वाल्मीकिरामायणम्-सुन्दरकाण्डम्

विकिस्रोतः तः
वाल्मीकिरामायणम्-सुन्दरकाण्डम्
वाल्मीकिः
१९१२

SRIMAD VALMIKI RAMAYANA

A CRITICAL EDITION


With the commentary of Sri Govindaraja

AND

Extracts from many other commentaries and Readings.




SUNDARAKĀNDA 5.



EDITED AND PUBLISHED

BY

T. R. Krishnacharya,

Proprietor, Madhva Vilâs Book Depot, Kumbakonam.




Printed by B. R. Ghanekar for the proprietor,

at the "Nirnaya-sagar" Press, 23, Kolbhat Lane,

BOMBAY



1912







(Registered according to the Act XXV of 1867.)



[All rights reserved by the publisher. ]

॥ श्रीः ॥

श्रीमद्वाल्मीकिरामायणम् ।

श्रीमद्गोविन्दराजीयव्याख्यानसमलंकृतम् ।

तथा

तिलकप्रभृत्यनेकापूर्वव्याख्यानोद्धृतैः

गोविन्दराजीयानुक्तापूर्वविषयैश्च संवलितम् ।



सुन्दरकाण्डम् ५.

एतच्च

कुम्भघोणस्थेन श्रीमन्मध्वविलासपुस्तकालयाधिपतिना

टी. आर्. कृष्णाचार्येण

अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण

संशोध्य​

मुंबापुर्यां​

तुकाराम जावजी इत्येतेषां निर्णयसागरमुद्रणयन्त्रे मुद्रयित्वा प्रकाशितम् ।


शाके १८३४ परिधाविनामसंवत्सरे ।








इदं पुस्तकं १८६७ संख्याकराजनियमस्य २५ संख्याकविभागानुसारतो लेखारूढं

कृत्वाऽस्य सर्वेऽधिकाराः प्रसिद्धिकर्त्राः स्वाधीना रक्षिताः ।

श्रीः

श्रीमद्वाल्मीकिरामायणम् ।

श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।



सुन्दरकाण्डम् ५

श्रीरामचन्द्राय नमः ॥

प्रथमः सर्गः ॥१॥

सीतान्वेषणाय लङ्काजिगमिषया महेन्द्रगिरिशिखराज्जलधिमुल्लङ्घयताहनुमता मध्येसमुद्रं तच्चोदनया जलमध्यादभ्युद्गच्छतःस्वशिखरे स्वस्य​विश्रममर्थयतोमैनाकगिरेः स्वकरतलसंस्पर्शनेन संमाननं ॥ १ ॥ तथा देवैः स्वबलपरीक्षणाय वरदानपूर्वकं प्रेषितया राक्षसरूपधारिण्यासुरसया स्वनिगरणाय बहुयोजनपरिमाणनिजवदनव्यादाने स्वतनुतनूकरणपूर्वकं तदुदरप्रवेशेन तदहिंसयैव बहिर्निर्गमनं ॥२ ॥ तथा सिंहिकाख्ययामहाराक्षस्या स्वच्छायाग्रहणपूर्वकं स्वग्रसनाय बहुयोजनविस्तीर्णनिजमुखव्यादाने स्वशरीरसंकोचनपूर्वकं तन्मुखप्रवेशेन तदुदरविदारणेन तदसुहरणपूर्वकंबहिर्निर्गमनं ॥३॥ तथा राक्षसजनासंभ्रमाय स्वशरीरतनुकरणेन लङ्काबहिस्स्थलंबगिरिशिखरे निपतनं ॥ ४ ॥

ततो रावणनीतायास्सीतायाश्शत्रुकर्शनः ॥ इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥१॥


 तत्त्वज्ञानसमुच्चयो घनदयासारस्य सारो महान्निष्कर्षः कमलानिवासचरणद्वन्द्वानुरागस्मृतेः ॥ अक्लेशः परिपाक एष जगतामक्षय्यपुण्यावलेरस्माकं निधिरक्षयो विजयते श्रीमाञ्श​ठारिर्गुरुः ॥ १॥ श्रीरामायणभूषायै प्रवृत्तो रामभक्तितः ॥ व्याख्यां सुन्दरकाण्डस्य तिलकं कलयाम्यहम् ॥ २ ॥ उक्तं परत्वासाधारणं समस्तकल्याणगुणाकरत्वं किष्किन्धाकाण्डे । अत्र सर्वसंहर्तृत्वमुच्यते । वक्ष्यति हि तत् "ब्रह्मा स्वयंभूः" इत्यादिना । यद्वा पूर्वस्मिन्काण्डे सर्वथा मित्रसंरक्षणं कार्यमित्युक्तं । अत्र दूतेन पतिव्रतया चैवं वर्तितव्यमित्यर्थः प्रतिपाद्यते । यद्वा पूर्वत्र सर्वरक्षणप्रवृत्तस्य विष्णोराचार्यरूपपुरुषकारलाभ उक्तः । अधुना आचार्यकृत्यमुच्यते । तत्र प्रथमे सर्गे शिक्षणीयशिष्यान्वेषणमुपपाद्यते । तत इत्यादि । ततः जाम्बव-

