां गताः सलीलदात्यूहसमूहनिस्वनाः । भवन्ति यत्र क्षणमात्रविश्रम-प्रदायिनः कण्ठरवेषु योषिताम् ॥१५॥ अन्वयः यत्र स्मरप्रशस्तिप्रतिवस्तुतां गताः सलीलदात्यूहसमूहनिस्वनाः योषितां कण्ठरवेषु क्षणमात्रविश्रमप्रदायिनः भवन्ति । व्याख्या यत्र पुरे स्मरस्य कामस्य प्रशस्तिः कीर्तिप्रशंसा तस्याः प्रतिवस्तुतां तत्पर्याय रूपत्वं गताः प्राप्ता लीलया विलासेन सहितास्सलीला दात्यूहा जलकाकाः पक्षिविशेषाः ‘दात्यूहः कालकण्ठकः' इत्यमरः । तेषां समूहस्य निःस्वनाः शब्दा योषितां स्त्रीणां कण्ठरवेषु भाषणकार्येषु गीतेषु वा क्षणमात्रमीषत्कालपर्यन्तं विश्रमं शान्ति प्रददतीतिविश्रमप्रदायिनो शान्तिदातारो भवन्ति । तत्रत्यानां नारीणां शब्दो दात्यूहकूजितवन्मधुर इति व्यज्यते । उपमाध्वनिः । निराकृते यत्र रुषां समुद्रमे भुजङ्गसौभाग्यगुणेन सुश्रुवाम् । वनान्तपुंस्कोकिलपञ्चमोर्मयो भवन्ति मानज्वरशेषभेषजम् ॥१६॥ अन्वयः यत्र सुश्रुवां रुषां समुद्रमे भुजङ्गसौभाग्यगुणेन निराकृते (सति) वनान्तपुंस्कोकिलपञ्चमोर्मयः मानज्वरशेषभेषजं भवन्ति । व्याख्या यत्र पुरे सुश्रुवां सुन्दरश्रुकुटियुक्तामङ्गनानां रुषां कोपानां ‘कोपक्रोधा मर्षरोषप्रतिधा रुट्क्रुधौ स्त्रियौ' इत्यमरः । समुद्गमे उत्पत्तौ भुजङ्गा विटजनाः कामुका बा तेषां यत्सौभाग्यं स्त्रीप्रसादानुकूलकलाप्रावीण्यं तस्य गुणेन प्रभावे णोत्कर्षेण वा निराकृते दूरीकृते सति वनान्तस्यारण्यमध्यस्य पुंस्कोकिलाः पिकास्तेषां पञ्चमोर्मयः पञ्चमस्वरतरङ्गाः, (कोकिलाः पञ्चमस्वर एव शब्दायन्त इति लोकप्रसिद्धिः) । मानज्वरस्य प्रणयकोपरूपज्वरस्य शेषोऽवशिष्टांशस्तस्य भेषजं तच्छामकौषधिः ‘भेषजौषधभैषज्यान्यगदोजायुरित्यपि' इत्यमरः । भवन्ति जायन्ते । रूपकालङ्कारः । ‘रूपकं रूपितारोपाद्विषये निरपन्हवे' । भाषा जिस नगरी में अच्छी भौवों वाली नारियों में प्रणयकोप उत्पन्न होने पर कामुकों या विटों द्वारा अपनी प्रणयकोप को दूर करने की चातुरी से उनका कोप शान्त होने पर, वन में बोलने वाली कोयलों के पञ्चम स्वर की लहरें उनके अवशिष्ट मान रूपी ज्वर को मिटाने के लिये आेैषध का काम करती हैं । अथति कोयल के शब्दों को सुनकर उनका सम्पूर्ण प्रणयकोप दूर हो जाता था । नारीणां वक्त्रेन्दूनां मुखचन्द्राणां सहस्रस्य मध्यं गच्छतीति पुरन्ध्रिप्रवक्तेन्दुसहस्र मध्यगः सन् स्त्रीमुखेन्दुसहस्रमध्यवर्तित्वाद्राहोरलक्ष्यतामपरिभाव्यतामुपयाति प्राप्नोति । चन्द्रबाहुल्याद्वास्तविकचन्द्रपरिचयाभावादपरिभाव्यतामुपयातीति भावः । अत्र सामान्यं नाम अलङ्कारः । ‘सामान्यं प्रकृतस्याऽन्यतादात्म्यं सदृशैर्गुणैः ।' भाषा रोहिणी के पति चन्द्रमा को इस नगर के घरों में प्रवेश कर बहुत लाभ होता था इसमें सन्देह नहीं। क्योंकि राहू, हजारों स्त्रियों के मुखचन्द्रों के बीच में इसके रहने से, इसको नहीं पहचान पाता था । यदीयसौधध्वजपट्टपट्टिकाः समुच्चलन्मौक्तिककान्तिनिर्भरैः । नभस्तलान्दोलनविभ्रमाहृतं विनिक्षिपन्तीव सुरापगापयः ॥१८॥ अन्वयः यदीयसौधध्वजपट्टपट्टिकाः समुच्चलन्मौक्तिककान्तिनिर्भरैः नभस्तलान्दो लनविभ्रमाहृतं सुरापगापयः विनिक्षिपन्ति इव । व्य‍ाख्या यदीयेषु यत्पुरसम्बन्धिषु सौधेषु राजसदनेषु ‘सौधोऽस्त्रि राजसदनम् ' इत्यमरः । ध्वजाः पताकाः 'पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् इत्यमरः । तेषां पट्टस्य कौशेयस्य पट्टिका वस्त्राणि समुच्चलन्ति प्रकम्पमानानि ध्वजपटप्रान्तभागविनिविष्टानि मौक्तिकानि तेषां कान्तिनिर्झरैः प्रभाप्रवाहैः अविस्मृतत्र्यम्बकनेत्रपावकः स्मरः स्मितेन्दीवरदीर्घचक्षुषाम् । विलासपीयूषनिधानकुम्भयोर्न यत्र पार्श्व कुचयोर्विमुञ्चति ॥१६॥ अन्वयः यत्र अविस्मृतत्र्यम्बकनेत्रपावकः स्मरः स्मितेन्दीवरदीर्घचक्षुषां विलास पीयूषनिधानकुम्भयोः कुचयोः पार्श्व न मुञ्चति । व्याख्या यत्र पुरे न विस्मृतस्त्र्यम्बकस्य शिवस्य नेत्रपावको नयनाग्निदाहो येन सः स्मरः कामदेवः स्मितानि विकसितानीन्दीवराणि कमलानीव चक्षुंषि नेत्राणि यासां तासामङ्गनानां विलासरूपं यत्पीयूषममृतं तस्य निधानं निक्षेपणं ययोस्तौ कुम्भौ तयोस्तदूपयोः कुचयोः स्तनयोः पाश्वं सामीप्यं न मुञ्चति न परित्यजति । दाहजन्यमृत्युनिवारक, भेषजस्यामृतस्य स्तनयोः स्थितत्वात्तत्रैव नियतस्थिति समाचकाङक्ष काम इति भावः । काव्यलिङ्गमलङ्कारः, तेन उत्प्रेक्षा व्यज्यते । भाषा जिस नगर में, महादेव के तृतीय नेत्र की अग्नि के दाह को न भूलने वाला कामदेव खिले हुए कमल के समान बड़े २ नेत्र वाली नारियों के, विलास रूपी अमृत का खजाना स्वरूप दो घड़ों से अभिन्न स्तनों से दूर नहीं होता है । स्मरस्य यत्राद्भुतमस्रकौशलं तथाह्यसौ चारुदृशां विलोचनैः । उपागतैरुत्पलपत्रमित्रतां शिलाकठोराणि मनांसि विध्यति ॥२०॥ -दृश्यते । तथाह्यसौ स्मर उत्पलपत्राणां कमलपत्राणां मित्रतां साम्यमुपागतैः प्राप्तैरतिकोमलैरित्यर्थः । चारुदृशां रम्यनयनानां नारीणां विलोचनैरक्षिभिः शिलावत्पाषाणवत्कठोराणि कठिनानि धैर्यातिशययुक्तान्यपि मनांसि यूनां चेतांसि विध्यति भिनत्ति । कार्यकारणयोर्गुणभेदादत्र विषमालङ्कारः । ‘गुणौ ऋिये वा चेत्स्यातां विरुद्धे हेतुकार्ययोः । यद्वारब्धस्य वैफल्यमनर्थस्प च सभ्भवः । विरूपयोः संघटना या च तद्विषमं मतम्'। भाषा इस नगर में कामदेव का अस्त्रप्रयोग का कौशल आश्चर्य जनक था । इसीलिये वह कमल के पत्तों की समानता अर्थात् कोमलता को प्राप्त, सुन्दर नेत्रबाली नारियों के नेत्रों से पत्थर के ऐसे कड़े युवकों के हृदयों को वेध देता था । समुद्रवेला रतिरत्नसम्पदा वधूतडित्ताण्डवमेघमण्डली । नभःस्थली विभ्रमतारकस्रजा विभाति यत्र स्मरतल्पकल्पना ।।२१।। अन्वयः यत्र स्मरतल्पकल्पना रतिरत्नसम्पदा समुद्रवेला, वधूतडित्ताण्डवमेघ मण्डली, विभ्रमतारकस्रजा नभःस्थली, विभाति । व्याख्या यत्र पुरे स्मरस्य कामस्य तल्पस्य शय्यायाः कल्पना रचना ‘तल्पं शय्याट्टदारेषु स्तंबेऽपि विटपोऽस्त्रियाम्' इत्यमरः । रतिः कामस्त्री तत्स्वरूपा या रत्नसम्पत् तया सर्वजनहृद्यत्वाद्रले रत्नसम्पद्यभेदारोपः । समुद्रवेला सागरतटभूमिः, स्मरतल्प कल्पनायां समुद्रवेलाया आरोपः, रतिस्वरूपरत्नसम्पदस्समुद्रवेलायां स्थितत्वात् । वधूस्वरूपतडितस्ताण्डवं नृत्यं यत्रैवम्भूता मेघमण्डली, अस्या स्मरतल्पकल्पनाया अन्वयः यत्र हर्षगद्गदा: हंसाः सरसीगुणैः वर्षासु अपि स्थितिं न त्यजन्ति । दुर्जनाः तु अलङ्कनीयस्य वप्रस्य निकामं उन्नतेः यशः दिशन्ति ।

           व्याख्या

यत्र पुरे हर्षेणाऽऽनन्देन गद्गदाः पुलकिता हंसाः सरसीनां कासाराणां ‘पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः' इत्यमरः । गुणैर्नेमल्यादिगुणैर्वर्षास्वपि वर्षतविपि स्थितिम् निवासं न त्यजन्ति न मुञ्चन्ति । वर्षाकाले मानसं यान्ति हंसा इति नियमान्मानसं न यान्तीति भावः । दुर्जना अलङ्घनीयस्य पारं कर्तुमयोग्यस्य वप्रस्य प्राकारस्य निकाममत्यन्तमुन्नतेरुच्छायस्य यशः कीर्ति दिशन्ति कुर्वन्त्यारोप यन्तीत्यर्थः । दुर्जनाः परनिन्दाकुशलाः सरसीगुणान्विहाय वर्षासु हंसानां मानसाऽ गमने प्राकाराणामौन्नत्यमेव कारणमुद्घोषयन्तीति भावः । अत्राऽतिशयोक्त्य लङ्कारः ।

        भाषा

जहां आनन्द मग्न हंसगण वर्षाऋतु में भी तलावों का पानी गदला न होने से ,अन्य स्थानों के हंसों के सदृश मानससरोवर को न जाकर वहीं रहते थे । दुर्जन लोग जो कभी किसी के गुण की प्रशंसा नहीं करते वे हंसों के अन्यत्र न जाने में इस नगर की चहार दिवारी की उंचाई का यश गाते थे । अर्थात् उस नगरी के अत्यन्त रमणीय सरोवर की प्रशंसा न कर वप्र की ऊँचाई की प्रशंसा करते थे । निशासु यत्रोन्नतसौधसङ्गतिं विगाहमानस्य विधोः कुरङ्गकः । वतंसङ्करमेणचक्षां ग्रहीतुमाकाडति वक्रकन्धरः ॥२३॥ अन्वयः असौ सदा मानसगोचरस्थिता अलका लोकत्रितयाद्भुतैः गुणैः मनसः अपि मार्गम् अतीत्य तिष्ठतः अमुष्य तुलायां कथं प्रगल्भते । व्याख्या असौ प्रसिद्धा सदा नित्यं मानसं सरश्चिन्तञ्च तस्य मानससरसो मनसश्च गोचरो देशो हिमालयप्रदेशो द्रुष्तिष्च तत्र स्थिता विद्यमानाऽलका कुबेरनगरी लोकत्रितये त्रिषु भुवनेषु 'त्रिष्वथो जगती लोको विष्टपं भुवनं जगत्' इत्यमरः । अद्भुता आश्चर्यकारिणी गुणास्तैर्मनसोऽपि चित्तस्याऽपि मार्ग पन्थानमतीत्याऽति क्रम्य तिष्ठतो वर्तमानस्थाऽचिन्त्यरूपस्याऽमुष्याऽस्य पुरस्य तुलायां साम्ये कथं प्रगल्भते समर्था भवति । अत्राऽर्थापत्तिरलङ्कारः । ‘दण्डापूपिकयान्यार्थागमोऽ- थार्पत्तिरिष्यते ।' भाषा मानस सरोवर के आसपास हिमालय प्रदेश में स्थित अथवा मन से जानी जा सकने वाली अलका नामक कुबेर की नगरी तीनों लोकों में अद्भुत गुणों से यवत और मन से भी कल्पना न की जा सकने वाले, इस कल्याण नगर की कैसे बराबरी कर सकती है । अतःपरमाहवमल्लदेवनृपं स्तौति । विजित्य सर्वाः ककुभः स भार्गव-प्रचन्दकोदन्दपरिष्रमो नृपः । उवास तत्रार्थिशतानि पूरयन् फलं हि पात्रप्रतिपादनं श्रियः ।। ६।। व्याख्या तत्र कल्याणपुरे सः प्रसिद्धो भार्गवस्य परशुरामस्य प्रचण्डो भयङ्करः कोदण्डो धनुः ‘धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । तस्य परिश्रम इव परिश्रमः संप्रहारकार्य यस्य स नृप आहबमल्लदेवः सर्वास्समग्राः ककुभो दिशो विजित्य स्वायत्तीकृत्वाऽर्थिशतानि याचकशतमनोरथान् पूरयन्सफलयनुवास । हि यस्मात्कारणाच्छियो लक्ष्म्यास्सम्पदश्च फलं सार्थक्यं पात्रेषु योग्यस्थानेषु प्रतिपादनं दानम् । अत्राऽर्थान्तरन्यासालङ्कारः ।

       भाषा

परशुराम के भयंकर धनुष के संहार के समान संहार करने वाला वह प्रसिद्ध राजा आहवमल्लदेव, समग्र दिशाओं को जीतकर और सैकड़ों अर्थिजनों को दान देकर कल्याणपुर में रहने लगा । क्योंकि लक्ष्मी का सार्थक्य योग्य आर्थियों को दान देना ही है ।

जगत्यनर्धेषु समस्तवस्तुषु क्षितीश्वरः पादतलस्थितेष्वपि । श्रभूद्विना पुत्रमुखेन्दुदर्शनं प्रभातनीलोत्पलदीनलोचनः ॥२७॥

    अन्वय:

क्षितीश्वरः जगति अनर्धेषु समस्तवस्तुषु पादतलस्थितेषु अपि पुत्रमुखेन्दु दर्शनं विना प्रभातनीलोत्पलदीनलोचनः अभूत् ।

     व्याख्या

क्षितेः पृथ्या ईश्वरः प्रभुर्जगति लोके ‘त्रिष्वथो जगती लोको विष्टपं भुवनं जगत' इत्यमरः । अनर्धेष्वमूल्येषु समस्तवस्तुषु सकलपदार्थेषु पादतलेध्वेव चन्द्रसदृश मुख को देखे बिना वह प्रातः कालीन नीलकुमुद के सदृश दीन नेत्रों से युक्त था अर्थात् उदास रहा करता था । जैसे चन्द्रदर्शन बिना नीलकुमुद विकसित नहीं होता वैसे ही पुत्र दर्शन विना राजा की आखें दीन थीं । अर्थात् राजा उदास रहते थे । उवाच कण्ठागतबाष्पगद्दैः पदैः कदाचित्सहधर्मचारिणीम् । सरस्वतीहारलतामिवोज्वलां प्रकाशयन्दन्तमयूखचन्द्रिकाम् ॥२८॥

   अन्वयः

(सः) कदाचित् सरस्वतीहारलताम् इव उज्वलां दन्तमयूखमालिकां प्रकाशयन् कण्ठागतबाष्पगद्दैः पदैः सहधर्मचारिणीम् उवाच ।

    व्याख्या

सः नृपः कदाचित् सरस्वती वाणी वाग्देवता तस्या मौक्तिकनिर्मिता या हारलता तामिवोज्वलां शुभ्रवण दन्तानां रदनानां मयूखानां किरणानां 'किरणो- स्त्रमयुखांशुगभस्तिघृणिारश्मयः' इत्यमरः । चन्द्रिका ज्योत्स्ना ‘चन्द्रिका कौमुढी- ज्योत्स्ना' इत्यमरः । तां प्रकाशयन् विस्तारयन् कण्ठे गले आगतानि यानि बाष्पाण्यूष्माश्रुणि ‘बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्' इत्यमरः । तैर्गद्ग- दैनतिस्पष्टमुच्चारितैः पदैः शब्दविन्यासैस्सहधर्मचारिणीं स्वपत्नीमुवाच । अत्रोपमालङ्कारः ।

  भाषा 

किसी समय उस राजा ने सरस्वती की मोती की माला के समान दातों की शुभ्र किरणों की चांदनी को प्रकाशित करते हुए, भरे गले से अपनी पत्नी से कहा । व्याख्या

  अयं फलेन पुत्ररूपफलेन शून्यो रहितो गृहस्थाश्रमरूपो गार्हस्थ्यस्यरूपो धर्म-

पादपो धर्मवृक्षो मां सुतरामत्यन्तं दुनोति परितापयति । यथा वृक्षः फलेन शून्यो निष्फलत्वाय कल्पते तथैवाऽयं गृहस्थाश्रमोऽपि । यद्यस्मात्कारणादधुनाऽप्यद्या वध्यपि त्वयि भवत्यां सुतः पुत्र अभिधानं नाम यस्य तं पुत्रनामकमात्मनः प्रतिबिम्बं प्रतिफलं थिलोकयामि न पश्यामि । ‘आत्मा वं जायते पुत्रः’ इति वचनात् । अद्यापि पुत्रोत्पत्तिर्न जातेत्यर्थः । अत्ररूपलकाङ्कारः ।

                   भाषा 

यह फलरहित गृहस्थाश्रमरूपीवृक्ष मुझे अत्यन्त पीड़ित करता है। क्यों कि अभीतक तुमले मेरा प्रतिबिम्ब स्वरूप पुत्र उत्पन्न भया हुवा नहीं दीख पडता है । अर्थात् तुम को मेरा प्रतिबिम्ब स्वरूप पुत्र नहीं हुआ है ।

 श्रलक्षएए  बालमृगक्षिा लक्ष्यते' न किञ्चिदङ्गेषु तवेदृशः परम् ।

पुराकृतः पुएयविपर्ययो मम ध्रुवं फलर्द्धिप्रतिबन्धकस्त्वयि ॥३०॥

                   अन्वयः

(हे)बालमृगाक्षि तव श्रङ्लगेषु किञ्चित् श्रलक्षए न लक्ष्यते परं त्वयि ईदृशः फलर्द्धिप्रतिबन्धकः मम पुराकृतः पुण्यविपर्ययः ध्रुवम् ।

                   व्याख्या
हे बालमृगाक्षि बालकुरङ्गनयने तव अङेग्षु शरीरावयवेषु किञ्चिद्यत्किञ्चि

दप्यलक्षणं कुलक्षणं पुत्रोत्पत्तिप्रतिबन्धकं वन्ध्यात्वलक्षणं न लक्ष्यते दृश्यते । परं किन्तु त्वयि भवत्यामीदृश इत्थम्भूतः फलर्द्धिप्रतिबन्धकः पुत्ररूपफलसम्पत्ति बाधको ममैव पराकृतः पर्वजन्मकृतः पूण्यविपर्ययः सुकृतवैपरीत्यं पापमित्यर्थः । अन्वयः क्रमागता इयं श्रीः मम गुणैः सदृशम् आश्रयं पुरः अवीक्षमाणा पयोधिमध्यस्थितपोतकूपकस्थिता शकुन्ती इव मुहुः प्रकम्पते ।

                 व्याख्या

क्रमेण कुलक्रमेणाऽऽगता प्राप्तेयं श्री राज्यलक्ष्मी मम गुणैः शौर्यादिभिः सदृशं समानमत एव योग्यमाश्रयमाश्रयभूतं स्थानं पुरोऽग्रेऽवीक्षमाणाऽनवलोकयन्ती पयोधेः समुद्रस्य मध्ये मध्यभागे स्थितो विद्यमानः पोतो यानपात्रं 'यानपात्रे शिशौ पोतः' इत्यमरः । तस्य कूपको गुणवृक्षको नौमध्यस्थितरज्जुबन्धनदण्डः तस्मिन् स्थितोपविष्टा शकुन्तीव पक्षिणीव मुहुरभीक्षणं ‘मुहुः पुनः पुनः शश्वद भीक्ष्णमसकृत्सभा :' इत्यमरः । प्रकम्पते बिभेति । स्थिरमाश्रयमपश्यमाणा स्वस्थितेस्सन्देहास्पदत्वाद्भीतेत्यर्थः । अत्रोपमालङ्कारः ।

                 भाषा

कुल परम्परागत यह राज्य श्री, मेरे गुणों के ऐसे गुण वाले आश्रय को आगे न देखकर वीच समुद्र में

विद्यमान जहाज के मस्तूल पर बैठी चिड़िया

के समान रह रह कर काँपती है । अर्थात् स्थिर आश्रय न देखकर अपने अस्तित्व के सन्देह से भयभीत होती है ।

प्रियप्रसादेन विलाससम्पदा तथा न भूषाविभ्वेन गेहिनी । सुतेन निव्यजमलीकहासिना यथाङ्कपर्यङ्कगतेन शोभते ॥३२॥ व्याख्या गेहिनी गृहिणी गृहधर्मरता स्त्री यथा निर्व्याजं निष्कपटं यथास्यात्तथाऽलीक हासिनाऽनृतहासिना कारणमन्तरैव प्रकृत्या हासं कुर्वता 'अलीकं त्वप्रियेऽनृते ' इत्यमरः । अङ्कः उत्सङ्ग एव पर्यङ्कः खट्वा ‘अङ्को रूपकभेदाऽङ्गचिन्हरेखाजिभू -षणे । रूपकांशांतिकोत्सङ्गस्थानेऽङ्कं पापदुःखयोरिति' मेदिनी । ‘शयनं मंचपर्यक- पल्यङ्काः खट्वया समाः' इत्यमरः । तद्गतेन सुतेन पुत्रेण शोभते सौभाग्यमालम्बते तथा प्रियस्य पत्युः प्रसादेन प्रसन्नताप्रदर्शनेन विलासस्य भोगस्य सम्पदा विभवेन, भोग्यसुकखसमृद्धिसामग्र् धा भूषाया भूषणस्य विभवेन वैशिष्ट्येन वा न शोभते ।

                                          भाषा

गृहिणी जिस प्रकार कपट रहित स्वाभाविक हास्य करने वाले गोद रूपी पलङ्ग पर लेटे हुए पुत्र से शोभित होती है वैसे न तो पती की प्यारी होने से, न उपभोग योग्य सुख समृद्धि की वस्तुओं से, न गहना कपड़ा पहनने से शोभित होती है ।

वहन्ति िहंस्राःपशवःकमात्मनो गुणं वितक्र्यात्मजरक्षणश्रमम् पदार्थसामथ्र्यमचिन्त्यमीदृशं यदत्र विश्राम्यति निर्भरं मनः ॥३३॥

                                   अन्वयः

हिंस्राः पशवः श्रात्मनः कं गुणं वितक्र्य आत्मजरक्षणश्रमं वहन्ति । ईदृशम् अचिन्त्यं पादर्थसामथ्र्यं यत् अत्र मनः निर्भरं विश्राम्यति ।

                                         व्याख्या

हिंस्रा हिंसकाः पशवो व्याघ्रादय आत्मनो स्वस्य कं विशिष्टं गुणं प्रयोजनं वितक्र्य विमृश्याऽऽत्मजस्य पुत्रस्य रक्षणस्य भरणपोषणादभिः पालनस्य श्रमं खेदं श्रन्वयः उभयलोकबान्धवः सुतः न अस्ति चेत् अश्वमेधप्रभृतिक्रियाक्रमैः किम् । पितृणां ऋणम् अपनेतुम् अक्षमाः गृहमेधिनः कथं शुभं लभन्ते ।

                                          व्याख्या

उभयलोकस्येहलोकस्य परलोकस्य च बान्धवस्सुखकारी सहायक इत्यर्थः । सुतः पुत्रो नास्ति चेत्तर्हि अश्वमेधस्तन्नाम यज्ञः प्रभृतिरादिर्यासां क्रियाणां तासां क्रमैः सम्पादनैः किम् किम्फलम् । पुत्रोत्पत्त्यभावेऽश्वमेधादिसदृशानां स्वालौकिक शक्तिप्रदर्शकाणां कर्मणां सुतरामेव वैयथ्र्यं समायाति । पितृणां पूर्वपुरुषाणामृण मपनेतुं दूरीकर्तुमक्षमा असमर्था गृहमेधिनो गृहस्थाः कथं शुभं मङ्गलं लभन्ते प्राप्तुं शक्नुवन्ति ।

                                            भाषा

यदि इस लोक और परलोक दोनों में साथ देनेवाला पुत्र न हुआ तो अश्वमेध आदि यज्ञों के करने से क्या लाभ है। पितृऋण से मुक्त होने में असमर्थ गृहस्थ लोगों का कैसे कल्याण हो सकता है।

प्रतापशौर्यादिगुणैरलङ्कृतोऽप्युपैति तावन्न कृतार्थतां नृपः । सुतेन दोर्विक्रमलब्धकीर्तिना न यावदारोहति पुत्रिणां धुरि ।॥३५॥

                                           अन्वयः

नृपः प्रतापशौर्यादिगुणैः अलङ्कृतः अपि तावत् कृतार्थतां न उपेति यावत् दोर्विक्रमलब्धकीर्तिना सुतेन पुत्रिणां धुरि न आरोहति । अथ सः उर्वीन्दुः कृपार्द्रमानसः सन् अधीरलोचनां धीरम् अङ्कम् आरोप्य उज्ज्वलद्विजावलीकान्तिजलैः आतङ्कंकलङ्कं हरन् इव अवोचत ।

                                              व्याख्या

अथाऽनन्तरं स्वपत्न्या दुःखितदशानिरीक्षणानन्तरं सः प्रसिद्ध उर्व्याः पृथिव्या इन्दुश्चन्द्रः पृथिवीशोभाधायको राजा कृपया दययाऽऽर्द्र परिप्लुतं मानसं मनो यस्य स एवम्भूतस्सन् अधीरे चञ्चले लोचने नेत्रे ‘लोचनं नयनं नेत्रमीक्षणञ्चक्षु रक्षिणि' इत्यमरः । यस्याः सा तां दुःखेन चञ्चललोचनां धीरं यथास्यात्तथा धैर्यमवलम्ब्याऽगङ्रकं स्वोत्सङ्गमारोप्य प्रतिष्ठाप्योज्वला शुभ्रा द्विजानां दन्तानां ‘दन्तविप्राण्डजा द्विजाः' इत्यमरः । आवली पंक्तिस्तस्य कान्तयः एव जलानि तैरातङ्रक एव व्यथैव कलङ्को मालिन्यं तं हरन्निवाऽपमृजन्निवाऽवोचतोक्तवान् । हास्येन स्वभावं गोपयन् पत्न्याः सान्त्वनमकरोत् । अत्रोत्प्रेक्षालङ्कारः ।

                                              भाषा

अपनी पत्नी को दुःखी देखने के अनन्तर राजा के हृदय में दया का संचार ह़ोकर उसने चंचल नेत्र वाली रानी को, धीरज के साथ अपनी गोद म बैठाकर मानों सफेद दातों की कतार की कान्ति रूपी जल से पीडा रूपी धब्बे को धोते हुए कहा अर्थात् हँसते हुए रानी से कहा । अलं विषादेन करोषि किं मुखं कवोष्णनिःश्वासविधूसराधरम् । अभीष्टवस्तुप्रतिबन्धिनामहं कृताग्रहो निग्रहणाय कर्मणाम् ॥३८॥

                                            अन्वयः

विषादेन अलं, मुखं कवोष्णनिःश्वासविधूसराधरं किं करोषिं । अहं अभीष्टवस्तुप्रतिबन्धिनां कर्मणां निग्रहणाय कृताग्रहः (अस्मि) । अब दुःख दूर करो। अपने मुख को गरम श्वास से सूखे अधरोष्ठ वाला क्यों बनाती हो । में पुत्र रूपी अभीष्ट सिद्धि के प्रतिबन्धक इस जन्म सम्पूर्ण के या पूर्वे जन्म के कर्मों को नष्ट करने के लिये कटिबद्ध हो गया हैं। अधीतवेदोऽस्मि कृतः’ श्रुतागमः श्रमोऽस्ति भूयानितिहासवर्मसु । गुरुष्ववज्ञाविमुखं सदा मनस्तदभ्युपायोऽत्र मया न दुर्लभः ॥३३॥ अन्वयः (अहं) श्रुतागमः (सन्) अधीतवेदः अस्मि । इतिहासबर्मसु भूयान् परिश्रमः कृतः । मनः गुरुषु सदा अवज्ञाविमुखम् अस्ति । तत् मया अन्न अभ्युपायः न दुर्लभः । व्यख्य अहं भृता गुरुमुखादाक णिता आगमाः शास्त्राणि येन एवम्भूतस्सन् अधीताः सम्यगभ्यस्ता वेदा ऋग्यजुस्सामाथर्ववेदा येन सोऽस्मि । इतिहासानां रामायण महाभारतादीनां वतर्मसु तरप्रतिपादितमार्गेष्वपि भूयान्महान्परिश्रमः कृतः । मम मनः गुरुषु पूज्येषु सदा सर्वदैवाऽबज्ञाया अपमानास्पराङमुखं विमुखमस्ति । तत्तस्मात्कारणादत्र पुत्रवस्तुनि मयाऽभ्युपायो न दुर्लभः किन्तु सुलभस्सु सध्यइचेति भावः । भाषा मैंने गुरुमुख से सब शास्त्रों का श्रवण कर वेदों को पढ़ा है । रामायण महाभारतादि इतिहास प्रतिपादित मार्गों का परिश्रम से पालन किया है । +

- १ । २ " " " " " " ० " " । करस्थितस्यापि चकोरलोचने न पात्रमालस्यहतास्तपस्त्रिनः ।४०।। अन्वयः असौ कुलप्रभुः बालमृगाङ्कशेखरः (यदि) निषेव्यते (तर्हि) किं दुष्प्रापम् अस्ति । हे चक्रोरनयने आलस्यहताः तपस्विनः करस्थितस्य अपि पात्रं न । व्याख्या असौ प्रसिद्धः कुलस्य वंशस्य प्रभुरिष्टदेवता बालोऽह्न मृगाङ्गवचनः शेखरं शिरोभूषणं यस्य स शिवो यदि निषेव्यते सेवया प्रसन्नं क्रियते तह कि वस्तु दुष्प्रापं दुर्लभमस्ति, न किमपीत्यर्थः। हे चकोरवच्चपले नेत्रे नयने यस्यास्त त्सम्बुद्धौ हे चकोरनयने चकोरचपलनयने आलस्येनाऽकर्मणा हता आलस्यवशी- भूतास्तपस्विनो वराकाः करे करतले स्थितस्य विद्यमानस्याऽपि वस्तुनः पात्रं भाजनं न भवन्ति । कर्मशीलानामुद्योगिनां पुरुषाणां किमपि दुस्साध्यं नेत्यर्थः। अत्राऽर्थापत्त्यलारः। भाषब अपने वंश के इष्टदेव चन्द्रशेखर शंकर की यदि उपासना की जाय तो कोई वस्तु दुर्लभ नहीं है । हे चकोर के समान चन्वल नेत्र वाली ! आलस से भरे अकर्मण्य लोगों को, पास की वस्तु भी प्राप्त नहीं हो सकती है । तदेष तावत्तपसे सह त्वया प्रभूतभावः प्रयते यतेन्द्रियः।। विभावरीवल्लभखण्डमण्डनः स यावदायाति दयां जगद्गुरुः॥४१॥ ७५५ तत्तस्मात्कारणाप्रभूतो बहुलो भावो भक्तिभावो यस्य स एष अहं जितानि वशीकृतानीन्द्रियाणीन्द्रियसमूहो येन स वशीकृतेन्द्रियसमूहस्सन् त्वय सह भवत्या सह तावत्कालपर्यन्तं तपसे तपश्चरणाय प्रयते महोद्योगं करिष्ये यावत्कालं विभावर्या रजन्याः विभावरीतमस्विन्यौ रजनी यामिनी तमी’ इत्यमरः । बल्लभः प्रियश्चन्द्रस्तस्य खण्ड एव कलंब सण्डनं भूषणं यस्य स जगतां भुवनानां ‘विष्टंपं भुवनं जगत्' इत्यमरः । गुरुः श्रेष्ठः सः शंकरो दयां कृपामयति प्राप्नोति । करुणार्द्धमानसस्सन्नभीष्टवरप्रदानं करोतीत्यर्थः । ष इसलिये दृढ़ भक्ति से युक्त, मैं तुम्हारे साथ इन्द्रियों को वश में करके अर्थात् संयम से तब तक तप करने में प्रयत्नशील रहँगा जब तक अर्धचन्द्र से शोभित जगत्प्रभु शंकर को मेरे ऊपर दया न आजाए । विधाय शान्त्यै कलुषस्य कर्मणस्तदेष सर्वेन्द्रियतापनं तपः । नयामि भक्तयाझटिति प्रसन्नतामखण्डया’खण्डशशताङ्कशेखरम् ।।४२॥ अन्वयः तत् एषः (अई) कलुषस्य कर्मणः शान्त्यै सर्वेन्द्रियतापनं तपः विधाय अखण्डया भक्त्या खण्डशशाङ्कशेखरं झटिति प्रसन्नतां नयामि । व्यख्य तत्तस्मात्कारणादेषोऽहं कलुषस्य दुष्कृतस्य ‘कलुषं वृजिनैनोऽघमंहो दुरित दुष्कृतम्' इत्यमरः । कर्मणः क्रियाकलापस्य शान्त्यै विनाशाय सर्वेन्द्रियाणां नेत्रादीनां तापनं पीडनं यस्मिन्तत्तपो दुष्करतपस्यां विधाय कृत्वाऽखण्डयाऽविच्छिन्न सन्तानया भक्त्या दृढभक्रयेत्यर्थः । खण्डश्वासौ शशाङ्क्षश्चन्द्रश्च सः शेखरं ततः देव्या इति तथा कृतसम्मतिः सः पार्थिवः समस्तचिन्तां मन्त्रिषु विनिवेश्य प्रार्थितवस्तुसिद्धये अनुष्ठानविशेषतत्परः अभूत् । व्याख्य ततस्तदनन्तरं देव्या पयेतीवं भवदुक्तं पुत्रोत्पत्तिरूपं कथं तपस्साधनेन स्या- दिति हेतोस्तथैवाऽस्तु, इति कृता सम्मतिर्येन स कृतनिश्चयस्स पाथवो राजा समस्तां सम्पूर्णं चिन्तां राज्यभारचिन्तां मन्त्रिष्वमात्येषु विनिवेश्य विनिक्षिप्य प्रार्थितस्याऽभीष्टस्य वस्तुनः पुत्रस्य सिद्धये प्राप्तयेऽनुष्ठानविशेषे विशिष्टानुष्ठाने तत्पर आसक्तोऽभूत् । ‘तस्परे प्रसितासक्तौ' इत्यमरः । भाषा इसके अनन्तर, अपनी रानी की सम्मति मिलने पर, उस राजाने राजकाज का बोझ मन्त्रियों को । सौंपकर अभीष्ट पुत्रप्राप्ति की सिद्धि के लिये विशिष्ट अनुष्ठान करना प्रारम्भ कर दिया। तपः स्वहस्ताकृतपुष्पपूजितत्रिलोचनः स्थण्डिलवासधूसरः । तथा स राजर्षिरसाधयद्यथा महर्षयोऽस्मादपकर्षमाययुः ।।४४। अन्वयः सः राजर्षिः स्वहस्ताकृतपुष्पपूजित त्रिलोचनः स्थण्डिलवासधूसरः (सन्) तथा तपः असाधयत् यथा अस्मात् महर्षयः अपकर्षम् आययुः । व्याख्या स राजषि ऋषिव्रतगृहीतो नपः स्वहस्ताभ्यां स्वकराभ्यामाहृतानि समानीतानि अपने हाथों से तोड़े हुए । फूलों से शंकर की पूजा करने वाले उस राष ने स्थण्डिल पर ही निवास करने से धूली से धूसरित होकर ऐसी उग्र तपस्या की जिससे महंष लोग भी तपस्या में इससे नीचे हो गये । स सौकुमार्येकधनोऽपि सोढवाँस्तपोधनैर्युष्प्रसहं परिश्रमम् । रराज तीव्रतपसि स्थितो नृपः शशीव चण्डद्युतिमण्डलातिथिः ॥४श॥ अन्वयः सौकुमार्येकधनः अपि सः तपोधनैः दुष्प्रसहं परिश्रमं सोढवान् । । तोत्रे तपसि स्थितः नृपः चण्डद्युतिमण्डलातिथिः शशी इव रराज । व्याख्या सुकुमारस्यभावस्सौकुमार्यं तदेव धनं द्रव्यं यस्य सः परमकोमलाङ्गरेऽपि तप एव धनं येषां तैस्तपस्विभिर्मुःखेन यथाकथञ्चित्प्रकर्षेण सोढं शक्यं सहनायोग्य- मित्यर्थः परिश्रमं क्लेशं सोढवानसहत । तीनेऽत्यग्रे तपसि तपस्यायां स्थितो वर्तमानो नृप भूपतिश्चण्डद्युतिस्सूर्यस्तस्य मण्डलस्य चक्रवालस्य ‘चक्रवालं तु मण्डलम्’ इत्यमरः । अतिथिस्समीपस्थः शशी चन्द्र इव रराज शुशुभे । यथा सूर्यमण्डल गतश्चन्द्रः कान्तिहीनो भवति तथैव परिश्रमाधिक्येन स नृपो म्लानस्संजात इति भावः । अत्रोपमालङ्कारः भाष स्वभाव से ही अत्यन्त सुकुमार होने पर भी । उसने तपस्वियों से भी अत्यन्त कठिनता से सहने योग्य क्लेश सहन किया । घोर तपस्या में लगा हुआ वह कठोरं कठिनञ्चतद्व्रतञ्च तपस्यारूपं कठोरव्रतं तस्य चर्याऽऽचरणं तया कृशं कृशतर्नु नृपं राजानं सा प्रसिद्धा समाहिता समाधौ स्थिता, निश्चलचित्तेन तपः परायणा नरनाथस्य राज्ञः सुन्दरी पत्नी निशातस्तीक्ष्णः शाणः कषोपलं ‘शाणस्तु निकषः कषः' इत्यमरः । तेनोल्लिखितं घषितमत एव कृशांं भाणिक्यं मणिम तीवाऽत्यन्तं निर्मलामंला स्वव्छा प्रभेत्रव कान्तिरिव समन्वगादनुसृतवती । यथा माणिक्यस्य कषे घर्षणेन कृशाता प्रभा चाऽनुसरति तथैव कठोरव्रतेन कृशं नृपं तस्य राज्ञी समनुसृतवतीति भावः । अत्रोपमालङ्कारः । भाषा जिस प्रकार तेज सान पर चढ़ाए हुए माणिक्य में कृशता के साथ अत्यन्त उज्वल चमक भी आजाती है उसी प्रकार कठोर तपस्या से कृश उस राजा का, तपस्या में लगी रानी बराबर निश्चल चित्त से साथ देती रही । मृगाङ्कचूडस्य किरीटनिम्नगा-तरङ्गवातैरिव वारितश्रमा । उपाचरत्सम्यगसौ नराधिपं स्वहस्तलिप्तश्वरमन्दिराजिरा ॥४७॥ अन्धयः स्वहस्तलिार्ल्स्झेश्वरमन्दिराजिर। मृगाङ्कचूडस्य किरीटनिन्नगातरङ्गवातै वारितश्रमा इव असौ नराधिपं सम्यक् उपाचरत् । व्याख्या स्वहस्तेन निजकरेण लिप्तं गोमयादिनोपलिप्तमीश्वरस्य शिवस्य मन्दिरस्याऽ जिरमङ्गणं यया सा मृगाङ्कश्चन्द्रश्चूड़े ललाटे यस्य तस्य शिवस्य किरीटरूपा मुकुटरूपा ‘मुकुटं किरीटं पुन्नपुंसकम्' । या निम्नगा गङ्गानदी तथाविधायाः सदृशं यदुन्नतेर्मतं यदौदार्यधनस्य चेतसः । तदद्रिकन्यादयितस्य पूजने जितेन्द्रियः कल्पयति स्म पार्थिवः ॥४८॥ अन्वयः जितेन्द्रियः पार्थिवः तथाविधायाः उन्नतेः यत् सदृशं, औौदार्यधनस्य यत् मतं तत् अद्रिकन्यादयितस्य पूजने कल्पयति स्म । व्याख्या जितानि वशीकृतानीन्द्रियाणि येन स यतेन्द्रियः पार्थिवो राजा ‘राजा राट् पार्थिवक्ष्माभृपभूपमहीक्षितः' इत्यमरः । तथाविधायास्तादृश्याः पुत्रप्राप्ति रूपाया उन्नतेरभ्युदयस्य यत् सदृशां योग्यं कार्यमौदार्यमेव धनं यस्य तस्य चेतस श्चित्तस्य यन्मतमिष्टभुदारचित्तेन च यत्सम्पादनीयं स्यात्तत्सर्वं सेवाकार्य तत्सामग्री च वित्तशाठ्यविवर्जित' इति स्मरणात् । अद्रिकन्यायाः पार्वत्या दयितस्य पत्युः शिवस्य पूजने पूजायां कल्पयति स्म रचयति स्म । यक्षानुकूलो बलिरिति न्यायाद्यथाकार्य सर्वम्कल्पयदिति भावः । भाषा जितेन्द्रिय राजा, बैसी पुत्र प्राप्ति के सदृश उच्च कामना के अनुरूप और उदारचित्त की प्रेरणा के अनुसार शंकर के पूजन में सब उत्तम वस्तुओं का प्रयोग करता था । इति क्षितीद्रश्विरमिन्दुशेखर-प्रसादनाय व्रतमुग्रमाश्रितः । कदाचिदाकर्णयति स्म भारतीं प्रभातपूजासमये नभश्वरीम् ॥४९॥ -- - प्रातःकाले या पूजाऽर्चनं तस्या अवसरे नभसि गगने चरतीति नभष्चरी तामाकाशगामिनीं भारतीं वाणीं ‘ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती इत्यमरः । आकाशवाणीमित्यर्थः । आकर्णयति स्म श्रुतवान् । भाषा इस प्रकार शंकर भगवान् को प्रसन्न करने में चिरकाल तक कठोर व्रत पालन करने वाले राजा ने किसी दिन सबेरे की पूजा के काल में आकाशवाणी सुनी । अलं चुलुक्यदितिपालमएङन-श्रमेण विश्राम्यतु कर्कशशंतपः । कमप्यपूर्वं त्वयि पार्वतीपतिः प्रसादमारोहति भक्तवत्सलः ॥५० ।। श्रयन्वयः हे चुलुक्यक्षितिपालमण्डन श्रमेण अलं, कर्कशां तपः विश्राम्यतु , भक्तवत्सलः पार्वतीपतिः त्वयि कम् अपि अपूर्व प्रसादम् आरोहति । व्याख्या हे चुलुक्यस्य चुलुक्यवंशस्य क्षितिपाला नृपास्तेषां मण्डनमाभूषणं तत्सम्बुद्धौ हे चुलुक्यवंशाक्षितिपालमण्डन ! राजन् ! श्रमेणाऽलमत्तः परं व्रतादिषु परिश्रमो न कर्तव्यः । कर्कशं कठिनं तपो नियमो विश्राम्यतु विश्रान्तिमेतु भक्तानां प्रपन्नानां वत्सलः स्निग्धः स्निग्धस्तु वत्सलः' इत्यमरः । पार्वत्याः पतिः शिवस्त्वय्यि त्वद्विषये कमप्यपूर्व कमप्यनिर्वचनीयं प्रसादं प्रसन्नतां कृपामारोहति करोति । भाषा हे चालुक्य वंशीय राजाओं के भूषण ! अब परिश्रम मत करो । कठोर ताप बन्द करो ! भक्तवत्सल शंकर ने तूम्हारे ऊपर एक अवर्णनीय कृपा की है । हे क्षितीन्द्र हे राजन् ! इयं त्वदीया तव दयिता महिषी पुत्राणां सुतानां त्रितयस्य त्रयस्य त्रिसंख्याकसुतानां वा भाजनं पात्रं भविष्यति । मौक्तिकैरिव मुक्तामणिभिरिवाऽतिस्वच्छैः शुक्लवणैर्यस्तवपुत्रैरजितानि निष्पादितानि यशोभिः कीर्तिभिः ‘यशः कोर्तिः समज्ञा च' इत्यमरः । चुलुक्यवंशश्चुलुक्यनृपाणां कुलं शुचित्र तामुज्वलतां पवित्रतां वाऽऽयास्यति गमिष्यति । “श्रृङ्गारः शुचिरुज्ज्वलः' इत्यमरः । ते त्रयः पुत्राः कुलभूषणा भविष्यन्तीति भावः । अत्रोपमालङ्कार । भाषा हे राजा तुम्हारी इस धर्मपत्नी से तुम्हें तीन पुत्र होंगे । उनके द्वारा उपाजित मोतियों की ऐसी स्वच्छ और शुभ्र कीर्ति से यह चालुक्यवंश उज्वल या पवित्र हो जाएगा । निधिः प्रतापस्य पदं जयश्रियः कलालयस्ते तनयस्तु मध्यमः । दिलीपमान्धातृमुखादिपार्थिव-प्रथामतिक्रम्य विशेषमेष्यति ॥५२॥ अन्वयः ते मध्यमः तनयः तु प्रतापस्य निधिः जयश्रियः पदं कलालयः (सन्) दिलीपमान्धातृमुखादिपार्थिवप्रथाम् अतिक्रम्य विशेषम् एष्यति । व्याख्या ते तव मध्यमो द्वितीयस्तनयः पुत्रस्तु ‘आत्मजस्तनयः सूनुः सुतः पुत्रः इत्यमरः । प्रतापस्य प्रभावस्य सः प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । विधिनिधानं जयश्रियो जयलक्ष्म्याः पदं स्थानं कलानाञ्चतुःषष्ठि कलानामालयो गृहं सन् दिलीपश्चमान्धाता च दिलीपमान्धातारौ सुर्यवंशसमुत्पन्नौ अन्वयः सुतद्वयं ते निजकर्मसम्भवं, मध्यमः तनयः तु मम प्रसादात्, सः रामः इव दोर्बलात् पयोनिधेः पारगताम् अपि श्रियम् श्राहरिष्यति । व्याख्या सुतद्वयं द्वौ पुत्रौ ते तव निजेन स्वकीयेन कर्मणा तपसा सुकृतेन वा सम्भव उत्पत्तिर्ययोस्तत् । द्वौ पुत्रौ तव कठिनत्रतफलरूपाविति भावः । मध्यमो द्विती यस्तनयः पुत्रस्तु मम शिवस्य प्रसादादनुग्रहविशेषाद्भविष्यति । स राम इव दाशरथिरित्र दोष्णोर्भुजयोर्बलं शक्तिस्तस्मात् ‘भुजबाहू प्रवेष्टो दोः' इत्यमरः । पयोनिधेः समुद्रस्य पारगतां पारे गतां श्रियं राज्यलक्ष्मीं रामपक्षे सीतामाहरिष्यति समानेष्यति । अत्रोपमालङ्कारः । भाषा दो पुत्र तुम्हारे किये हुवे कठिन अनुष्ठानादि कमो से प्राप्त होंगे । किन्तु तुम्हारा मध्यम पुत्र तो मेरी विशेष कृपा से तुम्हें प्राप्त होगा । वह रामचन्द्र के समान समुद्र के पार गई हुई सीता रूपी लक्ष्मी को अपने भुजबल से ले आएगा । गिरं निपीय श्रुतिशुक्तिमागतां सुधामिव व्योमपयोनिधेरिति । उदश्विरोमाश्वतया समन्ततः स शैत्यसम्पर्कमिव न्यवेदयत् ॥५४॥ अन्वयः स; व्योमपयोनिधेः श्रुतिशुक्तिम् आगतां सुधाम् इव इति गिरं निपीय स्फोट: ‘मुक्तास्फोट:स्त्रियां शुक्तिः’ इत्यमरः । तां समागतां प्राप्तां सुधामिव पीयूषमिवेतीत्थं पूर्वोक्तां गिरमाकाशवाणीं निपीय श्रुत्वा समन्ततः परित उदञ्ची उद्गगतो रोमाञ्च रोमहर्षणं यस्य स उदञ्चिरोमाञ्चस्तस्य भावस्तत्ता तया ‘रोमाञ्चो रोमहर्षणम्' इत्यमरः । शैत्यस्य शीततायास्सम्पर्कः सम्बन्धस्तमिव न्यवेदयत् प्रकटयाञ्चकार । अत्राऽऽकाशे समुद्रतादात्म्यारोपः श्रुतौ शुक्ति– त्वारोपे वाण्यां सुधात्वारोपे च कारणमिति परम्परितरूपकम् । अत्रोपमोत्प्रे– क्षयोः संकरः ।

                      भाषा
        राजा आहवमल्लदेव, आकाशरूपी समुद्र से कर्णरूपी सीप में अमृत रूपी
  आकाशवाणी पड़ने से हर्ष के कारण रोमाञ्चित होकर अपने को मानों जाड़ा
  लग रहा है ऐसा प्रकट करने लगा । (जाड़ा लगने से भी रोंगटे खड़े हो
  जाते हैं ।)
      उदश्चदानन्दजलप्लुतेक्षणस्ततः प्रमोदालसलोचनोत्पलाम् ।
      स वल्लभामन्यपुरान्ध्रिदुर्लभैगुणैरूपेतम्  गुणवानतोषयत् ॥५५॥
                    अन्वयः
    ततः गुणवान् सः उदञ्चदानन्दजलप्लुतेक्षणः (सन्) ક્ષन्यपुरन्ध्रिदुर्लभै:
  गुणैः उपेतां प्रमोदालसलोचनोत्पलां वल्लभाम् ક્ષतोषयत् ।
                    व्याख्य।
    ततस्तदनन्तरं गुणवान्दयादाक्षिण्यादिगुणोपेतः स आहवमल्लदेवनृप उदञ्च–
  दुद्गच्छदानन्दजलमानन्दाश्रुजलं तेन प्लुते व्याप्त ईक्षणे नेत्रे ‘लोचनं नयनं                   श्रखएडस।भ।ग्यावलासया पुनस्तया सम राज्यसुखष्वरज्यत॥५६॥                
                      
                              श्रन्वयः
         (सः) शनैः व्रतपारणाविधि विधाय धनैः कृतार्थीकृतविअमण्डलः
       (सन्) श्रखण्डसौभाग्यविलासया तया समं पुनः राज्यसुखेषु अरज्यत ।
                    व्याख्य।
     स राजा शानैः स्वस्थचित्तेन व्रतस्य पूर्वाचरितानुष्ठ।नस्य पारणाविधि समाप्ति–
 कृत्यं ब्राह्मणभोजनादिपूर्वकं स्वभोजनादिकं विधाय कृत्वा कृतार्थीकृतं दान-
 भोजनादिना सन्तुष्टमनोरथीकृतं विप्रमण्डलं ब्राह्मणसमुदायो येनैवम्भूतस्सन्नपखण्डं
 निरन्तरं यत्सौभाग्यं सधवत्वं तस्य विलासः सौख्यं यस्यास्सा तया स्वधवल्लभघा
 सह राज्यसुखेषु राजकीयसुखोपभोगेष्वरज्यत संरक्तो बभूव । मन्त्रिविनिविष्ट
 राज्यकार्यभारमुररीकृत्य पूर्ववत्प्रजापालनतत्परोऽभूदिति भावः ।
                    भाषा
         वह राजा, स्वस्थ चित्त से व्रत का पारण कर और ब्राह्मणों को दान भोजन
     आदि से सन्तुष्ट करते हुए राज्य कार्य का भार लेकर अखण्ड राीभाग्यवती
     होने के सौख्य से युक्त अपनी रानी के साथ राज्य सुख के उपभोग करने में
     प्रवृत्त हुआ ।
  क्रमेण तस्यां कमनीयमात्मजं शुभे मुहूर्ते पुरुहूतसन्निभः ।
  श्रवाप्य सम्पादितमांसलोत्सवः परामगान्निर्वृतिमीश्वरः क्षितेः ॥५७॥
            अन्वयः
   पुरुहूतसन्निभः क्षितेः ईश्वरः क्रमेण शुभे मुहूर्ते तस्यां कमनीयम्            पुरुहूतसन्निभ इन्द्रसदृशः ‘वृद्धश्रवाः शुनाशीरः पुरुहूतः पुरन्दरः' इत्यमरः ।
    क्षितेः पृथिव्या ईश्वरः स्वामी कमेण किञ्चित्कालानन्तरं शुभे माङ्गलिके
   ‘कल्याणं मङ्गलं शुभम् ’ इत्यमरः । मुहूर्ते काले तस्यां स्ववल्लभायां कमनीयं
   सुन्दरमात्मजं पुत्रं ‘आत्मा बै जायते पुत्रः’ इति श्रुतेः । अवाप्य लब्ध्वा सम्पादितः
   कृतो मांसलोऽतिबहुलोऽतिसमृद्धश्चोत्सवो महो येन सः ‘मह उद्धव उत्सवः’
   इत्यमरः । एवम्भूतस्सन् परां समुत्कृष्टां निवृति सुखमगात् प्राप ।
                      भाषा
       आगे चलकर इन्द्र के समान प्रतापी पृथ्वीपति आहवमल्लदेव ने उस रानी
     से सुमुहूर्त में एक सुन्दर पुत्र प्राप्त कर और उस उपलक्ष्य में एक बड़ा उत्सव
     मना कर बहुत आनन्द प्राप्त किया ।
       स सोमवन्नेत्रचकोरपारणां चकार गोत्रस्य यदुज्वलाननः ।
        यथोचितं सोम इति क्षमापतेस्ततः प्रसन्नादभिधानमाप्तवान् ।॥५८॥
                    अन्वयः
     यत् उज्ज्वलाननः सः गोत्रस्य सोमवत् नेत्रचकोरपारणां चकार ततः
  प्रसन्नात् क्षमापतेः यथोचितं सोमः इति अभिधानम् आप्तवान् ।
                    व्याख्या
     यद्यस्मात्कारणादुज्ज्वलं विशिष्टशोभान्वितमाननं मुखं यस्य स नूतनजात–
  शिशुगत्रस्य चुलुक्यवंशस्य सोमवच्चन्द्र इव नेत्राणि नयनान्येव चकोराश्चकोरकाः
  “जीवंजीवश्चकीरकः” इत्यमरः । पक्षिविशेषा ये चन्द्रिकया तृप्यन्ति । तेषां
 पारणां सन्तोषं चकार ततस्तस्मात्कारणात्प्रसन्नादानन्दयुक्तात्क्षमापते राज्ञो             मध्यमलोकनायकः सः दिवः उद्गतां अनन्यसामान्यतनूजशंसिनीं गिरं
          अजस्रं स्मरन् द्वितीयगर्भार्थं निर्भरं समुत्सुकः अभूत् ।
                    व्याख्या
       मध्यमशचासौ लोकश्च मध्यमलोको भूलोकस्तस्य नायको मध्यमलोकपालो
   भूपालः स राजाऽऽहवमल्लदेवो दिव आकाशादुद्गतां समागतां नाऽन्यः सामान्य–
   स्समानो यस्य स चाऽसौ तनूजः पुत्रश्च तं शंसति निवेदयतीति तां गिरं वाणीमजरुत्रं
   निरन्तरं ‘नित्यानवरताजस्रम्' इत्यमरः । स्मरन् द्वितीयगभर्थ द्वितीयगर्भकृते
   निर्भरमत्यन्तं समुत्सुक उत्कण्ठितोऽभूत् ।
                    भाषा
      वह भूलोक का राजा असाधारण व अलौकिक पुत्र प्राप्त होने की आकाश–
   वाणी को सदैव स्मरण करता हुआ, दूसरे गर्भ के लिये अत्यन्त उत्कण्ठित हुअा ।
 स्थितस्य गर्भे प्रभयेव कस्यचिद् विलिप्यमानां स्फटिकामलत्विषः ।
 स गण्डपालीं बिसदण्डपाण्डुरां ददर्श देव्याः पृथिवीपतिस्ततः ॥६०॥
                  अन्वयः
     ततः पृथिवीपतिः स्फटिकामलत्विषः गभे स्थितस्य कस्यचित् प्रभया
   इव विलिप्यमानां बिसदण्डपाण्डुरां देव्याः गण्डपालीं ददर्श ।
                  व्याख्या
    ततस्तदनन्तरं पृथिवीपती राजा स्फटिकस्याऽमला निर्मलात्विडिव प्रभेव
 ‘स्युः प्रभारुगुचिस्त्विड्भाभाच्छविद्युतिदीप्तयः’ इत्यमरः । त्विट् प्रभा यस्य
  स तस्य स्फटिकमणिसभानशुभ्रकान्तेर्गवभें उदराभ्यन्तरे स्थितस्य विद्यमानस्य कस्य
     स हेमवृष्टिं महतीमकारयच्चकार चित्राण्युपयाचितानि च ।
     हरप्रसादोचितसूनुलालसश्चकार किं किं न नरेन्द्रचन्द्रमाः ॥६१॥
                  अन्वयः
    सः महतीं हेमवृष्टिं चित्राणि उपयाचितानि च चकार । हरप्रसादो–
  चितसूनुलालसः नरेन्द्रचन्द्रमाः किं किं न चकार ।
                 व्याख्या
    स राजा महतीं विशालां हेमवृष्टिं सुवर्णवृष्टि चित्राण्याश्चर्यकराण्युपया-
  चितानि स्वमनोरथसिद्धये स्वाभीष्टदेवतायै पूर्व संकल्पितानुपहारराँश्च चकार ।
 “दीयते यत्तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितकं दिव्यं दोहदं तद्वि-
 दुर्बुधाः” । स राजा याचकेभ्यः प्रचुरं सुवर्ण दत्तवान् देवेभ्यश्च स्वाभिलषित-
 सिद्धये पूर्वसंकल्पितानुपहारान् पूजनादिमिषेणार्पितवानिति भावः । हरस्य
 शिवस्य यः प्रसादः प्रसन्नता ‘प्रसादस्तु प्रसन्नता' इत्यमरः । तदुचितस्तदनुकूलो
 यः सूनुः पुत्रस्तस्मिन् लालसोत्कटकामना यस्य स ‘कामोऽभिलाषस्तर्षश्च सोऽत्यर्थ
 लालसा द्वयोः' इत्यमरः । नरेन्द्राणां राज्ञां तारकाणामिव मध्ये चन्द्रमाश्चन्द्र
 इवाऽऽल्हादको मनोहारी च स राजा किं किं समुचितं कार्य न चकार कृतवान् ।
 सर्वमेव तद्योग्यं समुचितं कार्य कृतवानित्यर्थः । अत्रार्थापत्यलङ्कारस्तेन सम्पदा-
 मुत्कर्षः प्रतीयते ।
                 भाषा
       उस राजा ने सुवर्ण की घोर वृष्टि की अर्थात् याचकों को खुब सूवर्णदान                                    अन्वयः

क्षितिपालवल्लभा सुधाप्रवाहैः धौताम् इव देहकन्दलीम् उवाह । क्षमापतेः मानसं तु विषादपङ्कक्ष्यतः निरन्तरं प्रससाद् ।

                                 व्याख्या

क्षितिपालस्य भूपालस्य वल्लभा प्रिया राज्ञी सुधाया अमृतस्य प्रवाहैः संतानैर्धोतां प्रक्षालितामत एव श्वेतामिव देहकन्दलीं शरीरलतामुवाह धारितवती । क्षमापतेः पृथ्वीपतेः ‘विपुला गह्वरी धात्री गौरिला कुंभिनी क्षमा । भूतधात्री रत्नगर्भा जगती सागराम्बरा ।' इत्यमरः । मानसं मनस्तु विषादो दुःखं स एव पङ्कः कर्दमस्तस्य क्षयतो विनाशात् निरन्तरमजस्त्रं प्रससाद प्रसन्नतां समवाप । मानसं सरः पङ्कराहित्याद्यथा निर्मलजलेन प्रसन्नतां प्राप्नॊति तथैव नृपस्य मनो दुःखराहित्याद् गर्भचिन्हैः सुखं प्राप । अत्रोत्प्रेक्षारूपकश्लेषाणां संकरस्तेन शरदृतुवृत्तान्तः प्रतीयत इति वस्तुध्वनिः ।

                                    भाषा

रानी, अमृत से धोई हुई के समान श्वेत शरीर को धारण करने लगी अर्थात् रानी सफेद पड़ने लगी । राजा का मन दुःख रूपी कीचड़ का क्षय होने से निरन्तर प्रसन्न होने लगा। जिस प्रकार कीचड़ दूर होकर निर्मल जल रहने से मानस सरोवर प्रसन्न होता है वैसे ही राजा का मन दुःख दूरं होकर गर्भ के चिन्ह से निरन्तर प्रसन्न हुआ । निपीड्य चन्द्रं पयसे निवेशिता ध्रुवं तदीयस्तनकुम्भसुधाः । यदुत्पलश्यामलमाननं तयोः सलाच्छनच्छायमिव व्यराजत ॥६३॥ 'चूचुको ना कुचाननम्' इति रत्नकोशः । लाञ्छनस्य चन्द्रस्थकृष्णचिन्हस्य छाया कान्तिस्तया सहितमिति सलाञ्छनच्छायमिव व्यराजत शुशुभे । चन्द्रस्थसुधा गमसम्बन्धेन कलङ्ककान्त्या अभ्यागमनसम्भवादुत्प्रेक्षालङ्कार: ।

                                 भाषा

(उस बालक के दूध पीने के लिये) दूध के स्थान पर चन्द्रमा को निचोड़ कर अमृत ही रानी के स्तन रूपी घड़ों में अवश्य भरा गया होगा । क्यों कि उन दोनों स्तनों के नीले कमल के ऐसे काले चूचुक, (ढेपनी, स्तन के ऊपर का घुंडी) चन्द्रमा के कलङ्क की कान्ति से युक्त दिखाई देते थे अर्थात् काले थे । गर्भिणी के चूचुक काले हो जाते हैं । नरेन्द्रकान्ताकुचहेमकुम्भयोः सुधारसं चीरमिषेण बिभ्रतोः । हिमोपचारार्पितमाचन्दनं श्रियं दधौ गालनशुभ्रवाससः ॥६४॥

                                 अन्वयः

क्षीरमिषेण सुधारसं बिभ्रतोः नरेन्द्रकान्ताकुचद्देमकुम्भयोः हिमोप चारार्पितम् आर्द्रचन्दनं गालनशुभ्रवाससः श्रियं दधौ ।

                                 व्याख्या

क्षीरस्य दुग्धस्थ भिषेण व्याजेन सुधारसममृतरसं बिभ्रतोर्धारयतो नरेन्द्र स्याऽऽहवमल्लदेवस्य कान्ता वल्लभा तस्याः कुचावेव हेमकुम्भौ सुवर्णकुम्भौ तयोरुपरि हिमोपचाराय शीतोपचारायाऽर्पितं बिलिप्तमार्द्रचन्दनं कृतार्दूचन्दन लेपो गालनं स्रावणं क्षरणं वा तस्य शुभ्रं शुक्लं वासो वस्त्रं तस्याऽमृतरसस्राव णार्थश्वेतवस्त्रस्य शोभां कान्तिं दधौ बभारं । चन्दनस्य शुभ्रवर्णत्वात्तस्मिञ्छु अन्वयः नरेन्द्रपुत्रस्य कृते क्षितीशकान्ताकुचकुम्भयोः सुरक्षितं पयः विलासहा रोज्ज्वलमौक्तिकच्छलात् समल्लिकावासम् इव व्यधीयत ।

                              व्याख्या

नरेन्द्रस्य नृपस्य पुत्रः सूनुस्तस्य कृते क्षितीशस्य पृथ्वीपतेः कान्तायाः प्रियायाः कुचावेव स्तनावेव कुम्भौ घटौ तयोस्सुरक्षितं सुनिहितं पयः दुग्धं विलासाय धारितश्चासौ हारश्च तस्योज्ज्वलाश्शुभ्राश्चते मौक्तिकाश्च तेषाञ्छलान्मिषेण विलासार्थधारितहारप्रोतशुभ्रमुक्ताफलव्याजेन मल्लिकापुष्पाणां ‘मल्लिका शतभीरुश्च गवाक्षी भद्रमल्लिका । शीतभीरुर्मदायंती भूपदी तृणशून्यकम्’ इति वाचस्पतिः । वासस्सुगन्धस्तेन सहितं युक्तमिति समल्लिकावासमिव व्यधीयत कृतम् । शुभ्रत्वान्मौक्तिकोपरि मल्लिकापुष्पत्वारोपः । सुगन्धार्थं दुग्धोपरि मल्लिकापुष्पाणां स्थितिरिति भावः । अत्र सापन्हवोत्प्रेक्षालङ्कारः ।

                                 भाषा

राजपुत्र के लिये रानी के स्तनरूपी घड़ों में सुरक्षित रक्खा हुवा दूध, शोभा के लिये पहने हुए हार के सफेद मोतियों के मिष से मानों सफेद बेले के फूलों की सुगन्ध से सुगन्धित किया गया था । मृगीदृशः श्यामलचूचुकच्छलात् कुचद्वये भूपसुतोपयोगिनि । प्रभावसंक्रान्तरसायनौषधी-दलद्वयं नीलमिव व्यराजतं ॥६६॥

                               अन्वयः

मृगीदृशः भूपसुतोपयोगिनि कुचद्वये श्यामलचूचुकच्छलात् नीलं कुचद्वये स्तनद्वये श्यामले कृष्णावर्णे च ते चूचुके कुचाग्रे ‘चूचुकं तु कुचाग्रं स्यात् ' इत्यमरः । तयोश्च्छलाद्ब्याजेन नीलं कृष्णवर्णं प्रभावेणाऽलौकिकशक्त्या संक्रान्तं संगतं रसायनौषध्या आयुर्वर्धकजरानिवारकभेषजस्य दलद्वयमिव पत्रयुगलमिव रराज शुशुभे । अत्र सापन्हवोत्प्रेक्षालङ्कारः ।

                               भाषा

राजपुत्र के उपयोग में आने वाले मृगनयनी रानी के दोनों स्तनों पर काले रंग के चुचुकों (ढेपनी, स्तन के ऊपर की घुंडी) के मिष से मानों अलौकिक शक्ति से युक्त आयुष्य वर्धक और जरा निवारक किसी औषधि के काले रंग के दो पत्ते शोभित हो रहे थे । निरन्तरायाससमर्थमर्थिनां कथं नु दारिद्रयमसौ सहिष्यते । न येन मध्यस्थमपि व्यषह्यत स्थितेन गर्भे नरनाथयोषितः ॥६७॥

                               अन्वयः

असौ अर्थिनां निरन्तरायाससमर्थ दारिद्र्यं कथं नु सहिष्यते । गर्भे स्थितेन येन नरनाथयोषितः मध्यस्थम् अपि (दारिद्र्यं) न व्यषह्यत ।

                               व्याख्या

असौ संजनिष्यमाणपुत्रोऽर्थिनां याचकानां निरन्तरः सतत आयासः क्लेशास्त स्मिन्समर्थं क्लेशकारकमित्यर्थः । दारिद्रयं धनाभावं कथं केन प्रकारेण सहिष्यते न सहिष्यत इत्यर्थः । यतो गर्भे उदरे स्थितेन येन भाविरराजपुत्रेण नरनाथस्य नृपस्य योषितः सीमन्तिन्या ‘स्त्री योषिदबला योषा नारी सीमन्तिनी वधूं इत्यमरः । मध्यस्थमुदरस्थं दारिद्रयं कृशत्वं न व्यषह्यत न सोढम् । गांभण्या उदरं वर्धत एव । अत अनेनोदरस्थकृशत्वरूपदारिद्रचमपहृतम् । अत्रोत्प्रेक्षा गम्या । क्षितिपालयोषितः गर्भं उदरे वलिस्थितिं भञ्जन्, यः बलेः समुल्लासम् अपाचकार सः कुतः अपि कारणात् अत्र वर्तते इति शशंस इव ।

                              व्याख्या

क्षितिपालयोषितो नपपत्न्या गर्भो गर्भस्थो बाल उदरे वलिस्थितिं त्रिवलिरेखां भञ्जन्नपहरन् यो विष्णुर्वामनरूपो बलेर्बलिनामकदैत्यस्य समुल्लासमौद्धत्यमपाच कार दूरीकृतवान् स विष्णुः कुतोऽपिकारणात्कस्मादप्यनिर्वचनीयकारणादत्रोदरे वर्तते प्रतिवसतीति शशंसेव प्रकटीचकारेव । वबयोरभेदादुत्प्रेक्षा । नाविष्णुं पृथिवीपतिरिति वचनात्तस्य राजपुत्रस्य विष्णुरूपत्वं गम्यते ।

                                भाषा

रानी के गर्भ में का राजपुत्र, रानी के पेट पर की त्रिवली दूर करते हुए यह द्योतित करता था मानो यहाँ पेट में किसी कारण से राजा बलि के औद्धत्य का भङ्ग करने वाले विष्णु के अवतार रूप वामन आये हैं । (गर्भिणी के पेट पर की त्रिवली पेट बढ़ने से नहीं दिखाई पड़ती ।) कृतावतारः क्षितिभारशान्तये न पीड्यमानां सहते महीमयम्। इतीव सा गर्भभरालसा शनैः पदानि चिक्षेप मृगायतेक्षणा ॥६९॥

                               अन्वयः

गर्भभरालसा मृगायतेक्षणा सा, क्षितिभारशान्तये कृतावतारः अयं पीड्यमानां महीं न सहते इति इव शनैः पदानि चिक्षेप ।

                              व्याख्या

गर्भभरेण गर्भभारेणाऽलसा मन्थरगतिर्सूगस्याऽऽयनत ईक्षण इवेक्षणे नेत्रे गर्भ के बोझ से धीरे २ चलने वाली, मृग के समान बड़ी २ आखों वाली रानी, मानों यह सोच कर कि पृथ्वी का बोझ कम करने के लिये शरीर धारण करने वाला मेरा गर्भस्थ कुमार, मुझ से पृथ्वी का बोझ द्वारा पीड़ित होना कैसे सहन करेगा, पृथ्वी पर धीरे २ पावों को डालती थी । (गर्भिणी स्त्रियाँ प्रायः धीरे २ ही चला करती हैं ।) सशब्दकाञ्चीमणिबिम्बितैर्बभौ सखीजनैः साद्रुतगर्भधारिणी । उपास्यमाना कुलदेवतागणैः समन्ततो यामिकतां गतैरिव ॥७०॥ ऋन्वयः अद्रुतगर्भधारिणी सा सशब्दकाञ्चीमणिबिम्बितैः सखीजनैः समन्ततः यामिकतां गतैः कुलदेवतागणैः इव उपास्यमाना बभौ । व्याख्या अद्भुतरचासौ गर्भरच तं धारयतीत्यद्भुतगर्भधारिण्याऽऽश्चर्यशांसिगर्भ धारिणी सा राज्ञी शब्देन सहिता सशब्दा, सशब्दा चाऽसौ काञ्ची रशना तस्यां समुद्भग्रन्थिता मणयस्तासु प्रतिबिम्बितैः प्रतिफलितैः ‘रत्नं मणिर्द्धयोरश्मजातौ मुक्तादिकेऽपि च' इत्यमरः । सखीजनैः समन्ततश्चतुर्दिक्षु यामिकतां प्राहरिकतां गतैः संप्राप्तैः कुलस्य वंशस्य देवतागणैरिष्टदेवतासमूहैरिवोपास्यमाना संसेव्य माना बभौ शुशुभे । यथा प्राहरिकाः सशब्दं परितो गत्वा स्वकार्य कुर्वन्ति तथैव सशव्दरशानागतमणि-प्रतिबिम्बित-सखीगणरूप-कुलदेवतागणैः समन्तत: प्राहरिककार्य क्रियत इति भावः । उत्प्रेक्षालङ्कारः । भाषा प्रतिविम्बडम्बरैः कुलाचलैः अपि प्रणम्यमाना इव रराज । दुःखेन प्रकर्षेण सोढुं शक्येन दुष्प्रसहेन दुर्धर्षेण सोढुमशक्येन वा तेजसा दीप्त्या 'तेजः प्रभावे दीप्तौ च नले शुक्रेऽप्यतस्त्रिषु' इत्यमरः । अलङकृता विभूषिता सा राज्ञी रत्नमयीषु रत्ननिर्मितासु भूमिषु स्थानेषु कुट्टिमेष्वित्यर्थः । महागृहाणां प्रासादानां प्रतिबिम्बस्य प्रतिच्छायाया डम्बरैरारोपैः कुलाचलै स्सप्तभिः कुलपर्वतैरपि “महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।।” प्रणभ्यमानेव वन्द्यमानेव रराज शुशुभे । विशालाकारत्वात्प्रासादप्रतिबिम्बेषु कुलपर्वतत्वारोपः । अत्रोत्प्रेक्षालङ्कारः । भाषा अत्यधिक तेज से विभूषित वह रानी, रत्नों से निर्मित फरसों पर बड़े २ महलों की परछाही पड़ने से मानीं सात कुलपर्वतों से भी प्रणमित हो रही हो, ऐसी शोभित हो रही थी । अर्थात् महलों की परछाहीं मानों पर्वत थे जो उसके चरणों पर पड रहे थे । कलत्रमूवीतिलकस्य मेखला-कलापमाणिक्यमरीचिभिर्दधे । उदेष्यतः सूर्यसमस्य तेजसः समुद्गतं बालमिवातपं पुरः ॥७२॥ अन्वयः ऊव्रीतिलकस्य कलत्रं मेखलाकलापमाणिक्यमरीचिभिः उदेष्यतः सूर्यसमस्य तेजसः पुरः समुद्गगतं बालम् आतपम् इव दधे । भाषा पृथ्वी के भूषण रूप राजा की पत्नी, करधनी में जड़े हुए माणिक्यों की ज्योति से मानों उदय होने वाले सूर्य के तेज के पहिले फैले हुए प्रातः कालीन प्रकाश को धारण करती है । अर्थात् जिस प्रकार सूर्य का उदय हो कर तेज फैलने के पूर्व ही प्रकाश होने लगता है उसी प्रकार तेजस्वी पुत्र के उत्पन्न होने के पूर्व ही मानों वह करधनी में के माणिक्य का प्रकाश पड़ रहा था । क्षपामुखेषु प्रतिबिम्बितः शशी हृदि क्षमावल्लभलोलचतुषः । जगाम गर्भ दधतः सुखस्थितिं नरेन्द्रसूनोरुपधानतामिव ॥७३॥ अन्वयः श्रूपामुखेषु क्षमावलभलोलचक्षुषः हृदि प्रतिबिम्बितः शशी गर्भे सुखस्थितिं दधतः नरेन्द्रसूनोः उपधानताम् इव जगाम । व्याख्या क्षपामुखेषु प्रदोषेषु ‘प्रदोषो रजनीमुखम्' इत्यमरः । क्षमायाः पृथ्व्या वल्लभस्य प्रियस्य पृथ्वीपतेरित्यर्थः । लोलचक्षषश्चञ्चलनयनायाः कान्ताया हृदि हृदये चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । प्रतिबिम्बितः प्रतिबिम्बत्वं प्राप्तः शशी चन्द्रो गर्भ उदरे सुखेनाऽऽनन्देन स्थिति निवासं दधतः कुर्वतो नरेन्द्रसूनो राजपुत्रस्योपधानतामिवोपधीयते आरोप्यते शिरोऽत्रेत्युपधानं तस्य भावस्तामुपबर्हत्वमिव ‘उपधानं तूपबर्हः' इत्यमरः । जगाम प्राप । उपबर्हस्य सादृश्यं ययाविति । उपधानं वर्तुलाकारं लम्बाकारञ्च भवति । अत्र चन्द्र सादश्याद्वर्तलाकारस्यैवोपधानस्य ग्रहणम् । बालार्थ वर्तुलाकारमुपधानमेव लोके अतः परं भविष्णुवीरपुत्रानुरूपं तस्य दोहदं वर्णयति कवि:- नृपप्रिया स्थापयितुं पदद्वयीमियेष दिक्कुञ्जरकुम्भभित्तिषु । विराय धाराजलपानलम्पटा कृपाणलेखासु मुमोच लोचने ॥७४॥ अन्वयः नृपप्रिया दिक्कुञ्जरकुम्भभित्तिषु पदद्वयीं स्थापयितुम् इयेष । विराय धाराजलपानलम्पटा कृपाणलेखासु लोचने मुमोच । याख्या नृपप्रिया राजपत्नी दिक्कुञ्जराणां दिग्दन्तिनां कुम्भा एव भित्तयः कुड्यानि ‘भित्तिः स्त्री कुड्यम्' इत्यमरः । तासु पदद्वयीं चरणयुगलं स्थापयितुं निक्षेप्तु मियेषाऽऽचकाङ्क्ष । चिराय चिरकालात् चिराय चिररात्राय चिरस्याद्याश्चि रार्थकाः' इत्यमरः । धारायाः प्रवाहस्य जलं पयस्तस्य पाने लम्पटा लालसाः युक्ता सा नृपपत्नी कृपाणानां करवालानां रेखा धारा तासु करवालधारासु लोचने नयने मुमोच प्रहितवती । अत्र खड्गधारायां जलधारात्वारोपः । भाषा रानी, दिग्गजों के गण्डस्थलरूपी दीवारों पर अपने दोनों पैर रखने की इच्छा कर लगी । चिरकाल से धार का जल पीने की लालसा रखने वाली रानी तलवारों की धारों पर अपनी आँखें डालने लगी । अर्थात् गर्भस्थित बालक में वीर रस प्रधान रहने से रानी को वीर रस का दोहद होने लगा । मुहुः प्रकोपादुपरि स्थितासु सा चकार तारास्वपि पाटले दृशौ । गुरुस्मया कारयितुं दिगङ्गनाः पदाब्जसंवाहनमाजुहाव च ॥७५॥ विन्दसंमर्दनं कारयितुमाजुहावाऽमन्त्रितवती च ।चितोद्रेकेण दिगङ्गना:स्वचरणसवाहनयोग्या निध्रारिता इति भाव: भाषा अत्यधिक मद से भरी रानी, ऊपर रहने वाली ताराओं की ओर क्रोध से लाल आँखें कर बंांर बार ताकने लगी और दिगङ्गनाओं को अपने पदकमलों को दबाने के लिए बुलाने लगी । अर्थात् गर्भ स्थित प्रतापी बालक जनित मद से तारारूपी स्त्रियाँ मेरे ऊपर कैसे गई इससे क्रोध हुआ और दिगङ्गनाएँ मेरे पैर दबाने योग्य हैं, ऐसा अभिमान हुआ । उदश्वितम्रुर्मुखराणि संततं विलोकयामास विभूषणान्यपि । अजायत स्तब्धशिरःसु तेजसा गृहप्रदीपेष्वपि बद्धमत्सरा ॥७६॥ अन्वयः उदश्वितभूः (सा) मुखराणि विभूषणानि अपि संततं विलोकयामास । तेजसा स्तब्धशिरःसु गृहप्रदीपेषु अपि बद्धमत्सरा अजायत । व्याख्या उदञ्चिते समुन्नते धूर्वोौ दृग्भ्यामूध्र्वभागौ यस्याः सा राज्ञी क्रोधभावयुक्ते त्यर्थः । मुखराणि शब्दायमानानि विभूषणान्याभूषणान्यपि संततमनारतं ‘सततेऽनारताश्रान्त संतताविरतानिशम्' इत्यमरः । विलोकयामास ददर्श । क्रोधे ध्रुवौ समुन्नते भवत इति क्रोधेन वाचालतां प्राप्तान्याभूषणान्यवलोकितवती । महान्तो वाचालत्वं नैव सहन्त इति भावः । तेजसा तेजःपुञ्जेन स्तब्धानि निश्चलानि शिरांसि ज्योतिषि येषां तेषु गृहप्रदीपेषु गृहस्थदीपेष्वपि बद्धमत्सरा रानी क्रोघ अपनी भौंएँ उठा कर शब्द करने वाले आभूषणों को भी देखती थी और तेज से अपनी जोत रूपी मस्तक को ऊपर स्थिर रखने वाले घर के दीपों से भी ईष्याॆ करती थी । अर्थात् मेरे सामने इन भूषणों की बोलने की हिम्मत कैसी और इन तेजस्वी दीयों को बिना सिर झुकाए मेरे सामने ठहरने की हिम्मत कैसी—ऐसी वीर रस की, दोहदजनित भावनाएँ उस रानी के मन में होती थीं । । इति स्फुरच्चारुविचित्रदोहदा निवेदयन्ती सुतमोजसां निधिम् । प्रतिक्षणं सा हरिणायतेक्षणा दृशोः सुधावर्तिरभून्महीभुजः ॥७७॥ अन्वयः इति स्फुरच्चारुविचित्रदोहदा सुतम् ओजसां निधिं निवेदयन्ती हरिणा यतेक्षणा सा प्रतिक्षणं महीभुजः दृशोः सुधावर्तिः अभूत् । व्याख्या इतीत्थं पूर्वोक्तरीत्या स्फुरत्प्रकाशितञ्चारुशोभनं विचित्रमसाधारणचम त्कारि दोहदं गर्भिणीच्छा 'दोहदं गभिणीच्छायाभिच्छामात्रेऽपि दोहदम्’ यस्यां सा सुतं पुत्रमोजसां बलानां ‘ओजो दीप्तौ बले' इत्यमरः । निधिं निधानं निवेदयन्ती विज्ञापयन्ती हरिण इव मृग इवाऽऽयते विस्तीणे ईक्षणे नेत्रे यस्याः सा मृगायतनेत्रा राज्ञी प्रतिक्षणं क्षणे क्षणे महीभुजो नृपस्य दृशोर्नयनयोः सुधावर्ति सुखसमर्पका पीयूषशलाकाऽभूत् । राज्ञी पीयूषशालाकावनृपस्य नेत्रयोरानन्दसमर्पकाऽभूदिति भावः । अत्र रूपकालङ्कारः । भाषा उपर्युक्त प्रकार से मनोहर और आश्ययॆजगक दोहदों से युक्त, (अतएव) क्पथ क्षितेः ईशितुः वधूः यथाक्रमं सर्वेषु पुंसवनादिकर्मसु शास्रवत्मॆना कृतेषु (सत्सु) विशेषचिह्रैः निजं समासन्नफलं न्यवेदयत् । । वयाख्या अथाऽनन्तरं क्षिते: पृथ्व्या ईशितुरीय्वरस्य राज्ञो बधूः स्त्रीः क्रममनतिक्रम्य वर्तत इति यथाक्रमं क्रमानुसारेण सर्वेषु समग्रेषु पुंसवनमादिर्येषां तानि कर्माणि संस्कारास्तेषु, पुंसवनसीमन्तोन्नयन द्वावेव संस्कारौ गर्भाधानसंस्कारानन्तरमिति बहुवचनमत्राऽनपेक्षितम् । परन्तु तान्त्रिकविधिना तृतीयोऽपि संस्कारो भवति । शास्त्रवत्र्मॆना धर्मशास्त्रप्रतिपादितमार्गेण कृतेषु सम्पादितेषु सत्सु विशेषचिन्है विशिष्टलक्षणैर्निजं स्वीयं समासत्रं निकटवतिॆॆ च तत् फलं पुत्रोत्पत्तिरूपं न्यवेदयत्। सूचितवती । भाषा त्रिलोकलक्ष्म्येव सलीलमीक्षितः कृतद्रवैश्चन्द्रकरैरिवाप्लुतः । अदूरवाच्छालतिकाफलोदयः कचिन्न माति स्म मुदा नरेश्वरः ॥७९॥ अन्वयः त्रिलोकलक्ष्म्या सलीलम् ईक्षितः इव कृतद्रवैः चन्द्रकरैः आप्लुतः इव ष्पदूरवाच्छालतिकाफलोदयः नरेश्वरः मुदा कचित् न माति स्म । त्रिभुवन की राज्यश्री से सप्रेम अवलोकित होने के समान तथा चन्द्रकिरणों को जलरूप में परिवर्तित कर उस जल से स्नान किये हुए के समान, शीघ्र ही जिसकी इच्छा लता में पुत्र रूप फल का उदगम होने वाला है, ऐसा वह राजा हर्ष से फूले नहीं समाता था । अथ युग्मेन नृपवल्लभायाः सूतिकागृहप्रवेशं वर्णयति कविः भिषग्भिरापादितसर्वभेषजं वितीर्णरक्षाविधिमण्डलाक्षतम् । विशारदाभिः प्रसवोचिते विधौ निरन्तरं गोत्रवधूभिरश्वितम् ॥८०॥ विवेश सुभ्ररथ सूतिकागृहं प्रधानदैवज्ञनिवेदिते दिने । समुल्लसद्धि: शकुनैः सहस्रशः समर्पयन्ती नृपतेर्महोत्सवम् ॥८१॥ अन्वयः श्प सुभ्रः प्रधानदैवज्ञनिवेदिते दिने भिषग्भिःश्पापदितसर्वभेषजं वितीर्णरक्षाविधिमण्डलाक्षतं प्रसवोचिते विधौ विशारदाभिः गोत्रवधूभिः निरन्तरम् अञ्चितं सूतिकागृहं समुलसद्भिः सहस्रशः शकुनैः नृपतेः महोत्सवं समर्पयन्ती विवेश । व्याख्या अथाऽनन्तरं सुष्ठु भुृवौ यस्याः सा सुभू् राजमहिषी प्रधानैः श्रेष्ठंदैवजैभैहूर्तिकैः ‘सांवत्सरो ज्योतिषिको दैबज्ञगणकावपि । स्युमैहूर्तिकमौहूर्तज्ञानिकार्तातिका अपि' । इत्यमरः । निवेदिते कथिते दिने शुभदिवसे भिषग्भिवैधैरापादितानि सम्पादितानि सर्वाणि समग्राणि भेषजान्यौषधिद्रव्याणि यस्मिन्तत्, वितीर्णानि दत्तानि रक्षाविधये नवजातबालरक्षार्थं मण्डलानि यन्त्रविशेषाण्यक्षता अभिमन्त्रित [षा इसके बाद प्रधान ज्योतिषी द्वारा बताए हुए शुभ दिन, वैद्यों द्वारा स्थापित समग्र आवश्यक औषधियों से युक्त, रक्षा के लिये फेंकी हुई मन्त्राक्षतों तथा लिखे हुए मण्डलों या यन्त्रों से शोभित, चतुर कुलाङ्गनाओं द्वारा सुखप्रसव के योग्य विधि विधान पूर्वक पूजित, प्रसूति घर में, होने वाले हजारों शुभ शकुनों .से राजा को परम आनन्द देती हुई, सुन्दर भौओं वाली रानी ने प्रवेश किया । अथ कलापकेन पुत्रोत्पत्तिं वराॆति कविः--- ततः प्रदीपेष्वपि तत्र विस्फुरत्प्रभाधरेष्वर्तिवशाञ्जपत्स्विव । विलासहंसीमपि बालकान्वितां परिच्छदे प्रष्टुमुपायमुत्सुके ।।८२॥ अन्वयः ततः तत्र विख्फुरत्प्रभाधरेषु प्रदीपेषु क्पपि क्पतिॆवशात जपत्सु इव परिच्छदे बालकान्वितां विलासहंसीम् श्पपि उपायं प्रष्टुं समुत्सुके सति (नृपतेर्नन्द्नोऽजायतेति पञ्चाशीतिश्लोकेन सम्बन्धः ।) व्याख्या ततः सूतिकागृहप्रवेशानन्तरं तत्र सूतिकागृहे धरन्तीति धरा विस्फुरन्त्या देदीप्यमानायाः प्रभायाः कान्तेर्धरास्तेषु देदीप्यमानकान्तिधरेषु प्रदीपेषु गृहदीपे ष्वप्याॆतिवशात् पीड़ाकारणात् जपत्स्विव नृपकान्तायाः प्रसववेदनोन्मालनाय मन्त्रजपं कुर्वत्सु सत्स्विव, जपकर्तृपक्षे विस्फुरन्तीत्तस्ततः प्रसरन्ती प्रभा यस्य स विस्फुरत्प्रभोऽधरो येषां ते तेषु जपत्सु भन्त्रजपं कुर्वत्सु, परिच्छदे परिजने दास्यादिके बालकंरन्वितां युक्तां नवजातबालयुक्तां विलासहंसीमपि क्रीडाहंसी पर, दासियों के, नवजात बच्चे वाली पालतू हंसिनी को भी प्रसव वेदना कम होकर पुत्र उत्पन्न होने का उपाय पूछने के लिए, उत्कण्ठित होने पर (राजा को पुत्र हुआ यह ८५ श्लोक के वाक्य से सम्बद्ध है ।) निखातरवौषधिगेहदेहली-समीपसञ्जीकृतशस्त्रपाणिषु । इतस्ततस्राटनमक्षतोत्करैर्विधाय हुँकारिषु मन्त्रवादिषु ॥८३॥ अन्वयः निखातरक्षौषधिगेहदेहलीसमीपसज्जीकृतशस्रपाणिषुमन्त्रवादिषु अक्षतो त्करैः इतः ततः त्राटनं विधाय हुँकारिषु (सत्सु) (नृपतेर्नन्दनोऽजायते त्यनेनाऽन्वयः ।) व्याख्या निखाता गर्तं विधाय तत्र निक्षिप्ता रक्षाया बालरक्षाया औषधयो भेषजानि यस्यां सा चासौ गेहदेहली सुतिकागृहाबग्रहणी ‘गृहावग्रहणी देहली' इत्यमरः । तस्यास्समीपे सज्जीकृताः स्थापिताः शास्त्रं पाणौ येषां ते सशास्त्रमनुष्या यैस्तेषु मन्त्रवादिषु मन्त्रपाठकेष्वक्षतोत्करैरभिमन्त्रिताक्षतसमूहैरितस्ततस्त्राटनं रक्षाविधि विशेषं “मन्त्राक्षतान्परितो विक्षिप्य तान्त्रिकैबलरक्षार्थ क्रियमाणोऽनर्थनिवारण विधिविशेषस्त्राटनम्' विधाय सम्पाद्य हुँकारिषु हुँकारशब्दं कुर्वत्सु सत्सु । (नृपतेर्नन्दनोऽजायतेति सम्बन्धः) भाषा गड्ढा खोदकर जहाँ प्रसूतिरक्षा की औषधियाँ गाड़ी हुई थीं ऐसी प्रसूतिघर की देवढी के पास सशस्त्र

मनुष्यों, को बैठाने वाले मान्त्रिकों के इधर उधर

मन्त्राक्षतों को फेंककर त्राटनविघि करके हुँकार शब्द करते रहने पर (राजा को पुत्र हुआ ।) गृहोदरस्थे प्रसूतिगृहमध्यस्थे जरतीपरिग्रहे वृद्धनारीसमूहे उपांशु रहः शानै रित्यर्थः । ‘विविक्तबिजनच्छन्ननिःशलाकास्तथा रहः । रहश्चोपांशु' इत्यमरः । किमपि प्रच्छन्नामुपायमालम्ब्य स्वमतस्य स्वाभिप्रायस्योपदेशिनि प्राकाश्यमातन्वति सति । अनल्पः शोको यासां तासु बहुशोकासु कीराङ्गनास्वपि झाकस्त्रीष्वपि निवासपञ्जरात् स्वनिबासस्थानभूतपिञ्जरादेव न तु बहिर्निःसृत्य तस्योपाया भावात् । वित्तीण वत्तः कर्णः श्रवणं याभिस्तासु किम्भवतीति सोत्कण्ठजिज्ञा सायां सर्वमाकर्णयन्तीषु सतीषु । (नृपतेर्नन्दनीऽजायतेति सम्बन्धः ।) अत्रा तिशयोक्त्यलङ्कारः । प्रसूतिघर में बुट्ठी स्त्रियों के धीरे धीरे अपने विचार के अनुसार कुछ उपाय बनाते रहने पर, अत्यधिक दुःखी, पिंजरे में की सुग्गियों के भी कान देकर सब सुनरंत रहने पर । (राजा को पुत्र हुआ ।) अलभ्यत प्राक्तनचक्रवर्तिना न जन्म यत्राद्भुतधान्निकेनचित्। तथाविधं लग्रमवाप्य नन्दनः शिवप्रसादानृपतेरजायत ॥८५॥ अन्वयः अद्भुतधाम्नि यत्र प्राक्तनचक्रवर्तिना केनचित् अपि जन्म न अलभ्यत तथाविधं लग्नम् अवाप्य शिवप्रसादात् नृपतेः नन्दनः अजायत । ठयष्या अद्भुतस्याऽऽश्चर्यस्य धाम स्थानं तस्मिन्नाश्चर्यसमुत्पादकवस्तूनां यस्मिन् समुद्भवो भवति तावृशे यत्र लग्ने प्राक्तनः पूर्वजातश्चासौ चक्रवर्ति: सार्वभौमश्च सुरप्रसूनान्यपतन्सषट्पद-ध्वनीनि दध्वान सुरेन्द्रदुन्दुभिः । परं प्रसादं ककुभः प्रपेदिरे गुणैः कुमारस्य सहोत्थितैरिव ॥८६॥ अन्वयः सषट्पदध्वनीनेि सूरप्रसूनानि अपतन् । सुरेन्द्रदुन्दुभिः दध्वान । कुमारस्य सहोत्थितैः गुणैः ककुभः परं प्रसादं प्रपेदिरे इव । व्याख्या षट्पदानां भ्रमराणां ‘षट्पदभ्रमरालय:’ इत्यमरः । ध्वनिना शब्देन सहि तानि सषट्पदध्वनीनि सुरप्रसूनानि देवकुसुमानि ‘प्रसूनं कुसुमं सुमम्' इत्यमरः । आकाशादपतन् पुष्पवृष्टिर्बभूवेत्यर्थः । सुरेन्द्रस्य पाकशासनस्य दुन्दुभिः ढुंदुमिति शब्देन भातीति दुन्दुभिः भेरी ‘भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । बध्बान शब्दं चकार । कुमारस्य नवजातशिशोः सहोत्थितैर्जन्मना साकं समुत्पन्नर्गुणैर्द यादाक्षिण्यादिमहापुरुषगुणैः ककुभः विदाः ‘दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । प्रसादं प्रसन्नतां निर्मलत्वं वा प्रपेदिरे इव प्राप्ता इव । अत्रोत्प्रेक्षालङ्कारः । भाषा आकाश से भाँरो की गुंजार से युक्त नन्दन वन के फूलों की वृष्टि होने लगी । देवों के राजा इन्द्र का नगाड़ा बजने लगा । कुमार के साथ उत्पन्न उसके उज्वलगुणों से मानों सब दिशाएँ प्रसन्न अर्थात् उज्वल हो गई । ॐ नवप्रतापाडुरचक्रकान्तया निरन्तरात्रिकदीपसम्पदा । श्रियं जगलोचनबालचन्द्रमाः समाजहारोदयसन्ध्ययेव सः ॥८७॥ '; विच्छिां पङक्त्याकारमाऽऽरात्रिक बालस्य पुरस्तात् प्रज्वलित दीप भ्रामणं तस्य दीपसम्पदा दीपसम्पत्या, उदयसन्ध्ययेव सायं सन्ध्ययेव श्रियं शोभां समाजहार स्वीचकार । अर्थात् द्वितीयाचन्द्रः सन्ध्याकाले लोकैरारार्तिक्येन पूज्यते तद्वदयं बाल आरार्तिक्येन शोभितोऽभूदिति भावः । अत्रोपमारूपकयोः संकरः । भाषा जगत् भर के मनुष्यों की आँखों को आनन्द देने वाला बालचन्द्र स्वरूप वह बालक, नूतन तेज की किरणों के चक्र के समान रमणीय सतत आरती के दीपक की ज्योति से सायं काल की बालचन्द्र की शोभा को उत्पन्न कर रहा था । प्रायः सभी लोग दूज के चांद की सायं काल में आरती कर पूजा करते हैं। वैसे ही यह भी आरती से शोभित हुआ । श्रासन्नरलगृहभित्तिषु निर्मलासु लोकोत्तरेण वपुषा प्रतिबिम्बितेन। सेवां स्मरिष्यति कृतज्ञतयेव दिग्भिरङ्कगृहीत इव राजसुतो रराज ॥८॥ अन्वयः राजसुतः निर्मलासु आसन्नरन्नगृहभित्तिषु प्रतिबिम्बितेन लोकोत्तरेण वपुषा (श्रय) कृतज्ञतया सेवां स्मरिष्यति (इति) दिग्भिः अङ्गे गृहीतः इव रराज । व्याख्या राज्ञः सुतो राजपुत्रो निर्मलासु निर्मलकान्तिष्वाऽऽसन्नाः समीपस्थाश्च रत्नगृहभित्तयो रत्नखचितगेहकुड्यानि तासु प्रतिबिम्बितेन प्रतिच्छायां गतेन लोकोत्तरेणाऽलौकिकेन वपुषा शरीरेण ‘गात्रं वपुः संहननं शरीरं वत्र्म विग्रहः इत्यमरः । हेतुनाऽयं कुमारः कृतज्ञतया कृतमुपकृतं जानाति स्मरतीति कृतज्ञ गोदों में लिया हुआ शोभित होता था । अकथयद्वनीन्दोर्नन्दनोत्पत्तिवार्ता प्रथममरवृन्दानन्दिनान्दीनिनादः । तदनु तदनुरूपोत्साहतः सुन्दरीणां त्वरितगमनलीलागद्वदो वाग्विलासः ॥८६॥ अन्वयः अमरवृन्दानन्दिनान्दीनिनादः प्रथमम् अवनीन्दोः नन्दनोत्पत्तिवार्ताम् अकथयत् । तदनु तदनुरूपोत्साहतः सुन्दरीणां त्वरितगमनलीलागद्गदः वाग्विलासः (अकथयत्) । व्याख्या अमरवृन्दानां देवसमूहानामानन्दी सुखप्रवो नान्दीनिनादो मङ्गलध्वनिः प्रथमं पूर्वमवनीन्दोराहवमल्लदेवनृपं (कर्मणि षष्ठी) नन्दनस्य पुत्रस्योत्पत्तेर्जन्मनो वार्ता वृत्तान्तं ‘वार्ता प्रवृत्तिवृत्तान्त उदन्तः' इत्यमरः । अकथयदसूचयत् । तदनु तत्पश्चात् तस्य पुत्रजन्मनोऽनुरूपो योग्यो य उत्साहो हर्षातिरेकस्तस्मात् ‘पञ्च म्यास्तसिल्’ । सुन्दरीणामन्तःपुरललन्नानां त्वरितं शीघ्रञ्च तद् गमनं तस्य लीलया विलासेन गावगदोऽविस्पष्टः कम्पमानश्च वाग्विलासः कलकलशाब्दः पुत्रोत्पत्तिवृत्तान्तं राज्ञेऽकथयत् न्यवेदयत् । अत्राऽक्रमातिशयोक्त्यलङ्कारः । मालिनीच्छन्द । “जनमयययुतेयं मालिनी भोगिलोकैः” । भाषा देवताओं की आनन्द देने वाली मङ्गलध्वनि के हौरे ने राजा को पहिले श्लाघालङ्कितपूर्वपाथिवमथ चमाभर्तुरासीद्गृहम् ॥९०॥ अन्वयः अथ क्ष्माभर्तुः गृहं चञ्चारणदीयमानकनकं संनद्धगीतध्वनि स्फूर्ज द्रगाथकलुण्ठ्यमानकरटि प्रारब्धमृतोत्सवं मङ्गलतूर्यदुन्दुभिरवैः पूर्णम् उत्तालवैतालिकश्लाघालञ्चितपूर्वपार्थिवम् आसीत् । व्याख्या अथ पुत्रोत्पत्तिवार्ताप्रसरानन्तरं क्ष्माभर्तुः पृथ्वीपतेराहवमल्लदेवस्य गृहं प्रासा दश्चञ्चद्भ्यो हर्षेण चञ्चलचित्तेभ्यश्चारणेभ्यः कुशीलवेभ्यो ‘चारणास्तु कुशी लवाः' इत्यमरः । दीयमानं वितीर्यमाणं कनकं सुवर्ण यस्मिन्तत्, संनद्धो जायमानो गीतानां स्त्रीकर्तृकगायनानां ‘सोहर इति लोके प्रसिद्धम्' ध्वनिः शब्दो यत्र तत्, स्फूर्जन्तो हर्षेण विलसन्तो गाथका गायकास्तैर्लण्ठ्यमाना हठाद्भगृह्यमाणाः करटिनो हस्तिनो यत्र तत्, प्रारब्धः समारब्धो नृत्तोत्सवो नृत्यसमारम्भो यत्र तत्, मङ्गलं मङ्गलरूपस्तूर्यदुन्दुभिरवो वाद्यविशेषशब्दस्तैः पूर्ण परिपूर्णम्, उत्ताला अत्युच्चैः शब्दायमाना वैतालिकाः स्तुतिपाठकास्तैः श्लाधया प्रशंसया लङ्गिता अतिक्रान्ता अध रीकृता इत्यर्थः । पूर्वपार्थिवाः पूर्ववर्तिनृपा यस्मिन्तदाऽऽसीत् । तादृशं गृहमासीदिति भावः । शार्दूलविक्रीडितच्छन्दः। सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् । भाषा पुत्र होने की खबर फैलने के बाद राजा के महल में अत्यन्त प्रसन्न नटों को इनाम में सोना दिया जाने लगा, सोहर का गान प्रारम्भ हो गया, हर्ष से मस्त गवैये हाथियों को जबर्दस्ती इनाम में लेने लगे, नाच आरम्भ हो गया, मङ्गलमय तुरही और दुन्दुभी का नाद छा गया और बड़े ऊँचे शब्दों में स्तुति-पाठक लोग पूर्ववर्ती राजाओं से तुलना करते हुवे, इस राजा का वर्णन अधिक बढ़ाकर करने लगे। अथ समुचिते कर्मण्यास्थापरेण पुरोधसा अथ पुत्रजन्मानन्तरं विधानं शास्त्रविधि वेत्ति जानातीति विधानविच्छास्त्र विधिज्ञोऽसौ प्रसिद्धोऽवनीनाथः पृथिवीपतिः समुचिते पुत्रजन्मसमयोचिते कर्मणि धार्मिककृत्ये आस्था दृढ़भक्तिः परं प्रधानं यस्य स तेन धार्मिककार्येषु दृढभक्ति परायणेन पुरोधसा पुरोहितेन ‘पुरोधास्तु पुरोहितः' इत्यमरः । कथितं सूचितं सर्व समग्रमं धर्मकृत्यं जातकर्मादिकं विधाय सम्पाद्य प्रतिसूनुस्पशत् प्रत्येकं पुत्र स्पदर्शवसरान्मुहुः पुनः पुनः ‘मुहुः पुनः पुनः शश्वदभीक्ष्णम्' इत्यमरः । महोत्सवं महवानन्दमन्वभूदनुभवविषयमकुर्वत । हि यस्मात्कारणाविहाऽस्मिन् संसारे गृहिणां गृहस्थाश्रमवासिनां जनानां गार्हस्थस्य गृहस्थधर्मस्येदं पुत्रमुखदर्शन्रू पमेव प्रधानं मुख्यं फलम् । अत्राऽर्थान्तरन्यासालङ्कारः । हरिणीच्छन्दः । “रसयुगहयैन्सा म्रौ स्लौ गो यदा हरिणी तदा । ”

                            भाषा

पुत्र जन्म होने के अनन्तर शास्त्रीय विधियों को जाननेवाले उस राजा ने श्रद्धालु कुलपुरोहित द्वारा कथित पुत्र जन्म के लिये उचित सब जातकर्म आदि धर्म कृत्यों को विधिवत् कर पुत्रदेह के प्रत्येक स्पर्श के अवसर से बार २ परम आनन्द का अनुभव किया । क्योंकि इस संसार में गृहस्थाश्रम में रहने वालों के लिये गार्हस्थ धर्म का पुत्र प्राप्ति ही मुख्य फल है । इति श्री त्रिभुवनमल्लदेव-विद्यापति-काश्मीरकभट्ट श्री बिल्हणविरचिते बिक्रमाङ्कदेव-चरिते महाकाव्ये द्वितीयः सर्गः ।

     नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽत्र दामोदरात्।
     भारद्वाज-बुधोत्तमात्समुदितः श्रीविश्वनाथः सुधीः ।
     चक्रे । रामकुबेरपाएडतवरात्संप्रासाहाय्यकः--
     प्टीकायुरग्मिद्ं रमाकरुणया सर्गे द्वितीये शुभे ॥                     विक्रमाङ्कदेवचरितम्
           
                         तृतीयः सर्गः

अथ नवजातराजकुमारं वर्णयति कविः -- स विक्रमेणाद्भुततेजसा च चेष्टाविशेषानुमितेन बालः । श्रीविक्रमादित्य इति क्षितीन्दोरवाप विख्यातगुणः समाख्याम्।॥१॥

                            अन्वयः

स विख्यातगुणः बालः चेष्टाविशेषानुमितेन विक्रमेण अद्भुततेजसा च क्षितीन्दोः श्रीविक्रमादित्यः इति समाख्याम् अवाप ।

                             व्याख्या

सः प्रसिद्धौ विख्यातगुणः प्रसिद्धगुणो बालो बालकश्चेष्टाविशेषेणाऽऽकारेङ्गि तादिव्यवहारेणाऽनुमितो विज्ञातस्तेन विक्रमेण शौर्येणाऽद्भुततेजसाऽऽश्चप्रसिद्धी प्रतापेन च क्षितेः पृथिव्या इन्दुश्चन्द्रः (प्रजाल्हादकत्वात्) तस्मादाहवमल्लदेवनृपात् श्रीॄविक्रमादित्य इति विक्रमेण पराक्रमेण तेजसा चाऽऽदित्यस्वरूपः इति समामन्व थमिाख्यां नाम ‘आख्याव्हे अभिधानञ्च नामधेयञ्च नाम च' इत्यमरः । अवाप प्राप । तेन साम्राज्यलक्ष्मीः विक्रमेण इव रराज ।

                             व्याख्या

चालुक्यस्य चालुक्यवंशस्य विभूषणमलङ्काररूपस्तस्य देवस्य राज्ञ आहव मल्लदेवस्य भार्या जाया ‘भार्या जायाऽथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी' इत्यमरः । धशसा कीर्त्त्या रञ्जितानि प्रसादितानि दिशामांशानां मखान्यप्रभागा: येन स: तेनाऽऽ बदाता सित्ता द्युतिः कान्तिर्यस्य तेन ध्रुवलकान्तिना ‘अवदातः सितो गौरो बलक्षो धवलोऽर्जुनः' । इत्यमरः । तेन राजकुमारेण चिक्रमेण साम्राज्यस्य सार्वभौमत्वस्य लक्ष्मीः श्रीविक्रमेण शौर्येणेव रराज शोभिताऽभूत् । अत्रोपमालङ्कारः ।

                               भाषा

जिस प्रकार साम्राज्य की लक्ष्मी (विक्रम) पराक्रम से शोभित होती है उसी प्रकार चालुक्यवंश के भूषण राजा आहवमल्लदेव की रानी सब दिशाओं के अग्र भागों को अपने यश से उज्वल करने वाले गौर बर्ण अपने पुत्र विक्रम से शोभित हुई।

अथ बाललीलां वर्णयति कवि : --

 श्रालम्ब्य हारं करपल्लवेन पयोधरं पातुमसी प्रवृत्तः ।
 भोगेष्वबाह्या गुणिनो ममेति स्वभावमात्मीयमिवाभ्यधत्त ।॥३॥
                              अन्वयः

असौ हारं करपल्लवेन आलम्ब्य पयोधरं पातुं प्रवृत्तः (सन्) मम भोगेषु गुणिनः अबाह्याः इति आत्मीयं स्वभावम् अभ्यधत्त इव । वस्तुषु गुणिनो विहायोपभोगे प्रवृत्तो भविष्यामीति सूचयन्निव गुणिनं मुक्ताहारं करेण धृत्वा स्तनपानरूपोपभोगे प्रवृत्त इति भावः । अत्रोत्प्रेक्षालङ्कारः ।

                  भाषा

यह बालक अपनी माता के मोती के हार को अर्थात् गुणी को अपने कोमल पत्ते के ऐसे सुकुमार हाथ से पकड़ कर स्तनपान करता हुआ मानों अपने स्वभाव को प्रकट करता था कि उसके उपभोगों में गुणीलोग कभी भी छूट नहीं सकते अर्थात् वह गुणियों को अपने उपभोगों में सदैव साथ रक्खेगा । (गुण शब्द का अर्थ डोरा होने से डोरे में परोया मोती का हार भी गुणी कहा जा सकता है ।)

    मातृस्तनोत्सङ्ग-विलासहार-प्रभा प्रविश्येव विनिःसरन्ती ।
    तस्यानिमित्तस्मितचन्द्रिकाभू-न्नरेन्द्रनेत्रोत्सववैजयन्ती ॥४॥
                 अन्वयः

तस्य मातृस्तनोत्सङ्गविलासहारप्रभा प्रविश्य विनिःसरन्ती इव अनि मित्तस्मितचन्द्रिका नरेन्द्रनेत्रोत्सववैजयन्ती अभूत् ।

                 व्याख्या

तस्य बालकस्य मातुः स्तनौ कुचों मातृस्तन्नों तयोरुत्सङ्ग मध्ये विलासहारो विलासार्थ धृतो मुक्ताहारस्तस्य प्रभा कान्तिबलि प्रविश्याऽभ्यन्तरं गत्वा पुनः विनिस्सरन्तीव बहिरागतेव नास्ति निमित्तं कारणं यस्मिस्तत् स्मितमीषद्धास एव चन्द्रिका ज्योत्स्ना ‘चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । चन्द्रप्रकाश इत्यर्थः । नरेन्द्रस्य राज्ञो नेत्रोत्सवस्य नयनानन्दस्य ‘लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः । वैजयन्ती विज्ञापयित्री पताका तत्स्वरूपाऽभूत् । मुष्टिप्रविष्टारुणरलदीप-प्रभालता तस्य समुल्लसन्ती । विपक्षकण्ठचतजानुलिप्ता कृपाणलेखा सहजेव रेजे ॥५॥

            ज्ञन्वयः

तस्य मुष्टिप्रविष्टारुणरत्रदीपप्रभालता समुलसन्ती सती विपक्षकण्ठ क्षतजानुलिप्ता सहजा कृपाण्लेखा इव रेजे ।

             न्याख्या
तस्य बालकस्य मुष्ट्योः प्रविष्टा प्राप्ता याsरुणा रक्तवर्णा रत्नदीपानां

प्रभारूपिणी लता कान्तिवल्ली सा समुल्लसन्ती सुशोभिता सती विपक्षाणां शत्रूणां कण्ठास्तेषां क्षतजं रुधिरं तेनाऽनुलिप्ताऽनुरञ्जिता सहजा सहैवोत्पन्ना स्वाभाविकी जन्मसिद्धा कृपाणलेखेव खङ्गलेखेव रेजे समलङकृताऽऽसीत् । बालकमुष्टि प्रविष्टरत्नदीपरक्तवर्णकान्तिः शात्रुकण्ठरुधिरानुलिप्तसहजकृपाणलेखेव शुशुभ इति भावः ।

              भाषा
 उस बालक की मुट्ठी में प्रवृष्ट रत्नदीप की लाल रंग की कान्ति, शत्रुओं के कटे हुए गलों के खून से सनी, जन्म सिद्ध, साथ ही में उत्पन्न तलवार की धार के ऐसी शोभित होती थी ।

त्यक्त्वोपविष्टान्यदसौ कुमारः समुत्थितानां सविधे जगाम । आगामि तेनाधिकमुन्नतात्मा नीचेषु वैमुख्यमिवावश्वचे ॥६॥ समुस्थितानामूर्वस्थानां पुरुषाणां सविधे तदङ्काषु जगाम स्वेच्छया गतवान् तेन

    कारणेन नीचेषु नीचजनेष्वागामि भविष्यदधिकमनल्पं वैमुख्यं विरुद्धदिशि गतं मुखं
    यस्य स तस्य भावो वैमुख्यं नीचप्रतिकूलत्वरुचिमाचचक्ष इव जगदेवाऽसूचयदि-
     वेत्यर्थः ।    अत्रोत्प्रेक्षालङ्कारः ।
                                 भाषा
          चूंकि यह उन्नत आत्मा वाला बालक बैठे हुए मनुष्यों की गोदों को छोड़
     कर खड़े भये हुए मनुष्यों की गोदों में जाता था इससे मानों उसने प्रकट कर
    दिया कि वह भविष्य में नीचे या नीच मनुष्यों से अधिक विमुख रहेगा ।
     धात्रेयिकाया स्मितपूर्वकं य-ददत्त हुङ्कारमसौ कुमारः।
    अपूयत्तेन नृपस्य कर्णै  पेयूपगएडूषपरम्पपराभिः ॥७॥
                                 अन्वयः
        यत्   असौ कुमारः धात्रेयिकायाः स्मितपूर्वकं हुङ्कारम्   अदत्त तेन पेयूष-
   गण्डूषपरम्पराभिः नृपस्य कर्णै    अपूरयत् ।
                           व्याख्या
        यद्यस्मात्कारणादसौ पूर्वोक्तः कुमारो राजपुत्रो धात्रेयिकाया उपमातुः
   स्मितपूर्वकं सरिमतं हुङ्कारशब्दं   बालस्वाभाविकशब्दमदत्त दत्तवान् तेन
  कारणेन पेयूषस्यऽमृतस्य गण्डूषं मुखतूति: ‘गण्डूषो मुखपूतॅंl  स्याद्गजहस्ताङ्गु-
  लावपि । प्रसृत्या प्रमितेऽपिस्यात्’ इति हैमः । तेषां परम्पराभि सन्ततप्रयो-
   गैर्नुपस्य राज्ञः कणॉं  श्रोत्रेऽपूरयत् संपूरितवान् । उपमात्रे हूङ्कारदानरूपबाल-
   लीलया राजाऽऽनन्दपरिपूर्णमानसो बभूवेति भावः । स्वभावोक्तिरलङ्कारः । यदुथतः साऽङ्गुअलसग्रहण यात्काच्जदव्यत्तुमवाचतोप ।

अभीक्ष्णमक्ष्णैः श्रवसोश्च तेन क्षमापतेः संवननं बभूव ॥८।।

                              अन्वयः
      यत् सः अङ्गुलिसंग्रहेण उत्थितः अपि यत् किञ्चित् अव्यत्तुम्

अवोचत तेन क्षमापतेः अक्ष्णोः श्रवसोः च अभीक्ष्णं संवननं बभूव ।

                               व्याख्या
       यद्यस्मात्कारणात् स बालकोऽन्येषां जनानामङगुलिसंग्रहेणऽड्गुलि धत्वोत्थितः

समुत्थानं कृतवान् ‘ अडगुल्यः करशाखास्स्युः इत्यमरः । अपि चाऽन्यच्च यत्किञ्चिदव्ययक्तमस्पष्टमवोचत संजगाच तेन कारणेन क्षमायाः पतिः स्वमी तस्याऽवनिभर्तुः ‘क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु । ’ ‘धवः प्रियः पतिर्भर्ता' इत्यमरः । अक्ष्णोर्नयनयोः ‘लोचनं नयनं नेत्र मीक्षणं चक्षुरक्षिणी' इत्यमरः। श्रबसोश्च कर्णयोश्च ' 'कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री अवणं श्रवः' इत्ममरः। अभीक्ष्णं पुनः पुनः ‘मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समः' इत्यमरः। संवननं वशीकरणं ‘वशक्रिया संबननं' इत्यमरः। अभूत् बभूव। तस्य बालस्यो डार्गुल संग्रहयोत्थानं यत्किञ्चिदस्पष्टं संभाषणञ्च श्रुत्वा राजा वशीकरण मन्त्राभिभूत इव जातः । सर्वं कार्यजातं त्यक्त्वा तदवलोकनश्रवणयोर्मग्त इति भावः ।

                              भाषा
        चूंकि यह बालक दूसरों की अंगुली पकड़ कर उठने लगा और साफ् २

समझ में न आने वाले शब्दों को बोलने लगा इससे राजा की आँखों व कानों का बार २ वशीकरण होता था । अर्थात् राजा सब । कामों को छोड़ इस बालक की लीला देखने में ही परम मुदित होता था । पुत्रश्चालुक्यवशाया य भूपाला नरश्वरास्तषा धुरन्धरस्याऽग्रगण्यस्याऽऽहवमल्ल- देवस्य विनोदलीला मनस आनन्दविहारलीला एव कुसुमानि पुष्पाणि “स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्' इत्यमरः । तेषामुच्चयास्समूहाः ‘समुदाय- स्समुदयः समवायश्चयो गणः' इत्यमरः । तेषां नन्दन्नतामिन्द्रस्य नन्दनवनना- मककाननस्वरूपतामवाप प्राप्तवान् । यथा नन्दनवने पुष्पोञ्चयानामियत्ता नास्ति तथैवाऽस्य राज्ञो मनसि विनोदलीलानामत्याधिक्यं बभूवेति भावः । पुत्रे नन्दनवनत्वारोपे विनोदलीलासु कुसुमत्वारोपस्य कारणत्वात्परम्परितं रूपकम् । ‘नियतारोपणोपायः स्यादारोपः परस्य यः । तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा ।।'

                                   भाषा
         धीरे २ जातकर्मादि संस्कारों के अनन्तर चौलकर्म संस्कार होने के वाद वह

राजपुत्र, चालुक्य वंशीय राजाओं में श्रेष्ठ आहवमल्लदेव राजा के मानसिक आनन्द विहार लीला रूपी पुष्पसंचयों का इन्द्र का नन्दनवन ही हो गया । अर्थात् जिस प्रकार नन्दन वन में अगणित पुष्प समुदाय होते हैं वैसे इस राजा के मन में इस बालक को देख कर अपरिमित आनन्द विहार लीलाओं का प्रादुर्भाव हुआ ।

           उत्सङ्गमारुह्य नरेश्वरस्य स पांसुलीलापरिधूसराङ्गः ।
           निजाङ्गतः  संगलितैः परागैश्चक्रे मनःकार्मणचूर्णयोगम् ॥१०॥
                              अन्वयः
     पांसुलीलापरिधूसराङ्गः  सः नरेश्वरस्य उत्सङ्गम् आरुह्य निजाङ्गतः

संगलितैः परागैः मनःकार्मणचूर्णयोगं चके ।

                        व्याख्या स्वीयावयवेभ्यः संगलितैरध:पतितैः परागैर्धूलिभिर्जनेश्वरस्य मनसो हृदयस्य

कार्मणं मूलौषधिद्वारा वशक्रिया ‘मूलकर्म तु कार्मणम्' इत्यमरः । तत्कृते यच्चूर्णमोषधिचूर्ण तस्य योगं योजनां चक्रे विहितवान् । कुमाराङ्गगलित- धूलिभिर्तृपस्य प्रेमपूरितं हृदयं वशीकृतमिव संजातमिति भावः । अत्र निदशनालश् ।

                          भाषा
      मिट्टी में खेलने से धूल से भरे शरीर वाला अतएव कुछ सफेद वर्ण का

दिखलाई पड़ने वाला वह बालक, राजा की गोद में बैठ कर अपने शरीर से झड़ी हुई धूलि से मानो राजा के मन को वशीकरण करने का औषधिचूर्ण प्रयोग

करता था ।
      
     राज्ञां प्रणामाञ्जलिसम्पुटेषु किमप्यवज्ञामुकुलीकृताक्षः ।
    तस्यैकहस्ताम्बुरुहप्रणामे कृतार्थमात्मानममंस्त देवः ॥११॥

.

                         अन्वयः
      राज्ञां प्रणामाञ्जलिसम्पुटेषु किमपि अवज्ञामुकुलीकृताक्षः देवः तस्य
एकहस्ताम्बुरुहप्रणामे आत्मानं कृतार्थम् अमंस्त ।
                       व्याख्या
           राज्ञां सामन्तभूपानां प्रणामार्थ विहितमञ्जलिसम्पुटं तेषु सत्सु, द्वाभ्यां

युताभ्यां कराभ्यां सर्वे राजभिर्नमस्कारे कृते सतीति भावः । किमप्यनिर्वचनीय- प्रकारेण हेलयेत्यर्थः । अवज्ञयोपेक्षया रीढ़ावमाननावज्ञावहेलनमसूक्षणम् इत्यमरः । भुकुलीकृते ‘अमुकुलो मुकलः कृतः इति मुकुलीकृतः’ ‘अभूततद्भावैच्विः । तदीयदन्तच्छदजन्मनेव रागेण चेतः परिपूर्णमासीत् ॥१२॥

                         अन्वयः
   प्रतिक्षणं तन्मुखचुम्बनानि वितन्वतः कुन्तलपार्थिवस्य चेतः तदीयदन्त-

च्छदजन्मना रागेण इव परिपूर्णम् आसीत् ।

                        याख्या
           प्रतिक्षणं निरन्तरं तस्य बालस्य मुखस्याऽऽननस्य चुम्बनानि वितन्वतो

विदधतः कुन्तलस्य कुन्तलदेशस्य पार्थिवो राजा तस्य चेतो मानसं दन्ताश्च्छाद्यन्ते तिरोधीयन्तेऽनेनेति दन्तच्छदोऽधरः ‘ओोष्ठाधरौ तु रदनच्छदौ दशनवाससी' इत्यमरः । तस्माज्जन्म यस्य स तेन बालाधरस्थितेन रागेणेवाऽऽरुणवर्णेनेव मानसपक्षे प्रेम्णा परिपूर्ण पूरितं बभूव ।

                         भाषा
   क्षण क्षण में उस बालक के मुख को चूमने में प्रवृत्त उस कुन्तलदेश के

राजा का हृदय मानो उस बालक के अधरोष्ठ से उत्पन्न होने वाले राग (लालिमा) से लाल हो गया था या राग (प्रेम) से भर गया था ।

    मुखेन्दुसञ्चारकृताभिलाष-कुरङ्गभीत्यर्थमिवार्पितेन ।
    कण्ठावसत्तेन स राजसूनुरराजत व्याघ्रनखाडुरेण ॥१३॥
                         अन्वयः
   सः राजसूनुः मुखेन्दुसञ्चारकृताभिलाषकुरङ्गभीत्यर्थम् इव अर्पितेन

कण्ठावसत्तेन व्याघ्रनखाङ्करेण अराजत । लछन्म्र्ग्स्तस्य् भात्यथ् भयत्पाद्नाय्वापतन् धारतन् क्न्थवसक्त् लग्नेन् व्याघ्रनख एवाङकुरः स्तेनाऽराजत शुशुभे । बालमुखेन्दौ लाच्छनमृगस्य गमनवारणाय व्याघ्रनखाः कण्ठे समारोपिताः । व्याऽघ्रनखेन तत्र व्याघ्रसत्ता मनुमाय मृगस्तत्र न गच्छति । अतएव बालस्य मुखचन्द्रो निष्कलङ्कः इति भावः । बालकस्याऽरिष्ट निवारणार्थ तस्य गले व्याघ्रनखार्पणं भारते प्रसिद्धम् । फलोत्प्रेक्षाऽलङ्कारः । तेन मुखस्य निष्कलङ्कचन्द्ररूपत्वं ध्वन्यते ।

                     भाषा

वह राज पुत्र, मुखरूपी चन्द्र में आने की अभिलाषा रखने वाले लांच्छन मृग को डराने के लिए मानों गले में पहिने हुए व्याघ्रनखांकुर से शोभित हो रहा था अर्थात् व्यघ्र के भय से मृग वहाँ नहीं जा सकता अत एव उसका मुख रूपी चन्द्र निष्कलङ्क था । (लड़कों के गले में व्याघ्रनख पहनाने की प्रथा भारत में चिरकाल से चली आई है । ) १०" क्रीडन्समुत्सारितवारनारी-mञ्जीरनादागतराजहंसः । एकः क्षितेः पालयिता भविष्यन् स राजहंसासहनत्वमूचे ॥१४॥

क्रीडन्समुत्सारितवारनारीमञ्जीरनादागतराजहंसः सः एकः क्षितेः भवि ध्यन् पालाय्ता राजहन्सासहनत्वम् ऊच । क्रीडन् बालोचितक्रीडाविलासं कुर्वन् समुत्सारिता निवारिता वारनारीणां वाराङ्गनानां ‘वारस्त्री गणिका वेश्या रूपाज्जीवा' इत्यमरः । मञ्जीरनादेन अन्व्य क्रीडापरः सः श्रायसपञ्जरस्थान् केसरिणां किशोरान् पीडयन् भाविरि पुद्विपेन्द्रयुद्धेोपयोगि तदीयशौर्य समाददे इव | व्यख्या क्रीडापरो बालक्रीडासक्तः स आयसपञ्जरस्थान् लौहनिर्मितपिञ्जरस्थितान् लोहोऽस्त्री शास्त्रक तीक्ष्णं पिण्डं कालायसायसी' इत्यमरः । केसरिणां सिंहानां किशोरान् शिाशून् पीडयन् बाधमानो भाविषु भविष्यत्सु रिपव एव द्विपेन्द्रास्तेषां शत्रुगजेन्द्राणां युद्धेषु जन्येषु ‘युद्धमायोजनं जन्यं प्रधनं प्रविदारणम्' इत्यमरः । उपयोगि कार्यसाधक विजयकारीतिभावः । तदीयं सिंहशिशुसम्बन्धिशौर्य पराक्रमं समाददे व गृहीतवानिव । सिंहोऽनायासेन स्वशौर्येण गज हन्ति तदीयशीर्येणाऽयमपि भविष्यत् काले रिपुगजेन्द्रं हनिष्यतीति भावः । रूपकसह कृतोत्प्रेक्षालङ्कारः । भाषा खेल्कुद् में लगे हुए उस बालक ने लोहे के पिंजरे में के शेर के बच्चों को तन्ग कर् भावी शत्रुरुगी गजेन्द्रो के युद्धों में उपयोगी उनके शौर्य को मानों ले लिया । रिंह ही का शौर्य गजेन्द्रों के मारने में समर्थ होता है । इसलिये इसन शाश्रुग्गी गर्जन्द्रों को मारने के लिये मानों इनसे शौर्य छीन लिया । प्राप्तोदयः पादनखैश्चकासे स बालचन्द्रः परिवर्द्धमानः । श्रभ्यर्थमानः सहखेलनाय बालैरपत्यैरिव शीतरश्मेः ॥१६॥ अन्वयः कवित्ववत्कृत्वफला सरस्वती लावण्यलुब्धाभिः भूपालकन्यामधुपाङ्ग नाभिः अलब्धम् एव तस्य मुखारविन्दं चुचुम्ब ।

                     व्याख्या

कवित्वं काव्यकर्तृत्वं वक्तृत्वं वाग्मिता च फलं यस्याः सा सरस्वती वाग्देवता, यस्यास्समवधाने सति कवित्वं वक्तृत्वञ्चाऽनायासेनैव प्रतिफलतीति भावः । लावण्ये कुमारस्य सौन्दर्ये लुब्भाभिस्तद्रसाकाङिक्षणीभिभूपालानां राज्ञां कन्या राजकुमार्य एव मधुपानां भ्रमराणामङ्गनाः स्त्रियस्ताभिरलब्धमप्राप्तं तस्य कुमारस्य मुखमेवाऽरविन्दं कमलं, ‘वा पुंसि पद्यमं नलिनमरविन्दं महोत्पलम् इत्यमरः । चुचुम्ब तस्य मुखे निवासं चकारेत्यर्थः । सरस्वती कुमारवृत्तान्ते नायकव्यवहारसमारोपात्समासोक्तिरलङ्कारः । भूपालकन्यासु भ्रमराङ्गन्नात्वा भेदारोपान्मुखे चाऽरविन्दत्वाभेदारोपादूपकालङ्कारः । तेन चाऽस्य विलक्षणं कवित्वं वाग्मित्वञ्च व्यज्यते ।

                       भाषा

उस राजकुमार के सौन्दर्य पर मोहित राजकन्या रूपी भ्रमराङ्गनाओं से अप्राप्य उसके मुख कमल को कवित्व तथा वक्तृत्व शक्ति देनेवाली सरस्वती ने चूमलिया। अर्थात् सरस्वती ने उसके मुख में वास कर लिया । अतएव वह कुमार बाल्यकाल में ही कविता बनाने में और युक्तिपूर्ण बातें करने में अत्यन्त निपुण हो गया । तं बालचन्द्रं परिपूर्यमाण-मालोक्य लावण्यकलाकलापैः । कम्द्तेनमेव् कमेएनेनम् नेषास् नेद्रा विमुरीबभव ॥२०॥ कुमुद्वतानामिव कुमुदिनीनामिव कामिनीनामङ्गनानां निद्रा विमुखीबभूवाऽपससार गतेत्यर्थः । यथा निशासु नवीनचन्द्रं विलोक्य कुमुदिनी विकसिता भवति स्वकुड् मलत्वरूपनिद्रां जहाति तथैव कामिन्योऽपि तंमद्भुतसौन्दर्ययुक्तं कुमारं निरीक्ष्य कामज्वरपीडिताः सत्यो रात्रौ निद्रां न लब्धवत्य इति भावः । अत्र कुमुद्वती कामिन्योर्द्धयोरेकक्रियान्वयात्तुल्ययोगितालङ्कारः ।

                        भाषा

रात्रियों में जिस प्रकार कलासमूहों से क्रमशः परिपूर्ण होने वाले नूतन चन्द्रमा को देखकर कुमुदिनी विकसित हो जाती है और उसकी कलीस्वरूपी निद्रा हट जाती है उसी प्रकार सौन्दर्य से परिपूर्ण होने वाले उस कुमार को देखकर सुन्दरियाँ काम ज्वर से पीड़ित हो जाती हैं अतएव रात्रियों में उनकी निद्रा दूर हो जाती है। धैर्येण तस्मिन्नवर्धीर्य याति स्मरोत्सुकानां नगराङ्गनानाम् । आबद्धमुग्धध्रुकुटिच्छटानां पेतुः सकोपं नयनोत्पलानि ॥२१॥

धैर्येण अवधीर्य याति तस्मिन् स्मरोत्सुकानाम् आबद्धमुग्धध्रुकुटीच्छ टानां नगराङ्गनानां नयनोत्पलानि सकोपं पेतुः।

                      व्याख्या

धैर्येण धीरतया स्वस्वाभाविकगुणेन गाम्भीर्येणाऽवधीर्य कामिनीस्तिरकृत्य याति गच्छति तस्मिन् कुमारे स्मरेण कामवेगेनोत्सुकानामुद्वेल्लितमानसानामाबद्धाः सडकुचिता अत एव मुग्धा सुन्दर्यो या ध्रुकुटयस्तासां च्छटाः शोभा यासां तासां प्रतिबिम्बव्याजेन क्षमां प्रार्थयितुमिव याचितुमिव लुलोठ प्पात्। अत्रोप्रेक्ष लङ्करः । सब तेजस्वियों में श्रेष्ठ इस राजपुत्र के, मस्तक पर का मुकुटमणि, रत्न जड़ित पांव रखने की चौकी पर पड़ी अपनी परछाहीं के मिष से (उस तेजस्वी के भी ऊपर बैठने के अपराध से) मानों क्षमा याचना करने के लिये उसके पैरों पडता था । अत्रान्तरेऽभूञ्जयसिंहनामा पुत्रस्तृतीयोऽपि नराधिपस्य । स्वझेऽपि संवादयशोदरिद्रश्चन्द्रार्द्धचूडस्य न हि प्रसादः ॥२५॥

                अन्वयः

अत्र अन्तरे नराधिपस्य जयसिंहनामा तृतीयः अपि पुत्रः अभूत् । हि चन्द्रार्द्धचूडस्य प्रसादःस्वन्ने अपि संवाद्यशोदरिद्रः न (भवति) ।

अत्रान्तरेऽस्मिन्नवकाशे 'अन्तरमवकाशावधिपरिधानान्तधिभेदतादथ्र्ये' इत्य मरः । नराधिपस्याऽऽहवमल्लदेवराजस्य जयसिंहनामा जयसिंहनामकस्तृती योऽपि पुत्रः सूनुरभूदजायंत । हि यस्मात्कारणात् चन्द्रार्द्धश्चूडायां शिरांसि यस्य तस्य शिवस्य प्रसादोऽनुग्रहः स्वप्नेऽपि कथमपीतिभावः । संवादस्य स्वानुकूल फलदानरूपस्य वचनस्य यद्यशस्तेन दरिद्रो रहितो न, नभवतीत्यर्थः । शिवप्रसादप्राप्तिप्रयोजकवचनस्य सदैव सत्यत्वमिंति कृतस्तद्वचनस्य मिथ्या भाव प्रसङ्गः इति भावः । अत्र पूर्वाद्वक्तस्य द्वितीयांद्वक्तेनाऽर्थेन समर्थना अन्वयः अथ कदाचित् सः नृपः श्रीविक्रमादित्यं सर्वासु वेिद्यासु अकुण्ठं समरोत्सवेभ्यः किमपि उत्कण्ठमानम् अवलोक्य चिन्तयामास । व्याख्या अथाऽनन्तरं कदाचित् कस्मिश्चित्समये सः प्रसिद्धो नृपो भूपतिराहवमल्लदेवः श्रीविक्रमादित्यं तन्नामकं स्वसुतं सर्वासु सकलासु विद्यासु शस्त्रशास्त्रविद्यास्वकुण्ठ ममन्दं निपुणंमित्यर्थः ‘कुण्ठी मन्दः क्रियासु यः' इत्यमरः । समरोत्सवेभ्यो युद्धकार्येभ्यः किमपि अनिर्वचनीयतयोत्कण्ठमानं समुत्सुकमवलोक्य दृष्ट्वा चिन्तया मास विचारयामास । भाषा कुछ काल के अनन्तर, समग्र शस्त्र और शास्त्र विद्याओं में निपुण अपने मध्यम पुत्र श्री विक्रमादित्य को संग्राम महोत्सवों के लिए विशेष लालायित देखकर राजा आहबमल्लदेव सोचने लगे । अलङ्करोत्यद्भुतसाहसाङ्कः सिंहासनं चेढ्यमेकवीरः । एतस्य सिंहीमिव राजलच्मीमङ्कस्थितांकः क्षमतेऽभियोक्तुम् ॥२७॥ अन्वयः अयम् अद्भुतसाहसाङ्कः एकवीरः सिंहासनम् अलङ्करोति चेत् (तर्हि) एतस्य अङ्कस्थितां सिंहीम् इव राजलक्ष्मीम् अभियोक्तुं कः क्षमते । मेरी आज्ञा का सब राजा लोग पालन करते हैं। दान और उपभोग के लिये मुझे द्रव्य की कमी नहीं है। आप के अनुग्रह से मुझे सब सुलभ है । मुझे युवराज बनाने का विचार स्थगित किया जाय । जगाद देवोऽथ मदीप्सितस्य किं वत्स धत्से प्रतिकूलभावम् । ननु त्वदुत्पत्तिपरिश्रमे मे स चन्द्रचूडाभरणः प्रमाणम् ॥३१॥ अन्वयः अथ देवः जगाद । वत्स मदीप्सितस्य प्रतिकूलभावं किं धत्से । ननु मे त्वदुत्पत्तिपरिश्रमे सः चन्द्रचूडाभरणः प्रमाणम् । अथ स्वपुत्रवचनश्रवणानन्तरं देवो राजा जगाद कथयामास । हेवत्स ! हे पुत्र ! ममेप्सितमभीष्टं मदीप्सितं तस्य मदभीष्टस्य मनोरथस्य प्रतिकूलभावं प्रातिकूल्यं विरोधमित्यर्थः । किं किमर्थ धत्से करोषि । नन निश्चयेन मे मम तवोत्पत्तिर्जन्म त्वदुत्पत्तिस्तत्र परिश्रमस्तपस्यादिकरणं तस्मिन् स चन्द्रःश्चूडायाः शिरस आभरणं भूषणं यस्य सः शिवः प्रमाणं साक्षी । स शिव एव जानाति तव जन्महेतोः यादृशं कठिनतपश्चरणं मयाऽनुष्ठितमतो मम मनोरथस्य विरोधम् विहाय तत्साधयति भावः । भाषा पुत्र की ऐसी उक्ति को सुनने के अनन्तर राजा ने कहा । बेटा ! मेरे अभीप्सित कार्य का क्यों विरोध करते हो । तुम्हारा जन्म होने के लिये मुझे तपश्चरणादि अनुष्ठान में कैसा परिश्रम करना पड़ा है यह चन्द्रशेखर शंकर ही जानते हैं। इसलिये मेरी इच्छा का विरोध न करी । व्याख्या त्वमङ्गीकृतं परिगृहीतं यौवराज्यं युवराजकर्म येन स एवम्भूतस्सन् जगतो भुवनस्य ‘विष्टपं भुवनं जगत्' इत्यमरः । रक्षणं. पालनं तस्य यामिकत्वं प्रहरित्वं न धत्से न. वहसि चेत् मौव्य ज्याया रवेण नादेनाऽऽपूरितानि दिशां मुखानि येन स तस्य मद्भुजस्य मम बाहोः “भुज बाहु प्रवेष्टो दोः' इत्यमरः । क्लान्तिः परिश्रान्तिः कथं केन प्रकारेण शाम्यतु शान्तिमेतु । मदुपार्जितस्य रक्षणे यदि त्वं दीक्षितो न भविष्यसि तर्हि मत्कठोरपरिश्रमस्य साफल्यं कुत इति भावः । भाषा अगर तुम युवराज पद को स्वीकार कर जगत् की रक्षा के लिये पहरेदारी नहीं करोगे तो प्रत्यञ्चा के शब्दों से सब दिशाओं को भर देने वाली अर्थात् गुंजाने वाली मेरी इस भुजा की थकावट कैसे दूर होगी । अर्थात् मेरी जीती हुई पृथ्वी के यदि तुम पहरे दार न बनोगे तो मेरा इस समस्त पृथ्वी को जीत कर अपने अधीन करने का कठोर परिश्रम कैसे सफल होगा । आकण् सखेद-मित्थं वचः प्रत्यवदत्कुमारः । सरस्वतीलोलदुकूलकान्तां प्रकाशयन्दन्तमयूखलेखाम् ॥३३॥ कुमारः कर्णाटपतेः इत्थं सखेदं वचः आकण्र्य सरस्वतीलोलदु कूलकान्तां दन्तमयूखलेखां प्रकाशयन् प्रत्यवदत् । कुमारो राजकुमारः कर्णाटपतेर्दक्षिण-भारतस्थितकर्णाटकदेशाधिपतेराहव मल्लदेवस्येत्थमेवभ्भूतं खेदेन दुःखेन सहितं युक्तं खेदप्रकाशकं वचो वाणीमाकण्र्य लक्ष्म्याः करं ग्राहयितुं तदादौ तातस्य योग्यः स्वयमग्रजो मे । कार्य विपर्यायसमलीमसेन न मे नृपश्रीपरिरम्भणेन ॥३७॥ अन्वयः तूत् आदौ मे अग्रजः तातस्य लक्ष्म्याः करं ग्राहयितुं स्वयं योग्यः । विपर्यासमलीमसेन नृपश्रीपरिरम्भणेन मे न कार्यम् । व्याख्या तत्तस्मात्कारणात् धर्मानुकूलमर्यादानुरोधात् मे ममाऽग्रजो ज्येष्ठभ्राता तातस्य पितुस्तव लक्ष्म्याः श्रियः करं हस्तं ग्राहयितुं तातरूपप्रयोजककर्तृक ज्येष्ठभ्रातृप्रयोज्यकर्तृकलक्ष्मीसम्बन्धिकरग्रहणं सम्पादयितुं स्वयमात्मना योग्य स्समर्थः । विपर्यासेन प्रातिकूल्येन वैपरीत्येन वा ‘स्याद्वयत्यासो विपर्यासो व्यत्ययश्च विपर्यये' इत्यमरः । मलीमसेन कलङ्कितेन ‘मलीमसं तु मलिनं कञ्चरं मलदूषितम्' इत्यमरः । नृपश्रियो राजलक्ष्म्याः परिरम्भणेन समालिङ्गनेन ग्रहणेनेत्यर्थः । मे मम न कार्य न किंचित्प्रयोजनम् । भाषा इसलिये पहिले मेरे ज्येष्ठ भ्राता स्वयं आप के राजश्री का हाथ पकड़वाने के योग्य हैं। क्रमराहित्य या प्रतिकूलता के कलङ्क से कलङ्कित राजलक्ष्मी को स्वीकार करने से मुझे कोई प्रयोजन नहीं है । ज्येष्ठं परिम्लानमुखं विधाय भवामि लक्ष्मीप्रणयोन्मुखश्वेत् । किमन्यदन्यायपरायणेन मयैव गोत्रे लिखितः कलङ्कः ॥३८॥

व्याख्या

ज्येष्ठं भ्रातरं सोमदेवं परिम्लानं क्रमप्राप्तराज्यलक्ष्मीपरिग्रहाप्राणत्या मलिनं मुखं वदनं यस्य तं विधाय कृत्वाऽहं लक्ष्म्याः प्रणयः स्नेहस्तस्मिननुन्मुखः प्रवण: परायणो वा भवामि चेत् तर्हि अन्यायेऽन्याययुक्तकायें परायणो लग्नस्तेन मया विक्रमाङ्कदेवेनैव गोत्रे विशुद्धचालुक्यवंशे कलङ्कः कालुष्यं लिखितः सम्पादितः । किमन्यदन्यायकार्यम् ? अन्यस्याऽन्यायकार्यस्याऽन्वेषणप्रयासो व्यर्थ एवेति भावः ।

भाषा

यदि मैं अपने बड़े भाई सोमदेव को क्रमप्राप्त राज्यलक्ष्मी के न प्राप्त होने से उदास बनाकर स्वयं लक्ष्मी के प्रेम में तत्पर हो जाऊँ, तो अन्याय युक्त कार्य करने में तत्पर, मैंने ही इस शुद्ध चालुक्य वंश में कलङ्क लगाया । और क्या अन्याय का कार्य हो सकता है ?

तातश्चिरं राज्यमलङ्करोतु ज्येष्ठो ममारोहतु यौवराज्यम् ।
सलीलमाक्रान्तदिगन्तरोऽहं द्वयोः पदातित्रतमुद्वहामि ॥३९ ।।

अन्वयः

तातः चिरं राज्यम् अलङ्करोतु, मम ज्येष्ठः यौवराज्यम् आरोहतु, अहं सलीलम् आक्रान्तदिगन्तरः सन् द्वयोः पदातिव्रतम् उद्वहामि ।

व्यान्य

तातः पिता चिरं चिराय ‘चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः इत्यमरः । राज्यमलङ्करोतु विभूषयतु । मम ज्येष्ठो ज्येष्ठभ्राता सोमदेवो यौवराज्यं युवराजपदमारोहतु अधितिष्ठतु । अहं लीलया सहितं सलीलं सहेलं यत् रामस्य पित्रा आत्मराज्ये क्रमं समुलाय भरतः अभिषित्त: तेन उत्थिता स्रीजितः इति तस्य प्रकीर्तिः अद्य अपि दिगन्तरेषु अस्ति । व्याख्या यत् रामस्य पित्रा दशरथेनाऽऽत्मनः स्वस्य राज्ये क्रमं नियमोचितपरिपाटी क्रमं समुल्लङधयाऽतिक्रम्य भरतः स्वकनीयान्पुत्रोऽभिषिक्तोऽभिषेकतिलकाञ्चितः कृतस्तेनाऽनचितकार्येणोत्थिता समुत्पन्ना स्त्रिया भार्यया जितो वशीकृत इति तस्याऽकीर्तिरपयशोऽद्याप्यद्यावधि दिगन्तरेषु सर्वदिक्ष्वस्ति विद्यते । भाषा चूंकि रामजी के पिता दशरथ राजा ने कुलपरम्परागत क्रम का उल्लंघन कर बड़े भाई के रहते हुए छोटे भाई, भरत का राज्याभिषेक किया, इस अनु चित कार्य से उत्पन्न, स्त्री का वशीभूत, ऐसी उसकी अपकीर्ति अभी भी सब दिशाओं में अर्थात् सर्वत्र फैली हुई है । तदेष विश्राम्यतु कुन्तलेन्द्र यशोविरोधी मयि पक्षपातः । न किंसमालोचयतिक्षितीन्दु-रायासशून्यं मम राज्यसौख्यम् ।॥४१॥ अन्वयः हे कुन्तलेन्द्र । तत् एषः मयि यशोविरोधी पक्षपातः विश्राम्यतु । क्षितीन्दुः मम आयासशून्यं राज्यसौख्यं किं न समालोचयति । व्याख्या हे कुन्तलेन्द्र ! कुन्तलदेशाधिप ! तत्तस्मात्कारणादेष मयि मत्सम्बन्धे यशसः कीर्तेविरोधी प्रतिबन्धको दृष्कीर्तिजनकः पक्षपातो विश्राम्यत्त विश्रान्तिमेत पुत्राद्वचः श्रोत्रपवित्रमेवं श्रुत्वा चमत्कारमगान्नरेन्द्रः । इयं हि लक्ष्मीर्धुरि पांसुलानां केषां न चेतः कलुषीकरोति ॥४२॥ अन्वयः नरेन्द्रः पुत्रात् एवं श्रोत्रपवित्रं वचः श्रुत्वा चमत्कारम् अगात् । हि पांसुलानां धुरि (स्थिता) इयं लक्ष्मीः केषां चेतः न कलुषीकरोति । व्याख्या नरेन्द्रो राजाऽऽहवमल्लदेवः पुत्रात्सूनोर्विक्रमाङ्कदेवादेवमेवम्भूतम् श्रोत्रपवित्रं कर्णपूतं कर्णसुखदायकमित्यर्थः । वचो वाणीं श्रुत्वा निशम्य चमत्कारमाश्चर्य मगात्प्राप्तः आश्चर्यचकितो बभूवेत्यर्थः । हि यस्मात्कारणात् पांसुलानां स्वैरि णीनां धुरि अग्रभागे स्थितेयं लक्ष्मीः श्रीः सम्पत्तिरित्यर्थः । केषां पुरुषाणां चेतो मनः ‘चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । न कलुषी करोति न मलिनीकरोति । अपि तु लक्ष्मीः सर्वानेव सन्मार्गाच्यावयतीति भावः । भाषा इस प्रकार पुत्र की कर्ण को पवित्र करने वाली अर्थात् कान को अच्छी लगने वाली वाणी को सुनकर राजा को आश्चर्य हुआ । । क्यों कि स्वेच्छा चारिणियों में अग्रणी लक्ष्मी किनके चित्तों को मलिन नहीं करदेती । अर्थात् लक्ष्मी की प्राप्ति में सभी मनुष्यों का मन कलुषित हो जाता है । । सस्नेहमङ्गे विनिवेश्य चैनमुवाच रोमाश्वतरङ्गिताङ्गः । क्षिपन्निवात्युज्ज्वलदन्तकान्त्या प्रसादमुक्तावलिमस्य कण्ठं ॥४३॥ रदाः' इत्यमरः । कान्तिः प्रभा तया धवलदन्तकान्तिछद्मना प्रसादरूपा या मुक्तानां मौक्तिकानामावलिर्माला तां क्षिपन्निव च निदधदिव चोवाचं जगाद । भाषा सर्व अङ्गों में रोमाञ्च से युक्त उस राजा आहवमल्ल देव ने अपने पुत्र विक्रमाङ्क देव को प्रेम पूर्वक अपनी गोद में बैठाकर और उसके गले में अपनी श्वेत दन्तकान्ति के मिष से मानों प्रेम से समर्पित मोतियों की माला को पहनाते हुए, कहा । भाग्यैः प्रभूतैर्भगवानसौ मे सत्यं भवानीदयितः प्रसन्नः । चालुक्यगोत्रस्य विभूषणं यत् पुत्रं प्रसादीकृतवान्भवन्तम् ॥४॥ अन्वयः असौ भगवान् भवानीदयितः मे प्रभूतैः भाग्यैः सत्यं प्रसन्नः । यत् चालुक्यगोत्रस्य विभूषणं भवन्तं पुत्रं प्रसादीकृतवान् । व्याख्या असौ भगम् विद्यते यस्मिन् स भगवान् ‘भगं श्री काममाहात्म्यवीर्ययत्नार्क कीर्तिषु' इत्यमरः । ‘भगं श्री योनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । माहात्म्यै श्वर्येयत्नेषु धर्मे मोक्षेऽथ ना रवौ' । इति मेदिनी । भवान्याः पार्वत्या दयितो वल्लभः ‘अभीष्टेऽभीप्सितं हृद्य दयितं वल्लभं प्रियम्' इत्यमरः । शिवो मे प्रभूतैर्बहुलैभर्गिभगिधेय: ‘दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः' इत्यमरः। सत्यं ध्रुवं प्रसन्नः प्रीतः । यद्यस्मात्कारणात् चालुक्यगोत्रस्य चालुक्यवंशस्य की कृपा की है । एतानि निर्यान्ति वचांसि वक्त्रात् कस्यापरस्य श्रवणामृतानि । मधूनि लेह्यानि सुरद्विरेफै—र्न पारिजातादपरः प्रसूते ॥४५॥ अन्वयः एतानि श्रवण्णामृतानि वचांसि अपरस्य कस्य वक्त्रात् निर्यान्ति । सुरद्विरेफैः लेह्यानि मधूनि पारिजातात् अपरः न प्रसूते। व्याख्या एतानीमानि श्रवणयोः कर्णयोरमृतान्यमृततुल्यानि कर्णामृतानि वचांसि वचनानि ‘व्याहार उक्तिर्लपितं भाषित्तं वचनं वचः' इत्यमरः । त्वदपरस्य कस्य पुरुषस्य वक्त्रान्मुखान्नियन्ति निर्गच्छन्ति । न कस्यापि त्वदपरस्य मुखादिति भावः । सुराणां देवानां द्विरेफैभ्रमरैः सुरलोकस्थैद्विरेफैरित्यर्थः । लेह्यान्या स्वादनीयानि मधूनि पुष्परसान् ‘मधु मद्ये पुष्परसे क्षौद्रे' इत्यमरः । पारिजाताद्दे ववृक्षादपरो वृक्षो न प्रसूते न जनयति । दृष्टान्तालङ्कारः । भाषा कान को अमृत के समान सुख देने वाले ये वचन अन्य किसके मुख से निकल सकते हैं । पारिजात वृक्ष के अतिरिक्त अन्य किसी वृक्ष में, स्वर्गलोग के भ्रमरों के आस्वाद लेने योग्य पुष्परस, नहीं उत्पन्न होता है। । यस्याः कृते भूमिभृतां कुमाराः केषां न पात्रं नयविप्लवानाम् । उन्मत्तमातङ्गसहस्रगुर्वी सा राज्यलक्ष्मीस्तृणवलघुस्ते ॥४६॥ पृच्छ । पापग्रहाः एव गृहातपापाः (सन्तः) एतस्य साम्राज्यम् श्रमन्य मानाः (सन्ति) । व्याख्या मे ममाऽत्र न किञ्चिद्दूषणम् न कोऽपि दोषोऽस्ति । नाऽहं सोमदेवस्य यौवराज्यदानप्रतिबन्धक इति भावः । यदि ते तव कौतुकं कुतूहलम् ‘कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः । ज्ञातुं महती समुत्कण्ठा भवेदित्यर्थः । तर्हि दैवं जानन्तीति दैवज्ञा ज्योतिषिकाः ‘सांवत्सरो ज्योतिषिको दैवज्ञगणकावपि ' इत्यमरः । तेषां चक्रं समूहं पृच्छ । पापग्रहाः क्रूरग्रहा अनिष्टग्रहा इत्यर्थः । गृहीतानि पापानि दुष्कृतजन्यावृष्टानि यैस्ते गृहीतपापाः सन्त एतस्य सोमदेवस्य साम्राज्यं सम्राट्पदेऽधिरोहममन्यमानाः सन्ति स्वीकुर्वन्ति न समर्थयन्तीति भावः । भाषा सोमदेव को युवराज न बनाने में मेरा कोई दोष नहीं है । यदि तुमको यह जानने की उत्कट इच्छा हो तो ज्योतिषियों से पूछो । (तब तुमको विदित होगा कि) सोमदेव के पापग्रह अनिष्ट कारक होकर इसका साम्राज्य होने में प्रतिवन्धक हैं । साम्राज्यलक्ष्मीदयितं जगाद त्वामेव देवोऽपि मृगाङ्कमौलिः । लोकस्तुतां मे बहुपुत्रतां तु पुत्रद्वयेन व्यतनोत्परेण ॥५०॥ अन्वयः मृगाङ्कमौलिः देवः अपि त्वाम् एव साम्राज्यलक्ष्मीदयितं जगाद् । लोकस्तुतां मे बहुपुत्रतां तु परेण पुत्रद्वयेन व्यतनोत् ।

साम्राज्यलक्ष्म्याः साम्राज्यश्रियो दयितं वल्लभं ‘दयितं वल्लभं प्रियम्' इत्यमरः । जगादोवाच कथितवानित्यर्थः । लोकैर्जनैः स्तुतां प्रशशंसितां जनप्रसिद्धामित्यर्थः । मे मम बहुपुत्रतामनेकतनयत्वं तु परेण त्वदतिरिक्तेन पुत्रद्वयेन व्यतनोत् कृतवान् ।

भाषा

भगवान् शङ्कर ने भी तुम्हीं को साम्राज्यलक्ष्मी का प्रिय बताया था । संसार में प्रशंसित अनेक पुत्रवत्ता को शंकर ने मुझे अन्य दो पुत्रों को देकर पूर्ण कर दिया ।

श्रन्व्यः

तन्मे प्रमाणीकुरु वत्स वाक्यं चालुक्यलक्ष्मीचिरमुन्नतास्तु । निर्मत्सराः चोणिभृतः स्तुवन्तु ममाकलङ्क गुणपक्षपातम् स्तुवन्तु ॥५१॥

व्याख्या

हे वत्स ! तत् मे वाक्यं प्रमाणीकुरु । चालुक्यलक्ष्मीः चिरम् उन्नता अस्तु । निर्मत्सराः क्षेोणिभृतः मम प्रकलङ्क गुणपक्षपातं स्तुवन्तु । हे वत्स पुत्र तत्तस्मात्कारणान्मे मम वाक्यं वचनं प्रमाणीकुरु स्वीकुरुष्व, यौवराज्यं गृहाणेत्यर्थः । चालुक्यवंशस्य लक्ष्मी राज्यश्रीश्चिरं चिरकाल- मुन्नता वृद्धिमभ्युपेताऽस्तु । मत्सरेणाऽन्यशुभद्वेषेण परसम्पत्यसहनेनेत्यर्थः । 'मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु' इत्यमरः । रहिता हीनाः क्षोणिभृतो राजानो ममाऽकलङ्कं दोषरहितं गुणेषु शौर्यादिषु पक्षपातं गुणैकरागमित्यर्थः । स्तुवन्तु प्रशंसन्तु । कुमारः पितुः इति वाक्यम् श्रादरेण श्रुत्वा विह्सन् (सन्) भूयः जगाद । श्रयं तातस्य दुराग्रहः मद्भाग्यदोषेण मत्कीर्तिकलङ्कहेतुः (श्रस्ति)

                    व्याख्या

कुमारो राजकुमारो विक्रमाङ्कदेवः पितुर्जनकस्याऽऽहवमल्लदेवस्येतीत्थं वाक्यं वचनमादरेण समादरेण श्रुत्वा निशम्य विहसन् हास्यं कुर्वन्सन् भूयः पुनरपि जगादोक्तवान् । अयं पूर्वोक्तः तातस्य जनकस्य भवतो दुराग्रहो दुरभिनिवेशो मह्यं राज्यलक्ष्मीसमर्पणरूपाभिनिवेशो मम भाग्यस्य दिष्टस्य ‘दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः' इत्यमरः । दोषेण विपर्यासेन मम कीर्तेर्यशसः कलङ्कस्य मलिनीकरणस्य हेतुः कारणमस्ति । सत्यपि ज्येष्ठे भ्रातरि मम दुर्भाग्यजनितेन भवतो दुराग्रहेण मे यौवराज्यग्रहणं मत्कीर्तिमलिनीकरणकारणमेव भविष्यतीति भावः ।

                     भाषा

राजा की उपर्युक्त बातों को आदर पूर्वक सुनकर राजकुमार विक्रमाङ्कदेव ने हँसते हुए फिर से कहा कि यह पिता जी का दुराग्रह, मेरे दुर्भाग्य से, मेरी कीर्ति में कलङ्क लगने का कारण है । यदि ग्रहास्तस्य न राज्यदूताः कारुण्यशून्यः शशिशेखरो वा। तैरेव तातो भविता कृतार्थ-स्तद्वार्यतां कीर्तिविपर्ययो मे ॥५३॥

                    अन्वयः

यदि तस्य ग्रहाः राज्यदूताः न, वा शशिशेखरः कारुण्यशून्यः (तथापि) तैः एव तातः कृतार्थः भविता । तत् मे कीर्तिविपर्ययः वार्यताम् । राज्यसुखभाग न ददाति चैदिति भावः । तथापि तैरेव ग्रहे राज्यसुखभोगासं सूचकै रेव तातः पिता भवान् कृतार्थः कृतकार्यस्सफलमनोरथ इत्यर्थः । भविता भविष्यति । तत्तस्मात्कारणान्मे मम कीर्तिविपर्ययो दुर्यशो वार्यतामपयशो न विधातव्यमित्यर्थः ।

                  भाषा

यद्यपि सोमदेव के ग्रह उसके राज्योपभोग सूचक नहीं है या यों कहें कि भगवान् शंकर की उसपर दया नहीं है । तो भी उन्हीं ग्रहों से आप की मनोरथ सिद्धि होगी । इसलिये मेरे अपयश को न होने दीजिये ।

श्रशक्तिरस्यास्ति न दिग्जयेषु यस्यानुजोऽहं शिरसा धृताज्ञः । स्थानस्थ एवाद्भुतकार्यकारी बिभर्तु रक्षामणिना समत्वम् ॥५४॥

                 अन्वयः

यस्य शिरसा धृताज्ञः श्रहम् अनुजः श्रस्य दिग्जयेषु श्रशक्तिः न श्रस्तूि। स्थानस्थः एव श्रद्भुतकर्मकारी (सन्) रक्षामणिना समत्वं बिभर्तु ।

                 व्याख्या

यस्य सोमदेवस्य शिरसा नतमस्तकेन धृता संश्रिता आज्ञाऽऽदेशो येन सोऽह- मनुजः कनीयान्भ्राताऽस्मि । अस्य मम भ्रातुस्सोमदेवस्य विशां जयो विजय स्तेषु दिग्विजयकर्मण्यशक्तिरसामथ्र्य नाऽस्ति न संभवति । सः स्थाने तिष्ठतीति स्थानस्थः स्वस्थाने स्थित एवाऽद्भुतान्याश्चर्यकराणि कर्माणि करोतीत्यद्भुत- कर्मकारी सर्वसाधारणजनासाध्याश्चर्यजनककृत्यसंसाधकस्सन् रक्षामणिना सर्व पर हो रह्कर आशचयंजनक काम करथा हुआ रक्षामाण का समानता का प्राप्त हो । अर्थात् रक्षामणि जहाँ बंधा रहता है वहीं रहकर सम्पूर्ण विघ्नों को अपने प्रभाव से दूरकर सव प्रकार का आश्चर्यजनक काम कर मनुष्य की रक्षा करता है वैसे ही सोमदेव अपने स्थान पर ही रहकर मेरी सहायता से आश्चर्य जनक कार्य करने के यश का भागी होकर प्रजा की रक्षा करे ।

इत्यादिभिश्चित्रतरैर्वचोभिः कृत्वा पितुः कौतुकमुत्सवञ्च । श्रकारयज्ज्येष्ठमुदारशीलः स यौवराज्यप्रतिपतिपात्रम् ॥५॥

                   'ऋन्वयः'

उदारशीलः सः इत्यादिभिः चित्रतरैः वचोभिः पितुः कौतुकम् उत्सवं च कृत्वा ज्येष्ठं यौवराज्यप्रतिपत्तिपात्रम् श्रकारयत् ।

                    'व्याख्या'

उदारमसंकुचितं शीलं स्वभावो यस्य स उदारशील उदारस्वभावः स राजपुत्रो विक्रमाङ्कदेव इत्यादिभिरेवम्भूतैश्चित्रतरैर्विचित्रैर्वचोभिर्वाक्यैः पितुराह वमल्लदेवस्य कौतुकं कौतूहलमुत्सवमानन्दावसरञ्च ‘उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः' इत्यमरः । कृत्वा जनयित्वा ज्येष्ठं ज्येष्ठभ्रातरं सोमदेवं यौव राज्यस्य युवराजपदस्य प्रतिपत्तिः स्वीकृतिस्तस्य पात्रं स्थानमकारयत् कारित वान् । स्ववचःप्रसरैज्र्येष्ठभ्रातुर्थेवराज्यपदप्रदानस्वीकृति लब्धवानिति भावः ।

                     'भाषा'

उदार स्वभाव वाले उस राजपुत्र विक्रमाङ्कदेव ने ऐसी २ अनेक आश्चर्य जनक बातें कहकर अपने पिता आहवमल्लदेव राजा के कुतूहल और आनन्द के अवसर को उत्पन्न कर. अपने बड़े भाई सोमदेव को युवराज पद पर नियत करने की स्वीकृति कराली । व्याख्या चन्द्रमौलिः शशिशेखरः शिवस्वयमेवाऽम्लाना निष्कलङ्का कीर्तिर्यशो यस्य तस्य मे ममाऽभिवाच्छितमीप्सितं समाधास्यति पूरयिष्यतीतीत्थं विचार्य निश्चित्य सः प्रसिद्ध उर्व्या वसुंधरायाः ‘सर्वसहा वसुमती वसुधोर्वी वसुन्धरा' इत्यमरः । पतिः स्वमी राजाऽहवमल्लदेवः सुतेन पुत्रेणोपदिष्टं संमन्त्रितं सर्व पूर्ण कार्य यौवराज्यप्रदानकार्यमन्वतिष्ठच्चकार ।

                      भाषा

चन्द्रशेखर भगवान् शंकर, स्वयं ही, निष्कलङ्कः कीर्तिवाले मेरी अभिप्ट सिद्धि करेंगे, ऐसा विचार करके उस राजा आहवमल्लदेव ने ,पुत्र द्वारा कयित, यौवराज्य प्रदान रूप कार्य को पूर्णता से सम्पन्न किया ।

ज्येष्ठे कृतेऽपि प्रतिपत्तिपात्रे तमेव लक्ष्मीरनुमन्यते स्म । पूरेण निम्ने निहिताऽपि सिन्धु-रपेक्षते सागरमार्गमेव ॥५७॥

                     अन्वयः

ज्येष्ठ प्रतिपत्तिपात्रे कृते श्रपि लक्ष्मीः तम् एव श्रनुमन्यते स्म । पूरेण निम्ने निहिता श्रपि सिन्धुः सागरमार्गम् एव श्रपेक्षते ।

                     व्याख्या

ज्येष्ठे ज्येष्ठभ्रातरि सोमदेवे प्रतिपत्तिपात्रे यौवराज्यदानपात्रे कृतेऽपि सम्पा दितेऽपि लक्ष्मी राज्यश्रीस्तमेव विक्रमाङ्कदेवमेवाऽनुमन्यते स्म तस्मिन्नेव सन्मानं प्रणयिताञ्च प्रदर्शयति स्मेति भावः । पूरेण जलप्रवाहेण निम्ने नीचस्थाने गर्ते वा निहिता प्रस्थापिताऽपि सिन्धुर्नदी सागरस्य समुद्रस्य मार्गमेव पन्थानमेवाऽपेक्षते देवोपदेशाद्गुणदर्शनाच्च स एव चित्ते नृपतेरुवास । यथा स्तुतं रत्नपरीत्दकेण दृष्टप्रभावं च महार्हरत्नम् ॥५८॥

अन्वयः सः एव देवोपदेशात् गुशादर्शनात् च नृपतेः चित्ते उवास । यथा रत्नपरीक्षकेण स्तुतं दृष्टप्रभावं च महार्हरत्नम् ।

व्याख्या स एव विक्रमाङ्कदेव एव देवोपदेशादाऽऽकाशवाण्याः श्रवणात् गुणदर्शनाद्विक्रमाङ्कदेवे शौर्यादिगुणानामनुभवाच्च नृपते राज्ञशिचत्ते मनसि ‘चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । उवास स्थिति चकार । यथा रत्नपरीक्षकेण वैकटिकेन स्तुतं प्रशंसितं दृष्टोऽनुभूतः प्रभावः सामथ्यं यस्य तत् दृष्टप्रभावमनुभूतसामर्थ्यञ्च महार्हरत्नं महर्घ रत्नम् । वैकटिकेन प्रशंसितमनुभूतसामथ्यं च बहुमूल्यं रत्नं राज्ञो हृदये वक्षःस्थले धार्यते तथैवाऽऽकाशवाण्या, प्रशंसितोऽनुभूतगुणश्च विक्रमाङ्कदेवो राज्ञो हृदये स्थित इति भावः ।

भाषा जौहरी द्वारा प्रशंसित और अनुभूत सामर्थ्य वाले बहुमूल्य रत्न के समान आकाशवाणी द्वारा प्रशंसित और अनुभव में आये हुए उसके गुणों से विक्रमाङ्क देव ने राजा आहवमल्ल के हृदय में स्थान प्राप्त कर लिया । अर्थात् जिस प्रकार जौहरी द्वारा प्रशंसित और अनुभव में आए हुए उसके सामथ्र्य से बहुमूल्य रत्न को राजा हृदय पर धारण कर लेता है वैसे ही आकाशवाणी से प्रशंसित और अनुभव में आए हुए उसके गुणों से विक्रमाङ्क देव ने राजा के हृदय में स्थान प्राप्त कर लिया । सः यौवराज्यश्रियम् आश्रितस्य ज्येष्ठस्य, राज्ये स्थितस्य पितुः च द्वयोः अपि अखिलं कार्यम्, आदिकूर्मः भूशेषयोः भारम् इव बभार ।

व्याख्या स विक्रमाङ्कदेवो यौवराज्यश्रियं यौवराज्यलक्ष्मीमाश्रितस्य समास्थितस्य ज्यॆष्ट्स्य ज्येष्ठभ्रातुः सोमदेवस्य, राज्ये राज्यसिंहासने स्थितस्य वर्तमानस्य पितुस्तातस्य च द्वयोरुभयोरप्यखिलं समस्तं विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्' इत्यमरः । कार्य युवराजप्रयुक्तं राजप्रयुक्तञ्च कार्यमित्यर्थः ।आदिकूर्मो विष्णोः प्रथमावताररूपः कच्छपो भूः पृथ्वी शेषो नागराजोऽनन्तस्तयोर्भारमिव बभार धारयामास । यथाऽऽदिकच्छपो भुवस्तद्धारकस्य नागराजस्याऽपि भारं दधाति तथैव विक्रमाङ्कदेवः स्वज्येष्ठभ्रातुस्स्वपितुश्च कार्यभारमवहदिति भावः ।

भाषा भगवान् विष्णु का आदि अवतार कच्छप जैसे पृथ्वी और पृथ्वी का भार उठाने वाले शेषराज दोनों का बोझ उठाये रहता है उसी प्रकार विक्रमाङ्कदेव ने युवराज पद पर स्थित अपने बड़े भाई तथा राजगद्दी पर विराजित अपने पिता इन दोनों का सम्पूर्ण कार्य भार अपने ऊपर ले लिया ।

श्राज्ञापयामास च वन्दिताज्ञं तमेव सर्वत्र रणोत्सवेषु । पपौ च भूपस्तदुपार्जितानि यशोवतंसानि जयामृतानि ॥६०॥

अन्वयः सः भूपः वन्दिताज्ञं तम् एव सर्वत्र रणोत्सवेषु आज्ञापयामास, भाषा राजा आहबमल्लदेव सर्वत्र संग्रामोत्सवों में आज्ञाकारी विक्रमाङ्कदेव को ही जाने की आज्ञा देता था और उसके द्वारा उपार्जित यश से सुशोभित विजयरूपी अमृतों का पान किया करता था ।

तत्कुम्भिकुम्भस्थलचीनपिष्ट-विपाटलो वारिनिधिर्बभासे । श्रापूरितश्चोलवलक्षयोत्थ-रक्तापगानामिव मण्डलेन ॥६१॥

अन्वयः तत्कुम्भिकुम्भस्थलचीनपिष्टविपाटलः वारिनिधिः चोलबलक्ष्योत्थरक्तापगानां मण्डलेन आपूरितः इव बभासे ।

व्याख्या तस्य विक्रमाङ्कदेवस्य कुम्भिनो दन्तिनस्तेषां कुम्भस्थलानि गण्डस्थलानि तेषु यच्चीनपिष्टं चीनदेशभवं चूर्ण सिन्दूरं तेन विपाटलो रक्तवर्णो वारिनिधिर्जलनिधिस्समुद्रश्चोलानां चोलनृपाणां बलं सैन्यं ‘वरूथिनी बलं सैन्य चक्रतं चानीकमस्त्रियाम्' इत्यमरः । तेषां क्षयेण नाशेनोत्था जाता रक्तस्य रुधिरस्याऽऽपगा नद्यः “अपां समूहो आपं तेन गच्छतीत्यापगा' । समूहे अण्'’ । तासां मण्डलेन समूहेनाऽऽपूरितस्संवलित इव बभासे ध्रुतिं संप्राप । लोके सिन्दूरेण गजगण्डस्थलानि शोभार्थ लिप्यन्ते । उत्प्रेक्षालङ्कारः । भाषा विक्रमाङ्कदेव के हाथियों के गण्डस्थलों पर लगाये हुए सिन्दूर से सिन्दुरिया रंग का समुद्र मानों चोलदेशीय राजाओं की सेना के काटे जाने से उत्पन्न खून व्याख्या चालुक्यस्य चालुक्यवंशस्य रामे रामसदृशपराक्रमशालिनि तत्र कुमारे विक्रमाङ्कदेवे हरीणामश्वानां रामपक्षे कपीनां ‘यमानिलेन्द्रचन्द्रार्कविष्णुसिहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । वाहिन्यः सेनास्ताभिः सह तटीं समुद्रवेलामागते प्राप्ते सति पयोधिः समुद्रः प्रादुर्भवन्ति समुद्भवन्ति मौक्तिकानि मुक्ता यासु ताश्शुक्तयो मुक्तास्फोटाः मुक्तास्फोटः स्त्रियां शुक्तिः' इत्यमरः । तासां भङ्गच्या व्याजेन भयेन भीत्या दन्तान् रदान् “रदना दशना दन्ता रदाः' इत्यमरः । निश्चकर्षेव निष्कृष्टवानिव । भयभीता दन्तान् प्रदइर्य क्षमायाचनं कुर्वन्ति तथैव शुक्तिव्याजेन्न दन्तान् प्रदश्र्य भयभीतस्समुद्रः क्षमायाचनमकरोदिति भावः । सापन्हवोत्प्रेक्षाऽलङ्कारः ।

भाषा चालुक्यवंशीय राम स्वरूप उस कुमार विक्रमाङ्कदेव के , घोड़े की पलटन के साथ, राम के पक्ष में--बन्दरों की सेना के साथ, समुद्र के किनारे आने पर मोतियों को उत्पन्न करने वाली ( तट पर पड़ी हुई) सीपों के मिष से मानों समुद्र ने भय से दांत चियार दिये ।

तस्मिन्प्रविष्टे मलयाद्रिकुञ्जं तद्वाहिनीकुञ्जरकर्णतालैः । वियोगिनीनामुपतापनाय चैत्रं विना चन्दनवायुरासीत् ॥६३॥

अन्वयः तस्मिन् मलयाद्रिकुञ्जं प्रविष्टे सति तद्वाहिनीकुञ्जरकर्णेतालैः वियोगिनीनाम् उपतापनाय चैत्रं विना चन्दनवायुः आसीत् । भाषा विक्रमाङ्कदेव के मलयाचल के कुञ्ज में प्रविष्ट होने पर उसकी सेना के हाथियों के कानरूपी ताड़ के पंखों से, चैत का महीना न होने पर भी, विरहिणियों को सन्तप्त करने वाला, चन्दन की सुगन्ध से युक्त दक्षिणानिल बहने लगा ।

श्रदर्शयत्कामपि राजहंस-लीलामसौ कुन्तलराजसूनुः । नित्स्त्रिशधाराजलसङ्गतं यद् द्विषां यशः क्षोरमिवाचकर्ष ॥६४॥

अन्वयः असौ कुन्तललराजसूनुः काम् अपि राजहंसलीलाम् अदर्शयत् । यत् नित्स्त्रिशधाराजलसङ्गतं द्विषां यशः क्षीरम् इव प्राचकर्ष ।

व्याख्या असौ कुन्तलराजस्य कुन्तलदेशाधिपस्य सूनुः पुत्रो विक्रमाङ्कदेवो कामपि विचित्रां राजहंसस्य राजश्रेष्ठस्य हंसपक्षिणो वा लीलां क्रीडाविलासमदर्शयत् प्रकटयाम्बभूव । ‘राजहंसास्तु ते चञ्चुचरणैलोहितैस्सिताः' इत्यमरः यद्यस्मात्कारणात् निर्गतस्त्रिशङ्कयोऽङगुलिभ्य इति निस्त्रिशः खङ्गः ‘तूण्यां खङ्ग तु निस्त्रिश चन्द्रहासासिरिष्टयः' इत्यमरः । तस्य धाराजलेन तीक्ष्णाग्रभागजलेन सङ्गतं मिश्रितं द्विषां शत्रूणां ‘द्विड्विपक्षा हितामित्रदस्युशात्रवशात्रवः' इत्यमरः । यशाः कीर्ति क्षीरमिव दुग्धमिवाऽऽचकर्ष पृथक् कृतवान् । हंसो मिश्रित नीरक्षीरयोः क्षीरं पिबति नीरं त्यजतीति प्रसिद्धिः । कुन्तलराजपुत्रोऽपि स्वखङ्गः धाराजलमिश्रितशत्रुयशसो यशः पृथक्त्वेन स्वीचकारेति भावः । श्लेषानुप्राणि तातिशयोक्तिनिदर्शना वाऽलङ्कारः ।

भाषा अन्वयः

वीरप्रकाण्डे तस्मिन् विजयोद्यमेषु चापदण्डं समाकर्षति (सति) द्रविडाङ्गनानां मुखानि उष्णोष्णनिःश्वासविधूसराणि अभूवन् ।

               व्याख्या

प्रशस्तो वीरो वीरप्रकाण्डस्तस्मिन् ‘मतल्लिकामचचिका प्रकाण्डमुद्धत्तल्लजौ । प्रशस्तवाचकान्यमूनि' इत्यमरः । तस्मिन्विक्रमाङ्कदेवे विजयोद्यमेषु विजय यात्रासु चापदण्डं धनुर्दण्डं समाकर्षति सति द्रविडदेशीयाङ्गनानां चोलदेशीयनारीणां चोलीनामित्यर्थः । मुखानि वदनान्युष्णादप्युष्ण इत्युष्णोष्णो निःश्वासः शोकजनितोच्छ्वासस्तेन विधूसराणीषत्पाण्डूनि कान्तिरहितानीत्यर्थः । ‘ईषत्पा- ण्डुस्तु धूसरः इत्यमरः । अभूवन् जातानि । अत्र चापदण्डाकर्षणमात्रेण मुखानां विधूसरत्वोक्त्याऽतिशयोक्तिरलङ्कारः ।

               भाषा

युद्ध यात्राओं में वीरों में श्रेष्ठ उस विक्रमाङ्कदेव के धनुष तानने पर चोल देश की नारियों के मुख, गरम २ उच्छ्वास लेने से कुछ सफेद पड़ जाते थे अर्थात् कान्ति हीन हो जाते थे । तस्मिन्विरुद्धे गिरिनिर्भराम्बु श्रमातिरेकात्पशुवन्निपीय। मातेति चोलः क्षितिमादिभर्ता कृत्वा स्तनास्वादमिवोत्ससर्ज ॥६६॥

              अन्वयः

तस्मिन् विरुद्धे (सति) आदिभर्ता चोलः श्रमातिरेकात् गिरिनिर्भराम्बु खेनैव पशुवन्निपीय पीत्वा क्षितिं चोलदेशभुमिं माता जननीति कृत्वेति हेतोरुत्स सर्ज त्यक्तवान् । पूर्वमयं चोलभूमेर्भर्ता। विक्रमाङ्कदेवेनाऽऽकान्ते चोलदेशे युद्धजनितपरिश्रमस्य पश्चात्पलायन जनितपरिश्रमस्य चाऽधिक्यात् पात्राभावात् स्तनपानमिव गिरिनिर्झराम्बुनः पशुवन्मुखेनैव पानात् सा चोलभूमिः सम्प्रति जननीव जातेति हेतोस्तस्या उपभोगो भर्तृत्वेन निषिद्ध इति धिया तां मुमोचे त्यर्थः । चोलभूमिं त्यक्त्वाऽन्यत्र पलायित इति भावः । अत्रोत्प्रेक्षालङ्कारः, परमर्थौचित्यं चिन्त्यमेव ।

                     भाषा

उस विक्रमाङ्कदेव के चोलदेश पर आक्रमण करने पर, चोलभूमि का पहिले जो पति था अर्थात् राजा था, वह चोलराज युद्ध के और भागने के अधिक परिश्रम से बहुत प्यासा होकर, पहाड़ियों के झरनों का जल, गिलास न होने से चोल भूमि के स्तनपान के समान पशुओं के ऐसे मुख से पीकर, चोल भूमि को स्तनपान कराने वाली जननी है ऐसा समझ कर और उसका अब उपभोग करना ठीक नहीं ऐसा सोंचकर, मानों उसे त्याग कर चला गया । अर्थात् विक्रमाङ्कदेव के आक्रमण करने पर वह चोल भूमि छोड़ कर भाग गया।

स मालवेन्टुं शरणं प्रविष्ट-मकण्टके स्थापयति स्म राज्ये । कन्याप्रदानच्छलतः क्षितीशाः सर्वस्वदानं बहवोऽस्य चक्रुः ॥६७॥

                   अन्वयः

सः शरणं प्रविष्टं मालवेन्दुम् अकण्टके राज्ये स्थापयति स्म । बहवः क्षितीशाः कन्याप्रदानच्छलतः अस्य सर्वस्वदानं चक्रुः ।

                   व्याख्या                    भाषा
विक्रमाङ्कदेव ने शरण में आए हुए मालवा के राजा को निष्कण्टक राज्य

पर पुनः बैठा दिया । बहुत से अन्य राजाओं ने अपनी कन्याओं का उसके साथ विवाह कर देने के मिष से अपना सर्वस्व उसको समर्पण कर दिया ।

 त्रिलोकवीरः कियतो विजिग्ये न दुर्दमानां प्रतिपार्थिवानाम् ।
 दोर्विक्रमेणाद्भुतसाहसेन महाहवानाहवमल्लसूनुः ॥६८॥   
                 अन्वयः
त्रिलोकवीरः श्राहवमल्लसूनुः अद्भुतसाहसेन दोर्विक्रमेण दुर्दमानां

प्रतिपार्थिवानां कियतः महाहवान् न विजिग्ये ।

                 व्याख्या
त्रिलोके भुवनत्रये वीर एकशूर आहवमल्लस्य सूनुः पुत्रो विक्रमाङ्कदेवोऽ

द्भुतं चित्रं साहसं दमो यस्य सः ‘साहसं तु दमो दण्डः' इत्यमरः । तेन दोष्णोर्भुजयोर्विक्रमः पराक्रमस्तेन दुःखेन दमयितुं वान्तुं दण्डयितुं शक्या दुर्दमास्तेषां दुर्दमानां दुर्जेयानां प्रतिपार्थिवानां विपक्षिनृपाणां शत्रूणामित्यर्थः । कियतः कतिसंख्याकान् महाहवान् महासमरान्न विजिग्ये न जयति स्म । बहुसंख्यानि महायुद्धानि जयति स्मेति भावः । अत्रार्थापत्त्यलङ्कारः ।

                 भाषा

तीनों लोकों में अपनी वीरता का सानी न रखने वाले आहवमल्ल राजा के पुत्र विक्रमाङ्क देव ने, विचित्र दमनशक्ति से युक्त अपनी भुजाओं के पराक्रम से अनेक दुर्दान्त विपक्षी राजाओं के अर्थात् शत्रुओं के कितने महायुद्धों को नहीं

                    व्याख्या
 अतितुङ्गस्याऽत्युच्चस्य ‘उच्चप्रांशून्नतोदग्रोच्छूितास्तुंगे' इत्यमरः । रणाङ्गणेषु

समरभूमिद्गतोन्नता कन्धरा ग्रीवा येषां तानेव ऊर्ध्वस्थितग्रीवानुद्धतानेवेत्यर्थः । नृपान् हठात्प्रसभं प्रहर्तुर्नाशयितुर्यस्य राजकुमारस्य कृपाणस्य खङ्गस्य प्रहारस्ये त्यर्थः । प्रतिषेधो निषेधस्तस्य मार्गः पन्थाः कृपाणप्रहारजनितस्वनाशाद्रक्षणोपश्य इत्यर्थः । नृपाणां विपक्षाणां राज्ञां नम्रभावाद्विनयेन पराजयस्वीकारादपरोऽन्यो नाऽऽसीत् । ये खलून्नतां ग्रीवां कृत्वा तेन सार्द्धमभिमानेन युद्धाय समागता स्तेषामेव नाशो जातः । ये खलु नम्रभावादस्य पुरतः पराजयं स्वीचकुस्ते तु सुरक्षिता इति भावः ।

                    भाषा
 रणभूमि में अभिमान से ऊँची गर्दन कर युद्ध के लिये आने वालों को ही

चुन २ कर मारने वाले उस अत्युन्नत राजपुत्र की तलवार के प्रहार से विपक्षी राजाओं को बचने का उपाय, नम्रता से पराजय स्वीकार कर लेने के अतिरिक्त दूसरा नहीं था ।

व्याजावतीर्णेन जनार्दनेन तेनोदरे हाररुचिच्छटाभिः । नाभीसरोजोद्गमवारणाय संचारिता चन्द्रमसः प्रभेव ॥७०॥

                   अन्वयः

व्याजावतीर्णेन जनार्दनेन तेन उद्रे हाररुचिच्छटाभिः नाभीसरोजोद्ग मवारणाय चन्द्रमसः प्रभा संचारिता इव ।

                   व्याख्या                      भाषा
  विक्रमाङ्क देव के छद्म से अवतीर्ण विष्णु ने अपनी नाभी में से कमल की

उत्पत्ति को रोकने के लिये, अपने पेट पर के मोती के हार की उज्वल कान्ति से मानों चन्द्रमा की चांदनी फैला दी थी । अर्थात् चन्द्रिका में कमल नष्ट होते है इसलिये मोती के हार की मानों चांदनी की ऐसी चमक फैला कर कमल कृी उत्पत्ति रोक दी ।

  न भोजराजः कविरञ्जनाय मुञ्जोऽथवा कुञ्जरदानदक्षः ।
  हस्ताम्बुजे तस्य गुणिप्रियस्य सहर्षमाविष्कृतहेमवर्षे ॥७१॥
                   अन्वयः
 गुणिप्रियस्य तस्य सहर्षम् आविष्कृतहेमवर्षे हस्ताम्बुजे (सति) कुञ्जर

दानदक्षः भोजराजः अथवा मुञ्जः कविरञ्जनाय न ।

                   व्याख्या
 गुणिनो गुणवन्तः प्रिया यस्य स तस्य गुणिप्रियस्य तस्य राजकुमारस्य

विक्रमाङ्कदेवस्य हर्षेण सहितं सहर्ष सानन्दमाविष्कृतं प्रकटीकृतं हेम्नः सुवर्णस्य वर्ष वृष्टिर्येन स तस्मिन् हस्त एवाम्बुजं कमलं तस्मिन् करकमले विराजमाने सति कुञ्जराणां हस्तिनां दानं प्रदानं तस्मिन् दक्षः प्रवीणो भोजराजो धाराधी शोऽथवा मुञ्जजस्तत्पूर्ववर्ती मुञ्जनामनृपः कवीनां रञ्जनं प्रसन्नीकरणं तस्मै करिदानद्वाराऽपि कवीनां मनः प्रसादाय न, न तथा समर्थ इति भावः ।

                    भाषा अन्वयः

अरितक्ष्मीपरिरम्भकेलिसमूसूकgज्यभुजद्वयस्य तस्य केयूरर कण्टकानां तैक्ष्ण्यं छुपाणाहतिभिः निरस्तम् । व्याख्या अरीणां शत्रुणां लक्ष्मीः श्रीस्तस्याः परिरम्भ आलिङ्गनमेव केलिः क्रीड़ा तस्यां समुत्सुकं समुत्कण्ठितं प्राज्यं विशालं भुजद्वयं बाहुयुगलं यस्य तस्य राजकुमारस्य केयूरेऽङ्गदे स्थितानि रत्नानि तेषामङकुराः अग्रभाग एव कण्ट- कानि तेषां तैक्ष्ण्यं तीव्रता कृपाणेः शशूणां खङ्गराहतयः प्रहारस्तै निरस्तं कृतम् । कृपाणाहतिभिः केयूररत्नाङकुरकण्टकानां तैक्ष्ण्यनिराकरणादालिङ्गनं निष्प्रत्यूहम भवदिति भावः । एतेन लक्ष्म्यास्तस्य राजकुमरस्य सर्वतोभावेन स्वीकरणं ध्वन्यते तेन रसाभासध्वनिः । भाषा शत्रुओं की लक्ष्मी की आलिङ्गनरूपी क्रीडा में उत्सुक लम्बी २ दो भुजाओं वाले उस राजकुमार के बिजायट में जड़े हुवे रत्न का अग्रभाग रूपी काटों का तीखापन, शत्रुओं के खङ्ग के प्रहारों से नष्ट हो गया था । अतएव आलिङ्गन में लक्ष्मी को उन काँटों के गड़ने की आशंका न थी । एकातपत्रोर्जितरराज्यलोभा-च्छत्रान्तराणामिव वारणाय । स भूभृतामुनतवंशभाजां दण्डानशेषाञ्छतधा बभंज ॥७३॥ अन्वयः सः एकातपत्रोर्जितराज्यलोभात् छत्रान्तराणां वारणाय इव उन्नतवंश भाजां भूभृताम् अशेषान् दण्डान् शतधा बभंज । शतखण्डानि चकार । अन्यः कोऽपि समुन्नतवंशजो राजा सच्छत्रो राज्यं मा

       करोत्विति हेतोस्तेन राज्ञां सैन्यं शतधा खण्डितम् । नाशितमितिभावः ।
       अत्रोत्प्रेक्षालङ्कारः श्लेषानुप्राणितः ।
                              भाषा
           विक्रमाङ्कदेव ने निष्कण्टक एक छत्र श्रेष्ठ राज्य के लोभ से अर्थात् एक
       छत्र श्रेष्ठ राज्य की स्थापना करने के ध्येय से अन्य राजाओं के छत्रों को भिटा
       देने के लिये, उन्नत वासों से युक्त पर्वतों के समग्र वासों को अथवा उन्नत वंश
       में होने वाले राजाओं की सेना के, सौ टुकड़े कर डाले अर्थात् सेना को
       नष्ट कर दिया ।


         == गायन्ति स्म गृहीतगौडविजयस्तम्बेरमस्याहवे
                   तस्योन्मूलितकामरूपतृपतिप्राज्यप्रतापश्रियः ।
            भानुस्यन्दन-चक्रघोषमुषितप्रत्यूषनिद्रारसाः
                   पूर्वाद्रः कटकेषु सिद्धवनिताः प्रालेयशुद्धं यशः ॥७४॥ ==
                                अन्वयः
        प्राहवे गृहीतगौडविजयस्तम्बेरमस्य उन्मूलितकामरूपन्नृपतिप्राज्यश्रियः
        तस्य भानुस्यन्दनचक्रघोषमुषितप्रत्यूषनिद्रारसाः सिद्धवनिताः पूर्वाद्रेः
        कटकेषु प्रालेयशुद्धं यशः गायन्ति स्म ।
                                  व्याख्या
            आहवे संग्रामे ‘अभ्यामर्दसमाघातसंग्रामाभ्यागमाहवः' इत्यमरः । गृहीताः
            स्वायत्तीकृता गौडस्य गौडदेशाधिपस्य विजये जये स्तम्बेरमा हस्तिनो येन                                   भाषा
          युद्ध में गौड या बंगाल के राजा को जीत कर उसके हाथियों को छीन
       लेने वाले, कामरूप या असाम के राजा की समृद्ध प्रतापश्री को समूल नष्ट
       कर देने वाले उस राजकुमार विक्रमाङ्कदेव की बरफ के समान श्वेत कीर्ति को,
       सूर्य के रथ के पहिओं की धड़घड़ाहट से प्रातः काल की निद्रा के आनन्द से
       वञ्चित अर्थात् जागपड़ी हुई सिद्ध नामक देव कन्याएँ, पूर्वाचल के नीचे के
       भागों में गाया करती थीं ।


             == प्रासीत्तस्य समुत्सुकः सुरपतिः संग्रामसंदर्शने
                       सेहे किन्तु न गाढपीडितधनुष्टङ्कारमुचैश्रवाः ।
                श्वारूढ्ः सुरवारणां रणरसक्रुद्धमगन्ध्-ग्रहात्
                       तेनाप्येष पलायनप्रणयिना दूरं समुत्सारितः ॥७५॥ ==
                                 अन्वयः
            सुरपतिः तस्य संप्रामदर्शने समुत्सुकः आसीत् । किन्तु उचैःश्रवाः
            गाढपीडितधनुष्टङ्कारं न सेहे । (अतः) एषः सुरवारणम् आरूढः ।
           (किन्तु) रणरसत्रुकुद्धेभगन्धग्रहात् पलायनप्रणयिना तेन अपि एषः दूरं
            समुत्सारितः ।
                               व्याख्या
            सुराणां देवानां पतिः स्वामीन्द्रस्तस्य विक्रमाङ्कदेवस्य संग्रामाणां युद्धानां
            दर्शने कौतुकेन निरीक्षणे समुत्सुक उत्कण्ठित आसीत् । विक्रभाङ्कदेवस्य विचित्र
            युद्धकलां सर्वतो निशम्य तस्य युद्धदर्शने कौतुकयुक्तस्सन् समुत्सुक आसीदिति
            भावः । किन्तूच्चैःश्रवा इन्द्राश्वः ‘हय उच्चैः श्रवाः सूतो मातलिर्नन्दनं वनम्      यस्य गन्धं समाघ्राय पलायन्तेऽपरे गजाः । स सुगन्धगजः प्रोक्त इति । अत्राति
    शयकोक्तिरलङ्कारस्तेनाऽस्य लोकोत्तरं शौर्य ध्वन्यते ।
                                भाषा
          इन्द्र को इस विक्रमाङ्क देव का संग्राम देखने की उत्कण्ठा हुई । परन्तु
         इन्द्र का घोड़ा उच्चैःश्रवा, इस राजकुमार के कान तक खींच कर चलाये
         जाने वाले धनुष के टङ्कार को न सहन कर सका । अर्थात् उसके धनुष के
         टङ्कार से भड़क गया । इसलिये इन्द्र ऐरावत नाम के अपने हाथी पर सवार
         हुआ । परन्तु इस राजकुमार के युद्ध की भावना से क्रोधयुक्त गन्ध गजों की
         गन्ध से (भयभीत होकर) भाग जाने में ही प्रेम रखने वाला अर्थात् अपना
         कल्याण समझने वाला ऐरावत भी इन्द्र को युद्धभूमि से दूर भगा ले गया ।
           == काञ्ची पदातिभिरमुष्य विलुण्ठिताभूद्
                                देवालयध्वजपटावलिमात्रशेषा ।
              लुण्टाकलुप्तनिखिलाम्बरडम्बराणां
                                कौपीनकार्पणपरेव पुराङ्गनानाम् ॥७६॥ ==
                                 अन्वयः
              अमुष्य पदातिभिः विलुण्ठिता (सती) देवालयध्वजपटावलिमात्रशेषा
              काञ्ची लुण्टाकलुप्तनिखिलाम्बरडम्बराणां पुराङ्गनानां कौपीनकार्पण्परा
              इव अभूत् ।           काञ्चीनगरस्त्रीणां कौपीनकं गुह्याच्छादनवस्त्रं तस्याऽपण परा तत्परवाऽभूत् ।
         सर्वतो भावेन काञ्चीनगरी पदातिभिर्तुण्ठितेति भावः ।
                              भाषा
          विक्रमाङ्कदेव की पैदल सेना से लूटी जाने पर केवल देव मन्दिरों की
          पताकाओं में ही वस्त्रों का अस्तित्व रखने वाली चोलराजा की प्रधान नगरी काञ्ची,
          लुटेरों द्वारा अपहृत वस्त्र समूह वाली नागरिक स्त्रियों को मानों
          गुह्याङ्ग ढकने के लिये लंगोटी ही देने में तत्पर थी अर्थात् समर्थ थी । अर्थात्
          पूरी तरह से कांची नगरी को सैनिकों ने लूट लिया था । 
          == अत्र द्राविडभूमिपालदलनक्रीडारसोड़ामरे
                     कोदण्डध्वनिभिविधुन्वति घनध्चानानुकारैर्जगत् ।
             वैदेहीरमणस्य रावणशिरच्छेदेऽप्यशान्तक्रधः
                     प्रत्यावृत्तिरकाण्डकम्पतरलैराशङ्कि लङ्काचरैः ॥७७॥ ==
                             अन्वयः
             द्राविडभूमिपालदलनक्रीडारसोडुामरे अत्र घनध्वानानुकारैः कोदण्ड
           ध्वनिभिः जगत् विधुन्वति (सति) प्रकाण्डकम्पतरलैः लङ्काचरैः रावण
           शिरच्छेदे अपि अशान्तकुधः वैदेहीरमणस्य प्रत्यावृत्तिः श्राशङ्कि ।
               
                                व्याख्या 
                   
           द्राविडश्वसौ भूमिपालश्च द्राविडभूमिपालश्चोलदेशराजस्तस्य दलनस्य
           पीडनस्य या क्रीडा लीलास्तस्या रसे उड्डामर अत्युत्सुकस्तस्मिन्नत्राऽस्मिन्विक्र
           माङ्कदेवे घनानामेधानां ध्वानो निस्वनस्तदनुकारैस्तत्सदृशैः कोदण्डस्य धनुषो 
   होने वाले श्री रामचन्द्र की पुन: लौट आने की आशङ्का की । अर्थात्
   विक्रमाङ्कदेव के जगत् को कंपा देने वाले धनुष के टङ्कारों को सुनकर व्यर्थ
   ही भय से व्याकुल राक्षसों को सन्देह हुआ कि रावण के शिरों को काटने पर
   भी क्रोध शान्त न होने से कहीं राम ही तो फिर से नहीं लौट कर आ रहे हैं।
      इति श्री विक्रमाङ्कदेव चरिते महाकाव्ये त्रिभुवनमल्लदेव विद्यापति काश्मीर
   कभट्ट श्री बिल्हणविरचिते तृतीयः सर्गः ।
           == नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽत्र दामोदरात्
              भारद्वाजबुधोत्तमात्समुदितः श्रीविश्वनाथः सुधीः ।
              चक्रे रामकुवेर-पण्डितवरात्संप्राप्तसाहाय्यक
              ष्टीकायुग्ममिदं रमाकरुणया सर्गे तृतीये वरे ॥ ==
                    ॐ शान्तिः शान्तिः शान्तिः ।                                  चतुर्थः सर्ग
                  कार्यतो युवराजत्वे राजसूनुरवस्थितः ।
                   स दिग्विजयमव्याज-वीरः स्मर इवाकरोत् ॥१॥
                              अन्वयः
             कार्यतः युवराजत्वे श्रवस्थितः  श्रव्याजवारः सः राजसूनुः स्मरः इव
          दिग्विजयम् अकरोत् ।
                              व्याख्या
         कार्यतस्सम्पूर्णराज्यकार्यकारित्वाद्चुवराजत्वे युवराजकार्यसम्पादनेऽवस्थितः
       प्रतिष्ठितो न तु युवराजपदे समभिषिक्तस्तत्र तु तदग्रजस्सोमदेवो नाम राजपुत्रोऽ
        भिषिक्त आसीत् । व्याजेन कपटेन वीरो व्याजवीरः स न भवतीत्यव्याजवीरो
        निष्कपटवीरः सत्यशूर इत्यर्थः । सः प्रसिद्धो राजसूनुर्नुपपुत्रः ‘आत्मजस्तनयः
        सूनुस्सुतः पुत्रः स्त्रियां त्वमी' इत्यमरः । विक्रमाङ्कदेवः स्मर इव काम इव
        ‘कामः पञ्चशरः स्मरः' इत्यमरः । दिशामाशानां ‘दिशस्तु ककुभः काष्ठा
         आशाश्च हरितश्च ताः' इत्यमरः । लक्षणया दिक्षु स्थितानां राज्ञामन्यजना
       नाञ्च विजयं जयमकरोत् । पृथ्वीस्थसकलभूपानां पराजयं विधाय तान् स्ववशे
       कृतवानित्यर्थः । राजसूनोस्स्मरेण साधमर्यावगामादुपमलन्कारः ‘साधमर्यमुपमा
       भेदे' । सर्गेऽस्मिन्ननुष्टुप् छन्दः । ‘श्लोके षष्ठं गुरुज्ञेयं सर्वत्र लघु पञ्चमम् ।
        द्विचतुः पादयोह्रस्वं सप्तमं दीर्घमन्ययोः ।।' इति लक्षणात्                        श्रभज्यन्त गजैस्तस्य लीलया मलयद्रुमाः ।
                       समं केरलकान्तानां चूर्णकुन्तलवलिभिः ॥२॥
                                अन्वयः
                तस्य गजैः लीलया मलयद्रुमाः केरलकान्तानां चूएकुन्तलवल्लिभिः 
              समम् त्र्ञ्भज्यन्त | 
                                व्याख्या
             तस्य बिऋमाङ्कदेवस्य गजैर्हस्तिभिलीलया क्रीडया मलयस्य मलयाद्रेद्रुमा
           वृक्षाः केरलकान्तानां केरलदेशीयरमणीनां चूर्णकुन्तला अलकाः । ‘अलकाश्चुणृ
           कुन्तलाः' इत्यमरः । एव वल्लयो लतास्ताभिः समं सहाऽभज्यन्त भग्ना भूमौ
           निपातिता इत्यर्थः । गजसेनया पतीनां विनाशे केरलदेशीयनारीणां चूर्णकुन्तला
           देशाचाररीत्या तासां मुण्डनेन भूमौ पतिता मलयद्रुमाश्च तैर्गजैभूमौ पातिताः ।
             अत्र सहोक्तिरलङ्कारः । द्रुमाणां पाते बल्लयोऽपि पतन्त्येवेति सूच्यते ।
                                भाषा
           बिक्रमाङ्कदेव् के हाथियों ने मलयाचल के चन्दनवृक्षों के साथ ही केरल-
       देशीय स्त्रियों के केशपाश रूपी लता को भी तोड़ कर पृथ्वी पर गिरा दिया ।
        अर्थात् गज सेना से उनके पतियों का नाश हो जाने पर देशाचारानुसार उन
         स्त्रियों के विधवा हो जाने से केश भी मूंड दिये गये थे और वे पृथ्वी पर
           गिर गये ।
                   मदस्तम्बेरमैस्तस्य मलये निर्दुमोकृते ।
                   मन्ये चन्दनवायूनामभूद्दूभिंत्मक्षयम् ॥३॥         जित्यच प्रत्ययः' । स्तम्बेरमा गजाः ‘इभः स्तबेरमः पछी' इत्यमरः । तैर्मदोन्मत्त
       गजैर्मलये मलयपर्वते न सन्ति द्रुमा अस्मिन्निति निर्दूमः न निर्दूमोऽनिर्दूमः,
       अनिर्दूमो निर्दूमः कृत इति निर्दूमीकृतस्तस्मिन् ‘अभूततद्भावे संपद्यकर्तरि
       च्विरिति च्विः प्रत्ययः । भक्षणाद्भञ्जनाच्च वृक्षरहिते कृते सति चन्दनवायूनां
       चन्दनद्रुमसम्पकच्छिीतलसुगन्धिपवनानां दक्षिणानिलानामित्यर्थः । अक्षयम-
       विनाशि चिरकालसंभवीत्यर्थः । दुर्भिक्षमभावोऽभूदित्यहं मन्ये तर्कयामि ।
       अत्रोत्प्रेक्षालङ्कारः ।
                           भाषा
      उसके मदोन्मत्त हाथियों द्वारा मलयाचल का, वृक्षों को तोड़ने और खाने से,
      वृक्ष रहित कर दिये जाने पर चिरकाल के लिये शीतल, मन्द, सुगन्ध वायु का
      (दक्षिणानिल का) अकाल पड गया होगा ऐसा मै समझता हूँ ।
                 चन्दनस्यन्दिडिएडिरच्छलेन् मलयाचलः ।
               पिएडं श्रीखएडवुनाएं परोक्षाणामिवाकरोत् ।॥४॥
                           अन्वयः
            मलयाचलः चन्दनस्यिन्दडिण्डीरच्छलेन परोक्षाणां श्रीखण्डवृक्षाणां
            पिण्डम् इव अकरोत् ।
                            व्याख्या
       मलयाचलो मलयाद्रिश्चन्दनाच्चन्दनवृक्षात्स्यन्दी प्रच्युतो डिण्डीरः फेनः
    ‘डिण्डीरोऽब्धिकफः फेनः' इत्यमरः । तस्य च्छलेन व्याजेन परोक्षाणां भग्नानामत
      एव परलोकगतानां श्रीखण्डवृक्षाणां चन्दनतरूणां पिण्डमिव श्राद्धपिण्डमिवाऽ
      करोत् कृतवान् । मृतेभ्यः सम्बन्धिभिः पिण्डदानं क्रियते तथैव मलयाचलः                  सान्द्रचन्दननिस्यन्दपङ्किलैस्तस्य वारणैः ।
             क्षणमौर्वान्निसन्तापः प्रविश्य शमितोऽम्बुधेः ॥५॥
                        अन्वयः
      सान्द्रचन्दननिस्यन्दपङ्किलैः वारणैः प्रविश्य अम्बुधेः औौर्वान्निसन्तापः
     क्षण शमितः ।
                        व्याख्या
     सान्द्रो घनीभूतो यश्चन्दनस्य श्रीखण्डवृक्षस्य निस्यन्दः प्रस्तुतो द्रवीभूत
    पदार्थस्तेन पङ्किलैश्चन्दनवृक्षसंघर्षवशादाशरीरैर्वारणैर्गजैः प्रविश्य समुद्रमध्ये
    जलक्रीडार्थ गत्वाऽम्बुधेः समुद्रस्यौर्वोग्निरौबििग्नबडवाग्निस्तस्मात्सन्तापः पीडा
   क्षणं क्षणमात्रं शमितः शान्ति नीतः । 'औौर्वस्तु वाडवो वडवानलः' इत्यमरः ।
   तस्य शीतचन्दनस्यन्दलिप्ताङ्गषु गजेषु समुद्रं प्रविष्टेषु समुद्रस्य वडवानलतापः
   क्षणं शान्ति गत इति भावः । गम्योत्प्रेक्षालङ्कारः ।
                         भाषा
    (अपने शरीरों को चन्दनवृक्षों से रगड़ने के कारण) गाढे २ चन्दन के रस
    से लथपथ उसके हाथियों ने समुद्र में स्नानादि क्रीडा के लिए प्रबेश कर
    (चन्दन की ठण्डक से) समुद्र की वडवानल की गर्मी को थोड़े देर के लिये
    शान्त कर दिया ।
               श्रौर्वामितप्तपाथोधौ चन्दनस्यन्दवासिताः ।
                शीतोपचारसाम्राज्यं भेजुर्मलयनिम्रगाः ॥६॥
                        ऋन्वयः                              भाषा
       बड़वानल से तपे समुद्र् में चन्दन के रस से सुवासित, मलयाचल की नदियां
    शीतोपचार का काम करने लगीं ।


        == सखीव निखिलैस्तस्य सेनासीमन्तिनीजनैः ।
              प्रीत्या मलयवायूनां जन्मभूमरदृश्यत ॥७॥ ==
                     अन्वयः
      तस्य निखिलैः सेनासीमन्तिनीजनैः  प्रीत्या सखी इव मलयवायूनां
   जन्मभूमिः अद्दश्यत ।
                       व्याख्या
       तस्य विक्रमाङ्कदेवस्य निखिलैस्समस्तैः सेनायां सेनया सह समागताः
   सीमन्तिन्योऽङ्गनास्तासां जनस्समूहस्तैः प्रीत्या प्रेम्णा सखीव प्रेयसीव मलयवायूनां
   दक्षिणानिलानां जम्मभूमिर्मलयपर्वतोऽदृश्यत परिवीक्षिता । संयोगावस्थायां
  सुखप्रदानां दक्षिणानिलानां जन्मभूमिरङ्गनाभिः सखीव प्रीत्या दृष्टेति भावः ।
   
                       भाषा
   उसकी सेना में की अङ्गनाओं ने दक्षिणानिल की जन्म भूमि मलयाचल को
 (संयोगावस्था में दक्षिणानिल के सुखद होने के कारण) सखी के समान प्रेम
  से देखा ।


        == मलयेन तदीयत्री-सुरभिश्वसितानिलैः ।
              गुहाश्चन्दनवायूनां बीजार्थमिव पूरिताः ॥८॥

== सुरभीणि सुगन्धीनि ‘सुरभिप्रणतर्पणः । इष्टगन्धः सुगन्धिः स्यात्' इत्यमरः ।

        श्वसितान्येवाऽनिलास्तैस्तदीयाङ्गनासुगन्धिश्वसितानिलैर्गुहा दर्यश्चन्दनवायूनां
        श्रीखण्डानिलानां बीजार्थं बीजसंरक्षणाय पूरिता इव परिपूर्णीकृता इव ।
        गजकृतसमस्तचन्दनवृक्षनाशेऽपि आगामिनि समये कान्तासुरभिश्वसितरूपबीजैः
        प्रभूताश्चन्दनवायवस्समुत्पत्स्यन्तीति धिया मलयेन तासां श्वसितानां गुहासु
        बीजरूपेण संग्रहः कृत इति भावः । श्वसितानिलैर्गुहापरिपूरणे चन्दनवायुरूप
        बीजसंरक्षणस्य फलत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षा, तया च तदीयाङ्गनानां श्वसिताऽ
        निलैस्सह मलयपवनानामुपमा गम्यते ।
                               भाषा
           मलयाचल ने, विक्रमाङ्कदेव के हाथियों द्वारा चन्दन वृक्षों का समूल नाश
        कर दिये जाने पर, चन्दन की सुगन्ध से युक्त वायुओं का बीज बनाए रखने
        के लिये मानों विक्रमाङ्कदेव की सेना में की अङ्गनाओं के सुगन्धित सांसों को
        गुफाओं में भर लिया ।


                 == गजोन्मूलितनिक्षिप्त-चन्दनदुमसम्पदः ।
                 स मूल्यमिव रतानि जग्राह महतोऽम्बुधेः ॥९॥ ==
                             अन्वयः
           सः गजोन्मूलितनिक्षिप्तचन्दनद्रुमसम्पदः महतः अम्बुधेः रत्नानि
        मूल्यम् इव जग्राह ।
                               व्याख्या
        स विक्रमाङ्कदेवो गजैर्हस्तिभिः पूर्वमुन्मूलिता उत्पाटिलाः पश्चान्निक्षिप्तास्सं              
          == शिलाभिः करटित्नुएए-श्रीखण्डस्यन्दपाण्डुभिः ।
             मलयस्तद्धलक्षोभादस्थिशेष इवाऽभवत् ॥१०॥ ==

                        अन्वयः
      मलयः करटिक्षुएएश्रीखण्डस्यन्दपाण्डुभिः शिलाभिः तद्वलक्षोभात्
    श्रास्थशषः इव अभवत् ।
                       व्याख्या
   मलयो मलयाचलः करटिभिर्गजैः क्षुण्णास्संमर्दिताः श्रीखण्डाश्चन्दनवृक्षास्तेषां
 स्यन्देन प्रस्नुतद्रव्येण पाण्डुवर्णाः शुभ्रवणस्ताभिः शिलाभिर्हेतुभिस्तयस्य्  बलं
 सैन्यं तस्य क्षोभात्संघर्षात्संमर्दनादित्यर्थः । अस्थीन्धेव शेषा अवशिष्टांशा यस्य
 स इवाऽभवत् । शिलासु शुभ्रत्वसाम्यादस्थिस्वरूपस्योत्प्रेक्षणादुत्प्रेक्षा ।
                       
                         भाषा
  उस राजा के हाथियों से नष्ट किए हुए चन्दन वृक्ष के रस से सफेद भई 
हुई पत्थर की चट्टानों के मिष से मानों उस राजा की पलटनों से सम्मदित

होने से मलयाचल की हड्डिया अवशिष्ट रह गई हों ऐसा बह दिखाई देता था ।


         == श्रम्भोधिः श्रीभुजङ्गस्य निद्राभङ्गविधायिना ।
               चमूकलकलेनेव कुपितः क्षोभमाययौ ॥११॥ ==

                           अन्वयः
    अम्भोधिः श्रीभुजङ्गस्य निद्राभङ्गविधायिना चमूकलकलेन कुपितः सन्
 इव क्षेोभम आययौ ।                      
                  == क्षुएएस्तत्करिभिस्तोय-द्विपाङ्घ्रिनिगडोपमाः ।
                     शयानाः कुण्डलीभूय वार्धितीरे महोरगाः ॥१२॥ ==
                               अन्वयः
             वार्धितीरे तोयद्विपाङिघ्रनिगडोपमाः कुण्डलीभूय शयानाः महोरगाः
         तत्करिभिः क्षुण्णाः ।
                       
                               व्याख्या
         वार्धेः समुद्रस्य तीरे तटे समुद्रतटे तोयस्य जलस्य द्विपा गजास्तेषामङघ्रयः
        पादास्तेषां निगडानां शृङ्खलानामुपमा सादृश्यं येषां ते समुद्रगजनिगडोपमाः
       ‘अथ श्रृङ्खले । अन्दुको निगडोऽस्त्री स्यात्' इत्यमरः । कुण्डलीभूय मण्डलाकारेण
        कुण्डलनां विधाय शयानाः सुप्ता महोरगा उरसा गच्छन्तीत्युरगा महान्त उरगा
        महोरगा महासर्पास्त्स्य विक्रमाङ्कदेवस्य करिभिर्हस्तिभिः क्षुण्णा गजपादैः
        सम्मर्दिताः । समुद्रतटे सर्पणामाधिक्यं स्वाभाविकमेव । अत्रोपमालङ्कारः ।
                                  
                                  भाषा
          समुद्र तट पर जलहाथियों के पांव में बांधने के सिक्कड़ के सदृश मण्डल
      बाँध कर सोए हुए बड़े २ सांप, उस राजा के हाथियों से कुचल दिये गए ।


                  == दधिरे तद्वजाः पाद-लग्रपाथोधिमौक्तिकाः ।
                     क्षुण्णनक्षत्रपुञ्जस्य सौन्दर्य सुरदन्तिनः ॥१३॥ ==
                                  अन्वयः
              पादलमपाथोधिमौक्तिकाः तद्रजाः क्षुएएनक्षऋपुञ्चस्य सुरदन्तिनः         वा स्त्रियाम्' इत्यमरः । सुरदन्तिन ऐरावतस्य सौन्दर्यं शोभां दधिरे संप्राप्ताः ।
       निदर्शनालङ्करः !
                                भाषा
          उसके हाथी, जिनके पांवों में समुद्र के मोती लग गये थे, नक्षत्र समूहों ।
       को कुचलने वाले इन्द्र के ऐरावत हाथी की शोभा प्राप्त कर रहे थे ।


                == तस्य वाहनमेकैकं गाहमानममन्यत ।
                   मन्दुरास्मरणायातमुचैःश्रवसमम्बुधिः ॥१४॥ ==
                              अन्वयः


           अम्बुधिः तस्य गाहमानम् एकैकं वाहनं मन्दुरास्मरणायातम् उच्चैःश्रवसम् अमन्यत ।
                                 व्याख्या
          अम्बुधिः समुद्रः तस्य विक्रमाङ्कदेवस्य गाहमानं समुद्रं प्रविशन्तमेकैकमश्वं
          प्रत्येकं वाजिनं मन्दुरा वाजिशाला ‘वाजिशाला तु मंदुरा' इत्यमरः । तस्याः
          स्मरणेनाऽऽयातं मदीया वाजिशाला समुद्रेऽवतिष्ठत इति स्मृत्या समागतमुच्चैः
          श्रवसमिन्द्राश्वममन्यत मेने । तस्य वाजिनोऽतीव श्रेष्ठा इति भावः । समद्रा
          देवोच्चैःश्रवस उत्पत्तिरिति पौराणिकी कथाऽत्र सूचिता ।
                                    भाषा
         समुद्र ने, समुद्र में स्नान करने वाले उसके हर एक घोड़े को, अपनी अश्व
         ३शाला का स्मरण कर आया हुआ उच्चैःश्रवा नाम का इन्द्र का घोड़ा ही
         समझा । अर्थात् उसका हर एक घोड़ा उच्चैःश्रवा के ऐसा ही था । उच्चैः
         वाहनं मन्दुरास्मरणायातम् उचै:व्याख्या

तस्य विक्रमाङ्कदेवस्य दन्तिनो हस्तिनः ‘दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः । तेषां पदानां चरणानां संघट्ट आमर्दस्तेन त्रुटन्ति स्फुटन्ति मौक्तिकानि मुक्ताफलानि यासु ताः शुक्तयो मुक्तास्फोट 'मुक्तास्फोटः स्त्रियां शुक्तिः' इत्यमरः । यस्मिन् सोऽस्बुधिः सागरो भयेन त्रसेनोद्भ्रान्तं विह्वलं यद्धृदयं तस्य स्फुटनं विच्छेदस्तस्य भ्रमं भ्रान्ति चक्रे । । शक्तिस्फोटजनित शब्देन समुद्रस्य हृदयं स्फुटति किमिति प्रेक्षकाणां भ्रान्तिर्जातेति भावः । अत्र भ्रान्तिमानलागरः । भष उसके हाथियों के पांव के नीचे दब कर टूटने वाली मोतियों की सीपों से अर्थात् उनके शब्दों से, प्रेक्षकों को, भय से विट्ठल समुद्र का हृदय ही तो नहीं फट रहा है, ऐसा भ्रम हुआ। अन्विष्यन्मरणोपायं दुःखात्तत्सैन्यलुण्ठितः । कालकूटं हरग्रस्तं शुशोच पयसां निधिः ॥१६॥ अन्वयः तत्सैन्यलुण्ठितः पयसां निधिः दुःखात् मरणोपायम् अन्विष्यन् हरप्रस्तं कालकूटं शुशोच । व्याख्या तस्य विक्रमाङ्कदेवस्य सैन्यैश्चमूभिर्गुण्ठितः स्वरत्नापहरणैरार्मादतः पयस


--- रो =मयानसमंलvनजत्यक्लेशान्मरणस्य मयोरूपायं विष उसके पास होता तो उसके खाने से शीघ्र मृत्यु हो जाती ।

विद्रमेषु समुद्रस्य कान्ताबिम्बौष्ठकान्तिषु । अराजन् राजपुत्रस्य श्रीतिपात्रीकृता दृशः ॥१७॥ अन्वयः समुद्रस्य कान्ताबिम्बौष्ठकान्तिषु विदुमेषु राजपुत्रस्य प्रीतिपात्रीकृताः व्याख्या समुद्रस्य पयोधेः कान्तानां रमणीनां बिम्बफलवद्रक्तवर्णा ओष्ठा अध रास्तेषां कान्तिरिव कान्तिर्येषु तेषु विद्रुमेषु प्रवालेषु ‘अथ विद्रुमः पुंसि प्रवालं पुंनपुंसकम्' इत्यमरः । राजपुत्रस्य विक्रमाङ्कदेवस्य प्रीतेः स्नेहस्य पात्रीकृता भाजनीकृताः प्रेमाद्र इत्यर्थः । दृशो नयनान्यराजन् शुशुभिरे लग्नानीति भावः । भाषा स्त्रियों के बिम्ब फल के ऐसे लाल ओठों के समान दिखाई पड़ने वाले समुद्र के पूँगों पर उस राजपुत्र की प्रेम भरी दृष्टि पड़ी । तेन केरलभूपाल-कीलालकलुषीकृतः । अगस्त्यमुनिसंत्रासमत्याज्यत पयोनिधिः ॥१८॥ अन्वयः तेन केरलभूपालकीलालकलुषीकृतः पयोनिधिः अगस्त्यमुनिसंत्रासम् रुधिरेण ‘शोणितेऽम्भसि कीलालम्' इत्यमरः । कलुषीकृतो मलिनीकृ तोऽपवित्रीकृत इत्यर्थः । पयोनिधिस्समुद्रोऽगस्त्यमुनेः कुभ्भजमुनेस्संत्रासमाच मनत्रयेणैव सर्वसमुद्रजलरिक्तीकरणरूपं भयमत्याज्यत तद्भयान्निवृत्तमकारयत । रक्तमिश्रितमपवित्रं समुद्रजलं कुम्भयोनिः कदापि न पास्यतीति धिया निर्भयत्वमिति भावः । भाषा उसने केरलदेश के राजाओं को मारकर उनके रक्त से समुद्रजल को मिश्रित कर अतएव अपवित्र कर समुद्र को अगस्त्य मुनि के भय से छुड़ा दिया । अर्थात् अगस्त्य मुनि अब रक्त मिश्रित अपवित्र जल को कदापि न पीएँगे इसलिये समुद्र को अब उनका भय न रहा । उदरालोडनोद्भ्रान्त-दन्तसंक्रान्तपन्नगैः । पाथोधेरन्त्रमालेच तद्दन्तिभिरकृष्यत ॥१९॥ अन्वयः उद्रालोडनोद्भ्रान्तदन्तसंक्रान्तपन्नगैः तद्दन्तिभिः पाथोधेः अन्त्रमाला इव अकृष्यत । व्याख्या उदरस्य समुद्रकुक्षेरालोडनान्मन्थनादुद्भ्रान्ता भयन्त्रस्ता दन्तेषु रदनेषु संक्रान्ताः संलग्नाः पन्नगाः सप येषां तैस्तस्य विक्रमाङ्कदेवस्य दन्तिभिः करिभिः पाथोधेः पयोधेरन्त्रमाला इव पुरीतच्छेणिरिव ‘अन्त्रं पुरीतत्' इत्यमरः । आन्त्रमा दिशा रूपी भीतों पर उसके यशरूपी सफेदी की कूची के फिरनं से द्रविड़ देश की ललनाओं के कपोलस्थल सफेद पड़ गये, यह एक आश्चर्य की बात है। अर्थात् द्रविड़ देश के वीरों को मारडालने से उनकी स्त्रियों के कपोलस्थल दुःख से अथवा केसरिया चन्दन आदि का प्रयोग न होने से सफेद पड़ गये थे । गलितोतुङ्गश्रृंङ्गत्वाद् द्विषां तेन जिगीषुणा । अपि लूनशिरस्केव राजधानी व्यधीयत ॥२३॥ अन्वयः जिगीषुणा तेन िद्वषां राजधानी अपि गलितोतुङ्गश्धृङ्गत्वात् लूनशिरस्का इध व्यधीयत । व्याख्या जेतुमिच्छुजिगीषुस्तेन जिगीषुणा विजयैषिणा तेन बिक्रमाङ्कदेवेन द्विषां शत्रूणां ‘द्विड्विपक्षाहितामित्र दस्युशात्रवशत्रवः' इत्यमरः । राजधानी धीयन्ते राजानोऽस्यामिति धानी, राज्ञो धानी राजधानी प्रधानपुरी अपि गलितानि भग्नानि सन्ति पतितान्युत्तुङ्गान्यत्युच्चानि शृङ्गाणि शिखराणि ‘कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । यस्याः सा तस्या भावो गलितोत्तुङ्गशृङ्गत्वं तस्मात् कारणाल्लूनं च्छित्रं शिरो मस्तक यस्याः सा लूनशिरस्केव ‘शेषाद्विभाषेति कप्’ व्यधीयत सम्पादिता । तस्या अत्युच्चप्रासादशिखरपतनात् राजधानी छिन्नमस्तकेव भाति स्मेति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा विजय की इच्छा रखने वाले विक्रमाङ्कदेव ने शत्रु की राजधानी के ऊँचे २ शिखरों के टूट कर नीचे गिर पड़ने के कारण, मानों उसे भी सिर कटी नरेन्द्राणां विपक्षनृपाणां पुरन्ध्रप्रयः कान्ता जलाद्रभिर्जलार्द्धव्यजनैः सह समतां तुल्यतां गतैः प्राप्तैर्विगलन्ति पतन्त्यश्रूणि नेत्रजलानि येभ्यस्तानि विगलदश्रूणि तैर्वस्त्रैर्वासोभिः ‘वस्त्रमाच्छादनं वासः' इत्यमरः । तस्य राजकुमारविक्रमाङ्कदेवस्य प्रतापं प्रभावमत्रोचन्त समूचुः । पतिविरहादसह्यदुःखेन रोदनादश्रुपरम्परयाऽऽद्र बस्त्रमेव तस्य कुमारस्य प्रतापं प्रकटयितुमलमिति भावः । अत्र विगलदश्रु वस्त्राणां जलाद्रभिस्साम्यप्रतिपादनादुपमालङ्कारः । भाषा विपक्षी राजाओं की स्त्रियाँ पानी से भिगाए हुए पंखों के समान अश्रुओं से अत्यधिक भींगे हुए अतएव अश्रुओं की बूदों को टपकाने वाले अपने वस्त्रों से उस राजकुमार के प्रताप की व्यक्त करती थीं । चोलान्तःपुरगेहेषु सिहानां तस्य बाहुना । लोललाङ्गलदण्डानां द्वारक्षा समपिता ॥२५॥ अन्वयः तस्य बाहुना चोलान्तःपुरगेहेषु द्वाररक्षा लोललाबूलद्ण्डानां सिंहानां समर्पिता । व्याख्या तस्य विक्रमाङ्कदेवस्य बाहुना भुजेन चोलस्य चोलदेशीयनृपस्याऽन्तःपुरगेहे ष्ववरोधगृहेषु ‘स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् । शुद्धान्तश्चावरो धश्च' इत्यमरः । द्वाराणां रक्षा रक्षणभारो लोलाश्चञ्चला लाङयूला दण्डा इव पुच्छदण्डा येषां ते तेषां सिंहानां मृगेन्द्राणां कृते समर्पिता निहिता । शत्रनाशानन्तरं सर्वेषु नगरस्थेषु पलायितेषु सत्सु रिक्तत्वात्तदन्तःपुरेषु सिंहाः 'G1 P P p 1 ? ' ( 7 97 • छ । गुफा समझ उसमें शेर रहने लगे । चिन्तया दुर्बलम् देहं द्रविडो यत्पलायितः । संकटाद्रिदरीद्वार-प्रवेशे बह्वमन्यत ॥२६॥ अन्वयः यत्पलायितः द्रविडः संकटाद्रिदरीद्वारप्रवेशे चिन्तया दुर्बलं देहं बहु अमन्यत । व्याख्य यस्माद्विक्रमाङ्कदेवात्पलायितः समराङ्गणं स्वगृहञ्च परित्यज्य द्रुतमति- मवलम्ब्य प्रधावितो द्रविडो द्रविडवेशनृपः संकटं संबाधमल्पावकाशमित्यर्थः । ‘संकटं नातु संबाध' : इत्यमरः । यदद्रे: पर्वतस्य दरीणां कन्दराणां ‘दरी तु कन्दरो वा स्त्री' इत्यमरः । द्वारं ‘स्त्री द्वाद्वरिम् प्रतीहारः' इत्यमरः । तस्य प्रवेशस्तस्मिन् पर्वतकन्दराणामल्पावकाशद्वारप्रवेशे चिन्तया पराजयचिन्तया दुर्बलं सामर्थ्यहिनमत एव कृशं देहं शरीरं बह्व मन्यत प्रशंसितवान् । शरीरस्य स्थूलत्वेऽल्पावकाशाद्रिदरीद्वारे प्रवेशाभावे स्वसंरक्षणमसम्भवमिति स्वकृशत्वं प्रशंसितवानिति भावः । भाषा विक्रमाङ्कदेव के भय से घर दुवार छोड़ कर भागा हुआ द्रविड देश का राजा, पर्वत की कन्दराओं के संकुचित द्वार में (छिपने के लिये) घुसने योग्य, चिन्ता से कृश भये हुए अपने शरीर की बहुत प्रशंसा करने लगा । अर्थात् शरीर स्थूल होने से वह उस कन्दरा में न घुस सकता और उसको छिपने का अवसर न मिलता। इसलिये अपने दुबले पतले शरीर की सराहना करने लगा। ८: "" व्याख्या द्रुमाणां वृक्षाणामालयः पंक्तयस्तासु ब्रुमाणामालयो येषु वा वनेषु तस्माद्रा जकुमारभ्दोतिर्भयं तया विद्रुतानां पलायितानां, चोलकान्तानां चोलदेशस्थका मिनीनामलकाः केशपाशा अद्यापि कर्पूरेण कर्पूरमिश्रितेन तिलकेनाऽङ्किता: शोभिता दृश्यन्ते इति विरोधः। पक्षे कर्पूरनामकतिलकनामकवृक्षैरङ्किता: सम्बद्धा इति परिहारः। प्रतिमरणातभ्दीतिविद्रुतानां स्त्रीणां अलकाः । कर्पूर तिलकेनाऽङ्किति दृश्यन्त इति । विरोधस्तत्परिहास्तु कर्पूरतिलकवृक्षषु व्यासक्ता अलका इति भावः । । अत्र श्लेषानुप्राणितो विरोधाभासालङ्कारः । भाषा उस राजा के भय से, वृक्षों के समूहों में से या जंगलों में से भागने वाली चोल देश की नारियों के केश आज भी कर्पूरमिश्रित तिलक से शोभित दिखाई देते हैं। विधवा होकर, भागने वली स्त्रियों के केश में तिलक, इस विरोध के दूर करने के लिये उन स्त्रियों के कर्पूर और तिलक के वृक्षों से फंसे हुए केश दिखाई देते हैं ऐसा अर्थ करने से विरोध दूर हो जाता है । क्षणाद्विगलितानर्ध्य”-पदार्थो द्रविडक्षितेः । प्राकारसूत्रशेषाभूत् काञ्ची तद्वाहुकम्पिता ॥२८॥ अन्वयः तद्वहुकम्पिता क्षणात् विगलितानार्ध्यपदार्था द्रविडक्षितेः काञ्ची प्राकार सूत्रशेषा अभूत् ।

व्याख्या उस राजकुमार के भुजबल से त्रस्त और क्षणभर में जिसके बहुमूल्य रत्न नष्ट हो गए हैं ऐसी द्रविड राजा की राजधानी काञ्ची प्राकार बाहरी दीवाल के नष्ट हो जाने से उसके चिन्ह की लकीर मात्र शेष रह गई हो ऐसी हो गई थी । पक्ष में उस राजकुमार के बाहु से हिलई गई द्रविड देश रूपी कामिनी की करधनी, हिलाने से बहुमूल्य रत्नों के गिर पड़ने के कारण, आकार में डोरा मात्र शेष रह गया हो, ऐसी हो गई थी । तेनानास्पदमात्मीय–प्रतापोत्कर्षरागिणा । चक्रेऽनङ्गप्रतापस्य ‘वेङ्गिभूपाङ्गनाजनः ॥२३॥ अन्वयः आत्मीयप्रतापोत्कर्षरागिणा तेन वेङ्गिभूपाङ्गनाजनः अनङ्गप्रतापस्य अनास्पदं चक्रे । व्याख्या आत्मनोऽयमित्यात्मीयः प्रतापः प्रभावस्तस्योत्कर्षोsभिवृद्धिस्तस्य रागिणाऽ भिलाषुकेण तेन राजकुमारेण वेङ्गिभूपस्याऽङ्गनाजनो रमणीसमूहोऽनङ्गप्रतापस्य कामवेवप्रभावस्याऽनास्पदमभाजनं चक्रे कृतः । वेङ्गिभूपस्य पराजयादापत्ति- सागरमग्नास्तदङ्गनाः कामसम्बन्धिविलासरतिकीडादीन् सकलान् सुखान्विस्मृत वत्य इति भावः । अथवा पतिमरणात्तासां कामक्रीडा सर्वथा लुप्तेति भावः । भाषा अपनं प्रताप का उत्कर्ष चाहने वाले उस राजकुमार ने वेङ्गिभूपाल की रानियों को कामदेव के प्रताप का अस्थान कर दिया। अर्थात् राजा के मर आक्रान्तरिपुचक्रेण तेन चक्रकोटपतेः चित्रशालासु लिखिताः दन्तिनः व्याख्या आाक्रान्तं समाक्रान्तं विजितमित्यर्थः । रिपुचत्रं शत्रुचक्रवालं येन तेन जितारिसमूहेन तेन विक्रमाङ्कदेवेन चक्रकोटनामकस्थानस्य पतिः स्वामी तस्य ऋकोटवेशाधिपस्य चित्राणां शालासु गृहेषु चित्रमन्दिरेषु लिखिताश्चित्रिता त्तिन्नो गजाः परं केवलभम्मुच्यन्त मुक्ताः । चक्रकोटपतेस्सकला गजाः स्वायत्तीकृता त्यर्थः । अत्र केवलं चित्रलिखिता गजा एव त्यक्ता इत्युक्त्या सर्वाऽपि गजसेना वायत्तीकृतेति प्रतीत्याऽर्थापत्तिरलङ्कारः । शत्रु समूह को जीतने वाले उस राजकुमार विक्रमाङ्कदेव ने चक्रकोट के जा की चित्रशाला में चित्रित हाथियों को ही केवल छोड़ दिया अर्थात् उसके [ब हाथी ले लिये । कृतकार्यः परावृत्य कियत्थप्यध्वनि स्थितः । श्रथ गम्यत्वमरतेरकस्मादेव सोऽगमत् ॥३१॥ अन्वयः अथ कृतकार्यः सः परावृत्य कियति अध्वनि अपि स्थितः (सन्) व्याख्या बाद में दिग्विजय का कार्य सम्पन्न कर लौटते हुए मार्ग में कुछ दूर भी आजाने पर, वह अकस्मात अशान्ति का पात्र बन गया अर्थात् वह उद्विग्न हा उठा । स शङ्कातङ्कमासाद्य स्फुरणाद्वामचतुषः । श्रेयोऽस्तु तातपादाना-मिति सास्रमवोचत ॥३२॥ अन्वयः सः वामचक्षुषः स्फुरणात् शङ्कातङ्कम् आसाद्य तातपादानां श्रेयः अस्तु इति सास्रम् अवोचत । व्याख्या स राजकुमारो वामं दक्षिणेतरं चक्षुर्नयन्नं तस्य वामनयनस्य स्फुरणाच्च लनात् शङ्कायाः सन्देहस्याऽऽतङ्क भयमासाद्य प्राप्य तातपादानां पूज्यचरणानां (मम पितुः) श्रेयः कल्याणमस्त्विति वचोऽन्नेणाऽश्रुणा सहितं यथास्यात्तथाऽवोच तोक्तवान् । भाषा बाई आँख के फड़कने से सन्देह से भयभीत होकर उसने आँसू बहाते हुए पिता जी का शुभ हो, ऐसा कहा । अदृश्यैः कैश्चिदागत्य चिन्तया शून्यचेतसः । तस्यामङ्गलवार्तव कापि करणे न्यधीयत ।॥३३॥ ६ ५-५ . ५५-८ -५.० २ २ ८९न प्५९८५ भाषा अन्वयः १५ ५ ५ व्याख्या ९-६ ध्यानेन ‘स्याच्चिन्तास्मृतिराध्यानम्' इत्यमरः । शून्यं चेतश्चित्तं यस्य तस्य विवेकरहितहृदयस्य ‘चित्तं तु चेतो हृदयं स्वान्तं हत्मानसं मनः' इत्यमरः। तस्य विक्रमाङ्कदेवस्य कर्णे श्रोत्रे काऽपि काचित् विचित्राऽप्यमङ्गलवार्ताऽशुभवृत्तान्तो न्यधीयत स्थापिता कथितेत्यर्थः । ६ भाषा ॥५ प्रत्यक्ष पहिचान में न आने वाले लोगों के समान कुछ लोगों ने मानों अाकर चिन्ता से शून्य हृदय उस राजपुत्र के कान में कोई अमङ्गल बात कही। शुभाशुभानि वस्तूनि संमुखानि शरीरिणाम् । । प्रतिबिम्बमिवायान्ति पूर्वमेवान्तरात्मनि ॥३४॥ ५९५ ।

संमुखानि शुभाशुभानि वस्तूनि शरीरिणाम् अन्तरात्मनि प्रतिबिम्बम् इव पूर्वम् एव आयन्ति । संमुखानि संमुखमागतानि सन्निकटवर्तीनीत्यर्थः । शुभं मङ्गल्यमशुभमङ्गल्यं तानि मङ्गल्यामङ्गल्यानि वस्तूनि घटनाः शरीरिणां प्राणिनामन्तरात्मानि प्रति बिम्बमिव प्रतिच्छायमिव प्रागेवाऽऽयान्ति पूर्वमेव समागच्छन्ति । भवितव्यतायाः परिज्ञानं प्राणिनामन्तः प्रथममेव सूचितम्भवतीति भावः । द्रव्याख्या यद्यस्मात् कारणादवगाहितानि विलोडित्तानि निःशेषशास्त्राणि सकलागमा स्तैर्निर्मला विशदा धीर्बुद्धिर्यस्य सः ‘बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । निर्मथितसकलशास्त्रतत्वतथा विशदप्रज्ञोऽपि असौ कुमारो विक्रमाङ्कः देवोऽकारणं कारणरहितं यथा स्यात्तथाऽधीरतां चाञ्चल्यं प्राप्तः । सचिन्तो भूदित्यर्थः । यदित्यनेन पूर्वश्लोकार्थः सम्बद्यते । भाषा इस कारण से सम्पूर्ण शास्त्रों के अध्ययन से निर्मल बुद्धि वाला भी वह राजकुमार निष्कारण ही अधीर हो उठा । सर्वस्वदानमालोच्य दुर्निमित्तप्रशान्तये । श्रप्रयाणमसौ चक्रे ततः कृष्णानदीतटे ॥३६॥ अन्वयः ततः असौ दुनिमित्तप्रशान्तये सर्वस्वदानम् आलोच्य कृष्णानदीतटे अप्रयाणं चके ततस्तदनन्तरमसौ प्रसिद्धः कुमारो दुनिमित्तस्य वामाक्षिस्फुरणरूपदुश्शाकुनस्य प्रशान्तये निवारणाय सर्वस्वस्य विजयापहृतानां सकलवस्तूनां दानं पात्रेषु वितरणं समालोच्य निर्धार्य कृष्णानद्यास्तटे तीरेऽप्रयाणमवस्थानं चक्रे । तत्रैद स्थितोऽभू दित्यर्थः । ददर्श राजधानीतः प्रधानं दूतमागतम् ॥३७॥ अन्वयः सः तत्क्षणात् राजधानीतः आगतं परिम्लानमुखं संमुखपातिनं प्रधानं स विक्रमाङ्कदेवस्तत्क्षणात् तस्मिन्नेव समये राजधानीतः कल्याणपुरत आगतं प्राप्तं परिम्लानं ग्लानिपरीतं मुखमाननं यस्य तं चिन्तितवदनमित्यर्थः । संमुखमग्रे पतति समागच्छतीति संमुखपाती तं संमुखमागच्छन्तं प्रधानं विशिष्ट दूतं संदेशहरं ‘स्यात्संदेशहरो दूतः' इत्यमरः । ददर्श दृष्टवान् । भाषा उसी समय उसने कल्याणपुर से आए हुए उदास मुख वाले सामने उपस्थित मुख्य दूत को देखा । अथ कुलकेन दूतं वर्णयति कविः अप्रियावेदने जिह्वा-मवगम्य पराङ्मुखीम् । कथयन्तमिवानथे श्वासैरत्यर्थमायतैः ॥३८॥ अन्वयः अप्रियावेदने जिह्वां पराङ्मुखीम् अवगम्य अत्यर्थम् आयतैः श्वासैः अनर्थ कथयन्तम् इव (तं राजनन्दनः पप्रच्छ ।) इति द्विचत्वारिंशत्तमेन श्लोकेन सम्बन्धः । निर्यद्भिरतिमात्रोष्णै-मूर्ख निश्वासवायुभिः । निवेदयन्तं दुर्वार्ता-वज्रानलमुपस्थितम् ॥३९॥ अन्वयः निर्यद्भिः प्रतिमात्रोष्णैः मुखनिश्वासवायुभिः उपस्थितं दुर्वातवन्नानल निवेद्यन्तम् (दूतं पप्रच्छत्यन्वयः । ठयारख्या निर्यद्भिर्निगच्छद्भिरतिमात्रोष्णैः प्रकामोष्णैर्मुखस्य वदनस्य निश्वासवा युभिः श्वसनपवनैरुपस्थितं विद्यमानं दुर्वातऽशुभवृत्तान्त एव वज्राग्निः कुलिश वन्हिस्तं निवेदयन्तं प्रकटयन्तम् (दूतं पप्रच्छेति सम्बन्धः ।) मुखनिश्वासवायु करणकदुर्वातरूिपवज्राग्निप्रकटनक्रियाया दूते उत्प्रेक्षितत्वादुत्प्रेक्षा रूपकानु प्राणिता । भाषा विद्यमान दुर्वाता रूपी वज्राग्नि को अपने मुख से हाँपने में निकलने वाले अत्यन्त गरम २ श्वास रूपी वायु से प्रकट करने वाले (राजदूत को पूछा ।) अग्नि के संसर्ग से श्वासवायू का गरम हो जाना स्वाभाविक है । ककुभां भर्तृभक्तानां पृच्छन्तीनां नृपस्थितिम् । विद्रवन्तमिवाभान्तमत्यन्तत्वरितैः पदैः ॥४०॥ अन्वयः नृपस्थितिं पृच्छन्तीनां भर्तृभक्तानां ककुभाम् अत्यन्तत्वरितैः पदैः विद्रवन्तम् इव श्राभान्तम् (दूतं पप्रच् ।) राजा की खबर पूछने वाली, अपने स्वामी की भक्त दिशाओं की तरफ़ अत्यन्त वेग से भाग चलने वाले (दूत को देखा ।) अनर्थवार्तावहन—महापातकदूषितम् । गणयित्वेव धैर्येण सर्वथापि निराकृतम् ।॥४१॥ अन्वयः अनर्थवार्तावहनमहापातकदूषितं गणयित्वा इव सर्वथा अपि धैर्येण निराकृतं (दूतं पप्रच्छ ।) व्याख्या अनर्थवार्ताया अनिष्टवृत्तान्तस्य वहनेन प्रापणेन धारणेन वा यन्महापातकं महापापं तेन दूषितं कलुषितहृदयं गणयित्वेव विदित्वेव धैर्येण धीरतया कत्रा सर्वथाऽपि सर्वप्रकारेणाऽपि निराकृतं परित्यक्तं (दूतं पप्रच्छ।) अनिष्टवृत्तान्तधारण महापापमेनं विगणय्य धैर्येणाऽपि त्यक्तसङ्गमित्यर्थः । अत्रोत्प्रेक्षालङ्कारः भाषा अशुभ वार्ता को धारण करने के पाप से मानों दूषित समझ कर धैर्य से एकदम परित्यवत अर्थात् अधीर (दूतको पूछा ।) । कृतप्रणाममासन्नमथ तं राजनन्दनः । कुशलं तातपादानामिति पप्रच्छ वत्सलः ॥४२॥ रखने वाले राजपुत्र ने पिता जी कुशल तो हैं, ऐसा पूछा । पञ्चभिः कुलकं, पञ्चश्र्लोकात्मकं कुलकं'मत्र समाप्तमित्यर्थः । उपविश्य शनैः पार्श्वे स निरुत्साहया गिरा | कथयामास नासाग्र-विलुठद्वाष्पशीकरः ॥४३॥

                  अन्वयः

सः पार्श्वे शनैः उपविश्य नासाग्रविलुठद्वाष्पशीकरः (सन्) निरुत्साहया गिरा कथयामास ।

                  व्याख्या

स दूतः पाश्वे समीपे शनैर्मन्दमुपविश्य स्थित्वा नासाग्रे नासिकाग्रे विलुठन्तो वर्तमाना वाष्पशीकरा अश्रुबिन्दवो यस्यैवं भूतस्सन् 'शीकरोऽम्बुकणाः स्मृताः' इत्यमरः । निरुत्साहयोत्साहशून्यया गिरा वाचा 'गीर्वाग्वाणी सरस्वती'इत्यमरः कथयामास उवाच ।

                    भाषा

वह दूत धीरे से पास में बैठ कर, नासिका के अग्रभाग में आँसू की बूंद से युक्त होकर अनुत्साहित वाणी से वोलने लगा । विधेहि दृढमात्मानं मावधीरय धीरताम् । कुमार व्यापिपत्य्रेष् दुर्वाताप्रलयाम्बुदः ॥४४॥

  • छन्दोवद्धपदं पध्यं तेन मुक्तेन मुक्तकम् । द्वाभ्यान्तु युग्मकं संदानितकं

त्रिभिरिष्यते । कलापकं चतुर्भिश्च पञ्चभि: कुलकं मतम् । २ निरुत्सवयेत्यपि पाठः प्रलयाम्बुदः व्यपिपर्ति ।

                   व्याख्या
  

हे कुमार ! हे राजकुमार ! विक्रमाङ्कदेव ! आत्मानं स्वं दृढं निश्चलं विधेहि कुरु । धीरतां धैर्यं मावधीरय तिरस्कुरु । एष अग्रे कथनीयो दुर्वार्तरूपोमंङल्यवृत्तान्तरुपः प्रलयाम्बुदः प्रलयकालिकमेघो व्यापिपतिं व्यापारं करोति । प्रलयकालिकमेधजन्यकष्टसमां कष्टप्रदां वार्तां श्रोतुं धैर्ययुक्तो भवेति भावः ।

                  भाषा

हे राजकुमार ! विक्रमाङ्कदेव ! अपने को कड़ा बनालो । धैर्य मत छोड़ो । आगे कहा जाने वाला बुरा वृत्तान्त रूपी प्रलयकाल का मेघ अब व्यापार करने जा रहा है । अर्थात् प्रलयकाल के मेघ से होने वाले कष्ट के समान कष्ट देने वाली दुःखद वार्ता अब मैं सुनाने जा रहा हूँ । इसलिये दृढ़ होकर धैर्य से सुनो । श्रापाएडुपाएड्यमालोल-चोलमाक्रान्तसिंहलम् । देवस्त्वद्विजयं श्रुत्वा भेजे सुखमयीं स्थितिम् ॥४५॥

                श्रन्वयः

देवः श्रापाण्डुपाण्ड्यम् श्रालोलचोलम् श्राकान्तसिंहलं त्वद्विजयं श्रुत्वा सुखमयीं स्थितिं भेजे । ठयारख्या विजय की सुन कर सुखमय अवस्था का अनुभव किया ।अथात् राजा का अत्यन्त हर्प हुआ ।


श्रकाएडे विधि चाएडालस्तस्मै दाहज्वरं ददौ । न कैश्चिदपि लभ्यन्ते निष्कम्पाः सुखसंपदः ॥४६॥

          श्रन्वयः

श्रकाएडे विधिचाएडाल: तस्मै दाहज्वरं ददौ । कैश्चित् श्रपि निष्कम्पाः सुखसम्पदः न लभ्यन्ते ।

            व्याख्या

अकाण्डेऽनवसरे विधिर्ब्रम्हैव चाण्डालो दुष्टकार्यकर्ता तस्मै राज्ञे दाहज्वरं ज्वरविशेषं महासंतापकरं ज्वरमित्यर्थः । ददौ दत्तवान् । विधिवशादसमय एव स दाहज्वराक्रान्तोभूदित्यर्थः । कैश्चिदपि भाग्यवद्भिर्निष्कम्पाः कम्पेन चाञ्चल्येन रहिता निष्कम्पा विघ्नरहिताः सुखसम्पदः सुखसम्पत्तयो न लभ्यन्ते न प्राप्यन्ते । पूर्वार्द्धस्योत्तरार्द्धेन समर्थनादर्थान्तरन्यासालङ्कारः।

                  भाषा
वेमौके ही चाण्डाल विधि ने राजा को दाहज्वर से पीड़ित कर दिया ।

कोई भी मनुप्य विघ्न रहित सुखसम्पत्ति को नहीं प्राप्त कर सकते ।

श्रपरिश्रान्तसन्तापश्चन्दनालेपनेन सः । त्वदङ्कपालीपेयूषमाचकाङ्क्ष पुनः पुनः ॥४७॥

२ वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः । व्याख्या स राजा दाहज्वरे संजाते सति चन्दनस्य श्रीखण्डस्याऽऽलेपेनाऽङ्गेषु सर्वतः प्रलेपेन न परिश्रान्तः शान्तिमुपगतः संतापो दाहो यस्यैवंभूतस्सन् तव विक्रमाङ्क- देवस्याऽङ्कपाली आश्लेषः स एव पेयूषममृतं हृदयस्य शैत्यापादकत्वात्त्वत्परि- रम्भणरूपसुधां पुनः पुनः मुहुराचकाङक्षाऽभिलषितवान् ।

                     भाषा

दाहज्वर से पीड़ित वह राजा सर्वाङ्ग में चन्दन के लेप से भी शान्ति न प्राप्त कर तुम्हारे आलिङ्गन रूप अमृत की कामना करने लगा ।

क्रमादर्धप्रबुद्धानि शिशिक्षे वीक्षितानि सः । वासवस्येव दूतेषु कुर्वन्गजनिमीलिकाम् ॥४८॥

              अन्वयः

सः वासवस्य दूतेषु गजनिमीलिकां कुर्वन् इव क्रमात् श्रर्धप्रबुद्धानि वीक्षितानि शिशिक्षे ।

               व्याख्या

स राजा वासवस्येन्द्रस्य 'वासवो वृत्रहा वृषा' इत्यमरः । दूतेषु संदेश- हारकेषु स्वर्गदूतेष्वित्यर्थः । गजस्य हस्तिनो निमीलिकेव निमीलेब निमीलिका तां हस्तिसदृशदृग्व्यापारं कुर्वन्निव विस्तारयन्निवोपेक्षां कुर्वन्निवेत्यर्थः । कमात् कमशोर्धप्रबुद्धान्यर्धविकसितानि वीक्षितानि दर्शनव्यापारान् शिशिक्षे कर्तुमारेभे । शिवसायुज्येच्छुः स नृपः स्वर्गदूतानपि न बहुमन्यते स्म । रोगस्याऽसाध्यत्वान्मदर्शयन्दशनज्योत्स्ना-मथोवाच स मन्त्रिणः ॥४९॥

             श्रन्वयः

श्रथ सः मन्त्रिणः अन्तर्दाहम् श्रलोक्य विनिर्गतां प्रियां कीर्ति इव दशनज्योत्स्नां दर्शयन् उवाच ।

              व्याख्या

अथाऽनन्तरं स राजा मन्त्रिण अामात्यान्प्रति मन्त्रिणामित्यर्थः अन्तर्दाहमन्तः सन्तापमालोक्य दृष्ट्वा विनिर्गतां बहिर्निःसृतां प्रियां हृद्यां कीर्तिमिव यश इव शुक्लत्वाद्दशनज्योत्स्नां दन्तचन्द्रिकां 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः ।

               भाषा

इसके बाद वह राजा मन्त्रियों को घबड़ाया हुआ देख कर, बाहर निकलने वाली अपनी (सफ़ेद) प्रिय कीर्ति के समान दन्तकान्ति को फैलाते हुए कहने लगा । क्षिप्ता मुकुटमाणिक्य-पट्टिकासु महीभुजाम् । टङ्कनेव प्रतापेन निजाज्ञाक्षरमालिका ॥५०॥

                अन्वयः

महींभुजां मुकुटमाणिक्यपट्टिकासुप्रतापेन टङ्केन इव निजाज्ञाक्षरमालिका क्षिप्ता ।

               व्याख्या मैंने अपने टाँकी के समान प्रताप से राजाओं के मुकुट के मणिक्य रूपी

सिल्लियों पर अपनी आज्ञाओं के अक्षर खोद दिये थे । अर्थात् सब राजा मेरी आज्ञाओं का पालन करते थे और मेरे वश में थे । दिग्भित्तयः शरश्रेणि -कृतच्छिद्रपरम्पराः । स्वयशोराजहंसस्य प्रापिताः पञ्जरश्रियम् ॥५१॥ अन्वयः शरश्रेणिकृतच्छिद्रपरम्पराः दिग्भित्तयः स्वयशोराजहंसस्य पञ्जरश्रियं प्रपिताः । व्याख्या शराणां बाणानां श्रेणिभिः परम्पराभिः कृताश्छिद्राणां | बिलानां परम्पराः पंक्तयो यासु ता दिशश एव भित्तयो दिभित्तयः स्वं स्वकीयं यश एव कीतिरेव राजहंसः शुभ्रवर्णत्वात् तस्य पञ्जरस्य श्रियं शोभां प्रापितः गमिताः। पञ्जराणि च्छिद्रयुक्तान्येव भवन्ति । सर्वदिक्षु शरैश्शशून् हत्वा अतएव सर्वदिक्षु शरै श्छिद्रं कृत्वा संप्राप्तयशोराजहंसस्य विक्पञ्जरं निमितमिति दिग्भित्तिभिः पञ्जरयोभ समनुप्राप्तेति भावः । यशसि राजहंसाभेदोपाहूपकम् । > भाषा मैने बाणों को बरसा कर छिद्र मय की हुई दिशा रूपी भीतों को अपने यश रूपी राजहंस के लिये पिंजड़े की शोभा को प्राप्त कराया । अर्थात् बाणों क बरसा कर सम्पूर्ण दिशाओं के राजाओं को जीत कर सर्वत्र अपनी कीति विमुद्राभिरनन्तभिवभूतिभिः ऐश्वर्योपायैर्भूमिरदरिद्रकृत समृद्ध कृत । साधूनां सज्जनानां वेश्मसु गृहेषु ‘गृहं गेहोदवसितं वेइम सम निकेतनम्' इत्यमरः । श्रियो लक्ष्म्यः कुलवधूभिः प्रशस्तकुलोत्पन्नरमणीभिस्साम्यं समानतां नीतः प्रापिताः। यथा कुलवधूः स्थायित्वं निश्चलत्वं च भजते तथैव सतां गेहेषु लक्ष्म्याः स्थायित्वं निश्चलत्वञ्च प्रतिपादितमिति भावः । भाषा मैंने दान देकर अपरिमित सम्पत्ति के साधनों से पृथ्वी की कमी दूर कर दी । सज्जनों के घर में मैंने लक्ष्मी को कुलवधू के समान स्थायी और निश्चल कर दिया । प्राप्तः कोदण्डपाडित्य-जातलक्ष्मीसमागमः । काकुत्स्थनिविडस्थामा वनुविंक्रमलाञ्छनः ॥५३॥ अन्वयः कोदण्डपाण्डित्यजातिलक्ष्मीसमागमः काकुत्स्थनिबिडस्थामा विक्रम लाच्छनः सूनुः (मया) प्राप्तः । व्यख्या कोदण्डे धनुषि लक्षणया तद्विद्यायां ‘धनुश्चपौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । पाण्डित्येन प्रावीण्येन जातः प्राप्तो लक्ष्म्या सह समागमो मेलनं यस्य सः , काकुत्स्थस्येव रामचन्द्रस्येच निबिडं घनमधिकमित्यर्थः । स्थम पराक्रमो यस्य सः, ‘द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च । शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता' इत्यमरः । विक्रमः पराक्रमो लाच्छनं तेनैव युवराजत्वं समारोप्य यशस्विना। एष साम्राज्यभारस्य वोढा सोमेश्वरः कृतः ॥५४॥ अन्वयः यशस्विना तेन एव एषः सोमेश्वरः युबराजयं समारोप्य साम्राज्य भारस्य घोढा कृतः । व्यख्य यशः कीतिविद्यते यस्य स यशस्वी तेन यशस्विन कीfतमता तेन विक्रमा के देवेन एषोऽयं सोमेश्वरो मम ज्येष्ठपुत्रः सोमदेवो युवराजत्वं युवराजपदं समारोप्य प्रतिष्ठाप्य साम्राज्यस्य भरस्तस्य सकल राज्यकार्यभारस्य वोढा धारयित। कृतः । भाषा उस यशस्वी बिक्रमादित्य ने ही मेरे ज्येष्ठ पुत्र सोमदेव को युवराज पद पर बैठाकर सम्पूर्ण राज्य कार्यों का भार उसको सौंप दिया । इति मे कृतकृत्यस्य माहेश्वरशिरोमणेः । गिरिजानाथनगरे समारोहणमुत्सचः ॥५५ अन्वय इति कृतकृत्यस्य माहेश्वरशिरोमणेः मे गिरिजानाथनगरे समारोहणम् उरसचः (अस्ति ) । तथr इस प्रकार सांसारिक समस्त काय को सफलता पूर्वक सम्पादन करने वाले की और शङ्कर के भक्त शिरोमणि, मेरा, पार्वतीपति महादेव कैलास नगरी में जाना, उत्सव है । आत्मानमुन्मदद्वाःस्थ -गलहस्ततसेवकाः । अगम्यमपि दैवस्य विदन्ति हतपार्थिवाः ॥५६॥ अश्मयः उन्मदद्वाःस्थगलहस्तितसेचकाः हतपार्थिवाः आत्मानं दैवस्य अगम्यम् अपि विदन्ति । याख्या द्वारि तिष्ठतीति द्वाःस्था द्वारपाला उन्मदा मदोन्मत्ताश्च ते दास्थाश्चो न्मदद्वस्थास्तैर्गलहस्तिता गले हस्तं दत्वा दूरं प्रापिता स्सेवका राजभक्ता यैस्ते हता अज्ञानेन हताः सम्यग्ज्ञानपराङ्मुखाः पार्थिवा राजान आत्मानं स्वं देवस्य विधेः विधिविधाने दैवे च' इत्यमरः। अगम्यमप्यविषयमपि विदन्ति जानन्ति । अज्ञानिनो राजानो मदेन देवमपि तिरस्कुर्वन्तीति भावः । भाष मदोन्मत्त दरबानों द्वारा गर्दनिया देकर राजभक्त लोगों को हटा देने वाले अज्ञानी राजा लोग अपने को दैव से भी अगम्य समझने लगते हैं। अर्थात् दुरभिमान से दैव भी उनका कुछ बिगाड़ नहीं सकता ऐसा समझने लगते हैं। मम शुद्धे कुले जन्म चालुक्यवसुधाभृताम् । कियत्योऽपि गताः श्रोत्र-मैत्रीं शास्त्रार्थेविषुषः ॥५७ भृतस्तथा चक्थभूपालान दें निमल कुल वश मम जन्म जनुः । 'जनुजनन जन्मनि जनिरुपतिरु. ' इत्यमरः । कियत्यो बहुसंख्याताः शास्त्रार्थविष्णुषोऽपि शास्त्रार्थंरूपजलबिन्दवोऽपि 'पृषन्ति बिन्दुपृषताः पुमाँसो विभुषः स्त्रियाम्' इत्य मरः । अत्रेण कर्णेन सह मैत्रीं परिचयं गताः प्राप्ताः कर्णगोचरं गता इत्यर्थः । श्रेष्ठचालुक्यवंशी जम्मना सह शास्त्रार्थेऽपि कर्णगोचरीकृत इति भावः । अषा चालुक्यवंशीय राजाओं के विशुद्ध कुल में मेरा जन्म हुआ है । शास्त्रार्थं के कितने ही छींटे मेरे कानों में पड़े हैं। अर्थात् शास्त्रार्थों का भी मैंने बहुत श्रवण किया है । जानामि करिकर्णान्त--चञ्चलं हतजीवितम् । मम नान्यत्र विश्वासः पार्श्वतीजीवितेश्वरात् ॥५८॥ अन्वयः (अ३) इतजीवितं करिकर्णान्तचञ्चलं जानामि । मम पार्वतीजीविते श्वरात् अन्यत्र विश्वाखः न । व्यख्य अहं हतजीवितमधमजीवनं करीणो हस्तिनः कर्णस्तस्याऽन्तः प्रान्तभागस्त द्वच्चञ्चलमस्थिरं जानामि वेषि । ‘क्षणभडगुरः प्राणा' इति श्रुतेः । मम पार्वत्या गिरिजाय जीवितस्य जीवनस्येश्वरः शिवस्तस्मादन्यत्र स्थाने विश्वासो ममाऽऽस्था नाऽस्ति । सत्यत्वस्य स्थिरत्वस्य नित्यत्वस्य वा सत्ता शिवं विहाय नाऽन्यत्र । अतः शिवसायुज्यप्राप्तिरेव मम मुख्यमुद्देश्यमिति भावः । तत् एषः अहं तुङ्गभद्रायाः उत्सङ्गं शिवचिन्तया देहग्रहविडम्बनां निराकर्तुं वाञ्छमि । तत्तस्मात्कारणात् शिवसायुज्यप्रप्तिहेतोः एषोऽहं तुङ्गभद्रायास्तुङ्गभद्रा नाम्न्या नद्या उत्सङ्गऽदी तटे इस्यर्थः । शिवचिन्तया शिवध्यानेन देहस्य शरीरस्य ग्रहो ग्रहणं धारणमित्यर्थः । तस्य विडम्बनामुपद्रवं जन्मग्रहणदुःखं निराकर्तुमपनेतुं वञ्छामि समभिलषामि । शिवसायुज्येन पुनर्जन्मग्रहणदुःखं मा भवत्वित्याभिलषतीति भावः । भाष शिवसायुज्य मुक्ति प्राप्त होने के लिये मैं तुङ्गभद्रा नदी के तट पर शंकर का ध्यान करते हुए फिर से जन्म लेने के दुःख को सदा के लिये दूर कर देने की कामना रखता हूँ । यातोऽयमुपकाराय कायः श्रीकण्ठसेवया । कृतघ्नव्रतमेतस्य यत्र तत्र विसर्जनम् ॥६०॥ अन्वयः अयं कायः श्रीकण्ठसेवया उपकाराय यातः । एतस्य यत्र तत्र विसर्जनं कृतघ्नव्रतम् । व्याख्या अयं कायो देहः श्रीकण्ठस्य शिवस्य सेवया परिचर्ययोपकाराय स्वाभीष्ट- सिद्ध्यर्थं यातो गतः । एतस्य वपुषो यत्र तत्र तीर्थादन्यत्र विसर्जनं त्यागः कृतं | वनन्तीति कृतघ्नाः परोपकारविस्मरणशीलास्तेषां व्रतमनष्ठानं कार्यमित्यर्थः । इस शरीर द्वारा शंकर की आराधना करने से मेरा I बड़ा उपकार हुआ है । इसको तीर्थस्थान के अतिरिक्त अन्यत्र त्याग करना कृतघ्नता ही होगी । तथेति वचनं राज्ञः प्रत्यपद्यन्त मन्त्रिणः। उचिताचरणे केषां नोत्साहचतुरं मनः ॥६१॥ अन्वयः मन्त्रिणः इति राज्ञः वचनं तथा प्रत्यपद्यन्त । केषां मनः उचिताचरणे उत्सहचतुरं न । व्याख्या मन्त्रिणो रजसचिवा इति पूर्वोक्तं राज्ञो नृपस्य वचनं बचः व्याहार उक्तिर्लपितं भrषतं वचनं वचःइत्यमरः। तथा येन प्रकारेण राज्ञा कथितं तेनैव प्रकारेण प्रत्यपद्यन्ताऽङ्गीचक्रुः । केषां विचारशीलानां मनुष्याणां मनश्चेत उचितस्य योग्यस्य कार्यस्याऽऽचरणे सपादन उत्साहचतुरं समुत्सहितं न भवति । । अपि तु सर्वेषामेव । अत्राऽर्थान्तरन्यासलागरः । भाषा मन्त्रियों ने राजा के इस वचन को तदनुसार ही स्वीकार किया । ऐसे यौन विचारशील लोग हैं जिनका मन उचित कार्य करने में उत्साहित न हो । ततः कतिपयैरेव प्रयाणैः प्रणयिप्रियः। तां क्षोणीपतिरद्राक्षीद् दक्षिणापथजान्हवीम् ॥६२॥ ग= r+ इसके वाद अपने प्रेमियों के प्यारे उस राजा ने मार्ग में थोड़े ही ठहराओं (पड़ावों) को देकर दक्षिणापथ की गङ्गा, तुङ्गभद्रा नदी का दर्शन किया । तुङ्गभद्रा नरेन्द्रेण तेनामन्यत मानिना । तरङ्गहस्तैरुत्क्षिप्य क्षिपन्तीवेन्द्रमन्दिरे ॥६३॥ अन्वयः मानिना तेन नरेन्द्रेण तुङ्गभद्रा तरङ्गहस्तैः उक्षिप्य इन्द्रमन्दिरे क्षिपन्ती इव अमन्यत । व्याख्या मानश्चितसमुन्नतिरस्यास्तीति मानी तेन मानिना ‘गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः' इत्यमरः । तेन नरेन्द्रेणाऽऽहवमल्लदेवनृपेण तुङ्गभद्रा दक्षिणापथगङ्गा तरङ्गा वीचय एव हस्ताः करास्तैस्तरङ्गरूपकरैरुत्क्षिप्योध्वं प्रक्षिप्येन्द्रस्य मन्दिरे स्वर्गे (राजानं) क्षिपन्तीव प्रापयन्तीवाऽमन्यत मेने । अत्रोत्प्रेक्षालङ्कारः । तुङ्गभद्रायां तरङ्गभिन्नहस्तैर्जनानां स्वर्गलोकप्रापणस्य क्रियाया उत्प्रेक्षणात् । भाषा उस उन्नत चित राजा ने , तुङ्गभद्रा नदी, अपने तरङ्गरूी हाथों से मानों उसे स्वर्ग में इन्द्र के मन्दिर में उछाल रही हो, ऐसा समझा । उद्दण्डा तेन डिण्डीर-पिण्डपङ्क्तिरदृश्यत । विमानहंसमालेव प्रहिता पद्मसद्मना ।॥६४॥ पङिक्तः श्रेणी पद्मम् कमलमेव सदा गृहं यस्य तेन ब्रह्मणा प्रहिता नृपानयनार्थं प्रेषिता शुक्लत्वात् विमानानि व्योमयनानि 'व्योमयानं विमानोऽस्त्री’ इत्यमरः । एव हंसमाला हंसश्रेणिः इवाऽदृश्यत दृष्टा । अत्र फेनपिण्डपङक्तौ विमानहंसमालायाः शुभ्रत्वादुपेक्षणाद्वस्तूत्प्रेक्षा । भाषा उस राजा ने ऊँचे ऊँचे फेन के सफेद गोलों की कतार को; मानों ब्रह्मा ने उसको स्वर्ग में बुलाने के लिये भेजे हुए विमान रूपी हंसों की कतार हैं, ऐसा देखा । अतिदूरं समुत्प्लुत्य निपतद्भिः स शीकरैः । अराजत धराचन्द्रः प्रत्युद्र्त इव ग्रहैः ॥६५॥ अन्वयः सः धराचन्द्रः अतिदूरं समुत्प्लुत्य निपतद्भिः शीकरैः ग्रहै: प्रत्युद्गत इव अराजत । व्याख्या सः प्रसिद्धः धराया भूमेश्चन्द्र इन्दुः आहवमल्लदेवोऽतिदूरम् सुदूरं समुत्प्लुत्यो ध्र्वगत्वा निपतद्भिरधस्तादापतद्भिः शीकरैरम्बुकणैः ‘शीकरोम्बकणाः स्मृताः इत्यमरः । ग्रहैब्रुधशक्रादिग्रहनक्षत्रैः प्रत्युद्गत इव सन्मानप्रदर्शनार्थं कृताभ्यु त्थान इवाऽराजत शुशुभे । शुभ्रत्वदुध्व्रुस्थानस्थितत्वाच्चऽम्बुकणेषु ग्रहत्वा भेदः । शीकराणमुत्प्लुत्य पुनः पतने ग्रहकर्तृकाभ्युत्थानक्रियाया उत्प्रेक्षणात् क्रियोत्प्रेक्षा । भष अन्वयः धीराणां धौरेयः धरणीपतिः तत्र अवतीर्य स्नात्वा चण्डीशचरणद्वन्द्व चिन्तापरः अभवत् । व्याख्या धीराणां धैर्यवतां धौरेयो धुरीणः ‘धूर्वहे धुर्य धौरेयधुरीणास्सधुरन्धराः’ इत्यमरः । धरण्या धरायाः ‘धरा धरित्री धरणी' इत्यमरः । पतिः स्वामी भूपतिराहवमल्लदेवस्तत्र तुङ्गभद्रानद्यामवतीर्यं प्रविश्य स्नात्वा स्नानं विधाय चण्ड्याः पार्वत्या ईशः पतिश्चण्डीशस्तस्य शिवस्य चरणद्वन्द्वस्य पादयुगलस्य चिन्ता ध्यानं तत्र परो लग्नः शिवचरणयुगलध्यानतत्परोऽभवत् । भषा धीरों का अग्रणी वह आहवमल्लदेव राजा तुङ्गभद्रा नदी में उतर कर और स्नना करके शंकर भगवान् के चरण युगल के ध्यान में तत्पर हो गया । अदत्त चापरिच्छिनमखिनः काश्चनोत्करम् । न कृच्छेऽपि महाभागास्त्यागव्रतपराङ्मुखाः ॥६७॥ अन्वयः अखिन्नः (सः) अपरिच्छिन्नं काञ्चनोत्कारं अदत्त च । महाभागाः कृच्छे अपि त्यागव्रतपराङ्मुखाः न (भवन्ति) । व्याख्या कलोलतूर्यनिघर्ष-श्चन्द्रचूडामणेः पुरीम् ॥६८॥ अन्वयः अथ सः कण्ठद्ध्ने सरितोये प्रविश्य कल्लोलतूर्यनिघोषैः चन्द्रचूडामणेः पुरीं जगाम । व्याख्या अथाऽनन्तरं स राजा कण्ठदध्ने गलप्रमाणे कण्ठदध्नमित्यत्र कण्ठः प्रमाण मस्येति विग्रहे ‘प्रमाणे द्वयसन्दध्नञ्मात्रचः' इति सूत्रेण दध्नच् प्रत्ययः । सरितस्तुङ्गभद्रानद्यास्तोघे जले प्रविश्य गत्वा कल्लोला उल्लोलाः ‘महत्सूल्लोल कल्लोलौ' इत्यमरः । एव तूर्याणि वाद्यविशेषाः “तुरही' इति भाषायां प्रसिद्धाः । तेषां निघर्षशब्दैस्सह चन्द्र एव हिमांशुरेव ‘हिमांशुश्चन्द्रमाश्चन्द्र इन्डुः कुमुदबान्धवः' इत्यमरः । चूडामणिशिरोभूषणं यस्य तस्य शिवस्य पुरीं वकैलासं जगाम प्राप्तवान् ।

अनन्तर तुङ्ग भद्रा नदी में गले तक पानी में खड़े होकर लहरों के ऊंचे २ शब्द रूपी तुरही की ध्वनि के साथ वह राजा शंकर की कैलास नगरी में चला गया । पद्ययुग्मेन राजकुमारावस्थां वर्णयति कविः इत्युक्त्वा विरते तत्र कृतनेत्राम्बुदुर्दिनः । हृतासिधेनुः पार्श्वस्थैः साक्रन्दगलकन्दलः ॥६९॥ इति उक्त्वा तत्र विरते (सति) कृतनेत्राम्बुदुर्दिनः पार्श्वस्थैः हृतासिधेनु साक्रन्द्गलकन्दलः सः स्वभावातू प्राभावेन तादृशः पितृस्नेहात् च भूपृष्ठलुठितेन वपुषा तथा रुरोद् । व्याख्या इति पूर्वोक्तमुक्त्वा कथयित्वा तत्र दूते विरते विश्राममुपगतवति सति कृत सम्पादितं नेत्राम्बुभिर्नयननिर्गताश्रुजलैर्दूर्दिनं मेघावृतदिवसो येन सः ‘मेघच्छन्नेऽन्हि दुर्दिनम्' इत्यमरः । अश्रुवृष्टि कुर्वन्नित्यर्थः । पाश्र्वे तिष्ठन्तीती पाश्र्वस्थास्तैः समीपचरैर्जनै हृता गृहीता असिधेनुश्छुरिका यस्य स ‘छुरिका चासिधेनुका' इत्यमरः । आक्रन्देनाऽऽर्तनादेन सहितो गल एव कन्दलो नालो यस्य सः राजकुमारः स्वभावात्प्रकृत्यैवाऽऽद्रभावेन स्निग्धभावेन ‘भावः सत्तास्वभावा भिप्रायचेष्टात्मजन्मसु' इत्यमरः । तादृशस्तथाभूतादनिर्वचनीयात्पितृस्नेहाच्च पितृप्रेम्णश्च भुवः पृष्ठे भूपृष्ठे भूमितले लुठितमितस्ततः परावर्तितं तेन वपुष् शारीरेण ‘गात्रं वपुः संहननं शरीरं वत्र्म विग्रहः' इत्यमरः । तथैवं वक्ष्यमाण प्रकारेण रुरोद रोदनं कृतवान् । भाषा इस प्रकार कह कर दूत के चुप होने पर अपने आँखों के आँसुओं से मेघ के ऐसी वृष्टि करने वाला, पास के लोगों ने कहीं दुःख से वह अपना प्राणान्त न करले इस भय से जिसकी छूरी छीन ली है ऐसा पुक्काफाड़ कर रोने वाला वह राजकुमार, स्वभाव से ही कोमल हृदय होने से तथा वैसे पितृस्नेह से जमीन पर लोट २ कर इस प्रकार विलाप करने लगा । एवंविधदुराचार-गृहीतनियमं यमम् । मन्यते स्म यथा वंशे तिग्मांशुरपि कण्टकम् ॥७१॥ राजकुमार विक्रमाङ्कदेव के वैसे रोने से यमराज के पिता सूर्य भी, उसके पिता के सदृश धर्मात्माओं को जान से मार डालने का दुराचार का काम करने के नियमी, अपने पुत्र यमराज को सूर्यवंश का कलङ्क समझने लगे । भाषा एतद्दुःखानभिज्ञेभ्यो दिनेभ्यः स्पृहयन्मुहुः । दिवसोऽपि यथात्मानं मन्दभाग्यममन्यत ।॥७२॥ यथा एतद्दुःखानभिज्ञेभ्यः दिनेभ्यः मुहुः स्पृहयन् दिवसः अपि आत्मानं मन्दभाग्यम् अमन्यत । अन्वयः ८८ यथेति पदं पूर्वोक्तस्य तथा रुरोदेति वाक्यस्य तथा शब्देनाऽन्वेति । स तथा रुरोद यथा येन कारणेनैतद्दुःखान्याऽऽहवमल्लमृत्युजन्यराजकुमारविलापादि दुःखानि तेषामनभिज्ञा अपरिचितास्तेभ्यो दिनेभ्यो दिवसेभ्यो मुहुः पुनःपुनः स्पृहयन्नभिलषन् दिवसोऽपि राजकुमारकृतविलापदिवसोऽप्यात्मानं स्वं मन्दभाग्यं हतभाग्यममन्यत मेने । अन्यदिवसा मत्तो भाग्यवन्तो यैरिदं महद्दुखं नाऽनु भूतमिति चिन्तयति स्मेति भावः । व्याख्या राजकुमार विक्रमाङ्कदेव के वैसे रोने से वह दिन भी, ऐसे क्लेश से अनभिज्ञ अन्य दिवसों के समान ही हम होते तो अच्छा था, ऐसी अभिलाषा करते हुए अपने को हतभाग्य समझने लगा । विशेषकम्' त्रिभिः पछैर्यत्र वाक्यसमाप्तिर्भवति तद्विशेषक व्याख्या अथ पितृमरणदुर्घटनाश्रवणानन्तरमविश्रान्तं निरन्तरं बाष्यसंतानस्याऽ श्रुधाराया दुर्दिनं वृष्टिर्यस्मिन्सः, असौ विक्रमाङ्कदेवः कियतीरपि काश्चिदपि कालकलाः समयकलाश्चिरकालपर्यन्तं तथा तेनैव प्रकारेण स्थित्वोपविश्याऽ चिन्तयत चिन्तयामास । भाषा बाद में लगातार आँसुओं की झड़ी बरसाने वाले विक्रमाङ्कदेव ने चिरकाल तक उसी दशा में रहने के बाद विचार किया । तवादिकूर्म कर्माणि निषेधन्ति सुखस्थितिम् । प्रयाहि शेष निष्पेषादस्थिपञ्जरशेषताम् ॥७४॥ अन्वयः हे आदिकूर्म कर्माणि तव सुखस्थितिं निषेधन्ति । हे शेष निष्पेषात् अस्थिपञ्जरशेषतां प्रयाहि । व्याख्या हे आदिकूर्म ! हे कच्छपावतार ! कर्माणि भाग्यानि तव सुखस्थिति सुखेन स्थितिमाहवमल्लकर्तृकभूभारहरणस्य निरन्तरं जायमानत्वादल्पभू भारधारणेन भुवस्तले सुखपूर्वकवासं निषेधन्ति न मन्यन्ते । हे शेष । नागराज ! निष्पेशाद्राज्ञोऽभावाद्भूभारस्याऽऽधिक्यात्तस्य धारणेन तवाऽङ्गाना मत्यन्तसम्मर्दनादस्थिपञ्जरः शेषोऽवशिष्टांशो यस्य स तस्य भावोऽस्थिपञ्जर शेषता तामधिकभारवहनजन्यदुःखातिशयान्मांसक्षयेणाऽस्थिमात्रावशिष्टस्वरूपं प्रयाहि प्राप्नुहि । अधिक होकर उससे पीसे जाने के कष्ट से तुम्हारा मांस सूख कर हड़ियाँ ही अवशिष्ट रह जाएँगी । दिग्गजास्त्यजत स्वैर-क्रीडाविहरणादरम् । संभूय भूयः सर्वेऽपि धारयन्तु धरामिमाम् ॥७५॥ अन्वयः हे दिग्गजाः स्वैरक्रीडाविहरणाद्रं त्यजत सर्वे अपि भूयः संभूय व्याख्या हे दिग्गजाः ! । हे दिक्कुञ्जराः ! स्वैरं स्वच्छन्दं यथास्यात्तथा यत्क्रीडासु विहरणं विहारार्थ संचलनं तस्मिन्नादरं स्नेहं त्यजत मुञ्चत । सर्वेऽपि भवन्त स्सकला भूयः पुनरपि राज्ञ उत्पत्तिकालात्प्रागिव संभूय मिलित्वेमां धरां पृथ्वीं धारयन्तु वहन्तु । इदानीं युष्माकं पृथ्वीभारवहनकर्मणि सहायको राजाऽऽहव मल्लदेवो भुवं परित्यज्य परलोक गत इति भावः । भाषा हे दिग्गजों ! राजा आहवमल्लदेव के रहने से पृथ्वी स्थिर थी इसलिये तुम लागा आनन्द से स्वच्छन्द क्रीड़ा में घूमते थे । किन्तु अब राजा आहब मल्लदेब पृथ्वी छोड़ कर परलोक को सिधार गये हैं, इसलिये अपना स्वच्छन्द क्रीड़ा प्रेम छोड़ो और सब मिलकर इस पृथ्वी की सह्माँलो । बाहुराहवमळूस्य सुवर्णस्तम्भविभ्रमः । पुरन्दरस्य पुरुहूतस्य ‘वृद्धःश्रवाःशुनासीरः पुरुहूतः पुरन्दरः' इत्यमरः । धुरां राज्यकार्यभारं स्वर्गराज्यकार्यभारमित्यर्थः । धर्तु वोढुं व्यवहितः कृतोऽस्मा द्भूलोकान्महद्दूरे स्थापितः । नृपस्य पुण्यातिशयेन देवत्वप्राप्त्या पुरन्दरस्य राज्यकायें साहाय्यप्रदानार्थं ब्रह्मणा स व्यवहित इति भावः । काव्यलिङ्गालङ्कारः भाषा ब्रह्माने, सोने के खम्भे की शोभा वाले राजा आहवमल्लदेव के बाहु को स्वर्ग के राज्य कार्य में इन्द्र की सहायता करने के लिये इस पृथ्वी पर से दूर हटा दिया है। अर्थात् राजा को इस पृथ्वी पर से स्वर्ग में हटा दिया है । निजासु राजधानीषु स्थितिं दधतु पार्थिवाः । तादृशः पुनरुत्साहो वीरसिंहासने कुतः ॥७७॥

  • ६७

अन्वयः पार्थिवाः निजासु राजधानीषु स्थितिं दधतु । कुतः पुनः वीरसिंहासने तादृशः उत्साह:| व्याख्या पृथिव्या ईश्वराः पाथिवा नृपा निजासु स्वीयासु राजधानीषु प्रधाननगरेषु स्थितिं

सुखेन निवासं दधतु कुर्वन्तु । कुतः कस्माद्धेतोः पुनः भूयो वीराणां

सिंहासनं संग्रामभूमिस्तस्मिन् तादृशाः पूर्वानुभूत उत्साहश्चित्तस्योन्नतिः । सम्प्रति नृपस्याऽऽहवमल्लदेवस्य युद्धप्रियस्याऽभावात्सर्वे राजानो युद्धभयं त्यक्त्वा सुखेन निवसन्त्विति भावः । भाषा

अन्वयः

हे पौरुष ! तद्वाहुदण्डविश्लेषे किं करिष्यसि । हे प्रताप ! प्रतिपालकवैधुर्यात् परितप्यसे ।

व्याख्या

हे पौरुष ! हे पुरुषार्थ ! “पुंभावे तत्क्रियायां च पौरुषम्' इत्यमरः । तस्याऽऽहवमल्लदेवनृपस्य बाहुदण्डो भुजदण्डस्तस्य विरलेषे वियोगे किं करिष्यसि न किमपीत्यर्थः । तद्वाहुदण्डाभावे पुरुषार्थस्य सत्तैव नास्तीति भावः । हे प्रताप ! हे तेजः । ‘स प्रतापः प्रभवस्च यत्तेजः कोषदण्डजम्' इत्यमरः । प्रतिपालकस्य संरक्षकस्याऽऽश्रयदातुरित्यर्थः । राज्ञ आहवमल्लदेवस्य वैधुर्या द्राहित्यात् परितप्यसे दुःखजन्यसंतापं प्राप्तोऽसि । आहवमल्लदेवे नृपे गते सति पौरुषप्रतापयोराश्रयाभावात्परिताप इति भावः । अत्र विनोक्तिनामाऽलङ्कारः ।

भाषा

हे पुरुषार्थ ! आहवल्लदेव राजा के वियोग में अब तू क्या करेगा । हे प्रताप ! आश्रय के अभाव में तू दुःखी हो रहा है। अर्थात् आहवमल्लदेव राजा के न रहने से पौरुष और प्रताप दोनों ही निराधार हो गये ।

पद्मे पद्माकरानेव पुनः सद्मत्वमानय । श्रयं त्वया पतिभ्रंश-संतापोऽन्यत्र दुःसहः ।।७९ ।।

श्रन्वयः हे पद्मे! पुनः पद्माकरान् एव सह्मत्वम् आनय । त्वया अयं पति भ्रंश -संतापः अन्यत्र दुस्सहः । भावः । अत्रोत्तराधेन पूर्वोक्तकमलसमाश्रयसमर्थनादर्थान्तरन्यासः । हे लक्ष्मी ! अब कमलों को ही फिर से अपना निवासस्थान बना । स्वामी के नाश का यह दुःख कमलों के अतिरिक्त अन्य स्थान में रह कर सहन करना अत्यन्त कठिन है । अर्थात् पति विरह जनित सन्ताप को शान्त करने के लिये कमल जनित शैत्य ही लाभदायक हो सकता है । श्लाध्यं शेषफणाचक्र-विटङ्कात्पतनं भुवः । अथवा स्नेहपाण्डित्यं मृत्पिण्डस्येदृशं कुतः ॥८०॥ अन्वयः भुवः शेषफणाचक्रविटङ्कात् पतनं श्लाध्यम् । ईदृशं स्नेहपाण्डित्यं कुतः (सम्भवति) । व्याख्या अथवा मृत्पिण्डस्य भुवः पृथिव्याः पतिविनाशे शेषस्याऽनन्तसर्पराजस्य ‘शेषोऽनन्तो वासुकिस्तु इत्यमरः । फणानां स्फटानां ‘स्फटायां तु फणा द्वयोः' इत्यमरः । चक्र समूह एव विटङ्कमुच्चशिखरं ‘कपोतपालिकायां तु विटङ्क पुंनपुंसकम्' इत्यमरः । तस्मात्पतनं पतनेन मरणं श्लाघ्यं वरम् । अथवा पक्षान्तरे मृत्पिण्डस्य मृत्तिका शरीरस्य ‘पिण्डो बोले बले सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोल सिह्नकयोरपि' इति मेदिनी । ईदृशं विशिष्टं स्नेहः प्रेम तस्य पाण्डित्यं विचार प्राचुर्य कुतः कस्माद्धेतोः सम्भवति नैव स्यादचेतनत्वादिति भावः । कः अपि अपूर्वः दुर्मेधाः वेधाः समुत्थितः (इति) शङ्के । पुराणः (वेधाः) छेशनिष्पन्नां स्वकृतिं कथं नाशयेत् ।

व्याख्या

कोऽपि कश्चिन्न पूर्वः प्राचीन इत्यपूर्वोऽर्वाचीनो दुष्टा दोषान्विता मेधा बुद्धिर्यस्य स दुर्बुद्धिर्वेधा ब्रह्मा ‘न्नष्टा प्रजापतिर्वेधा विधाता विश्वसृड् विधिः' इत्यमरः । समुत्थितः संवृत्तः (इति) शङ्के तर्कयामि । पुराणः प्राचीनो वेधा ब्रह्मा क्लेशेन महत्प्रयासेन निष्पन्नां सम्पादितां स्वकृतिं राजाऽऽहवमल्लदेवोत्पाद नकार्य कथं नाशयेत् समुन्मूलयेत् । अस्रोत्प्रेक्षालङ्कारः ।

भाषा मालूम होता है कि कोई नवीन, बुद्धिहीन ब्रह्मा आ गया है । क्यों कि यदि पुराना ब्रह्मा होता तो परिश्रम से बनाई हुई राजा आहवमल्लदेव रूपी अपनी वस्तु को कैसे नष्ट करता ।

श्रहो शौर्यमहो धैर्ये चित्रं गाम्भीर्यविभ्रमाः । यत्सत्यं क्वचिदेकत्र गुणास्ते दुर्लभाः पुनः ॥८२॥

श्रन्वयः शौर्यं अहो ! धैर्यं अहो ! गाम्भीर्यविभ्रमाः चित्रम् । यत् क्वचित्। एकत्र पुनः ते गुणाः दुर्लभाः (तत्) सस्यम् ।

व्याख्या शौर्यं नृपाहवमल्लदेवनिष्ठं वीरत्धमहो आश्चर्यकारि । धैर्य नृपाहवमल्लदेवः अरे वह शौर्य ! अरे वह धैर्य ! अरे वे मर्यादा के कार्य ! यह सत्य है कि ये सब गुण एकही मनुष्य में फिर से नहीं मिल सकते जो आहवमल्ल देव में थे ।

कुण्ठी कृतारिशस्त्रस्य तस्य वज्रोपमाकृतेः । भाग्यानामेव मे दोषा-देष जातः परिक्षयः ॥८३॥

अन्वयः मे भाग्यानाम् एव दोषात् कुण्ठीकृतारिशखस्य ब्रज्रोपमाकृतेः तस्य एषः परिक्षयः जातः ।

व्याख्या मे मम भाग्यानामेवदुर्भाग्यानामेवदोषादपराधात् कुण्ठीकृतानि व्यर्थीकृतान्य रीणां शत्रूणां शस्त्राणि प्रहरणानि येन स तस्य व्यर्थीकृतशत्रुप्रहरणस्य वज्रस्य कुलिशस्य ‘ ह्रादिनीवज्त्रमस्त्रीस्यात्कुलिशं भिदुरं पविः । शतकोटिः स्वरुः शंबो दम्भोलिरशानिर्द्वयो:' इत्यमरः । उपमा सादृश्यं यस्यां सा वज्रोपमाऽतिकठि नाऽऽकृतिर्देहो यस्य स तस्य वज्रोपमाकृतेर्वज्रवदतिकठोरशरीरस्य तस्याऽऽहवम ल्लदेवस्य एष उपस्थितः परिक्षयो विनाशो जातः ।

भाषा मेरे ही दुर्भाग्य से शत्रुओं के शस्त्रों को कुण्ठित कर देने वाले और वज्र के समान अति कठोर शरीर वाले मेरे पिता आहवमल्लदेव राजा की मृत्यु हुई है|

पाठान्तरम् । तदेव पूर्वोक्तश्लोकार्ध प्रकारान्तरेण. वर्णयति कविः । विधास्यति कथं धाता सर्गरत्नं तथाविधम् । कथं वा संघटिष्यन्ते तादृशाः परमानावः ॥८४॥ अन्वयः धाता तथाविधं सर्गरत्नं कथं विधास्यति । तादृशाः परमानावः कथं चा संघटिष्यन्ते । व्याख्या धाता ब्रह्मा तथाविधं तादृशमाहवमल्लदेवसदृशां सर्गस्य सृष्टे रत्नं बहुमूल्य मणिरूपमुत्कृष्टा सृष्टिरित्यर्थः । कथं विधास्यति केन रूपेण करिष्यति । तादृशास्तथाविधा आहवमल्लदेवस्य समवायिकारणभूताः परवाणवः कारणभूत द्रव्याणि कथं वा संघटिप्यन्ते केन प्रकारेण वा मिलिस्त्यनति । आहवमल्लदेव समवायिकारणीभूतावयवद्रव्याणां दुर्लभत्वात्तादृशी सृष्टिरपि न सम्भाव्यत इति महदद्रु: खकारणमिति भावः । भाषा ब्रह्मा वैसे सृष्टि के रत्न को अर्थात् सवाच्च रचना को कैसे बना सकेगा ? और उस प्रकार के परमाणु जिनसे आहवमल्लदेव राजा की सृष्टि हुई थी कैसे मिलेंगे । अर्थात् वैसे परमाणुओं के न मिलने से आहवमल्लदेव सदृश दूसरे मनुष्य की सृष्टि हो ही नहीं सकेगी यह एक बड़े दुःख की बात है । प्रधावत्सम्मुखानेक-वाहिनीगाहनक्षमः । अम्भोधिरिव दुष्प्रापः सत्वराशिस्तथाविधः ॥८५॥ अन्वयः गहनक्षमः तथाविधः सत्वराशिः अभ्भोधि वाहिनी' इत्यमरः । तासां गाहने विलोडने क्षमस्समर्थस्तथाविधस्तादृश: सत्त्वस्य बलस्य सत्त्वगुणस्य वा पक्षे सत्त्वानि जलजन्तवस्तेषां राशिः ‘सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावान्यभावे बले प्राणेषु जन्तुषु' इति हेमचन्द्रः । निधिरभ्भोधिरिव समुद्र इव दुष्प्रापो दुर्लभः । तीव्रवेगेन सम्मुखं समागच्छन्तीनां नदीनां गाहने समर्थः, जलजन्तूनां निधिस्समुद्र इव तीव्रवेगेन सम्मुखं समागच्छन्तीनां सेनानां विलोडने समर्थः बलवान् सत्त्वगुणयुक्तो राजाऽऽहवमल्लदेवसदृशो नरो दुर्लभ इति भावः । अत्र श्लिष्टोपमालङ्कारः । भाषा वेग से सम्मुख आने वाली नदियों को अपने में मिला लेने में समर्थ, जलजन्तुओं के निधि समुद्र के समान, वेग से सम्मुख आने वाली सेनाओं को मथ डालने में समर्थ, सत्वगुण या बल का निधि राजा आहवमल्लदेव के ऐसा पुरुष दुर्लभ है । आर्येणा सौकुमार्येक-भाजनेन हहा कथम्। अयं विषादवज्रागिनिरसह्यत मया विना ॥८६॥ अन्वयः सौकुमार्येकभाजनेन आयेणा अयं विषादवज्रान्निः मया विना कथम् असह्यत, हहा । व्याख्या सौकुमार्य कोमलता मार्दवं वा तस्यैकं भाजनं पात्रं तेन सौकुमार्येकभाजनेन स्नेहाद्रपरममृदुस्वभावेनाऽर्येण पूज्येन ज्येष्ठम्रात्रा सोमदेवेनाऽयमनुभूयमानो विषाद एव पितृमरणशोक एव वज्राग्निः कुलिशवदविषह्यदुःखदहनो मया विना प्रिय हूँ । अतः मेरी अनुपस्थिति में उसने इस दु:ख को कैसे सहन किया होगा । साक्रन्दमिति चान्यच स संचिन्त्य पुनः पुनः । शनैर्विवेकदीपेन पन्थानं प्रत्यपद्यत ॥८७॥ अन्वयः सः इति अन्यत् च पुनः पुनः साक्रन्दं संचिन्त्य विवेकदीपेन शनैः पन्थानम् प्रतयपघत व्याख्या स विक्रमाङ्कदेव इति च पूर्वोक्तं विषयञ्चाऽन्यच्च किञ्चिन्मनोगतञ्च पुनः पुनर्भूयोभूयस्साक्रन्दं सविलापं यथास्यात्तथा संचिन्त्य विचार्य विवेक एव सदस द्विचार एव दीपः प्रकाशकारकस्तेन सदसद्विचारप्रकाशेन शनैः क्रमशः पन्थानं मार्ग स्वस्थतां प्रत्यपद्यत प्राप्तवान् । विवेकप्रकाशेन शोकतमो निरस्य शनैः यथाकथञ्चित् स्वस्थो बभूवेति भावः । भाषा वह विक्रमाङ्कदेव पूर्वोक्त तथा अन्य भी कुछ मानसिक बातों का रोते हुए बार बार विचार कर धीरे धीरे विवेक रूपी दीप के प्रकाश से (शोक रूपी अन्धकार को दूर कर) रास्ते पर आया । अर्थात् कुछ स्वस्थ हुआ । यथाविधि विधायाथ संस्थितस्य पितुः क्रियाम् । अग्रजालोकनोत्कण्ठा-प्ररितः सोऽचलत्पुरः ॥८८॥ कविघे शास्त्रविधानमनतिक्रम्य वतत इति यथाविधि शास्त्रमर्यादानुकूलं विधाय कृत्वाऽग्रजस्य ज्येष्ठभ्रातुरवलोकने दर्शने उत्कण्ठयोत्कटेच्छया प्रेरितो नियोजितस्सन् पुरोऽग्रे कल्याणपुरमार्गेऽचलत् प्रतस्थे । भाषा कुछ स्वस्थ होने के अनन्तर, अपने मृत पिता की शास्त्रानुसार तर्पणादि क्रियाकर्म कर वह विक्रमाङ्कदेव, अपने बड़े भाई सोमदेव से मिलने की उत्कण्ठा से प्रेरित होकर कल्याणपुर के मार्ग पर आगे बढ़ा । कियद्भिरपि सोऽध्वानमुलङ्घच दिवसैस्ततः । निःशब्दसैन्यसंघात-सहितः प्राविशत्पुरीम् ॥८९॥ अन्वय: ततः निःशब्दसैन्यसंघातसहितः सः कियद्भिः अपि दिवसैः अधवानम् उलङ्घच पुरीं प्राविशत् । व्याखया ततः कल्याणनगरं प्रति प्रस्थानानन्तरं निःशब्दाः (दुःखेन) स्वनमकुर्वाणाः सैन्याः सैनिकास्तेषां संघातस्समूहस्तेन सहितो युक्तः स विक्रमाङ्कदेव: कियद्भिरपि कतिपयैरेव दिवसैर्दिनैरध्वानं पन्थानमुल्लङ्घच् समतिक्रम्य पुऱीं कल्याणनगरं प्राविशत् प्रविष्टः भाषा इसके अनन्तर शब्द रहित अर्थात् बाजे गाजे से रहित, सेना समूह के लक्ष्मीरिव प्रदानेन कवित्वेनेव वाग्मिता । मेने तेनापवित्रेव पित्रा विरहिता पुरी।॥९१॥ अन्वय: तेन पित्रा विरहिता पुरी, हँसेन विरहिता सरोजिनी इव, नयेन विरहिता नरेन्द्रता इव, कविना विरहिता सुखगोष्ठी इव, चन्द्रेण विरहिता विभावरी इव, प्रदानेन विरहिता लक्ष्मीः इव, कवित्वेन विरहिता वाग्मिता इव अपवित्रा मेने ।

व्याख्या

तेन विक्रमाङ्कदेवेन पित्राऽऽहवमल्लदेवेन विरहिता वियुक्ता पुरी कल्याणपुरी हंसेन मरालेन विरहिता शून्या सरोजिनीव कमलिनीव, नयेन नीत्या विरहिता विहीना नरेन्द्रतेव राजत्वमिव राजकर्मेवेत्यर्थः । कविना सहृदयेन पण्डितेन विरहिता रिक्ता सुखस्याऽऽनन्दस्य रसस्य लक्षणया तदनुभवस्य तदनुभवकर्तुगर्योष्ठीव सभेव, चन्द्रेणेन्दुना विरहिता हीना विभावरीव रात्रिरिव कवित्वेन कविकर्म णाऽलौकिकचमत्काराधायककाव्येनेत्यर्थः । विरहिता विना वाग्मितेव वाक्प्रावी ण्यमिवाऽपवित्राऽमेध्याऽरमणीयेत्यर्थः । मेने बुद्धा । मालोपमा-विनोक्त्य लङ्कारयोः सङ्करः ।

भाषा

उसने पिता से रहित उस कल्याणपुर को, हंस से रहित कमलिनी, नीति से रहित राज्यकार्य, कवि से रहित रस भरी बातों से रसास्वाद देने वाली सभा, चन्द्रमा से रहित रात, दान से रहित सम्पत्ति और उत्तम काव्य रचना से रहित वाक्पटुता के समान, अपवित्र अर्थात् अरमणीय समझा । युगलकम्-युग्मकम् । विवेश प्रविष्ट: ।

                         भाषा
   कल्याण नगरी में पहुँचने पर बड़े भाई सोमदेव से अगवानी द्वारा सम्मानित

विक्रमाङ्कदेव, उसी के साथ राजमन्दिर में दुःख से गया ।

             श्रन्योन्यकएठाश्लेषेण पीडितस्येव निर्ययुः ।
             बाष्पाम्भसस्तयोर्धाराश्चिरं तत्रातिमांसलाः ॥६३॥
                        अन्वयः 
  तत्र तयोः श्रन्योन्यकएठाश्लेषेण पीडितस्येव इव बाष्पाम्भसः श्रति-

मांसलाः धाराः चिरं निर्ययुः ।

                        व्याख्या
  तत्र राजमन्दिरे तयोस्सोमदेवविक्रमाङ्कदेवयोरन्योन्यस्य परस्परस्य कण्ठा-

श्लेषेण कण्ठपरिरम्भणेन पीडितस्येव निष्ठ्यूतस्येव बाष्पमेवाम्भो बाष्पाम्भोऽ- श्रुजलं तस्याऽतिमांसला अतिबलवत्य अतिविशाला इत्यर्थः । ‘बलवान्मां- सलोंऽसलः' इत्यमरः । धाराः प्रवाहाश्चिरं बहुकालपर्यन्तं निर्ययुनिस्सृताः । तौ चिरकालपर्यन्तमश्रूणि मुञ्चन्तौ रुरुदतुरिति भावः । अत्रोत्प्रेक्षालङ्कारः ।

                        भाषा
  राजमन्दिर में एक दूसरे को कस कर गले लगाने से मानों दबने से आसुओं

की विशाल धाराएँ चिरकाल तक निकलती रहीं ।

            क्रमात्ताभ्यामदुःखाभ्यामन्योन्यस्नेहवृत्तिभिः ।
            केऽपि कैतवबाह्याभिरत्यवाह्यन्त वासराः ॥६४॥ इत्यमरः । बाह्या बहिर्भूतास्ताभिनिष्कपटाभिरन्योन्यस्य परस्परस्य स्नेहवृत्तिभिः

प्रेमार्द्रव्यवहारैः केऽपि कियन्तोऽपि वासरा दिवसा अत्यवाह्यन्त यापिताः ।

                      भाषा
  धीरे धीरे दुःख से मुक्त दोनों भाइयों ने परस्पर कपट रहित, प्रेम भरे

व्यवहारों में कुछ दिन बिताये । ज्येष्ठं गुणैर्गरिष्ठोऽपि पितुस्तुल्यममंस्त सः । महात्मनाममार्गेण न भवन्ति प्रवृत्तयः ||६५ ||

                      अन्वयः

सः गुणैः गरिष्ठः अपि ज्येष्टं पितुः तुल्यम् श्रमंस्त । महात्मनाम् श्रमार्गेण प्रवृत्तयः न भवन्ति ।

                     व्याख्या
  स विक्रमाङ्कदेवो गुणैश्शौर्यदयादाक्षिण्यादिनृपोचितगुणैर्गरिष्ठोऽपि गुरुतमोऽपि

श्रेष्ठोऽपीतिभावः । ज्येष्ठमग्रजं सोमदेवं पितुराहवमल्लदेवस्य तुल्यं सन्मानेन समानममंस्त विज्ञातवान् । यतो महात्मनां मनस्विनां महानुभावानाममार्गेणाऽ नुचिताध्वना प्रवृत्तयोऽध्यबसाया न भवन्ति । ‘ज्येष्ठोभ्राता पितुः समः’ इति- स्मरणात् । अत्राऽर्थान्तरन्यासालङ्कारः ।

                      भाषा
  शौर्यादिगुणों में श्रेष्ठ होने पर भी विक्रमाङ्कदेव अपने बड़े भाई सोमदेव

को पिता आहवमल्लदेव के समान ही आदरपूर्वक मानता था । बडे़ लोगों के स विक्रमाङ्कदेवो दिग्वलयं दिङमण्डलमालोड्य प्रमथ्योपार्जितं संगृहीतं वस्तु- जातं सकलं वस्तु तस्मै सोमदेवाय समर्पयामास ददौ । यशस्विनां कीर्तिमतां लोभस्सम्पत्तिलोभो नास्ति न भवति । अत्राऽर्थान्तरन्यासालङ्कारः ।

                        भाषा
   विक्रमाङ्कदेव ने दिग्विजय कर लाई हुई सब चीजें अपने बड़े भाई सोमदेव

को दे दीं । यशस्वी लोगों में लोभ नहीं होता ।

          जातः पापरतः कैश्चिद्दिनैः सोमेश्वरस्ततः ।
          एषा भगवती केन भज्यते भवितव्यता ॥६७॥
                      अन्वयः
   ततः कैश्चित् दिनैः सोमेश्वरः पापरतः जातः । एषा भगवती 

भवितव्यता केन भज्यते ।

                      व्याख्या
   ततो विक्रमाङ्कदेवदत्तविभूतिग्रहणानन्तरं कैश्चिद्दिनैः कियद्भिर्दिवसैः कस्मि-

श्चित्काले गते सतीत्यर्थः । सोमेश्वरः सोमदेवः पापे पापयुक्तकर्मणि रत आसक्ती जातो बभूव । एषा प्रसिद्धा भगवती देवी भवितव्यता नियतिः केन पुरुषेण भज्यते विनाश्यते दूरीक्रियत इत्यर्थः ।

                      भाषा
  इसके बाद कुछ समय बीतने पर सोमदेव पाप करने में प्रवृत्त हो गया ।

भगवती भवितव्यता को कौन टाल सकता है । व्याख्या

 तस्य सोमदेवस्य नरेन्द्रश्री राजलक्ष्मीर्मदिरेव मद्यमिव मदकारणमविवेक-

हेतुरभूत् । यद्यस्मात्कारणात् सः सोमदेवः परिभ्रष्टं गलितमशेषमखिलं यशः कीर्तिरेवांशुकं वस्त्रं न विवेद न ज्ञातवान् । यथा कश्चिन्मदोन्मत्तो मदान्धत्वात् स्वशरीरात् गलितं वस्त्रं न जानाति तथैवाऽयं सोमदेवोऽविवेकित्वादखिलं यशो विनष्टमिति न जानाति स्मेति भावः ।

                       भाषा
 सोमदेव की राजश्री ही मदिरा के समान उसे मदोन्मत्त बनाने में कारण

हुई । इसीसे उसने पूर्णतया नष्ट होते हुए यश रूपी वस्त्र को नहीं जाना । अर्थात् जिस प्रकार किसी शराबी का शरीर पर का पूरा कपड़ा गिर जाता है तो भी उसे वह नशे में नहीं जान पाता । उसी प्रकार राजलक्ष्मी के मद में चूर अविवेकी सोमदेव को सम्पूर्ण कीर्ति नष्ट हो जाने का पता ही नहीं चला ।

          बाधिर्यमिव मङ्गल्य-तूर्यध्वनिभिरागतः ।
          ईषदप्येष नाश्रौषीद् वचनानि महात्मनाम् ॥६६॥
                      अन्वयः
 एषः मङ्गल्यतूर्यध्वनिभिः बाधिर्यम् श्रागतः इव महात्मनां वचनानि

ईषद् श्रपि न श्रश्रौषीत् ।

                     व्याख्या

एष सोमदेवो मङ्गल्यं माङ्गलिकं तूर्य वाद्यविशेषः तस्य ध्वनिभिर्नादैर्बाधिर्य बधिरतामागतः प्राप्त इव महात्मनां कुलवृद्धानां महानुभावानां वचनानि कुर्वन्नङ्गेषु वैल्कव्यमाविष्कृतमदज्वरः ।

          स निनाय श्रियं राजा राजयध्मेव संक्षयम् ॥१००॥
                    अन्वयः
 श्राविष्कृतमद्ज्वरः सः राजा राजयक्ष्मा इव श्रङ्गेषु वैक्लव्यं कुर्वन् श्रियं

संक्षयं निनाय ।

                    व्याख्या
 आविष्कृतः प्रकटीकृतो मदः ज्वर इव मदज्वरो येन स राजा नृपस्सोमदेवो

राजयक्षमेव क्षयरोग इवाऽङ्गेष्वयवेषु विक्लवः स्वाङ्गान्येव धारयितुमशक्तो विह्वलस्तस्य भावो वैक्लव्यं विह्वलत्वं कुर्वन् राजपक्षेऽमात्याद्यङ्गेषु वैक्लव्यं सम्यक् प्रबन्धराहित्यं दौर्मनस्यमित्यर्थः कुर्वन् सम्पादयन् श्रियं राजलक्ष्मीं, राजयक्ष्मापक्षे शोभां संक्षयं विनाशं निनाय नयति स्म । यथा क्षयरोगः पूर्व ज्वरं समुत्पाद्य रोगिणोऽवयवेषु विकलतां जनयित्वा तस्य शरीरशोभां नाशयति तथैव मदाप्लुतः सोमदेवोऽमात्यादिराज्याङ्गेषु वैमनस्यरूपं । वैक्लव्यं जनयित्वा राजलक्ष्मीं नाशयति स्मेति भावः । अत्रोपमालङ्कारः ।

                     भाषा
 अभिमान के समान ज्वर को प्रकट करने वाले क्षयरोग के समान सोमदेव

राजा ने (राजयक्ष्मा के पक्ष में) शारीरिक अवयवों में विकलता उत्पन्न कर (राजा के पक्ष में) अमात्य आदि राज्य के अङ्गों में वैमनस्य उत्पन्न कर, शोभा को (पक्ष में) राजलक्ष्मी को नष्ट कर दिया । अर्थात् जिस प्रकार क्षय रोग पहिले ज्वर प्रकट कर शरीर के अङ्ग प्रत्यङ्ग को विह्वल कर शरीर की शोभा को नष्ट कर देता है उसी प्रकार राजा ने मद प्रकट कर मन्त्री आदि राज्य के व्याख्या अपास्तः परित्यक्तो निरस्तो वा कुन्तलानां कर्णाटदेशानां केशानां वोल्लास स्समुन्नति: प्रसाधनं वा यया सा वैराग्यं विरक्त्ततां दधती धारयन्ती धरा पृथ्वी तस्मिन् सोमदेवे धवे पस्यौ जीवत्येव विद्यमानेऽपि विगतो मृतो धवः पतिर्यस्याः सा विधवा सेव मृतपतिकानायिकेव व्यराजत विभाति स्म । कर्णाटदेशरूप केशानामप्रसाधनादर्थात् कर्णाटदेशस्याऽवनतेः पृथ्वी सत्यपि कर्णाटदेशाधिपे सोमदेवे विधवेव स्थितेति भावः । विधवैध केशप्रसाधनं न करोतीति दिक् । भाषा अपने कर्णाट देश रूपी केशों का श्रृङ्गार न करने वाली अर्थात् सोमदेव के पापाचरण से कर्णाटदेश की अवनती होने से, विरक्त पृथ्वी सोमदेवरूपी पति के जीवित रहने पर भी विधवा स्त्री के समान दिखाई देती थी । क्योंकि भारत वर्ष में पहिले काल में सधवा स्त्रियाँ ही केशों का शृङ्गार करती थीं। चक्रुः स्तम्बेरमाः पृष्ठे तदारोहणदूषिते । अभ्युक्षणमिवोदस्त-हस्तशीकरवारिभिः ॥१०२॥ अन्वयः स्तम्बेरमाः तदारोहणदूषिते पृष्ठे उद्स्तहस्तशीकरवारिभिः अभ्युक्षणम् इव चक्रुः । व्याख्या स्तम्बेरमा इभाः ‘इभः स्तम्बेरमः पव्मी यूथनाथस्तु यूथपः' इत्यमरः । तस्य पापस्य सोमदेवस्याऽरोहणेन तत्रस्थितिं गतेन दूषिते कलुषिते पृष्ठे, उदस्तान्यूध्वं ो श्रयोग्यतां साधयितुं तस्य सेनातुरङ्गमाः ॥१०३॥ अन्वयः तस्य अयोग्यतां साधयितुं मण्डलभ्रमणोद्यताः सेनातुरङ्गमाः फालैः दिव्यम् इव अगृण्हन् । व्याख्या तस्य सोमदेबस्याऽयोग्यतां राजपदानर्हत्वं साधयितुं प्रमाणीकर्तु मण्डलेन मण्डलाकरेण भ्रमणं- परिभ्रमणं तस्मिन्नुधतास्तत्परा मण्डले शुचिदेशे यद्भ्रमणं गमनं तत्रोद्यता लग्ना वा सेनाया वाहिन्यास्तुरङ्गमा अश्वाः फालैः स्फालैरूव्ध्वमुत्प्लुत्य गमनैर्दिव्यं शपथमिबाऽगृण्हन् । यथा केचन मनुष्याः कमपि विषयं प्रमाणीकर्तु पवित्रमण्डले गत्वोत्थाय शपथग्रहणं कुर्वन्ति । तथैव तैरश्वैर्मण्डलाकारभ्रमणव्याजेन पवित्रमण्डलमाश्रित्योत्फालैश्चोध्र्वमुत्थाय सोमदेवस्याऽयोग्यतां साधयितुं शपथग्रहणभिव कृतम् । अथवा यथा केचि न्मनुष्याः प्रायश्चित्तग्रहणाय पवित्रमण्डलाख्यस्थानेषु धावित्वा उत्फालं कुर्वन्त स्तेन च स्वस्य निष्पापतां प्रमाणयन्ति, तथैव सण्डलाकार-क्रीडा-भ्रमणव्याजेन, उत्फालैश्चाश्वाः सोमदेवसंपर्कजन्यपापादात्मानं पापरहितं साधयितुं दिव्यमिवाऽ कुर्वन्निति भावः । भाषा उस सोमदेव की अयोग्यता सिद्ध करने के लिये उसकी सेना के घोड़े मण्डलाकार (गोल) घूमते हुए या प्रायश्चित्त भूमि में धूमते हुए अपनी उछलने की क्रीडा से या प्रायश्चित्त के लिये लम्बी छलांग मारने से मानो दिव्य का सः नरपतिश्रियं जातु जातुषीं मेने (इति अहम्) मन्ये । यत् एतद्विल- यभीत्या इव (सः) क्षात्रं तेजः अत्यजत् । व्याख्या सः सोमदेवो नरपते राज्ञः श्रियं लक्ष्मीं नरपतिश्रियं राजलक्ष्मीं जातु कदाचित् जतुषो लाक्षाया विकारो जातुषी तां जातुषीं लाक्षामयीं मेने विज्ञात- वानित्यहं मन्ये कल्पयामि । यद्यस्मात्कारणादेतस्या लाक्षामयलक्ष्म्या विलयो द्रवीभूतत्वं तस्माद्भीतिस्तया लाक्षामयलक्ष्म्या द्रवीभूतत्वात्तस्या विलयो माऽभूदिति भीत्येव सः सोमदेवः क्षात्रं क्षत्रियसम्बन्धि तेजः प्रताप-मत्यजत् तत्याज । उष्णत्वादिति यावत् । क्षात्रतेजोहीनस्संजात इति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा मैं समझता हूँ कि सोमदेव ने राजलक्ष्मी को लाख की बनी समझ लिया था । इसी कारण से क्षात्र तेज की गर्मी से कहीं वह पिघल कर नष्ट न हो इस हेतु से उसने क्षात्र तेज को ही छोड़ दिया था । ज्ञातास्वादः स्वयं लक्ष्म्याः पिशाच्या इव चुम्बनात् । रुधिरं कण्ठरन्ध्रेभ्यः सर्वेषामाचकाङ्क्ष् सः ।। १०५॥ श्रन्वयः पिशाच्याः इव लक्ष्म्याः चुम्बनातू स्वयं ज्ञातास्वादः सः सर्वेषां कण्ठ रन्ध्रेभ्यः रुधिरम् आचकाङ्क्ष ।

- 5 लगे हुए रक्त के स्वाद का स्वयं अनुभव कर वह् राजा प्रजाओं के गले घोंट कर उनका खून पीने की इच्छा करने लगा । अर्थात् कर आदि लगा कर प्रजाओं को अत्यधिक कष्ट देने लगा । उद्धूतचामरोद्दाम-समीरासङ्गिनेव सः । रजसा पूर्यमाणोऽभून्मार्ग द्रष्टुमनीश्वरः ॥१०६॥ अन्वयः उद्धूतचामरोद्दामसमीरासङ्गिना रजसा इव पूर्यमाणः सः मार्ग द्रष्टुम् अनीश्वरः अभूत् । व्याख्या उद्धूतं वेगेन चालितञ्चामरं प्रकीर्णकं ‘चामरं तु प्रकीर्णकम्' इत्यमरः । तस्योद्दाम उत्कटः समीरः पवनस्तस्याऽऽसङ्गः सम्बन्धोऽस्त्यस्येति तत्तेन वेगसंचा- लितप्रकीर्णकजनितोत्कटपवनसम्बन्धेनेव तत्सम्बन्धादागतेनेव रजसा धूल्या रजो- गुणेन वा पूर्यमाणो पूरितनेत्रोऽत्यन्तं संपृक्तो वा स सोमदेवो मार्ग पन्थानं विवेकयुक्तकार्य वा द्रष्टुमवलोकयितुं विचारयितुं वाऽनीश्वरोऽप्रभुरसमर्थ इवेत्यर्थः । अभूद् बभूव । भाषा जोर से डुलाए जाने वाले चंवरों से जोर से बह्ने वाले वायु के सम्बन्ध से उड़ी हुई धूर (आँखों में पड़ जाने से) पक्ष में चंवर डुलाये जाने के राजकीय ऐश्वर्य के सम्बन्ध से उत्पन्न रजोगुण के कारण से वह् राजा सन्मार्ग का अवलोकन करने में असमर्थ हो गया । व्याख्या दैवेन विधिना 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः' इत्यमरः । भाग्येनोऽपहतो निरस्तो दुर्भाग्यकवलित इत्यर्थः । सः सोमदेवस्तेजसां प्रभाणां निधय आकरास्तेषां प्रभाकराणां रत्नानां मणीनां संभारं समूहो धारयन् वहन्नपि तमसामन्धःकाराणामज्ञानानां स्तोमैस्समहैस्तिरोहितः प्रच्छन्नो बभूवाऽभूत् ॥ रत्नरूपस्य प्रकाशकारणस्य विद्यमानत्वेऽपि प्रकाशाभावस्य तमसो वर्णनाद्विशे- षोक्तिरलङ्कारः । ‘विशेषोक्तिरखण्डेषु कारेणषु फलावचः'। भाषा दुर्भाग्य से कवलित वह राजा तेजस्वी, व प्रकाश देने वाले रत्नसमूहों को धारण करते हुए भी अन्धकार से (अज्ञान से) आवृत हो गया । उपरि प्रतिबन्धेन ध्यात्वेव नमतोऽखिलान् । अधोंगमनमेवासौ विह्वलो बह्ममन्यत ॥१०८॥ अन्वयः श्रासौ उपरि प्रतिबन्धेन विह्वलः (सन्) अखिलान् नमतः ध्यात्वा इव अधोगमनम् एव बहु अमन्यत । व्याख्या असौ सोमदेव उपरि ऊध्र्वं प्रतिबन्धेन प्रतिरोधेन गन्तुमक्षमत्वेनाऽखिलान् सकलान् जनान् नमतो नर्ति कुर्वतोऽधोगच्छतो वा ध्यात्वेव विचार्येवाऽधोगमनमधः पतनमेव बहु नितान्तोपयोग्यमन्यत बिज्ञातवान् । दैवहतस्य तस्योन्नतिकरण- मसम्भवमिति स्वपुरतः सकलान् जनान् प्राणतान् दृष्ट्वा सोऽप्यधःपतनमेवोप- योगीति निर्धारितवानिति भावः । उत्प्रेक्षालङ्कारः । अपि कर्तव्यं न विवेद । व्याख्या असौ सोमदेवः पिशाच इव राक्षस इव सर्वेषां जनानां छलस्य कपटव्यवहार स्याऽन्वेषणे संपादने तत्परः परायणस्सन् मदेन राजमदेन या मूर्च्छा विवेकाविवेक शून्यत्वं तया किमपि किञ्चिदपि कर्तव्यं राज्यभारवहनकर्तव्यं न विबेद न जानाति स्म । यथा पिशाचः सर्वान् जनान् दुःखयितुं तत्परो भवति तथैवाऽयं राजाऽपि मदेन सर्वाः प्रजाः कपटव्यवहारेण पीडयन् स्वकर्तव्यं न पालयति स्मेति भावः । उपमालङ्करः । भाषा वह राजा सोमदेव राजमद की बेहोशी में विवेक शून्य हो कर राक्षस के समान सब को कष्ट देने में तत्पर अर्थात् सवके साथ कपट व्यवहार करने में तत्पर होने से अपने कर्तव्य पथ से च्युत हो गया । व्यरज्यत समस्तोऽपि लोभैकवसतेर्जनः । त्यागो हि नाम भूपानां विश्वसंवननौषधम् ॥१०॥ अन्वयः समस्तः अपि जनः लोभैकवसतेः (तस्मात्) व्यरज्यत । हि भूपानां त्यागः विश्वसंवननौषधं नाम (अस्ति) व्याख्या समस्तोऽखिलोऽपि जनः प्रजाजनः लोभस्याऽत्यागस्यैका वसतिः स्थानं तस्मादत्यन्तलोभसंपन्नात् सोमदेवा व्यरज्यत विरक्तो जातः स्नेहराहित्यं संप्राप्त अन्वयः असौ अकायें अपि कुमारस्य तात्पर्यम् अतनोत् । लक्ष्मीसुखमुग्धानां दुरात्मनाम् असम्भाव्यं किम् । अथवा असौ कुमारस्य अपि अकार्ये तात्पर्यम् अतनोत् । शेषं पूर्ववत् । व्याख्या असौ सोमदेवोऽकार्येऽपि प्रजापीडनरूपदुराचारेपि कुमारस्य विक्रमाङ्कदेवस्य तात्पर्यमिच्छामतनोत् प्रकटीचकार । यत्प्रजाप्रपीडनं भवति तद्विक्रमाङ्कदेवे च्छयैव भवतीति प्रकटीचकारेति भावः । अथवा असौ सोमदेवः कुमारस्याऽपि विक्रमाङ्कदेवस्याऽप्यकार्ये मारणे तात्पर्यमिच्छामतनोदकरोत् । अथवा—असौ सोमदेवः कुमारस्य विक्रमाङ्कदेवस्य तात्पर्य सद्विचारमप्यकार्येऽसद्विचारेऽतनोत् कृतवान् परिणतवानित्यर्थः । विक्रमाङ्कदेवस्य सत्परामर्षे दोषं निष्पाद्य तं हानिकरं स्वविरुद्धञ्च गृहीतवानित्यर्थः । यस्मात् लक्ष्म्याः सम्पात्याः सुखेनाऽऽनन्देन मुग्धानां मूढानामज्ञानिनां दुरात्मनां दुष्टस्वभावानां पापरतानामित्यर्थः । जनानामसम्भाव्यमकरणीयं किम् न किमपीत्यर्थः । अत्रार्थान्तरन्यासो नामा लङ्कारः पूर्वार्द्धस्योत्तराद्धेन समर्थनात् । भाषा राजा सोमदेव अपने किये हुए प्रजापीडनादि बुरे कार्यो में कुमार विक्रमाङ्कदेव की भी सम्मति है ऐसा प्रकट करने लगा । अथवा राजा सोमदेव कुमार विक्रमाङ्कदेव को मारडालने की भी इच्छा करने लगा । श्रख्यातिबीजवापाय चखानेव नभस्थलीम् । ११२॥ अन्वयः सह् द्विपेन्द्रम् अधिरुह्य दर्पात् अन्कुषम् भ्रामयन् अख्यातिबीजवापाय इव नभस्थली चखान| व्याख्या सः सोमदेवो द्वाभ्यां मुखशुण्डाभ्यां पिबन्तीति द्विपास्तेषामिन्द्रं श्रेष्ठं गजेन्द्र मधिरुह्य समारुह्य दर्पावहध्ङ्कुशं सृणि ‘अङकुशोऽस्त्री सृणिः स्त्रियाम् इत्यमरः । गजनियन्त्रणकारकम् शस्त्रं भ्रामयन् संचालयन्नख्यातेर्दूयशसो वोजानां वापायेव रोपणायेव नभस्थलीं गगनस्थलीं चखान निखातवान् । हस्तिपका वङकुशं गृहीत्वा दर्पणाऽस्त्रमिव भ्रामयतस्तस्याऽपकीर्तिलॉकहास्यञ्च जातम् । तत्कार्य नभस्थल्यामख्यातिबीजरोपणायेव नभस्थलीकर्षणरूपमिति कविरुत्प्रेक्षते अर्थात् न केवलं पृथ्व्यां किन्तु नभस्थल्यामपि तस्याऽयशः प्रसृतमिति भावः । अत्रोत्प्रेक्षालङ्कारः । अख्यातिबीजवापाय भाषा उत्तम गज पर सवार होकर, अभिमान से अङ्कुश को आकाश में चारो ओर फेरने वाले सोमदेव ने मानो अपयश के बीज को बोने के लिये आकाश रूपी खेत को जोता । अर्थात् इस लोक में ही नहीं किन्तु ऊध्र्व लोक में भी प्रणयप्रवणैवासीत् तस्य श्रीः सपरिग्रहा । परं नाङ्गीकरोति स्म विक्रमाङ्कः कलङ्किनीम् ॥१३॥ विक्रमाङ्कदेवः कलङ्किनीं सोमदेवसंसर्गात्कलुषितां तां नाऽङ्गीकरोति स्म न स्वीकरोति स्म । अमात्यादयः सर्वेऽपि राज्याङ्गभूतास्तं विक्रमाङ्कदेबं राजा सने स्थापयितुमैच्छन् । परं सः सोमदेवसंसगदिपवित्रं राजासन न स्वीचकारेति भावह् | भाषा यद्यपि राज्याङ्गभूत मन्त्री आदि से युक्त राज्यलक्ष्मी विक्रमाङ्कदेव के पास उसके प्रेम में तत्पर होकर अा रही थी । अर्थात् मंत्री लोग सोमदेव को राज गद्दी से उतार कर इसे राजा बनाना चाहते थे । परन्तु उसने उस गद्दी को सोमदेव के संसर्ग से कलङ्कित समझ स्वीकार नहीं किया ।

बहुना किं प्रलापेन तथा राज्यं चकार सः । यथेन्दुमित्रे चालुक्य-गोत्रे प्राप कलङ्कताम् ॥११४॥ बहुना प्रलापेन किम् । सः तथा राज्यं चकार यथा इन्दुमित्रे चालुक्य गोत्रे (स) कलङ्कतां प्राप ।

व्याख्या बहना प्रलापेनाऽतिसंलपनेन किं किं प्रयोजनं न किमपीत्यर्थः । स सोमदेव स्तथा तादृशं राज्यं राजकार्य चकार कृतवान् यथा येनेन्दुभित्रे चन्द्रसदृशधवले चालुक्यगोत्रे चालुक्यनृपाणां वंशे सः सोमदेवः कलङ्कतां कलुषतां प्राप प्राप्तः । अनेनैव धवले चालुक्यवंशे कलङ्कः स्थापित इति भावः । भाषा सोमदेव राजा ने ऐसा राज्य किया जिससे निराकतुं दूरीकतु न शशाक न समथा बभूव । राज्यमव ग्रहा दुष्टग्रहः पिशाचा दिर्वा तेन गृहीतानामाक्रान्तानाभाविष्टानां वा नृपाणां भन्त्री ग्रहपिशाचादिदूरी करणमन्त्रविशोषः को, न कोऽपीत्यर्थः । भेषजमौषधं च किम् न किमपीत्यर्थः । राजमदेनाऽऽविष्टानां नृपाणां कृते न कोऽप्युपाय इति भावः । भाषा कुमार विक्रमाङ्कदेव अपने बड़े भाई के दुराचार को न रोक सका। राज्य रूपी क्रूर ग्रह से या पिशाचादि से गृहीत या आविष्ट राजाओं के लिये न कोई मन्त्र है न दवा है । श्राचन्तयच्च किं कार्यं विपर्यस्तधियामुना । अकीर्तिसंविभागस्य गमिष्याम्यत्र पात्रताम् ॥११६॥ अन्वयः विपर्यस्तधिया अमुना किं कार्यम् अत्र प्रकीर्तिसंविभागस्य पात्रतां गमिष्यामि (इति) च अचिन्तयत् । ठयाख्या विपर्यस्ता विपरीता धीबुद्धिर्यस्य तेन विपर्यस्तधिया ‘बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । विपरीतबुद्धियुक्तेनाऽमुना सोमदेवेन किं कार्य मम किं प्रयोजनम् न किमपीत्यर्थः । अत्राऽस्मिन् स्थानेऽकीर्तेर्दूर्यशासः संविभागस्यांऽ शस्य पात्रतां भाजनत्वं गमिष्यामि प्राप्स्यामि इति चाऽचिन्तयद्विचारितवान् । सोमदेवेन पापरतेन सहाऽत्रस्थितौ तेन सहाऽहमपि दुर्यशासोंऽशस्याऽऽश्रयो भविष्यामीति च विचारयामासेति भावः । ने विचार किया । त्यागमेव प्रशंसन्ति गुरोरुत्पथगामिनः । तदितः साधयाम्येष दक्षिणाम्बुधिसम्मुखः ॥११७॥ अन्वयः ( यत् सत्पुरुषाः) उत्पथगामिनः गुरोः त्यागम् एव प्रशंसन्ति । तत् एषः (अहम्) दक्षिणाम्बुधिसम्मुखः सन् इतः साधयामि । व्याख्या यद्यस्मात्कारणात् (सत्पुरुषाः) उत्पथं कुमार्ग गच्छतीत्युत्पथगामी तस्योत्पथ गामिनः कुमार्गस्थितस्य गुरोः पूज्यस्य ज्येष्ठस्य त्यागं सर्वथैवाऽसहयोगमेव प्रशंसन्ति समाद्रियन्ते । तत्तस्मात्कारणादेषोऽहं विक्रमाङ्कदेवो दक्षिणाम्बुधेर्द क्षिणसमुद्रस्य सम्मुख उन्मुक्खस्सन्नितोस्मान्स्थानात् साअधयामि गच्छमि| भाषा बड़ों के कुमार्गगामी होने पर उनका त्याग करना ही सज्जन लोग ठीक समझते हैं । इसलिये मैं यहाँ से दक्षिण समुद्र की ओर चला जाऊँगा । मया निपीड्यमानास्ते निबिडं द्रविडादयः । श्रार्य विपर्यस्तमपि प्रभवन्ति न बाधितुम् ॥११८॥ अन्वयः = = दक्षिण समुद्र की ओर जाकर द्रविड देश के राजा आदि को खूब पीसूग अर्थात् हराऊँगा जिससे कुमार्ग में प्रवृत्त भी मेरे बड़े भाई को वे तंग न कर सकेंगे अर्थात् परास्त न कर सकेगे|

इति स मनसा निश्चित्यार्थ चुलुक्यशिखामणिः श्रवणरसणिं भिन्दन्भेरीरवेण विनिर्ययौ । अपि च कुपितः चमाभृत्सेनागजेषु निजेषुभिः कतिषु विदधे धैर्यध्वंसं न साहसलाच्छनः ॥११९॥ अन्वयः चुलुक्यशिखामणिः सः इति अर्थं मनसा निश्चित्य भेरीरवेण श्रवण सरणेि भिन्दन् विनिर्ययौ । अपि च साहसलाच्छनः कुपितः (सन्) निजेषुभिः कतिषु क्ष्माभृत्सेनागजेषु धैर्यध्वंसं न विदधे । व्याख्या चुलुक्यस्य चालुक्यवंशस्य शिखामणिश्चूडारत्नं स विक्रमाङ्कदेव इति पूर्वोक्त प्रकारेणाऽर्थ सर्वं वस्तुजातं मनसा हृदयेन निश्चित्य निर्धार्य भेर्या दुन्दुभे रवेण नादेन ‘भेरी स्त्री दुन्दुभिः पुमान्’ इत्यमरः । श्रवणयोः कर्णयोः सरणि रन्ध्रं भिन्दन् विदारयन् विनिर्ययौ विनिर्जगाम । अपि चाऽन्यच्च साहसमेवोत्साह एव लाच्छनं चिन्हं यस्य सः साहसलाच्छन उत्साहव्रती कुपित्तस्सन् क्रुद्धस्सन् निजेषुभिस्वकीयबाणैः कतिषु कियत्सु क्ष्माभृतः नृपस्य सोमदेवस्य सेनाया ११

  • -

- - -- - -- >. भाषा

.. .

अन्वयः

. .. .. ..--ः -

- - -

दुन्दुभी के निनाद से कान के पड़दों को फाड़ते हुए, प्रस्थान कर दिया । साथ ही साथ साहसन्नती उसने कुद्द् होकर अपने बाणों से राजा की सेना के कितने ही हाथियों का धैर्य भंग नहीं किया अर्थात् राजा सोमदेव की सेना के सब हाथियों को बाण मार कर भगा दिया । प्रत्यक्ता मधुनेव काननमही मौर्वेव चापोज्झिता शुक्तिमौक्तिकवर्जितेव कविता माधुर्यहीनेव च । तेनैकेन निराकृता न शुशुभे चालुक्यराज्यस्थितिः सामार्थ्ये शुभजन्मनां कथयितुं कस्यास्ति वाग्विस्तरः ॥१२०॥ अन्वयः एकेन तेन निराकृता चालुक्यराज्यस्थितिः मधुना प्रत्यक्ता काननमही इव, चापोज्झिता मौर्वी इव, मौक्तितवर्जिता शुक्तिः इव, माधुर्यहीना कविता इव च न शुशुभे । शुभजन्मनां सामार्थ्यं कथयितुं कस्य वाग्विस्तरः (अस्ति) । ठयाख्या एकेन तेन केवलमेकेनैव तेन विक्रमाङ्कदेवेन निराकृता परित्यक्ता चालुक्यस्य चालुक्यराजवंशस्य राज्यस्थिती राज्यदशा राज्यमयदिा वा मधुना वसन्तेन चैत्रेण वा ‘स्याच्चैत्रे चैत्रिको मधुः' इत्यमरः । प्रत्यकता प्रकर्षेण त्यकता काननस्याऽ रण्यस्य ‘अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । मही भूमिरिब, चापेन धनुषोज्झिता दूरीकृता मौवीं ज्येव, “मौर्वी ज्या शिंजिनी गुणः' इत्यमरः । मौक्तिकैर्मुक्ताभिर्वजिता रहिता शुक्तिरिव भुक्तास्फोट इव ‘मुक्तास्फोटः स्त्रियां अकेले विक्रमाङ्कदेव के चले जाने से अर्थात् न रहने से चालुक्य राज्य की परिस्थिति, वसन्त या चैत्र मास के बिना वनभूमि के समान, मौवीं के विना धनुष के समान, मोती के बिना सींप के समान, और माधुर्यगुण के बिना कविता के समान शोभित नहीं होती थी । सुमुहूर्त में उत्पन्न महात्माओं की शक्ति के वर्णन करने का वाक्-सामथ्र्थ कौन रख सकता है अर्थात् कोई नहीं । अभाषा इति श्री त्रिभुवनमल्लदेब-विद्यापति-काश्मीरकभट्ट श्री विल्हण-विरचिते विक्रमाङ्कदेवचरिते महाकाव्ये चतुर्थः सर्गः । नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽत्र दामोदरात्। भारद्वाज-बुधोत्तमात्समुदितः श्री विश्वनाथः सुधीः । चक्रे रामकुबेरपण्डितवरात्संप्राप्तसाहाय्यक ष्टीकायुग्ममिदं रमाकरुणया सर्गे चतुर्थे क्रमात् ॥ .P ॐ शान्तिः शान्तिः शान्तिः विक्रमाङ्कदेवचरितम् पन्चम: सर्ग: नैष दुर्मतिरिमं सहिष्यते राज्यकण्टकविशोधनोद्यतः । अग्रजादिति विशङ्कय सङ्कटं सिंहदेवमनुजं निनाय सः ॥१॥ अन्वयः सः, राज्यकण्टकविशोधनोद्यतः दुर्मतिः एषः इमं न सहिष्यते इति ऋअग्रजात् सङ्कटं विशङ्कय अनुजं सिंहदेवं निनाय । स विक्रमाङ्कदेवो, राज्यस्य स्वराष्ट्रस्य कण्टकाः शत्रुरूपदायादास्तेषां विशोधनेऽपसारणे मारणे इत्यर्थः । उद्यतस्तत्परो स्वराष्ट्रदायाददूरीकरणे समुद्यतो दुर्मतिदुर्बुद्धिरेष सोमदेव इमं सिंहदेवनामानं कनिष्ठभ्रातरं न सहिष्यते स्वानुकूल्येन न मंस्यते तस्याऽपि विनाशे समुद्यतो भवेदिति भावः । इति हेतोरग्रजात्सोमदेवात्संकटं बाधां विशङ्कय वितक्यऽनुजं कनिष्ठभ्रातरं सिंहदेवं जयसिंहापरनामानं निनायऽऽत्मना सह नीतवान् । अस्मिन् सर्गे रथोद्ध ताच्छन्दः-'रान्नराविह रथोद्धता लगौ' इति लक्षणात् । भाषा निष्कण्टक राज्य करने की इच्छा से, राज्य में बाधक दायादों को दूर कर देने में तत्पर, यह कुबुद्धि सोमदेव, कहीं छोटे भाई सिंहदेव उर्फ जयसिंह का विलक्ष्यचेतसा भूभुजा सर्वतः तूर्यमङ्गलनिनादशान्तितः गुप्तभूषणारवा इव श्रीः तस्य पृष्ठचलिता इव अलक्ष्यत । व्याख्या विगतं विनष्टं लक्ष्यं ज्ञानविषयो यस्मात्तद्विलक्ष्यं ज्ञानविषयरहितं चेतच्चित् यस्य स तेनाऽज्ञानिना भुवं पृथ्वीं भुनक्ति स्वोपभोगे समानयतीति भूभुक् तेन भूमीश्वरेण सोमदेवेन सर्वतस्सर्वासु दिक्षु तूर्यस्य भेय मङ्गलनिनादः मङ्गलध्टक् निस्तस्य शान्त्यास्तूर्यमङ्गलध्वनिसमाप्ति ‘पञ्चम्यास्तसिल ’ इति तसिल प्रत्ययः । गुप्तः प्रच्छन्नो भूषणानामलङ्काराणां रवस्वनो यस्याः सा भूषण शब्दरहितेव श्री राज्यलक्ष्मीस्तस्य विक्रमाङ्कदेवस्य पृष्ठे पृष्ठतश्चलितेव चलन्ती वाऽलक्ष्यत दृष्टा । गते विक्रमाङ्कदेवे राज्यलक्ष्मीमपि तत्पश्चाद्गतामिवाऽ नमाति स्मेति भावः । अत्र माङ्गलिकतूर्यध्वन्यभावाद्भभूषणशाब्दान्यत्वस्य पश्चाच्चलनस्य चात्प्रक्षणादुत्प्रक्षालङ्कारः । भाषा विक्रमाङ्कदेव के प्रस्थान समय चारो और कहीं भी तुरही का मङ्गलनाद न होने से अज्ञानी राजा सोमदेव ने, राज्य लक्ष्मी मानों अपने आभूषणों के झझंकारों को दवाकर उसके पीछे चली जा रही है, ऐसा अनुभव किया । अङ्कवर्तिनमशङ्कमाः कथं नाहमेनमुपरुद्धवानिति । तल्पनिलुठनशीर्णचन्दनः पर्यतप्यत विभावरीषु सः ।।३।। अन्वयः आः । अङ्कवर्तिनम् अशङ्कम् एनम् अहं कथं न उपरुद्धवान् इति विभावरीषु तल्पनिलुठनशीर्णचन्दनः सः पर्यंतष्यत । अत्यन्त दुःख की बात है कि मैने पास ही में विद्यमान निःशङ्क विक्रभाङ्कदेव को क्यों नहीं गिरफ्तार कर लिया-इस विचार से पलङ्ग पर बेचैनी से करवटे बदलते २ शरीर में लगा हुआ चन्दन मिटाते हुए सोमदेव रात्रियों में पश्चात्ताप तस्य मग्रमवनीपतेर्मनस्वासपङ्कपटले पटीयसि । भूरिसंख्यभरकर्षणक्षमैरप्यकृष्यत न मत्तदन्तिभिः ॥४॥ अन्वयः अवनीपतेः तस्य पटीयसि त्रासपङ्कपटले मग्रं मनः भूरिसंख्यभर कर्षणक्षमैः मतदन्तिभिः अपि न प्रकृष्यत । व्याख्या अवन्या भमेः पतिस्वामी तस्याऽवनीपतेः पथ्वीपतेस्तस्य सोमदेवस्याऽतिशयेन पटुरिति पटीयान् तस्मिन् पटीयस्यतिघने त्रासो भयमेव ‘दरस्त्रासो भीतिभः साध्वसं भयम्' इत्यमरः । पङ्कः कर्दमस्तस्य पटलं समूहः तस्मिन् भीतिरूप कर्दमसमूहे मग्नं निपतितं मनश्चित्तं चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः इत्यमरः । भूरीणि भूयांसि पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च' इत्यमरः । संख्यानि युद्धानि ‘मृधमास्कन्दनं संख्यं समीकं साम्परायिकम्' इत्यमरः तेषां । भरोो भारस्तस्य कर्षणे वहने क्षमाः समर्थास्तैर्बहुयुद्धकरणक्षमैर्मत्ता मदान्धाश्च ते दन्तिनो गजाश्च ‘दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः । अथात् विक्रमाङ्कदेव के भय स पाङ्कत सामदव अनक युद्ध म विजय प्राप्त कराने वाले हाथियों के (शक्तिशाली गज सेना के) रहते हुए भी, शान्ति न प्राप्त कर सका । स व्यसजयदथ क्वथन्मनाः पुष्कल बलममुष्य पृष्ठतः । किं न सम्भवति चर्मचतुषां कर्म लुब्धमनसामसात्विकम् ॥५॥ अन्वयः अथ क्वथन्मनाः चमचक्षुषां लुब्धमनसां किम् असात्विकं कर्म न सम्भवति । व्याख्या अथाऽनन्तरं ‘मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ' इत्यमरः । क्वथद्दू यमानं मनश्चित्तं यस्य स सोमदेवोऽमुष्य विक्रमाङ्कदेवस्य पृष्ठतः पश्चात् पुष्कलं पर्याप्तं ‘श्रेयान् श्रेष्ठः पुष्कलस्यात्सत्तमश्चातिशोभने' इत्यमरः । बलं सैन्यं व्यसर्जयत् प्रेषितवान् । चर्मणश्चक्षुषि येषां ते तेषामदूरदशिनां लुब्धं लोभाकृष्टं मनो येषां ते तेषां लुब्धचेतसां किमसात्विक तामसं कर्म कार्य न सम्भवति, अपि तु सर्वमेव तामसिकं कार्य सम्भवतीति भावः । अत्राऽर्थान्तर न्यासोऽलङ्कारः । भाषा इसके अनन्तर पीड़ित हृदय सोमदेव ने विक्रमाङ्कदेव के पीछे एक बड़ी पलटन भेज दी । चर्मचक्षु अर्थात् अदूरदर्श तथा लोभी मनुष्य कौन तामसिक कार्य नह' कर सकते अथत वे सब प्रकार के नाऽकर्म कर सकते नै | अनयपङ्कशङ्कितः सः प्राप्तम् अपि तदूलं सहसा न जधान । अप्र तक्यंभुजवीर्यशालिनः तथाविधाः सङ्कटे अपि अगहनाः (भवन्ति) । व्याख्या अनय एवाऽनीतिरेव पङ्कः कर्दमस्तस्माच्छङ्कितः शङ्कायुक्तस्स विक्रमाङ्क देवः प्राप्तं पश्चादागतमपि तस्य सोमदेवस्य बलं सैन्यं तद्वलं ‘अनीकिनी बलं सैन्यं चक्र चानीकमस्त्रियाम्' इत्यमरः । सहसा झटिति न जघान न संहृतवान् । अप्रतक्र्थमचिन्त्यं भुजयोदष्णोवर्य पराक्रमस्तेन शालन्ते शोभन्त इत्यप्रतक्र्यभुजवी र्यशालिनोऽचिन्त्यभुजशक्तिशोभितास्तथाविधा विक्रमाङ्कदेवसदृशाः सङ्कऽटेप्या त्तावप्यगहना निराकुला भवन्ति । अत्राप्यर्थान्तरन्यासोऽलङ्कारः । अनीति रूपी कीचड़ से शङ्कित विक्रमाङ्कदेव ने सेना के पास में आ जाने पर भी उसका संहार नहीं किया। क्योंकि कल्पनातीत भुजबल से शोभित विक्रमाङ्कदेव जैसे लोग आपत्ति आजाने पर भी घवड़ाते नहीं । श्रन्तकः प्रतिभटक्ष्माभृतां निर्दयग्रहणनोद्यतं ततः । तन्मदद्विरदपादचूर्णितं सैन्यमेककवलं चकार सः ॥७॥ ततः प्रतिभटक्ष्माभृताम् अन्तकः सः निर्दयग्रहणनोद्यतं सैन्यं तन्मद द्विरदपादचूर्णितं (सत्) एककवलं चकार । किं बहुप्रलपितैः पुनः पुनः प्रत्यनीकपृतनाः समागताः। कालवक्त्रकुहरे निवेश्य स स्वाङ्गशेषमकरोन्महीपतिम् ॥८॥ अन्वयः पुनः पुनः बहुप्रलपितैः किम् । सः समागताः प्रत्यनीकपृतनाः काल वक्त्रकुहरे निवेश्य महीपतिं स्वाङ्गशेषम् अकरोत् । व्याष्ट्र पुनः पुनः भूयो बहुप्रलपितैर्बहुभाषितैः किं न किमपि प्रयोजनम् । स बिक्रभाङ्कदेवः समागताः सराङ्गणं प्रत्यागता: प्रत्यनीकस्य विपक्षस्य शत्रोरि त्यर्थः । पृतनास्सेनाः (कर्म) ‘अस्त्रियां समरानीकरणाः कलहविग्रहौ' इत्यमरः । ध्वजिनी वाहिनी सेना पृतनाऽनीकिनीचमूः' इत्यमरः । कालस्य यमस्य वक्त्रं मुखमेव कुहरं बिलं ‘अथ कुहरं सुषिरं विवरं बिलम्' इत्यमरः । तस्मिन्निवेश्य प्रवेश्य महीपतिं पृथ्वीपतिं सोमदेवं स्वस्याऽङ्ग शरीरमेव शेषमवशिष्टांशो यस्य तं स्वशरीरमात्रावशेषं निस्सहायमित्यर्थः । अकरोत् कृतवान् । भाषा बार २ बहुत कहने से क्या लाभ । उसने आई हुई विपक्षी पलटनों को यमराज के मख रूपी बिल में डालकर राजा सोमदेव को केवल शरीर मात्र शेष बना दिया । अर्थात् उसकी सब सेना नष्ट कर डाली । राजहंसमिव बाहुपञ्जरे श्रीविलासभुवि लालयन्यशः । तत्र तत्र शतपत्रलोचनश्चित्रमभ्युद्यमाससाद व्याख्या शतपत्रे कमले इव लोचने नेत्रे यस्य सः कमलनेत्रस्स विक्रमादित्यः श्रियो “राजलक्ष्म्याः शोभाया वा विलासभुवि क्रीडास्थाने बाहुभुज एव पञ्जरस्तस्मिन् भुजपञ्जरे राजहंसमिव मरालमिव शुभ्र यशः कीर्ति लालयन् सुखपूर्वकं पालयन् सन् तत्र तत्र सर्वत्र स्थाने चित्रमाश्चर्ययुक्तमभ्युदयं समुन्नतिमाससाद प्राप्तवान् । भाषा कमल के समान नेत्र वाले उस विक्रमाङ्कदेव ने राजलक्ष्मी या शोभा की बिलास भूमि अपनी भुजा रूपी पिंजड़े में हंस के समान श्वेत यश को प्रेमपूर्वक पालन करते हुए सर्वत्र आश्चर्य जनक अभ्युदय प्राप्त किया । अर्थात् अपने भुजबल से शत्रुओं को परास्त कर यश फैलाते हुए सर्वत्र आश्चर्य जनक अभ्युदय किया । मन्युपङ्ककलुषं समुद्वहन् भ्रातृदुश्चरितचिन्तनान्मनः । सुप्रसन्नपयसा प्रसन्नतां द्रागनीयत स तुङ्गभद्रया ॥१०॥ अन्वयः भ्रातृदुश्चरितचिन्तनात् मन्युपङ्ककलुषं मनः समुद्वहन् सः सुप्रसन्नपयसा तुङ्गभद्रया द्राक् प्रसन्नताम् अनीयत् । व्याख्या भ्रातुस्सोमदेवस्य दुश्चरितं कुचरित्रं तस्य चिन्तनात् स्मरणात् मन्युः क्रोध एव दैन्यमेव वा ‘मन्युर्दैन्ये क्रतौ कुधि' इत्यमरः । पङ्कः कर्दमस्तेन कलुषं मलिनं मनो हृदयं समुद्वहन् धारयन् स विक्रमाङ्कदेवः सुप्रसन्न निर्मलं पयो जलं यस्या स्तया तुङ्गभद्रया नद्या द्राग् झटिति प्रसन्नतां निर्मलत्वमनीयत प्राप्तः । तुङ्ग सा वाहिनी तत्करीन्द्रनिवहावगाहनैः प्रतिपथेन अगमत् । दन्तिदान जलनिम्नगाः आपगापतेः प्रणय पुनः लेभिरे । व्याख्या सा प्रसिद्धा वाहिनी तुङ्गभद्रानदी ‘वाणिन्यौ नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी' इत्यमरः । तस्य विक्रमाङ्कदेवस्य करीन्द्रा गजेन्द्रास्तेषांनिवहाः समूहा स्तेषामवगाहनानि स्नानानि तैस्तत्करीन्द्रनिवहावगाहनैः प्रतिपथेन विपरीत मार्गेणाऽगमत् प्रवहति स्म । दन्तिनां करिणां दानजलस्य मदजलस्य निम्नगा नद्य आपगानां नदीनां ‘स्रवन्ती निम्नगापगा' इत्यमरः । पतिस्समुद्रस्तस्य प्रणयं स्नेहं संगममित्यर्थः । पुनर्लभिरे प्रापुश्च । तुङ्गभद्रायाः प्रतिकूलगमनेन मदजलनदीनाञ्च समुद्रसंगमेन गजेन्द्राणामत्याधिक्यं सूचितम् । अत्र लिङ्गसाम्या न्नायक-नायिकाव्यवहारप्रतीतेः समासोक्तिरलङ्कारः । तुङ्गभद्रायां रुष्टनायिका व्यवहारश्च प्रतीयते । भाषा बह तुङ्गभद्रा नदी विक्रमाङ्कदेव के असंख्य बड़े २ हाथियों के एक साथ उसमें उतर कर स्नान करने से उलटी बहने लगी और हाथियों के मदजल की नदियाँ समद्र में जा मिली । वारणः प्रतिगजं विलोकयंस्तद्विमर्दरसमांसलस्पृहः । आददे न विशदं नदीजलं शीलमीदृशममर्षशालिनाम् ॥१२॥ अन्वयः प्रतिगज विलोकयन् तद्विमर्दरसमांसलस्पृहः वारणः विशदं नदीजलं न श्राददे । अमर्षशालिनाम् ईशं शीलम् । स्वभावे सद्वृत्ते' इत्यमरः । तद्गजो मदान्धत्वात्प्रतिमल्लगजेन साकं युद्धर सानुभवेच्छया तदानन्दलोभपरवशस्सन् पिपासाशान्त्यै निर्मलं पेयमपि नदीजलं न पपाविति भावः । अत्राऽर्थान्तरन्यासोऽलङ्कारः । भाषा विरोधी हाथी को देखकर उसको धर दवाने के रस या जल की उत्कट इच्छा रखने वाले बिक्रमाङ्कदेव के हाथी ने तुङ्गभद्रा नदी के निर्मल जल का पान नहीं किया । क्रोधियों का स्वभाव ही ऐसा होता है । षट्पदध्वनिभिराकुलीकृतः पातुमैच्छदुदकं न कुञ्जरः । तान्प्रविश्य पयसि न्यपीडयदूषणं हि मुखरत्वमर्थिनाम् ॥१३॥ अन्वयः कुञ्जरः षट्पद्ध्वनिभिः श्राकुलीकृतः (सन्) उदक पातुं न ऐच्छत् । (किन्तु) पयसि प्रविश्य तान् न्यपीडयत् । हि प्रार्थिनां मुखरत्वं दूषणम् । व्याध्या कुञ्जरो गजः षट्पदानां भ्रमराणां ‘षट्पदभ्रमरालयः' इत्यमरः । ध्वनिभिः शब्दैराकुलीकृत उद्विग्नस्सन् उदकं जलं पातुं पानं कर्तु नैच्छत् न चकमे । किन्तु पयसि जले प्रविश्य तन्मध्ये गत्वा तान् भ्रमरान् त्यपीडयद् बाधितवान् । हि यतोऽथिनां याचकानां मुखरत्वं वाचालत्वं दूषणं दोषः । अत्राऽर्थान्तरन्यासालन्कारः । भाषा अन्वयः मतङ्गजः पार्श्वसंगतकरेणुलोभतः प्रतिगजम् अत्यजत् । यत्र तत्र मनोभुवः भुजदण्डचण्डिमा अप्रतिहतः (इति) चित्रम्। व्याख्या मतङ्गजो नागः ‘मतङ्गजो गजो नागः' इत्यमरः । पाश्र्वे समीपे संगता मिलिता करेणुर्हस्तिनी ‘करेणुरिभ्यां स्त्री नेभे' इत्यमरः । तस्या लोभतः प्रलोभात् प्रतिगजं प्रतिमल्लनागमत्यजत् विजहौ । यत्र तत्र सर्वत्र मनसा भवतीति मनोभूः कामस्तस्य मनोभुवः कामस्य भुजदण्डस्य दोर्दण्डस्य चण्डिमा शौर्यमप्रतिहतो निर्बाधगतिरिति चित्रमाश्चर्यकरम् । कामशरताडितस्सर्व परित्यज्य तद्वशे भवतीति भावः । भाषा हाथी ने पास ही में विद्यमान एक हथिनी के लोभ से विपक्षी हस्ती को छोड़ दिया । क्या आश्चर्य की बात है कि कामदेव के भुजदण्ड के पराक्रम में रोक टोक करने वाला कोई नहीं है । अर्थात् सभी जीव कामदेव के वशीभूत हैं । रुद्धवत्र्मसु गजेषु वाजिनः प्रापुरम्भसि निमञ्जनं चिरात् । लब्धतीरतरुकण्टकैः पुनर्नेक्षितापि तटिनी क्रमेलकैः ॥१५॥ अन्वयः गजेषु रुद्ववर्त्र्मसु (सत्सु) वाजिनः अम्भसि चिरात् निमञ्जनं प्रापुः। लब्धतीरतरुकण्टकैः क्रमेलकैः पुनः तटिनी ईक्षिता अपि न । सति वाजिनां निस्सरणमार्गाभावात् तेऽश्वाश्चिरं स्नान्नावसरमवापुरिति भावः । लब्धानि प्राप्तानि तीरे नदीतटे तरूणां वृक्षाणां कण्टकानि यैस्तैः क्रमेलकैरुष्टैः पुनस्तटिनी नदीक्षिताऽपि न दृष्टाऽपि न । उष्ट्राणां कण्टकप्रि यत्वादत्र स्नानार्थ तैध्यनमपि न दत्तमिति भावः । भाषा हाथियों के समूह से बाहर निकलने का रास्ता रुक जाने से घोड़ों ने चिरकाल तक नदी में स्नान किया । नदी के तट पर के वृक्षों के काँटे मिल जाने से ऊँटो ने नदी की ओर आँख उठा कर भी न ताका । अर्थात् सुन्दर जलाशय मिलने पर भी स्नान करने की अभिरुचि उनमें उत्पन्न न हुई । अस्मरदुद्विरददानवारिणा तस्य ' वारिनिधिराविलीकृतः । हन्त संततमदस्य विभ्रमानभ्रमुप्रियतमस्य दन्तिनः ॥१६॥ अन्वयः तस्य द्विरददानवारिणा आविलीकृतः वारिनिधिः संततमद्स्य अभ्रमु प्रियतमस्य दन्तिनः विभ्रमान् हन्त ! अस्मरत् । व्याख्या तस्य विक्रमाङ्कदेवस्य द्वौ रवौ दन्तौ येषां ते द्विरदा गजाः' दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः । तेषां दानवारि मदजलं ‘गण्डः कटो मदो दानम्' इत्यमरः । तेन गजमदजलेनाऽऽविलीकृतः कलुषीकृतो वारिनिधिः समुद्रः के हाथी का स्मरण करने लगा। उच्चैःश्रवा नामक इन्द्र के घोड़े के समान ऐरावत हाथी भी पहिले समुद्र में ही था । बाद में समुद्र मन्थन से उत्पन्न इन दोनों को इन्द्र ने अपना वाहन बनाया । स्नानसक्तपरिवारसुन्दरी-वृन्दमध्यमवधीरिताङ्कशः । यञ्जगाम मदलङ्कितः करी भाग्यसम्पदुपरि स्थितस्य सा ॥१७॥ अन्वयः मद्लङ्गितः अवधीरिताङ्कशः करी स्नानसक्तपरिवारसुन्दरीवृन्दमध्यं यत् जगाम सा उपार स्थितस्य भाग्यसम्पत् । व्याख्या मदेन लङ्गितोऽतिक्रान्तमयदिो मदोन्मत्त इत्यर्थः । अवधीरित उपेक्षितोऽ ङ्कशः सृणिर्येन स उपेक्षिताङ्कशानियन्त्रणः गजः स्नानेऽवगाहने सक्ताः संलग्नाः परिवारसुन्दर्योऽन्तःपुराङ्गनास्तासां वृन्दं समूहस्तस्य मध्यं स्नानलग्नान्तः पुराङ्गनासमूहमध्यं यज्जगाम प्रविष्टवान् इति यत्; अत्र यच्छब्देन पादत्रयो क्तार्थस्य संग्रहः । सा उपरि गजोपरि स्थितस्य विद्यमानस्य हस्तिपकस्येत्यर्थः । भाग्यसंपत् भाग्यसम्पत्तिरासीत् । नारीसमूहमध्यं गजे प्रविष्टे सति तासां भयजन्यविविधवस्त्रस्खलनादिविलासदर्शनस्य सौभाग्यात् हस्तिपकस्य कृते सा घटना भाग्यसंपदेवेति भावः । भाषा मदोन्मत्त हाथी का, अंकुश की कुछ भी परवाह न कर स्नान करने में व्यस्त अन्तः पुर की सुन्दरियों के समूह के बीच में अचानक चला जाना, पीलवान के म्य आहवप्राप्तिदुर्ललितबाहुः सः कतिचित् दिनानि तां नदीं प्रेयसीघुसण अन्वयः आहवानां युद्धानां ‘अभ्यामर्दसमाधातसंग्रामाभ्यागमाहवाः' इत्यमरः । प्राप्तौ लाभे दुर्ललितो दुश्चेष्टो बाहुर्भुजो यस्य स युद्धाप्राप्तिखिन्नभुजः स विक्रमाङ्कदेव कतिचित् कियन्ति दिनानि दिवसांस्तां नदीं तुङ्गभद्रां प्रेयसीनामङ्गनानां घुसृणेन कुङ्कमेन पङ्किलां कर्दमसंपन्नां विधाय कृत्वा चोलसम्मुखं चोलराज्याभिमुख हमाक्रमणमगाहत कृतवान् । व्याख्या भाषा यद्ध की प्राप्ति के लिये अत्यन्त लालायित या यद्ध की प्राप्ति न होने से दुश्चेवष्ट भुजा वाले विक्रमाङ्कदेव ने कुछ दिनों तक उस तुङ्गभद्रा नदी को अङ्गनाओं के अङ्ग में विलिप्त केशर से मिश्रित करने के अनन्तर चोलदेश पर इतः परं पञ्चभिः श्लोकैर्वनवासमण्डलं वर्णयति कवि वेलिकाननशकुन्तकूजितच्छाद्यमानगलकन्दूलस्वनाः । प्राप्नुवन्ति न विदग्धतागुणं यत्र दर्शयितुमेणलोचनाः ॥१९॥ न्वयः दुःश्रवा इति भावः । पक्षिणामाधिक्यात्तत्रस्थफलसम्पत्तिध्र्वनिता । योक्त्यलङ्कारः । भाषा बागों के पक्षियों के कूजित से दबे हुए गलों के शब्द वाली मृगनयनी स्त्रियाँ अपनी दक्षता के उत्कर्ष को प्रकट करने में समर्थ न हो सकीं । अर्थात् पक्षियों के जोर से होने वाले कलरव से उनकी कोमल व मधुर ध्वनि सुनाई नहीं पड़ सकती थी । यत्र तिष्ठति विरोधमुद्वहन् दाहतः प्रभृति तेजसा सह । मेचकक्रमुककाननावली-मीलितोष्णकिरणार्चिषि स्मरः ॥२०॥ अन्वयः अतिश मेचकक्रमुककाननावलीमीलितोष्णकिरणार्चिषि यत्र स्मरः दाहृतः प्रभृति तेजसा सह विरोधम् उद्वहन् तिष्ठति । व्याख्या मेचकानां कृष्णवर्णानां क्रमुकाणां पूगवृक्षाणां काननानि वनानि तेषामावली पंक्तिस्तया मीलितान्यवरुद्धान्युष्णकिरणस्य सूर्यस्याऽचींषि मयूखा यस्मिन्तस्मिन् मेचकक्रमुककाननावलीमीलितोष्णकिरणार्चिषि यत्र वनवासमण्डले स्मरः कामदेवो दाहतशिावतृतीयनेत्राग्निभस्मीकरणात्प्रभृति तेजसा येन केनाऽपि तेजस्सा मान्येन सह विरोधं विद्वेषमुद्वहन् धारयन् तिष्ठति निवासं करोति । शिवनेः त्राग्निविरोधेन तेजस्सामान्येन द्वेषात्सूर्यतेजसोऽप्यत्राऽन्नागमनादत्र वने स्मरः स्थितिमवलम्बते इति भावः । स्मरे तेजसा विरोधरूपस्य धर्मस्योत्प्रेक्षणादुत्प्रेक्षा लङ्कारो गम्यते, तेन च काननानां क्रीडायोग्यत्वं ध्वन्यत इति वस्तृध्वनिः । से जलने के दिन से, तेज मात्र से द्वेष करने वाला कामदेव निवास करता है । यत्र मारुतविधूतकेतक-बातधूलिधवलासु भूमिषु । कामिनीशरणमाश्रिते स्मरे भर्गवह्निरिव भस्मसादभूत् ॥२१॥ स्मरे कामिनीशरणम् आश्रिते सति यत्र मारुतविधूतकेतकव्रातधूलि धवलासु भूमिषु भर्गवह्निः भस्मसात् अभूत् इव। -- कामिनीनामङ्गनानां शरणं स्वरक्षार्थं रक्षितृत्बेनाऽऽश्रितेऽवलम्बिते सति यञ् वनवासमण्डले मारुतेन पवनेन विधूताः कम्पिताः केतकवाताः केतकसमूहा स्तेषां धूलिभिः परागैर्धवलासु शुभ्रासु भूमिषु भर्गबन्हिः शिवस्य तृतीयनेत्र जन्यवहिर्भस्मसादभूदिव भस्मशेषोऽभूदिव । कामिनीशरणागते कामदेवे यत्र भर्गवन्हिर्वायुकम्पितकेतकसमूहपरागपतनमिषेण शुभ्रत्वात् भस्मावशेषोऽभूदिवेति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा कामदेव के, अङ्गनाओं की शरण ले लेने से, वनवासमण्डल में हवा के झोंको से हिलाए हुए केवड़ों के फूलों की धूलि से सफेद भई हुई भूमिओं पर मानो शशंकर के तृतीय नेत्र की अग्नि, जल जाने पर राख होकर पड़ी थी । -- अन्वयः नारिकेलफलखण्डताण्डव-चुएणतत्कुहरवारिर्वीचयः । यत्र यान्ति मरुतः स्मरास्त्रतां धूतपक्वकदलीसमृद्धयः ॥२२॥

व्याख्या

अन्वयः 4 =ानिएाr=ा-ा: . सम्मर्दिता उत्पादिता इत्यर्थः । तस्य वनमण्डलस्य कुहरं मध्य गत वा वारवीचय जलतरङ्गा यैस्ते मरुतो वायवः स्मरस्य कामस्याऽस्त्रतां बाणत्वं कामोद्दीपनाय बाणस्यप्रहरणत्वमित्यर्थः । यान्ति व्रजन्ति । पक्वकदलीसुगन्धयुक्ता नारिकेल जनितशीकरशीतला वायवः कामोद्दीपका भवन्तीति भावः । तत्र कदलीफलानां नारिकेलफलानाञ्चाऽऽधिक्यं व्यज्यते । जिस वनवास मण्डल में पके हुए केलों के समूहों को झकझोरने वाले और नारियल के फल समूहों के लगातार गिराने से, नारियलों के भीतर डूबकर फिर ऊपर निकल आने से और छींटे उड़ाने से उस वनवास मण्डल के जल पूरित गड़हों में जल की तरङ्गों को उत्पन्न करने वाले वायु कामदेव के अस्त्र का काम करते थे अर्थात् कामोद्दीपक होते थे । अर्थात् जहाँ केले और नारियल के बहुत पेड़ थे, ऐसे बनवासमण्डल में पके हुए केलों की सुगन्ध से युक्त और गडहों में नारियलों के गिरने से उड़े हुए जल कणों से ठण्डे वायु कामोद्दीपक होते थे । अभ्युवास वनवासमण्डलं तद्दिनानि कतिचिन्नृपात्मजः । योषितामुपवनस्थलीभुवः कर्तुमद्भतविलाससाक्षिणीः ॥२३॥ अन्वयः नृपात्मजः उपवनस्थलीभुवः योषिताम् अदुतविलाससाक्षिणीः कर्तु कतिचित् दिनानि तत् वनवासमण्डलम् अध्युवास । व्याख्या नृपस्य राज्ञ आहवल्लदेवस्याऽऽत्मजः पुत्रो विक्रमाङ्कदेव उपवनस्योद्यानस्य स्थलीभुवोऽकृत्रिमभूमयस्ता उपवनस्थलीभुवो योषितां ललनानामदूतविलासाना माश्चर्यकारिविभ्रमाणां साक्षिण्योऽवलोकयित्र्यस्ताः कर्त विधातं कतिचित्तू वास किया । उचचाल पुरतः शनैरसौ लीलया मलयदेशभूभुजाम् । पूर्वदर्शितपराक्रमस्मृतिं सैन्यतूर्यनिनदैः प्रबोधयन् ॥२४॥ इति पञ्चभिः श्लोकैः कुलकम् । अन्वयः असौ सैन्यतूर्यनिनदैः मलयदेशभूभुजां प्रबोधयन् लीलया शनैः पुरतः उचचाल । व्याख्या भाषा असौ विक्रमाङ्कदेवः सैन्यानां सैनिकानां तूर्धाणि वाद्ययन्त्रविशेषास्तेषां निवैश्शब्दैः मलयदेशस्य मलयप्रान्तस्य भूभुजां राज्ञां पूर्व दिग्विजयसमये दशितस्य प्रकटीकृतस्य पराक्रमस्य शौर्यस्य स्मृति स्मरणं प्रबोधयञ्जागरयन् लीलया विलासेन शनैर्मन्दं मन्वं पुरतोऽग्रे उच्चचाल प्रस्थितोऽभूत् । पूर्वदर्शितपराक्रमस्मृतिं मलयप्रान्त के राजाओं को सेना की तुरही के शव्दों से दिग्विजय के समय दिखाए हुए अपने शौर्य का स्मरण कराते हुए, विक्रमाङ्कदेव ने आराम से धीरे २ आगे प्रस्थान किया । एनमेत्य 'जयकेशिपार्थिवः प्रार्थितादधिकमर्पयन्धनम् । निश्चलामकृत हासचन्द्रिकां कोङ्कणप्रणयिनीमुखेन्दुपु ।॥२५॥ व्याख्य जयकेशी नाम कोङ्कणदेशाधिपो गुर्जरदेशाधिपस्य जयसिंहसिद्धराजस्य मातामह एनं विक्रमाङ्कदेवमेत्य प्राप्य प्रार्थितादभिकाङक्षितादधिकं महत्तरं धनं वित्तमर्पयन्वितरन् सन् कोङ्कणदेशस्य प्रणयिन्यो ललनास्तासां मुखेन्दवो वदन चन्द्रास्तेषु हास एव चन्द्रिका कौमुदी ‘चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । तां हास्यकौमुदीं निश्चलां स्थिरामकृत कृतवान् । धनप्रदानेनाऽऽक्रमणाभावात् कोङ्कणदेशीया नार्यश्चिराय सुप्रसन्नाः कृता इति भावः । अत्र रूपकालङ्कारः । भाषा (गुर्जर देश के राजा जयसिंह सिद्धराज के मातामह), कोंकण देश के राजा जयकेशी ने विक्रमाङ्कदेव के सन्मुख उपस्थित होकर, मांगे हुए से अधिक धन देकर, कोंकण देश की नारियों के मुख रूपी चन्द्रमा की हास्य रूपी चांदनी को अचल कर दिया । अर्थात् वहाँ की स्त्रियाँ युद्ध न होने से चिरकाल के लिये प्रसन्न हो गई। श्रालुपेन्द्रमवदातविक्रमस्त्यक्तचापलमसावधेयत् । दीपयत्यविनयाग्रदूतिका कोपमप्रणतिरेव तादृशाम् ॥२६॥ अन्वयः अवदातविक्रमः असौ त्यक्तचापलम् आलुपेन्द्रम् अवर्धयत् । अविन याग्रदूतिका अप्रणतिः एव तादृशाम् कोपं दीपयति । अवदातो धवलो लोकोत्तरत्वेन विख्यात इत्यर्थः । विक्रमः पराक्रमो यस्य स. असाधारणपराक्रमोऽसौ विक्रमाङ्कदेवस्त्यक्तं दूरीकृतं चापलमौद्धत्यं येन तमविन यासम्यक्तं विनीतमित्यर्थः । अालपस्य देशविशेषस्येन्द्र राजानमालपदेशाधिपति अन्वयः असौ अविरतं व्यापृतैः शिलीमुखैः पूर्वकल्पितं केरलक्षितिपवाम चक्षुषां गण्डपालिषु अश्रुणः निवासम् अदर्शयत् । व्याख्या असौ विक्रमाङ्कदेवोऽविरतं निरन्तरं ‘सततेऽनारता श्रान्तसन्तताविरता निशम्' इत्यमरः । . व्यापृतैस्संचालितैः शिली शल्यं मुखे येषां ते शिलीमुखा बाणास्तैः पूर्व दिग्विजयकाल एव कल्पितं विहितं केरलदेशस्य ट्रावंकोरप्रान्तस्य क्षितिपो नृपस्तस्य वामचक्षुषां वामलोचनानां ‘कामिनी वामलोचना' इत्यमरः । गण्डपालिषु कपोलस्थलेषु अश्रुणो बाष्पस्य निवासं स्थितिमदर्शयत्प्रकटयाञ्चकार । विक्रमाङ्कदेववैभवं दृष्ट्वा स्मृतपूर्ववृत्तान्ताः केरलदेशमहिष्यः बाष्पाम्बूनि मुञ्चन्त्यो भूशामदूयन्तेति भावः । अत्र भूतार्थस्य प्रत्यक्षायमाणत्वोक्त्या भाविक नामालङ्कारः । “अदभतस्य पदार्थस्य भतस्याथ भविष्यतः । यत्प्रत्यक्षाय माणत्वं तद्भाविकमुदाहृतम्' इति लक्षणात् । भाषा देग्विजय के समय में विक्रमाङ्कदेव के लगातार चलाए हुए । बाणों से केरलदेश की रानियों के गालों पर पड़े हुए पहिले आसुओं को विक्रमाङ्क देव ने दिखाया । अर्थात् विक्रमाङ्कदेव के वैभव को देखकर, पूर्वं वृत्तान्त का स्मरण होकर वे रानियां आँसू गिराने लगीं और अत्यन्त दुःखित हुई। तं रभसादुपागतं चक्ष्माभुजङ्गमुपजातसाध्वसा । विभाव्यू लोलवारिनिधिनीलकुण्डला द्राविडक्षितिपभूरकम्पत ॥२८॥ लोलौ चञ्चलौ वारिनिधी पूर्वपश्चिमसमुद्रावेव नीले श्यामवर्णे कुण्डले कर्णभूषणे यस्याः सा, द्राविडदेशस्य पूर्वपश्चिमसमुद्रद्वयमध्ये विद्यमानत्वात् । लोलवारिनिधिनीलकुण्डला चञ्चलनीलसमुद्रद्वयरूपयुग्मनीलकणविसंसा द्रविडा नामयमिति द्राविड: स चाऽसौ क्षितिपो भूपस्तस्य भूमिद्रविडाधिपभूमी रभसाद्वेगादुपागतं समागतं तं प्रसिद्धं पूर्वज्ञातं वा क्ष्माया पृथिव्याः द्रविडदेशभूमेर्वा भुजङ्ग पति विटं वा 'भुजङ्गो विटसर्पयोः' इत्यमरः । विभाव्य समालोच्यो पजातं समुत्पन्न साध्वसं भयं, समुत्पन्ना लज्जा वा ‘साध्वसं भयलज्जयोः । इत्यमरः । यस्याः सा उपजातसाध्वसा भीता सती, लज्जायुक्ता सती वाऽकम्पत कम्पमाप । एकत्र भयेनाऽन्यत्र सात्विकभावेन । यथा रभसादागतं पूर्व परिचितं कामुकं वीक्ष्य लज्जायुता कामिनी सात्विकभावेन कम्पते तथैव द्राविडराजभूमी रभसादागतं पूर्वज्ञातं विक्रमाङ्कदेवं निरीक्ष्य भयेन कम्पते स्मेति भावः । अत्र समासोक्त्यलङ्कारः श्लेषानुप्राणित: । भाषा चंचल नीले रंग के पूर्वपश्चिम समुद्र रूपी नीले कुण्डलों को धारण करने वाली द्राविड राजा की भूमी रूपी कामिनी वेग से आए हुए पृथ्वी के राजा या कामुक विक्रमादित्य को देख कर भय से या लज्जा से कांपने लगी । अर्थात् जिस प्रकार नीलम के बनने कुण्डलों को धारण करने वाली कामिनी पूर्व परिचित कामुक को वेग से आए हए देखकर लज्जा से सात्विक भाव उत्पन्न होने के कारण रोमाञ्चित हो, कांपने लगती है उसी प्रकार नीले पूर्वपश्चिम समुद्र रूपी नीले (नीलम के) कुण्डलों को धारण करने वाली द्राविड राजा की भूमि ततो राजकुमारस्य द्राविडराजभूमिसन्मुखागमनानन्तरं नयस्य राजनीतेर्मार्ग पन्थास्तस्य नीतिज्ञ इत्यर्थः कोविदो ज्ञाता । द्राविडेन्द्रस्य द्रविडदेशनृपस्य चोलदेशाधिपवीरराजेन्द्रस्य पुरुषो दूतस्सन्देशाहारक इत्यर्थः । प्रतिक्रिया प्रतीका रस्तया शून्यं रहितं पौरुषं पराक्रमस्तस्य विशेषोऽतिशयस्तेन शालते शोभते तस्याऽजेयपराक्रमातिशयजुषः सज्जं शरप्रक्षेपणाय पूर्णतयोद्युक्तं धनुः कोदण्डं यस्य स तस्य सज्जधनुषस्तस्य विक्रमाङ्कदेवस्य सभां संसदमाजगाम प्रविवेश । बाद में नीतिशास्त्रपारङ्गत द्रविडदेश के राजा का दूत अजेय पौरुषविशेष से शोभित तथा युद्ध के लिये सदैव धनुष को तयार रखने वाले विक्रमाङ्कदेव की सभा में आया । मौलिचुम्बितवसुन्धरातलः कुन्तलेन्द्रतनयं प्रणम्य सः । व्याजहार दशनांशुपलव-न्यस्तकोमलपदां सरस्वतीम् ॥३०॥ मौलिचुम्बितवसुन्धरातलः सः कुन्तलेन्द्रतनयं प्रणम्य दशनांशुपल वन्यस्तकोमलपदां सरस्वतीं व्याजहार । अन्वयः = = मौलिना शिरसा चुम्बितं समालिङ्गितं वसुन्धरातलं पृथिवीतलं येन स दूतः कुन्तलेन्द्रस्याऽऽहवभल्लदेवस्य तनयं पुत्रं विक्रमाङ्कदेवं प्रणम्य नमस्कृत्य दशनानां वन्तानामंशावः किरणा एव पल्लवाः किसलयानि “पल्लवोऽस्त्री किसलयम्' व्याख्या कोमल चरणों को रखने वाली सरस्वती को प्रकट किया या स्मित पूर्वक कोमल पत्तों के सदृश कोमल अर्थात् मधुर वाक्यों को कहा । कश्चुलुक्यनृपवंशमण्डन त्वदुणान्गणयितुं प्रगल्भते । धाम पङ्करुहिणीविलासिनः कस्य सङ्कलयितुं विदग्धता ॥३१॥ हे चुलुक्यनृपवंशमण्डन कः त्वद्गुणान् गणयितुं प्रगल्भते । पङ्क रुहिणीविलासिनः धाम सङ्कलयितुं कस्य प्रगल्भता । चुलुक्यनृपवंशस्य चालुक्यराजकुलस्य मण्डनं भूषणं तत्सम्बुद्धौ, हे चुलुक्यनूप वंशमण्डन ! हे विक्रमाङ्कदेव ! कः पुरुषस्तव गुणास्त्वद्गुणास्तान् दयादा क्षिण्यादीन् गणयितुं संख्यातुं प्रगल्भते क्षमते । न कोऽपीत्यर्थः । पङ्करुहिणीनां कमलिनीनां विलासी सुखदायकस्सूर्यस्तस्य धाम तेजः किरणानित्यर्थः । संकलयितुं गणयितं कस्य जनस्य विदधता पाण्डित्यं सामथ्र्यमित्यर्थः । न कस्यापीतिभाव । प्रतिवस्तूपमाऽलङ्कारः । “प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः । एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ' इति लक्षणात् । हे चालुक्यराजकुल के भूषण ! विक्रमाङ्कदेव ! तुम्हारे दयादाक्षिण्यादि गुणों की गणना करने में कौन समर्थ हो सकता है अर्थात् कोई भी समर्थ नहीं हो सकता । कमलिनी को सुख देने वाले सूर्य की किरणों को गिनने की व्याख्या त्वदीये त्वत्सम्बन्धिनि करवाले खङ्ग वर्तत इति त्वदीयकरवालवतं तस्य भवदीयखड्गे स्फुटतया प्रतीयमानस्याऽम्भसो जलस्य विमलत्वं विशदत्वं धावल्यमित्यर्थः । किं वर्णयामि केन प्रकारेण निरूपयामि । यस्मादम्भसः प्रभव उत्पत्तिर्यस्य तत् यत्प्रभवं यदुत्पन्न, विश्वं सम्पूर्णब्रह्माण्डमेव शुक्तिपुटं तस्य मौक्तिकमेव यशः कीर्तिरिन्दोरियमित्यैन्दवी तामिन्दुसम्बन्धिनीं द्युतिं कान्तिमेति प्राप्नोति । त्वत्करवालप्रभावेण विश्वस्मिस्ते चन्द्रवच्छुभ्रं यशः प्रसृतमिति भावः । शुभ्रत्वाद्यशसि मौक्तिकाभेदारोपाढूपकम् । अस्मिन्विश्वस्मिन् शुक्ति पुटत्वारोपः कारणमत परम्परितरूपकम् । ‘नियतारोपणोपायस्स्यादारोपः परस्य यः । तत्परम्परितमिति' लक्षणात् । भाषा आपकी तलवार के (धार के) पानी की स्वच्छता का क्या वर्णन करें । जिससे उत्पन्न विश्वरूपी सीप का मौक्तिक रूपी यश चन्द्रमा की कान्ति को प्राप्त करता है अर्थात् आपकी तलवार से उत्पन्न चन्द्रमा के समान शुभ्र यश सम्पूर्ण विश्व में फैल गया है । खङ्गवारि भवतः किमुच्यते लोलशैवलमिवांरिकुन्तलैः । यत्र राजति निवेशितं त्वया राजहंसनिवहोपमं यशः ॥३३॥ अन्वयः श्ररिकुन्तलैः लोलशैवलम् इव भवतः खङ्गवारि किम् उच्यते । यत्र त्वया निवेशिततं राजहंसनिवहोपमं यशः राजति । दार शत्रुओं के केशों के लगे होने के कारण, चञ्चल सेवार से युक्त तलवार के पानी का कैसे वर्णन किया जाए। जहाँ तुम्हारे द्वारा स्थापित राजहंस के समूह के समान श्वेत यश शोभित होता है । अर्थात् तुमने शत्रुओं को काटकर अपना श्वेत यश स्थापित किया । त्वद्भजप्रणयिचापनिस्वनः कैरसौ समरसीम् िसह्यते । व्यक्तिमेति रिपुमन्दिरेषु यः क्रन्दितध्वनिभिरेणचतुषाम् ।॥३४॥ अन्वयः असौ त्वद्भजप्रणयिचापनिस्वनः समरसीन्नि कैः सह्यते । यः रिपु मन्दिरेषु एणचक्षुषां ऋन्दितध्वनिभिः व्यक्तिम् एति । व्याख्या ‘ असौ प्रसिद्धस्तव भुजो बाहुः भुजब्बाहू प्रवेष्टो दोः' इत्यमरः । त्वद्भुज स्तस्य प्रणयी दृढ़सम्बद्धो यश्चापो धनुस्तस्य निस्वनः शब्दः समरसीम्नि युद्धभूमी कैर्जनैः सह्यते सोढुं शक्यते । यो निस्वनो रिपूणां शत्रूणां मन्दिरेषु गृहेष्वेणस्य मृगस्य ‘गोकर्णपूषतेणश्र्यरोहिताश्चमरो मृगाः' इत्यमरः । चक्षुरिव लोचनमिव चक्षुर्यासां तास्तासां मृगलोचनात्वां ऋन्दितानि रुदितानि “कन्दितं रुदितं कुष्टम् इत्यमरः । एव ध्वनयश्शब्दास्तैव्र्यक्ति प्रकाशं प्रकटतामित्यर्थः । एति प्राप्नोति । समरे यदीयचापनिर्गतबाणेम्तान् भर्तन श्रत्वा राजपत्न्यः स्वभवनेष रुदन्तीति भावः । अत्र चापनिस्वन-तत्प्रतिध्वन्योर्वेय्यधिकरण्येन वर्णनादसङ्गतिरलङ्कारः । भाषा तुम्हारी भुजा से घनिष्ठता रखने वाले इस धनुष की टङ्कार को युद्ध-भूमि निर्मदत्वमुपयान्ति हन्त ते ज्यारवैः करटिनो दिशामपि । कश्मलैः परिहृता इवालिभिर्यद्भजन्ति ककुभः प्रसन्नताम् ॥३५॥ अन्वयः ते ज्यारवैः दिशां करटिनः अपि हन्त निर्मदत्वम् उपयान्ति । यत् अलिभिः इव कश्मलैः परिहृताः ककुभः प्रसन्नतां भजन्ति । व्याख्या ते तव विक्रमाङ्कदेवस्य ज्याया मौव्य रवाः स्वनास्तैज्यरवैः शिञ्जिनी निघणैः ‘मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः । दिशां ककुभां करटिनो गजा अपि दिग्गजा अपीत्यर्थः । हन्तेति हर्षे, ‘हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः । निश्चये च प्रमोदे च' इत्यमरः । निर्मदत्वं भयेन मदराहित्यमुपयान्ति प्राप्नुवन्ति । ते ज्यारवं श्रुत्वा दिग्गजाः स्वाहंकारं परिहृत्य भीतास्सन्तो मवरहिता भवन्तीति भावः । यद्यस्मात्कारणादलिभिरिव भ्रमरैरिव कश्मलैमहैि: ‘मूछ तु कश्मलं मोहोऽप्यबमर्दस्तु पीडनम्' इत्यमरः । कुनृपकृतदुष्कर्मभि रित्यर्थः । परिहृता रहिता ककुभो विशः प्रसन्नतां नैर्मल्यं भजन्ति समाश्रयन्ति । कश्मलस्याऽलिभिस्साभ्याटुपमा । भाषा यह कहते हर्ष होता है कि आप की प्रत्यञ्चा के शब्द को सुन कर दिग्गज भी भय से मद रहित हो जाते इह । मद जल के न बहने से भ्रमरों के न आने के कारण, भ्रमर रूपी दुष्ट राजाओं के कुकृत्य स्वरूप कालिमा के दूर हो जाते सामथ्र्यहीनम् । अम्बुधिस्समुद्री युगान्तसमय विना प्रलयकालागमनं विना जगता भुवनस्य विष्टपं भुवनं जगत्' इत्यमरः । प्लावनाय निमज्जनाय नो प्रगल्भते न प्रभुः । अत्र प्रतिवस्तूपमालङ्कारः । ‘सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिरिति' लक्षणात् । भाषा क्षत्रिय जाति, तुम्हारे ऐसे विजय की इच्छा रखने वाले के विना असाध्य कार्य की सिद्धि करने में समर्थ नहीं हो सकती । समुद्र प्रलय काल के बिना जगत् को पानी के अन्दर डुबाने में समर्थ नहीं होता । अग्रजे तृणवदर्पितं निजं राज्यमूर्जितगुणेन यत्त्वया। वज्रलेपघटितेव तेन ते निश्चला जगति कीर्तिचन्द्रिका ।॥३७॥ अन्वयः यत् ऊर्जितगुणेन त्वया निजं राज्यं तृणवत् अग्रजे अर्पितम् । तेन ते कीर्तिचन्द्रिका जगति वज्रलेपघटिता इव निश्चला (जाता ।) व्याख्या यद्यस्मात्कारणादूजिताः श्रेष्ठा गुणा दयादाक्षिण्यादयो यस्य स तेन प्रशस्य गुणेन त्वया निजं स्वकीयं राज्यमग्रजे ज्येष्ठभ्रातरि सोमदेवे तृणवत्तृणेन तुल्यं लोभरहितमित्यर्थः । अर्पितं निवेदितं तेन कारणेन ते तव कीर्तिरेव चन्द्रिका कीर्तिज्योत्स्ना वज्रलेपेन कुलिशालेपेन चिरकालस्थायिना लेपद्रव्येण निश्चला ऽचला स्थिरेत्यर्थः । जाता । भाषा अथवा समस्तवसुधातलेश्वरः त्वं निजया भुवा किं करोषि । यत्र भूधरे केसरी वसति तत्र असौ मृगराजतां याति । अथवेति पक्षान्तरे । समस्तस्य समग्रस्य वसुधातलस्य भूतलस्येश्वरः प्रभुस्त्वं निजया स्वकीयया भुवा पृथिव्या राज्येनेत्यर्थः । किं करोषि किंम्प्रयोजनं धारयसि । न किमपीत्यर्थः । यत्र यस्मिन्भूधरे पर्वते केसरी सिंहो ‘सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः' इत्यमरः । वसति गच्छति तत्र तस्मिन् स्थानेऽसौ सिंहो मृगराजतां मृगराजपदवीं याति प्राप्नोति । अथवा सम्पूर्ण पृथ्वी के स्वामी, तुमको अपनी पृथ्वी की अर्थात् राज्य की क्या परवाह है । शेर जिस पर्वत पर जा बैठता है वहीं वह मृगराजपद को प्राप्त कर लेता है । भाषा याति पुण्यफलपात्रतामसौ यां भुवं निवससे महाभट । सा कुपार्थिवकदर्थेनोज्झिता त्वां पतिं हि लभते गुणोज्ज्वलम् ॥३९॥ अन्वयः हे महाभट ! (त्वं) यां भुवं निवससे असौ पुण्यफलपात्रतां याति हि, सा कुपार्थिवकद्र्थनोज्झिता (या) गुणोज्ज्वलं त्वां पतिं लभते । हे महाभट ! हे महावीर ! व्याख्या त्वं यां भुवं पृथिवीं निवससे स्थिति हे महावीर ! आप जिस पृथ्वी पर अर्थात् जहाँ रहोगे वह भूमि पुण्य के सुख ऐश्वर्य समृद्धि आदि फलों को अवश्य प्राप्त करेगी। वह भूमि दुष्टराजाओं की पीडा से मुक्त हो जाएगी जो दया दाक्षिण्य शौर्य आदि गुणों से देदीप्यमान आपको अपना स्वामी पाएगी । अर्थात् आप जहाँ रहोगे वह भूमि अवश्य समृद्धि शाली हो जाएगी और उसको कभी भी दुष्ट राजा लोग पीड़ित न कर सकेंगे । त्वद्भिया गिरिगुह्वाश्रये' स्थिताः साहसाङ्क गलितत्रपा नृपाः । ज्यारवप्रतिरवेण तानपि त्वद्धनुः समरसीन्नि बाधते ॥४०॥ अन्वयः हे साहसाङ्क ! (ये) नृपाः गलितत्रपाः (सन्तः) त्वद्भिया गिरिगु हाश्रये स्थिताः तान् अपि त्वद्धनु समरसीन्नि ज्यारवप्रतिरवेण बाधते । व्याख्या हे साहसाङ्कः ! साहसं विक्रम एवाऽङ्को विजयलक्षणं ‘कलङ्काङ्कौ लाच्छ नञ्च चिन्हं लक्ष्म च लक्षणम्' इत्यमरः । यस्य स तत्सम्बोधने हे साहसाङ्क हे विक्रमाङ्कदेव ! ये नपा भपा गलिता विनिर्गता त्रपा लज्जा येषां ते विगत लज्जास्सन्तस्त्वत्तो भीस्तया भवद्भयेन गिरीणां पर्वतानां गुहाः कन्दरा एवाऽऽश्रयः रक्षास्थानं तस्मिन् स्थितास्तानपि तव धनुश्चापः समरसीम्नि समराङ्गणे ज्याया मौव्य रवस्य शब्दस्य प्रतिरवः प्रतिध्वनिस्तेन बाधते पीडयति । पर्वतकन्दरा स्वपि विक्रमाङ्कदेवस्याऽऽगमनभयादिति भावः । भाषा हे विक्रमाङ्कदेव ! जो राजा लोग लज्जा को छोड़ तुम्हारे डर से पर्वतों आहवे त्वदसिः उत्प्रतापदहनं मुखं वहन् इन्द्रजालिकः (भवति) यत् लूनमत्यशिरसां द्विषां दिव्यमस्तकसमागमं करोति । व्याख्या आहवे युद्धे तत्र असिस्त्वदसिर्भवदीयखड्ग उद्गत ऊध्र्वं प्रसारितः प्रताप एव दहनोऽग्निर्यस्मात्तदुत्प्रतापदहनं मुखमाननमग्रभागञ्च वहन् धारयन्निन्द्रजालिक इन्द्रजालविद्याप्रवीणो मायावी भवति । यद्यस्मात्कारणात् स लूनं छिन्न मत्र्य मरणशीललं विनाशीत्यर्थः । शिरो येषां ते लनमत्र्यशिरसस्तेषां छिरुविना शिमस्तकानां दिव्यानां स्वगयाणां मस्तकानां शिरसां सगागमं प्रापणणं करोति । यथा कश्चिदिन्द्रजालिको मखादग्निनिस्सरणं प्रदर्शयन चमत्कारयक्तानि कार्याणि करोति तथैव तव खङ्ग ऊध्र्वप्रसारितप्रतापरूपदहनयुक्तं मुखं धारयन् लूनशिरसां शत्रूणां रणे मरणात्तेषां स्वर्गप्राप्तिनिश्चितेति हेतोस्तेषां नूतनदिव्यमस्तकान् संदधाति । अत्रोत्तरार्धगतवाक्यार्थस्येन्द्रजालिकत्वे हेतुतया कथनात्काव्य लिङ्गमलङ्कारः । भाषा युद्ध में, ऊपर उठने वाले तेज रूपी अग्नि से युवत मुख या नोक वाली तुम्हारी तलवार, इन्द्र जालिक हो जाती है । क्यों कि कटे हुए मानवी मस्तक वाले शत्रुओं को वह दिव्य मस्तकों से युक्त कर देती है । अर्थात् युद्ध में जो वीर मरते हैं वे स्वर्ग में जाते हैं। यह प्रसिद्धि है । इसलिये तुम्हारी तलवार इन्द्रजालिक के समान सिर काटे शत्रुओं को काल्पनिक दिव्य मस्तकों से युक्त कर स्वर्ग में भेज देती है । भाण्यभूमिमपि भारतादिषु त्वादृशं न शृणुमः प्रतापिनम् । दर्शनेन विजयश्रियं रणेष्वन्यसङ्गविमुखीं करोति यः ॥४२॥ नाऽऽकर्णयामः । यो रणेषु युद्धेषु दर्शनेन स्व-स्वरूपप्रकाशनेनैव विजयश्रियं जयलक्ष्मीमन्येषां राज्ञां सङ्गात्सम्बन्धाद्विमुखीं पराङमुखीं करोति । युद्धेषु तव दर्शनेनैन शात्रवो भयभीता भवन्ति तस्मात्तेषां राज्यश्रीरनुपमरूपलावण्ययुक्तं कामक कामिनीव तांस्त्यक्त्वा त्वत्समीपे समायातीति भावः । समासोक्ति रलङ्कारः । भाषा महाभारत आदि प्राचीन ऐतिहासिक ग्रन्थों में या भारत आदि देशों में तुम्हारे ऐसा भाग्यशाली प्रतापी कोई भी सुनने में नहीं आता । युद्धों में जिसके दर्शनमात्र से शत्रुओं की राजश्री शत्रुभूत राजाओं के पास रहना ही नहीं चाहती । अर्थात् युद्धों में तुम्हारे दर्शन मात्र से विपक्षी राजा भयभीत हो जाते हैं अत एव उनकी राजश्री, अति सुन्दर कामुक के दर्शन मात्र से, कामिनी के समान, उनको छोड़ कर तुम्हारे पास चली आती है । किं किरीटमणयः क्षमाभुजां लोहकर्षकट्टषत्सहोदराः । श्रानयन्ति यदुपान्तवत्मनि त्वत्कृपाणमतिदूरवर्तिनम् ॥४३॥ अन्वयः क्षमाभुजां किरीटमणयः लोहकर्षकदृषत्सहोदराः किम् ? यत् अति दूरवर्तिनं त्वत्कृपाणम् उपान्तवत्र्मनि आनयन्ति । व्याख्या क्षमां पृथ्वीं भुञ्जन्ति स्वोपभोगे समानयन्ति ते क्षमाभुजो विपक्षभूमि पतयस्तेषां किरीटषु मुकुटेषु मणयो रत्नानि ‘मण्डनं चाथ मुकुटं किरीटं पुंनपुं चोलभूमिपतिरुज्ज्वलैर्गुणैः किं नु वक्ति भवतानुरञ्जितः । पश्यतस्तृणसमां तव श्रिय श्रीप्रदानकथनेन लञ्जते ।॥४४॥ अन्वयः भवता उज्ज्वलैः गुणैः अनुरञ्जितः चोलभूमिपतिः किं नु वक्ति । श्रियं तृणसमां पश्यतः तव श्रीप्रदानकथनेन लज्जते । व्याख्या भवता विक्रमाङ्कदेवेनोज्जलैः श्रेष्टैर्गुणैर्दयादाक्षिण्यादिभिरनुरञ्जितस्समा कर्षितश्चोलभूमिपतिश्चोलदेशाधिपो वीरराजेन्द्रः किं नु बक्ति न किमपि वक्तुं पारयति । श्रियं लक्ष्मीं तृणसमां तृणसदृशीं तुच्छां पश्यतो भावयतस्तव श्रियो लक्ष्म्याः प्रदानं त्वदायत्तीकरणं तत्कथनेन लक्ष्मीसमर्पणकथनेन लज्जते हिय माप्नोति । विशिष्टलक्ष्मीत्यागमूर्तेस्तव पुरतः स्वाल्पलक्ष्मीप्रदानप्रस्तावेऽपि लज्जां धत्ते इति भावः । आप के श्रेष्ठ दया दाक्षिण्य आदि गणों से आकर्षित चोलदेश का बीर राजेन्द्र नाम का राजा आप के सामने क्या कहे । बह, लक्ष्मी को तृण के समान तुच्छ समझने वाले आप को घन देने की बात कहने में भी लज्जित होता है । अन्यपौरुषगुणेष्वपि श्रुतिं प्राप्तवत्सु घनगर्जितेष्विव । राजहंसवनितेव मानसान्नास्य निःसरति तावकी स्तुतिः ॥४५॥ हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । मानससरसो वा राजहंसवनितेव मरालीव तावकी त्वदीया स्तुतिः स्तवः ‘स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । न निःसरति न पृथग्भवति । तन्मनस्येव निश्चला तिष्ठत इति भावः । घनगर्जितं श्रत्वा यथा मराली मानससरोवरादन्यत्र न गच्छति तत्रैव तिष्ठति च तथैव बहूनां राज्ञामपि पुरुषार्थकथां श्रुत्वा तव स्तुतिश्चोलदेशाधिपतेर्मनसो न पृथग्भ वतीत्यर्थः । अत्रोपमालङ्कारः । भाषा मेघ की गरज के समान अन्य राजाओं के भी पुरुषार्थ के महत्व को सुन कर चोलदेश के राजा वीरराजेन्द्र के मन से तुम्हारी स्तुति मानस सरोवर से राजहंसी के समान नहीं हटती है । अर्थात् जैसे मेघ के शब्द सुनकर राजहंसी मानस सरोवर में ही रहती है और वहां से अन्यत्र नहीं हटती वैसे ही अन्य राजाओं के पौरुष के महत्व को सुनने पर भी तुम्हारी स्तुति उस चोल राजा के मन से नहीं हटती किन्तु उसके मन में विद्यमान है । कन्यकां कुलविभूषणं गुणैरद्भुतैत्रिभुवनातिशायिनीम् । त्वत्करप्रणयिनीं विधाय सः प्राप्तुमिच्छति समस्तवन्द्यताम् ॥४६॥ अन्वयः सः कुलविभूषणम् अद्भुतैः गुणैः त्रिभुवनातिशायिनीं कन्यकां त्वत्कर प्रणयिनीं विधाय समस्तवन्द्यतां प्राप्तुम् इच्छति । व्याख्या स वीरराजेन्द्रनामकश्चोलदेशराजः कुलस्य वंशस्य भूषणमलङ्कारभूतामद्भु तैराश्चर्यकरैर्गुणैः शीललज्जादिभिस्त्रयाणां भुवनानां समाहारस्त्रिभुवनं तमतिशेते पाणिग्रहण अर्थात् विवाह कर सब लोगों में वन्दनीय होना चहता है । तस्य वचनेन चारुणा प्राप 'कुन्तलपतिः प्रसन्नताम् । त्ररोषविषवेगशान्तये भेषज विनय एव तादृशाम् ॥४७॥ न्तलपतिः तस्य चारुणा तेन वचनेन प्रसन्नतां प्राप । तादृशां षविषवेगशान्तये विनयः एव भेषजम् (अस्ति) । न्तलपतिः कुन्तलदेशाधिपतिबिंक्रमाङ्कदेवस्तस्य द्राविडेन्द्रदूतस्य चारुणा रिणा तेन पूर्वोक्तेन वचनेन बाकप्रपञ्चेन प्रसन्नतां प्रसादं ‘प्रसादस्तु ' इत्यमरः । प्रापोपजगाम । तादृशां विक्रमाङ्कदेवसदृशानां विजि तीव्रस्तीक्ष्णो रोषः क्रोध एव बिषं गरलं तस्य बेगो रयस्तस्य शान्तये विनय एव नम्रत्वमेव भेषजमौषधं ‘भषजौषधभेषज्यान्यगदो 'जायु ' इत्यमरः । अस्ति । विजिगीघूणां वीराणां पुरतो विनयदर्शनं तेषां वारणपूर्वकप्रसन्नतासम्पादनार्थमेक एवोपाय इति भावः । रोषे विषता दूपकम् । = न्तलदेशाधिपति विक्रमाङ्कदेव, द्रविडदेश के राजा के दूत की पूर्वोक्त Iातों से प्रसन्न हो गया । ऐसे महापुरुषों के तीन क्रोध रूपी विष के रोकने के लिये केवल विनय ही औषध हैं । = - - -

अन्वयः

- - भाषा -

  • सः शशिमुखी कीदृशी भवेत् इति चिन्तया हृदये स्पृश्यते स्म ।

नित्यकुण्डलितकार्मुकः स्मरः कामुकेषु मिषमात्रम् ईक्षते । व्याख्या स विक्रमाङ्कदेवः शशिमुखी चन्द्रमुखी द्रविडदेशराजकुमारी कीदृशी किंस्वरूपा भवेदिति चिन्तया विचारेण हृदये मनसि ‘चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानस मनः ' इत्यमरः । स्पृश्यते स्म चिन्तितो बभूव । नित्यं सदैव कुण्डलितं समाकृष्टं कार्मुकं धनुर्थेन स सततसज्जधनुः स्मरः कामदेवः कामुकेषु कामिषु कान्ताम्प्रत्यनुरागसम्भृतेष्वित्यर्थः । मिषमात्रं व्याजमात्रमीक्षते पश्यति । चिन्तोत्पादनव्याजेनैत्र कामबाणव्यापार: सफल इति भावः । अत्राऽर्थान्तरन्यासोऽलङ्कारः । भाषा वह विक्रमाङ्कदेव, द्रविड देश के राजा की चन्द्रवदनी कन्या कैसी होगी इस विचार से चिन्तित हो उठा । कामियों के प्रति सदा धनुष सज्ज रखने । वाला कामदेव, कामियों को पीड़ित करने में कोई बहाना ही खोजता रहता है। श्रब्रवीच मनसः प्रसन्नतां दन्तकान्तिभिरुदीरयन्निव । श्रोष्ठपृष्ठलुठितस्मिताश्चलः कुन्तलीनयनपूर्णचन्द्रमाः ॥४९॥ अन्वयः ओष्ठपृष्ठलुठितस्मिताञ्चलः कुन्तलीनयनपूर्णचन्द्रमाः(सः) दन्तकान्तिभिः मनसः प्रसन्नताम् उदीरयन् इव अब्रवीत् च । तेषां कृते पूर्णचन्द्रमाः पूर्णेन्दुवदाल्हादकारकः स विक्रमाङ्कदेवो दन्तकान्तिभि रीषद्धासे प्रदर्शितदन्तप्रभाभिर्मनसश्चित्तस्य प्रसन्नतां प्रसावमदीरयन प्रकट यदिावाऽब्रवीच्च कथयामास च । शानकान्तिमिषेण मन: प्रसादोदीरणस्योत्प्रेक्षिा भाषा ओठों के पृष्ठ भाग पर स्मितरूपी आँचल से युक्त अर्थात् कुछ लज्जा से मुस्कुराने वाला कुन्तल देश की ललनाओं के नेत्रों का पूर्णचन्द्र अर्थात् पूर्णचन्द्र के समान आनन्द देने वाला वह विक्रमाङ्कदेव, मानों दातों की कान्ति से अपने मन की प्रसन्नता को प्रकट करता हुआ बोला भी । ईदृशीं सुजनतामजानता कार्मुकेण मुखरत्वमत्र मे । यत्कृतं किमपि तेन लञ्जया भारती कथमपि प्रवर्तते ॥५०॥ अन्वयः ईदृशीं सुजनताम् अजानता मे कार्मुकेण अत्र यत् किम् अपि मुखरत्वं कृतं तेन लज्जया (मे) भारती कथम् अपि प्रवर्तते । व्याख्या ईदृशीं पूर्वोक्तेन वाक्यकदम्बेन सम्यग् व्यक्तां सुजनतां सज्जनतामजानता तस्याः सुजनताया अज्ञानान्मे मम कार्मुकेण धनुषाऽत्राऽस्मिनृपे यत्किमपि यत्किञ्चिदपि मुखरत्वं वाचालत्वं धाष्टर्यसूचक निन्दितं कर्मेति भावः । कृतं सम्पादितं तेनौद्धत्येन तना लज्जया क्रिया मे भम भा ती वाणी ‘ब्राह्मी त् सज्जनाः दोषजातम् अवधीर्य मानसे गुणम् एव धारयन्ति । वारिदाः वारिधेः क्षारभावम् अपनीय सलिलम् एव गृण्हते । सज्जनाः सत्पुरुषा दोषाणां निन्द्यवस्तूनां जातं समूहं दोषजातं दुर्गुणकुल मित्यर्थः । अवधीर्य परित्यज्याऽवहेलनं विधायेति भावः । मानसे हृदय ‘चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । गणमेव धारयन्ति समादरेण गृह्णन्ति । वारिदा मेधा वारिधेः समुद्रस्य क्षारभावं लवणत्वमपनीय दूरीकृत्य सलिलमेव शुद्धं माधुर्यवज्जलमेव गृह्णते समाददति । दृष्टान्तालङ्कारः। सज्जनलोग दोषों को छोड़ कर मन में गुण को ही धारण करते हैं। मेघ, समुद्र के खारेपन को छोड़ कर विशुद्ध मधुर जल ही ग्रहण करते हैं। = दिग्जयव्यसनिना पुनः पुनस्तस्य किं प्रियमनुष्ठितं मया । रज्यते मयि दृढं तथाप्यसौ वेत्ति कश्चरितमुन्नतात्मनाम् ॥५२॥ भाषा पुनः पुनः दिग्जयव्यसनिना भया तस्य किं प्रियम् अनुष्ठितम् । तथापि असौ मयि दृढं रज्यते । कः उन्नतात्मनां चरितं वेति । = पुनः पुनर्भूयो भूयो दिशां जयो दिग्जयस्तस्य व्यसनमस्याऽस्तीति दिग्जय व्यसनी तेन सर्वदिग्वर्तमाननृपमण्डलपराजयदुर्ललितचेतसा मया विक्रमाङ्कदेवेन = अन्वयः --

=[सम्पाद्यताम्]

छन्-

[सम्पाद्यताम्]

= ==========***** तस्य भूरिगुणरतशालिनः स्नेहपूतहृदयस्य वाञ्छितम् । पारयामि न विधातुमन्यथा यत्स्थितं मनसि तद्विधीयताम् ॥५३॥ अन्वयः भूरिगुणरत्रशालिनः स्नेहपूतहृदयस्य तस्य वाञ्छितम् अन्यथा विधातुं न पारयामि । यत् मनसि स्थितं तत् विधीयताम् । गुणाः सौजन्यादिगुणा एव रत्नानि गुणरत्नानि भूरीणि बहूनि गुणरत्नानि भूरिगुणरत्नानि तैश्शालते शोभते बहुगुणरत्नशोभितस्य स्नेहेन प्रेम्णा स तस्य पूतं पवित्रं हृदयं मनो यस्य तस्य प्रेमपावनीकृतविशुद्धमनसस्तस्य द्राविडेन्द्रस्य वाञ्छितमभीष्ट कन्यादानादिकमन्यथा वैपरीत्येन विधातं कत न पारयामि न शक्नोमि । यदभीप्सितं मनसि स्वान्ते ‘चिन्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । स्थितं विद्यमानं तद्विधीयतां क्रियताम् । मनसैवाऽनुमोदयामि तव प्रस्तावमिति भावः । भाषा अनेक गुणरत्नों से सुशोभित, प्रेम से पवित्र हृदय वाले द्राविडदेश के राजा की अभीप्सित कन्यादान की बात को न मानने में मैं असमर्थ हूँ। जो उसके मन में हो, वह करे । दर्शयन्तममृतद्रवोपमां वाचमिन्दुकरनिर्मलामिति । विक्रमाङ्कमपयातसाध्वसः साधुरेनमथ स व्यजिज्ञपत् ।॥५४॥ वाचं वाणीं दर्शयन्तं प्रकटयन्तं बुबाणमित्यर्थः । एनं प्रसिद्धं विक्रमाङ्क विक्रमाङ्कदेवं व्यजिज्ञपत् निवेदितवान् । भाषा विक्रमाङ्कदेव के बोलने के अनन्तर भय से रहित उस सज्जन चोलराजदूत ने अमृत के प्रवाह के ऐसी तथा चन्द्रमा के किरणों के ऐसी मीठी और निर्मल उपर्युक्त बातें बोलने वाले विक्रमाङ्कदेव से कहा । किं तवान्यदुचितं वदान्यता यत्समादिशति तत्त्वया कृतम् । प्रार्थितार्थपरिपन्थितामगात् कश्चुलुक्यकुलपार्थिवोऽर्थिनाम् ॥५५॥ अन्वयः तव अन्यत् उचितै किम् । चढ़ान्यता यत् समादिशति तत् त्वया कृतम् । कः चुलुक्यकुलपार्थिवः अर्थिनां प्रार्थितार्थपरिपन्थिताम् अगात् । व्याख्या तव भवतो विक्रमाङ्कदेवस्याऽन्यदितरदुचितं योग्यं किम् । अर्थात् भवता सर्वमुचितमेवाऽनुष्ठितम् । वदान्यतोदारता ‘स्युर्वदान्यस्थूललक्ष्यदानशौंडा बहुप्रदे इत्यमरः । तावकीनेति भावः । यत्समादिशति यदाज्ञापयति तत्त्वया भवता कृतं विहितम् । सर्वथैव हृदयस्य विशालतैव भवता प्रदर्शितेति भावः । कश्चुलुक्यकुलस्य चालुक्यवंशस्य पार्थिवो नृपोऽथिनां याचकानां प्रार्थितोऽभिवा ञ्छितोऽर्थः प्रयोजनं तस्य परिपन्थितां प्रतिकूलतामगात् गतवान् न कोऽपीत्यर्थः । चालुक्यकुलोत्पन्नानां राज्ञां याचकमनोरथपूरणं स्वाभाविकमिति भावः । अत्रा थपत्यलङ्कारः । यदि मे पतिम् अवञ्चकं वेत्सि, अत्र ते मनः च स्वच्छतां स्पृशति तत् निवृत्य तुङ्गभद्रया मुद्रिते उपान्तवत्र्मनि पदं कुरु । (हे राजन् ! ) यदि त्वं मे मम पति स्वामिनं द्राविडेश्वरमवञ्चकं निष्क पटहृदयं स्वच्छान्तःकरणमित्यर्थः वेत्सि जानासि । अत्राऽस्मिन्विषये ते तव मनश्च चेतश्च स्वच्छतां नैर्मल्यं स्पृशत्यालिङ्गति तत्तर्हि निवृत्याऽस्मात्स्थानात्प रावृत्य तुङ्गभद्रया तन्नामनद्या मुद्रिते चिन्हित उपान्ते वत्र्म तस्मिन् सीमान्तप्रदेशे पदं स्थिति स्वनिवासमित्यर्थः । कुरु विधेहि । भाषा यदि आप मेरे स्वामी द्राविडेश्वर को निष्कपट समझते हैं और इस सम्बन्ध में आप का मन यदि सन्देह रहित है तो आप यहाँ से लौट कर तुङ्गभद्रा नदी से चिन्हित सीमान्तप्रदेश में अपना डेरा डालिये । कैश्चिदेव सततप्रयाणकैस्तत्र शुद्धहृदयः करिष्यति । स त्वया परिचयं प्रतापिना पर्वणीन्दुरिव तिग्मरश्मिना ॥५७॥ अन्वयः तत्र शुद्वहृदयः सः काश्चत् एव सततप्रयाणकः प्रतापना त्वया पवारण इन्दुः तिग्मरश्मिना इव परिचयं करिष्यति । व्याख्या तत्र तुङ्गभद्रासीमान्तप्रदेशे शुद्धं निष्कपटं हृदयं मनो यस्य स निर्मलमानसः

१ ।।' + '1 ।। 1 । ? ' ' '1 1 । ' | रास्ते में लगातार कुछ ही डेरे डालते हुए, आ मिलेंगे । 1 * ठयाख्या 1

! '! ।' ' ' गाहतेऽत्र धृतकार्मुके त्वयि प्रीतिदानमपि भीतिदानताम् । तेन तस्य महती विलक्षता यत्र वेत्सि गुणपक्षपातिताम् ॥५८॥ । ' । । अन्वयः अन्न धृतकार्मुके त्वयि प्रीतिदानम् अपि भीतिदानतां गाहते तेन यत्र गुणपक्षपातितां वेत्सि तस्य महती विलक्षता । अत्राऽस्मिन् चोलराजप्रधाननगर्था धृतं गृहीतं कार्मुकं धनुर्थेन स तस्मिन् सज्जधनुषि त्वयि विक्रमाङ्कदेवे प्रीत्या प्रेम्णा दानं कन्यायाः प्रदानमपि भीत्या भयेन दानं तस्य भावस्तां भीतिदानतां भयजन्यदानत्वं गाहते प्राप्नोति । सज्जधनुषाय तुभ्यं यत्प्रीतिपूर्वकमपि दास्यते तद्वयेन दत्तमिति सर्वेषां ज्ञानं भवेदिति भावः । तेन कारणेन यत्र यस्य द्राविडरराजस्य विषये गाणेष तदीयेष गुणेषु सौजन्यादिषु यस्ते पक्षपातस्समादरस्तस्य भावो गुणपक्षपातिता तां वेत्सि जानासि धारयसीत्यर्थः । तस्य द्राविडाधिपस्य महती विपुला विलक्षता सलज्जत्वम् । अथवा तं प्रति सर्वेषां विस्मयान्वितत्वं यदेवं शौर्ययक्तोऽपि भयात् कन्यां ददातीति । विलक्षो विस्मयान्विते' इत्यमरः । त्वद्भयात्तेन कन्या प्रदत्तेति तस्य महदपयशस्तेन यस्य कृते तव गुणपक्षपातित्वं वर्तते स लज्जास्पदं भा भूयादिति हेतोः सीमान्तप्रान्त एव तव दर्शनं वरमिति भावः । भाषा उस द्राविड राजा के राज्य की प्रधान नगरी में धनुष लेकर (अपनी अन्वयः अद्य यावत् जनैः तस्य वचसाम् असत्यता क्व अपि न अवलोकिता। यदि माशां शुभविपर्ययात् सा भवाट्शेषु व्यक्तिम् एष्यति । व्याख्या अद्य यावदाधनिककालपर्यन्तं जनैलॉकैस्तस्य वचसां वाणीनामसत्यता ि मिथ्यात्व क्वाऽपि कस्मिन्नपि विषये नाऽवलोकिता न दृष्टा नानुभूतेत्यर्थः । यदि परं मादृशां मत्सदृशानां शुभस्य पुण्यस्य विपर्ययो वैपरीत्यं तस्मात्पापात् दुर्भाग्याद्वा साऽसत्यता भवादृशेषु त्वादृशेषु महानुभावेषु व्यक्ति प्रकाशमेष्यति प्राप्स्यति । अयमस्माकं दौर्भाग्यस्यैव प्रभावः स्याद्यदि तस्य वचसामसत्यता भवत्सु प्रकटीभ वेदिति भावः । भाषा आज तक लोगों को किसी भी विषय में द्राविडेश्बर की वाणी की असत्यता का अनुभव नहीं हुआ है । यदि आपके अनुभव में ऐसी बात आवे तो वह मेरे ऐसों के पाप से या दुर्भाग्य से ही हो सकता है। एवमादिभिरनेन बोधितः कोविदेन वचनैः पुनः पुनः । ज्ञातचोलहृदयः स्वयं च स प्राङ्निवेदितमगान्नर्दीतटम् ॥६०॥ अन्वयः कोविदेन अनेन एवम् आदिभिः वचनैः पुनः पुनः बोधितः स्वयं च ज्ञात-वोलहृदयः सः प्राक् निवेदितं नदीतटम् अगात् । ६व्याख्या कोविदेन पण्डितेन लौकिकव्यवहाराभिज्ञेनेत्यर्थः । अनेन दूतेनैवमादिभि पुष्यसायकपताकया तया कन्यया सह सहासवक्त्रया ।। ६१ अन्वयः अनन्तरं कृतोत्सवः चोलभूमिपतिः अपि सहासवक्त्रया पुष्प्साय पताकया तया कन्यया सह नगरातू निर्जगाम । व्याख्या अनन्तरं विक्रमाङ्कदेवस्य तुङ्गभद्रानदीतटप्राप्त्यनन्तरं कृतो विहित उत्स महो ‘मह उद्धव । उत्सवः' इत्यमरः । येन स विहितमहश्चोलस्य चोलदेशर भूमिपतिः पृथ्वीपतिश्चोलेश्वरोऽपि हासेन सहितं सहासं वक्त्रमाननं यस्यास् तया प्रफुल्लाननया पुष्पाण्यव सायका बाणा यस्य स पुष्पसायकः कामस्तस् पताका वैजयन्ती पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इत्यमरः कामोद्वोधकत्वात्तत्स्वरूपा तथा मन्मथध्वजरूपया तया प्रसिद्धया कन्यया स्वसुत सह नगरान्निजराजधान्या निर्जगाम बहिर्निःसृतवान् । भाषा विक्रमाङ्कदेव के तुङ्गभद्रा नदी के तट पर पहुँचने पर चोलदेश का राज भी मंगलोत्सव मनाकर, प्रसन्न वदन और कामदेव की ध्वजा के समान अपः स्वरूप से कामोद्दीपन करने वाली अपनी कन्या के साथ अपनी राजधानी २ बाहर निकल पड़ा । सन्धिबन्धमवलोक्य निश्चलं तस्य कुन्तलनरेन्द्रसूनुना । शान्तसाध्वसमहारुजः प्रजाः स्वेषु धामसु बन्धुरादरम् ।।६ २॥ प्रजाः तस्य कुन्तलेन्द्रसनुना निश्चलं सन्धिबन्धम् अवलोक्य शान्त सन्धिबन्ध प्रेमबन्धनमवलोक्य ज्ञात्वा शान्तं समाप्तं साध्वसं भयमेव महारुक् महापीड़ा यासां ता दूरीकृतमहाव्यथाः सत्यः स्वेषु निजेषु धामसु गृहेष्वादरं प्रेम बबन्धुर्दधुः । अयं विक्रमाङ्कदेवः स्नेहसम्बन्धेन न तु दिग्विजयार्थमत्राऽऽगत इति विनिश्चित्य त्यक्तचिन्ता जना आक्रमणकालिकगृहत्यागादिकं सम्प्रत्यनावश्य कमिति सुखेन स्वगृहेषु निवासं चक्रुरिति भावः । भाषा प्रजागण अपने राजा द्रविडेश्वर का कुन्तलराज आहवमल्लदेव के पुत्र विक्रमाङ्कदेव से दृढ़ प्रेम सम्बन्ध जानकर भय रूपी महाव्यथा से शान्त होकर, अपने अपने घरों में सुख से रहने लगे । अर्थात् आक्रमण काल में जो अपना घर छोड़ सुरक्षित स्थान में रहने जाना पड़ता था उसकी आवश्यकता न समझ वे सुख से अपने अपने घर में ही रहे । दिग्गजश्रवणभङ्गकारििभर्तुन्दुभिध्वनिभिरस्य भैरवैः । अभ्रमभ्रमुभुजङ्गडिण्डिम-ध्वाननिर्भरमिव व्यराजत ॥६३॥ अन्वयः अस्य दिग्गजश्रवणभङ्गकारिभिः भैरवैः दुन्दुभिध्वनिभिः अभ्रम् अभ्रमुभुजङ्गडिण्डिमध्वाननिर्भरम् इव व्यराजत । अस्य चोलदेशाधिपस्य दिशां ककुभां ‘दिशास्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । गजा हस्तिनो दिग्गजास्तेषां श्रवणानि कर्णास्तेषां भङ्गो बधिरीकरणं तत्कुर्वन्तीति तैर्दिङनागकर्णबधिरीकरणसम्पादकैभैरवैर्भयान दिग्गजों के कानों को बहिरा कर देने वाले इस चोल राजा की तुरहियों के भयंकर शब्दों से मानों ऐरावत के नगाड़े की ध्वनि से या नगाड़े के समान शब्द से आकाश गूंज उठा हो, ऐसा प्रतीत होने लगा । W सर्वतः श्रवणभैरवस्फुरद्-दुन्दुभिप्रतिरवापदेशतः । सस्वनं द्विरदवृन्दघट्टनादस्फुटन्निव दिगन्तभित्तयः ॥६४॥ अन्वयः सर्वतः श्रवणभैरवस्फुरद्दुन्दुभिप्रतिरवापदेशतः द्विरद्वृन्द्घठ्ठनातू दिगन्तभित्तयः सस्वनम् अस्फुटन् इव । व्याख्य सर्वतः सकलेषु प्रदेशेषु श्रवणेभ्यः कर्णेभ्यो भैरवा भयानका ये स्फुरन्तः प्रकटीभवन्तो दुन्दुभीनां भेरीणां प्रतिरवाः प्रतिध्वनयस्तेषामपदेशतो व्याजाद् द्विरदानां गजानां वृन्दानि समूहास्तेषां घट्टनात्संघर्षणाच्च दिशामन्ता दिगन्तास्तेषां दिगन्तप्रदेशानां भित्तयः कुडच्यानि *भित्तिः स्त्री कुडच्यम्' इत्यमरः । सस्वनं सशब्दमस्फुटन्निवाऽपतन्निव विदारिता इव जाता इति भावः । अत्रोत्प्रेक्षालङ्कारः । RTGT चारों ओर जोर २ से बजने वाली भेरियों के कर्णकटु प्रतिध्वनियों के मिप से और हाथियों के समूहों के परस्पर धक्कों से मानों दिगन्तप्रदेशों की दीवालें शब्द करती हुई फट रही थीं। कर्णतालपवनोर्मिशीतलैः सिञ्चति स्म करशीकराम्बुभिः । fêTsIf à faítica armar Tro a. इत्यमरः । तैर्हस्तिशुण्डानिस्सरज्जलबिन्दुधाराभिः पुरोऽग्रे भयेन महाशब्दजनितभीत्या मूच्छितान् चेतनारहितान् दिग्गजान् दिङनागान् सिञ्चति स्मेव पुनरपि चेतनाप्राप्त्यर्थं शीतजलोपचारेण सेवत इव । अत्रोत्प्रेक्षालङ्कारः । भाषा चोलदेश के राजा के हाथियों का झुण्ड, अपने कान रूपी ताड के पत्तों या पंखों से उत्पन्न वायु की लहरों से ठण्ढे भए हुए सूड से छूटने वाले फुवारों के जल से, मानों सामने दिखाई देने वाले भय से मूछित दिग्गजों को फिर से होश में लाने के लिये, शीतोपचार कर रहा था । तच्चमूरजसि दूरमुद्भते यन्न दिग्भ्रममधत्त भास्करः । हेतुरत्र रजसां निवारणं कुञ्जरध्वजपटान्तवीजनैः ॥६६॥ प्रयः तच्चमूरजसि दूरम् उद्भते (सति) भास्करः यत् दिग्भ्रमं न अधत्त अत्र कुञ्जरध्वजपटान्तवीजनैः रजसां निवारणं हेतुः । व्याख्य तस्य चोलराजस्य चमूस्सेना 'ध्वजिनी वाहिनी सेना पूतनाऽनीकिनी चमू' इत्यमरः । तस्या रजो धूलिस्तस्मिन् तत्सेनाधूलौ दूरमत्यूध्र्वमुद्गते उत्पतिते सति भास्करः सूर्यो यद्दिशां भ्रमं दिग्भ्रान्ति नाऽधत्त न बभाराऽत्राऽस्मिन्नर्थे कुब्जराणां हस्तिनां ध्वजपटान्तानां पताकापटप्रान्तभागानां वीजनैस्संचलनैर्गजोपरिस्थितपताकावस्त्राञ्चलसंचलनसमुद्भूतपवनैरित्यर्थः । रजसो धूलीना निवारणं समुत्सारणमेव हेतुः कारणम् । काव्यलिङ्गमलङ्कारः ॥ क्षोणिरेणुमिषतः सदाध्वगः स्यन्दने रचयति स्म भास्करः । पश्चिमाद्रिविषमस्थलीभुवां पूरणार्थमिव संग्रहं मृदः ॥६७॥ सद्बुध्वगः भास्करः क्षोणिरेणुमिषतः , पश्चिमाद्रिविषमस्थलीभुवां पूरणार्थेम् इव स्यन्दने मृदः संग्रहं रचयति स्म । ठयाख्य सदा निरन्तरमध्वनि मागें गच्छतीति सदाध्वगः सदैव गमनशीलः पान्थ इत्यर्थः । अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि' इत्यमरः । भास्करः सूर्यः क्षोणेः पृथिव्या रेणुर्धूलिस्तस्य मिषतो व्याजात् पृथ्वीधूलिव्याजात् पश्चिमाद्विः पश्चिमपर्वतस्तस्य विषमा उन्नतानताः स्थल्यो भूमिभागास्तासामस्ताचलस्थितगर्तानां पूरणार्थमिव भरणार्थमिव समीकरणार्थमित्यर्थः । स्यन्दने स्वरथे मृदो मृत्तिकायास्संप्रहमेकत्रीकरणं रचयति स्म सम्पादयति स्म । अत्रोत्प्रेक्षालङ्कारः । ReTo सदैव चलते रहने वाला सूर्य, पृथ्वी की धूलि के बहाने से मानों पश्चिमाचल अर्थात् अस्ताचल की ऊंची नीची जमीन को भर कर समथल बनाने के लिये अपने रथ पर मिट्टी एकत्रित कर रहा था । नुन्दूनुद्बुमनिकुञ्जपुञ्जितैः पांसुभिः कुसुमधूलिवासितैः। चौर्यकेलिशयनोपयोगतस्तुष्यति स्म सुरपांसुलाञ्जनः ॥६८॥ DBDDBDBD D DDBD BBBS DBDBDBDDDBDBD *निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे' इत्यमरः । तेषु पुञ्जिता एकत्रीभूतास्तैर्नन्दनोद्यानवृक्षकुञ्जसञ्चितैः पांसुभिः क्षितितलोत्थितरेणुभिश्चौर्येणाऽप्रशस्तरूपेण केलिः क्रीडा चौर्यकेलिः परपुरुषैस्समं परनारीणां रतोत्सवस्तदर्थं शयनं शय्या तस्मिन् शयनरचनार्थमुपयोगस्तस्मात् चौर्यरतिशूय्यानिर्माणार्थोपयोगात् तुष्यति स्भ सन्तोषं प्राप्नोति स्म । नन्दनोद्यानपर्यन्तमुत्थितायास्तदाच्छाद्य स्थितायाश्च धूले; कोमलत्वाच्चौर्यक्रीडारतसुरपांसुलाजनस्य कोमलशय्याप्र्प्राप्त्या सुमहान् सन्तोषो जात इति भावः । अत्रातिशयोक्तिरलङ्कारः । भाषा स्वच्छन्द विहार करने वाला स्वर्गीय स्त्री समूह, पृथ्वी से उठ कर नन्दन वन के कुञ्जों में फैली हुई और पुष्परज से सुवासित धूलि के कारण (उस भूमि के नरम हो जाने से) छिपकर विषयादि करने में कोमल शय्या के सदृश उस भूमि का उपयोग होने से, सन्तुष्ट हुआ । वीक्ष्य पुष्पमधु पांसुदूषितं नन्दनं ध्रुवममुच्यतालिभिः । श्रन्धकारपटलच्छलेन यद् भृङ्गपूरितमिवाभवन्नभः ॥६&॥ अव्यः पांसुदूषितं पुष्पमधु वीक्ष्य अलिभिः नन्दनं ध्रुवम् अमुच्यत । यत् नभः अन्धकारपटलच्छलेन भृङ्गपूरितम् इव अभवत् । व्याख्या पांसुभिः क्षोणीसमुत्थितरजोभिः ‘रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः' इत्यमरः । दूषितं कलुषीकृतं पुष्पाणां कुसुमानां मधु रसं मकरन्दं वीक्ष्य दृष्ट्वाऽलिभिर्भ्रामरैः ‘षट्पदभ्रमरालयः' इत्यमरः । नन्दनं सुरेन्द्रोद्यानं ध्रुवं aDggK DC SH D DtDD DH LtS SHHL LL LLLLLLLLSLL yyet HLL པ། འ v༥ ༣ v༩ जनित कृष्णवर्ण अन्धकार मानों कृष्णवर्ण के भौंरे ही थे । जैग्रवाजिपृतना-खुरक्षत-क्षोणिधूलिपटलीभिरध्वसु । तद्भलस्य सुगमत्वमागमन् पूरितानि विषमस्थलान्यपि ॥७०॥ श्रवयः अध्वसुजैत्रवाजिपृतनाखुरक्षेोशिधूलिपटलीभिः पूरितानि विषमस्थलानि अपि तद्बलस्य सुगमत्वम् श्रागमन् । व्याख्य अध्वसु मार्गेषु जैत्रा जयशीला ‘जैत्रस्तु जेता योऽगच्छत्यलं विद्विषतः प्रति इत्यमरः । या वाजिनामश्वानां पृतनाः सेनाः ‘पृतनाऽनीकिनी चमूः' इत्यमरः । तासां खुरैः शफैः क्षता विदारिता क्षोणिः पृथ्वी तस्या धूलयो रजांसि तासां पटलीभिस्समुहैर्जयनशीलाश्वसेनाशफविदारितभूमिसमुत्थित रजस्समूहैं: पूरितानि व्याप्तानि समीकृतानीत्यर्थ: । विषमस्थलान्युच्चावचस्थानात्यपि तस्य चोलराजस्य बलं सैन्यं तस्य तद्वलस्य सुगमत्वं सुखपूर्वकगमनार्हत्वमागमन् प्रापुः । मार्गेषु तत्सेनाया अनायासेन गमनाय सेनाश्वखुरविदारितपृथ्वीरजोभिविषमस्थलानि पूरितानीति भावः । अत्र समाधिर्नामाऽलङ्कारः ।। *समाधिः सुकरे कार्ये दैवाद्वास्त्वन्तरागमात्' इति लक्षणात् । भाषा मागों में, विजयी घोड़ों की सेनाओं के खुरों से खुदी भूमि के धूल समूहों से भरी गई हुई नीची ऊँची जमीन, समथल होकर, चोल राजा की सेना के सूगमता से चलने के काम में आई । व्याख्या चेतसोऽपि चित्तस्याऽपि ‘चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मन': इत्यमरः ॥ अल्लङ्घयतामप्राप्यतां पारं गन्तुमशक्यतामित्यर्थः । दधतीधरियतीरवटा गर्ताः *गर्तावटौ भुवि श्वभ्रे' इत्यमरः । तेषां स्थलीभुवस्ता गर्तबहुला भूमीर्लङ्घयद्भिः पारं गच्छद्भिस्तस्य चोलराजस्य वाजिभिरश्वैः क्षितिः पृथ्वी सर्वतः सर्वत्र भ्रान्ता भयाच्चकिता वातहरिणा वातमृगाः ‘वातप्रमीर्वातमृगः कोकस्त्बीहामृगो वृकः' इत्यमरः । यस्यां सेव निजस्थानपरिभ्रष्ट-भयचकितवातमृगयुक्तेवाऽराजत शुशुभे । अत्रोत्प्रेक्षालङ्कारः । भाषा मन से भी लांघने की कल्पना न की जाने योग्य ऊबड़ खाबड़ जमीन को लांघने वाले उस चोलराज के घोड़ों से मानों पृथ्बी चारो ओर घवड़ाए हुए वातमृगों से युक्त शोभित हो रही थी । तेन सैन्यधनुषां शिलीमुख-ज्यालताप्रणयिनां विभूतिभिः । तत्र तत्र विजयश्रियः कृते केलिकाननमिव व्यधीयत ॥७२॥ अव्यः तेन शिलीमुखज्यालताप्रणयिनां सैन्यधनुषां विभूतिभिः विजयश्रियः छृते तत्र तत्र केलिकाननम् इव व्यधीयत । ଶ୍ରେtr୪ଞଅt तेन चोलराजेन शिली शल्यं मुखेऽग्रे येषां ते शिलीमुखा बाणा भ्रमराश्च *अलिबाणौ शिलीमुखौ' इत्यमरः । ज्यालताश्च मौर्वीरूपलताश्च तासां प्रणयिनः मिव रचितम् । पक्षे भ्रमरज्यारूपलताप्रणग्रिप्रियालवृक्षाणां समृद्धिभिस्तेन राजलक्ष्म्याः कृते क्रीडोद्यानमिव रचितमिति भावः । श्लेषानुप्राणितोत्प्रेक्षा लङ्कारः । भाषा चोल देश के राजा ने बाण तथा मौवीं से सम्बन्धरखने वाले सेना के धनुषों के प्रभाव से जहाँ तहाँ शान्ति स्थापन कर मानों विजयलक्ष्मी के सैल सपाटे के लिये बाग बना दी थी । पक्ष में भौंरे और लता से प्रेम करने वाले प्रियाल वृक्षों के आधिक्य से मानों विजयलक्ष्मी के लिये जहाँ तहाँ विहार करने के लिये बाग बना दी थी । अप्रयाणरहितैः स पार्थिवः प्राप कैरपि दिनैस्तरङ्गिणीम् । कार्यजातमसमाप्य धीमतां निद्रया परिचयोऽपि कीदृशः ॥७३॥ अन्वयः सः पार्थिवः अप्रयाणरहितैः कैः अपि दिनैः तरङ्गिणीं प्राप । धीमतां कार्येजातम् असमाप्य निद्रया परिचयः अपि कीदृशः । লতাবােক্রতা सः पाथिवश्चोलदेशनृपोऽप्रयाणं विश्रामस्तेन रहिता हीनास्तैविश्रान्तिरहितैः कैरपि कैश्चिदेव दिनैर्दिवसैस्तरङ्गिणीं तुङ्गभद्रानदीं प्राप संप्राप्तः । धीमतां बुद्धिमतां जनानां कार्यजात कार्यसमूहमसमाप्य परिपूर्णमकृत्वा निद्रया विश्रामेण परिचयोऽपि सम्बन्धोऽपि कीदृशो भवति । न भवतीत्यर्थः । बुद्धिमन्तो विनैव कार्यसमाप्ति विश्रामं नाऽऽश्रयन्तीति भावः। पूर्वार्द्धस्योत्तराद्धेन समर्थनादर्थान्तर リr『ー『官宮営ーT守* ] रांऊंतः पांरजनोऽस्य शीतल-स्वच्छया सपांदे तुङ्गभद्रया । अागताः किमपि पृष्ठतस्तु ये पङ्कशेषमलभन्त ते जलम् ॥७४॥ अन्वयः अस्य परिजनः सपदि शीतलस्वच्छया तुङ्गभद्रया रञ्जितः । ये तु विक्रम् अपि पृष्ठतः अागताः ते पङ्कशेषं जलम् अलभन्त । व्याख्या अस्य चोलदेशाधिपस्य परिजनोऽनुचरवर्गस्सपदि तत्क्षणं ‘सद्यः सपदि तत्क्षणे' इत्यमरः । शीतला शीता चाऽसौ स्वच्छा निर्मला च तया शीतलनिर्मलाम्युयुवक्तया लुङ्गभद्रया नद्या रञ्जितः प्रसन्नो जातः । ये तु जनाः किमपि पृष्ठतः किञ्चित्कालानन्तरमागतास्तुङ्गभद्रा प्राप्तास्ते पङ्क एव शेषो यस्मेिंस्तत्पङ्कशेष व्र्देमावशिष्टं जलं सलिलभालभन्त प्राप्तवन्तः । अनेन चोलराजेन सहाऽगतस्य जनसमूहस्याऽऽधिक्यं सूचितम् । भाषा उस चोल राजा के नौकर चाकर शीघ्र ही ठढे और निर्मल जल वाली तुङ्ग भद्रा नदी से प्रसन्न हो गए । अर्थात् तुङ्गभद्रा नदी के शीतल और निर्मल जल में स्नान आदि कर उस राजा के नौकरों को बहुत आनन्द मिला। परन्तु जो लोग कुछ देर करके आए उनको गंदला पानी ही मिला। अर्थात् उस राजा के साथ में अत्यधिक नौकर चाकर आदि आए थे । दक्षिणार्णवतटादुपागतैस्तद्वजैः पिशुनतां गतैरिव । शीघ्रमक्रियत मध्यवर्तिभिः सा प्रतीपगतिरब्धिवल्लभा ॥७५॥ दुर्जनव्यवहारारोपात्समासोक्तिश्च । अतस्तयोस्संकरः । re जिस प्रकार स्त्री पुरुष में, दोनों ओर से मध्यस्थ बन कर, परस्पर भेद भाव उत्पन्न करने वाले दुर्जन चतुर लोग शीघ्र ही स्त्री की पति के प्रतिकूल बना देते हैं वैसे ही इस चोल राजा के दक्षिण समुद्रतट से आए हुए हाथियों ने, तुङ्गभद्रा नदी के बीच में खड़े होकर, प्रवाह के विपरीत बहने से मानों दुर्जनता की प्राप्त भए के समान, तुङ्गभद्रा नदी को समुद्र से विपरीत दिशा में बहने वाली बना दिया । सिन्धुतीरनिलयानुरोधतस्तत्तथा बलमवाप दीर्घताम्। c श्रन्तरक्षपितरात्रिभिर्जनैः प्राप्यते स्म नृपमन्दिरं यथा ॥७६॥ अव्यः तत् बलं सिन्धुतीरनिलयानुरोधतः तथा दीर्घताम् अवाप यथा अन्तरक्षपितरात्रिभिः जनैः नृपमन्दिरं प्राप्यते स्म । व्याख्या तत् चोलराजस्य बलं सैन्यं सिन्धोस्तुङ्गभद्राया नद्यास्तीरं तटं तस्मिन्निलयो निवासस्तस्याऽनुरोधोऽनुवर्तनं ‘अनुरोधोऽनुवर्तनम्' इत्यमरः । तस्मात्तुङ्गभद्रानदीतटनिवासानुवर्तनात्तथा तादृशीमपूर्वामतिमहती दीर्घता विशालतामवाप प्राप्त यथा येन प्रकारेणाऽन्तरे मध्ये 'अन्तरमवकाशावधिपरिधानान्तधिभेद तादथ्ये । छिद्रात्मीयविनाबहिरवसरमध्येंऽतरात्मनि च' इत्यमरः ।। क्षपिता यापिता रात्रिनिशा यैस्ते तैर्मार्गगमनेनैव व्यतीतरात्र्यवच्छिन्नकालैर्जनै: प्रजाभिनपस्य राज्ञी मन्दिर राजभवन प्राप्यते स्म गम्यते स्म । तीरभमेस्संकीर्णत्वा vr v चोलराज की उस सेना के तुङ्गभद्रा नदी के किनारे पर ही डेरा रखने के अनुरोध से, (किनारे की संकीर्णता से कतार में बहुत दूर तक टिकी होने से) वह सेना इतनी अधिक विशाल व दूरदेश व्यापी हो गई थी कि राजभवन में जाने वाले सम्पूर्ण रात भर का समय चलने में लगाने पर ही, राज भवन में पहुँच पाते थे । चोलकेलिसलिलावगाहन-प्राप्तभूरिघनसारपाण्डुरा । sen Fa R सा हिमाचलविटडूनिगंता जाहृवीव तटिनी व्यराजत ॥७७॥ अरचयः चोलकेलूिसलिलावगाहनप्राप्तभूरिघनसारपाण्डुरा सा तटिनी हिमाच्त्याविष्टङ्गनिर्गता जाहवी इव व्यराजत । ତଥ୍tଵୟଂt चोलस्य चोलदेशनृपतेश्चोलजनस्य च यत्केलिसलिलावगाहनं क्रीडार्थज्ग्ल्न्स्नानं तेन प्राप्तो लब्धो भूरि घनसारः प्रचुरकर्पुरस्तेन पाण्डुरा शुभ्रवर्णा सा ञ सिद्धा तटिनी तुङ्गभद्रानदी ‘तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी' इत्यमरः । हिमाचलस्य तुषाराब्रेविटङ्क शिखरं “कपोतपालिकायान्तु विटङ्क पुंनपुंसकम्' इत्यमरः । तस्मान्निर्गता निस्सृता जाह्नवीव गङ्गव व्यराजत शुशुभे । कर्पूरसंमिश्रणात्तुङ्गभद्रायाः कृष्णं जलं गङ्गव शुभ्रं जातमिति भावः ॥ चेिबाटङ्क कपोतपालिकावाचकमत्र लक्षणया शिखरवाचकमिति । अत्रोपमाक्षन् ञ्ङ्कारः । RTS चोलदेशीय राजा और प्रजा के जलक्रीडा सहित स्नान करने से, उनके uuSzHL TS DDD LLL DuSHLH u uDDuDLL DuDu BBBBD DuD uGDDDDSS S uuuLLLLLL SY नवास यत् सः कुन्तलन्दुः TDDDBDDBBgJg D DDDggggg gSDgDSggg DBDB सैन्यमवलोक्य दृष्ट्वाऽऽहवानां युद्धानां सहस्रं तस्मिन् दीक्षितं संजातदीक्षं युद्धसहस्रकृतानुभवं बाहुं स्वभुजं वन्दते स्म प्रणमति स्म परिचुम्बति स्म च वदनसंयुक्तं करोति स्म च । स्वबाहोर्महती श्लाघा कृतेति भावः । TTTT तुङ्गभद्रा नदी के दक्षिण किनारे पर निवास करने वाले कुन्तलेन्दु विक्रमाङ्क देव ने चोल देश के राजा की सेना को देखकर हजारों युद्धों का अनुभव करने वाली अपनी भुजा को प्रणाम किया और चूम लिया । अर्थात् अपनी भुजा का आदर व प्रेम किया । द्रविडोऽपि नृपतिः कुतूहलाद्रीत्य तत्कटकमुत्कटद्विपम् । राज्ययुद्धृतमनर्थपकुतः कन्यकावितरणादमन्यत ॥७६॥ अन्वयः द्राविड: नृपतिः अपि उत्कटद्विपं तत्कटक कुतूहलात् वीक्ष्य कन्यका वितरणात् राज्यम अनर्थपङ्कतः उद्धृतम् अमन्यत । व्याख्या द्राविडो द्रविडदेशीयो नृपतिश्चोलदेशाधिपो बीरराजेन्द्रनामको भूपतिरप्युत्कटा मदान्धा द्विपा गजा यस्मॅिस्तन्मदमत्तगजप्रचुरं तस्य विक्रमाडूदेवस्य कटकं सैन्यं कुतूहलात्कौतुकात् ‘कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः । वीक्ष्याऽवलोक्य कन्यकायाः स्वात्मजाया वितरणं दानं तस्मात् स्वसुताप्रदानात् राज्यं स्वचोलराज्यमनर्थ एवाऽनिष्टमेव पङ्कः कर्दमस्तस्मादनिष्टकर्दमत उद्धृतं \ 1 i Vrai \, g i i s \ . . . . . . . प्रेषितैरथ तयोः परस्परं प्रेम्णि योग्यपुरुषैः प्रपश्चिते । संगमः सकललोकसंमतो जायते स्म गुरुपुष्ययोरिव ॥८०॥ अन्वयः अथ प्रेषितैः योग्यपुरुषैः परस्परं प्रेम्णि प्रपञ्चिते तयोः गुरुपुष्ययोः इव व्स्कललोकसम्मतः संगमः जायते स्म । व्याख्या अथ विक्रमाङ्कदेववीरराजेन्द्रयोस्तुङ्गभद्रातटप्राप्त्यनन्तरं प्रेषितैरुभयपक्षात्प्रा `प्तैर्योग्यपुरुषैश्चतुरञ्जनैः परस्परं मिथः प्रेम्णि स्नेहे प्रपञ्चिते सम्वधिते सति त्यो विक्रमाङ्कदेववीरराजेन्द्रयोर्गुरुपुष्ययोर्बहस्पतिपुष्यनक्षत्रयोरिब सकललोकैस्स’झर्णजनैस्सम्मतस्समथितः संगमः सम्मेलनं जायते स्म जातम् ।। *ज्यौतिषशास्त्रे `शुश्रुपुष्ययोगः प्रशस्यत्वेन वणितः । सर्वे जना तद्योगस्य शुभफलप्रदत्वञ्चाऽऽ'मन्नन्ति ॥ अत्रोपमालङ्कारः 尔TqT विक्रमाडूदेव और वीरराजेन्द्र चोल के तुङ्गभद्रानदी के तटपर आ जाने पर, दोनों ने भेजे हुए कार्यकुशल पुरुषों के परस्पर वार्तालाप से प्रेमवृद्धि होने पर, सब लोगों को अभीष्ट गुरुपुष्ययोग के समान उनदोनों का योग अर्थात् मिलाप हुआ । एष स प्रियतमः श्रियः स्वयं कर्मणा मम शुभेन दर्शितः । इत्युदश्रुनयनः प्रभावतः कुन्तलक्षितिपतेरमंस्त सः ॥८१॥ SS LGGL GGBuLCHuHtHLS LLL LL uu ieiMLqAL G GGLJJ AuSATTAu iuAiqiLSASSLLL S S अय: अधिकेन वयसा किं करोषि, मे शिरसि पादपप्लवः क्षिप्यताम् । किं वयेोधिकैः अद्यजातम् अपि अमलं रत्नं मूर्धिन न धार्यते । व्याख्या अधिकेन त्वदपेक्षयाऽधिकेन वयसाऽवस्थया वार्धक्यविचारेणेत्यर्थः । किं व्क रोषि कथं निषेधसि ॥ मे मम शिरसि मूध्नि पादश्चरण एव पल्लवः कोमलप्रत्रं चरणपल्लवः क्षिप्यताम् निधीयताम् ॥ किं कथं वयसाऽवस्थयाऽधिकाः श्रेष्ठास्तैर्वयोवृद्धैरद्यजातमद्यैवोत्पन्नं शाणादिना सज्जीकृतं नवीनमित्यर्थः । अध्यमलं निर्मलं रत्नं मणिमूर्धन शिरसि न धार्यते नोह्यते, अपि तु घार्यत एष्टुव ॥ वृष्टान्तालङ्कारः ॥ RITST मैं अवस्था में बड़ा हूँ ऐसा विचार कर क्यों मुझे चरण पर पड़ने से रोकते हो । मेरे मस्तक पर अपना चरणपल्लव रक्खी अर्थात् मुझे चरण पर पड़कर प्रणाम करने दो । क्या वयोवृद्ध आज ही प्राप्त अर्थात् नवीन निर्मल मणि को अपने मस्तक पर नहीं धारण करते अर्थात् करते ही हैं। इत्युदीरितवता निरन्तरं तेन हर्षजलपूर्णचक्षुषा । कुन्तलैन्दुरगमन्मुदं परां द्राविडक्षितिपमालिलिज्ञ च ॥८४॥ अयः इति उदीरितवता निरन्तरं हर्षजलपूर्णचक्षुषा तेन कुन्तलेन्दुः परां उमुदम् अगमत् द्राविडक्षितिपम् आलिलिङ्ग च । कुन्तलेन्दुः कुन्तलदंशचन्द्रां विक्रमाङ्कदवः परामुत्कृष्टा मुद हषमगमत् प्राप्तो द्राविडक्षितिपं द्रविडदेशाधिपं वीरराजेन्द्रमालिलिङ्ग च आश्लिष्टवाँश्च । प्रेम्णा तस्याऽऽलिङ्गनञ्चकारेत्यर्थः ।

                              भाषा
       पूर्वोक्त बातें कहने वाले और निरन्तर प्रेमाश्रुओं से भरे नेत्र वाले द्रविड
देश के राजा से कुन्तलदेश का चन्द्र विक्रमाङ्कदेव बहुत प्रसन्न हुआ और 

उसको गले लगा लिया । अर्धासनप्रणयपूर्णमनोरथोऽथ

                       श्रीकुन्तलैश्वरमवोचत चोलभूपः ।

प्रत्यादिशन्दशनचन्द्रिकया किरीट-

                   रत्नातपं सदसि राजपरम्पराणाम् ॥८५॥
                          अन्वयः

अथ अर्धासनप्रणयपूर्णमनोरथः चोलभूपः सदसि दशनचन्द्रिकया

राजपरम्पराणा किरीटरत्नातपं प्रत्यादिशन् (सन्) श्रीकुन्तलेश्वरम् 

अवोचत ।

                                     व्याख्या
   अथ परस्परालिङ्गनानन्तरं (सिहासने) अधसिनस्य प्रणयेन कृपयाऽर्धा-

सनप्रदानकृपयेत्यर्थः । पूर्णस्सफलो मनोरथो वाञ्छितार्थी यस्य स चोलभू- पश्चोलनृपो वीरराजेन्द्रः सदसि सभायां ‘समज्या परिषद्गोष्ठी सभा- समितिसंसदः । आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः' इत्यमरः । दशनानां दन्तानां चन्द्रिका प्रकाशस्तया दन्तकान्त्या राजपरम्पराणां नृपश्रेणीनां के मुकुटमणियों के प्रकाश को निस्तेज करते हुए, कुन्तलेश्वर विक्रमाङ्कदेव से कहा ।

          श्रृङ्गानि चन्दनरसादपि शीतलानि।
                 चन्द्रातपं वमति बाहुरयं यशोभिः ।                         
          चालुक्यगोंत्रतिलक क्व वसत्यसौ ते
                 दुर्वृत्तभूपपरितापगुरुः प्रतापः ॥८६॥
                अन्वयहः

    श्रृङ्गानि चन्दनरसात् श्रृपि शीतलानि (सन्ति) । श्रृयं बाहुः यशोभिः चन्द्रातपं वमति । चालुक्यगोत्रतिलक ! ते दुर्वृत्तभूपपरितापगुरुः गुरः  प्रतापः श्रृसौ क्व वसति ।
              व्याख्या 
    अङ्गानि ते शरीरावयवारचन्दवस्य श्रीखण्डस्य रसो द्रवस्तस्मादपि शीतलानि शीतानि सन्ति । अयं प्रसिद्धो बाहुर्भुजो यशोभिः कीतिभिरचन्द्रस्येन्दोरतपं ज्योत्स्नां चन्द्रकिरणसमानशीतकान्ति वमति प्रकटयति । हे चलुक्यगोत्रतिलक ! हे चालुक्यवंशविभूषण ! ते तव दुर्वत्तानां दुश्चरित्राणां भूपानां राज्ञां परितापस्य संतापस्य गुरुराचार्यों महीयॉंश्च्तिशायसंतप-कारीत्यर्थः । अथवा परितापेन गुरुः प्रबलः प्रतापः ।। "‘स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्' इत्यमरः ।। क्व कुत्र वसति । तवाऽऽलिङ्गनेन तवाऽवयवेषु सर्वत्र शैत्यमेवाऽनुभूतम् । तव शत्रुदाहकरं तेजस्तव शरीरे कुत्र वसतीति तु न ज्ञायते इति भावः । अत्रैवंविधशीतलाङ्गात्तादृशप्रतापोदयो विस्मयावह इति विषमालङ्कारः ॥               दृष्टान्तभूरनवधेः करुणरसस्य ।                                          
       त्वं वेधसा विरचितः सकलादिराज
             निर्माण्सारपरमाणुसमुच्चयेन ॥८७॥
                    अन्वयः
   वेधसा सकलादिराजनिर्मारगसारपरमारगुसमुच्चयेन त्वं धैर्यस्य धाम, अद्भुतचेष्टितानां निधिः अनवधेः करुणारसस्य दृष्टान्तभूः विरचितः।
                    व्याख्या
    वेधसा ब्रह्मणा सकलास्समस्ता अादिराजानो मान्धातृदिलीपप्रभृतय अादिनृपतयस्तेषां निर्माणस्य रचनायाः सारभूताः श्रेष्ठांशा ये परमाणवस्सूक्ष्मतमभागास्तेषां समुच्चयेन समूहेन सर्वादिमान्धातृप्रभूतिनृपरचष्सरांशरूपसूक्ष्मतमभागकदम्बेन त्वं भवान् धैर्यस्य गाम्भीर्यस्य धाम कुलगृहमद्भुतान्याश्चर्योत्पा-दकावि चेष्टितानि व्यापारास्तेषां निधिराकरोऽनवधेरिनर्मयदस्य करुणारसस्य दयार्द्धभावस्य दृष्टान्तभूर्दष्टान्तभूमिरुदाहरणमित्यर्थः । विरचितो निर्मितः । अत्र राज्ञि धामनिध्यादेरभेदारोपान्मालारूपकालङ्कारः ।
                   भाषा                                                                                   
     ब्रह्मा ने समग्र प्राचीन मान्धाता दिलीप आदि राजाओं को बनाने के सारभूत परमाणुओं के संग्रह से गाम्भीर्य के घर, आश्चर्यजनककार्यों का खजाना और असीम दयार्द्रभाव के उदाहरण स्वरूप, आप की रचना की।
   कन्या विभ्रषरामियं भुवनत्रयस्य पताका प्रणयम् एतु ।
                     व्याख्या
  इयं पुरतो दृश्यमाना भुवनानां लोकानां त्रयं तस्य त्रिभुवनस्य विभूषणमलङ्कारः कन्या ममात्मजा, एतदग्रे वर्तमानं विपुलं विशालं सिंहासनं राज्याधिष्ठातृसमुपवेशनस्थानं, अयं प्रत्यक्षद्श्यो मम मवीय अात्मा शरीरावच्छिन्न अात्मा । तदिदं पूर्वोक्तं वस्तुजातं व्यस्तमेकंकमथवा पक्षान्तरे समस्तं सयं मिलितं गृहाण स्ववशमानय । मम पुण्यैश्शुभकम्र्न्याद्रुष्टराशिभिर्यश:पताका मम कीतिवैजयन्ती ‘पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इत्यमरः । प्रणयमेतु स्फुरतु ।
                   भाषा
 तीनों लोकों की विभूषणस्वरूप यह मेरी लड़की, यह विशाल राजसिंहासन और यह इस शरीर से आवृत मेरी आत्मा, इन सब वस्तुओं का एक एक करके अथवा इन सभी वस्तुओं का इकठठा ही आप स्वीकार करें। मेरे पुण्यों से मेरी कीर्तिपताका प्रसन्नता पूर्वक फहराती रहे। अर्थात् मेरे पुण्यों से आपके सम्बन्ध से मेरा यश चिरस्थायी हो ।
   कन्यान्तःपुरधाम्नि धैर्यनिधिना माधुर्याधुर्यैः पदै
          रित्यादि द्रविडेश्वरेण निबिडप्रेम्णा मुहुव्र्याहुतः ।

चोलीना कुटिलासु कुन्तललतादोलासु लोला दृशं

     देवः सोऽथ विनोदयन्मुदमगाचालुक्यविद्याधरः ॥८&॥ गाम्भीर्यस्य निधिराकरस्तेन महाधैर्यवता द्रविडेश्वरेण द्रविडाधिपेन वीरराजेन्द्रण 

माधुर्याणां मधुरभावानां धुर्या धौरेया अग्रगण्या इत्यर्थ: । 'धूर्वहे धुर्य धौरेय

धुरीणाः सधुरंधराः’ इत्यमरः । तैविशेषमधुरैः पदैश्शब्दैरित्यादि पूर्वोक्तमन्यच्च 

निबिडप्रेम्णा सान्द्रस्नेहेन मुहुर्वारं वारं व्याहृतः कथितः सः प्रसिद्धः चालुक्यस्य

चालुक्यवंशस्य विद्याधरः श्रेष्ठजनो देवो विक्रमाङ्कदेवः ‘नामैकदेशग्रहणे नाम-

ग्रहणमिति' । चोलीना चोलाङ्गनाना कुटिलासु वक्रासु कुन्तललतादोलासु केशवल्लीरूपान्दोलिकासु लोलां चञ्चलां दृशं दृष्टि विनोदयन् व्यापारयन्मुद- मानन्दमगात्प्राप । शार्दूलविक्रीडितच्छन्दः । सूर्याश्वैर्यदि मः सजौ सततगाः

शार्दूलविक्रीडितम् । रूपकमलङ्कारः ।
                                           भाषा 
  इसके अनन्तर, कन्या के अन्तः पुर में, अत्यन्त धीर, द्रविड देश के राजा,
वीरराजेन्द्र द्वारा, विशेष मधुर शब्दों में बार २ घनिष्ट प्रेम से ऐसी २ बातों 

से सम्बोधित उस चालुक्यवंश में श्रेष्ठ, विक्रमाङ्गदेव ने चोलदेश की अङ्गनाओं के धुंघराले केशलता रूपी झूलों पर अपनी चञ्चल नजर फेरते हुए, आनन्द प्राप्त किया। अर्थात् हवा से हिलने वाले धुंघराले बालवाली अङ्गनाओं को देख कर उसे हर्ष हुआ।

    इति श्री त्रिभुवनमल्लदेव-विद्यापति-काश्मीरकभट्ट श्री बिल्हण विरचिते
विक्रमाङ्कदेवचरिते महाकाव्ये पञ्चमः सर्गः ।
       नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽत्र दामोदरात् 
      भारद्धाजबुधोत्तमात्समुदितः श्री विश्वनाथः सुधीः ।
      चक्रे रामकुबेरपण्डितवरात्संप्रात्पसाहाय्यक-
      ष्टीकायुग्ममिदं रमाकरुणया सगै शुभे पञ्चमे ॥ षष्ठः सर्गः ।

सह विभवभरेण तत्र पुत्रों गुणनिधये नृपनन्दनाय दत्वा। कथमपि परिणेतुरभ्यनुज्ञामथ समवाप्य चचाल चोलराजः ॥१॥ अव्यः अथ चोलराजः तत्र गुणनिधये नृपनन्दनाय विभवभरेण सह पुत्रीं व्हल्वा कथमपि परिणेतुः अभ्यनुज्ञां समवाप्य चचाल । व्याख्य अथ विक्रमाङ्कदेवचोलराजयोस्समेलनानन्तरं चोलवंशस्य नृपो राजा वीररंग्जेन्द्रस्तत्र तुङ्गभद्रातटे गुणानां शौर्यादिगुणानां निधिराकरस्तस्मै गुणाकराय नृपस्य राज्ञ आहवमल्लदेवस्य नन्दनाय पुत्राय विक्रमाडूदेवाय विभवस्य सम्पत्तेऔरस्समूहस्तेन समृद्धिराशिना सह सार्क पुत्रीं स्वात्मजां दत्बा समप्र्य कथमपि केनाऽपि प्रकारेण परिणेतुविवाहकर्तुरभ्यनुज्ञामाज्ञां समवाप्य लब्ध्वा चचाल स्वराजधानी प्रति प्रतस्थे । पुष्पिताग्रावृत्तम् । “अयुजि तयुगरेफतो यकारो युजि च न जौ जरगाश्च पुष्पिताग्रा” इति लक्षणात् ॥ ATTET विक्रमाङ्कदेव और चोलराज से मिलाप होने के अनन्तर, चोलदेश के राजा ने तुङ्गभद्रा नदी के तट पर उस गुण की खान, राजपुत्र विक्रमाडूदेव को बहुत सी सम्पति के साथ कन्या प्रदान कर, वड़ी कठिनता से विवाह करने वाले कुन्तलनाथनन्दनः अपि द्रविडनरपतेः निरवधि वित्तम् श्रद्त्त । यशसि रसिकताम् उपागतानां गुणरागिणां धनेषु तृणगणना । व्याख्या कुन्तलनाथस्याऽऽहवमल्लदेवस्य नन्दनः पुत्रो विक्रमाङ्कदेवोऽपि द्रविडस्य द्रविडदेशस्य नरपते राज्ञश्चोलराजस्य नास्त्यवधिस्सीमा यस्य तन्निरवधि प्रभूतं वित्तं धनमदत्त दत्तवान् याचकेभ्य इत्यर्थः । यशसि कीर्ती ‘यशः कीतिः समज्ञा च' इत्यमरः । रसिकतामानन्दानुभूतिमुपागतानां प्राप्तानां गुणेषु सौजन्यादिगुणेषु रागिणोऽनुरागवन्तस्तेषां गुणस्नेहिनां धनेषु वित्तेषु वित्तविषय इत्यर्थः । तृणस्य घासस्य ‘शष्फं बालतृणं घासः' इत्यमरः । इव गणना वृष्टिर्भवति । यशस्विनां घनं तृणवन्निर्मूल्यमिति भावः । पूर्वार्द्धस्योत्तराद्धेन समर्थनादर्थान्तरन्यासोऽलङ्कारः । भाषा कुन्तलदेश के राजा आहवमल्लदेव के पुत्र विक्रमाडूदेव ने भी द्रविड राजा के अपरिमित वित्त की याचकों को दे दिया । यश में रसिकता रखने वाले गुणग्राही जन, धन की तृणवत् समझते हैं। मुदितमनसि जातमानसिद्धौ गतवति तत्र गुणैकपक्षपाती । प्रतिपदमुदकण्ठत क्षितीन्दुः कुसुममृदूनि मनांसि निर्मलानाम् ॥३॥ अयः गुरौकपक्षपाती क्षितीन्दुः जातमानसिद्धो मुदितमनसि तत्र गतवति (सति) प्रतिपदम् उदकण्ठत । निर्मलानां मनांसि कुसुममृदूनि (भवन्ति)। व्याख्या भाषा केवल गुणों से ही स्नेह करने वाला, पृथ्वी भर के लोगों को सुख देने वाला विक्रमाङ्कदेव, अपने आदर की सिद्धि से प्रसन्न चित, द्रविड राजा के चले जाने पर, क्षण २ में उसके लिये उत्कण्ठित होता था । स्वच्छ हृदय वाले मनुष्यों के मन, फूल के ऐसे कोमल होते हैं। द्रविडपतिकथाद्भुत क्षणेषु क्षितिपति सूनुरसौ गुणानुरागी । पुलकपरिकरैः कपोलपालीं विपुलमतिः परिपूरयाश्चकार ॥४॥ ਚ: विपुलमतिः गुणानुरागी असौ क्षितिपतिसूनुः द्रविडपतिकथाद्भुतक्षणेषु पुलकपरिकरैः कपोलपाली परिपूरयाख्नकार । व्याख्या विपुला विशुद्धोदारेत्यर्थः । मतिर्बुद्धिः ‘बुद्विर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । यस्य स उदारप्रज्ञो गुणेषु सौजन्यादिगुणेष्वनुरागः प्रेम यस्य स गुणस्नेह्यसौ प्रसिद्धः क्षितिपतेर्नृपस्याऽऽहवमल्लदेवस्य सूनुः पुत्रो विक्रमाङ्कदेवो ब्रविडपतेश्चोलराजस्य कथानां वार्तानामद्भुता आश्चर्यान्विताः क्षणा अवसरास्तेषु चोलराजसम्बन्धिवृत्तान्तचर्चाकालेषु पुलकाना रोमाञ्चाना परिकरास्समूहास्तै रोमाञ्चप्रकरैः कपोलपालीं गण्डस्थलीं परिपूरयाञ्चकार परिपूर्णाञ्चकार । तस्य चोलराजस्य स्मरणमात्रेण प्रेम्णा स रोमाञ्चितोऽभूदिति भावः । TT निर्मल बुद्धि वाले गुणग्राही राजा आहवमल्लदेव के पुत्र विक्रमाडूदेव के गाल, নতয়াবাইহা असौ द्रविडनरपतिर्गमनात्स्वनगरप्रयाणात् किमिति न कुतो न र्निवारितः प्रतिषिद्धः । सुजनानां सज्जनानां शिखामणिश्शिरोरत्नं श्रेष्ठ इत्यर्थः । द्रविडाधिराजः किमिति प्रश्ने पुनः भूयश्चक्षुषोर्नयनयोः परिचयं गोचरत्वमेष्यति समागमिष्यतीतीत्थ प्रकारेण कुमारो विक्रमाङ्गदेव: किमपि विचित्रमवर्णनीयं चिरं बहुकाल परिचिन्तयाञ्चकार विचार कृतवान् । भाषा मैंने द्रविडराजा को अपने घर जाने से क्यों नहीं रोका ? क्या वह सज्जन शिरोमणि फिर कभी दृष्टि-गोचर होगा ? वह राजकुमार विक्रमाङ्कदेव ऐसी २ चिरकाल तक चिन्ता किया करता था । द्रविडनृपतिपुत्रिकां चकार त्रिभुवनदुर्लभसम्पदास्पदं सः । प्रणयिषु शुभचेतसां प्रसादः प्रसरति सन्ततिमप्यनुग्रहीतुम् ॥६॥ अव्य: सः द्रविडनृपतिपुत्रिकां त्रिभुवनदुर्लभसम्पदास्पदं चकार । प्रणयिषु शुभचेतसां प्रसादः सन्ततिम् अपि अनुग्रहीतुं प्रसरति । व्याख्या स विक्रमाडूदेवी द्रविडनृपतेःश्चोलाधीश्वरस्य पुत्रिकामात्मजां त्रिभुवनस्य त्रैलोक्यस्य दुर्लभा दुष्प्राप्या या सम्पत्सम्पत्तिस्तस्या अास्पदं स्थानं चकार निष्पादितवान् । विक्रमाङ्कदेवस्तत्कन्यायै प्रभूतसम्पत्ति ददावित्यर्थः । प्रणयिषु स्नेहाद्विनश्रेषु शुभ कल्याणकारि चेतश्चित येषां ते तेषां महोपकारिणां GLKLLHLHDHHu HLLYS LHHLHHLLu HlL SGGHJYuSL LLLuuuuuuuuLLL LLtA SAHuHHSS SS HLHuHL LuLuuHLHHL रणरभसविलासकौतुकेन स्थितिमथ बिभ्रदसौ यशोवर्तसाम्। विधिहतकदुराग्रहादकाण्डे गतमशृणोद्द्रविडेन्द्रमिन्द्रधाग्नि ॥७॥ अन्वयः अथ रणरभसविलासकौतुकेन यशोवर्तसां स्थिति बिभ्रत् असी विधिहतकदुराग्रहात् अकाण्डे द्रविडेन्द्रम् इन्द्रधान्नि गतम् अश्रृणोत् । व्याख्या अथ किञ्चित्कालानन्तरं रणो युद्धं तस्य रभसो हर्षः ‘रभसो हर्षवेगयोः' इति विश्वः । तस्य विलासः क्रीडा लीला तस्य कौतुकं कुतूहलं तेन युद्धजनितहर्षलीलाकुतूहलेन यशः कीतिरवतंसो भूषणं यस्यास्सा तां कीतिभूषणां स्थितिमवस्थां बिभ्रद्धारयन्नसौं विक्रमाङ्कदेवो विधिर्बह्मा स एव हतको नीचस्तस्य दुराग्रहाद्दुरभिनिवेशादिकाण्डेऽनवसरे द्रविडेन्द्रं चोलराजमिन्द्रधाम्नि स्वर्गे गतं प्राप्तं मृतमित्यर्थः । अशृणोदाकणितवान् । &TTST कुछ काल के अनन्तर, युद्ध जनित हर्ष की लीला के कुतूहल द्वारा यश से विभूषित अवस्था में विद्यमान उस विक्रमाङ्कदेव ने क्रूर दैव के दुराग्रह से द्रविडदेश के राजा की असमय में ही स्वर्ग में जाने की बात सुनी । मृदुहृदयतया गुणानुरागादतिमहतः प्रणयाच राजपुत्रः । हिमकरकरकाण्डपाण्डुगण्ड-स्थलगलदश्रजलश्चिर ललाप ।l८I। ar:19 स्माद्गलत्पारपतदभुजल बाष्पाम्भा यस्य स चन्द्राकरणश्वतकपाल'लद्वा७पाम्बुस्सन् चिरं बहुकाल ललाप विललाप विलापं चकारेत्यर्थः । अत्राऽनुप्रासः शब्दालङ्कारः । अत्र 'ललाप' इति क्रियापदे अवाचकत्वं नाम दोष:, उपसर्ग विनाऽर्थबोधकत्वाऽभावात् । TET वह राजपुत्र, कोमल हृदय होने से, गुणों के अनुराग के कारण तथा अत्यधिक प्रेम से, चन्द्रमा की किरणों के समान सफेद पड़ गए हुए गालों पर से आसुओं को गिराता हुआ बहुत देर तक विलाप करता रहा । द्रविडविषयराज्यविल्वेन श्रवणपथातिथिना ततः सखेदः । श्रभिजनवति चोलराजपुत्रे श्रियमभिषेक्तुमसौ समुच्चचाल ॥&॥ अन्वयः ततः असौ श्रवणपथातिथिना द्रविडविषयराज्यविप्लुवेन सखेदः (सन्) अभिजनवति चोलराजपुत्रे श्रियम् अभिषेक्तुं समुच्चचाल । ठ्याख्या ततश्चोलराजविषयकशोकानन्तरमसौ विक्रमाङ्कदेवः श्रवणयोः कर्णयोः पन्था मार्ग इति श्रवणपथः कर्णकुहरमार्गस्तस्याऽतिथिविषयस्तेन श्रुतेनेत्यर्थः । द्रविडविषयो द्रविडदेशस्तस्य राज्यं शासनं तस्मिन् विप्लवो डिम्बः ‘डिम्बे डमरविप्लवौ' इत्यमरः । तेन, खेदेन दु:खेन सहितः सखेदो दु:खाक्रान्तस्सन्नभिजनवति कुलीने ‘सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ' इत्यमरः । चोलराजपुत्रे वीरराजेन्द्रात्मजेऽधिराजराजेन्द्रनामके श्रियं राज्यलक्ष्मीमभिषेक्तु प्रतिष्ठापयितुं समुच्चचाल प्रतस्थे । चक्र र, दुःखित हो, वह विक्रमाङ्कदेव, कुलीन चोलराजा वीर राजेन्द्र के अधिराजराजेन्द्र नामक पुत्र को राजगद्दी पर बैठाने के लिये चल पड़ा । करटिशतविकीर्णकर्णताल-व्यजनसमीरणशीतलीकृतानि । अथ धरणिभुजां पिबन्यशांसि क्षितिपतिरादिपुरीमवाप काश्चीम् ॥१०॥ अन्वयः अथ क्षितिपतिः करटिशातविकीर्णकर्णतालव्यजनसमीरणशीतलीकृतानि धरणिभुजा यशोसि पिबन्। आदिपुरी काङ्कल्लीम् अवाप । লতাবভয়া अथ चोलदेशम्प्रति प्रस्थानानन्तरं क्षितिपतिः पृथिव्या अधिष्ठाता करटिनां गजानां शतं तेन विकीर्णानि विक्षिप्तानि कर्णा एव तालाः तालवृक्षपर्णानि त्वान्येव व्यजनानि तालवृन्तानि तेषां समीरणेन पवनेन शीतलीकृतानि, अशीतलानि श्रीतलानि कृतानीति शीतलीकृतानि 'च्वि:' प्रत्यय: । विपक्षनृपाणां प्रतापजनितोष्माणं निवार्य हिमीकृतानि धरणिभुजां पृथ्वीपालानां यशांसि कीर्तीः दुग्घमिव पिबन् गृह्वान्नादिपुरी प्रथमनगरी काञ्ची तन्नामचोलराजधानीमवाप संप्राप्तः ।। । यशसः श्वैत्यं प्रसिद्धमिति दुग्धरूपता व्यज्यते, एवं शत्रुभूपानां यशोदुग्धं पिबन्निव तत्राऽऽजगामेति भावः ॥ भाषा चोलदेश के प्रति प्रस्थान करने के अनन्तर, सैकड़ों हाथियों के हिलाए हुए कान रूपी ताल पत्र के पंखों से उत्पन्न वायु से ठण्डे किए हुए विपक्षी राजाओं ਕੇ ਨ ਕ ਧਜ ਕਸੇ , ਕ ਧਹਰੀ ਕ 8ਕਨ ਕਿਸਧਜੇ ਧਜੀਜ ਜ wv w V &v New "t NN "v & " "uu" u Yu • v ~ . N ~ • • Nv vv ༥ श्रथ चडुलकटाक्षवाणवर्ष-प्रगुणममुष्य पुरः पुरन्ध्रिचक्रम् ॥११॥

अथ अमुष्य पुरः पुरन्ध्रिचक्र कलमेखलाकलापध्वनिजयडिण्डिमसजपुष्पचापं चटुलकिटाक्षबाणवर्षप्रगुणं समजनि ।

व्याख्य अथ काञ्चीपुरीसमागमानन्तरममुष्य विक्रमाङ्कदेवस्य पुरोऽग्ने पुरन्ध्रप्रीणां साध्वीनां ललनानां 'पुरन्'श्री सुचरित्रा तुसती साध्वी पतिव्रता' इत्यमरः । चक्र समूहो मेखलाना काञ्चीना कलापस्समूहस्तस्य ध्वनिस्स्वन इति मेखलाकलापध्वनिः कली मधुरो यो मेखलाकलापध्वनिः स एव जयडिण्डिमो विजयसूचकवाद्यविशेषशब्दस्तेन सज्जस्सुसज्जितः पुष्पचापः कुसुमायुधः कामो येन ततृ, चटुलाश्चञ्चलाः कटाक्षा एव बाणाश्शरास्तेषां वर्षं वृष्टिस्तेन प्रगुणं प्रकृष्टगुणयुक्तं समजन्यभूत् । तत्र नागरीणां काञ्चीशब्देन कटाक्षवीक्षणेन च कामसास्राज्यमिव प्रदर्शितमिति भावः । TDT विक्रमाङ्कदेव के काञ्चीनगरी में पहुँचने पर इसके सामने वहाँ की नागरिक ललनाएँ मानों सुन्दर करधनियों के शब्द रूप जयध्वनि के नगाड़े के शब्द से कामदेव को उत्साहित करने वालीं तथा चञ्चल कटाक्ष रूपी बाणों की वृष्टि करने वालीं, हो गई। अधरहसितकिंशुका शुकाय क्रसुकदल वदनस्थमर्पयन्ती। क्षितिपतितनयेऽत्र कापि नेत्र-प्रणयिनि चुम्बनचातुरीमुवाच ॥१२॥ दल खण्ड शुकाय काराय मुखनवाऽपयन्ता ददता सता नत्रयाः कामनानयनया: प्रणयः स्नेहोस्त्यस्मिन्निति नेत्रप्रणयी तस्निन्नेत्रप्रणयिनि दृष्टिगोचरेऽत्राऽस्मिन् क्षितिपते राज्ञ आहवमल्लदेवस्य तनये पुत्रे विक्रमाङ्कदेवे चुम्बनस्य वक्त्रसंयोगस्य चातुरी वैदग्ध्यं तां चुम्बनवैदग्ध्यमुवाच प्रकटयाम्बभूव । भाषा अपने लाल अधर पल्लव से पलास के लाल फूल की हंसी उड़ाने वाली नागरी ललना, अपने मुख में विद्यमान सुपाड़ी के टुकड़े को अपनें मुख से ही सुग्गे के मुख में देती हुई मानों राजा आहवमल्लदेव के पुत्र विक्रमाङ्गदेव के प्रति चुम्बन करने के कौशल को प्रकट करती थी । गृहशिखूमिगम्यमध्यूरोद् द्रुतमबुधीरितपूतभौतिरन्या । मरणमपि तृणं समर्थयन्ते मनसिजपौरुषवासितास्तरुण्यः ॥१३॥ अन्वयः अन्या अवधीरितपातभीतिः (सती) श्रप्रगम्यं गृहशिखरं द्रुतम्, अक्ष्यरोहत् । मनसिजपौरुषवासिताः तरुण्यः मरणम् श्रापि तृणं समर्थयन्ते । লতাবাহুত अन्याऽपरा रमण्यवधीरिता तिरस्कृता त्यक्तेत्यर्थ: । पतिस्य पतनस्य भीतिर्भयं यया सा त्यक्तपतनभया सती गन्तुं योग्यं गम्यं न गम्यमगम्यमारोढुमनर्हं गृहाणां गेहानां ‘गृहं गेहोऽध्यवसितम्' इत्यमरः । शिखरं शृङ्गं सर्वोच्चस्थानमित्यर्थ: । द्रुतं शीघ्रमध्यरोहदारुरोह । मनसिजस्य कामस्य पौरुषेण विक्रमेण वासिता युक्ताः कामवासनाभिभूतास्तरुण्यो युवत्यो मरणमपि मृत्युमपि तृणं तृणवत्तुच्छं समर्थयन्ति मन्यन्ते । अत्र पूर्वार्धस्योत्तरार्धेन समर्थनादर्थान्तर επτή καταταπαττσ’ श्रवतरति मृगीदृशां तृतीयं मनसिजचलुरुपायदर्शनेषु ॥१४॥ श्रव्यः अपरा मुधा। कलकल विधाय क्षितिलकात् नयनान्तम् आससाद } मृगीदृशां तृतीयं मनसिजचक्षुः उपायदर्शनेषु अवतरति । व्याख्या अपरा काचित् कामिनी मुधा व्यर्थमेव प्रयोजनमन्तरेणैवेत्यर्थः । कलकलं कोलाहलं ‘कोलाहलः कलकलः' इत्यमरः । विधाय कृत्वा क्षितितिलकाद्भूमिभूषणाद् विक्रमाङ्कदेवान्नयनयोर्नेत्रयोरन्तमपाङ्गभागमाससाद प्राप । कलकलमिषेण तस्य दृष्टिमाचकर्षति भावः । मृगीणा हरिणीना दृशो नेत्राणीव दृशो यासा तास्तासां हरिणनयनानां तृतीयं तृतीयसंख्याकं मनसिजः कामः एव चक्षुर्नयनं कामनयनमुपायानां यत्किब्चिद्वयाजरूपोपायानां वर्शनमवलोकनं प्रयोग इत्यर्थः । तेषु स्वाभीष्टसिद्धयुपायप्रयोगेष्ववतरति फलति । काम एव तरुणीना विभ्रमादिचमत्कृतानन्यसाधारणव्यवहारशिक्षक इति भावः । पूर्वार्धस्योत्तरार्धेन समर्थनादथन्तरन्यासोऽलङ्कारः । भाषा किसी अन्य स्त्री ने, अकारण कोलाहल मचाकर, विक्रमाङ्कदेव का दृष्टिकोण अपनी ओर आकर्षित कर लिया । मृगनयनियों का कामरूपी तृतीय नेत्र, (ऐसे २) उपायों को सुझा देता है। हृदि विहितपदेन शुद्धभासा कृतमधरं धरणीन्द्रसूनुनेव । निष्पतितमवधीर्य हारमन्या हरिणविलोलविलोचना जगाम ॥१५॥ sts च विनिहितं स्थापित पदं स्थानं येन सतेन कृतस्थानेन धरणीन्द्रस्य नृपतेराहवमल्लदेवस्य सूनुः पुत्रस्तेन विक्रमाङ्कदेवेनाऽधरं निम्नस्थानस्थितं गुणैन्यूनञ्च कृतमिव सम्पादितमिवाऽत एव निपतितमधोभ्रष्टं हारं मुक्तामालामवधीर्य परित्यज्य जगाम गता । कुमारं द्रष्टुं गताऽन्या काऽपि स्त्री रभसात् निपतितां हृदिस्थां मुक्तामाला परित्यज्य जगाम । यतः हारस्य स्थाने ललनाहृदयं शुद्धभासा कुमारेणऽऽश्रितत्त्वात्तस्य निम्नस्थानगतत्वात्पतनमुत्प्रेक्षितमिति भावः । श्लेषानुप्राणितोत्प्रेक्षा। FTEI मृग के समान चञ्चल नेत्र वाली कोई ललना, निर्मलकान्तिवाले और ललना के हृदय में स्थान बनाने वाले राज पुत्र से, मानों नीचे खसकाए गये हुए अतएव वक्ष: स्थलपर से गिरे हुए हार की परवाह न कर चली गई। उरसि मूनसिजावतंसलीला-समुचितकोमलपछ्वानुकुरापू नखलिपिमपरा प्रकाशयन्ती सुरतविमदेसहत्वमाचचक्षे ।।१६।। अपरा उरसि मनसिजावतसलीलासमुचितकोमलपलवानुकारां नखलिपिं प्रकाशयन्ती सुरतविमर्दसहत्वम् आचचक्षे । व्याख्या अपराऽन्या कामिन्युरसि वक्षःस्थले मनसिजस्य कामस्य याऽवतंसलीला भूषणरूपविलासस्तस्याः समुचितो योग्यः कोमलपल्लवो मृदुकिसलयं ‘पल्लवोऽस्त्री किसलयम्' इत्यमरः । तस्याऽनुकारोऽनुकरणं यस्यां सा तां मन्मथभूषण विलासयोग्यमृदुकिसलयसदृशाकृतिमद्धवृत्ताकारामित्यर्थः । नखलिपै नखक्षतपरम्परा प्रकाशयन्ती प्रदर्शयन्ती सुरते निधुवनक्रीड़ायां यो विमर्द: संघर्षस्तं गलविगलितपुष्पबाणचक्र-श्रियमसितोत्पलचारुलोचनायाः R\Sl अन्वयः असितोत्पलचारुलोचनायाः परस्याः मणिकुण्डलं श्रवणपरिच्युतं (सत्) अंसदेशम् एत्य गलविगलितपुष्पबाणचक्रश्रियम् अभजत । ठयाख्य असितं नीलमुत्पलं कमलं तद्वच्चारुणी सुन्दरे लोचने नेत्रे यस्याः सा तस्या नीलकमलवत्सुन्दरनेत्रायाः परस्या अन्यस्याः ललनाया मणिकुण्डलं रत्नावतंसः श्रवणाभ्यां कर्णाभ्यां परिच्युतं पतित सत् अंसदेश स्कन्धस्थलमेत्य संप्राप्य गले कण्ठदेशे विगलितास्सम्प्राप्ताः पुष्पबाणाः कुसुमसायकास्तेषां चक्रं समूहस्तस्य श्रियं शोभामभजत धारयामास । मणिकुण्डलस्य पुष्पबाणेन साम्यादुपमा । मणिकुण्डलस्य वर्तुलाकारत्वात् · कामस्य चक्रश्रियमभजतेत्यर्थः समीचीनः । परन्तु कामस्य चक्रधारणमप्रसिद्धम् । s किसी नीले कमल के ऐसे सुन्दर नेत्रवाली नारी के कान में का मणिकुण्डल गिर कर उसके गले पर आ पड़ने से वह गले पर पड़े हुए कामदेव के फूल के बाण समूहों की शोभा को प्राप्त करता था । कान के अभूषण के गोल होने से कामदेव के चक्र की शोभा अर्थ ही ठीक है। परन्तु कामदेव का चक्र धारण अप्रसिद्ध है। परिकलितचुलुक्यराजपुत्र-प्रथमविलोकनकौतुकत्वराणाम्। इति नगरकुरङ्गलोचनाना-मभवदनङ्गविलोभनो विलासः ॥१८॥ भाषा किसी प्रकार चिह्नादि से पहिचान में आए हुए चुलुक्य वंशीय राजकुमार विक्रमाडूदेव के पहिले पहिल दर्शन की उत्कण्ठा से त्वरा करने वाली नागरिक मृगनयनियों की पूर्वोक्त प्रकार की काम सम्बन्धि चेष्टाएँ हुई। 'नरपतितनय: कयापि कोप-स्फुरितरदच्छदलेखयालुलोके। अकटितपटुपञ्चबाणलीला-कलकिलकिञ्चितमीक्षणाञ्चलेन ।१&। अन्वयः कोपस्फुरितरदच्छदलेखया कया अपि ईक्षणावलेन प्रकटितपटुपश्चबाणलीलाकलकिलकिञ्चिर्त नरपतितनयः आलुलोके । व्याख्या कोपेन क्रोधेन स्फुरितस्संचलितः कम्पमानो वा यो रदच्छदोऽधरस्तस्य लेखा अधरदेशः ‘ओोष्ठाधरौ तु रदनच्छदौ दशनवाससी' इत्यमरः । यस्याः सा तया क्रोधकस्पितसूक्ष्माधररेखया कयाऽपि नायिकया ईक्षणयोर्नेत्रयोरञ्चलः प्रान्तभागस्तेन कटाक्षेण प्रकटिता प्रकाशिता पटुविविधवैदग्ध्यसमेता या पञ्चबाणस्य कामस्य लीला क्रीडा तया कल मधुरं किलकिञ्चित कामजनितक्रोधाश्रुहर्षभीत्यादिमिश्रितभावविशेषो यस्मिन्कर्मणि तद्यथास्यात्तथा नरपतितनयो राजपुत्रो विक्रमाजुदेव आलुप्लीके संदृष्टः । TET क्रोध से फुरफुराने वाले ओोंठ से युक्त, किसी नारी ने कामदेव की चातुरी युक्त मनोहर लीला से आभ्यन्तरिक राग क्रोधादि भावों को प्रकट करते हुए, 3주ET; कनकसदनवेदिकान्तरालम्रथितपद असौ क्षितिपालनन्दनः सुरशिखरितटीविटङ्कमध्यप्रणयिनम् उष्णकरं निराचकार । व्याख्या कनकस्य सुवर्णस्य यत्सदनं गृहं तस्य वेदिका समुपवेशनाय परिष्कृता भूमिः ‘वेदिः परिष्कृता भूमिः' इत्यमरः । तस्या अन्तरालं मध्यं ‘अभ्यन्तरं त्वन्तरालम्' इत्यमरः । तस्मिन् ग्रथितं विहितं पदं चरणं येन स असावयं क्षितिपालस्याऽऽहवमल्लदेवस्य नन्दनः कुमारो विक्रमाङ्कदेवः सुराणां देवानां शिखरी पर्वतस्सुवर्णाद्रिः सुमेरुस्तस्य तटी प्रान्तभाग एव विटजुमुन्नतस्थानं तस्य मध्यं मध्यभागस्तस्य प्रणयी स्नेहवशंवदस्तद्वतीत्यर्थः । तमुष्णकरं सूर्य निराचकार तिरश्चकार । निजोग्रप्रतापेन स्वर्णवेििवद्यमानत्वेनाऽनुपमशोभया तिरश्चकारेति भावः । भाषा सोने के घर के चौतरे पर चरण रखने वाले राजा आहवमल्लदेव के पुत्र विक्रमाडूदेव ने (सोने के) सुमेरु पर्वत के प्रान्त भाग की उच्च भूमि के मध्य में विराजित सूर्य को नीचा दिखाया। अर्थात् सूर्य के समान तेजस्वी विक्रमाङ्कदेव के सोने के बने घर की वेदिका पर विराजित होने से इसकी शोभा के सामने सुमेरु पर्वत के प्रान्तभाग में विराजित सूर्य की शोभा फीकी पड़ गई। कतिचिदपि दिनानि तत्र नीत्वा परिसरभूमिषु भूरिभिविलासैः। चरतणलनिविष्ट्दुष्टवर्ग: पुरमवलोकयति स्म गाज्ञकुण्डम् ॥२१॥ अव्यः देव न काव्चा नगरों के आस पास के प्रदशा क विहार म कुछ दिन बिताकर राजेन्द्रचोल द्वारा बसाए हुए गाङ्गकुण्ड चोल पुर को देखा अर्थात् वहाँ गया । श्लोकद्वयेन गाज्ञकुण्डचोलपुरं वर्णयति कविः द्रविडनरपतिप्रतापभीत्या किमपि गते पयसां निधी परस्तात्। यदविहितविवाहमङ्गलाया बहिरिव निर्गतमादिधाम लक्ष्म्याः॥२२॥ अन्यः यत् पयसा निधी द्रविडनरपतिप्रतापभीत्या किमपि परस्तात् गते (सति) अविहितविवाहमङ्गलायाः लक्ष्म्याः अादिधाम बहिः निर्गतम् इव । व्याख्या यद्गाङ्गकुण्डचोलपुरं पयसां जलानां निधावाकरे समुद्रे द्रविड़स्य नरपतिर्ने पस्तस्य प्रतापः प्रभावस्तस्मान्ड्रीतिर्भयं तया चोलदेशनृपभयेन किमपि किञ्चिदपि परस्तात् पृष्ठभागे गते प्राप्ते सति स्वस्थानं विमुच्य कित्र्चित्पृष्ठप्रदेशमपसृते सति न विहितमविहितमसम्पादितं विवाहमङ्गलं पाणिग्रहणोत्सवो यस्याः सा तस्या अपरिणीताया लक्ष्म्याः श्रिय अादिधाम प्रथमगृहं बहिनिर्गतमिव समुद्राद्वहिरागतमिव । गाङ्गकुण्डचोलपुरस्य लक्ष्मीप्रथमगृहत्वेनोत्प्रेत्क्षणादपरिमितसम्पक्तिशालित्वञ्च द्योत्यते । अत्रोत्प्रेक्षालङ्कारः । মামা जो गाज्ञकुण्डचोलपुर द्रविड देश के राजा के प्रताप के भय से (डरकर) समुद्रके कुछ पीछे सरक जाने से, अविवाहित अवस्था में समुद्र में लक्ष्मी के रहने का आदिनिवास स्थान ही मानों बाहर निकल आया था । 7 ܐܝܟ ¬ * ܢ गगनमुपगतेन शोभते य-क्रिरुपमकाञ्चनवप्रमण्डलेन । सुरपुरमिव हेमशैलमध्ये विबुधविभूतिभरात्कृतप्रवेशम् ॥२३॥ श्रान्वयः यत् विबुधविभूतिभरात् गगनम् उपगतेन निरुपमकाञ्चनवप्रमण्डलेन हेमशैलमध्ये कृतप्रवेशं सुरपुरम् इव शोभते । व्याख्या यद्गाङ्गकुण्डचोलपुरं बिबुधानां देवानां पण्डितानां वा विभूतिभरार्देश्वर्यातिशयाद्धेतोरन्यत्र भारात्-इदं साधर्म्यनिष्पादकहेतुनिरूपकं पदम् ॥ गगनमाकाशमुपगतेन प्राप्तेन नास्ति उपमा सादृश्यं यस्य तन्निरुपममद्वितीयं यत्काञ्चनस्य सुवर्णस्य वप्रमण्डल प्राकारपरम्परा (छड़दिवाली इति भाषायाम्) तेनाऽनुपमसुवर्णनिमितप्राकारपरम्पराहेतुना हेम्नः सुवर्णस्य शैलः पर्वतः सुमेरुस्तस्य मध्येऽभ्यन्तरे कृतो विहितः प्रवेशोऽभ्यन्तरस्थितिर्येन तद्विहितप्रवेशं सुराणां देवानां पुरं नगरममरावतीव शोभते विलसति । काञ्चनप्राकारान्तर्गतगाङ्गकुण्डचोलपुरस्योपरि सुमेरुपर्वतान्तर्गतसुरपुरत्वस्योत्प्रेक्षणादुत्प्रेक्षा । भाषा जो गाङ्गकुण्ड चोलपुर, विद्वानों की अधिक समृद्धि से और आकाश चुम्वि अनुपम सोने की चाहार दिवारी से मानों देवों की अधिक समृद्धि से (अर्थात् बोझे से स्वर्ग से नीचे आई हुई) और (ऊंचे) सोने के पर्वत सुमेरु के बीच में प्रविष्ट, अमरावती नगरी के समान शोभित होता था । ਜੇਸਸo ਧ , ਜਕ ਜੱਜ ਸ਼ਜ | ~wl wa M• i'w 1' yn i sawu-rw wr" (*yn gwaith y q (q xican পদপ। মান হ'ল। অদ্ভূতত্ত্ববাংল। খ৷৭: तैर्नयनचुलुकैर्लुण्ठच्यमाना ह्नियमाणा पीयमाना वा कान्तिः शरीरलावण्यामृतं यस्य स नेत्राञ्जलिपुटगृह्यमाणकान्तिः सन् मासमात्रमेकमासपर्यन्तमुवास निवासं विदधौ । यथात्युत्कटपिपासया बाध्यमाना जलपात्रादिकमनपेक्ष्याऽविलम्बं चुलुकेनैवाऽधिक जलमग्रे मिलिष्यति न वेति धिया परिपीय पूणाँ तृप्ति भजन्ते तथैव प्रमदा रामणीयक नृपरूपमग्रे दृष्टिगोचरं भविष्यति न वेति धियाऽतिकौतुइलेनाऽहमहमिकया स्वप्नयनैनपवपुलविण्यं चिरं पश्यन्त्योऽपरिमितां मानसतृप्ति हन्ति स्मेति भावः । TTTT प्रतिपक्षी राजाओं के सेनासमूहों को नष्ट करने वाले विक्रमाङ्कदेव ने ोलराज के राजकुमार अधिराज राजेन्द्र को राजसिंहासन पर बैठाकर द्रविडदेश ी ललनाओं को नेत्ररूपी अंजुलियों से अपने रूपलावण्यामृत का पान कराते ए केवल एकमास तक गाङ्गकुण्ड चोलपुर में निवास किया । अर्थात् उसके नुपम रूप से आकर्षित होकर आगे फिर ऐसा रूप देखने का अवसर आवेगा ा नहीं इस भावना से द्रविडाङ्गनाएँ उसे अाँखे गड़ा कर चिरकाल तक खती रहीं। विघटनमटवीधनुर्धराणां विषमपथेषु विधाय लीलयैव । पुनरपि स जगाम तुज्ञभद्रां विरचितवन्दनमालिकां तरज्ञेः ॥२५॥ अन्वयः सः विषमपथेषु अटवीधनुर्धराणां लीलया एव विघटनं विधाय तरङ्गैः रचितवन्दनमालिकां तुङ्गभद्रां पुनः अपि जगाम । ~wl wa M• i'w 1' yn i sawu-rw wr" (*yn gwaith y q (q xican পদপ। মান হ'ল। অদ্ভূতত্ত্ববাংল। খ৷৭: तैर्नयनचुलुकैर्लुण्ठच्यमाना ह्नियमाणा पीयमाना वा कान्तिः शरीरलावण्यामृतं यस्य स नेत्राञ्जलिपुटगृह्यमाणकान्तिः सन् मासमात्रमेकमासपर्यन्तमुवास निवासं विदधौ । यथात्युत्कटपिपासया बाध्यमाना जलपात्रादिकमनपेक्ष्याऽविलम्बं चुलुकेनैवाऽधिक जलमग्रे मिलिष्यति न वेति धिया परिपीय पूणाँ तृप्ति भजन्ते तथैव प्रमदा रामणीयक नृपरूपमग्रे दृष्टिगोचरं भविष्यति न वेति धियाऽतिकौतुइलेनाऽहमहमिकया स्वप्नयनैनपवपुलविण्यं चिरं पश्यन्त्योऽपरिमितां मानसतृप्ति हन्ति स्मेति भावः । TTTT प्रतिपक्षी राजाओं के सेनासमूहों को नष्ट करने वाले विक्रमाङ्कदेव ने ोलराज के राजकुमार अधिराज राजेन्द्र को राजसिंहासन पर बैठाकर द्रविडदेश ी ललनाओं को नेत्ररूपी अंजुलियों से अपने रूपलावण्यामृत का पान कराते ए केवल एकमास तक गाङ्गकुण्ड चोलपुर में निवास किया । अर्थात् उसके नुपम रूप से आकर्षित होकर आगे फिर ऐसा रूप देखने का अवसर आवेगा ा नहीं इस भावना से द्रविडाङ्गनाएँ उसे अाँखे गड़ा कर चिरकाल तक खती रहीं। विघटनमटवीधनुर्धराणां विषमपथेषु विधाय लीलयैव । पुनरपि स जगाम तुज्ञभद्रां विरचितवन्दनमालिकां तरज्ञेः ॥२५॥ अन्वयः सः विषमपथेषु अटवीधनुर्धराणां लीलया एव विघटनं विधाय तरङ्गैः रचितवन्दनमालिकां तुङ्गभद्रां पुनः अपि जगाम । व्याख्य कुटिला कुटिलनीतियुक्ता मतिर्बुद्धिः ‘बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । यस्य सः कुटिलमतिरसौ वेङ्गिनाथो राजिगः पराभवे शत्रूणां पराजयकरणे प्रगल्भं निष्णातममुं विक्रमाङ्कदेवमेव पुनः शश्वद्विशङ्कमान अातङ्कहेतुं मन्यमानः सन् पृष्ठेन पृष्ठभागेन कोप अाक्रमणमेव हेतुः कारणं तस्माद्विक्रमाङ्कदेवस्य पृष्ठभागादाक्रमणार्थ छलेन विक्रमाङ्कदेवं विजेतुमित्यर्थ: । अस्य विक्रमा जुदेवस्य प्रकृत्या स्वभावेनैव विरोधिनं प्रतिकूलं सोमदेवं विक्रमाडूदेवज्येष्ठभ्रातरं प्रगुण समुद्यतमकृत कृतवान् । TIGT कुटिलनीति में कुशल राजिग-वेङ्गिनाथ-राजेन्द्र-चोल ने, शत्रुओं को परास्त करने में कुशल विक्रमा ड्रदेव की फिर से काञ्ची में आने की आशंका से, विक्रमाङ्कदेव के स्वाभाविक विरोधी उसके वड़े भाई सोमदेव को, विक्रमाङ्कदेव पर पीछे से अाक्रमण करने के लिये तैयार कर लिया । सुभटशतनिशातखङ्गधारा-विहरणसम्राणपादपद्भवेव । * श्रपि नयनिपुणेषु नो भरेण क्षिपति पदं किमुत प्रमादिषु श्रीः ॥२८॥ अन्घय: श्रीः सुभटशतनिशातखङ्गधाराविहरणासत्रणपादपल्लवा इव नयनिपुणेपु अपि भरेण पदं नो क्षिपति प्रमादिषु किमुत। व्याख्या श्री राज्यलक्ष्मीः सुभटानां सुयोधानां शतं सुभटशतं तस्य निशातास्तीक्ष्णा ধ্ৰুতস না। ত ভুঞ্জ। ২৭ ETT सैकड़ों योद्धाओं की तीखी खङ्गधाराओं पर घूमने से मानों जिसके चरणों में घाव हो गए हैं ऐसी लक्ष्मी, नीति युक्त कार्य करने वाले राजाओं के पास भी शरीर का पूर्ण बोझा देकर अर्थात् सर्वतो भावेन अपना पद नहीं रखती अर्थात् स्थान ग्रहण नहीं करती। अनीति युक्त कार्य करने वाले प्रमादियों के पास लक्ष्मी के निवास के सम्बन्ध में कहना ही क्या है। अर्थात् प्रमादियों के पास तो लक्ष्मी आ ही नहीं सकती । जिसके पावों में घाव रहता है वह स्वभाव से ही अपने चुटीले पांव पर शरीर का कुल बोझा देकर कभी नहीं चलता है। जख्मी पाँव वाली लक्ष्मी इसी से नीति निपुणों के पास भी अपने पांव पर शरीर का पूरा बोझा देकर नहीं रहती अर्थात् सर्वतो भावेन नहीं रहती। अवतरति मतिः कुपार्थिवानां सुकृतविपर्ययतः कुतोऽपि तादृक् । भटिति विघटते यया नृपश्रीस्तटगिरिसंघटितेव नौः पयोधेः ॥२६॥ अन्वयः कुपार्थिवानां सुकृतविपर्ययतः कुतः अपि तादृक् मतिः अवतरति यया नृपश्रीः पयोधेः तटगिरिसंघटिता नौः इव भफटिति विघटते । কথাবত্তহ कुपार्थिवानां निन्द्यचरित्राणां नृपाणां सुकृतस्य पुण्यकर्मणो विपर्ययो दुष्कृत तस्मात्पापादित्यर्थः । कुतोऽपि कस्मादपि वचोऽविषयात् तादृक् तादृशी विचित्रा خ -- - مس -------.. هسلام -- - - .A گئے ہے۔ے۔۔۔ ہے۔یہی ہے بیٹا گیی۔ कुबुद्ध आ जाता ह जिसस राजलक्ष्मी, समुद्र के किनारे के पवता स टकराई हुई नाव के समान शीघ्र नष्ट हो जाती है। ' व्रतमिदमिह शस्त्रदेवतानां दृढमधुनापि कलौ निरङ्कुशेऽपि । अविनयपथवर्तिनं यदेताः प्रबलमपि प्रधनेषु घश्चयन्ति ॥३०॥

इह निरङ्कुशे अपि कलौ शस्रदेवतानाम् इदं दृढं व्रतं यत् एताः अधुना अपि अविनयपथवर्तिनँ प्रबलम् अपि प्रधनेषु वज्रयन्ति । व्याख्या इहाऽस्मिन् जगति निरङ्कुशेऽपि निष्प्रतिबन्धेऽपि कलौ कलियुगे शस्त्राणामायुधानां देवतास्तदधिष्ठातृदेवतास्तेषामधुनाऽपि साम्प्रतमपीदमेतद् दृढं निश्चितं व्नतं नियमो यद्यस्मात्कारणादेताः शस्त्राधिष्ठातृदेवता अविनयस्यौद्धत्यस्य पन्था मार्गोऽविनयपथस्तस्मिन् वर्तत इत्यविनयपथवतीं तं कुमार्गगामिनं प्रबलमपि प्रकृष्टबलवन्तं शूरमपि प्रधनेषु युद्धेषु ‘युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्' इत्यमरः । वञ्चयन्ति नाऽनुगृह्णन्ति तत्समीहितं नोपनयन्ति ॥ काव्य लिङ्गमलङ्कारः । भाषा इस जगत् में इस निरडकुश कलियुग में भी, शस्त्रों की अधिष्ठातृ देवताओं का सम्प्रति भी यह निश्चित नियम है कि वे अनीतिमागरूिढ बलवान् से बलवान् को भी युद्धों में धोखा देती हैं। अर्थात् उनका साथ नहीं देती। इतिमुषितधियः श्रिया प्रयान्त्या रभसवशादविचिन्त्य दग्धभूपाः। संन्यस्य भरोऽतिशयस्तस्य बहुमानोऽतदपस्तस्मात् स्वसन्याधिक्यातदपतः परंषां शत्रूणां प्रतापस्तेज एव दीपस्तस्मिन् पतङ्गानां शलभकीटाना व्रत गति शलभत्वमित्यर्थः । उपयान्ति प्राप्नुवन्ति । शलभवत्परप्रतापदीपशिखायां भस्म साद्धवन्तीति भावः । पतङ्गाना व्रतमिव व्रतं प्राप्नुवन्तीत्यर्थपरामर्शात् पदार्थनिदर्शनालङ्कारः । भाषा अनीतिमार्ग पर आरूढ़ होने से, उन राजाओं को छोड़ कर अन्यत्र जाने वाली राजलक्ष्मी के द्वारा अपहृत सुबुद्धि वाले दुष्ट राजा लोग, बिना बिचारे शीघ्रता से कार्य करने के कारण, बड़ी पलटन होने के अधिक गर्व से अनजान में ही शत्रु के प्रताप रूपी दीपक में फतिङ्गों के समान जलकर भस्म हो जाते हैं। सकलमपि विदन्ति हन्तशून्यं क्षितिपतयः प्रतिहारवारणाभिः । क्षणमपि परलोकचिन्तनाय प्रकृतिजडा यदमी न संरभन्ते ॥३२॥ अन्वयः क्षितिपतयः प्रतिहारवारणाभिः सकलम् श्रापि शून्यं विदन्ति हन्त । यत् प्रकृतिजडाः अमी परलोकचिन्तनाय क्षणम् अपि न संरभन्ते । व्याख्या क्षितिपतयो राजानः प्रतिहारैद्वारपालैर्वारणाः सर्वजनप्रवेशनिषेधकरणानि तैद्वारपालकृतसकललोकापसारणेः सकलमपि सम्पूर्णमपि जगत् शून्यं स्वं विहायान्यनियन्तृरहितं विदन्ति जानन्ति हन्तेति खेदे अथवा सर्वशून्यमिति बौद्धमतमवलम्बते । यद्यस्मात्कारणात् प्रकृत्या स्वभावेन जडा मूर्खा अमी भूपाः परलोकस्य मत्र्यलोकं विद्रायाऽन्यलोकस्येन्द्र्कतकर्मफलभोगrाश्roभन्नम्r ज्न्मान्ग्म्र्ग्' वाक्यार्थयोः परस्परं व्याप्त्याऽनुमानालङ्कारः ॥ भाषा दु:ख की बात है कि ये दुष्ट राजा लोग द्वारपालों के रोकने से भीतर किसी का प्रवेश न होने के कारण भीतर एकान्त होने से सम्पूर्ण जगत् को शून्य अर्थात् अपने को छोड़ कर दूसरा कोई भी इस जगत् का नियन्ती नहीं है-ऐसा समझने लगते हैं। क्योंकि ये स्वाभाविक मूर्ख राजागण इस लोक को छोड़ कर परलोक में जाने पर उनकी क्या दशा होगी इसका क्षण भर भी विचार नहीं करते। अथवा ‘सर्व शून्यं' मानकर बौद्ध हो जाते हैं इसीलिये पुनर्जन्म नहीं मानते । विदधति कुधियोऽत्र देवबुद्धिं स्फटिकशिलाघटनासु वर्तुलासु । इति मनसि निधाय दग्धभूपाख्रिनयनलिङ्गमपि स्पृशंति मिथ्या॥३३॥ अन्वयः दग्धभूपाः, अत्र कुधियः वर्तुलासु स्फटिकशिलाघटनासु देवबुद्धि विदधति इति मनसि निधाय त्रिनयनलिङ्गम् अपि मिथ्या स्पृशन्ति । व्याख्य दग्धभूपा दुष्टनृपा, अत्राऽस्मिन् संसारे कुधियो निन्दितबुद्धयो मूर्खा इत्यर्थः । वर्तुलासु वर्तुलाकारासु स्फटिकस्य शिलाः पाषाणास्ताभिर्घटना निर्माणं यासां तास्तासु स्फटिकनिमितशङ्करलिङ्गमूतिषु देवबुद्धिं देवत्वज्ञानं तदास्थां वा विदधति कुर्वन्ति । जगति मूर्खा एव स्फटिकनिमितदेवमूतिषु देवबुद्धिं धार यन्तीति भावः । इतीत्थं मनसि हृदये निधाय निश्चित्य त्रीणि नयनानि यस्य ਜਸਕਕ ਨੇaਜ ਨੇਲ ਲਿਕਧ ਸ . ਕਕਧੇਹ एते क्षितीशाः अविरततरुणीसहस्रमध्यस्थितिविगलत्पुरुषव्रताः इव प्रतिपदम् अतिकातराः (सन्तः) समन्ततः अपि भयं परिकलयन्ति । লক্সান্ডয়া एते इमे दुष्टाः क्षितीशा राजानोऽविरतं सन्ततं तरुणीनां युवतीनां सहस्रं तस्य मध्ये या स्थितिनिवासस्तया विगलत्परिपतत्पुरुषाणां नराणां व्रतं धर्मः पौरुषमित्यर्थः । येषां ते निरन्तरयुवतीसहस्रमध्यस्थित्या नश्यत्पौरुषा इव प्रतिपदं प्रतिक्षणमतिकतरा अत्यन्तसंभीतास्सन्तः समन्ततोऽपि परितोऽपि भयं भीर्ति परिकलयन्ति परिपश्यन्ति विचारयन्तीत्यर्थ: । अत्र तरुणीमध्यस्थितेर्नष्टपुरुषबले हेतुत्वेन संभावनादुत्प्रेक्षालङ्कारः । 饿 भाषा सदैव हजारों युवतियों के बीच में रहने से मानों जिनका पुरुषत्व ही नष्ट हो गया है, ऐसे ये दुष्ट राजा लोग, पद पद पर अत्यन्त कायर होकर, चारों ओर भय ही देखते हैं। अर्थात् उनको चारों ओर से भय की ही प्रतीति होती है। अभिसरणपरा सदा वराकी समरमहाध्वसु रक्तपङ्किलेषु । हृदि धरणिभुजामियं नृपश्रीर्निहितपदैव कलङ्कमातनोति ॥३५॥ अन्वयः रतपड़िलेषु समरमहाध्वसु सदा अभिसरणपरा इय वराकी नृपश्री: धरणिभुजा हृदि निहितपदा एव कलङ्कम् आतनोति । व्याख्या रक्तेन रुधिरेण पङ्किलाः कर्दमयुक्तास्तेषु समरा युद्धस्थलान्येव महाध्वानो WA ત્ર = મૂજબૂતા રતલવાવા, HLBLOLDS SLDDLSDDL DLDD ESS SLGDLSSLLLLLL HuGHLkS uLLLGG जनल्ठक्ष्म्याः मनसि विचारमात्रेणैव दुष्टानां राज्ञां हृदयं कलुषितं भवति तल्लाभादिति भावः । अथवा शौर्यकप्राप्याया राजलक्ष्म्या स्त्रैणनूप'स्न्य्ाः संप्राप्तिविचारमात्रेणैव तेषां हृदयं कलङ्कितं भवतीति भावः । हुन्<rचारिणीसम्बन्धान्नुपा अपि दुर्यशसो भवन्तीति भावः । भाषा के कीचड़ से भरे संग्राम रूपी विपम मागों पर घूमने में आसक्त, ' च्या जलक्ष्मी या अभिसारिका रूग्री दुराचारिणी राजलक्ष्मी दुष्ट राजाओं में पैर रखते ही उसको कलङ्कित कर देती है। अर्थात् शौर्यमात्र से ’ सकने वाली राजलक्ष्मी, स्वैष्ण राजाओं के उसकी प्राप्त करने की इच्छा ही से उनके हृदयों को कलुषित कर देती है। अथवा दुराचारिणी रवा रूपी राजलक्ष्मी के विचार से ही दुष्ट राजा कलङ्कित हो जाते हैं। 'मशुणिनं वितर्कयन्ती स्वजनममित्रमनाप्तमाप्तवर्गम् । ते मतिविप्लवं नृपाणामियमुपसर्पणमात्रकेण लक्ष्मीः ॥३६॥ अन्वयः त्वक्ष्मीः उपसर्पणमात्रकेण गुणिनम् अगुणिनं स्वजनम् अमित्रम् म अनात वितर्कयन्ती (सती) नृपाणां मतिविgवं वितरति । व्याख्या नेष्षा लक्ष्मी राज्यश्री उपसर्पणमेव समीपगमनमेवेत्युपसर्पणमात्रमुप ऋमेवोपसर्पणमात्रकं तेन सामीप्यप्राप्त्यैव गुणिनं गुणवन्तं पुरुषमगुणिनं ఎ & گا۔-- گو ه------۵ विधिलिखितमिदं कुटुम्बमध्ये नृपतिपदं समुपैति कधिदेव । इति हृदि न विचारयन्ति भूपाः कुलमपि निर्दलयन्ति राज्यलुब्धाः ३७ अन्वयः भूपाः, इदं विधिलिखितं (यत्) कुटुम्बमध्ये कश्चित् एव नृपतिपदं समुपैति, इति हृदि न विचारयन्ति (किन्तु) राज्यलुब्धाः (सन्तः) कुलम् अपि निर्दलयांन्त। व्याख्य भूपा राजान, इर्द वक्ष्यमाण वस्तु विधिना ब्रह्मणा लिखित लेखद्वारा संघटितं, यतो लिखितमेव निश्चितं भवति न तु भाषितम् । यत् कुटुम्बमध्ये कश्चिदेव भाग्यशाली जनो नृणां पतिर्नृपतिः स्वामी तस्य पदं स्थानं राज्यपदवीं समुपैति संप्राप्नोतीति विषयं हृदि मानसे न विचारयन्ति न परिशीलयन्ति किन्तु राज्ये राजपदे लुब्धा लोलुपास्सन्तः कुलमपि स्ववंशमपि निर्दलयन्ति विनाशयन्ति । स्वायोग्यतया स्वकीतिमन्तमपि बंशमपकीत्य कलङ्कयन्तीति भावः । भाषा राजा लोग यह नहीं विचार करते कि यह ब्रह्मा का लेख है कि कुल में (सब नहीं, किन्तु) कोई ही राजपद को प्राप्त करने योग्य होता है। किन्तु राज्य के लोभी बनकर ये राजा लोग अपने कुल को भी कलङ्कित कर डालते हैं। अनुचितममुना किमग्रजस्य व्यवसितमुन्नतचेतसा यदस्मिन् । ग्रपकरणधिया चकार सर्निध कुलरिपुणा सह चोलराजिगेन ॥३८॥ व्याख्य उन्नत समुदारं चेतश्चित ‘चितन्तु चेतो हृदयं स्वान्त हृन्मानस मन:' इत्यमरः । यस्य स उन्नतचेतास्तेनाऽमुना विक्रमाङ्कदेवेनाऽग्रजस्य ज्येष्ठभ्रत्रातुः सोमदेवस्य किमनुचितं प्रतिकूलं व्यवसितं कृतं यद्यस्मात्कारणादस्मिन्विक्रमाडुदेवेऽपकरणास्याऽपकारस्य धीर्बुद्विस्तया कुलरिपुणा वंशपरम्परागतशत्रुणा चोलराजिगेन वेङ्गिचोलदेशाधिपतिराजेन्द्रेण सह सार्को सन्धि गुप्तमैत्रीं चकार सम्पादितवान् । भाषा उदारचित विक्रमाडू देव ने अपने वड़े भाई सोमदेव का क्या बिगाड़ा था जो इसने, विक्रमाडू देव का अपकार करने की इच्छा से चालुक्य वंश के शत्रु वेङ्गिचोलदेशाधिपति राजेन्द्र से सन्धि कर ली । अथ नृपतनये कृतप्रयाणे गलितनयस्य वधाय राजिगस्य । त्वरिततरमुपागतोऽस्य पृष्ठे सह सकलेन बलेन सोमदेवः ॥३६॥ अथ नृपतनये गलितनयस्य राजिगस्य वधाय कृतप्रयाणे (सति) सोमदेवः सकलेन बलेन सह श्रप्रस्य पृष्ठे त्वरिततरम् उपागतः । व्याख्य अथाऽनन्तरं नृपयाऽऽहवमल्लदेवस्य तनये पुत्रे विक्रमाङ्कदेवे गलित औचित्यमागत्पिरिभ्रष्टो नयो नीतिमागों यस्य स तस्य राजिगस्य वेङ्गि-राजेन्द्रस्य · वधाय नाशाय कृतं विहितं प्रयाणं प्रस्थानं येन स तस्मिन्, प्रस्थिते सति सोमदेवो ज्येष्ठभ्राता सकलेन सम् णन बलेन "न्येन 'अनीकिनी बल सैन्यं चक्र चानीक अव्यः असितातपत्रमैत्रीम अनुसरत् मधुकरमण्डलं येषाम् अतिविपुलकपोलदानपङ्कप्रभवसरोरुहिणीदलानुकारम् आससाद । व्याख्या असितस्य कृष्णवर्णस्याऽऽतपत्रस्य छत्रस्य मैत्रीं सावृश्यं तामनुसरत्संधारयन्मधुकराणां भ्रमराणां मण्डल समूही, येषां सोमदेव गजानामतिविपुलेष्वत्यन्तप्रशस्तेषु कपोलेषु गण्डस्थलेषु दानं मद एव पङ्कः कर्दमः स एव प्रभव उत्पत्तिस्थानं यासां तासां सरोरुहिणीनां कमलिनीनां दलानां पत्राणां ‘पत्र पलाश छदन दलं पर्णं छदः पुमान्' इत्यमरः । अनुकारं साम्यमाससाद भेजेऽनुप्रापेत्यर्थः ॥ भाषा काले रंग के छत्र के समान कृष्णवर्ण भौरों के समूह, सोमदेव के हाथियों के अति विशाल गण्डस्थलों पर के मद रूपी कीचड़ में उत्पन्न नीले रंग की कमलिनी के पत्तों की समानता प्राप्त कर रहे थे । अर्थात् नील कमलिनी के पत्तों के ऐसे शोभित होते थे । अगणितसृणिभिः प्रधावितैर्यैः कुलगिरयः परिघट्टितास्तटेषु । मुमुचुरिव मुखैरजस्रमस्रं विगलितधातुतरङ्गिणीमिषेण ॥४१॥ अन्यः अगणितसृणिभिः प्रधावितैः यैः तटेषु परिघट्टिताः कुलगिरयः मुखैः विगलितधातुतरङ्गिणीमिषेण अजस्रम् अस्त्रं मुमुचुः इव । নতয়াবহতা पारियात्रश्च सप्तते कुलपवंताः' । मुखरुध्वभागावगालता स्रवन्ती धातुतराड्रणी गैरिकादिधातुनदी तस्या मिषेण व्याजेनाऽजस्रं निरन्तरमस्रं रुधिरं ‘रुधिरेऽसृक्लोहितास्ररक्तक्षतजशोणितम्' इत्यमरः । मुमुचुरिव संतत्यजुरिव बवमुरिवेत्यर्थः । गजसंघट्टनात्ताडिताः कुलपर्वता उपरिष्टात्पतगैरिकादिरक्त'धातुनदीमिषेण मुखैरस्रं निरन्तरं ववमुरिवेति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा अडकुश की परवाह न कर, वेग से दौड़ने वाले इन हाथियों से, तट भाग में टक्कर खाए हुए, अत एव चुटीले महेन्द्रादि कुलपर्वत, ऊपर से बहने वाली लाल रंग की गेरू आदि धातुओं की नदी के बहाने से मानों मुखों से लगातार खून की कय कर रहे थे । निजदशनयुगैकबद्धवासां श्रियमिव कर्तमुपोढकौतुका ये। स्मरणशरणपङ्कजानि चक्रुः सततममर्षपुरःसराः सरांसि ॥४२॥ श्रियं निजदशनयुगैकबद्धवासां कर्तुम् इव उपोढकौतुकाः अमर्षपुरस्सराः ये सरांसि सततं स्मरणशरणपङ्कजानि चक्रुः । व्याख्या श्रियं लक्ष्मीं निजं स्वीयं यद्दशनयोर्दन्तयोर्युगं युगलमेवैकं केबलं तस्मिन् ‘बद्धो दृढतया कृतो वास: संस्थितिर्यया सा तां कतुमिव विधातुमिवोपोढ संजात कौतुकं कुतूहलं येषां ते ‘कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः ॥ अमर्षः क्रोधः पुरस्सरो मुख्यो येषां ते ये सोमदेवनृपस्य गजाः सरांसि तडागान् सततं निरन्तरं स्मरणं स्मृतिरेव शरणं रक्षास्थानं येषां तानि स्मृतिशरणानि स्मृतिगोचराणि न तु लोके प्रत्यक्षविषयाणि पङ्कजानि कमलानि येषु तानि श्रवणमधुरावस्फुरद्ध्वनाना व्यधुरुपकाराधयव षट्पदानाम् । मदसलिलमुदारसौरभं ये विटपिविधूननपातिभिः प्रसूनैः ॥४३॥

ये श्रवणमधुरविस्फुरद्ध्वनीनां षट्पदानाम् उपकारधिया इव विष्टपैिविधूननपातिभिः प्रसूतैः मदसलिलम् उदारसौरभं व्यधुः । व्याख्या ये सोमदेवगजाः श्रवणयोः कर्णयोर्मधुरः सुश्राव्यः कोमल इत्यर्थः । विस्फुरद्विलसद् ध्वनिः शब्दो येषां ते तेषां श्रवणमधुरविलसच्छब्दानां षट्पदानां भ्रमराणां 'षट्पदभ्रमरालय:' इत्यमर: । उपकारधिया हितसम्पादनबुद्धयेव विटपिनां वृक्षाणां विधूननेनाऽऽन्दोलनेन पातिभिरधःपतनशीलैः प्रसूनैः पुष्पैर्मदसलिलं मदजलमुदारोऽधिकः सौरभः सुगन्धो यस्मिस्तद्वव्यधुः संचक्रुः । कर्णमधुरशब्देनोपकृता गजा: स्वमदं पुष्परसेनाऽधिक सुस्वादु विधाय भ्रमरान् प्रत्युपकुर्वन्ति स्मेति कविरुत्प्रेक्षते । गज-भ्रमरयो: परस्परमादानप्रदानाभ्यां परिवृत्तिर्नामालङ्कारः । भाषा इन सोमदेव के हाथियों ने कान में आनन्द देने वाली गुंजार करने वाले भौंरों पर मानों उपकार करने की बुद्धि से वृक्षों को झकझोरने से गिरे हुए फूलों से अपने मद जल की अधिक सुगन्धित बना दिया। अर्थात् भ्रमरों के शब्द द्वारा आनन्द देने से उपकृत होकर उनके लिये अपने मद जल की फूलों से अधिक सुगन्धित बनाकर उनका प्रत्युपकार किया । निजतनुभरगौरवाद्गलन्तीं क्षितिमिव ये दधति स्म शैलतुङ्गाः । निमीलितानि लोचनानि नयनानि येषां ते सविलासं सलील चलन्तो मन्दविक्षेप कुर्वन्तो ये सोमदेवगजा उन्नमद्भिरूध्र्वं क्रियमाणैः करैः शुण्डादण्डैनिजाः स्वकीयास्तनबो देहास्तेषा भरस्य भारस्य गौरबात् स्थूलत्वेन गुरुत्वाद्गलन्तीमधो विशन्ती क्षिति भूम किमपि किञ्चिदपि दधति स्मेवोपरि गृह्णन्ति स्मेव ॥ भाषा पर्वत के ऐसे ऊँचे, मद से अधखुली आंखवाले व मस्ती से झूम झूम कर धीरे धीरे चलने वाले सोमदेव के हाथी, अपने शरीर के बोझे से नीचे धंसने वाली पृथ्वी को मानों अपनी सूड ऊपर उठा कर कुछ उभार रहे थे । रणजिलधिविलोडनष्प्रचण्डा गिरय इव द्विरदेश्वरास्तदीयाः । दधुरतिमहतीमतीतसंख्याः श्रियमधिरोहितयोधमण्डलास्ते ॥४५॥ 2ez: अतीतसंख्याः अधिरोहितयोधमण्डलाः रणजलधिविलोडनप्रचण्डाः गिरयः इव ते तदीयाः द्विरदेश्वराः अतिमहतीं श्रियं दधुः । व्याख्या अतीतसंख्या: संख्यामतिक्रम्य वर्तन्त इत्यतीतसंख्या गणनारहिता अधिरोहितानि स्वपृष्ठोपरि स्थापितानि योधानां सुभटानां मण्डलानि समूहा पैस्ते रणी युद्धमेव जलधिस्समुद्रस्तस्य विलोडनेऽवगाहने मन्थने प्रचण्डा निष्णाता गिरय इव पर्वता इव विशाला इत्यर्थः । ते प्रसिद्धास्तस्य सोमदेवस्येमे इति तदीया द्विरदेश्वरा गजेन्द्रा 'दन्ती दन्तावली हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः । अतिमहतीमत्यधिकां श्रियं शोभां दधुः धारयामासुः । गिरिपक्षेऽअसंख्याका योधमण्डलयुक्ता, जलधी रण इव तद्विलोडने मन्दराचलवत्प्रचण्डा गिरय अथ सोमदेवसेनाश्वान्पञ्चभिः श्लोकैर्वर्णयति कविः कुलिशकठिनलोहबन्धयोगान्निजगृहकुट्टिमवद्विलङ्घयते स्। विशिखशकलकण्टकावतीर्णारण्खुरली खुरमण्डलैर्यदीयैः ॥४६॥ अन्वयः यदीयैः खुरमण्डलैः कुलिशकठिनलोहबन्धयोगात् विशिखशकलकण्ठकावकीर्ण रणखुरली निजगृहकुट्टिमवत् विलङ्घयते स्म । व्याख्या येषामश्वानासिमे इति यदीयास्तै: खुरमण्डलै: शफसमूहैः 'शर्फ क्लीबे खुर: पुमान्' इत्यमरः । कुलिशवद्वज्त्रवत्कठिनानां कठोराणां लोहबन्धानां खुरेषु कीलितलोहानां ‘नाल” इति भाषायां प्रसिद्धानां, योगात्सम्बन्धाद्विशिखानां बाणानां शकलानि खण्डान्येव कण्टकास्तैरवकीण व्याप्ता रणखुरली युद्धभूमिनिजानि स्वकीयानि गृहाणि गेहाः ‘गृहं गेहोदवसितम् ' इत्यमरः । तेषां कुट्टिमा निबद्धा भूस्तद्वत् ‘कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः । विलङघश्यते स्माऽतिक्राम्यते स्म । भाषा जिन घोड़ों के खुरों से, वज्र के समान कड़ी नाँल बंधी होने के कारण, बाणों के टुकड़े रूपी कांटों से आच्छादित युद्धभूमी, घुड़साल की फरशबन्दी के समान लांघी जाती थी अर्थात् धोड़े, खुरों में कड़ी नाल जड़ी होने के कारण आराम से घुड़साल की पक्की सतह पर चलन के समान बाणों के टुकड़े रूपी अन्त्रयः व्यजनचटुलवालधिप्रपञ्चप्रचुरसमीरणपुञ्जमध्यवर्ती मरुत् येषा त्वरितवामनलङ्घितः अपि श्रविभाव्यतया न लज्जते स्म । व्याख्या व्यञ्जनानि तालवृन्तानीव चदुलाश्चपला वालधयः पुच्छकेशपुञ्जाः ‘पुच्छोऽस्त्री लूमलांगूले वालहस्तश्च वालधिः' इत्यमरः । तेषां प्रपञ्चा विस्तारास्तेभ्यः प्रचुरा बहुलाः समीरणा वायवस्तेषां पुञ्जस्य समूहस्य मध्ये वर्तत इति व्यजनचदुलवालधिप्रपञ्चप्रचुर-समीरणपुञ्जमध्यवर्ती मरुद्वायुर्योषामश्वानां त्वरितगमनेन शीघ्रगतिविशेषेण लड्घितोऽप्यतिक्रिान्तोऽप्यविभाव्यतयाऽलक्ष्यतया न लज्जते स्म न त्रपते स्म । मरुद्गतिस्तु प्रसिद्धव ॥ परमश्वानां गतिस्तस्मादधिकेति लज्जास्थानम् । किन्तु मरुतो व्यञ्जनचटुलवालधिप्रपञ्चप्रचुरसमीरणपुज्जवर्तित्वादविभाव्यतया को मां पश्यतीति भावेन लज्जा न संजातेति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा ताड़ के पंखों के समान चंचल पूंछों के हिलने से उत्पन्न अधिक हवाओं के समूह के मध्य में विद्यमान पवन, घोड़ों से तीव्रगति में पराजित होने पर भी अदृश्य होने से लज्जित न हुआ । अर्थात् घोड़ों से गति में हरा दिये जाने पर भी अन्य वायुओं के मध्य में रहने से मुझे कौन पहचान सकेगा इस भावना से मरुत् लज्जित न हुआ । प्रतिफलननिभात्सहस्रभासा मणिमयपल्ययनप्रतिष्ठितेन । མ་ཚང་མ་གསུམ་མ་ཚར་གང་ཡག་ཡག་ས་པ་ལ། ཐ་ན་སྐལ་དམན་པ་ Nà or-repre-rear vg.يندfییسیندن Papa A Y A સહાત્ર માતા મલૂલા યત્ય તન સહન્ન માનુના સુયખ તષા મરવાના સવબSહત્વtन्निजवहनार्थ स्ववाहनकल्पनार्थमथिता अपेक्षिताः सन्तः स्वयं साक्षात्स्वयमेव तानधिरुह्याऽश्वोपरि समुपविश्य परीक्षितास्तीव्रतमा गतिरस्ति न वेति निरीक्षिता इवाऽऽसन् ।। सूर्याश्वतोऽपि तेषामश्वानां श्रेष्ठत्वमिति भावः । सापन्हवोत्प्रेक्षालङ्कारः । भाषा इन घोड़ों की रत्न जडित काठियों पर सूर्य के प्रतिबिम्ब पड़ने के मिष से (अपने धोड़ों से अच्छे समझ) सूर्य द्वारा अपना वाहन बनाने के लिये मांगे हुए इन घोड़ों पर मानों स्वयं सूर्य ने सवारी कर उनकी परीक्षा की हो। जवसमुचितधावनानुरूपा किमिति कृता पृथुला न नाथ पृथ्वी । नभसि खुरपुटेरिित स्फुरड्रिविधिमिव ये स्म मुहुः प्रतिक्षिपन्ति ४९ ट्र वय: (हे) नाथ ! पृथ्वी जबसमुचितधावनानुरूपा पृथुला किमिति न कृता इति नभसि स्फुरद्भिः खुरपुटैः ये विधिं मुहुः प्रतिक्षिपन्ति स्म इव । ठयाख्या हे नाथ ! हे स्वामिन् ब्रह्मन्। पृथ्वी मेदिनी जवस्य वेगस्य समुचित योग्यं धावनं तीव्रगमनं तस्याऽनुरूपाऽनुकूला पृथुला विस्तृता महतीत्यर्थः ‘विशङ्कटं पृथुबृहद्विशालं पृथुलं महत्' इत्यमरः । किमिति कस्माद्धेतोर्न कृता न विहिता । इति हेतोरीदृशमनौचित्यं मनसि परिज्ञाय नभसि व्योम्नि स्फुरद्भिरितस्ततः समुच्छलद्भिः खुरपुटैः शफसंपुटैः येऽश्वा विधि ब्रह्माणं मुहुर्भूयः प्रतिक्षिपन्ति स्मेद समुपालभन्ते स्मेव । खे खुरपुटस्फुरणे ब्रह्मण उपालम्भस्याहार्यसंभावनाざで5項8HTやデミーTマ: 1 अन्वयः अधिरोहिताश्ववाराः परिचितकाञ्चनचित्रवर्मबन्धाः अगणितकृत'पङ्क्तयः ते तदीयाः हयाः प्रतिदिशं कम् इव उपक्रमं न चक्रुः । ठयरडया अधिरोहितास्स्वपृष्ठोपरि समुपवेशिता अश्ववाराः सादिनः ‘अश्वारोहास्तु सादिनः' इत्यमरः । यैस्ते परिचितानि गात्रेषु शोभार्थं निमितानि काञ्चनस्य सुवर्णस्य चित्राः विचित्राः वर्मबन्धाः कवचानि येषां तेऽगणिताः संख्यामतिक्रान्ताः कृता बद्धाः पङक्तयः श्रेणयो येषां ते तथोक्तास्से प्रसिद्धास्तदीयास्सोमदेवसम्बन्धिनो हया अश्वाः प्रतिदिशं दिशि दिशि कमिवोपक्रमं समुद्योगं न चक्रुः न ` विदधुः सर्वमेवोपक्रमं चक्रुरिति भावः । अनेन तेषामश्वानामतिसाहसकर्मकारित्वं सूचितम् । xreT घोड़सवारों को अपने पीठ पर बैठाए हुए, अपनी शोभा और रक्षा के लिये सोने के विचित्र कवचों की धारण करने वाले, असंख्य कतारें बनाए हुए उन प्रसिद्ध सोमदेव के घोड़ों ने प्रत्येक दिशा में कौनसा साहसयुक्त कार्य नहीं किया । इति पञ्चभिः कुलकम् । असितविलसितेन तद्बलानामसिलतिकानिवहेन निर्मलेन । गगनगिरितटी नवेन्द्रनील-द्रुतिशतनिझेरधारिणीव RF YR अन्व्य: प्रागनगिरितटी तढ़लानाम् असितविलसितेन निर्मलेन असिलतिका1 -ܠܝܛ ܫܝܒ بس ابدی به حمایه مسبب سده - ܨ-ܝܠܝ-ܨܠf सोमदेवसंन्यानां आसत कृष्ण वलसत चाष्टत स्वरूप वा यस्य स तन श्यामवणेंन निर्मलेन विशदेनाऽसयः खड्रा एव लतिका लतास्तासां निबहेन समूहेन हेतुना नवो नवीनो य इन्द्रनीलो मरकतमणिस्तस्य द्रुतीनां द्रवीभूतपदार्थानां शतानि तेषा निझीरान् वारिप्रवाहान् 'वारिप्रवाहो निझीरो झरः' इत्यमरः । धारयतीति नवेन्द्रनीलद्रुतिशतनिझीरधारिणीव नवीनमरकतमणिद्रवीभूतपदार्थशतप्रवाहधारिणीव रेजे शुशुभे । खड्गलतानिवहे कृष्णत्वसाम्यादिन्द्रनीलद्रवशतनिझीरत्वस्य सम्भावनादुत्प्रेक्षालङ्कार' । भाषा आकाशरूपी पर्वत का प्रान्तभाग, सोमदेव की सेना के कृष्णवर्ण निर्मल तलवार रूपी लताओं के समूह से मानों नये मरकत मणी (पन्ने) के पानी के सैकड़ों झरनों को धारण करता हआ शोभित होता था । क्व नु नविलसति स्म कुन्तमाला कलितशिखण्डिशिखण्डमण्डनश्रीः। क्षणमविरहिता विपक्षसेना-भटशिरसामिव मण्डलैस्तदीया।५२॥ अन्वयः कलितशिखण्डिशिखण्डमण्डनश्रीः तदीया कुन्तलमाला विपक्षसेनाभटशिरसां मण्डलै: क्षणम् अविरहिता इव क्व नु न विलसति स्म। व्याख्य कलिता धारिता शिखण्डिनां मयूराणां शिखण्ड: पिच्छमेव मण्डन भूषण, तस्य श्रीः शोभा यया सा तदीया सोमदेवसैन्यसम्बन्धिनी कुन्तमाला प्रासपडूि: ‘प्रासस्तु कुन्तः' इत्यमरः । विपक्षाणां शत्रूणां सेना सैन्यं तासां भटा योद्धारस्तेषां शिरांसि मूर्धानस्तेषां मण्डलैस्समूहैः क्षणमीषत्कालायाऽविरहितेव युक्तेव बहुभिः श्रद्भुतैः अभिहितैः किं वा । भयजननं भुवनैकमल्लसैन्यं रणरसचलितं विलोक्य केषां चेतसि विकल्पः अन्तरं न अलभत । व्याख्या बहुभिरने कैरद्भुतैराश्चार्यकारिभिरभिहितै: कथितैर्वर्णनैरित्यर्थः । कि वा किम्फलं न किमपीत्यर्थः । भयस्य त्रासस्य जननमुत्पत्तिर्यस्मात्तत भयोत्पादक भुवने जगत्येकोऽद्वितीयो मल्ली वीरस्सोमदेवस्तस्य सैन्यं बलं रणस्य युद्धस्य रसेनोत्साहेन चलित समापतन्तं विलोक्य दृष्ट्वा केषां नृपाणां चेतसि हृदये विकल्पः संशयोऽन्तरमवकाशं ‘अन्तरमवकाशावधिपरिधानान्तद्धिभेदतादथ्ये' इत्यमरः । नाऽलभत न प्राप ॥ राजानोऽपि तदबलं वीक्ष्य विजये ' संशययुक्ता अभूवन्निति भावः । भाषा बहुत सी आश्चर्य जनक बातें कहने से क्या लाभ ? भयजनक, जगत् के अद्वितीय वीर सोमदेव की सेना को, युद्ध के उत्साह से आई हुई देखकर किन राजाओं के हृदय में सन्देह को अवकाश नहीं मिलता था अर्थात् सभी राजा इसकी पलटन देखकर विजय के विपय में सन्दिग्ध हो जाते थे। द्रविडबलभरे क्रमादवासे निकटमुदारभुजस्य राजसूनोः । ग्रपि नृपतिरसी समीपमागादपकरणावसरं चिरादवाप्य ॥५४॥ श्रवयः द्रविडबलभरे उदारभुजस्य राजसूनोः क्रमात् निकटं अवाप्ते (सति) असौ न्रपतिः अपि अपकरणावसरं चिरात् अवाप्य समीपम् श्रागात् । धीरे २, द्रविडदेश के राजा चोलराज राजिग की भारी पलटन के, महाशक्तिशाली भुजावाले राजपुत्र विक्रमाडूदेव के पास आने पर, राजा सोमदेव भी चिरकाल के बाद बैर निकालने का अवसर प्राप्त कर, उसके (विक्रमाङ्क देव के) समीप आ गया। ग्रहकलितमिवाग्रजं विलोक्य प्रहरणसम्मुखमश्रुपूर्णनेत्रः । किमपि किमपि विक्रमाङ्कदेवश्चिरमनुचिन्त्य निवेदयाच्चकार ॥५५॥ श्रान्वयः विक्रमाङ्कदेवः प्रहरणसम्मुखम अग्रजं ग्रहकलितम् इव विलोक्य पूर्णनेत्रः (सन्) किमपि चिरम् अनुचिन्त्य किमपि निवेदयाञ्चकार । व्याख्य विक्रमाङ्कदेवः प्रहरणाय शस्त्रैः प्रहारं कर्तुं सम्मुखं समक्षमागतमग्रजं ज्जेष्ठभ्रातरं सोमदेवं ग्रहै: शनैश्चरादिपापग्रहै: कलित ग्रस्तमिव विलोक्य दृष्ट्वाऽश्रुभिबष्पैिः पूर्ण व्याप्ते नेत्रे नयने यस्य स बाष्पाम्बुपूरितनयनस्सन् किमपि वस्तु चिरं बहुकालमनुचिन्त्य विचार्य किमपि वस्तु निवेदयाञ्चकार कथितवान् शनैरुवाचेत्यर्थः । TOT विक्रमाङ्कदेव ने प्रहार करने के लिये उद्यत, दुष्टग्रहों से गृहीत होने के समान, अपने बड़े भाई सोमदेव को देखकर अाँखो में आँसु भरकर बहुत देर तक कुछ सोच कर कुछ कहना प्रारम्भ किया । Trer r==-r၏ခh=ဂဲr== | || व्याख्या विधिर्ब्रह्मैव भाग्यमेव वा हतको नीचस्तेन विधिहतकेन दुर्देवेन ‘दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः' इत्यमरः । अविनयो दुराचार एव रसो जलं तस्य पूरेण प्रवाहेण पूरिता परिपूर्णास्ताभिर्दुराचारपूरपरिपूर्णाभिविरोधो वैरमेव सारिणी जलप्रणालिकाऽल्पनद्यो वा ताभिरहहेतिखेदे ! एतद्भ्रातृयद्धमकीर्तिरयश एद फल परिणामस्तस्य प्रदाने समुत्पादने सज्ज समुद्यतमकीतिफलप्रदानसमुद्यतं महत् विशिष्टमनर्थस्याऽनुचितकार्यस्य बीजं कारणं विहितं सम्पादितम् ॥ अरे रे ! दुर्भाग्य ने, दुराचार रूपी जल की बाढ़ से भरे वैर रूपी तालों (की सहायता) से, यह, अपयश रूपी फल को पैदा करने में सन्नद्ध, एक विशिष्ट अनुचित कार्य (रूपी वृक्ष) के बीज को बो दिया है। अर्थात् बड़े दुख की बात है कि दुर्देव से यह भाइयों का परस्पर युद्ध होकर जगत् में अपकीर्ति फैल जाएगी । इह निहतनयः समागतो यत् समममुना परिपन्थिनाग्रजो मे । समरशिरसि सञ्चरन्पृष्पत्तैः कथमपरामृशता मया निवार्यः ॥५७॥ अन्वयः यत् निहतनयः मे अग्रजः अमुना परिपन्थिना समं इह समागतः (तत्) समरशिरसि सञ्चरन् (अयं) पृषत्कैः अपरामृशता मया कथं निवार्यः । व्याख्या ਸ਼ਕਸ਼ : : rer-)srrr ger NGT चूंकि नीतिमार्ग से च्युत मेरा बड़ा भाई सोमदेव मेरे इस शत्रु द्रविडाधिपति राजिग के साथ यहाँ आया है इसलिए युद्ध में आए हुए अपने बड़े भाई की मैं किस प्रकार बिना बाणों से आघात पहुँचाए दूर करूं ? पितुरपि परिपन्थिनीं विधाय श्रियमहमत्र निवेशयाम्बभूव । सपदि कथमिमं कदर्थयामि व्यथयति मामहहा महाननर्थः ॥५८॥ अन्वयः अहं श्रियं पितुः अपि परिपन्थिनीं विधाय अत्र निवेशयाम्बभूव (अहं) इमं सपदि कथं कदर्थयामि । अहहा ! महान् अनर्थः मां व्यथयति । व्याख्या अहं विक्रमाङ्कदेवः श्रियं राज्यलक्ष्मीं पितुराहवमल्लदेवस्याऽपि परिपन्थिनीं विरुद्धां पित्राऽप्यननुमोदितामित्यर्थः । विधाय रचयित्वाऽत्र सोमदेवे निवेशयाम्बभूव स्थापयाञ्चकार । अहं सपदि सद्य इमं सोमदेवं कथं कस्मात्कदर्थयामि पीडयामि अहहेति खेदे। महाननथों भाविमहदनिष्ट मां व्यथयति मे मनसि विपुलाधि जनयति । भाषा मैने ही अपने पिता आहवमल्लदेव की इच्छा के विरुद्ध, इसको राज्यलक्ष्मी दिलाई। अब मैं तुरन्त ही अपने बड़े भाई सोमदेव को (जिसको मैं ने ही राजगद्दी दिलाई है) कैसे कुचलू । अरे रे ! बड़ा भारी (भावी) अनर्थ मुझे पीड़ित कर रहा है। vir NN I NJE NAN किंस्विदथवा किमितोऽस्माद्रणाङ्गणादपसरणं पलायनं करोमि । एष मे बाहुर्भुजो गोत्रस्य मत्कुलोत्पन्नस्य ज्येष्ठभ्रातुस्सोमदेवस्य वधाय नाशाय न प्रसरति व्यापारं न कुरुते । परं किन्त्वयं दुष्टलोको दुर्जनसमूहोऽयशांस्यपकीर्तीर्मयि विक्रमाङ्कदेवे निपात्य निक्षिप्य किमप्यनिर्वचनीयं प्रमोदमानन्दमेति । सज्जनास्तुभ्रातुः संरक्षणार्थं रणं विहाय गत इति यथार्थं कथयिष्यन्ति परन्तु दुर्जना भीत्यैवाऽयं पलायित इति मनसि निधयऽिपयशः प्रसार्य प्रमोदमुद्वहिष्य*न्तीति भावः ॥ RST अथवा क्या मैं रणभूमि से भाग चलू ? यह मेरी भुजा अपने कुल के प्राणी का नाश करने मे अग्रसर नहीं होती है। परन्तु दुष्ट लोग भय से रण छोड़कर भाग गया-ऐसा मेरा अपयश फैलाकर आनन्द करेंगे । इति गिरमभिधाय निष्कलङ्कां विशदमनाः शनकैर्यशोधनोऽसौ । `अनुनयवचनानि तस्य पार्श्वे कति न विसर्जयति स्मराजपुत्रः।।६०॥ अन्वयः विशदमनाः यशोधनः असौ राजपुत्रः इति निष्कलङ्कां गिरं शनकैः अभिधाय कति अनुनयवचनानि तस्य पार्श्वे न विसर्जयति स्म । विशदं निर्मलं मनश्चित्तं यस्य स निर्मलचित्तो यश एव कीतिरेव धनं वित्तं यस्य सःकीतिवित्तोऽसौ राजपुत्रो विक्रमाङ्कदेव इति पूर्वोक्तां निष्कलङ्कां a. ---گ سfسسه ------------ - - - سم - خ گ!-- اکس-- - - -سسه گلاگس--- ش--- اسم - جگس-مم-سسسس-: वितथवचाः कुलपांसनत्वम् श्राप्तः सः तु शपथशतैः सर्वं प्रपद्य प्रहर्तुं अनुगुण क्षणम् ऐक्षत। मलिनधियां चरित्र अनाजवं धिक्। व्याख्या वितथं मिथ्या वचो वचनं यस्य स मिथ्याभाषी कुलस्य गोत्रस्य पांसनः कलङ्कस्तस्य भावः कुलपांसनत्वमाप्तो वंशकलङ्कत्वमुपागतः स तु सोमदेवस्तु शपथानां शतानि तैरसंख्यशपथग्रहणैः सर्वं विक्रमाङ्कदेवप्राथितं प्रपद्य तथेत्यङ्गीकृत्य विक्रमाङ्कदेवं प्रहर्नु मारयितुमनुगुणमनुकूलं क्षणमवसरमैक्षत दृष्टवान् प्रतीक्षते स्मेत्यर्थः । मलिना मलीमसा ‘मलीमसं तु मलिनं कच्चरं मलदूषितम्' इत्यमरः। धीर्बुद्धियेषां ते तेषां मलीमसबुद्धिमतां चरित्र वृतमनार्जवं कुटिल कौटिल्यपूर्णमित्यर्थः । इति धिक् । अत्राऽर्थान्तरन्यासालङ्कारः । भाषा मिथ्याभाषी, कुलाङ्गारता को प्राप्त यह सोमदेव तो विक्रमाङ्कदेव की प्रार्थनाओं को, सैकड़ों कसमें खा, स्वीकार कर, उसको मार डालने के लिए अनुकूल मौका खोजता था । मलिन बुद्धि वालों के चरित्र को धिक्कार है जो कि सर्वदा कौटिल्यपूर्ण होता है। किमिदमुपनतं यशोविरोधि त्रिदिवगत: किमु वक्ष्यते पिता मे । इति मनसि निधाय जातनिद्रं नृपतनयं शशिमौलिरादिदेश ।।६२।। अन्वयः शशिमौलिः ‘यशोविरोधि इदं किम उपनर्त, त्रिविगतः मे पिता किमु N - - - किमुपनतं कथं प्राप्तम् । त्रिदिवं स्वर्गं ‘स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः’ इत्यमरः ॥ गतः प्राप्त इति त्रिविवगतः स्वर्गतो मे मम विक्रमाङ्कदेवस्य पिताऽऽहवमल्लदेवः किमु वक्ष्यते किं कथयिष्यति । इति सर्वं मनसि हृदये निधाय संस्थाप्य जातनिद्रं जाता समागता निद्रा स्वापो यस्य स तं सुप्तं नृपतनयं राजकुमारं विक्रमाङ्कदेवमादिदेशाऽऽज्ञप्तवान् ॥ TE अपयश पैदा करने वाला यह मौका कैसे आ गया ? स्वर्गवासी मेरे पिता आहवमल्लदेव मुझे क्या कहेंगे ? ऐसी बाते मन में रख कर, सोए हुए उस राजकुमार की चन्द्रशेखर महादेव ने (स्वप्न में) आज्ञा दी । त्वमिह महति वत्स देवकार्ये ननु गुणवानवतारितो मयैव । तरलयति मुधा विकल्पदोला किमिति मनस्तव शुद्धधैर्यधाम्नः ॥६३॥

हे वत्स ! मया एष इह महति देवकार्ये गुणवान् त्वं अवतारितः ननु । विकल्पदोला शुद्धधैर्यधाम्रः तव मनः किम् इति मुधा तरलयति । व्याख्या हे वत्स ! हे प्रिय बालक ! मयैव शिवेनैवेत्यर्थः । इहाऽस्मिन् जगति महति विशाले देवकायें सुरकार्यार्थ गुणवान् दयादाक्षिण्यशौर्यादिगुणशाली त्वं विक्रमाङ्कदेवोऽवतारितः समुत्पादितो ननु निश्चयेन । विकल्पः सन्देह एवोभयपक्षस्य समबलत्वेनाऽऽश्रयणाद्दोला प्रेखा ‘दोला प्रेखादिका स्त्रियाम्' इत्यमरः । शुद्धस्य चाञ्चल्यरहितस्य धैर्यस्य धीरताया धाम स्थानं तस्य तव मनश्चित्तं · किमिति कथ मधा व्यर्थ तरलयति चञ्चलयति । संशय विहाय समरोद्यती ii i iii iiiii S iiii SDS LSL L iiSi ii ii q SSiiiSSi i Sqq i S i S i iiiSSiS S SiS श्रान्वयः सपदि त्वदग्रजस्य भोगहेतोः तिलपरिमाणम् अपि शुभं न अस्ति । हि इह विहितभूरिदुष्कृतानां पुरातनः अपि पुण्यचयः विगलति । व्याख्या सपदि झटिति ‘स्राकू झटित्यञ्जसान्हाय द्राङमंत्रु सपदि दुते' 'सद्यः सपदि तत्क्षणे' इत्यमरः । त्वदग्रजस्य तव ज्येष्ठभ्रातुस्सोमदेवस्य भोगहेतोः सुखभोगार्थं तिलपरिमाणमप्यल्पमात्रमपि शुभं पुण्यकर्म नाऽस्ति न विद्यते नाऽवशिष्ठं भविष्यतीति भावः । हि यस्मात्कारणादिहाऽस्मिञ्जगति विहितानि कृतानि भूरीणि बहुनि दुष्कृतानि कुकर्माणि पैस्ते तेषां कृतपापानां पुरातनोऽपि प्राचीनोऽपि पूर्वसञ्चित इत्यर्थ: । पुण्यचयः सुकृतसमुदायो विगलति नश्यति समाप्तिमेतीत्यर्थः । TTT जल्दी ही तुम्हारे बड़े भाई सोमदेव की सुखानुभूति के लिये रत्तीभर भी पुण्यकर्म (अवशिष्ट) न रहेगा । क्योंकि इस संसार में अत्यधिक पाप करने वालों का प्राचीन सचित पुण्य भी क्षीण हो जाता है। भव भुवनमहोत्सवे तदत्र प्रगुणधनुः परिपन्थिनां प्रमाथे । स्मरसि न किमिति स्थितिस्तवैषा ननु भुवि धर्मविरोधिनां वधाय ॥६५॥ 乎TF可辽; तत् अत्र भूवनमहोत्सवे परिपन्थिनां प्रमाथे प्रगणाधनः भव | भवि महोत्सवो हषीं यस्मात्स तस्मिन् भुवनमहोत्सवे युद्ध इत्यर्थः । परिपन्यिनां शत्रूणां प्रमाथे मन्थने विनाशायेत्यत्र्थः । प्रगुणं सज्जं धनुश्चापो यस्य सः सज्जधनुर्भव संपद्यस्व । भुवि पृथिव्यामेषा तव ते स्थितिस्तावकीनाऽवस्थानं धर्मस्य सुकृतस्य विरोधिनः प्रतिकूलास्तेषां पापात्मनां वधाय ननु निश्चयेन तेषां विनाशायैवेति कि न, कर्थ न स्मरसि स्मरणगोचर करो षि । ས་ &TST इसलिये पृथ्वी को हर्पित करने वाले इस युद्ध में शत्रुओं का नाश करने के लिये धनुष तान कर तयार हो जाओ । इस पृथ्वी पर तुम्हारी स्थिति निश्चय पूर्वक पापियों के नाश के लिये ही है यह वात तुम्हें क्यों स्मरण नहीं है। गिरमिति स निशम्य विश्वभर्तुर्गिरितनयादयितस्य मुक्तनिद्रः । A. * es - Q'n ra वचनमिदमलङ्घयमिन्दुमौलेरिति रणकर्मणि निश्चयं चकार ॥६६॥ अन्वयः सः विश्वभर्तुः गिरितनयादयितस्य इति गिरं निशम्य मुक्तनिद्रः (सन्) इन्दुमौलेः इदं वचनम् अलङ्घयम् इति रणकर्मणि निश्चयं चकार । व्याख्या स विक्रमाङ्कदेवो विश्वस्य सकलसंसारस्य भर्ता पालकस्तस्य गिरेहिँमाद्रेस्तनयायाः कन्यायाः पार्वत्या दयितः पतिस्तस्य शिवस्येति पूर्वोक्तां गिरं वाणी निशम्य श्रुत्वा मुक्ता त्यक्ता निद्रा स्वापो येन स जागृतस्सन्निन्दुश्चन्द्रो मौलौ मस्तके यस्य स तस्य चन्द्रशेखरस्य शङ्करस्येदं स्वप्नोक्तं वचनं वचोऽलडघचमनतिक्रमणीयमिति हेतो रणकर्मणि युद्धकायें योदुमित्यर्थः । निश्चयं सः उभयतः प्रसरत् प्रहारसर्ज तत् बलयुगलम् अवेक्ष्य समुचितसमरोपभोगलोभात् उत्पुलर्क भुजद्वयं प्रतिकलम् वीक्षते स्म । अन्वयः स विक्रमाङ्कदेव उभयतोऽग्रतः पृष्ठतश्च प्रसरद्विस्तारमाप्नुवत्प्रहारे प्रहारकरणे सज्ज तत्परं तदद्भुतं बलयुगल सेनाद्वयमवेक्ष्य विलोक्य समुचितो योग्यस्समरो युद्ध तस्योपभोगास्याऽऽस्वादस्य लोभादिच्छात उद्गतः समुत्पन्नः पुलको रोमाञ्चो यस्मिंस्तद्भुजद्वयं बाहुयुगलं प्रतिकलं प्रतिक्षणं वीक्षते स्म दृष्टवान् । भाषा वह विक्रमाङ्कदेव, आगे और पीछे दोनों ओर से, विस्तृत तथा प्रहार करने में तत्पर, उन आश्चर्य जनक दोनों सेनाओं को देखकर, अपनी वीरता के अनुरूप युद्ध का आस्वादन करने के लोभ से, रोमांच्च से युक्त अपनी दोनों भुजाओं को क्षण क्षण में अर्थात् बार २ देखता था। मदकरटिनमुत्कटप्रतापः प्रकटितवीरमृदङ्गधीरनादः । मथनगिरिमिवाधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार ॥६८॥ अन्वयः उत्कटप्रतापः प्रकटितवीरमृदङ्गधीरनादः (सः) मदकरटिनं मथनगिरिम्। इव अधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार । व्याख्या उत्कट उत्कृष्टः प्रतापः प्रभावो यस्य स उत्कृष्टप्रभावः प्रकटितः प्रकाशितो वीराणा शक्तिशालिना मृदङ्गानामिव धीरो गम्भीरो नादो ध्वनिर्यस्य स \v TV", "ISI WeirSvisjTWAS བཀའ་ས་པ་ན་། འ་ར་གའ ངན་པ་འད t ད་ U " `x cፍ ነt ਦ तदनु अमुष्य बलम अहमहमिकया अभिमुख प्रधाविताभ्यां तयोः बलाभ्यां सह अम्बुराशे: सलिलम् अभिमुख प्रधाविताभ्यां महानदयोः । उदकाभ्यां सह इव मिलितम्। व्याख्य तदनु, शत्रुसेनासम्मर्दनानन्तरममुष्याऽस्य विक्रमाडूदेवस्य बलं सैन्यमहमहमिकया परस्पराहङ्कारेण 'अहमहमिका तु सा स्यात्परस्परं यो भवत्यहङ्कारः' इत्यमरः । अभिमुखं सम्मुखं प्रधाविताभ्यां द्रततरमाक्रममाणाभ्यां तयोस्सोमदेवराजिगयोः बलाभ्यां सेनाभ्यां सहाऽम्बूनां जलानां राशिः समुद्रस्तस्य समुद्रस्य सलिल जलमभिमुखं प्रधाविताभ्यां वेगेन सम्मुखं प्रवहद्धयां महानदयोविशालनदयोरुदकाभ्यां जलाभ्यां सहेव मिलितं सङ्गतम् ॥ अत्र पूणॉपमालङ्कारः ॥ भाषा शत्रु की सेना को कुचलने के बाद, इस विक्रमाङ्गदेव की सेना, परस्पर अहङ्कार से सामने दौड़ पड़ी हुई सोमदेव और राजिग की सेनाओं के साथ, समुद्र का जल, सामने से बह कर आते हुए दो विशाल नदों के जलों के समान, मिल गई अर्थात् जिस प्रकार समुद्र में दो तरफ से आने वाले दो महानद मिल जाते हैं उसी प्रकार दोनों ओर से आने वाली दो सेनाएं विक्रमाङ्कदेव की सेना से गुथ गई। मुखमसितपताकया पतन्त्या ध्वजगरुडः परिचुम्बितं दधानः । वदनपरिगृहीतपन्नगस्य व्यतनुत सत्यगरुत्मतः प्रतिष्ठाम् ॥७०॥ व्याख्या आपतन्त्या सम्मुखमागच्छन्त्याऽसितपताकया कृष्णवर्णध्वजेन परिचुम्बितं संयुक्तं मुखमग्रभागं दधानो धारयन् ध्वजगरुडः केतुचिहुभूतीगारुडी वदने मुखे परिगृहीतः संधारितः पन्नगस्सर्पो येन स तस्य मुखधूतसर्पस्य सत्यगरुत्मतो वास्तविकगरुडस्य ‘गरुत्मान् गरुडस्ताक्ष्यों वैनतेयः खगेश्वरः' इत्यमरः । प्रतिष्ठां स्थितिं साम्यमित्यर्थः । व्यतनुत प्राप्तवान् विस्तारितवानित्यर्थः । कृष्णत्वसाम्यादसितपताकायाँ सर्पत्वकल्पना । उपमालङ्कारो, निदर्शना वा । - भाषा सामने से आने वाली सेना के काले झण्डे के, गरुड के चिह्न वाले झण्डे के अग्रभाग में मिलने से वह झण्डे में का गरुड, मुख में सर्प को पकड़े हुए सच्चे गरुड़ की शोभा को प्रकट करता था । अर्थात् काला झण्डा मानों काला साँप ही था । प्रकटितपडुमौक्तिकावतंस-द्विरदशिरःस्थलसङ्गतिं प्रपद्य । श्रलभत परमार्थसिंहलीलां करिवरकेतुपरिच्युतो मृगेन्द्रः ॥७१॥ ਦ: करिश्वरकेतुपरिच्युतः मृगेन्द्रः प्रकटितपटुमौक्तिकावतंसद्विरदशिरःस्थलसङ्गतिं प्रपद्य परमार्थसिंहलीलाम् अलभत । व्याख्या करिवरस्य हस्तिश्रेष्ठस्य केतुर्ध्वजस्तस्मात्परिच्युतः परिभ्रष्टो मृगेन्द्रः पताका संलग्नश्चिह्नभूतः सिंहः प्रकटितानि प्रकाशितानि पटूनि स्थूलान्युज्वलानि च मौक्तिकानि गजमक्ताफलान्येव ऽवलंसा: ठा ।ोभषणानि येषां ते द्रिरदा DggD Dgg taS ggB iL KD SDg gDD DiDK DB H HDB BgD DDD હુગ l. सिंह, प्रत्यक्ष दिखाई पड़ने वाले बड़े बड़े चमकदार गजमौवितक रूपी शिर के आभूषणों से युक्त हाथियों के मस्तकों का समागम प्राप्त कर अथवा शिरोभूषण रूप हाथियों के मस्तकों पर के गजमौक्तिकों के आभूषणों में प्रतिबिम्बित होकर सच्चे सिंह की लीला को अर्थात् हाथी के गण्डस्थल पर सवार होकर उसी को पहिले विदारण करने की शोभा को प्राप्त हुआ । कथमपि विनिपत्य सश्चरन्तः क्षतजतरङ्गवतीषु चिन्हमत्स्याः । सुरयुवतिविलोचनानि संख्ये विदधुरकृत्रिममत्स्यशङ्कितानि ॥७२॥

संख्ये क्षतजतरङ्गवतीषु कथम् अपि विनिपत्य सञ्चरन्तः चिन्हमत्स्याः सुरयुवतिविलोचनानि अकृत्रिममत्स्यशङ्कितानि विदधुः । व्याख्या संख्ये समरे 'मृधमास्कन्दन संख्यं समीक साम्परायिकम् । अस्त्रियां समरानीकरणाः कलहविग्रहौ' इत्यमरः ।। क्षतजस्य रुधिरस्य तरङ्गवतीषु नदीषु रुधिरनदीषु कथमपि केनाऽपि प्रकारेण विनिपत्य पतित्वा सञ्चरन्तः परिभ्रमन्तो वहन्त इत्यर्थ: । चिन्हमत्स्याः पताकासंलग्नचिन्हभूतमीनाः सुराणां देवानां युवतयो नार्यस्तासा विलोचनानि नयनान्यकृत्रिममत्स्यैर्यथार्थमीनै: शङ्कितानि तदभिन्नत्वेन सम्भावितानि विदधुश्चक्रुः । अत्र भ्रान्तिमानलङ्कारः । ST युद्ध में खून की नदियों में किसी प्रकार गिर कर बहने वाली पताका में की चिन्ह भूत मछलियों ने (युद्ध में वीरों को ले जाने के लिये आई हुई) देवों न्मी नाग्गिों के नेत्रों को सच्ची मछलियों के ब्रोने की शडा उत्पन्न कराई । रणभुथि युद्धभूमी दूरमत्यन्त दुगमता दुःस्वप्न गन्तु शक्यतामुपागतायां प्राप्तायों सत्याँ न निमिषन्तीत्यनिमिषा देवास्तेषां प्रियाजनस्याऽङ्गनाजनस्य नास्त्यपेक्षा यस्मिस्तवनपेक्षमवलम्बनस्या55श्रयरूपसाहाय्यस्य पृथिव्यापेरिल्यर्थ: । अनपेक्षमित्यवलम्बनानपेक्षं गमनं निराश्रया गगनगतिः प्रियमभीष्टमकरोत् कृतवान् । रणस्य दुर्गमत्याद्देवाङ्गनानां निराश्रया गगनगतिः समरावलोकने तासामिष्टसाधिकाऽभूदिति भावः । भप DDD D DDD D DDD O L KSD DL SS DDD tLtt DS DDD D DDDDDS0 SESKLL S SDDD DD tg tuS DDDBD DD DBD S DtL Bt DD ggg ttu DEDD D tLS प्रहतिनिवहमूर्छितोऽधिरोहः स्वकरष्टिकर्णपुटानिलैः प्रचुध्य । श्रपरसुभटपातिते प्रहर्तर्यनुशयमापदलव्धवेरशुद्धिः ।।७४।। अन्यः प्रहतिनिवहमूर्छितः श्रधिरोहः स्वकरटिकैर्गपुटानिलैः प्रबुध्य प्रहर्तरि श्रपरसुभटपातिते (सति) प्रलन्धवैरेणुद्धिः (सन्) श्रानुशयम् श्रप्राप । ठग्रख्या प्रहतीनां प्रहरणानां नियहस्राम्लस्नेन पूछितो यिगतचेतनी5भिरोही नजारोही योद्धा स्वस्याऽत्मनोः करटी गजस्तेय फर्णपुष्टौ श्रीश्रपुटी तयोरनिला धायवस्तंः प्रबुध्य संज्ञां प्राप्य प्रहर्तरि स्यरयोपरिप्रहारं कर्तरि भटेऽपर्शेोऽन्यः ग्रुभटो योद्वा तेन पातिते प्रहारेण भूमी निपातिसे राति लते सतीत्यर्थः । अलक्ष्था:प्राप्ता र्वरस्य शथ्रुभावस्य शुद्विनिष्क्रमो ये रपः रः प्रेतरं रयेयमेव पन्नः भूमावपात Y - a नयनगतमरातिवीरचूडा-मणिदलनप्रभवं परागमेक: । करिदशनविदारितात्मवक्षः-स्थलरुधिराञ्जलिभिर्निराचकार ॥७५॥ अन्वयः एक: नयनगतम् अरातिवीरचूडामणिदलनप्रभवं परार्ग करिदशनविदारितात्मवक्षःस्थलरुधिराञ्जलिभिः निराचकार । =অবস্থায় एकः कश्चिद्भटो नयनयोर्नेत्रयोर्गतं प्राप्तमरातयः शत्रवो वीराश्शूरा इत्यरातिवीरास्तेषां चूड़ामणयोऽलङ्कारभूताः शिरोमणयस्तेषां दलनं चूर्णनमेव प्रभव उत्पत्तिस्थानं यस्य स तं परागं धूलि करिणां हस्तिनां दशनैर्दन्तैविदारितं भिन्नमात्मनस्स्वस्य वक्षःस्थलं तस्य रुधिरस्य शोणितस्याऽञ्जलयस्तैन्निराचकार दूरीकृतवान् । येन वीरेण कस्यचिद्भटस्य चूडामणिः खण्डितस्तस्य केनाऽपि करिणा वक्षः स्थलं विदारितमिति तुमुलं युद्धं समजनीति भावः । अतिशयोक्त्यलङ्कारः । भाषा किसी योद्धा ने अपने आंख में पड़ी, विपक्षी वीरों के शिरोमणियों को चूर २ कर देने से उत्पन्न धूलि की हाथी के दातों से चीरी हुई अपनी छाती से निकलने वाले खूनों की अंजुलियों से धो डाला। अर्थात् आंख में पड़ी धूल की पानी न होने से खून से ही धोकर सफा कर दिया तात्पर्य यह कि घोर संग्राम होने लगा । महति समरसङ्कटे भटोऽन्यः प्रतिभटनिर्दलनात्समाप्तशस्त्र श्रगणितमरणः प्रविश्य वेगादरिकरतः करवालमाचकर्षे ॥७६॥ મહાત ggDB giLiiDiieA uiiH LiL ggii LGGGG gi iBi LL iLLL LLL LLGG .. विपक्षयोद्धणां निर्दलनान्निःशेषेण खण्डनात् नाशादित्यर्थः । समाप्तं निरन्तरयद्धकरणानष्ट भ्रष्टञ्च शस्त्रमायुधं यस्य स अन्यः कश्चिद्भटस्सुयोद्धाऽगणितमकिञ्चित्करत्वेनाऽवबुद्धं मरणं प्राणनाशो येन स एवम्भूतः सन् वेगाज्जवात्प्रविश्य शत्रुसैन्यसमूह प्रसभं समाक्रम्याऽरिकरती वैरिणी हस्तात्करवाल खङ्गमाचकर्षाऽऽकृष्टवान् । भाषा घोर संग्राम होने पर विपक्षी शत्रुओं का दलन करन के कारण जिसके शस्त्र समाप्त हो चुके हैं ऐसा एक वीर, मरने की कुछ भी परवाह न कर वेग से शत्रुओं के बीच में घुस कर उनके हाथ से तलवार छीनने लगा। श्रसुभिरपि यियासुभिः प्रविश्य प्रतिभट्रमूर्धूनि कोऽपि दत्तपादः । फलममनुत जन्मनोऽपि लब्धं यशसि रतिमहतां न देहपिण्डे ॥७७॥

कः श्रापि श्रसुभिः यियासुभिः अपि (सद्भिः) प्रविश्य प्रतिभटमूर्धनि दत्तपादः (सन्) जन्मनः फलम् अपि लब्धम् श्रमनुत । महतां रतिः यशसि (भवति) न देहपिण्डे । व्याख्या कोऽप्यन्यः कश्चिद्भटोऽसुभिः प्राणैः ‘पुंसि भूम्न्यसवः प्राणा:' इत्यमरः । यियासुभिरपि गन्तुमिच्छुभिरपि सद्भिरासन्नमरणोऽपीत्यर्थः । प्रविश्य मध्येरणं Ku DD Duuuu DDDLL SDDDDDuuDu DuLDS uu DDuL lLlllLDS LL SLLLLLLLL LL LL SLLLLLLLL LLLLH LLLLSLLLL S LS LLLLLLLLSLLSLH S LS SLL S SLLLL L HH LLLL LLLL L LL SS BMLL LL अन्वयः कश्चित् उज्भिफतकङ्कटं प्रतिभटं विलोक्य विघटेितकवचः सन् चचार } विमलविजयलालसाः खलानाम् अल्पम् अपि अयसरं प्रतिक्षिपन्ति । व्याख्या कश्चित्सुभट उज्झितः परित्यक्तः कङ्कटः कवचो 'उरच्छदः कङ्कटको जनगरः कवचोऽस्त्रियम्' इत्यमरः । येन स तं प्रतिभटं विपक्षवीरं विलोक्य वृष्ट्वा, मल्लयुद्धाय सन्नद्धं त्यक्तकवचं प्रतिभटं विलोक्येत्यर्थः । विघटितः स्वशरीरात्पृथक् कृतः कवचो येन सः, प्रतिभटेन साकं मल्लयुद्धाय कवचं देहात्पृथक्कृत्य रणेऽवतीर्णस्सन्नित्यर्थः । चचार बभ्राम । विमला शुद्ध विजयस्य ल्लालसाऽतिप्रीतिर्योषां ते वीराः खलानां नीचानां निन्दकानामित्यर्थः । अल्पमपि क्षुद्रमप्यवसरं समय प्रतिक्षिपन्ति दूरीकुर्वन्ति । विमलविजयलालसास्तथा व्यवहरन्ति यथा खलाः स्वल्पमपि निन्दावसरं न प्राप्नुबन्तीतिभावः । भाषा कवच को उतार कर रख देने वाले और मल्लयुद्ध को तयार विपक्षी योद्धा को देखकर कोई वीर अपना कवच उतार कर मल्लयुद्ध के लिये तयार होकर टहलने लगा । विशुद्ध विजय से प्रेम रखने वाले वीर खलों को निन्दा करने का थोड़ा भी अवसर नहीं देते । रुधिरभूतकपालपडुक्तिमध्ये मदकरटी विनिपत्य कर्णतालैः । शिशिरमिव चकार पानपात्र-प्रणयिनमासवमागतस्य मृत्योः ॥७&। ठयारख्या मदकरटी मदान्धगजो रुधिरेण शोणितेन भूतानि परिपूरितानि कपालानि शिरोऽस्थीनि तेषां पङक्तिः श्रेणी तस्या मध्ये विनिपत्य शस्त्रप्रहारेण भग्नस्सन्नधिः पतित्वाऽऽगतस्य गजार्थ समुपयातस्य मृत्योर्यमस्य पानपात्रे चषके प्रणयिनं स्थितमासवं मद्यं कर्णतालैः श्रोत्ररूपतालवृन्तैस्तज्जनितपवनैरित्यर्थः । शिशिरमिव शीतलमिव चकार कृतवान् । उत्प्रेक्षालङ्कारः । TIST कोई मदान्धहाथी खून से भरी गण्डस्थल की हड़ियों की कतार के बीच में, चोट खा जाने से गिरकर, उसकी लेने को आए हुए यमराज के कटोरों में के मद्य को मानों अपने कानरूपी ताड़ के पंखों से हवा कर ठण्डा कर रहा था । उपरि निपतितः कपालशुक्तः श्रवणपुटः करिणः कृपाणलूनः । समरभुवि कृतान्तपानलीलाचषकपिधानविलासमाससाद ॥८०॥ · अन्यः समरभुवि कपालशुक्तः उपरि निपतितः कृपाणलूनः करिणः श्रवणपुटः कृतान्तपानलीलाचषकपिधानविलासम् आससाद ! व्याख्या समरभुवि युद्धभूमौ कपालशुक्तेः शिरोऽस्थिरूपशुक्तेरुपरि निपतितः संप्राप्तः कृपाणेन खड्गेन लूनश्च्छिन्नः करिणो कस्यचिद्गजस्य श्रवणपुटः कर्णपुटः कृतान्तस्य यमस्य ‘कृतान्तो यमुनाभ्राता शमनो यमराड्यमः' इत्यमरः । पानस्य r X. P USA प्रांतॆसुभटकपालपाठनाय द्विरदमुदञ्चयति स्म राजसूनुः ॥८१॥

तत्र अनियतविजयश्रियि इति महाहवप्रबन्धे चिरं प्रवृत्ते (सति) राजसूनुः प्रतिसुभट्टकपालपाटनाय द्विरदम् उदञ्चयति स्म ! বতাহত तत्र तस्मिन्नप्रनियताऽनिशिचता विजयस्य श्रीर्जयलक्ष्मीर्यस्मिन्स तस्मिन्नितीत्थं महाहवप्रबन्धे तुमुलसंग्रामे चिरं बहुकालपर्यन्तं प्रवृत्ते सञ्चलिते सति राजसूनुराहवमल्लदेवपुत्रो विक्रमाङ्कदेवः प्रतिसुभटाना विपक्षयोधाना कपालानि शिरसि। तेषां पाटनाय विदारणाय द्विरदं स्वगजमुदञ्चयतिस्म प्रवर्त्तयति स्म । भाषा उस अनिश्चित विजयश्री वाले, इस प्रकार घनघोर युद्ध के चिरकाल तक होते रहने पर राजपुत्र विक्रमाडूदेव ने विपक्षी योद्धाओं के मस्तकों को काटने के उद्देश्य से अपने हाथी को आगे बढ़ाया । दणमुदचलदुचलत्पताके द्रविडबले क्षणमग्रजस्य सैन्ये । रणभुवि स चचार यत्र यत्र न्यपिबदरातियशांसि तत्र तत्र ॥८२॥ अपचयः सः उच्चलत्पताके द्रविडबले क्षणम् उदचलत् । (उच्चलत्पताके) अप्रजस्य सैन्ये क्षणम् उदचलत् । (सः) यत्र यत्र रणभूवि चचार तत्र तत्र अरातियशांसि न्यपिबत् । भाषा वह विक्रमाङ्गदेव झण्डे की फहराने वाले चोल देश के राजा राजिग की सेना में और अपने बड़े भाई सोमदेव की सेना में थोड़ी २ देर के लिये गया। जहाँ २ युद्धभूमि में वह गया वहाँ २ उसने शत्रुओं के यश को पी लिया अर्थात् उनको हराकर निस्तेज कर दिया । पददलितवृहत्कपालजाले करटिनि तस्य दुरापभाजनानाम्। सुभटरुधिरसीधुपानकेलिव्यघटत तत्र पिशाचसुन्दरीणाम् ॥८३॥ अष्टयः तत्र तस्य करटिनि पददलितवृहत्कपालजाले (सति) दुरापभाजनानां पिचाशसुन्दरीणां सुभटरुधिरसीधुपानकेलिः व्यघटत । ठयाख्य तत्र युद्धे तस्य विक्रमाडुदेवस्य करटिनि गजे पदैश्चरणेंदलितानि खण्डितानि बृहन्ति विशालानि बहूनीत्यर्थः। कपालानां कर्पराणां जालानि समूहा येन स तस्मिज्ञेवं भूते सति दुरापानि दुर्लभानि भाजनानि चषकापरपर्यायमद्यपात्राणि यासां तास्तासां पिशाचानां सुन्दर्यस्तासां पिशाचिनीनां सुभटानां सुयोधानां रुधिरस्य शोणितस्य शोणितरूपस्येत्यर्थ: । सीधोर्मद्यस्य पानकेलि: पानक्रीडा व्यघटत भङ्गमाप खण्डिता बभूवेत्यर्थः । हस्तिना कपालेषु चूणतेषु पात्राभावातू पिशाचिनीनां रुधिररूपमद्यपानक्रीडा समाप्तेति भावः । भाषा युद्ध में विक्रमाङ्कदेव के हाथी के पांव तले बहुत सी खोपड़ियों के चूर २ हो जाने पर, पानपात्रों को न प्राप्त करने वाली पिशाचिनियों की, योद्धाओं के रुधिर रूपी शराब की पीने की क्रीडा बन्द हो गई। व्याख्य सुरभिः सुगन्धिः ‘सुरभिघ्राणतर्पणः' इत्यमरः ॥ यः कुशेशयस्य कमलस्य “सहस्रपत्रं कमलं शतपत्रं कुशेशयम्' इत्यमरः । कोशः कुड्मलं ‘कोशोऽस्त्री कुड्मले खङ्गपिधानेऽर्थौघदिव्ययोः' इत्यमरः । तस्मिन्या केलिः क्रीडा तत्र क्ता संलग्ना लक्ष्मी राज्यलक्ष्मीः, कमलं लक्ष्म्या निवासस्थानमिति हेतोस्तत्र सक्तेत्यर्थः । ध्रुवं निश्चयेनाऽरिषु शत्रुषु शत्रुशिरःस्वित्यर्थः । ” पदं स्थानं चरणं वा व्यधक्त कृतवती । यद्यस्मात्कारणान्मधुकराणां भ्रमराणां मालिका समूहस्तया भ्रमरश्रेण्येव नृपसुतो विक्रमाडूदेवस्तस्य करवाललेखा कृष्णवर्णा खङ्गरेखा तया चुम्ब्यते स्म प्रेम्णा परिचुम्बिता बभूव । यतो मधुकरमालिकेव कृष्णवर्णां खङ्गरेखा शत्रुशिरःसु पतति तस्मात् कुशेशयसक्ता लक्ष्मीरवश्यमेव `शत्रुशिरःसु पदं व्यधत्त । कमलाभावे मधुकरमालागमनासम्भवादिति भावः । अत्रोत्प्रेक्षालङ्कारः । 2eq सुगन्धयुक्त कमल की कली में क्रीड़ा करने में आसक्त लक्ष्मी अवश्यमेव शत्रुओं के मस्तकों पर जा बैठी थी। क्योंकि भ्रमर श्रेणी के समान काले रंग की विक्रमाडूदेव के तलवार की धार शत्रुओं के शिरों में विद्यमान लक्ष्मी का चुम्बन करती थी । अर्थात् शत्रुओं की गर्दन काटती थी । ग्रनुकृतसमधर्तेिपानलीला-चपककरालकपालगुतिमध्ये । करिदरानपरम्परा निपत्य श्रिपमतनोदुष्पदंशमूलकानाम् ॥८५॥ अन्वयः करिद्शनपरम्परा अनुकृतसमवर्तिपानलीला-चषककरालकपालशुक्तिमध्ये निपत्य 'उपदंशमलकानां श्रियम अतनोत । सुरापानपात्र ‘चषकोऽस्त्री पानपात्रसू' इत्यमरः । यस्तानि करालाॉन भयङ्कराणि कपालानि शिरोऽस्थीनि ‘स्यात्कर्पटः कपालोऽस्त्री' इत्यमरः । तान्येव शुक्तयस्तासां मध्यं तस्मिन्निपत्य पतनं विधायोपदंशमूलकानां मद्यपानान्तराले चव्र्यमाणमूलकानां ('मूली' इति भाषायां प्रसिद्ध: ।) श्रियं शोभामतनोद्विस्तारयामास । मूलकश्रीसमश्रीविस्ताररूपार्थस्य प्रतीत्या पदार्थनिदर्शना लङ्कारः । भष हाथियों के दातों की कतार, यमराज के शराब पीने के प्याले का अनुकरण करने वाली, भयङ्कर माथे की हड़डियाँ रूपी सीपों में गिर कर शराब पीते समय बीच २ में चबाई जाने वाली मूलियों की शोभा दे रही थी । वशमवनिपतिद्वयं नयन्ती चटुलपृषत्ककटाक्षमालिकाभिः । क्षितिपतितनयेन वीरलक्ष्मीः सुचिरमनत्र्यत सङ्गराग्ररङ्गे ॥८६॥ अन्वयः सङ्गराअरङ्गे क्षितिपतितनयेन चटुलपृषत्ककटाक्षमालिकाभिः अवनिपतिद्वयं वशं नयन्ती वीरलक्ष्मीः। सुचिरम् अनत्र्यत । নতত্তম सङ्गरस्य संग्रामस्य ‘प्रतिज्ञाजि संविदापत्सु सङ्गरः' इत्यमरः । अग्रमेव रङ्गो नाट्यशाला रङ्गमञ्च इत्यर्थ: । तस्मिन् क्षितिपतेराहवमल्लदेवस्य तनयेन पुत्रेण विक्रमाङ्कदेवेन चटुलाश्चञ्चलाः पृषत्का बाणा “पृषत्कबाणविशिखा अजिह्मगखगाशुगाः' इत्यमरः । एव कटाक्षा नेत्रप्रान्तदर्शनानि ‘अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने' इत्यमरः । तेषां मालिकाः पङक्तयस्ताभिरवनेः Arm _ea · sa e o · /^ SPV. છુણાશાનારાતવાહુપત્રામન્ના-ાલુ મુવનમામ સુગરૂવ રાગના प्रतिभटकरटिस्थिताः प्रवीराः प्रणतिपरा इव सम्मुखा निपेतुः ॥८७॥ अन्वयः त्रिभुवनभीमभुजस्य राजसूनोः कुलिशनिशितकङ्कपत्रभिन्नाः प्रतिभटकरटिस्थिताः प्रवीराः प्रणतिपराः इव सम्मुखाः निपेतुः । ठयोग्य त्रयाणां भुवनानां समाहारस्त्रिभुवनं लोकत्रयं तस्मिन् भीमो भयङ्करो ‘भयङ्करं प्रतिभयं घोरं भीमं भयानकम्' इत्यमरः । भुजो बाहुर्यस्य स तस्य राजसूनो राजपुत्रस्य विक्रमाङ्कदेवस्य कुलिशवद्वज्त्रवन्निशितं तीक्ष्णं कङ्कपत्रं बाणविशेषस्तेन भिन्ना विदारिता: प्रतिभटानां शत्रुपक्षीययोधानां करटिनो गजास्तेषु स्थिताः समारूढाः प्रवीराः प्रकृष्टवीराः प्रणतिपरा इव प्रणामप्रवणा इव प्रणमन्त इवेत्यर्थः । सम्मुखा अभिमुखाः पुरतो निपेतुर्भूमौ निपतितवन्तः ॥ गजोपरिस्थिताः प्रवीरा अस्य बाणैः क्षतास्तस्य पुरतो निपेतुरिति भावः । उत्प्रेक्षालङ्कारः । तीनों लोकों में भयङ्कर भुजावाले अर्थात् भुजशक्ति वाले उस राजकुमार विक्रमाङ्कदेव के वज्र के समान तीखे २ कङ्कपत्रों से घायल शत्रुपक्षीय योधाओं के हाथियों पर बैठे हुए प्रधान वीरगण मानों विक्रमाङ्कदेव की प्रणाम करते हुए उसके सामने (हाथियों पर से) गिरने लगे । द्विरदपतिरमुष्य शत्रुसेना-भटमुखपद्मविमर्देकेलिकालः । भटिति रणसरश्चकार लक्ष्मी-करधृतविभ्रमपुण्डरीकशेषम् ॥८८॥ ठयाख्य अमुष्याऽस्य विक्रमाडूदेवस्य शत्रूणामरीणां सेना चमूस्तस्यां ये भटा योधास्तेषां मुखान्याननान्येव पद्मानि कमलानि तेषां विमर्दश्चूर्णनमेव केलिः क्रीडा तदर्थं कालो यमो विनाशकारित्वात् ॥ ‘कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः' इत्यमरः । द्विरदपतिर्गजनाथो रण एव संग्राम एव सरस्तडागस्तत् रणसरो युद्धतडागो झटिति शीघ्रं लक्ष्म्याः श्रियः करेण हस्तेन धृतं धारितं विभ्रमपुण्डरीकं विलाससिताम्भोजं ‘पुण्डरीकं सिताम्भोजम्' इत्यमरः ॥ एव शेषोऽवशिष्टांशो यस्य तच्चकार निष्पादितवान् । रूपकालङ्कारः । भाषा शत्रु सेना के योद्धाओं के मुख कमलों को चूर २ कर देने की क्रीड़ा में यमस्वरूप, विक्रमाड्रदेव के श्रेष्ठ हाथी ने रणरूपी तालाव को जल्दी से महालक्ष्मी के हाथ में विद्यमान विलास का श्वेतकमल मात्र ही शेष रह गया हो, ऐसा कर दिया। अर्थात् लक्ष्मी के हाथ के कमल को छोड़ कर शत्रु के मुख रूपी सब कमलों को रणरूपी सरोवर में नष्ट कर दिया। घृतसुभटकरङ्कमङ्कवर्ति-द्विरदघटाविकटास्थिचक्रवालम् । रणमनणु कृतान्तभुक्तशेष-प्रणयेि बभूव शिवासहस्रभोग्यम् ॥८&॥ अन्वयः धृतसुभटकरङ्कम् अङ्कवर्तिद्विरदघटाविकटास्थिचक्रवालं कृतान्तभुक्तशेषप्रणयि शिवासहस्रभोग्यम् अनणु रणं बभूव । লতাবােজয়া धृता गृहीताः सुभटानां सुयोधानां करङ्का अस्थिपञ्जरा येन तत् । अङ्के यमराज के खाने से बचे हुए मांस वाला और हजारों श्रृंगालियों के उपभोग के योग्य, एक बहुत बड़ा युद्ध हुआ । किमपरमुपरि प्रतापभाजा विहतपदः स बभञ्ज राजयुग्मम् । द्रविडपतिरगात्क्वचित्पलाय्य न्यविशत बन्धनधानि सोमदेवः ॥&०॥

किम अपरम् । प्रतापभाजाम् उपरि विहितपदः सः राजयुग्मं बभञ्ज। द्रविडपतिः पलायय क्वचित् गतः । सोमदेवः बन्धनधाम्नि न्यविशत । व्याख्या किमपरमन्यत्कि वक्तव्यम्। प्रताप प्रभावं भजन्ति सेवन्ते ते प्रतापभाजस्तेषां प्रभावशालिनामुपरि मस्तके विहितं स्थापितं पदं चरणं येन सः स्थापित चरणः स विक्रमाङ्कदेवो राज्ञोर्द्रविडपतिराजिगसोमदेवयोर्युग्मं युगलं बभञ्ज सम्मदिंतवान् । द्रविडपती राजिगः पलाय्य दृतगत्या क्वचिदज्ञातस्थानं गतो जगाम । सोमदेवो बन्धनस्य धाम स्थानं तस्मिन् कारागारे न्यविशत निविष्टवान्। भाषा अब और दूसरा क्या कहना है ? प्रतापियों के मस्तक पर चरण रखने वाले विक्रमाङ्कदेव ने राजिग और सोमदेव, इन दोनों राजाओं को कुचल डाला। द्रविड़ देश का राजा राजिग भागकर कहीं अज्ञात स्थान में चला गया । सोमदेव कैद खाने में बन्द हो गया । उभयनरपतिप्रतापलक्ष्म्यौ विलुलुठतुश्चरणद्वये तदीये । त्रिभवनमहनीयबाहुवीर्यादविणाविभतिमतां किमस्त्यसाध्यम ॥s१॥ धिनि चरणद्वये पादयुग्मे विलुलुठतुविलोठनं चक्रतुः त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्मिल्लोकत्रये महनीयं पूजनीयं प्रशंसनीयमित्यर्थ:। बाह्वोभुंजयोर्वीर्य बलं द्रविणं धनं विभूतिरैश्वर्यञ्चाऽस्ति येषु ते तेषामसाधारणपुरुषाणां कृते किमसाध्यमप्राप्यमस्ति न किमपीत्यर्थः । अत्रार्थान्तरन्या सालङ्कारः ॥ भाषा दोनों ही राजाओं के प्रताप और राजलक्ष्मी विक्रमाङ्कदेव के चरणों पर लोटने लगीं। तीनों लोकों में पूजनीय बाहुबल, धन और ऐश्वर्य से युक्त असाधारण पुरुषों के लिये कौन कार्य असाध्य है अर्थात् कोई भी कार्य असाध्य नहीं है । विहितसमरदेवतासपर्य परिकरितः क्षितिपालयुग्मलक्ष्म्या । अथ शिथिलितकङ्कटस्तटान्त-स्थितकटकां स जगाम तुङ्गभद्राम् ।॥&२॥ अव्यः अथ विहितसमरोद्देवतासपर्यैः क्षितिपालयुग्मलक्ष्म्या परिकरितः शिथि लितकङ्कटः सः तटान्तस्थितकटकां तुङ्गभद्रां जगाम । ठ्याख्या अथ राजद्वयविजयानन्तरं विहिता कृता समरदेवतायाः संग्रामाधिष्ठातृदेवतायाः सपर्या पूजा ‘पूजा नमस्यापचितिः सपया चार्हणाः समाः' इत्यमरः । येन सः, क्षितिपालयो राज्ञोः सोमदेवराजिगयोर्युग्मं युगलं तस्य लक्ष्मी राजलक्ष्मीस्तया परिकरितः परिवेष्टितस्समालिङ्गित इत्यर्थः । शिथिलितः श्लथीकृतः कडूटः कवची येन सत्यक्तकवच इत्यर्थः । स विक्रमाडुदेवस्तष्टान्ते TqLTuq yqq LGTLu S uT DuT LGGGGS LLLLD LLLLL uuuuLLL uuuLTLT STqu वितरितुमिदमग्रजस्य सर्व पुनरुपजातमतिः स राजपुत्रः । तुहिनकिरणखण्डमण्डनेन स्फुरदशरीरगिरा रुषा न्यषेधि ॥३३॥ अक्वाय: अग्रजस्य इदं सर्वं पुनः वितरितुम् उपजातमतिः सः राजपुत्रः तुहिन'किरणखण्डमण्डनेन रुषा स्फुरदशरीरगिरा न्यषेधि । व्याख्या अग्रजस्य ज्येष्टभ्रात्रे सोमदेवाय ‘अग्रजस्येत्यत्र सम्बन्धसामान्ये षष्ठी । इदं सर्व राज्यादिकं पुनविंतरितुं समर्पमितुमुपजाता समुत्पन्ना मतिर्बुद्विर्यस्य स उपजातमतिः स राजपुत्रो नृपसुतो विक्रमाङ्कदेवस्तुहिनकिरणः शीतमयूखश्चन्द्रो मण्डनं शिरोभूषणं यस्य स तेन शङ्करेण रुषा क्रोधेन स्फुरन्ती प्रकटिताऽशरीरा देहरहिता गीर्वाणी 'गीर्वाग्वाणी सरस्वती' इत्यमरः । तयाऽऽकाशवाण्या त्यषेधि ` निवारितः । भष अपने बड़े भाई सोमदेव की उसका राज्य आदि फिर से लौटा देने की उत्पन्न भई हुई बुद्धि वाले विक्रमाङ्कदेव को चन्द्रमा के खण्ड को अपने मस्तक पर आभूषण के रूप में धारण करने वाले भगवान् शंकर ने क्रोधपूर्वक आकाशवाणी द्वारा मने किया । अथ विक्रमाङ्कदेवस्य राज्याभिषेकं कुलकेन वर्णयति कविः-- मुखपरिचिताराजहंसभज्ञत्यां सरसिरुट्रेष्ववपूरयत्सु शङ्खन् । -सरिति घटिकयेव शोधयन्त्यां प्रतिफलिताकमिषेण लग्नवेलाम् ॥&४॥ ‘राजहंसास्तु ते चञ्चुचरणैर्लोहितैस्सिता' इत्यमरः । तेषां भङ्गया व्याजेन सरसीरुहेषु कमलेषु पङ्केरुहँ तामरसं सारसं सरसीरुहम् इत्यमरः ।। शङ्गान् कम्बून् पूरयत्सु सत्सु ध्वनयत्सु सत्स्विव, सरति नद्यां प्रतिफलितो जले प्रतिबिम्बितोऽर्कः सूर्यस्तस्य मिषेण व्याजेन घटिकया समयसूचकघटीयन्त्रेण लग्नवेलामभिषेकस्य शुभमुहूर्त शोधयन्त्यामिव विचारयन्त्यां सत्यामिव (विक्रमादित्यदेवोऽभिषेकमलभतेत्यनेन सम्बन्धः ।) सापन्हवृोत्प्रेक्षालङ्कारः । भाषा कमलों के मुख पर या अग्रभागों में प्रेमपूर्वक बैठे हुए राजहंसों के मिष से मानों कमलों के शंखों की बजाते रहने पर और नदी के जल में प्रतिबिम्बित सूर्य बिम्ब के मिष से मानों नदी के, घटिका देखकर शुभमुहूर्त का विचार करते रहने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ ।) अतिशिशिरतया मरुत्सु भक्तया कुलसरितामिव वारिधारयत्सु । नभसि विकरतीव गाङ्गमम्भः पवनसमाहृतशीकरच्छलेन ॥&५॥ अन्वयः मरुत्सु अतिशिशिरतया भक्त्या कुलसरिता वारि धारयत्सु (सत्सु) इव, नभसि पवनसमाहृतशीकरच्छलेन गाङ्गम् अम्भः विकरति (सति) इव (विक्रमादित्यदेवोऽभिषेकमलभतेत्यन्वयः) व्याख्या मरुत्सु वायुष्वतिशिशिरतयाऽतिशैत्येन भक्त्या पूज्यत्वप्रयुक्तानुरागेण कुल सरितां गङ्गादिपवित्रनदीनां वारि जल धारयत्सु वहत्सु सत्स्विव, नभस्याकाशे पवनेन वायुना समाहृताः समानीताः शीकरा अम्बुकणाः ‘शीकरोऽम्बुकणाः स्मृताः' अIताq२ादराया दशा मुखपु स्मितामक् कतकामत्रभुaहत्सु । निखिलभुवनमानसेषु हर्ष-प्रसरवशेन नितान्तमुत्सुकेषु ॥&६॥ अन्यः दिशां मुखेषु अतिविशदतया केतकमित्रं स्मितम् उद्वहत्सु (सत्सु) इव निखिलभुवनमानसेषु हर्षप्रसरवशेन नितान्तम् उत्सुकेषु (सत्सु ) (विक्रमादित्यदेवोऽभिषेकमलभतेत्यन्वयः । ) व्याख्या दिशां ककुभां ‘दिशस्तु ककुभः काष्ठा अशाश्च हरितश्च ताः' इत्यमरः । मुखेष्वाननेष्वग्रभागेषु वाऽतिविशदतयाऽतिनैर्मल्येन केतक्याः पुष्पं केतकं तस्य मित्रं शुक्लत्वात्केतकीपुष्पसदृशं स्मितमीषद्धास्यमृद्वहत्सु धारयत्सु सत्स्विव, दिक्षु नैर्मल्यं प्राप्तास्वित्यर्थः । निखिलभुवनानां सकललोकस्थितजनानां मानसानि मनांसि तेषु सकललोकगतजनमनःसु हर्षस्याऽऽनन्दस्य प्रसरो विस्तारस्तस्य वशेन कारणेन नितान्तमत्यन्तमुत्सुकेषु समुत्कण्ठितेषु सत्सु ( विक्रमादित्यदेवोऽभिषेकमलभतेति । ) भाषा दिशाओं के अत्यन्त निर्मल होने से मानों श्वेत केवड़े के फूलों के समान उनके मुस्कराते रहने पर और समस्त लोकों के मनुष्यों के मनों में आनन्द का संचार होने के कारण उनके उत्कण्ठित हो उठने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ । ) वरकरिषु गभीरदुन्दुभीनां ध्वनिमिव संजनयत्सु गजितेन । A-S- sea- -Aur re-arrate re-ren-Arara Safar I RA NA वरकारषु भ्रष्ठगजषु गाजतेन बृहतन गभारदुन्दुभानां गम्भीरभरोणा ‘भरा स्त्री दुन्दुभिः पुमान्' इत्यमरः । ध्वनि शब्दं संजनयत्सु सत्स्विव, दिशि दिशि प्रतिदिशं तुरगेषु घोटकेषु सान्द्रा घना गम्भीरा वा शङ्खानां कम्बूनां स्वनाः शब्दा इव कमनीयानि मनोज्ञानि सहर्षाणि प्रमोदसहितानानि हेषितानि तुरगरवाः येषां ते तेषु गम्भीरकम्बुशब्दमनोज्ञसप्रमोदहेषितेषु सत्सु (विक्रमादित्यदेवोऽभिषेकमलभतेति । TET श्रेष्ठ हाथियों की गर्जना से मानों उनके भेरीनाद करते रहने पर और चारो ओर घोड़ों के, गम्भीर शह्नों की ध्वनि के समान कर्णप्रिय सहर्ष हिनहिनाते रहने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ ।) अथ सुरपथवल्गद्दिव्यभेरीनिनादं प्रशामितपरितार्प भर्तुलाभात्पृथिव्याः । ग्रलभत चिरचिन्ताचान्तचालुक्यलक्ष्मी क्लममुषमभिषेकं विक्रमादित्यदेवः ॥&८॥ अन्वयः अथ विक्रमादित्यदेवः पृथिव्याः भर्तृलाभात् प्रशमितपरितापं सुरपथवल्गद्दिव्यभेरीनिनादं चिरचिन्ताचान्तचालुक्यलक्ष्मीक्लममुषम् अभिषेकम् अलभत । व्याख्या अथ समरविजयानन्तरं विक्रमादित्यदेवो विक्रमाङ्कदेवो राजकुमारः पृथिव्याः क्ष्माया भर्तला भात सस्वामिप्राप्त्या प्रशमितः शान्ति प्रापितः परितापस्सन्त यो सुक्त, और चिरकाल तक अच्छे स्वामी (राजा) को प्राप्त करने की चिन्ता में डूबी हुई चालुक्य वंशीय राजाओं की राज्यलक्ष्मी के मनोमालिन्य को दूर कर देनेवाले, राज्याभिषेक की प्राप्त किया । झति पञ्चभिः श्लोकैः कुलकम् । श्रीचालुक्यनरेन्द्रखनुरनुज तत्रैव पुण्ये दिने कारुण्यातिशयादसृत्रयदसौ पात्रं महत्याः श्रियः । दासी यद्भवनेषु विक्रमधनक्रीता ननु श्रीरियं तेषामाश्रितपोषणाय गहन किं नाम पृथ्वीभुजाम् ।।९९॥ अन्वयः असौ श्रीचाळुक्यनरेन्द्रसूनुः तत्र पुण्ये दिने एव कारुण्यातिशयात् अमनुजं महत्याः श्रियः पात्रम् श्रसूत्रयत् । यद्भवनेषु विक्रमधनक्रीता इयं श्री* दासी ननु, तेषा पृथ्वीभुजाम् आश्रितपोषणाय किं नाम गहनम् Cञ्चास्ति) । व्याख्या असौ श्रिया विराजितस्य चालुक्यनरेन्द्रस्याऽऽहवमल्लदेवस्य सूनुः पुत्रो त्रित्रक्रमाङ्कदेवस्तत्र तस्मिन् पुण्ये पावने सुन्दरे वा ‘पुण्यं तु चार्वपि' इत्यमरः । व्हिने राज्याभिषेकदिवस एव कारुण्यस्य। दयाया अतिशय आधिक्यं तस्मादत्यधिकदयालुत्वादनुज स्वकनिष्ठभ्रातरं सिंहदेवं महत्या विशालायाः श्रियो लक्ष्म्याः पात्र्यां भाजनमसूत्रयत् कृतवान् । तस्मै वनवासिमण्डलाधीश्वरं चकारेति भावः ॥ येघई राज्ञां भवनेषु सदनेषु विक्रमधनेन पराक्रमरूपद्रव्येण क्रीता, मूल्येन स्वायती भरणाय कि नाम गहन कांठनम्। तषा भरणपोषणष्वतावृशाना महाप्रतापना राज्ञां किमपि काठिन्यं नास्तीति भावः । TT इस श्रीमान् आहवमल्लदेव के पुत्र विक्रमाङ्कदेव ने उसी शोभन दिन ही अत्यन्त दयालुता के कारण अपने छोटे भाई सिंहदेव को विशाल सम्पत्ति का भाजन बनाया । अर्थात् उसे वनवासिमण्डल का राजा बना दिया। जिन राजाओं के घरों में पराक्रम रूप धन से खरीदी हुई यह लक्ष्मी निश्चय पूर्वक दासी बन कर रहती है उन राजाओं को अपने आश्रितों का (सोमदेव तथा अन्य महाकवि गुणी आदि का) पालन पोषण करना क्या कठिन है। विक्रमाडूदेवचरिते महाकाव्ये षष्ठः सर्ग: । नेत्राब्जाभ्रयुगाङ्गविक्रमशरत्कालेऽत्र दामोदरात् भारद्वाजबुधोत्तमात्समुदितः श्रीविश्र्वनाथः सुधीः । चक्रे रामकुबेर-पण्डितवरात्सम्प्राक्षसाहाय्यकघटीकायुग्ममिदं रमाकरुणया सर्गेऽत्र षष्ठे नवम् ॥ ॐ शान्तिः शान्तिः शान्तिः । महाकवि श्री बिल्हण-विरचित 'विक्रमाङ्कदेवचरितम् सप्तमः सर्गः स सर्वमावज्र्य रिपुप्रमाथी मनोरथानामथ पूरणेन । परिभ्रमन्युद्धकुतूहलेन दिग्दन्तिशेषाः ककुभश्चकार ॥१॥ श्रान्वयः अथ रिपुप्रमाथी सः मनोरथानां पूरणेन सर्वम् अावज्र्यं युद्धकुतूहलेन परिभ्रमन् (सन्) ककुभः दिग्दन्तिशेषाः चकार । व्याख्य अथ विक्रमाडूदेवस्य राज्याभिषेकानन्तरं रिपूणां शत्रूणां प्रमाथी मर्दकः स fवक्रमाडूदेवो मनोरथानामभिलाषाणां पूरणेन सफलीकरणेन सर्व जनसमूहमावज्र्य वशीकृत्य युद्धस्य समरस्य कुतूहलमुत्कण्ठा तेन परिभ्रमन् परितो विचरन् ककुभो इशः ‘दिशस्तु ककुभः काष्ठा अाशाश्च हरितश्च ताः' । दिशां दन्तिनो दिग्दन्तिनो दिग्गजा एव शेषा अवशिष्टा यासु ताश्चकार सम्पादितवान् । सकलज्नाहरणाद्दिग्गजा एवाऽवशिष्टा अासन्निति भावः । सर्गोऽस्मिन्निन्द्रवज्त्राच्छन्दः “स्यादिन्द्रवज्रा यदितौ जगौगः' इति लक्षणात् । TVT ( विक्रमाङ्कदेव के ) राज्याभिषेक के अनन्तर, शत्रु का मर्दन करने वाले असौ चोलस्य प्रतापं निर्वाप्य नरनाथचक्रे क्रमेण समाप्रिं गते (सति) निचोलकारासितचापदण्डः (सन्) पुनः कल्याणं विवेश । व्याख्या असौ विक्रमाङ्कदेवो चोलस्य चोलदेशाधिपस्य प्रतापं प्रभावं निर्वाप्य शान्ति नीत्वा नराणां मनुष्याणां नाथाः स्वामिनस्तेषां चक्रं समूहस्तस्मिन् राजसमूहे क्रमेण शनैः समाप्ति गते पराजयं प्राप्ते सति निचोल आवरकम् (“खोल' इति भाषायां प्रसिद्धः ।) एव कारा गुप्तिगृहं ‘कारास्याद्वन्धनालये' इत्यमरः । तस्यामासितो निवेशितश्चापदण्डो धनुर्दण्डो येन सः । एवम्भूतस्सन् पुनर्नुहुः कल्यार्ण कल्याणकटकपुरं विवेश प्रविष्टवान् समाजगामेत्यर्थ: । अत्र रूपकालङ्कारः । भाषा विक्रमाडूदेव ने, चोल देश के राजा के प्रताप को ठंडा कर अर्थात् उसे हराकर, सम्पूर्ण राजाओं को क्रम से पराजित कर देने पर, अपने धनुष्य को खोल में रखकर फिर से कल्याण कटक पुर में प्रवेश किया । अत्रान्तरे मन्मथबालमित्र लतावधूविभ्रमसूत्रकारः । स्थानोपदेशी पिकपश्चिमस्य शृङ्गारबन्धुर्मधुराविरासीत् ॥३॥ ट्रप्रकवयः अत्रान्तरे मन्मथबालमित्र लतावधूविभ्रमसूत्रधारः पिकपक्चमस्य स्थानोपदेशी श्रृङ्गारबन्धुः मधुः आविरासीत्। व्याख्या alf جس - ۔ سسم---- بدھ۔ مسدس - اد ܣ ܟܣ इसी बीच में कामदेव का लंगोटिया साथी, लता रूपी स्त्रियों को विभिन्न विलासों का उपदेश देने बाला, नाट्याचार्य; कोयल के पत्र्चम स्वर के शुद्ध उच्चारण के लिये कण्ठ तालु आदि स्थानों की शिक्षा देने वाला सङ्गीताचार्य; श्रृङ्गार रस को उद्दीप्त करने वाला; वसन्त ऋतु आ गया । शीतर्तुभोत्या विविशुः समस्ताः किं कन्दरासीमनि चन्दनाद्रेः । यन्निःसरन्ति स्म हिमव्यपाये दिवा च रात्रौ च ततः समीराः ॥४॥ श्रयः समस्ताः समीराः किं चन्दनाद्रेः कन्दरासीमनि शीतर्तुभीत्या विविशुः यत् हिमव्यपाये (ते) दिवा च रात्रौ च ततः निःसरन्ति स्म । व्याख्या समस्तास्सकलास्समीरा वायवः कि चन्दनाद्वेर्मलयपर्वतस्य कन्दरासीमनि दरीमध्ये 'दरी तु कन्दरो वाऽस्त्री' इत्यमरः । शीतत्तुंभीत्या शिशिरर्तुभयेन विविशुः प्रविष्टाः । यद्यस्मात्कारणात् हिमस्य शिशिरतॉव्र्यपाये समाप्तौ ते पवना दिवा दिने च रात्रौ च निशायाञ्च ‘निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा' इत्यमरः । ततश्चन्दनाद्रेनिःसरन्ति स्म निर्गच्छन्ति स्म । कन्दरासु प्रवेशे शीतप्र्तुभीतेहॅतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा । TeT सम्पूर्ण वायु क्या शिशिर ऋतु के (थण्डे के) भय से मलयाचल की कन्दराओं में छिप कर बैठे थे ? क्योंकि शिशिर ऋतु के (जाड़े के) बीतते ही वे वायु रात दिन मलयाचल से निकलते ही चले आ रहे थे। व्याख्य गन्धवाहा अनिलाः ‘गन्धवाहानिलाशुगाः' इत्यमरः । पवनो वायुरप्शन भोजन येषां ते तेषां वायुभक्षकाणां पन्नगानामुरगाणां 'उरगः पन्नगो भोगी जिह्मगः पवनाशनः' इत्यमरः । निवासस्य स्थितेर्दानं तस्मात् कृतः प्रदशतः प्रकोपः क्रोधो यैस्तेऽमर्षयुक्तास्सन्त इवाऽस्मद्भक्षका एवाऽत्र निवसन्ति ततोऽत्राऽस्मन्निवासी न युक्त इति हेतोः कुपिताः सन्त इवेत्यर्थः । चन्दनशैलस्य मलयाचलस्य कुञ्जान्निकुञ्जात् 'निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे' इत्यमरः । उदीचीमुत्तरामाशां दिशं प्रति विनिर्ययुर्निर्जग्मुः । मधौ दक्षिणानिलो वहतीतिप्रसिद्धिः । पवने स्वभक्षकसर्पनिवासहेतुककोपकक्र्तृत्वस्य मलयाचलपरित्यागे हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा । s वायुगण, वायुभक्षक सपों को, मलयाचल द्वारा आश्रय दिये जाने से मानों कुद्ध होकर मलय पर्वत के कुञ्ज से उत्तर दिशा की ओर भाग चले । अर्थात् दक्षिणानिल उत्तर दिशा की ओर बहने लगा । रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्। उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥६॥ अन्वयः रविः रथस्थितान्र्ां पुरातनानां वाहनानां परिवर्तनाय इव तुरगोत्तमनाम् उत्पतिभूमी उत्तरस्यां दिशि प्रतस्थे। व्याख्या भाषा सूर्य अपने रथ के बुढ़े घोड़ों को बदल देने के लिये मानों श्रेष्ठ धोड़ों के उत्पत्ति स्थान उत्तरदिशा में अर्थात् काबुल में (काबुली घोड़े प्रसिद्ध हैं) प्रस्थित हुवा । अर्थात् सूर्य उत्तरायण होने लगे । अहो नु चैत्रं प्रति कापि भक्तिरकृत्रिमा केरलमारुतस्य । द्राधिष्ठमध्वानमसौ विलङ्घय सर्वत्र तस्यानुचरो यदासीत् ॥७॥ अन्वयः अहो नु केरलमारुतस्य चैत्रं प्रति अकृत्रिमा का अपि भक्तिः यत् "असौ द्राघिष्ठम् अध्वानं विलङ्घय सर्वत्र तस्य अनुचरः श्रासीत् । व्याख्या ‘अहो।” इत्याश्चयें ‘नु' इति वितकें । केरलमारुतस्य दक्षिणस्थकेरलदेश* वाहिनः पवनस्य वक्षिणानिलस्येत्यर्थः । चैत्रं चैत्रभासं प्रति वसन्तकालं प्रतीत्यर्थः । अकृत्रिमा स्वाभाविकी काप्यनिर्वचनीयाऽपूर्वेत्यर्थः । भक्तिरनुरागः । यद्यस्मात्कारणादसौ दक्षिणानिलो द्राघिष्ठमतिदीर्घमध्वानं मार्गं ‘अयनं वत्र्म मार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः । विलङ्काय समतिक्रम्य सर्वत्र सर्वस्थाने · तस्य चैत्रमासस्य वसन्तस्य वाऽनुचरोऽनुगाम्यासीत् जातः । वसन्ते दक्षिणानिलः सर्वत्रैव वहतीति भावः । अत्र केरलमारुते सेवकव्यवहारसमारोपात् समासोक्तिरलङ्कारः । भाषा आश्चर्य की बात है कि केरल के वायु का अर्थात् दक्षिणानिल का चैत्र मास देया शिलापट्टकपाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु। वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञः ॥&॥ अन्वयः श्रीखण्डशैलस्य दरीगृहेषु शिलापट्टकपाटमुद्रा देया। (येन ) विनियोगिनीकण्टकः एषः वायुः कारागृहस्य चिरात् अभिज्ञः अस्तु । তিতাবৰ্ত্তয়া श्रीखण्डशैलस्य चन्दनाद्वेर्मलयाचलस्य दरीगृहेषु कन्दरागृहेषु 'दरी तु कन्दरो वास्त्री' इत्यमरः । शिलापट्टाः प्रस्तरखण्डपट्टा एव कपाटानि तेषां मुद्रा प्रावरणं देया निवेश्या येन कारणेन शिलामुद्रणरूपेण वियोगिनीकण्टको विरहिणीनां हृदि कण्टकवच्छल्यबद्वन्यथाजनक एष प्रसिद्धो वायुर्दक्षिणानिलः कारागृहस्य बन्धनालयस्य ‘प्रग्रहोपग्रही बन्द्यां कारास्याद्वंधनालये' इत्यमरः । चिराच्चिराय बहुकालपर्यन्तमित्यर्थः । अभिज्ञस्तन्निवासजन्यदुःखानुभविताऽस्तु जायताम् । परपीडकः कारागृहनिवासयोग्य इति भावः । भाषा मलयाचल के कन्दरा रूपी घरों को पत्थरों की चट्टान रूपी किवाड़ों से बन्द कर देना चाहिये। जिससे (उन कन्दराओं में रहने वाला) विरहिणियों के हृदय में काँटे गड़ाने के समान पीड़ा देने वाला यह दक्षिणानिल चिरकाल तक कैदखाने में रहने के दुख का अनुभव करे। क्योंकि जो दूसरों को व्यर्थ दु:ख देता है वह कैदखाने में जाने योग्य है। ו-"SS=NRצח ידנדה ב דת הבינדנביחדTRI"כ אb+5 . "גA"יש"-& न कोपनीयः । यद्यस्मात्कारणादयं वायुः कोपस्य त्वत्परुषवचनजन्यक्रोधस्य निःश्वासपरम्पराः परुषवाक्यजातक्रोधोत्पन्नमनःक्षोभजनिःश्वासपरम्परास्ताभिः पीनत्वं स्थूलत्वमुष्णतां तापकत्वञ्चाऽऽयाति प्राप्नोति । मलयानिलः शीतलोऽपि विरहिणीनामुष्णतामेव वेगेन वर्धयतीति भावः । भाषा हे सखि ! तुम कडुए वचनों से दक्षिणानिलको कुपित न करो। क्योंकि यह वायु कुद्ध होकर लम्बे २ उच्छ्वास लेने से मोटा अर्थात् वायु में उच्छ्वास के वायु मिलने से अधिक, और गरम हो जाता है। विरहिणियों को दक्षिणानिल ठंडा होने पर भी गरम ही मालुम होता है। बाणेनू हत्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य । इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीधरकन्दरस्थः ।।१०।। श्रव्यः श्रीखण्डपृथ्वीधरकन्दरस्थ शबराधिर्जूः बाणेन मृग हत्वा अस्य दक्षिणमारुतस्य यात्रा निवायेताम् इति श्रप्रर्थनीयः । মতানুক্রতা श्रीखण्डपृथ्वीधरो मलयाचलस्तस्य कन्दरो दरी 'दरी तु कन्दरो वा स्त्री' इत्यमरः ॥ तस्मिन् तिष्ठतीति श्रीखण्डपृथ्वीधरकन्दरस्थः शबराणां वनेचराणामधिराजः स्वामी बाणेन शरेण मृगं वायुवाहनरूपं मृगं हत्वा मारयित्वाऽस्य दक्षिणमारुतस्य दक्षिणानिलस्य यात्रा प्रवह इत अागमनमित्यर्थः । निवार्यतां प्रतिषेधनीयेत्यर्थनीयः प्रार्थनीयः । वायोर्वाहनं मृगः अत एव स पृषदश्व इति ਸੇ । ਧਨਕ ਕ ਜਕਜਿਲ:' ਧਸ: ਸ਼ਜਥੇ अन्यः यत् वा एतत् दैन्यं मृषा तिष्ठतु । किराताः मरुता वैरं न इच्छन्ति । हि सः शबराङ्गनानां केलिप्रसङ्गे स्मरग्लानिम् अपाकरोति । व्याख्य यड्रेति पक्षान्तरे एतद्देन्यं मलयानिलस्य 'प्रियविप्रलम्भव्यथोद्धलकत्वात्तस्माद्भयेन मृगमारणप्रार्थनं मृषा मिथ्या निरर्थकमेवेत्यर्थः । तिष्ठत्वाऽऽस्ताम् । किराताः शबरा मरुता मलयवायुना सह वैरं शत्रुतां नेच्छन्ति नाऽऽकाङक्षन्ति । हि यस्मात् कारणात् ‘हि हेतावधारणे' इत्यमरः । स दक्षिणानिलः शबराणां वनेचराणां ‘भेदाः किरातशबरपुलिन्दम्लेच्छजातयः' इत्यमरः । अङ्गना ललनास्तासा केलिप्रसङ्गे सुरतक्रीडाकाले स्मरग्लानि कामोद्वेगजन्यक्रीडोत्पन्नशारीरिकश्रमपाकरोति दुरीकरोति। श्रमापनयनेनोपकारित्वादयं दक्षिणानिलो शत्रुभावं न जनयतीति तस्य मृगविनाशाभ्यर्थना वृथैवेति भावः । भाषा अथवा किरातराज से वायु के वाहन रूप मृग को मारने की अभ्यर्थना व्यर्थ है। किरात लोग दक्षिणानिल से वैर करना नहीं चाहते। क्योंकि वह दक्षिणानिल किरातिनियों की सुरत क्रीडा में सुरत जनित श्रम का अपहरण करता रहता है। अर्थात् दक्षिणानिल उपकारी होने से उस से किरातराज का शत्रुभाव हो ही नहीं सकता । दुराग्रहश्वन्दनमारुतस्य सदा यदन्यर्तुष्पराङ्मुखोऽयम् । अनेन चैत्रः सुतरामसह्यश्चन्द्रोदयेनेव शरत्प्रदोषः ॥१२॥ अन्वयः न प्रवहति । अनेन मलयानिलेन हेतुना चैत्रो बसन्तमासश्चन्द्रोदयेनेन्दुप्रकाशंन शरत्प्रदोषः शरत्कालिकरजनीमुखमिव ‘प्रदोषो रजनीमुखम्' इत्यमरः । सुतरामत्यन्तमसह्यः सोढुमशक्यः । विरहिणीना दक्षिणानिलवच्छीतलः शरत्कालिकशचन्द्रोद्धयोऽपि नितरां सन्तापजनको भवतीति भावः । মামা यह तो दक्षिणानिल का दूराग्रह ही है कि वह वसन्त ऋतु को छोड़ कर अन्य ऋतुओं में बहता ही नहीं । इसके कारण से वसन्तमास चैत्र, चन्द्रमा का उदय होने के कारण से शरत् ऋतु की शाम के समान ही असह्य हो जाता है। अर्थात् विरहिणियों को वसन्त ऋतु तथा शरत् काल का चन्द्र दोनों ही सन्ताप जनक होते हैं। वियोगिनीना किमु पापमेतन्मेधाथवा दक्षिणमारुतस्य । कदापि दिङ्मोहवशाद्यदेष न चन्दनाद्रेः परतः प्रयाति ॥१३॥ अन्घय3 एतन् वियोगिनीनां पापं किमु, श्रप्रथवा दक्षिणमारुतस्य मेधा यत् एषः दिङ्मोहवशात् कदापि चन्दानाद्रेः परतः न प्रयाति । व्याख्या एतत्प्रत्यक्षदृश्यमानोपद्रवः वियोगिनीनां विरहिणीनां पापं दुष्कृतपरिणामः किमु किमथवा यद्वा दक्षिणमारुतस्य दक्षिणानिलस्य मेधा धारणावती बुद्धिः ‘धीर्धारणवती मेधा' इत्यमरः । यद्यस्मात्कारणादेष मलयवायुर्दिङमोहवशाहिग्भ्रमकारणेन कदापि कस्मिन्नपि काले चन्द्रनान्ट्रेर्मलयपर्वतात्परतोऽन्यस्मा.त्प्रदेशान्न प्रयाति न गच्छति ॥ শুক্ৰedখ ; भ्रमत्सौरभमांसलेन मलयानिलेन निमीलितानां भूमिगृहस्थितानों प्रियकाङ्गिणीनाम् इति प्रलापमाला चिरम अभूत्। व्याख्या भ्रमन्नितस्ततः प्रसरन् यस्सौरभस्सुगन्धस्तेन मांसलो बहुलस्तेन प्रसरत्सुगन्धबहुलेन मलयानिलेन दक्षिणपवनेन निमीलितानां व्यथितानां भूमौ पृथिव्यामधस्तात् गृहाणि सदनानि, ग्रीष्मातपनिवारणाय भूम्यभ्यन्तरे निमितानि शीतभवनानि तेषु स्थिता विद्यमानास्तासां प्रियाणां प्रेमास्पदजनानां पतीनामित्यर्थः । काङिक्षण्योऽभिलाषिण्यस्तासां ललनानां धियोगिनीनामित्यर्थः । इति पूर्वोक्तप्रकाराः प्रलापमाला निरर्थकवाक्यकदम्बः ‘विप्रलापो विरुद्धोक्तिः प्रलापोऽनर्थकतं वचः' इत्यमरः । चिरं बहुकालपर्यन्तमभूज्जाताः । RTST चारों ओर फैलने वाली सुगन्ध से भरे दक्षिण वायु से पीड़ित, तल घर में (तहखाने में) रहने वाली, अपने प्रिय की अभिलाषा रखने वाली वियोगिनी स्त्रियों के पूर्वोक्त प्रकार के निरर्थक वाक्यसमूह चिरकाल तक चलते रहे। इति षट्क्ष्ठोकात्मको कुलकम् । कन्दर्पदेवस्य विमानसृष्टिः प्रासादमाला रसपार्थिवस्य । चैत्रस्य सर्वर्तुविशेषचिन्हं दोलालिसासः सुदृशां रराज ॥१५॥ अन्वयः कन्दर्पदेवस्य विमानसृष्टिः, रसपार्थिवस्य प्रासादमाला चैत्रस्य सर्वर्तुविशेषचिन्ह सहशां दोलाविलासः. रराज । चिह्नं लक्षणं ‘कलङ्काङ्कौ लाच्छनञ्च चिन्हं लक्ष्म च लक्षणम्' इत्यमरः । यतो वसन्त एव दोलारोहणक्रीडा विशेषतो भवतीति भावः । सुष्ठु दृशौ नयने यासा तास्तासा सुन्दरनयनाङ्गनानां दोलासु प्रेङ्गासु विलासः क्रीडा रराज शुशुभे । विशेषविनोदकारित्वेन चैत्रमासभवस्य वसन्तर्तुसकलचिह्नस्याऽभेदारोपो दोलाविलासेऽतोऽत्र मालारूपकम् । भष कामदेव की विमान रचना, श्रृंङ्गार रस रूपी राजा के महलों की कतार, चैत्र मास का सब ऋतुओं में श्रेष्ठ वसन्तऋतु का चिह्न अथवा वसन्त का अन्य सब ऋतुओं से विशिष्ट चिह्न, सुनयनी स्त्रियों की झूला झूलने की क्रीडा शोभित होने लगी । अर्थात् चैत्र मास या वसन्त ऋतु के आते ही सुन्दर नेत्रवाली कामिनियों में झूला झूलने का उमङ्ग, कामदेव की प्रेरणा से काम सम्बन्धि दूर 2 की उनकी मानसिक उडानें तथा श्रृंङ्गार रस का साम्राज्य चारोतरफ छा गया । दोजाधिरूढस्य वधूजनस्य नितम्बभारेण गतागतेषु । त्रुटिर्येदालम्बगुणेषु नाभूत् सा भाग्यशक्तिः कुसुमायुधस्य ॥१६॥ ਦ: यत् दोलाधिरूढस्य वधूजनस्य नितम्बभारेण गतागतेषु आलम्बगुणेषु त्रुटिः न अभूत् सा कुसुमायुधस्य भाग्यशक्तिः । व्याख्या यदित्यनेन वाक्यार्थपरामर्शः । दोला प्रेङ्खनँ 'दोला प्रेङ्खादिका स्त्रियाम् चूंकि हिंडोले पर झूलने वाली कामिनियों के नितम्बों के बोझे से झोंकों में इधर उधर जाने वाली झूले की रस्सियाँ न ढूँटी इसमें कामदेव की भाग्य सम्पत्ति ही कारण है। अर्थात् उन स्त्रियों के नितम्ब बहुत भारी थे और कामदेव की पूर्ण कृपापात्र थीं । अर्थात् पूर्णतया कामासक्त थीं । जनेषु दोलातॄर्लाः पुरन्ध्रीः संभूय भूयःसु ब्रैलोक्यूत्सु ।। · लक्ष्यस्य विस्तीर्णतया मनोभूरवन्ध्यपातैरिषुभिर्ववर्ष ॥१७॥ अन्वयः दोलांतरलूा पुरन्ध्रीः भूयासु जनेषु सँभूय वृिलोकयत्सु (सत्सु) मनोभूः लक्ष्यस्य विस्तीर्णतया अवन्ध्यपातैः इषुभिः ववर्षे । व्याख्या दोलासु प्रेङ्खासु तरलाश्चञ्चलाः पुरन्धीर्ललनाः (कर्म) पुरन्धी सुचरित्रा तु सती साध्वो पतिव्रता' इत्यमरः । भूयःसु बहुलेषु जनेषु कामिजनेषु संभूयैकत्रीभूय विलोकयत्सु पश्यत्सु सत्सु मनसि भवतीति मनोभूः कामो लक्ष्यस्य शरपातविषयस्य विस्तीर्णतया विशालदेशव्यापित्वेनाऽवन्ध्योऽनिष्फलः पातो लक्ष्ये वेधो येषां ते तैरिषुभिः स्वपुष्पबाणैर्दवर्ष वृष्टवान् । तत्रैकत्रीभूताः कामिजनास्ता दोलास्थिताः कामिनीवक्ष्य कामात जाता इति भावः । भाषा हिंडोले पर झूलने वाली कामिनियों को कामी लोगों के इकट्ठा होकर देखते रहने पर कामदेव ने निशाने के स्थूल अर्थात् बड़े होने के कारण अपने अमोघ बाणों की वर्षा की । अर्थात् उन झूला झूलने वाली स्त्रियों को देखने । ਰਸ : व्याख्या विलासवत्योऽङ्गना दोलायाः प्रेङ्खाया विनोदेन क्रीडया सुदूरमत्यूध्र्वदेशमारुह्य गत्वा निवर्तमाना पुनरधोदेशं प्रति निवृत्ताः सत्यो नभ एवाऽऽकाशमेव प्राङ्गणं विस्तृतस्थानं तस्मिन्सङ्गिन्यः प्राप्तास्तासां त्रिदशाङ्गनानां देवाङ्गनानामाकाशे संचरणशीलानामप्सरसां वाऽर्धं विलासं विभ्रमं सारूप्यमित्यर्थः । अपुः प्राप्तवत्यः । अज्ञानानां रूपलावण्यातिशयाद्देबाडूनासादृश्यम् । दोलाया आकाशे चाऽल्पकालवृत्तित्वादर्धमेवाऽप्सरसां विलासं शोभां वा प्रापुरित्यर्थः । अत्र निदर्शनालङ्कारः ॥ भाषा अङ्गनाओं के हिंडोले की क्रीडा में बहुत ऊँचे जाकर फिर नीचे लौट आने से, वे, आकाशरूपी आंगन में विहार करने वाली अप्सराओं के आधे सारूप्य को प्राप्त हुई। अर्थात् कामिनियाँ झूला झूलते हुए आधे समय तक खूब ऊँचे और आधे समय तक नीचे रहने से ऊँचे रहने के आधे समय के लिये साक्षात् आकाश में विहार करने वाली अप्सराओं की शोभा प्राप्त करती थीं। विलासदोलाफलके नितम्ब—विस्ताररुद्धे परितस्तरुण्याः । लब्धः परं कुञ्चितकार्मुकेण तत्रावकाशः कुसुमायुधेन ॥१&॥ छन्eय: विलासदोलाफलके परितः तरुण्याः नितम्बविस्ताररुद्धे (सति) तत्र परं कुञ्चितकार्मुकेण कुसुमायुधेन अवकाशः लब्धः । व्याख्या विलासस्य क्रीडाया दोलाफलक दारुमयान्दोलनफलक 'तख्ता' इति क्रीडा के झूले का तख्ता युवतियों के नितम्बों से चारो तरफ से छेक लिया जाने पर अर्थात् वहाँ बिलकुल जमीन न रहने पर भी, वहाँ केवल अपने धनुष को सिकोड लेने वाले कामदेव ने ही स्थान प्राप्त किया । अर्थात् झुला झुलने से युवतियाँ कामासक्त हो गई। सौन्दयोमिन्दीवरलोचनाना दोलासु लोलासु यदुल्ललास । यदि 'प्रसादाल्लभते कवित्वं जानाति तद्वर्णयितुं मनोभूः ॥२०॥ प्रकाव्य: लोलासु दोलासु इन्दीवरलोचनानां यत् सौन्दर्यम् उल्ललास, यदि मनोभूः प्रसादात् कवित्वं लभते (तर्हि सः) तत् वर्णेयितुं जानाति । व्याख्या लोलासु चञ्चलासु दोलासु प्रेङखास्विन्दीवराणीव नीलकमलानीव लोचनानि नेत्राणि यासा तास्तासामङ्गनाना यत् सौन्दर्य रामणीयकमुल्ललास प्रादुबैभूव, यदि मनोभूः कामः प्रसादात्सरस्वत्यनुग्रहात् कवित्वं काव्योत्पादनप्रागल्भ्यं लभते प्राप्नोति तर्हि स कामस्तत्सौन्दर्य वर्णयितुं विस्तारेण कथयितुं जानाति पटुस्स्यादित्यर्थः* ॥ समर्थः कविरेव स्वकृतेर्गुप्तरहस्यं ज्ञातुं समुद्धाटयितुञ्च क्षमो न त्वन्यः । अतः कामविलासरहस्यं कामस्य कवित्वे एव याथाथ्येन वणितं स्यान्नत्वन्यस्येति भावः ॥ ' 'प्रमादात्' इति पाठस्तु लेखकानवधानतैव । चरितचन्द्रिका टिप्पणीकारस्य ‘प्रमादादनवधानतां परित्यज्येति भावः ।” इत्यपि, चिन्त्यम् । Na ha ---- - - - مگسس- مس - خاسس---سسسسسسسس حC ثبت दालासु यद्दालनमङ्गनाना यन्(या)मांल्लका यच्(श्च)'चलवङ्गवायुः । सा विश्वसंमोहनदीक्षितस्य मुख्याङ्गसिम्पत्कुसुमायुष्धस्य ॥२१॥ अन्वयः अङ्गनानां दोलासु यत् दोलनं, यत् लवङ्गघायुः यत् च मल्लिका, सा विश्वसंमोहनदीक्षितस्य कुसुमायुधस्य मुख्याङ्गसम्पत् (अस्ति ।) व्याख्या अङ्गनानां सुन्दरीणां दोलासु प्रेडाखासु यद्दोलनमधस्तादुपरि चंक्रमणं यच्चात्र यदिति क्रियाविशेषणं यथेत्यर्थः । " लवङ्गवायुर्देवकुसुमसम्पर्कजन्यसुगन्धवाही पवनः ‘लवङ्गं देवकुसुमम्' इत्यमरः । यदत्राऽपि पूर्ववत् । मल्लिका पुष्पविशेषः 'बेला' इति भाषायाम् । सा विश्वस्य सम्पूर्णसंसारप्राणिनां संमोहनं कार्मणकर्म वशीकरणमित्यर्थः । तस्मिन् दीक्षितस्य सन्नद्धस्य कुसुमायुधस्य कामस्य मुख्याङ्गानां प्रधानसाधनाना सम्पत्सम्पत्तिरस्ति । आँदोलन मल्लिकापुष्प-लवङ्गवायव एव कामस्याऽखिललोकवशीकरणे प्रधानसाधनानीत्यर्थः । भाषा ललनाओं का हिंडोलों पर झूलना, बेले के फूल और देवपुष्प, ये सब विश्व का वशीकरण करने में तत्पर कामदेव की प्रधान साधन सम्पति है। प्रसार्य पादौ विहितस्थितीनां दोलासु लोलांशुकपलवानाम्। मनोरथानामपि यन्न गम्यं तद्द्रष्टुमापुः सुदृशां युवानः ॥२२॥

  • अत्र यत् यत इत्यस्य स्थाने या मल्लिका, यश्च लवङ्वायः. इत्येव पाठः व्याख्या

युवानस्तरुणजना दोलासु प्रेडखिासु पादौ चरणौ प्रसार्य विस्तार्य विहिता कृता स्थितिः समुपवेशनं याभिस्तास्तासामासीनानां लोलाश्चञ्चलाः स्वनियतस्थानात्परिच्युता अंशुकाः पल्लवा इवेत्यंशुकपल्लवा मसूणाम्बराणि यासां तास्तासां सुदृशां सुनयनानामङ्गनानां यत् गुह्यं स्थानं गोपनीयाङ्गं जघनादि मनोरथानामपि कल्पनानामपि न गम्यं न प्राप्यं तद्द्रष्टुमवलोकयितुमापुः प्राप्तवन्तः । दोलनजनितवायुवेगेन तासां मसृणाम्बरेषु स्थानभ्रष्टेषु सत्सु युवानस्तासां कल्पनायामप्यप्राप्यं जघनादिगोपनीयाङ्गं ददृशुरिति भावः । भाषा युवक लोगों ने, पांव लम्बा कर झूलों पर बैठी हुई, हवा के झोके से स्थानच्युत मुलायम साड़ी वालीं सुनयनी अङ्गनाओं के, कल्पना में भी न आने वाले जघनादि गोपनीय अङ्गों की देखा। उत्रम्य दूरं मुहुरानमन्त्यः कान्ताः श्रुथीभूतनितम्बजाङयाः । दोलाविलासेन जितश्रमत्वात् प्रकर्षमापुः पुरुषायितेषु ॥२३॥ अन्वयः दूरम् उन्नम्य मुहुः आनमन्त्यः श्रुथीभूतनितम्बजाङयाः कान्ताः दोलाविलासेन जितश्रमत्वात् पुरुषायितेषु प्रकर्षम् आपुः । ठयाख्या दूर विप्रकृष्टदेशमुनम्योध्र्व समुत्थाय मुहुर्यारम्वारमानमन्त्योऽधोदेश प्राप्नुवन्त्य उत्थाय पुनरुपविशन्त्यः श्लथीभूतं शिथिलीभूतं निरस्तमित्यर्थः । नितम्बस्य कटिपश्चाद्भागस्य जाड्यं क्रियाशीलत्वशून्यत्वं यासां ताः कान्ता अङ्गना दोलायाः द्वारा किये जाने वाले काम में अर्थात् विपरीत रति में उत्कृष्टता को प्राप्त हुई। अर्थात् बिना थकावट झूला चलाने में अपनी कमर को आगे पीछे करने वाली ललनाओं ने विपरीतरति में अपनी समर्थता का परिचय दिया । कूचस्थलैनिर्देलतो वधूनां संजीवितः श्वाससमीरणेन । ङ्ळेशातिरेकान्मलयानिलोऽभूद् भृत्येषु मान्यः कुसुमायुधस्य ।।२४॥ अन्वयः वधूनां कुचस्थलैः निर्दलितः मलयानिलः श्वासममीरणेन संजीवितः (सन्) क्लेशातिरेकात् कुसुमायुधस्य भ्रत्येषु मान्यः अभूत्। व्यारख्या वधूनां स्त्रीणां कुचस्थर्ल: कठिनस्तनमण्डर्लविंदलितः आघातात्संचूणतो मलयानिलो दक्षिणसमीरणो वधूनामेव श्वाससमीरणेन वियोगजन्यदीर्घश्वासवायुना संजीवितस्सन् समासादितप्राणः सन् प्रवृद्धस्सन्नित्यर्थः । क्लेशस्य कष्टस्याऽतिरेको बाहुल्यं तस्मात् कष्टप्राचुर्यात् कुसुमायुधस्य कामस्य भृत्येषु कर्मकरेषु सहायकेष्वित्यर्थः ॥ मान्यः प्रतिष्ठितोऽभूज्जातः । कामस्य दक्षिणानिलोऽतीव प्रियः सहायकत्वादिति भावः । अत्र समीरणे सेवकवृत्तान्तसमारोपात् समासोक्तिरलङ्कारः । भाषा स्त्रियों के कठिन कुचस्थलों से टकराकर गत प्राण होते हुए और स्त्रियों के ही वियोगजन्य उच्छवासों से पुनः जीवित मलयानिल, अधिक कष्ट भोगने के कारण कामदेव के भूत्यों या सहायकों में मान्य हो गया । अर्थात् मलयानिल SqqqS qSqSqqqSqSqqqSqS SSLSLSS S ܗ बसन्तोबसन्तर्नु, सिञ्जितानि शब्दायमानानि नूपुराणि मञ्जीराणि 'मञ्जीरो तुपुरो स्त्रियाम्' इत्यमरः । यालां तास्ताभिः पुरन्ध्रिभिः स्त्रीभिविलासदोच्ठाः क्रीडाप्रेङ्खा यत् पूरयामास परिपूरितवान्, लेन कारणेन उद्वसा उद्गता बसन्नो धस्याः सा उद्वसा तां जनशून्यामित्यर्थः । मन्नाथस्य कामस्य राजधानी प्रधाननगरी ता वसन्ती जनबहुलामकरोत् कृतवान् । बसन्ते कामिनीकर्तकविलामदोला फर्मकाक्रमणेन कागराजधानीरूपविलासदोलायां काभिनीजनाध्यूवितन्वं सूचितम् । इत्यहं मन्ये तर्कयामि । उत्प्रेक्षालङ्कारः । s चूंकि वसन्त ऋतु ने शब्द करने वाले पैजेव पहने हुई अङ्गनाओं से, आनन्द देने वाले हिंडोलों को भर दिया। इससे मैं समझता हूँ कि वसन्त ऋतु ने कामदेव फी उजड़ी राजधानी की वसा दिया । चुचुम्ब वक्त्राणि चकर्ष वस्त्र चिरं विशश्राम नितम्बधिम्वे। दोलाविलासे गुरुरङ्गनानामनङ्कुशः केरलमारुतोऽभूत् ॥२६॥

केरलमारुतः अङ्गनानां वक्त्राणि चुचुम्ब, वस्त्रं चकर्षे, नितम्घविम्वे चिरं विशश्राम । (अतः) दोलाविलासे (अङ्गनानाम्) अनङ्कुशः गुरुः अभूत्।

व्याख्या केरलमारुतो दक्षिणदिग्गतकेरलदेशपवनो दक्षिणानिल इत्यर्थः । अङ्गनाना स्त्रीणां वक्त्राणि मुखानि चुचुम्ब पस्पर्श। वस्त्रमम्बरं चकर्ष हठाज्जग्राह। नितम्बबिम्बे पश्चात्कटिभागे चिरं बहुकाल विशभ्राम विश्रान्ति लेभे । अतोऽङ्गनानीं बोला िलासे प्रेडाक्रीडायमनड:कशाः स्वच्छन्दो गारुरुपद्वेष्टा आचार्य द्विन्यर्थ: । विश्रान्ति ली। इसलिये अङ्गनाओं का हिंडोले की क्रीड़ा का वह आचार्य हो गया। अर्थात् हिंडोले की क्रीड़ा में क्या २ किया जाता है (चुम्बन करना, कपड़ा हटाना और निस्तम्बों पर हाथ फेरना) इसका उपदेश दिया। गीतेषु याताः किमु शिष्यभावं वामधुवां विभ्रमदोलिनीनाम्। पुंस्कोकिलाः काननचारिणो यच्चातुर्यामापुः कलपञ्चमस्य ॥२७॥ अन्वयः काननचारिणः पुंस्कोकिला: गीतेषु विभ्रमदोलिनीनां वामधुवां शिष्यत्यं याताः किमु, यत् (ते) कलपञ्चमस्य चातुर्यम् आपुः ॥ व्याइरeय कानने वने ‘अष्टव्यरण्यं विपिन गहनं कानन वनम्' इत्यमरः । चरन्ति विहरन्तीति ते वनगताः पुंस्कोकिलाः पिकाः ‘वनप्रियः परभृतः कोकिलः पिक इत्यपि' इत्यमरः । गीतेषु गानकलासु बिभ्रमेण विलासेन दोलायन्ते दोलासु विहरन्तीति विभ्रमदोलिन्यस्तासा विलासदोलासु विहरन्तीना वामन्नुवां चञ्चलभ्रूकुटीनां कान्तानां शिष्यत्वं छात्रभावं याताः प्राप्ताः किमु । यद्यस्मात्कारणात्ते पिकाः कलो मधुरः पञ्चमः पञ्चमस्वर इति तस्य मधुरपञ्चमस्वरस्य चातुर्यं नपुण्यमापुः प्राप्ताः । वामभ्रुवां शिष्यभावं विना पुंस्कोकिलानां पञ्चमस्वरस्यैतादृशं नैपुण्यं सर्श्वथैवाऽसंभवीति भावः । उत्प्रेक्षालङ्कारः । s जंगलों में विहार करने वाले पिक, क्या गान कला में विलास पूर्वक झूला N a a M. rA · sa a as _rNA *Na -लीलावनान्तस्थितयः शकुन्ताः वनदेवतुनाम् अजस्रं सङ्गत् विलासिनीनां दोलासु श्रारुह्य ताभिः सह असंभ्रमेण भ्रेमुः । কতয়াবহতা लीलावनस्य क्रीडोद्यानस्याऽन्ते मध्ये स्थितिनिवासी येषां ते क्रीडोद्यानमध्यवासिनः शकुन्ताः पक्षिणः ‘शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । वनदेवतानामरण्याधिष्ठातृदेवतानामजस्रं निरन्तरं ‘नित्यानवरताजस्रमप्यथाति- · शयो भरः' इत्यमरः । सङ्गात् सहवासाद्विलासिनीनां कामिनीनां दोलासु प्रेङ्खास्वारुह्य स्थित्वा ताभिर्दोलिनीभिस्सहाऽसंभ्रमेणाऽव्याकुलं यथास्यात्तथा भ्रेमुर्गतागतं चक्रुः । काव्यलिङ्गमलङ्कारः । भाषा क्रीडोद्यान में रहने वाले पक्षी, वनदेवताओं के निरन्तर साथ रहने से झूला झूलने वाली रूपवती स्त्रियों के झूलों पर बैठ कर उनके साथ निडर होकर झूला झूलते थे। अर्थात् वे स्त्रियां वनदेवताओं के ऐसी रूपवती थीं। हस्तद्वयीगाढगृहीतलोल-दोलागुणानां जघने वधूनाम् । 'असंवृते स्रस्तदुकूलबन्धे किमप्यभूदुच्छ्वसितो मनोभूः ॥२६॥ अन्वयः हस्तद्वयीगाढगृहीतलेोलदोलागुणानां वधूनां स्रस्तदुकूलबन्धे जघने असंवृते (सति) मनोभूः किमपि उच्छवसितः अभूत्। व्याख्या ta - - - ش - س- عس-- -س-- دست سیاسی میدهندهی سیسی . بیبیسی च्छादिते प्रकटीभूते सति मनोभूः कामः किमप्यनिर्वचनोयं यथास्यात्तथोच्छ्वसित उल्लासयुक्तः सानन्द इत्यर्थः । अभूज्जातः । नारीणां गुह्याङ्गदर्शनेन यूनामनिर्वचनीयाऽऽनन्दप्राप्तिरभूदिति भावः । भाषा झूला झूलते समय दोनों हाथों से दृढ़तापूर्वक हिंडोले की चञ्चल रस्सियों को पकड़ रखने वाली अङ्गनाओं के, नीवी की गांठ खुल जाने से, और धोती सरक पड़ने से जघनस्थल के दिखाई पड़ने पर कामदेव अनिर्वचनीय उल्लास को प्राप्त हुआ । अर्थात् स्त्रियों के गोपनीय अङ्गों को देखने से युवकों को एक विशिष्ट आनन्द मिलता है। त्वरोपयातप्रियबाहुपाश-रुद्धेषु कण्ठेषु वियोगिनीनाम्। वृथासमाहूतकृतान्तपाशः स्मितं लतानां मधुराततान ॥३०॥ अन्वयः वियोगिनीना कण्ठेषु त्वरोपयातप्रियबाहुपाशरुद्धेषु (सत्सु) वृथासमाहूतकृतान्तपाशः मधुः लतानां स्मितम् अाततान । व्याख्या वियोगिनीना विरहिणीना कण्ठेषु ग्रीवासु त्वरया शीघ्रतयोपयातास्संप्राप्ताः प्रियाः कान्तास्तेषा बाहवो भुजा एब पाशा रज्जवस्तै रुद्धेषु सत्सु वृथैव मुधैव समाहूतस्संप्रापितः कृतान्तस्य यमस्य पाशी येन स मधुर्वसन्तो चैत्रमासो वा लतानां वीरुधां स्मितमीषद्धास्यं विकासमित्यर्थः । अाततानि विस्तारयामास । वसन्तागमनेनोद्दीपितमदनाना विरहिणीना कामिनीता झटिति प्रियालिङ्गनप्राप्त्या वसन्तजन्यमन्मथसंतापे सत्यपि प्राणवियोगो न जात इति दृष्ट्वा स्त्रीत्व मूच्छप्रबन्धेषु वियोगिनीनामासीदपूर्वः परिहारमार्गः ॥३१॥ 安TF可可况 वियोगिनीनो मूच्च्छाप्रबन्धेषु पल्लवूवीजनानां निवारणं निवातेषु गृहोदरेषु स्थितिः (इति) अपूर्वः परिहारमार्गः आसीत्। व्याख्या वियोगिनीना पतिविरहिताना कामिनीना मूच्छप्रिबन्धेषु पतिविरहजन्यदुःखातिशयात्संज्ञाशून्यदशायां पल्लवैः किसलयैर्वीजनानि वायुसञ्चालनानि तेषां शीतत्वात्किसलयेन वायुसंचालनानां निवारणं निषेधः । नास्ति वातो वायुर्येषु ते निवातास्तेषु वायुरहितेषु गृहाणामुदराणि मध्यानि तेषु गृहमध्यस्थानेषु स्थितिनिवास इत्यपूर्वो विचित्रः परिहारमागों मूच्च्छििनवारणस्योपचारविधिरासीत् । विरहावस्थायाँ शीतोपचारा अपि विशिष्टसन्तापकरा भवन्तीति भावः । भाषा पतिविरहजन्य अधिक दुख से मूछित, विरहिणियों की मूछविस्था में कोमलपत्तों से ठण्डी हवा झलने का निषेध और वायुरहित गृहमध्य में निवास इत्यादि मूच्छनिवारण के लिये अभूतपूर्व उपचार होते थे। अर्थात् विरहिणियों को विरहावस्था में शीतोपचार अधिक संतापकारक होते हैं। इसीलिये मूछों निवृत्ति के लिये शीतोपचार का निषेध किया जाता था । लीलाशुकाः कोकिलकूजितानामतिप्रहर्षाद्विहितानुकाराः । गृहादधाव्यन्त' वियोगिनीभिगुणो हि काले गुणिनां गुणाय ॥३२॥ अन्वयः स्म । कोकिलकूजितस्य विरहे दुःखप्रदायित्वेनाऽसह्यत्वातदनुष्करिणां लीलाशुकानां गृहादपसारणं ताभिः कृतमिति भावः । हि यतः गुणिनां गुणवतां गुणः स्वरमाधुर्यादिरूपः काले समुचिते समय एव गुणाय प्रहर्षाय भवति नत्वन्यथेति शेषः । कीराणां कोकिलशब्दानुकरण गुण: परञ्च विरहावस्थायां स दोष एव जात इति भावः । अत्राऽर्थान्तरन्यासालङ्कारः ॥ भाषा अत्यन्त हर्ष से कोयल के शब्दों का अनुकरण करने वाले पालतू सुग्गे, वियोगिनियों द्वारा दौड़ा कर बाहर कर दिये गए। क्योंकि गुणियों का गुण अवसर पर ही गुणाधायक होता है। अर्थात् सुग्गों का, कोयल की वोली बोलना यह एक गुण है किन्तु पतिविरहजन्य दुख की अवस्था में वह गुण अवगुण सा हो जाता है। 4. () ܪ श्रुत्वेव वृत्तावसरं तुषारं बहिःस्थितानामलिनां निनादैः । Κ» द्विवर्षेकन्यामुखकमलाभं पड्रोदरात्पङ्जमाविरासीत ॥३३॥ अन्टय: द्विवर्षकन्यामुखकोमलाभं पङ्कजं, बहिः स्थितानाम् अलिनां निनादैः तुषारं वृत्तावसरं श्रुत्वा इव पड्रोद्रातू आविरासीतू। व्याख्य द्वौं वर्षे यस्याः सा द्विवर्षा, द्विवर्षा चाऽसौ कन्या च द्विवर्षकन्या तस्या मुखस्येव कोमला सुकुमाराऽऽभा कान्तिर्यस्य तत् ‘स्युः प्रभा रुग्रुचिस्त्विड्भाऽऽभाश्छविद्युतिदीप्तयः' इत्यमरः । पङ्कजं कमलं बहिःस्थितानां बाह्यस्थानवर्तिनामलीनां भ्रमराणां निनादैर्झङ्कारैस्तुषारं हिमं ‘तुषारस्तुहिनं हिमम्' इत्यमरः । वृत्तो निर्गतोऽवसरः कालो हेमन्तशिशिरर्तुं यस्य स तं श्रुत्वेवाऽऽ s d rmਸ ਸਥਾਸ਼ਾ =ਸ਼ਾ . ਸ . ਸਿਸ . . . . जाने की सूचना पाकर तालाव से प्रकट हुआ। अर्थात् हमन्त और शिशिर ऋतुओं में कमल नहीं उत्पन्न होते और भ्रमर भी गुब्जार नहीं करते। नवीनदन्तोद्गमसुन्दरेण वासन्तिकाकुड्मलनिर्गमेन । उत्सङ्गसङ्गी विपिनस्थलीन बालो वसन्तः किमपि व्यराजन् ।३४। अव्य: विपिनस्थलीनाम् उत्सङ्गसङ्गी वसन्तः बालः नवीनदन्तोद्गमसुन्दरेण वासन्तिकाकुड्मलनिर्गमेन किमपि व्यराजत्। व्याख्या विपिनस्थलीनामरण्यभूमीनां 'अष्टव्यरण्यं विपिनं गहनं कानन वनम्' इत्यमरः । विपिनस्थल्याः स्त्रीत्वेन जननीत्वं व्यङ्गत्यम् । उत्सङ्गेऽङ्के मध्ये वा सङ्गत इत्युत्सङ्गसङ्गी 'उत्सङ्गचिह्नयोरङ्कः' इत्यमरः । अङ्कवर्ती वसन्तो बालः कुमारो नवीनः प्रत्यग्रो दन्तोद्गमो दशनोत्पत्तिस्तद्वत्सुन्दरो मनोहरस्तेन वासन्तिका माधवीलता ‘वासन्ती माधवीलता' इत्यमरः । तस्याः कुड्मलानि कलिकास्तासा निर्गम उत्पत्तिस्तेन किमप्यनिर्वचनीयं यथा स्यात्तथा व्यराजत् शुशुभे । वसन्ते बालत्वारोपाद्वासन्तीकलिकासु दशनत्वारोपात्, विपिनस्थलीनां धात्रीत्वारोपस्य व्यङ्गयत्वाच्च एकदेशविवतिरूपकम् ॥ भाषा जंगल की भूमियों की गोद में रहने वाला वसन्त रूपी बालक, नये दांत निकलने के समान सुन्दर माधवीलता की कलियों के निकलने से एक अवर्णनीय

  • M. l. – NA वनश्रीर्वनलक्ष्मीर्वनशोभेत्यर्थः । अनुवेलं प्रतिक्षणं सुगन्धिनिःश्वासमिव सुन्दरगन्धयुक्तमुखनिःश्वासमिवोद्वेल्लता विस्तारयता दक्षिणमारुतेन मलयानिलेन मुग्धस्य बालस्य मधोर्वसन्तस्य तदनिर्वचनीयं प्रसूनान्येव पुष्पाण्येव शुभ्रत्वेन स्मितानीषद्धास्यानि तैर्दन्तुरं दन्तुरितं मनोहरमितिभावः । मुखमाननमग्रभागञ्च चुचुम्ब परिचुम्बितवती । बसन्ततैी पुष्पोद्गमेन वनशोभाऽऽविरासीदिति भावः । समासोक्तिरलङ्कारः ।

TT वनकी शोभा ने सुगन्धित सांस के समान सुगन्धयुक्त दक्षिणानिल के बहते रहने से बालरूप बसन्त ऋतु के, उस अवर्णनीय श्वेत फूल रूपी मुस्कराहट से युक्त मनोहर मुख को या अग्रभाग को चूमा । अर्थात् वसन्तऋतु में फूलों से बन की शोभा प्रकट होती थी । संक्रान्तभृङ्गीपदयक्तिमुद्र पौष्पं रजः क्माफलके रराज। क्रमाल्लिपिज्ञानकृतक्षणस्य क्षुण्णं मधोरक्षरमालयेव ॥३६॥ अयं क्ष्माफलके संक्रान्तभृङ्गीपदपङ्क्तमुद्रं पौष्पं रजः क्रमात् लिपिज्ञानकृतक्षणस्य मधोः अक्षरमालया इव क्षुण्णं रराज । व्याख्य क्षमाफलके पृथ्वीतलपट्टिकायां संक्रान्ताः संलग्ना भृङ्गीणां भ्रमरीणां पदानि चरणास्तेषां पङक्तयः श्रेणयस्तासां मुद्राश्चिह्नानि, यस्मिस्तत् पुष्पस्येदं पौष्पं कुसुमसम्बन्धी ‘तस्येदमित्यण्' । रजो धूलिः क्रमात् क्रमशो लिपिज्ञानेऽक्षर भाषा पृथ्वी रूपी पटिया पर भ्रमरियों के पावों की पंक्तियों से अङ्कित। कुसुमरज, धीरे २ वर्णमाला सीखने का उत्सव मनाने वाले वसंत ऋतु की अक्षरमाला से मानों अंकित हो, ऐसी शोभित होती थी । अर्थात् वसंतऋतु में पृथ्वीपर बहुत पुष्परज गिरने से और उनपर भ्रमरियों के चलने से बनी लकीरों से कवि उत्प्रेक्षा करता है कि बालक बसन्त ने मानों अक्षर सीखते समय पृथ्वी रूपी पटिया पर टेढ़ी मेढ़ी लकीरें खींची हों। समारुरोहोपरि पादपानां लुलोठ पुष्पोत्कररेणुपुञ्जे । लताप्रस्वनांशुकमाचकर्षे क्रीडन्वनैः किं न चकार चैत्रः ॥३७॥ अन्वयः चैत्रः पादपानाम् उपरि समारुरोह, पुष्पोत्कररेणुपुञ्जे लुलोठ, लताप्रसूनांशुकम् आचकर्ष, वनै: क्रीडन किं न चकार। =আবর্জ্জতা चैत्रो वसन्तमासः पादैर्मूलैः पिबन्तीति पादपास्तेषां पादपानां वृक्षाणामुपर्यूर्ध्वं समारुरोह वृक्षान्समाच्छादितवानित्यर्थ: । पुष्पणां कुसुमानामुत्करास्समूहास्तेषां रेणवो धूलयः ‘रेणुर्द्वयोः स्त्रियां पुंसि पांसुर्वा न द्वयो रजः' इत्यमरः । तेषां पुन्जे समूहे लुलोठ पपात । लतानां वीरुधां प्रसूनान्येव पुष्पाण्येवांऽशुकं श्लक्ष्णत्वान्मूदुत्वाच्चाम्बरमाचकर्ष बलाद्गृहीतवान् ॥ इत्थं वनैर्वनस्थैर्वस्तुभिः क्रीड़न् विहरन् कि न चकार कि न कृतवान् । कर्तव्याकर्तव्यविवेक परिहाय बालवत् यथेच्छं सर्वमेव चैत्रेणाऽनुष्ठितमिति भावः । यथा कश्चित् बालको वृक्षारोहणं धूलिविलुण्ठनं, अंशुकाकर्षणञ्च करोति तथा बालो मधुः कृतवानिति भावः । ਕ ਧਧਕਿਜਲ: w w \ w1 W. W1 v- w W. w w Wy ו"י "S-ו ז&איר א' ו KQ वैसेही चैत्र ने किया । भाव यह है कि वसन्त ऋतु के आने से वृक्षों पर वासन्तिक शोभा छा गई, पुष्पों के समूह से खूब मकरन्द चूने लगा और लताओं में से फूल टूट २ कर गिरने लगे । दक्षः प्रवालीट्समर्पणाय लतावधूनां मुकुलस्तनीनाम् । मत्तालिवैतालिकगीतकीर्तिभ्रमन्मधुर्यौवनमारुरोह ॥३८॥ শুক্রমিতঃ मुकुलस्तनीनां लतावधूनां प्रवालौठसमर्पणाय दक्षः मतालिवैतालिकगीतकीर्तिः भ्रमन् मधुः यौवनम् अप्रारुरोह । व्याख्या मुकुलानि कुड्मलान्येव स्तनाः कुचा यासां तास्तासां लतावधूनां वीरुदूपनारीणां प्रवालाः रक्तकिसलया एवौष्ठा अधरोष्ठास्तेषां समर्पणाय वितरणार्य दक्षश्चतुर: प्रगल्भ इत्यर्थः । मत्ता मदान्धा अलयो भ्रमरा एव वैतालिकाः स्तुतिगायकास्तैर्गीता गानेन वणिता कीतिर्यस्य स भ्रमन्नितस्ततो गतागतं कुर्वन् मघुर्वसन्तो यौवनं तारुण्यमारुरोह संप्राप्तवान् । प्रत्यग्रकुचभूषितानां किशोरीणामधरोष्ठप्रदाने चुम्बनदाने कुशलो वैतालिकगीतकीर्तिस्संचरन् मनुष्य इव मुकुलितानां लतानां किसलयप्रदाने कुशलो मतालिगीतकीतिर्धमन्। वसन्तो यौवन प्रापेति भावः । भाषा कली रूपी स्तनों वाली, लता रूपी स्त्रियों को किसलय (नये लाल पत्ते) ra. N. a. - S S S S S SSL qqqqqq SqqS SA ASAS SqSMSMSA SSAAAAAAAAqSSALAASMSMA Aiqq સજ્ઞાણભજ્ઞાતિષચવાણ-તાત્રાવ સારસ્વ સવારમsr; एको भुजस्तस्य लवङ्गवायु-रन्यः पिकस्त्रीकलपञ्चमोऽभूत् ॥३&॥ अन्वय: सलीलम् अङ्गीकृतसाम्राज्यभारस्य तस्य मधोः अभङ्गः एकः भुजः लवङ्गवायुः अन्यः पिकस्त्रीकलपञ्चमः अभूत् । व्याख्या लीलया विलासेन सहितं सलीलमङ्गीकृतः स्वीकृतः पञ्चबाणस्य कामस्य साम्राज्यभारोऽखिलराज्यशासनभारी येन स तस्य स्वीकृतकामसाम्राज्यभारस्य तस्य प्रसिद्धस्य मधोर्वसन्तस्याऽभङ्गोऽविकलो बलिष्ठ इत्यर्थः । एको भुजो बाहुर्लवङ्गवायुर्दक्षिणानिलोऽन्य इतरो बाहुः पिकानां कोकिलानां स्त्रियः कोकिलास्तासां कलः सुन्दरः पञ्चमः पञ्चमस्वरोऽभूत् ॥ एतेन वसन्तस्य कामसाम्राज्ये मन्त्रित्वं प्रतीयते । भाषा खेलवाड से ही कामदेव के साम्राज्य के समग्र कार्यों को करने का स्वीकार करने वाले उस वसन्त ऋतु का एक बलवान् हाथ दक्षिणानिल था और दूसरा हाथ कोयल का सुन्दर पञ्चम स्वर था । अर्थात् काम के राज्य में वसन्त ही प्रधान मंत्री था जो दक्षिणानिल तथा कोकिला के पञ्चम स्वर का प्रयोग कर उसका साम्राज्य चलाता था । राशीकृताः पुष्पपरागपुञ्जाः पदे पदे दक्षिणमारुतेन । मतस्य चैत्रद्विरदस्य कर्तुगामलूणहेतोरिव पांसुतल्पान् ॥४०॥ एव द्विरदा गजः ‘दन्ता दन्तावला हस्तां द्विरदोऽन्नकपां गजः’ इत्यमरः । तस्याऽक्षूणहेतोरक्षूणं* विश्रामः सततपरिश्रमेण समागतक्लान्तिरूपन्यूनताया दूरीकरणार्थं विश्रान्तिरित्यर्थः । स एव हेतुः कारणं तस्मात् पांसवो धूलय एव तल्पानि शय्याः ‘तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्' इत्यमरः । तानि कर्तुमिव विधातुमिव पुष्पाणां कुसुमानां परागस्य रजसः पुत्र्जास्समूहा राशीकृता एकत्रीकृता: । वसन्ते परागस्याऽऽधिक्यं भवति स च मलयमारुतवेगेनैकत्रीभवति श्रमनिवारणार्थं मत्तचैत्रगजस्य तल्पताञ्च प्राप्नोतीति भावः ॥

Trey To दक्षिणानिलने स्थान स्थान पर मदोन्मत्त चैत्र रूपी हाथी के विश्राम के निमित्त धूलि की कोमल शय्या बनाने के लिये मानों पुष्प की धूलि की एकत्र किया ।

लग्नद्विरेफध्वनिपूर्यमार्ण वासन्तिकायाः कुसुमं नवीनम् । श्रासादयामास वसन्तमास-जन्मोत्सवे मङ्गलशङ्खलीलाम् ॥४१॥ अन्वयः वसन्तमासजन्मोत्सवे लग्प्रद्विरेफध्वनिपूर्यमाणं वासन्तिकायाः नवीनं कुसुमं मङ्गलशङ्खलीलाम् आसादयामास । କ୍ଷୋt୯ଞrt वसन्तमासस्य मधुमासस्य जन्मन उत्सवस्तस्मिन्, लग्नाः संश्लिष्टा द्विरेफाः

  • संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे कार्याद्विद्यादनुबन्धमेतच्छास्त्रमुणादिषु । 'टक्ष' गतौ-- दादिकधातोभावे नड, प्रत्यये बाहलकाहीचें नत्र्समासे Ww W«V 4 v u Vv * vavik ava vyu-1 vo vik ༤ ས་ཕ་། ཅ་ཅ ཕག་ གཅ ། ས་ པ་པོ་་་་་་་་་་་་་་་་་་་་་་་ ཁ་་་་་་་་་་་་་་་་ ༧ - ༥ པ་ ་་་་་་་་་་་་་་་་་་་་་་་་་་། ་་ཕག་ལ་

उपमापरिकल्पकः' इति लक्षणात् । भाषा वसन्त मास के जन्मोत्सव के अवसर पर छाए हुए भौरों की गुब्जार से भरा जाने वाला (बजाया जाने वाला) माधवीलता का पुष्प, माङ्गलिक अवसरों पर बजाए जाने वाले शङ्ग की शोभा को प्राप्त हुआ । गते हिमतीं ध्रुवमुष्णखिन्नः शीतोपचारं मलयः सिषेवे । यदाजगाम व्यजनोपमानां समीरणश्वन्दनपद्भवानाम् ॥४२॥ FF; हिमर्तौ गते उष्णखिन्नः मलयः ध्रुवं शीतोपचारं सिषेवे । यत् व्यजनेोपमानां चन्दनपल्लवानां समीरणुः आजगाम । व्याख्या हिमः शीत ऋतुरिति हिमर्तुस्तस्मिन् गते व्यतीते सति, उष्णेनोष्मणा खिन्नः संतप्तो मलयो मलयगिरिः ध्रुवं निश्चयेन शीतोपचारं ग्रीष्मनिवारकं शैत्योत्पादकं साधनं सिषेवे सेवितवान् । यद्यस्मात्कारणाद्वयजनमेवोपमानं येषां ते व्यञ्जनोमास्तेषां तालवृन्तसमानानां चन्दनपल्लवानां श्रीखण्डकिसलयानां समीरणो वायुराजगाम संचचाल । चन्दनपल्लवस्य शैत्यात्तत्सम्पकाद्वायोरपि शैत्यजनकत्वमिति भावः । भाष् हेमन्त व शिशिर ऋतुओं के बीत जाने पर गरमी से खिन्न मलयपर्वत, ਨ ਸੀ ਸr= - - - - ' .x- r ) ഞ്ഞുഞ്ഞബ് वसन्तमित्रं वायुः मनस्विनीनां मनसः अवतीर्य वेगेन पलायितस्य मानस्य जीवग्रहाय इव ककुभां मुखानि बधाम । व्याख्य वसन्तस्य वसन्ततॉमित्रं सुहृद्वायुर्दक्षिणानिलः प्रशस्तं मनो यासां ता मनस्विन्यस्तासां मनस्विनीनां मानिनीनां मनसो हृदयादवतीर्य निष्क्रम्य वेगेन जवेन पलायितस्य प्रधावतो गच्छत इत्यर्थः । मानस्याऽहङ्कारस्य जीवस्य प्राणानां ग्रहाय ग्रहणाय इव प्राणवधार्थमिवेत्यर्थः । ककुभां दिशां ‘दिशस्तु ककुभः काष्ठा अाशाश्च हरितश्चताः' इत्यमरः । मुखानि मण्डलानि बभ्राम चचारान्वेष्टुं गतवानित्यर्थः । दक्षिणानिलेन मानवतीनां मानो दूरीभवतीति भावः । उत्प्रेक्षालङ्कारः । भाषा वसन्तऋतु का मित्र दक्षिणानिल, मानवती स्त्रियों के मन में से निकल कर वेग से भाग चलने वाले मान का प्राणान्त करने के लिये मानों उसकी खोज में सब दिशाओं में घूमने (बहने) लगा। अर्थात् दक्षिणानिल के लगते ही मानवती का मान एक दम दूर हो जाता है। वियोगिनीनामवशाल्लुलोठ कण्ठेषु लीलाकलपञ्चमो यः । तेनैव चक्रे मदनस्य कार्यं पुण्यैर्याशोऽभूत्पिकपञ्चमस्य ॥४४॥ अन्वयः अवशात् वियोगिनीनां कण्ठेषु यः लीलाकलपञ्चमः लुलोठ तेन एव मदनस्य कार्यं चक्रे । पुण्यैः पिकपञ्चमस्य यशः अभूत् । कोकिलपञ्चमस्वरस्य यत्कामोद्दीपनात्मक कार्य तद्वियोगिनीकण्ठगतपञ्चमस्वरनिनादेनैव सम्पादितम् । परन्तु प्रसिद्धिवशात् पुराकृतपुण्यैः कोकिलपञ्चमस्वरस्यैव तद्विषये यशो जातम् । rts विरहजन्य पीडा जनित असामथ्र्य से विरहिणियों के गलों में से जो विलास से भरा सुन्दर पञ्चम स्वर निकलता है वही कामदेव के सब कामोद्दीपक कायों को करता है। किन्तु प्रसिद्धि के कारण उसका यश, पुरातन सुकृतों से, कोयल के पञ्चम स्वर को प्राप्त हआ है। पदातिसंवर्गीणकारणेन पदे पदे चम्पकराशिभज्ञया ॥ वसन्तसामन्तविकीर्यमाणं हेमेव रेजे स्मरपार्थिवस्य ॥४५॥ श्रेयः पदे पदे चम्पकराशिभज्ञया स्मरपार्थिवस्य पदातिसंवर्गणकारणेन वसन्तसामन्तविकीर्यमाणं हेम इव रेजे । व्याख्य पदे पदे स्थाने स्थाने ‘पदं व्यवसितत्राणस्थानलक्ष्माङघ्रिवस्तुषु' इत्यमरः । चम्पकाराशिभड्रया चम्पकपुष्पसमूहव्याजेन स्मरः काम एव पाथिवस्तस्य कामनृपतेः पदातीनां कामसैनिकानां संवर्गणमावर्जनमाकर्षणमित्यर्थः । तस्य कारणेन वसन्त एव सामन्तस्सहायकनृपस्तेन मन्त्रिणेत्यर्थः । विकीर्यमाणं पुरस्काररूपेण दीयमानं हेमेव सुवर्णमिव रेजे शुशुभे । सापह्नवोत्प्रेक्षालङ्कारः ॥ द्विरेफः चूतदुममञ्जरीषु चचार । नानाकलिकामुखानि चुचुम्ब। स्त्रीराज्यमध्यस्थः इव एवम् एव क्षणं स्थातुं न लेभे । व्याख्य द्विरेफो भ्रमरः ‘द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः ॥ चूतद्रुमाणां सहकारपादपानां ‘अाम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः ॥ · मञ्जर्यः वल्लर्यस्तासु ‘वल्लरिर्मञ्जरिः स्त्रियौ' इत्यमरः । चचार विहरति स्म। नानाकलिकानां विभिन्नपुष्पकोरकाणां मुखानि वदनान्यग्रभागानित्यर्थः । चुचुम्बाऽऽस्वादयत् । स्त्रीणां नारीणां राज्यं तस्य मध्ये तिष्ठतीति स्त्रीराज्यमध्यस्थ इव कामिनीराज्यान्तर्गत इवैवमेव कर्मरहितः क्षणमीषत्कालपर्यन्तमपि स्थातुं मनश्चाञ्चल्यं विहाय धैर्यणावस्थानुं न लेभे न प्राप। स्त्रीसम्हान्तर्गतो नरो मनसः स्थिरत्वं विधातुं न शक्नोति । ध्रुवमेव कामाभिभूतस्सम् ताभिस्सह रमते तथैव भ्रमरोऽपि ॥ इत्यप्रकृतव्यवहारसमारोपात्समासोक्तिरलङ्कारः ॥ भाषा भ्रमर आम की बौरों पर चक्कर काटने लगा । विभिन्न फूलों की कलियों के मुखों का चुम्बन करने लगा अर्थात् अग्रभाग का आस्वादन लेने लगा । स्त्रियों के राज्य में अर्थात् मध्य में रहने वाले के समान वह बिना कुछ व्यापार किए एक क्षण भी स्थिर न रह सका। अर्थात् सदैव मञ्जरी व कलिका रूपी कामिनियों के साथ रहने से कामाभिभूत होकर एक क्षण भी स्थिर चित से न रह सका। विलासिनामादिगुरुखलोक्या-मन्योन्यलीलाधुजयन्धनेषु उतम्भिताशोकपालाशपाणिर्न चैत्रमझः प्रतिमझमाप ॥४७॥ बाहुबन्धनानि तेषु कामक्रीडाबाहुबन्धनविशयेष्वादिगुरुः प्रथमाचायोंं हठात्प्रवर्तकः, नितरां कामोद्दीपकत्वात्। उतम्भितौ युद्धाहानायोत्थापिती, अशोकश्च पलाशश्चाऽशोकपलाशावेव पाणी येन सः चैत्र एव मल्लो वीरशच्चैत्रमल्लः प्रतिमल्लं प्रतिपक्षवीरं न आप युद्धार्थ न प्राप। चैत्रमासः सर्वोत्कृष्टत्वेन कामिनामुद्दीपकः। तेन तुल्यः कोऽपि नेत्यर्थः ॥ भाषा तीनों भुवनों में काम विलास से युक्त प्राणियों को परस्पर कामक्रीडा में भुजबन्ध की शिक्षा देने वाला, आदि गुरु; और अशोक और पलास रूपी दोनों हाथों को उठाकर युद्ध के लिये ललकारने वाले चैत्र मास रूपी योद्धा को लड़ने के लिये कोई विपक्षी योद्धा न मिल सका। अर्थात् चैत्र मास में कामोद्दीपक अशोक और पलास के वृक्षों को देख कर सभी प्राणी कामासक्त हो जाते हैं और चैत्र के प्रभाव से कोई भी वचित नहीं रह सकता । पुरन्ध्रगण्डूषसुराभिलार्ष पश्यन्त्रशोको बकुलद्रुमस्य । ग्रियप्रियापादतलप्रहार-मात्मानमल्पव्यसनं विवेद ॥४८॥ अन्वयः बकुलदुमस्य पुरन्ध्रिगण्डूषसुराभिलाष्षं पश्यन् अशोकः प्रियप्रियापादलताप्रहारम् आत्मानम् अल्पव्यसनं विवेद । व्याख्या बकुलद्रुमस्य केसरवृक्षस्य ‘अथ केसरे ॥ बकुलो वञ्जुलोऽशोके' इत्यमरः ॥ ‘मौलसरी' इति भाषायाम्' । पुरन्श्रीणां कामिनीनां गण्डूषस्य या सुरा मुखर्वातं HqHuq uHGLLuuuD DDDDD DDuDDS S DDDDDDS S LLgLLBDS व्यसनत्वं, तत्र कामिनीस्पर्शजनितसुखानुभवश्चेति भावः । 'पादाधातादशोको विकसति बकुलं योषितामास्यमद्यैः' इति कविसमयः ॥ मौलसरी के वृक्ष की, (फूलने के लिये) कामिनी के शराब के कुल्ले की अभिलाषा को जानने वाला अशोक वृक्ष, (अपने फूलने के लिये) कामिनी के पाद प्रहार की अभिलाषा रखने वाले अपने की अपेक्षाकृत कम व्यसनी समझने लगा। अर्थात् अपने ऊपर झूठी शराव के थूके जाने से कामिनी की लात खा लेना अच्छा है ऐसा समझने लगा। क्योंकि उसमें कामिनीस्पर्शजनित-सुखानुभूति होती है। चूतदुमालीभुजपञ्जरेण रणदुद्विरेफावलिकङ्गणेन । मित्रं मधुः कोकिलमञ्जुनाद-पूर्वाभिभाषी स्मरमालिलिङ्गः ॥४&॥ अन्वयः मित्रं कोकिलमञ्जुनादपूर्वीभिभाषी मधु रणद्विरेफावलिकङ्कणेन चूतढुमालीभुजपञ्जरेण स्मरम् आलिलिङ्ग । व्याख्या मित्रं सुहृत् ‘अथ मित्रं सखा सुहृत्' इत्यमरः । कोकिलानां पिकानां मञ्जुनादः प्रियध्वनिः पूर्वो यस्मिन्कर्मणि तत् कोकिलमञ्जुनादपूर्वं यथास्यात्तथाऽभिभाषते स्वागतं वदतीति अथवा कोकिलनादेन पूर्वाभिभाषी प्रथमस्वागतकर्ता मधुर्वसन्तो रणन्तो झङ्कारशब्दं कुर्वन्तो द्विरेफाः भ्रमरास्तेषामावलिः पङक्तिः ‘वीथ्यालिरावलिः पंक्तिः श्रेणी लेखास्तु राजयः' इत्यमरः ॥ एव कङ्कणं यस्य स तेन भ्रमरपङक्तिरूपकङ्कणयुक्तेन चूतद्रुमाणां सहकारवृक्षाणामावलिः पंक्तिरेव s उन्निद्रपङतिस्थितचम्पकानि केलिवनान्तराणि कवलीकृतानां वियोगिनीनां सुवर्णकाञ्चीभिः श्रञ्चितानि इव चकाशिरे । व्याख्या उद्गता दूरीभूता निद्रा संकोचो येषा तान्युन्निद्राणि विकसितानि पंक्तीषु श्रेणीषु स्थितानि विद्यमानानि चम्पकानि चम्पककुसुमानि येषु तानि केलिवनाना क्रीडोद्यानानामन्तराणिमध्यभागाःकवलीकृतानांचम्पकाविपुष्पसमृद्धिमता वसंन्तेन भक्षितानां हतानामित्यर्थः । वियोगिनीनां विरहिणीनां सुवर्णकाञ्चीभिः काञ्चनरशनाभिरञ्चितानि तत्समानपीतवर्णत्वात्समन्वितानीव चकाशिरे विदिद्युतिरे । वसन्ते पतिविरहाइशमविरहावस्थां प्राप्तानां मूतानामित्यर्थः । वियोगिनीनां पीतवर्णत्वात्काञ्चनकाञ्चीरूपाणीव चम्पकपुष्पाणि शुशुभिर इति भावः । उत्प्रेक्षालंकारः ॥ भाषा फूले हुए और कतार में लगे पीले चम्पे के फूलों से युक्त क्रीडा कानन के मध्यस्थल, वसन्त ऋतु के कारण पति वियोग से दशम विरहावस्था को प्राप्त अर्थात् मृत वियोगिनियों की मानों सोने की पीली करधनियों के रूप से शोभित हो रहे थे। मर्मव्यथाविस्मयघूर्णमान-मूधोंच्छलत्कुण्डलविभ्रमेण । शब्दानुसारेण वियोगिनीभिः क्षिप्ताः पिकानामिव कण्ठपाशाः ॥५१॥ अन्वयः वियोगिनीभिः मर्मव्यथाविस्मयघूर्णमानमूर्घोच्छलत्कुण्डलविभ्रमेण पिकानां शब्दानुसारेण कण्ठपाशा: क्षिताः । रवस्याऽनुसारोऽनुसरणं तेनाऽमुकस्थानतः शब्दः समायातीत्यनुमानेन तेषां बन्धनाय कण्ठपाशाः कण्ठरज्जव इव क्षिप्ता मुक्ताः । पिकस्वराणां पीडादायकत्वेन पिकानां बन्धनार्थ विरहिणीभिः कर्णभूषणचंक्रमणव्याजात्पाशाः क्षिप्ता · इवेति भावः । अत्रापन्हुतिरलङ्कारः ॥ भाषा वियोगिनिओं ने कोकिल के शब्दों को सुन कर मार्मिक वेदना के आधिक्य से मस्तकों को सतत हिलाने से ऊपर गोलाकार रूप में हिलने वाले कर्णभूषणों के मिष से मानों कोयल के शब्दों का अनुसरण कर उनके गलों को बांध कर उनका प्राणान्त करने वाले पाशों को छोड़ा । उदञ्चयन्किशुकपुष्पस्रुचीः सलीलमाधूतलताकशाग्रः । वियोगिनां निग्रहणाय सञ्जः कामाज्ञया दक्षिणमारुतोऽभूत् ॥५२॥ अन्वयः किंशुकपुष्पसूचीः उदञ्चयन् सलीलम् अप्राधूतलताकशाग्रः दक्षिणमारुतः कामाज्ञया वियोगिनां निग्रहणाय सज्जः अभूत् । व्याख्या किंशुकपुष्पाणि पलाशकुसुमान्येव सूचय स्ताः ( कर्म) किंशुकपुष्पसूची रुदञ्चयन्नुन्नयन् लीलया विलासेन सहितं सलीलं यथास्यात्तथा अधूतं कम्पितं लतैव कशा तस्या अग्रं येन स दक्षिणमारुतो मलयपवनः कामस्य मकरध्वजस्याऽऽज्ञयाऽनुशासनेन वियोगिन्यश्च वियोगिनश्चेति वियोगिनस्तेषां वियोगिनां ‘पुमान्।स्त्रियेत्येकशेषः' । निग्रहणाय शासनाय सज्ज उद्मतः संन्नद्धोऽभूत् । यथा शकटस्थबलीवर्दप्रेरणाय सूचीकशयोः प्रयोगः क्रियते तथैव कामाज्ञया कामिजन वियोगी और वियोगिनिओं पर अपना शासन चलाने के लिए काम की आज्ञा से वसन्तऋतु पलाश का फूल रूपी काँटा और लता रूपी चाबुक लेकर, तयार हो गया । प्रसूननाराचपरम्पराभिर्वर्षत्सु योधेष्विव पादपेषु। वसन्तमत्तद्विरदाधिरूढः श्रौढ़त्वमाप स्मरभूमिपालः ॥५३॥ अव्यः योधेषु इव पादपेषु प्रसूननाराचपरम्पराभिः वर्षत्सु (सत्सु) वसन्तमतद्विरदाधिरूढ़: स्मरभूमिपालः प्रौढ़त्वम् आप । व्याख्य योधेषु भठेष्विव ‘भटा योधाश्च योद्धारः' इत्यमरः । पादपेषु वृक्षेषु प्रसूनानि पुष्पाण्येव नाराचाः प्रक्ष्वेडना लोहनिमितशरास्तेषां परम्परास्ताभिः प्रसूननाराच परम्पराभिर्वर्षत्सु पुष्पबाणधाराः पातयत्सु सत्सु, पादपेभ्यः पुष्पेषु पतत्स्वितिभावः ॥ वसन्त एव मत्तो मदान्धो द्विरदो गजस्तमधिरूढोऽधिष्ठितः स्मरः काम एध भूमिपालो राजा प्रौढत्वं प्रकर्षमौलत्यमित्यर्थः । आप प्राप। पुष्पोद्गमेन वसन्ते कामस्य प्रभावः प्रसृत इति भावः । भाषा योधाओं के समान वृक्षों के पुष्परूपी लोहे के बाणों की वृष्टि करते रहने पर अर्थात् अत्यधिक फूलों के उत्पन्न होकर नीचे गिरते रहने पर वसन्त रूपी मदोन्मत्त हाथी पर सवार कामरूपी राजा उन्नत अवस्था को प्राप्त हुआ अर्थात् -r -tr rr-rrett -rt -f-t ri-r Trrrr व्याख्या चित्रीकृतमलङकृतं विभिन्नवर्णनवीनपुष्पादिनेति भावः । काननं वनं ‘अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः ॥ येन स तेन चैत्रेण वसन्तमासेनेत्यर्थः । समप्र्यमाणं दीयमानमद्भुतं विचित्रं कौसुमं पौष्पमस्त्रं बाणो यस्मै स ज्यां मौर्वीमधिगतमधिज्यं धनुर्यस्य सः समारोपितचापोऽपि भगवान् पूज्योऽनङ्गः कामो निषङ्गभारे तूणीरभारग्रहणे पराडामुखो निरभिलाषोऽभूत् । चैत्रेण कानने महान्पुष्परूपबाणराशिरेकत्रीकृतो दत्तश्च कामाय येन बाणसंरक्षणाय तूणीरधारणस्याऽऽवश्यकतैव न जातेति भावः । भाषा जंगलों को रंगबिरंगी फूलों से सुशोभित करने वाले चैत्र से, आश्चर्यजनक फूलों के बाणों को पाकर, धनुष चढ़ाकर रखने वाले भी भगवान् कामदेव, तरकस धारण करने में विमुख रहे। अर्थात् सदैव चैत्र द्वारा पुष्पवाण दिये जाने के कारण धनुष चढ़ाए रहने पर भी तरकस में बाण रखकर उसे पीठ पर लटका रखने की आवश्यकता भगवान् कामदेव को न पड़ी। श्रृङ्गारिणीमार्जितदन्तपंक्ति-कान्त्येव निर्यन्त्रणमुच्छलन्त्या। प्रक्षाल्यमानस्य शनैरवापु-रनिन्द्यमिन्दोः किरणाः प्रसादम् ॥५५॥ अन्वयः निर्यन्त्रणम् उच्छलन्त्या श्रृङ्गारिणीमार्जितदन्तकान्त्या प्रक्षाल्यमानस्य इव इन्दोः किरणाः शनैः अनिन्द्यं प्रसादम् अवापुः । व्याख्य TATLuuuLL LLLLAATALLSHAHJHuHuHiuuuTqL LHHuuHuHGGL HLSAHAAtTtTTttiuHSASAHALLTiuA LE किरण, धीरे धीरे अपूर्व स्वच्छता अर्थात् धवलता का प्राप्त हुए। अथ विरहिणीविलाप वर्णयति कवि :- त्वं चैत्र मित्रं यदि मन्मथस्य तस्मिन्ननङ्गे कृथमक्षूताङ्गः। ज्ञातं तवान्तर्गतमागतोऽसि मिषेण नाशाय वियोगिनीनाम् ॥५६॥ अन्वयः हे चैत्र यदि त्वं मन्मथस्य मित्रं (तर्हि) तस्मिन् अनङ्गे (सति) त्वं कथम् अक्षताङ्गः । तव अन्तर्गतं (मया) ज्ञातम् । त्वं मिषेण वियोगिनीनां नाशाय श्रागतः श्रसि ! মতাবস্হা हे चैत्र ! हे वसन्त ! यदि त्वं मन्मथस्य कामस्य मित्रं सुहृत्तर्हि तस्मिन्कामेऽनङ्गेऽङ्गहीने सति त्वं कथमक्षतान्यङ्गानि यस्य स अभग्नावयवोऽविकलशरीर असीत्यर्थः । तव वसन्तस्याऽन्तर्गतं मानसगतो भावो मया विरहिण्या ज्ञातं बुद्धम्। त्वं मिषेण व्याजेन वियोगिनीनां विरहिणीनां नाशाय विध्वंसनायाऽऽगतस्समायातोऽसि । कामस्याऽनड्रत्वे जातेऽपि त्वमधुना पुष्पविकासादिव्याजेन तदीयं वियोगिनीनाशरूप कार्य सम्पादयसीति भावः । TST हे वसन्त ! यदि तुम कामदेव के मित्र हो तो कामदेव के शरीर रहित होने पर तुम कैसे अविकल शरीर वाले हो अर्थात् तुम कैसे बिना आघात के रह गये। तुम्हारे हार्दिक भाव को मैंने समझ लिया। तुम बहाने से वियोगिनिओं का नाश कर डालने के लिये आए हो। अर्थात् कामदेव के काम में तुम, फूलों s W a ક્ષયવાક્ષત નૂન મહાપાતાવન વિતાવાવ ન બલરા ! শুতিয়া ব্যৱহাৰ त्रीणि अम्बकानि नेत्राणि यस्य स त्र्यम्बकः शिवस्तस्य नेत्रवह्निर्नयनाग्निः शिवनेत्रवह्निः प्रियेण कान्तेन खण्डिता विरहितास्तासां विरहिणीनामथवा प्रियाः खण्डिता सुदूर गता यासां तासां वियोगिनीसम्बन्धिनामित्यर्थ:। अखण्डैरतिमहद्धिः पापैदुष्कृतेः प्राणापहरणरूपैरित्यर्थः । त्वां वसन्तं वियोगिनां विरहिणां वर्गस्य समूहस्य क्षये नाशकायें दीक्षित संजातदीक्ष सन्नद्धमत एव नून निश्चयेन महापातकिनं महापापिनं वितक्र्य विचार्य न पस्पर्श न स्पृष्टवान् न दग्धवानित्यर्थ: । भाषा शंकर की आंख की आगने, वियोगिनिओं के सम्बन्ध में किये हुए बड़े २ पापों से, तुम को विरी लोगों के समूह को नाश करने में लगे हुए अत एव निश्चय पूर्वक महापातकी समझ कर, नहीं छूवा अर्थात् नहीं जलाया । हराहवे पञ्चशरं विमुच्य पलायितः क्षत्रपराङ्मुखस्त्वम् । श्रस्य क्षताङ्गस्य पुरोऽधुनात्र हा चैत्रचाण्डाल कथंस्थितोऽसि ॥५८॥ अन्वयः क्षत्रपराङ्मुखः त्वं हराहवे पञ्चशरं विमुच्य पलायितः । हे चैत्रचाण्डाल ! अधुना श्रप्रत्र क्षताङ्गस्य अस्य पुरः हा ! कथं स्थितः असि । व्याख्या क्षत्रियकुलवाचकस्य क्षत्रशब्दस्याऽत्र लक्षणया क्षत्रियधर्मोऽर्थः । क्षत्रात्क्षत्रियधर्मात्पराङमुखो निरपेक्षस्त्यक्तक्षत्रियधर्मस्त्वं हरस्य शंकरस्याऽहवो युद्धं भाषा क्षत्रियधर्म से विमुख तुम, शिव के साथ भये हुए युद्ध में कामदेव को छोड़कर भाग गये थे । हे नीच चैत्र ! इस समय, इस स्थान पर भग्न शरीर कामदेव के सन्मुख हाय ! कैसे उपस्थित हो सके हो । अर्थात् घोर संकट में कामदेव का साथ छोड़कर भाग जाने वाले तुम, इस समय यहाँ कामदेव के सन्मुख कैसे उपस्थित होकर निर्लज्जता प्रकट कर रहे हो। इंहैव सङ्गः फलवान्बभूव त्वया महापातकिना पिकानाम् । यदर्धदग्धोल्मुककरमलेन देहेन लोकस्य बहिश्चरन्ति ॥५६॥ अन्वयः महापातकिना त्वया पिकान सङ्गः इह एव फलवान् बभूख । यत् (ते) अर्धदग्धोल्मुककश्मलेन देहेन लोकस्य बहि: चरन्ति। व्याख्य महापातक्रिनाऽत्युप्रपापिना त्वया वसन्तेन पिकानां कोकिलानां सङ्गस्सहवास इहैवाऽस्मिन्नेव जन्मनि फलवान् फलसंयुक्तो बभूव जातः । ‘अत्युग्रपुण्यपापानामिहैव फलमश्नुते' इति वचनात् । यद्यस्मात्कारणात् ते पिका अर्धं दग्धं ज्वलितमुल्मुकमलातम् ‘अङ्गारोऽलातमुल्मुकम्' इत्यमरः । तद्वत्कश्मलेन कृष्णवर्णेन देहेन शरीरेण लोकस्य जनस्थानस्य जनसमुदायस्य वा बहिर्बाह्यदेशे वने इत्यर्थ: । चरन्ति भ्रमन्ति । महापातकिना वसन्तेन सह पिकानां संसर्गाल तेषामपि पापसम्बन्धात्कृष्णवर्णत्वं लोकाद्वहिनिष्कासनञ्च जातमिति भावः । w AB यत् दृष्टदोषः अपि त्वं स्मरेण पुनः संगृहीतः तत्र हेतुं श्रृणु । अङ्गी कृतस्रीवधपातकेन केन अपि एष भारः न स्वीकृतः । व्याख्या यत् यतो दृष्टः परिज्ञातो दोषो मित्रसाहाय्यकारित्वाभावरूपो दुर्गुणो यस्य स विज्ञातदुर्गुणोऽपि त्वं वसन्तः, स्मरेण कामेन पुनर्मुहुः संगहीतोऽङ्गीकृतस्तत्र तस्मिन्विषये हेतुं कारणं शृणु समाकर्णय । अङ्गीकृतमुररीकृतं स्त्रीणां नारीणां वधरूपं पातक पापं येन स तेन स्वीकृतनारीहननरूपपापेन केनाऽपि केनाऽपि व्यक्तिविशेषेण एष स्त्रीवधरूपो भारः कार्य न स्वीकृतो नोररीकृतः । भाषा कामदेव ने, मित्र की सहायता न करने के दोष से युक्त भी तुमको फिर से क्यों अपने साथ रख लिया, इसका कारण सुनो । स्त्रीवध का पाप स्वीकार करने वाले, तुम्हारे सिवाय किसी ने भी इस बोझ को उठाना अर्थात् इस कार्य को करना स्वीकार नहीं किया । अर्थात् स्त्रीवध का पाप किसी के स्वीकार न करने से, तुम जैसे दोषी को भी उसने अपना लिया । इत्थ वियोगज्वरजर्जराणा-मुद्वेजितानां मधुमासलक्ष्म्या। अासन्मुहुः पक्ष्मललोचनानां चैत्रे विचित्रोक्तिविचेष्टितानि ॥६१॥ अन्वयः चैत्रे मधुमासलक्ष्म्या उद्वेजितानां वियोगज्वरजर्जराणां पक्ष्मललोचनानाम् इत्र्थ विचित्रोक्तिविचेष्टतानि मुहुः आसन् ।

  • व्याख्य भाषा वसन्त ऋतु में वसन्त की शोभा से पीड़ित, और पति विरह से जर्जरित, सुन्दर गझीन पखौनियों वाली नारियों के इस प्रकार के आश्चर्य कारक उक्तियों के विलास बार २ होते थे। अर्थात् विरह के कारण पीड़ित हो, स्त्रियाँ इस प्रकार के अनेक विचित्र उद्गार बार २ निकालती थीं।

गम्भीरता चादुपराङ्मुखत्वं सौभाग्यमन्यप्रमदारदाङ्कः । दोषोऽपि यूनां गुण एव मेने पुरन्ध्रिभिर्मानपराङ्मुखीभिः ॥६२॥ श्रव्यः मानपराङ्मुखीभिः पुरन्ध्रिभिः यूनां गम्भीरता चाटुपराङ्मुखत्वं सौभाग्यं अन्यप्रमदारदाङ्कः दोषः अपि गुणः एव मेने । व्याख्या माने दर्षे पराङमुख्यो वसन्तर्नुकारणेनौत्सुक्यादुदासीनास्ताभिर्मानरहिताभिः पुरन्ध्रिभिरङ्गनाभिर्यूनां युवजनानां गम्भीरता धैर्यं चाञ्चल्याभाव इत्यर्थः ॥ चाटुपराङमुखत्वमनुनयानुरूपप्रेमवार्ताप्रचाररहितत्वं 'अस्त्री चाटुचटुश्लाघा प्रेम्णा मिथ्या विकत्थनम्' इत्यमरः ॥ सौभाग्यं सुन्दरभाग्यशालित्वं स्श्रीसमागमाप्तीच्छायां क्लेशराहित्यमित्यर्थः । अन्यासां प्रमदानां स्त्रीणां प्रदानां दशनानामङ्कश्चिन्हं ‘कलङ्काङ्कौ लाच्छनञ्च चिन्हं लक्ष्म च लक्षणम्' इत्यमरः ॥ इति दोषोऽपि गुण एव मेने तत्र दोषत्वबुद्धिरेव न जातेतिभावः । वसन्ततुकृतात्युग्रकामवेदनया यूनां सकलदोषान् विस्मृत्य ताः कामपरवशाञ्जाता इत्यर्थः ॥ यूनां दोषा अपि तासां कृते तस्मिन्काले कामोद्दीपका जाता इति भावः। भाषा नt HI संवत भ६ डु६ स्त्र्यः ।। ६* ६ ।।५। * ।। * શુખ્ય દુ સમજ્ઞI ! e बन्दिकृतं वसन्तवर्णेनमारभते कविः--- मानग्रन्थिकदर्थनाय कथिताः सर्वत्र पुंस्कोकिलाः केलीकर्मणि दाक्षिणात्यमरुतामध्यक्षभावोऽर्पितः। पुष्पाख्रस्य जगत्त्रयेऽपि विरहप्रत्यूहहेवाकिनः संनद्धोऽयमसाध्यसाधनविधौ साम्राज्यमन्त्री मधुः ॥६३॥ হুমানতঃ सर्वत्र मानग्रन्थिकदर्थनाय पुंस्कोकिलाः कथिताः । केलीकर्मणि दाक्षिणात्यमरुताम् अध्यक्षभावः अर्पितः । जगत्त्रये अपि विरहप्रत्यूहहैवाकिनः पुष्पास्त्रस्य साम्राज्यमन्त्री अयं मधुः असाध्यसाधनविधौ संनद्धः । (अस्ति) । व्याख्या (वसन्तेन) सर्वत्र सर्वस्थानेषु मानः कोप एव ग्रन्थिस्तस्य कदर्थनाय भञ्जनाय विनाशायेत्यर्थः । पुंस्कोकिलाः पिकाः कथिता आज्ञप्ताः । केलीकर्मणि कामक्रीडाविलासे रत्यादिष्वित्यर्थ: । दाक्षिणात्यभरुतां मलयपवनानामध्यक्षभाव अाधिपत्यमपितो दत्तः । जगतां भुवनानां ‘विष्टपं भुवनं जगत्' इत्यमरः । श्रयं तस्मिन् त्रिलोक्यामपि विरहे वियोगसमये प्रत्यूहा विघ्नाः ‘विघ्नोऽन्तरायः प्रत्यूह' इत्यमरः । क्लेशोत्पादका उपद्रवा इत्यर्थ: । तेषां हेवाक' उत्कटेच्छाऽस्त्यस्येति तस्य प्रियविरहसमये पीडोत्पादनकामस्य पुष्पास्त्रस्य कामस्य साम्राज्यस्य सार्वभौमराज्यस्य मन्त्री धीसचिवः ‘मन्त्री धीसचिवोऽमात्यः इत्यमरः । अयं प्रसिद्धी मधुर्वसन्तोऽसाध्यानामसभ्भवानां विरहिदुःखानां साधनमुत्पादनं तस्य DDDD i LDBD qqJD L L S S S S D i DS KLL DBDB D DG D DBG DC LDkDL कोयलों को आज्ञा दे दी। रत्यादि कामक्रीडाओं में मलयानिल को मुख्य स्थान दे दिया । तीनों लोकों में वियोगजनित कष्ट देने की उत्कट इच्छा रखने वाले कामदेव के साम्राज्य का मन्त्री, यह वसन्त, विरही जनों में, असम्भव दु:खों को उत्पन्न करने के काम में कटिबद्ध है। अर्थात् कोयल व मलयानिल की सहायता से वसन्त ऋतु, वियोगियों को अत्यधिक कष्ट पहुँचाने की कामदेव की उत्कट इच्छा को पूर्ण करने में सहायता करता है। लीलास्नानविधिक्षमं मधुलिहां पुष्पेषु जातं मधु स्थायित्वं कलकएठकएठकुहरेष्वासेवते पश्चमः । एकच्छत्रजगञ्जयार्जनरुचेर्देवस्य श्रृङ्गारिण चैत्रश्चित्रमकाण्ड एव समभूत्त्रैलोक्यजैत्रो भटः ॥६४॥ प्रत्यः मधुलिहां पुष्पेषु लीलास्नानविधिक्षमं मधु जातम् । पञ्चमः कलकण्ठकण्ठकुहरेषु स्थायित्वम् आसेवते । एकच्छत्रजगञ्जयार्जनरुचेः श्रृङ्गारिणः देवस्य अकाण्डे एव चैत्रः त्रैलोक्यजैत्रः भटः समभूत् (इति) चित्रम् । व्याख्या मधुलिहां भ्रमराणां (कृते) पुष्पेषु कुसुमेषु लीलया क्रीडया स्नानं तस्य बिधिविधानं तस्य क्षमं योग्यमत्यधिकमित्यर्थः । मधु पुष्परसो जातं समुत्पन्नम् ॥ पञ्चमः पञ्चमस्वरः कलो मधुरः कण्ठो येषां ते कलकण्ठाः कोकिलास्तेषां कण्ठा एब कुहराणि गुहास्तेषु स्थायित्वं स्थिरतामासेवते जुषते । 'पिको वदति पञ्चमम्' इत्युक्तेः । एकतं छत्रं यस्य स एकच्छत्रो यो जगतो भुवनस्य ‘विष्टपं ९१९ ह। 1थ। जगत् का एक छत्र विजय प्राप्त करन का आभलाषा रखन • वाले कामदेव का योद्धा चैत्र, अचानक ही, तीनों भुवनों को जीतने वाला हो गया-यह एक आश्चर्य की बात है। भूज़ैर्विश्ववियोगिवर्गदलनोतालस्य वैतालिकै: प्रारब्धा विरुदावलीव पठिर्नु श्रृङ्गारबन्धोर्मधोः । नादः कोकिलयोषितां प्रमुषितत्रैलोक्यमानग्रहः कामः सम्प्रति कौतुकाद्यदि परं पौष्पं धुनीते धनुः ॥६५॥ अन्वयः वैतालिकैः भृङ्गैः विश्ववियोगिवर्गदलनोक्तालस्य शृङ्गारबन्धोः मधोः विरुदावली पठितु प्रारब्धा इव। प्रमुषितबैलोक्यमानग्रहः कोकिलयोषितां नादः (प्रारब्धः ) । यदि परं सम्प्रति कामः कौतुकात् पौष्पं धनुः धुनीते (तहिं धुनोतु नाम) । व्याख्या वैतालिकै राज्ञां प्रात:काले निद्राप्रबोधजनकस्तुतिकारकैः 'वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः ॥ स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः' इत्यमरः । भृङ्गेभ्रमरैर्विश्वेषां सर्वेषां वियोगिनां वियोगिस्त्रीपुरुषाणां (पुंसान्स्त्रियेति-एकशेषः) वर्गः समूहस्तस्य दलनं संहारस्तस्मिन्नुक्ताल उत्कटस्तस्य सकल~ वियोगिसमूहसंहारोत्कटस्य श्रृङ्गारस्य स्त्रीपुँसोः परस्परं सम्भोगस्पृहाया बन्धुमित्र सहायक इत्यर्थः । तस्य, उक्तञ्च-‘पुंसः स्त्रिया स्त्रियाः पुंसि संभोगं प्रति या स्पृहा । स श्रृङ्गार इति ख्यातः क्रीडारत्यादिकारकः' । यद्वा श्रृङ्गारस्य कामस्य बन्धोमित्रस्य मधोर्वसन्तस्य विरुदाना यशःप्रशस्तीनामावली पडक्तिवि ra ra r a ܠܐ-- -- -- ܪ*- ، ܝܠ--------स्तुतिपाठ कर जगाने वाले वैतालिक रूपी भौरों ने, सब विरहिजनों के समूहों का संहार करने में प्रबल और स्त्री पुरुषों की परस्पर संभोग की अभिलाषा के सहायक, वसन्तऋतु की, अथवा कामदेव के मित्र वसन्त ऋतु की, मानों यश: प्रशस्ति का पाठ करना प्रारम्भ कर दिया है। अर्थात् वसन्त ऋतु के आने से भौरों की गुंजार चारों ओर होने लगी है जो कामोत्पादक है। तीनों लोकों की मनिनिओं के कोप को हठात् दूर कर देने वाली कोकिलाओं की कूक भी प्रारम्भ हो गयी है। अगर इसके ऊपर भी कामदेव, खेलवाड में अपने फूलों के धनुष्य को चलाने लगें तो भले ही चलावें, उनका कार्य तो भृङ्ग आदि सेवकों ने कर ही दिया है। कूजत्कोकिल कोपिता गुलिधनु:शिक्षां समासेवते खिन्ना चन्दनमारुतेन मलये दावाग्निमाकाङ्घर्ति । किश्चान्विष्यति दुग्मंना दलयितुं कामेन मैत्रीं मधोः कर्तुं धावति दुर्लभे त्वयि सखी कां कां न वातूलताम् ॥६६॥ अन्वयः त्वयि दुर्लभे (सति), सखी कूजत्कोकिलकोपिता (सती) गुलिधनुशिक्षां समासेवते । चन्दनमारुतेन खिन्ना (सती) मलये दावाग्निम् आकाङ्कति । किञ्च दुर्मनाः (सती) कामेन मधोः मैत्रीं दलयितुम् अन्विष्यति । कां कां वातूलतां कर्तु न धावति । ਕ त्वयि विक्रमाडूदेवे दुर्लभे दुष्प्राप्ये सति त्वद्वियोगावस्थायामित्यर्थः । सखी कामिनी कूजद्भिः शब्दं कुर्वाणैः कोकिलैः पिकैः कोपिता रोषं प्रापिता सती L S HH gi Hiiii GLiG tttt Liiii ggigiigg gg Diig ggDLL • विनाशयितुमन्विष्यति प्रेच्छति उपायं मृगयतीति भावः । कां कां वातूलतामुन्मत्ततां ‘वातूलः पुंसि वात्यायामपि वातसहे त्रिषु' इत्यमरः । कर्तुं सम्पादयितुं न धावति न वेगेन प्रवर्तते ॥ भाषा तुम्हारे न मिलने पर अर्थात् तुम्हारी विरहावस्था में, कामिनी, कूकने वाली कोयलों से क्रुद्ध होकर गुलेला चलाने का अभ्यास प्रारम्भ करती है जिससे गोली से कोयलों को मार कर उडादे जिसमें उनके शब्दों से विरहावस्था में कष्ट न हो । चन्दन की सुगन्ध युक्त वायु से अर्थात् मलयानिल से खिन्न होकर मलयाचल में दावानल लगने की अभिलाषा करती है। जिसमें सव चन्दन के वृक्ष जल कर भस्म हो जाएँ और विरहावस्था में चन्दन वायुओं से कष्ट न हो, और दुखित होकर, कामदेव और वसन्त की मित्रता का नाश करने के उपायों को खोजती है। कौन २ सा पागलपने का काम करने में वह शीघ्रता से नहीं प्रवृत होती है। सन्नद्ध माधवीनां मधु मधुपवधूकेलिगएडूषयोग्यं विश्राम्यन्ति श्रमेण क्वचिदपि मरुतो न क्षणं दाक्षिणात्याः । क्रीडाशैलीभवन्ति प्रतिकलमलिना कौसुमाः पासुकूटा चैत्रे पुष्पास्त्रमित्रेतदिहविरहिणां कीदृशी जीविताशा ॥६७॥ । अन्वयः माधीनां मधुमधुपबघूकेलिगण्डूषयोग्यं सत्रद्धम् । दाक्षिणात्याः मरुतः श्रमेण क्वचिदपि क्षणं न विश्राम्यन्ति । अलिनां कौसुमाः - - ) दक्षिणदिशात आगता मरुतो मलयानिलाः श्रमेण दूरदेशागमनपरिश्रमेण क्वचिदपि कुत्राऽपि क्षणमीषत्कालपर्यन्तमपि न विश्राम्यन्ति विश्रान्ति न काडक्षन्ति । अलिनां भ्रमराणां कृते कौसुमाः पौष्पाः पांसुकूटा धूलिसमूहाः प्रतिकलं प्रतिक्षणं क्रीडाशैलीभवन्ति लीलापर्वतीभवन्ति लीलापर्वत इवाऽऽचरन्तीति भावः । अभूततदभावे च्विः । तत्तस्मात् कारणात् पुष्पाण्येव कुसुमान्येवाऽस्त्राणि शरा यस्य स पुष्पबाणः कामस्तस्य मित्रं सखा तस्मिन् चैत्रे वसन्ते विद्यमाने सतीहाऽस्मिन् जगति विरहिणां वियोगावस्थापनानां स्त्रीपुंसां जीवितस्य जीवनस्याऽऽशा कीदृशी किमिति । न जीवनाशेति भावः । अर्थापत्तिरलङ्कारः । स्रग्धरावृत्तम् । “म्रभ्नैर्याना त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात् । ST वासन्ती लताओं में मकरन्द, भौंरियों के लीलागत कुल्ला करने के योग्य तयार हो गया है। दक्षिण दिशा से बहने वाले मलयानिल, थकावट से कहीं भी विश्राम नहीं लेते हैं अर्थात् लगातार बहते ही रहते हैं। भौरों के लिये पुष्पधूलि के ढेर प्रतिक्षण क्रीडापर्वत का काम करते हैं। इसलिये कामदेव के मित्र वसन्त के आने पर वियोगियों के जीते रहने की आशा कैसी ? अर्थात् ऐसे समय में वियोगियों का जीते रहना सम्भव नहीं है। पुष्पैभ्रांजिष्णुभस्त्राकरणिमगणितैः शाखिनः के न याता sy श्चञ्चक्षिखिशलेखामयमिव भुवर्न भृङ्गमालाभिरास्ते । त्रैलोक्याकाण्डचण्डप्रहरणनिबिडोत्साहकएडूलदोष्णः पुष्पेशोजैत्रशस्त्रव्यतिकरविधये साधु सञ्जो वसन्तः ॥६८॥ अन्वयः आकरण स्पघां सादृश्यं वा न याता न प्राप्ताः । पुष्पबाणस्य कामस्य तूष्णीरसादृश्यं न प्राप्ता इति भावः । भृङ्गमालाभिभ्रमरश्रेणीभिर्भुवनं लोकश्चञ्चन् वेगवान्यो निस्त्रिशः खङ्गस्तस्य लेखामयमिव पङक्तिमयमिवाऽऽस्ते । भ्रमरपङक्तिभिस्सर्वत्र जगत् कामस्य वेगवत्खङ्गलेखामयमिव वरीवर्तीति भावः । ‘प्राचुर्ये मयट् प्रत्ययः' । त्रैलोक्यस्य भुवनत्रयस्याऽकाण्डेऽनवसरे यच्छंचण्डं भयङ्करं प्रहरणं संहारस्तस्मिन्निबिडेन घनेनोत्साहेन मनःप्रसारेण कण्डूलः कण्डुयुक्तो दोर्मुजो यस्य स तस्य पुष्पेषोः पुष्पाण्येवेषवो बाणा यस्य स तस्य कामस्य जैत्राणि जयनशीलानि शस्त्राण्यायुधानि ‘अायुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ' इत्यमरः । तेषां व्यतिकरः सम्बन्ध एकत्रीकरणमित्यर्थः । तस्य विधये सम्पादनाय वसन्तो वसन्तर्तुस्साधु सम्यक् सज्जः संन्नद्धः । कामस्य खङ्गधारणं त्वप्रसिद्धम् । अत्र वसन्तकृतकामशास्त्रसज्जीकरणेन भावी मदनविजयो ध्वन्यते । भाषा कौन ऐसे वृक्ष थे जिन्होंने असंख्य फूलों से, चमकने वाले कामदेव के तरकस की स्पर्धा न की हो। क्योंकि कामदेव के तरकस में पुष्प ही वाणरूप से रहते हैं। भौंरों की पंक्तियों से तीनों भुवन वेगयुक्त कामदेव के खङ्ग की रेखा से भरे से हो गये हैं। अर्थात् कालेरंग के भौंरों की पंक्तियाँ कालेरंग की खङ्ग की रेखाओं के समान दिखाई पड़ती हैं। तीनों लोकों का अचानक तीक्ष्ण संहार करने के अत्यधिक उत्साह से खुजलाने वाली भुजावाले कामदेव के जयनशील शस्त्रास्त्रों के एकत्र करने के कार्य में वसन्तऋतु लग गया है। शून्याः श्रीखण्डवातैरभिलषति भुवश्चन्दनाद्रेः परस्ता लीलोद्याने सखीनां सृजति कलकल कोकिलोत्सारणाय । स्तौति क्रीडावनालीनिखिलपरिमलाचान्तये चश्वरीकाँ LBLBLCTuLLuTTu Tuu C uDuD uDuDuDuDDDGDDD SLLS चारू श्रुवा यस्याः सा सुभूस्तव विक्रमाडूदवस्य वयाग । वरह चन्दनाद्रमलयपर्वतस्य परस्तादनन्तरं भुवः पृथ्वीः श्रीखण्डानां चन्दनानां वाता वायवस्तैः शून्या रहता अभिलषति वाच्छति । चन्दनवायोविरहसन्तापोद्दीपकत्वाज्जनस्थाने तदागमनं कष्टप्रदमिति तस्य स्थितिर्मलयपर्वत एव भवत्वित्यभिलषतीति भावः । लीलायाः क्रीडाया उद्यानमुपवनं तस्मिन् क्रीडावाटिकायां कोकिलानां पिकानामुत्सारणाय दूरीकरणाय सखीनां स्वसखीनां कलकल शब्दप्राचुर्य सृजत्युत्पादयति । कोकिलशब्दस्य विरहपीडाकारकत्वात् सखीकलकलेन कोकिलान् दूरीकरोतीति भावः । क्रीडावनानां क्रीडोद्यानानामालीषु पडक्तिषु यो निखिलस्सकल: परिमलस्सुगन्धस्तस्याऽऽचान्तिः पानं तस्यै चञ्चरीकान् भ्रमरान् स्तौति प्रार्थयति ॥ यदि भ्रमरैः सकलसुगन्धः पीतःस्यात्तहि सुगन्धाभावाद्विरहोद्दीपनं न स्यादिति भावः । कमिव कीदृशं जीवरक्षायाः प्राणरक्षाया अभ्युपायं साधनं न भजते न सेवते । सकलमेव प्राणरक्षोपाय सम्पादयतीति भावः । भाषा सुन्दर भौवों वाली कामिनी, तुम्हारे वियोग में, मलयाचल के बाहर की पृथ्वी को चन्दनवायुओं से रहित होना चाहती है अर्थात् चन्दन वायु मलयाचल को छोड़कर अन्यत्र पृथ्वी पर कहीं न बहें, ऐसा चाहती है। क्योंकि विरहावस्था में यह चंदनवायु बहुत दुख:प्रद होता है। सैर करने के बाग में कोयलों को उड़ा देने के लिए अपनी सखियों से शोर कराती है जिसमें कोयलें भाग जाँय और उनकी कूक सुनकर विरहावस्था में कष्ट न हो। बगीचों की कतार में के सब सुगन्ध को पी जाने के लिए भौरों से बिनती करती है जिसमें विरहावस्था में सुगन्ध से विरहज्वाला अधिक न भभक पड़े। कौन सा ऐसा उपाय है जिसे प्राण बचाने के लिए वह नहीं करती है। मलयगिरिसमीराः सिंहलद्वीपकान्ता आप्नुवन्ति । व्याख्या मलयगिरिसमीरा मलयाचलानिलाः सिंहलद्वीपस्य 'सोलोन' इति ख्यातस्य कान्ताः स्त्रियस्तासां मुखान्याननानि तेषां परिचयः सम्पर्कस्तस्माल्लब्धः प्राप्तः स्फारो बहुलः कर्पूरस्य वासः सुगन्धो यैस्ते, द्रविडयुवतीनां चोलदेशाङ्गतानां दोलाकेलयः प्रेड्डाक्रीडास्तासु लोलन्तश्चलन्तो नितम्बा एव स्थलानि तैस्तत्संघट्टनै`रित्यर्थः । शिथिलितः शिथिलीकृतो वेगो जवो *वेगः प्रवाहजवयोरपि' इत्यमरः । येषां ते तथा सन्तः सेव्यतां ग्राह्यतामाप्नुवन्ति लभन्ते। मलयाचलानिला: सिंहलद्वीपनारीमुखसम्पर्कात् कर्तुरगन्धयुक्ताश्चोलदेशाङ्गनाना दोलाक्रीडासु लोलनितम्बसंघट्टनात् शिथिलीकृतवेगास्सन्तश्चन्दनजन्यं शैत्यं कर्पूरजन्यं सुगन्धं नितम्बसंघट्टनजन्यं मन्दत्वञ्च वायूनां शीतलमन्दसुगन्धेति गुणत्रयं धारयन्तः सेव्या भवन्तीति भावः ॥ मालिनीच्छन्दः । उदात्तालङ्कारः ॥ भाषा मलयाचल के पवन, सीलोन की अङ्गानाओं के मुखों के सम्पर्क से कपूर की सुगन्ध की धारण कर और चोलदेश की कामिनियों के रसयुक्त झूला झूलने में चञ्चल नितम्बस्थलों से टकरा कर मन्दगति होने से सेवनीय हो गये थे । अर्थात् दक्षिणानिल, चन्दन का शैत्य, कर्पूर का सुगन्ध और नितम्बों की टक्कर से मन्द गति, एवं शीतल, मन्द व सुगन्ध इन तीनों वायुओं के गुणों से युक्त होने से सेवनीय हो गये थे। पानीयं नालिकेरीफलकुहरकुहूत्कारि कझोलयन्तः कावेरीतीरतालदुमभरितसुराभाण्डभाड्रारचण्डाः ॥ उन्मीलन्नीलमोचापरिचयशिशिरा वान्त्यमी द्रविडीनां नालिकेरीफलाना नारिकेलफलाना कुहरेषु मध्यस्थगह्वारेषु कुहूत्कारि कुहूदिति शब्दकतं शब्दापमांनमित्यर्थः । पानीयं जलं कल्लोलयन्तस्तरङ्गयन्तः कावेरीनद्यास्तीरे तटे तालढुमास्तालवृक्षास्तैर्भरितानि तालनिस्सृतजलेन 'ताडी' इति प्रसिद्धेन परिपूरितानि सुराभाण्डानि मद्यपात्राणि तेषा भाङ्कारेण झाङ्कारेण शब्देनेत्यर्थः । चण्डाः प्रचण्डाः सुराया मादकत्वादुग्रस्वरा इत्यर्थः । उन्मीलयन्त्यो विकसन्त्यो नीला नीलवर्णा मोचाः शाल्मलिवृक्षाः कदल्यो वा “पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिट्टयोः'इत्यमरः । ‘कदली वारणबुसा रंभा मोचांशुमत्फला' इत्यमरः । तासां परिचयेन सम्पकॅण शिशिराः शीता द्रविडीनां चोलदेशाड्रनानां कर्पुरवदापाण्डून घनसारवच्छुभ्राणि 'अथ कपूरमस्त्रियास् । घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका' इत्यमरः । गण्डस्थलानि कपोलस्थलानि तैर्लुठितः संभग्नः रयो वेगो येषां ते अमी स्पर्शगम्या दक्षिणे भवा दक्षिणात्या वायवो मलयानिला वान्ति चलन्ति । अत्र दाक्षिणात्यबायुषु धावत्पुरुषव्यवहारप्रतीत्या समासोक्तिरलङ्कारः । स्रग्धराच्छन्दः ॥ TTIT नारियलों के बीच के कुहूत् ऐसा शब्द करने वाले जल को तरङ्गित करने वाले, कावेरी नदी के किनारे के ताड के वृक्षों से चूने वाली ताडी से परिपूर्ण (ताडी रखने के) बर्तनों के शब्दों से उग्ररूप धारण करने वाले, फूलने वाली नीले (हरे) रंग के सेमर के या केलों के सम्पर्क से ठण्डे, चोलदेश की नारियों के कपूर के ऐसे श्वेत गालों से टकराने से मन्द वेग, ये मलयानिल बह रहे हैं। भृङ्गालीभिरधिज्यमन्मथधनुलीला लभन्ते लताः किं पुष्पं न विभर्ति पुष्पधनुषख़ैलोक्यजैत्राखताम्। दोलान्दोलनकेलिलोलखान्तिासंचारिताखूोष्धुना • ܀ - - ܢ ܫ ܝܠ-ܠ----- ыкма ---ܝܠܣܝܣܚܝܠܐܚ-ܡܟ-ܠ--लता वीरुधः ‘लता प्रतानिनी वीरुद्' इत्यमरः । भृङ्गालीभिर्भ्रमरपंक्तिभिज्याँ मौवींमधिगत अधिज्यं सज्जं मन्मथस्य कामस्य धतुश्चापस्तस्य लीलां शोभां लभन्ते प्राप्नुवन्ति ॥ किं पुष्पं कुसुमं पुष्पधनुषः कामस्य त्रैलोक्यस्य त्रिभुवनस्य जैत्रं जयनशीलमस्त्रं तस्य भावस्त्रैलोक्यजैत्रास्त्रता तां न विभति न धारयत्यपि तु सर्वाणि पुष्पाणि त्रैलोक्यजैत्रास्त्रतां धारयन्त्येव । दोलासु प्रेङ्खास्वान्दोलनकेलय दोलावेगेनोपर्यधोगमनक्रीडास्ताभिलोलाइचला वनितास्तासु सञ्चारितानि सम्प्रापितान्यस्त्राणि येन स अथवा वनिता एबाऽङ्गना एव सञ्चारितानि प्रयुक्तान्यस्त्राणि येन सः पञ्च इषवो बाणा यस्य सः कामोऽधुनेदानीं वसन्तसमये चलान्यस्थिराणि लक्षाणि शरव्याणि ‘लक्षं लक्ष्यं शरव्यं च' इत्यमरः । अङ्गनारूपाणि कामुकरूपाणि वा तेषां भेदो विदारणं तस्य विधिः करणं तेन गर्व दर्प समारोहति प्राप्नोति । स्थिरलक्ष्यभेदादस्थिरलक्षभेदनं कठिनमिति दर्पहेतुः । काव्यलिङ्गमलङ्कारः । शार्दूलविक्रीडितच्छन्दः । भाषा लताएँ, भौंरों की कतारों से युक्त होने से कामदेव के मौर्वी से युक्त अर्थात् सज्ज धनुष की शोभा को प्राप्त कर रहीं हैं। कौन फूल, कामदेव के, तीनों लोकों को जीतने योग्य अस्त्रत्व को नहीं धारण करते हैं अर्थात् सभी फूल तीनों लोकों को जीतने वाले अस्त्र का काम करते हैं। हिंडोले के, ऊपर नीचे होने की क्रीड़ा से चंचल कामियों और कामिनिओं पर अस्त्र का प्रयोग करने वाला कामदेव इस वसन्त ऋतु में अस्थिर निशाने का भेदन करने के कार्य से, या चंचल कामिनी रूपी अस्त्र का प्रयोग करने वाला कामदेव इस वसन्तऋतु में कामुक रूपी अस्थिर निसाने का भेदन करने के प्रावीण्य से, घमण्ड कर रहा है। उन्माद्यन्मधुपेन पुष्पमधुना केलीभुवः पङ्किलाः उन्माद्यन्तो मवं प्रापिता मधुपा भ्रमरा येन स तेन पुष्पाणां कुसुमानां मधु रसस्तेन मकरन्देन केलीभुवः क्रीडास्थानानि पङ्किलाः कर्दमसंयुक्ता जाताः । सर्वे पादपा वृक्षा: कुसुमानां पुष्पाणां प्राग्भारतो बाहुल्यातद्धारात् भङ्ग:स्य पतनस्य त्रुटनस्येत्यर्थः भयं भीतिं दिशन्ति प्रकटयन्ति । सम्प्रत्यधुना चैत्रेण वसन्तेन लक्ष्येष्वलक्ष्येषु च लक्षेष्वलक्षेषु च निर्विचारमित्यर्थ: । बाणमोक्षे शरसन्धाने रसिकः समासक्तः कामोऽस्त्राणां शस्त्राणां परम्परा समूहस्तस्या व्ययविधौ समुत्सर्जनेऽविचार्य प्रयोगकरणे इत्यर्थः । दैन्यं दीनतां निरुत्साहमितिभावः । परित्याजितः परिहापितः । अगणितपुष्पास्त्राणा समर्पणादस्त्रविषयर्क कामस्य दैन्यं दूरीकृतमिति भावः । शार्दूलविक्रीडितच्छन्दः । भाषा भौरों को मदोन्मत करने वाले मकरन्द से कीड़ास्थलों में कीचड़ हो गया है। अर्थात् क्रीडास्थलों में अत्यधिक मकरन्द चूआ है। सभी वृक्ष अत्यधिक फूलों के बोझ से टूट जाने का भय सूचित करते हैं। इस समय निशाने का विचार न कर यथेच्छ बाण छोड़ने में आसक्त कामदेव की बाणों के अधिक खर्च अर्थात् समाप्त हो जाने की दीनता को वसन्त ने दूर कर दिया है । अर्थात् वसन्त में अत्यधिक फूलों के होने से, पुष्पसायक कामदेव को, बिना बिचारे पुष्पबाणों का प्रयोग करने की कोई कमी नहीं है। नीता नृतन्यवनप्रणयिना चैत्रेण चित्रां लिपिं हर्षाद्वर्षेति का न काननमही पुष्पैः कटाक्षैरिव । दोलारूढ्पुरन्धिपीनजघनप्राग्भारमाधुन्वतः किं मानद्रुमभञ्जनाय गहनं लङ्कानिलस्याधुना ॥७४॥ KVr नूतने नवीने यौवने युवावस्थायां प्रणय: स्नेहो यस्य स तेन चैत्रेण वसन्तेन चित्रां विचित्रां विविधवर्णयुक्तां लिपिमक्षरविन्यासं शोभामित्यर्थ:। नीता प्रापिता का काननमही का क्रीडोद्यानभूमिः शुक्लत्वरक्तत्वनीलत्वात् कटाक्षेरिवाऽपाङ्गदर्शनैरिव ‘कटाक्षोऽपाङ्गदर्शने' इत्यमरः । पुष्पैः कुसुमैर्हर्षादानन्दातिरेकान्न वर्षति वृष्टि न करोति । उद्यानभूमिः पुष्पैराच्छादितेति भावः । अधुनाऽस्मिन्समये दोलासु प्रेङ्खासु आरूढा उपविष्टाः पुरन्ध्रयो युवतयस्तासा पीनं स्थूलं जघनं स्त्रीकटव्याः पुरोभागः ‘पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः' इत्यमरः । तस्य प्राग्भारो विस्तारस्तमाधुन्वतः कम्पयतो लङ्कानिलस्य दक्षिणपवनस्य मानिनीनां मानरूपस्य दुमस्य वृक्षस्य भञ्जनाय पातनाय विनाशायेत्यर्थः । कि गहन कि कठिनं, न दुष्करमित्यर्थः । सम्प्रत्यनायासेनैव मानिनीनां मानभङ्गो भवतीति भावः । शार्दूलविक्रीडितच्छन्दः । TNT नई जवानी में प्रेम रखने वाले वसन्त के कारण, रंग विरंगी विचित्र शोभा को प्राप्त, कौन सी उद्यान की भूमि हर्षपूर्वक, कटाक्ष के समान फूलों की वृष्टि नहीं करती है अर्थात् सर्वत्र पुष्पवृष्टि हो रही है। ऐसे समय में हिंडोलों पर झूलती हुई कामिनिओं के तने हुए विस्तृत जघनस्थल को कंपाने वाले दक्षिण पवन के लिये मान रूपी वृक्ष को तोड़ कर गिरा देना अर्थात् नष्ट कर देना क्या मुश्किल है ? अर्थात् वसन्त ऋतु में रंग बिरंगी फूलों को देखने से, झूला झूलने से जघनस्थल में कैंप कैंपी पैदा होने से और दक्षिणानिल के स्पर्श से, मानिनियों का मान अनायास ही छूट जाता है। पौलस्त्योद्यानलीलाविष्टपितलमिलन्मैथिलीपादमुद्राः व्याख्या पौलस्त्यस्य राबणस्योद्यानमुपवनमशोकवाटिका तस्य लीलाविष्टपी क्रीडावृक्षोऽशोकतरुस्तस्य तलेऽधी मीलन्त्यी विघटन्त्यो चिरकालादस्पष्टीकृता इत्यर्थ: । मैथिल्याः सीतायाः पादमुद्राश्चरणचिह्नानि यैस्ते, कपूरद्वीपस्याऽन्तरीपविशेषस्य वेलाचलः समुद्रतटस्थपर्वतस्तस्य विपिनतटी वनतटी तस्याः पासवो धूलयस्तासु केली क्रीड़ा तस्या रसशा रसिका:, केरलीन केरलदेशजकामिनीनां क्रीड़ाभी रत्यादिक्रीडाभिस्ताम्बूलेन चूर्णन कर्पूरेण च ग्लपितानि खिन्नानि श्रान्तानीत्यर्थः । मुखान्याननानि तेषां हृता दूरीकृता क्लान्तिम्लीनता यैस्ते, स्मर एव काम एव सुभटो सुयोद्धा राजा तस्य जयस्य विजयस्याSSकाङक्षिण इच्छुका दक्षिणे भवा दाक्षिणात्याः समीरा वायवो वक्षिणानिला इत्यथंः ॥ अमोदन्ते अामोदं सुगन्धं हर्षं वा ‘अामोदः सोऽतिनिहरी' इत्यमरः । परितो विस्तारयन्ति ॥ स्रग्धराच्छन्दः ॥ भाषा रावण की बाग में विद्यमान, लीलावृक्ष अशोक के नीचे श्री सीता जी के चरणचिह्नों को अधमिटा करने वाले, कपूर द्वीप में समुद्र तट के पर्वत के प्रान्तभाग में विद्यमान जंगल की धूलि में खेलवाड़ करने के रसिक, केरलदेश की अङ्गनाओं के प्रत्यादिक्रीडाओं में पान और कपूर के खाने से श्रान्त अत एव खिन्न मुखों की ग्लानि को दूर करने वाले और वीर राजा कामदेव का विजय प्राप्त होने की अभिलाषा रखने वाले दक्षिणानिल, चारो ओर सुगन्ध या हर्ष फैला रहे हैं। og यथूताडुरकन्दलौकवलनात्कर्णामृतग्रामणी ` श्छायामात्रपरिग्रहेऽपि जगृहे पञ्चेषुजैत्रेपुताम् । વાવણ વગામનારાણા વિજ્ઞાrા ત્રાભૂતમ્ ૩ન્યૂણાત ! व्याख्या चूतानामाम्राणां ‘अम्रश्चूतो रसालोऽसौ सहकारोतिसौरभः' इत्यमरः ॥ अाम्रपुष्पाणामित्यर्थः । अङकुराः कोमलाग्रभागा एव कन्दल्यः कन्दास्तासा कवलनाद्भक्षणात् कर्णयोः श्रोत्रयोरमृतानां पीयूषतुल्यवस्तूनां ग्रामणीः श्रेष्ठः *ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु' इत्यमरः ॥ यः पञ्चमस्वरः छायाभ्मात्रस्यांऽशमात्रस्य परिग्रहेऽपि ग्रहणेऽपि प्रतिध्वन्यांशमात्रकर्णगोचरीभूतेऽपि पञ्चेषुः कामस्तस्य जैत्रा जयनशीला इषवो बाणास्तेषां भावस्तां जगृहे स्वीचकार । चूतपुष्पं कामबाणः । अतोऽस्य कवलनात् कोकिलकामिन्याः शब्दस्य 'पञ्चमस्वरस्य कामजयनशीलबाणत्वं संजातमिति भावः । स ताम्यत् क्लिश्यत् तालु काकुदं ‘तालु तु काकुदम्' इत्यमरः । तस्य विटङ्कमूर्ध्वस्थानं तस्य सङ्कटा सङकुला या तटी प्रान्तभागस्तस्यां संचारतो गमनादयं प्रसिद्धः पञ्चमः 'पञ्चमस्वरः कोकिलानां पिकानां कामिन्यः कान्तास्तासां गलविलात् कण्ठरंध्रावामूलं कण्ठरन्ध्रमूलतः प्रारभ्योन्मूलति निर्गच्छति बहिनिस्सरतीत्यर्थः ॥ पञ्चमस्वरध्वनिस्तालुनलिकासंचारादेव भवतीति स्वरविद्याकुशलानां गायकानामेबाऽनुभवगम्यम् । कोकीलाश्चञ्चुमुपरिकृत्वेव कूजन्तीति गलरन्ध्रमूलात्तस्य पञ्चमस्वरस्योत्पत्तिरिति कवेराशयः ॥ शादूर्लविक्रीडितच्छन्दः ॥ भाषा जो आम के (फूलों के) अडाकुर की गाँठ को खाने से कान को सुख देनेवालों में श्रेष्ठ है, जिसकी भनकमात्र कान में पड़ने से जो कामदेव के जयनशील बाणों का काम करता है, ऐसा यह प्रसिद्ध पञ्चमस्वर, दबाई हुई तालू के उच्चभाग में की सकड़ी गली में से होकर निकलने वाला होने से कोकिलाओं के गले के छिद्र क जड में से नकल कर बाहर पड़ता है । अर्थात पञ्चमस्वर सदैव अन्वयः अथ बन्दिनः। इति विरहविधुरकामिनीसृहस्रप्रहितमनोभवलेखसूति। मिश्रैः सुरभिसमयवर्णनैः नृपतेः प्रमोदम् अकुर्वन् । व्याख्या अथाऽनन्तरं बन्दिनः स्तुतिपाठका इति पूर्वोक्तप्रकारेण विरहेण कान्तवियोगेन तज्जनितक्लेशेनेत्यर्थः । विधुरा विह्वलाः कामिन्यस्तासां सहस्रं तेन प्रहिताः प्रेषिता मनोभवलेखाः कामसम्बन्धिलिखितपत्राणि तेषु सूक्तयस्सुभाषितानि ताभिर्मिश्राणि मिलितानि तैः सुरभिसमयस्य वसन्ततः ‘वसन्ते पुष्पसमयस्सुरभिः' इत्यमरः ॥ वर्णनानि तैर्नृपते राज्ञो विक्रमाङ्कदेवस्य प्रमोदमानन्दं मनोविनोदमित्यर्थः । अकुर्वन् चक्रुः ॥ पुष्पिताग्रावृत्तम् । भाषा इस प्रकार स्तुतिपाठक लोगों ने, विरह से व्याकुल भई हुई हजारों कामिनिओं के द्वारा भेजे जाने वाले प्रेमपत्रों की सूक्तियों से मिश्रित, वसन्त ऋतु के वर्णनों से, राजा विक्रमाङ्कदेव को आनन्दित किया । इति श्री त्रिभुवनमल्लदेव-विद्यापति-काश्मीरकभट्ट श्री बिल्हण-विरचिते विक्रमाडूदेवचरिते महाकाव्ये सप्तमः सर्गः । नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्काले-Sत्र दामोदरात् भारद्वाजबुधोत्तमात्समुदितः श्री विश्वनाथः सुधीः । चक्र रामकुबेरपण्डितवरात्सम्प्राक्षसाहाय्यकटीकायुग्ममिद रमाकरुणया सर्गों नवे ससमे ॥ fa (r\ पाराशष्टम्। e. विक्रमाङ्कदेवचरितमहाकाव्यस्य सप्तसगन्तिर्गताः सूक्तयः । प्रथमसर्गे श्लोकाः अनभ्रुवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रमजन्मभूमिः । वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ।। & ॥ साहित्यपाथोनिधिमन्थनोत्थं कणमृतं रक्षत हे कवीन्द्राः । यदस्यदैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ॥११॥ गृह्णन्तु सर्वे यदि वा यथेष्टं नास्ति क्षतिः कापि कवीश्वराणाम्। रत्नेषु लुप्तेषु बहुष्वमत्यैरद्यापि रत्नाकर एव सिन्धुः ॥१२॥ कुण्ठत्वमायाति गुणः कवीनां साहित्यविद्याश्रमवर्जितेषु । कुर्यादनाद्रेषु किमङ्गनानां केशेषु कृष्णागरुधूपवासः ॥१४॥ व्युत्पत्तिरावर्जितकोविदाऽपि न रञ्जनाय क्रमते जडानाम् । न मौक्तिकच्छिद्रष्करी शलाका प्रगल्भते कर्मणि टङ्किायाः ॥१६॥ i i i LL LLLL S S S iii LLLL L LLLLL LLLL SLLLL LL LLLL LLLL S LLL LLLL SS LL L LDL v N vu v • »K • w w द्वितीयसर्गे फल हि पात्र प्रतिपादन श्रियः । २६॥ प्रियप्रसादेन विलाससम्पदा तथा न भूषाविभवेन गेहिनी । सुतेन निव्यञ्जमलीकहासिना यथाङ्कपर्यङ्कगतेन शोभते ॥३२॥ किमश्वमेधप्रभृतिक्रियाक्रमैः सुतोऽस्ति चेन्नोभयलोकबान्धवः। ऋणं पितृणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् ॥३४॥ तृतीयसर्गे परां प्रतिष्ठा लिपिपु क्रमेण जगाम सर्वासु नरेन्द्रख्नुः । पुण्यात्मनामत्र तथाविधानां निमित्तमात्रं गुरवो भवन्ति ।।१७॥ इयं हि लक्ष्मीधुरि पांसुलानां केषां न चेतः कलुषीकरोति ।॥४२॥ चतुर्थसर्गे शुभाशुभानि वस्तूनि सम्मुखानि शरीरिणाम् । in a ..a & प्रतिबिम्बमिवायान्ति पूर्वोमेवान्तरात्मनि ॥३४॥ •་ ་་་་་་་་་་ ད་ར་ ས་ ༣༥ ལ་ཟ་ ༣་ ཁ་ ༤ ཁ་ཅ ་ཟ - ཟས་ཟ་--ག། ། ། किं लक्ष्मीसुखमुग्धानामसम्भाव्यं दुरात्मनाम् ॥१११॥ राज्यग्रहगृहीतानां को मन्त्रः किं च भेषजम् ॥११५॥ पञ्चमसर्गे किं न सम्भवति चर्मचक्षुषां कर्म लुब्धमनसामसात्विकम् ॥५॥ श्रप्रतक्र्यभुजवीर्यशालिनः सङ्कटेप्यगहनास्तथाविधाः ॥६॥ वारणः प्रतिगजं विलोकयस्तद्विमर्दरसमांसलस्पृहः । N. आददे न विशदं नदीजल शीलमीदृशममषशालिनाम् ॥१२॥ दूषणं हि मुखरत्वमर्थिनाम् ।।१३।। यत्र तत्र भुजदण्डचण्डिमा चित्रमप्रतिहतो मनोभुवः ।।१४।। ग्रालुपेन्द्रमवदातविक्रमस्त्यक्तचापलमसाववर्धयन् । दीपयत्यविनयाग्रदूतिका कोपमप्रणतिरेव तादृशाम् ॥२६॥ प्लावनाय जगतः प्रगल्भते नो युगान्तसमयं विनाम्बुधिः ॥३६॥ केसरी वसति यत्र भूधरे तत्र याति मृगराजतामसौ ॥३८॥


ovrmr rvrre=azarrà. Tr=rarTrr વારમાવમપનાય ગુર્જીત વારવા સાણજીમવ વારવા૪ tા ૨ { tા

वेत्ति कश्चरितमुन्नतात्मनाम् ॥५२॥ कार्यजातमसमाप्य धीमतां निद्रया परिचयोऽपि कीदृशः ॥७३॥ श्रद्यजातमपि मूर्धिन धार्यते किं न रत्नममलं वयोधिकैः ॥८३॥ षष्ठसर्गे यशसि रसिकतामुपागतानां तृणगणना गुणरागिणां धनेषु ॥२॥ कुसुममृदूनि मनांसि निर्मलानाम् ॥३॥ प्रणयिषु शुभचेतसां प्रसादः प्रसरति सन्ततिमप्यनुग्रहीतुम् ॥६॥ मरणमपि तृणं समर्थयन्ते मनसिजपौरुषवासितास्तरुण्यः ॥१३॥ श्रवतरति मृगीदृशां तृतीयं मनसिजचलुरुपायदर्शनेषु ॥१४॥ श्रापि नयनिपुणेषु नो भरेण क्षिपति पदं किमुत प्रमादिषु श्रीः ॥२८॥ श्रवतरति मतिः कुपार्थिवानां सुकृतविपर्ययतः कुतोऽपि तादृक् । भटिति विघटते यया नृपश्रीस्तटगिरिसंघटितेव नौः पयोधेः ॥२९॥ LL LLLLLiLLLL HuHiiLLHLL LBi L HiHi S i iLLL LL LL SLDLiiLiiLDLLDDLLi LiLLL SL क्षणमपि परलोकचिन्तनाय प्रकृतिजडा यदमी न संरभन्ते ॥३२॥ गुणिनमगुणिनं वितर्कयन्ती स्वजनममित्रमनाप्तमाप्तवर्गम् । वितरति मतिविप्लवं नृपाणामियमुपसर्पणमात्रकेण लक्ष्मीः ॥३६॥ मलिनधियां धिगनार्जवं चरित्रम् ॥६१॥ इह हि विहितभूरिदुष्कृतानां विगलतिपुण्यचयः पुरातनोऽपि ||६४॥ यशसि रतिर्महतां न देहपिण्डे ॥७७॥ विमलविजयलालसाः खलनामवसरमल्पमपि प्रतिदिपन्ति ॥७८॥ त्रिभुवनमहनीयबाहुवीर्यद्रविणविभूतिमतां किमस्त्यसाध्यम् ॥&१॥ दासी यद्भवनेषु विक्रमधनक्रीता ननु श्रीरियम् तेषामाश्रितपोषणाय गहनं किं नाम पृथ्वीभुजाम् ॥&&॥ ससमसर्गे गुणो हि काले गुणिनां गुणाय ॥३२॥ विक्रमाडूदेवचरितमहाकाव्यस्य सससर्गान्तर्गतानां श्लोकानां अकारादिवणानुक्रमेणाऽनुक्रमणिका । पृष्ठ éést” अथ सुरपथवल्गद्दिव्य अकथयदवनीन्दी १४८ अदत चापरिच्छिन्न अकाण्डे विधिचाण्डाल २३४ अदरिद्रीकृता भूमि अकार्योऽपि कुमारस्य २७३ अदर्शयत्कामपि अखर्वगर्वस्मितदन्तुरेण ३९ अदृश्यैः कैश्चिदागत्य अगणितसृणिभिः ३७० अधरहसितकिंशुकाः अगाधपानीयनिमग्न ६९ अधीतवेदोऽस्मि कृतः ** * अग्रजे तृणवदर्पितं ३०६ अध्युवासवनवासमण्डलं अग्रे समागतेनाऽथ २६१ अनन्यसामान्यगुणत्व अङ्कवर्तिनमशङ्कमाः २८२ अनन्यसामान्यतनूज d O अङ्गानि चन्दनरसादपि ३३९ अनभ्रवृष्टिः श्रवणामृतस्य · अचिन्तयच्च कि कार्य •• २७६ अनर्थवार्तावहन अतिदूरं समुत्प्लुत्य • • २४५ अनियतविजयश्रियि अतिविशदतया दिशां ४०७ अनुकृतसमावतिपान अति शिशिरतया मरुत्सु ४०६ अनुचितममुना अत्यजत्प्रतिगजं २९० अनुसरदसितातपत्र e s to अत्र द्राविडभूमि २०४ अन्तकः प्रतिभटक्षमा अत्रान्तरेभूज्जयसिह १६८ अन्तदाहमिवालोक्य अत्रान्तरे मन्मथ बाल ४१२ अन्यपौरुषगुणे s O अथ कतिषु चिदेव ३६० अन्यांयमेकं कृतवान् R अपारवीरव्रत पारगस्य अपास्तकुन्तलो अपि स्वयं पङ्कज अपूर्वः कोपि दुर्मेधाः अप्रयाणरहितैः अप्रियावेदने जिहृा अठूर्वीचच मनस: अभजत मणिकुण्डलं अभज्यन्त गजैस्तस्य अभिसरणपरा अभ्यासहेतोः क्षिपतः अमुष्य लोकत्रितया अम्भोधिः श्रीभुजङ्गस्य अर्धासनप्रणयपूर्ण अलं चुलुक्यक्षिति अलक्षणं बालमृगाक्षि अलङकृता दुष्प्रसहेन अलभ्यत प्राक्तन अलौकिकोल्लेख अवगाहितनिःशेष अवतरति मतिः अवन्ध्यपातानि ६४ २६६ ४२ RԿԿ ३३० २२९ ३१४ ३५४ R १६३ 8 ot. २१२ ३३८ १२२ ११४ १०९ १६९ १३६ १४५ १९ २२७ ३६२ با असितविलसितेन असुभिरपि यियासुभिः अस्मरद्विरददान अहमहमिकया अहह महदनथ अहो नु चैत्र प्रति अहो शौर्यमहो धैर्य sist' आकण्र्य कर्णाटपते: आक्रान्तरिपुचक्रेण आख्यायिकासीम्नि कथाद्भुतेषु अात्मानमुन्मदद्वाःस्थ। आपाण्डुपाण्ड्यमालील आरक्तामध्यर्पणातत्पराणां आयेंण सौकुमायैक आलम्ब्य हारं करपल्लवेन ९ठ५r:: आसन्नरत्नगृहभित्तिषु अासीत्तस्य समुत्सुकः अज्ञापयामास च आज्ञा शिरश्चुम्बति ३७७ ३९४ २९१ き4% RŽо ४१५ RԿԿ १७३ २२५ C w २४० २३३ R\9 २५८ १५२ マ&z १४७ २०२ ३१ १९१ १७१ ૬ાત સ મનાતા 8Yo ४५३ 8 && २४७ ३३७ १२२ ३८१ YUR ३१५ २९७ १६७ १९७ ૪૭ くミ ܡܼ אי ३०९ १५७ २४२ 8Rur, Yፉ`(ፉv9 उपरि निपतितः उपरि प्रतिबन्धेन उपविशय शनैः उभयनरपतिप्रताप उरसि मनसिजा उल्लेखलीला घटना उवाच कण्ठागत उवाह धौतां क्षिति 49) एकस्तनस्तुङ्गतरः एकत्रवासादवसानभाजः एकस्य सेवातिशयेन एकातपत्रोजितराज्य एतद्दुःखानभिज्ञेभ्यो एतानि निर्यान्ति वचांसि *** एनमेत्य जयकेशिपाथिवः एवंविधदुराचार एवं विनिश्चित्य कृतः एवमादिभिरनेन एष स प्रियतमः श्रियः एषास्तू चालुक्य Ys २o २४ 84 २९॥ २४. १७ ३३|| कथासु ये लब्धरसा: कनकसदनवेदिका कन्दर्पदेवस्य विमानसृष्टिः कन्यान्तापुरधाम्नि कन्याविभूषणमियं करटिशातविकीर्णकर्णतालि ** करोति। गण्डस्थलचन्द्रमण्डले करोमि तावद्युवराजमेन · कर्णतालपवनोमिशीतले: कणें विशीर्ण कलहेन कलकलमपरा मुधा कलत्रमुर्वीतिलकस्य कषोपले पौरुषकाञ्चनस्य *** काञ्ची पदातिभिरमुष्य कार्यतो युवराजत्वे कि करोषि निजयाथवा कि करोधि वयसाधिकेन किं किरीटमणय: क्षमाभुजां किं चारुचरित्रविलास कि तवान्यदूचितं वदान्यता


سسسس۔ کسٹمf-------- ہلاf

१४ ३५६ ※ Ro ३१२ ३४१ ३४० ३४९ ९७

  • 9 о

३२४ २३ V99 ३५२ 8ss v WW किमिदमुपनतं यशो कियद्धिरपि सोऽध्वान किरीटमाणिक्यमरीचि कीदृशी शशिमुखी भवेदिति कुचस्थलैर्निर्दलितो वधूनां ’ कुटिलमतिरसौ विशङ्क कुण्ठत्वमायाति गुणः कुण्ठीकृतारिशस्त्रस्य कुर्वन्नङ्गेषु वैक्लव्य कुलिशकठिनलोहबन्ध कुलिशनिशितकङ्कपत्र कूजत्कोकिलकोपिता गुलिधनु कृतकार्यः परावृत्य कृतप्रकोपाः पवनाशनानां “ कृतप्रणाममासन्न कृतावतारक्षितिभार कृतेपु सर्वेष्वथ केलिकाननशकुन्त कैश्चिदेव सततप्रयाणकै: कोक्षेयकक्ष्मातिलकस्य क्रमाताभ्यामदुखाभ्यां क्रमादर्धप्रबुद्धानि क्रमेण तस्यां कमनीय ܟ-___. 球○× २६० 気き ३१४ ४२७ ३६० R २५६ २६६ პ\9YX Y o R `ጇtvሪ २२५ ४१३ २३१ १३४ 2Y2 २९३ ३१९ 、4 २६२ २३५ १२६ འ༥་ 1 ། ་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་ fa' y गगनमुपगतेन शोभते गजोन्मूलितनिक्षिप्त गम्भीरता चाटुपरा गते समाप्ति नरनाथचक्रे •** गते हिमर्तौ ध्रुवमुष्णखिन्नः गतोऽपि यत्र प्रतिबिम्ब गायन्ति स्म गृहीतगौड़ गाहतेऽत्र धृतकार्मुके गिरं निपीय श्रुति गिरमिति स निशम्य * गिरां प्रवृत्तिर्मम नीरसाऽपि गीतेषु याताः किमु गुणिनमगुणिनं वितर्कयन्ती गुप्तभूषणरवेव सर्वतः गृहशिखरमगम्यमध्यरो गृहोदरस्थे जरतीपरिग्रहे गृह्वन्तु सर्वे यदि वा ग्रहकलितमिवाग्रजं 6 99 चक्रार कल्याणा मिनि - Y - y, ኛኳሪ २११ ४५४ ४१२ YYo ९२ २२० २o १ ३२o १२४ ३८७ २२ ४२९ ३६७ マとR ३५१ १४४ 2 o ३८ o ረ'Q ー マ चालुक्यवंशोऽपि यदि ** चिन्तया दुर्बलं देहं चिन्तामणिर्यस्य पुरो वराकः चुचुम्ब वक्त्राणि चकर्ष चूतद्रुमाली भुजपञ्जरेण चेतसोऽपि दधतीप्रल चोलकेलिसलिलावगाहन चोलभूमिपतिरप्यनन्तरं चोलभूमिपतिरुज्वलैर्गुणैः चोलस्य यद्धीतिपालायितस्य चोलान्तःपुरगेहेप í ís' जगत्त्रयीकार्मणकर्मणि जगत्यनर्घोषु समस्तवस्तुषु *** जगाद देवोऽथ मदीप्सितस्य*** जगाम याङ्गेषु रथाङ्गनाना' जडेषु जातप्रतिभाभिमाना:“ जनेषु दोलातरलाः जयन्ति ते पञ्चमन्नादमित्र ** * जयैकरागी विजयोद्यमेषु जलाशया यत्र हसन्ति जवसमुचितधावनानुरूपा • Tr. TTur. ferir اوا ? २२२ ७३ YR乙 YYk ३२८ ३३३ ३२२ ३११ ○守 २२१ ९८ ?o \9 १७२ ३० Y &২২ ○Y ९३ ३७६ - WA ज्येष्ठे कृतेऽपि प्रतिपति 93 तं बालचन्द्रपरि तं विभाव्य प्रभसा तच्चमूरजसि दूरमुद्गते तटद्माणां प्रति ततः कतिपयैरेव ततः प्रदीपेष्वपि तत्करीन्द्रनिवहा तत्कुम्भिकुम्भस्थल तत्प्रतापमत्रोचन्त तत्र दक्षिणतटे कृत तत्रावतीर्य धौरेयो तथेति वचनं राज्ञः तदुद्भवैर्भूपतिभिः तदेष तावत्तपसे तदेष विश्राम्यतु तद्दन्तिपदसंघट्ट तद्वाहुदण्डविश्लेषे तद्र्यात्सिहलद्वीप zr-Fr rrrrrrrr-r-r 8と% १६४ २९९ ३२५ પિ २४३ १४३ マどと १९२ २२o ३३३ २४६ 8 R8 884 २४३ oہا ११६ &\96. २१४ २५३ २१८ 9 Ꭺ ᏓᎯ तस्य भूरिगुणरत्न तस्य मग्नमवनी तस्य सज्जधनुषः तस्याप्रिलक्ष्मी तां विधाय कतिचिहिना तातश्चिरं राज्यमलङ्क तेजस्विनामन्नति तेजोनिधीनां रत्नानां तेन केरलभूपाल तेन तस्य वचनेन तेन मैन्यधन्षां तेनानास्पदमात्मीय त्यक्त्वोपविष्टान्यदसौ त्यजन्ति हंसाः सरसी त्यागमेव प्रशंसन्ती त्वं चैत्रमित्र यदि त्वं दृष्टदोषोऽपि पुनः त्वद्धिया गिरिगुहाश्रये त्वद्भुजप्रणयिचाप त्वमिह महति वत्स e ao o . R o o ३१७ マとミ २१४ २o o २९३ &૭૭ R** १६७ ૨૭ o २१६ 383 ३२९ २२४ २३९ ?სY 3oy ૨૭૭ `ፉሢ c ४५३ ३०८ RoÝ ३८५ ৭। সে ৎ ভূেণাস।. ৭৭ 储 キマ दिग्गजयव्यसनिना पुनः दिग्भित्तयः शरश्रेणि दीपप्रतापानलसन्निधानात् •' दुराग्रहश्चन्दनमारुतस्य दृप्तारिदेहो समरोपमर्द दृश्यन्तेऽद्यापि तद्भीति देया शिलापट्टकपादमुद्रा देवोपदेशाद्गुण O 8 दोर्दण्डदपदद्रविड दोलाधिरूढ़स्य वधू दोलाविनोदेन विलास • • • दोलासु यदोलनमङ्गनानां “ दोषजातमवधीर्य A द्रविडनरपतिप्रताप

  • K K R ३१७

9ا ३३३ २५१ ३१६ २३७ ६८ ४१८ ५९ २२२ ४१६ १५२ १९० ○ダ ४२१ % ४२५ ३१६ واما 8ة ३४४ ३४६ ३४५ ३७९ ה^ \ ידריון 1>t > 1 & אצן יוצ 1ססct धर्मद्रुहामत्र निवारणाय धात्रेयिकियाः स्मित धुनानेन धनुश्चित्र धृतसुभटकरङ्कमङ्कवर्तेि धैयण। तस्मिन्नवधीर्य धैर्यस्य धाम विधि ध्रुवं रणे यस्य fo न दुर्जनानामिह नन्दनद्रुमनिकुञ्ज न भोजराजः कविरञ्जनाय नयनगतिमरातिवीरचूडा नरपतितनयः कयापि नरेन्द्रकान्ता कुचहेम नरेन्द्रपुत्रस्य कृते e. नवीनदन्तोद्गमसुन्दरेण न शशाक निराकर्तु नद्ययावदवलोकिता नारिकेलफलखण्ड नि:शेषनिवर्गसितराज Y, VJ7 V ३५ ?სwს\ २१८ Y o R &૬ RYo ७२ ミ&く १६ ३२६ १९९ ३९३ ३५५ & R & १३२ १४६ ४३४ اواة ३२१ २९५ r v N • vau N, M V * Y~1 Y | Y~1 V निराकृते यत्र रुषां निरादरश्चन्द्रशिखा निर्यद्भिरतिमात्रोष्णै निवर्तिताश्चन्दनलेप निवारण पल्लववीज निवेदितशचारजनेन निशम्य देवस्य निशासु यत्रोन्नतसौध नीता नूतनयौवनप्रणयिना ’ नूनं महापातकिनं नृपं कठोरवतचर्यया नृपप्रिया स्थापयितुं नैष दुर्मतिरिमं सहिष्यते *** (“q पददलितबृहत्कपाल पदातिसंवर्गणकारणेन पद पद्माकरानेव परां प्रतिष्ठा लिपिषु परिकलितचुलुक्य पदयोः प्रणालये पानीयं नालिकेरी く R R 8 о о Yፉሪ ३०५ २३०

  • ο

४३२ ३५ 88 R 8 oÝ ४६६ Yuko ११९ RR4 マ48 ३९८ ××マ RUR १६२ ३५४ ३३६ ४६३ প্ত ২ লাখ। পপ * অবহুতল पुष्पैभ्रजिष्णुभस्त्राकरणि • पृथ्वीपतेः सन्ति न यस्य *** पृथ्वीभुजङ्ग: परिकम्पिता “ पौलस्त्योद्यानलीला प्रकटितपटुमौक्तिकावतंस प्रकर्षवत्या कपिशीर्ष प्रकोष्ठपृष्ठस्फुरदिन्द्रनील ’ प्रणयप्रवणैवासीत् प्रतापभानौं भजति प्रतापशौर्यादिगुणें प्रतिक्षणं कुन्तलपाथिवस्य *** प्रतिक्षणं क्षालितमन्युना प्रतिदिशमधिरोहिताश्व प्रतिफलननिभात् प्रत्यक्ता मधुनेव प्रधावत्सम्मुखानेक प्रविश्य कण्ठदघ्नेऽथ प्रविश्य यद्वेश्मसु प्रसरदुभयतः प्रहार प्रसाध्य त रावणमध्यु प्रसार्य पादौ विहितः प्रसूननाराचपरं प्रस्थाप्य शक्रे धूतिमान् ^- س - f -- سسکیسی سے ४६० マ8 ا4 ४६७ ३९० ९३ ३७ Rও& ६२ ११२ ફt ૬ ९६ ३७७ રે૭t ३७९ २५७ २४७ 8o o 云くく ४९ ४२५ Yấ^44 ゞ\ प्रेष्पितैरथ तयोः परस्परं प्रौढ़िप्रकर्षणपुराणरीति “qና” फलेन शून्यः सुतरां फालैदिव्यमिवागृह्वान् fa' वले: समुल्लासमपाचकार ' बहुना कि प्रलापेन बहुभिरभिहितै: किमद्भुतै ’ बाणेन हत्वा मृगमस्य बाधिर्यमिव मङ्गल्य बाहुराहवमल्लस्य ब्रह्मर्पिभिन्नीह्ममयी वूमस्तस्यकिमस्त्रकौशल 93 भवभुवनमहोत्सवे भाग्यभूमिमपि भारतादिषु '

  • ο ά.

२६८ १३४ اوR ३७९

  • ; २५१

२६ く、9 云く守 ३०९ 8a o १४२ मदकरटिनमुत्कटप्रतापः मदस्तम्वेरमैस्तस्य भदिरेव नरेन्द्रश्री मनस्विनीनां मनसो मन्युपङ्ककलुपं समु मम शुद्धे कुले जन्म मया निपीडधमानास्ते मलयगिरिसमीराः मलयेन तदीयस्त्री मर्मव्यथाविस्मय महति समरसङ्कटे मातृस्तनोत्सङ्गविलास मानग्रन्थिकदर्थनाय d मोलद्विलासालकपल्लवा मुखपरिचितराजहंस मुखमसितपताकया मुखेन्दुसञ्चारकृताभिलाषा • मुदितमनसि जातमानसिद्धौ*** मुष्टिप्रविष्टारुणरत्नदीप मुहुः प्रकोपादूपरिस्थितासू *** २९ २ ゞゞ R« אא R୯ २१ `ሪ‛ቅ ३९ 8t t R& 8 u 8t यं वीक्ष्य पाथोधिरधिज्य यः कोटिहोमानलधूमजालै: “ यत्पूरयामास विलासदोला: “ यत्र तिष्ठति विरोध यत्र मारुतविधूत यथाविधि विधायाथ 0 a यदातपत्र मम नत्र यदि ग्रहास्तस्य न राज्य यदीयलीलास्फटिक यदीयसौघध्वजपट्ट यदुत्थितः सोऽङगुलिसंग्रहेण*** यद्वा मृषा तिष्ठतु दैन्य • यद्वैरिसामन्तनितम्बिनीनां *** यन्नन्दने कल्पमही A यश: कूचकया चित्र यशोवतंस नगर यश्चूताड्कुर कन्दली यस्य प्रतापेन कदथ्र्य यस्याः कृते भूमिभृतां यस्याञ्जनश्यामल यस्यासिरत्युच्छलता यस्येषवः संयुग p צלזTהקאעם דגודח בTRדל 48 ७१ Y9 ×マs २९४ २९५ २५९ ३२ 84気 ९५ 8o 8 १५६ ゞR乙 ७९ ३३ २१९ ६५ Y気と & 24. 8 (\x \9ć والا R - A en रणजिलधिविलीडन रण रभसविलास रत्नोत्करग्राहिपु रथस्थितानां परिवर्त रसध्वनेरध्वनि ये राजहंसमिव बाहु रामस्य पित्रा भरतो 0 राशीकृतं विश्वमिवावलोक्य’ राशीकृताः पुष्पपरागपुञ्जाः*** रुद्धवत्र्मसु गजेषु वाजिनः O रुधिरपटल कर्दमेन दूरं रुधिरभूतकपालपंक्ति ،(d99 लक्ष्मीरिवप्रदानेन लक्ष्म्याः करं ग्राहयितुं लग्नद्विरेफध्वनिपूर्यमाणं लङ्कापतेः डकूचित लङ्कासमीपाम्बुधिनिर्गतेयं “ लब्ध्वा यदन्त:पुरसुन्दरी लावण्यलक्ष्मीकुलधाम्नि ཁ་མrr་གསལ་ལ་མ་ཐག་ རྣ་བའི་མེ་གཡམ།───- མཁས་ રે ૭ રે ३४७ と8 ४१४ १७ マとも ፻ሤሪ १७८ とマ Y3ć २९० ३९१ ३९५ • ' २६१ १७६ ४३९ २२ 84R ○ 8 १६६ वक्ष:स्थल। रक्षतु सं। वचांसि वाचस्पति वरकरिषु गभीरदुन्दुभीनां ’ वर्णयामि विमलत्वमम्भसः ** * वशमवनिपतिद्वयं वहन्ति र्हिस्राः पशवः वाचालतैषा पुरतः वरणः प्रतिगजं विघटनमटवीधनुर्धराणां विघटितकवच विघटितपरिपन्थि विचारचातुर्यमपा विजित्य सर्वाः ककुभः वितरितुमिदमग्रजस्य विदधति कुधियोऽत्र विधाय रूपं मशक विधाय शान्त्यै कलुष विधाय सैन्यं युधि। विधास्यति कथं विधिलिखितमिदं विधेहि दृढ़मात्मानं विपक्षवीराद्भुतकीर्ति वियोगिनीनां किमु fra a Y fy ६ \ý o v9 ३०२ No o о 88 १७४ マ○○ ३५९ ३९५ ३५८ १७४ १०६ Yý o ti Rt. २१६ ૭૪ ११७ t وانا ミ気4 २३२ Y6ʻu ४१९ مع من عمره w विश्वम्भराकण्टकराष्ट्र विशीर्णकर्णा कलहेन यस्य · विहितसमरदेवता वीक्ष्य पुष्पमधु पासु वेत्सि मे पतिमवञ्चकं व्यजनचटुलवालधि व्यरज्यत समस्तोऽपि व्याजावतीर्णन जनार्दनेन ** व्यापृतैरविरतं शिलीमुखै: ’ व्युत्पतिरावर्जितकोविदा व्रतमिदमिह शस्त्रदेवतानां *** श gy शतक्रतोर्मध्यमचक्रवतीं शर्नविधाय व्रतपारणा शिलाभिः करटिक्षुण्ण शीततुभीत्या विविशुः शून्या श्रीखण्डवातै श्रृङ्गारिणीमाजितदन्त शौयोंष्मणा स्विन्नकरस्य श्रवणमधुरविस्फुरद्ध्वनीनां' श्रीचालुक्यनरेन्द्रसूनुरनुजं *** -FrS-Fr-Fr errrr -rrr. Yso ३२ ३१ ३७ R\9 १९ २९ ३६ संक्रान्तभृङ्गीपदपंक्ति सन्नद्धं माधवीनां मधु सकलमपि विदन्ति हन्त सखीव निखिलैस्तस्य स जातु जातुर्षी मेने स तत्क्षणात्परिम्लान स तु शपथशतैः प्रपद्य सर्वं *** स दिग्वलयमालोडय स धीरमुर्वीन्दुरधीरलोचना’ सन्धिबन्धमवलोक्य सन्ध्यासमाध्यौ भगवस्थितो' सपदि न शुभमस्ति सपीडयन्नायसपञ्जर समजनि कलमेखला समप्र्यमाणाद्भुतकौसुमा समारुरोहोपरि पादपाना ••• स मालवेन्दुं शरणं समुच्छलन्मौक्तिक समुद्रवेला रतिरत्न स यौवराज्यश्रियमाश्रितस्य*** सरोजिनीव हंसेन सर्वतः श्रवणभैरव। a. ૪ રૂપ ४५९ ३६४ २१० ÝRo २६९ २२९ きく× २६३ 8 Ry ३२२ & 8 きく気 88 ३५० Y(`ፉሪ ४३६ १९६ ९७ 8 os १९० २६० ३२४ स् २ब्दकञ्चमाणा स सर्वमावज्र्य रिपुप्रमाथी · स सोमवन्नेत्रचकोर स सौकुमार्येकधनो सस्नेहमङ्के विनिवेश्य सह विभवभरेण तत्र सहस्रशः सन्तु विशारदानां *** स हेमवृष्टि महती सहोदराः कुंकुमकेसराणां ' साक्रन्दमिति चान्यच्च सान्द्रां मुदं यच्छतु साम्राज्यलक्ष्मीदयितं साहित्यपाथोनिधि सिन्धुतीरनिलया सुगन्धिनिःश्वास सुतद्वयं ते निज सुधाकरं वार्धकतः सुभटशतनिशात सुरप्रसूनान्यपतन् सुवर्णनिर्माणमभे सौन्दर्यमिन्दीवर स्थितस्य गर्भ प्रभायेव स्नानसक्तपरिवार १३५ ४११ १२७ ११९ १७९ ३४३ 8 & १२९ १७ २५९ ૨૦ ૨ 82× ३३२ १२४ マと ३६१ १४६ ४२४ Rマと २९२ स्वयं समाधास्यति स्वाभाविकादृष्ण ،،a33 हराहवे पत्र्चशरं विमुच्य · हस्तद्वयीगाढगृहीत हृदि विहितपदेन शुद्ध हेमाचलस्येव कृतः Gear क्षणाद्विगलितानघ्र्य ' && اوا ૪ ફ ४३० ३५२ ४३ ३९७ Rマ球 क्षिप्ता मुकुटमाणिक्य क्षुण्णास्तत्करिभिस्तोय क्षोणिरेणुमिषतः क्ष्माभृत्कुलानामुपरि ، 639 त्रिलोकलक्ष्म्येव सलील त्रिलोकवीर: कियती विजिग्ये

  • şi”

ज्ञातास्वादः स्वयं लक्ष्म्याः *** ज्ञात्वा विधातुश्चुलुकात्प्रसूति newussworrow-woxes Homew8wwwwws २' विक्रमाडूदेवचरितमहाकाव्ये सप्तसर्गान्तर्गतानांप्रधाननाम्नां (अत्र प्रथमसंख्या सर्गसूचिका द्वितीया श्लोकानाम्) अयोध्या अालुपेन्द्रः अाहवमल्लदेवः कर्परद्वीपः KN कल्याणपुरम् काञ्ची कामरूपदेश: कुन्तलेन्द्रः कृष्णवेणि-वेणी केरलदेशः कोङ्कणदेशः गाङ्गकुण्डम् गौडदेश: चक्रकीटः चालुक्यवंशः चोलः चोलराजिगः जयसिहः जयसिहदेवः डाहलदेशः तुङ्गभद्रा a ठपr: 21.3 ५/२६ १/८७, १-१८ اول/وا ર/શ-ર Հ|Rձ, ճ|8 o ३/७४ κ| 5 ୪/୧4, "/ଓ Կ|«Կ, \9|\9 Y/R,氏/a? ३/७४ κ/3 ο १/५७-६७ Y|«Կ, Կ/* { |R& ३/२५ १/७९-८६ १/१०२-१०३ ४/५९-६३ جمالى عر و i و धारा 8| पाण्ड्यः मलय: Y मलयगिरिः 8|ዩኞ, मानव्य: राजिग: वनवासमण्डलम् विक्रमाडूदेवः ६/२५, ५/२६. ८७. ७|१५. ४/११९. κ|Rά, 5/9κ. ά.) κ.ά. ४/२१. ३/७४. ४/३०. ६/१. ३/६६. ६/२४. ४/२५.७/२.५/३१-४६.' R|ձԿ. Կ|«Կ.Կ.|Հo. Y| ५/२९. ४/२६. ३/६५. ' ५/२४. ३/६३.४/२-१०. ६/३९-९०. ६/९४-९८. \/R& km/&& \/Re. u वेङ्गिनाथः सत्यश्रय: 8/9 • 되.. विक्रमाडूदेवचरितमहाकाव्यस्य विक्रमादित्यस्य च वर्णनात्मका 10. 11. 12. イ 2 लेखा ग्रन्थाश्च । इतिहास प्रवेश-श्री जयचन्द्र विद्यालङ्कार पृ० २५६ राजतरंडिंगणी-श्री महाकवि कल्हण सोलंकियों का प्राचीन इतिहास-म० म० पं० श्री गौरीशंकर ओझा विक्रमा जुदेव चरित चर्चा-श्रीमान् पं० महावीर प्रसाद द्विवेदी चालुक्य षष्ठ विक्रमादित्य का जीवन व समय-श्री रामनाथ दीक्षित, साहित्य शिरोमणि, साधोलाल रिसर्च स्कालर, बनारस-श्री ए० व्ही.० à ggour gTI àfiro TqT à forfast The Life and Times of Chalukya Vikramaditya VI. RT 3 data Kalhana’s Chronology of Kashmir by Stein. Indian Antiquary. Page 325. Indian Historical quarterly, Calcutta. Kadamb Kula. by J. M. Moraes, Bombay, Journal of the Royal Asiatic Society, Bombay. Journal of the Bombay Branch of Royal Asiatic Society. Journal of the Royal Asiatic Society, London, • ,l- M R K2 #À حہ مد ۔ --4 ---د حصہ له : T مد: ۔1~ حسد یہ مr Cحہ ۔۔۔ مفحہ + ومہ :LT 16. 17. 18. 19. 20. 21. 22. २३. `२४. ( २ ) Historical Inscriptions of Southern India. by lsenell and 4tyangar. Early History of Deccan by R. G. Bhandaréar. Ancient India. ( and South Indian History & Culture ) Chola Impire of India-pages 622-636. by K. Krishnaswami Aiyangar, Madras. Page 142 Dynesities of thic Kanarese District. by J. F. Flei. Bombay Gazetteer. Dynastic History of Northern India, by H. C. Roy, Calcutta. faitt saatafa Rsrataa Edited by Dr. George Buhler, with an elaborate Introduction. विक्रमाडूदेवचरितमहाकाव्यम् Edited by पं० रामवतार शर्मा, and printed in the Fifi HVS va à Ni, TjiTTET विक्रमाडूदेवचरितम्–(१-२ सर्गा), चौखम्बा संस्कृत सीरीज ।

"https://sa.wikisource.org/w/index.php?title=विक्रमाङ्कदेवचरितम्&oldid=154264" इत्यस्माद् प्रतिप्राप्तम्