त्प्रोत्साहनानन्तरं । चारणाः सङ्घचारिणो देवगायकाः तैराचरिते पथि आकाशे । रावणनीतायास्सीतायाः पदं स्थानमन्वेष्टुमियेष । शत्रुकर्शनः तदन्वेषणविरोधिनिरसनसमर्थः । यद्वा चारणाचरिते पथि गत्वा सीतायाः पदमन्वेष्टुमियेष । यद्वा यथापाङ्क्तमेवान्वयः । आकाशेपि पदन्यासान्वेषणसमर्थोयमिति बुद्धिचातुर्यातिशय उच्यते । अनेन शिष्यस्थानान्वेषणपरगुरुस्वरूपमुच्यते । ततः मुद्राप्रदानपूर्वकभगवदनुज्ञालाभानन्तरं शत्रुकर्शनः। "गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः। अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते" इत्युक्तरीत्या अज्ञाननिवर्तनशीलो गुरुः । चारयन्ति आचारयन्ति धर्मानिति चारणाः पूर्वाचार्याः तैराचरिते पथि । "महाजनो येन गतस्स पन्थाः" इत्युक्तसदाचारे स्थित इति शेषः । रावयति असत्प्रलापा-


श्रीरामोजयति ॥ रामानु० श्रीमत्सुन्दरकाण्डेव्याख्येयानिव्याक्रियन्ते । पूर्वस्मिन्काण्डेमनसागमनंकृतमित्युक्तं । इदानींकायेनापिगमनंकर्तुमैच्छदित्याशयेनाह---ततइति ॥ अत्रगन्तुमितिपदमध्याहर्तव्यं । शत्रुकर्शनोहनुमान् रावणनीतायाःसीतायाः पदं निवासस्थानं अन्वेष्टुं चारणाचरितेपथि वर्त्मनि गन्तुमियेषेतियोजना । शि० चारणैः आचरिते अतिसंचारविशिष्टे ॥ १ ॥

वा. रा.१४९

दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः ॥ समुदग्रशिरोग्रीवो गवांपतिरिवाऽऽबभौ ॥ २ ॥
अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ॥ धीर[१]स्सलिलकल्पेषु विचचार यथासुखम् ॥ ३ ॥
द्विजान्वित्रासय[२]न्धीमानुरसा पादपान्हरन् ॥ मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी ॥ ४ ॥
नीललोहितमाञ्जिष्ठ[३]पैत्त्रवर्णैस्सितासितैः ॥ [४]स्वभावविहितैश्चित्रैर्धातुभिस्समलंकृतम् ॥ ५ ॥
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः ॥ यक्षकिन्नरगन्धर्वैर्देव[५]कल्पैश्च पन्नगैः ॥ ६ ॥
स तस्य गिरिवर्यस्य तले नागवरायुते ॥ तिष्ठ[६]न्कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥ ७ ॥
स सूर्याय महेन्द्राय पवनाय स्व​यंभुवे ॥ भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ ८ ॥
अञ्जलिं प्राङ्मुखः [७]कृत्वा पवनायात्मयोनये ॥ [८]ततोभिववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ ९ ॥
प्ल​वङ्गप्रवरैर्दृष्टः प्ल​वने कृतनिश्चयः ॥ ववृधे राम[९]वृद्ध्यर्थे समुद्र इव पर्वसु ॥ १० ॥
निष्प्रमाणशरीरस्सँल्लिलङ्घ​यिषुरर्णवम् ॥ [[१०]प्रगृह्यं बलवान्बाहू लङ्कामभिमुखः स्थितः] ॥
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ ११ ॥


न्कारयतीति रावणः अविवेक: तेन नीतायाः स्ववशं प्रापितायाः सीतायाः अनादिभगवत्परतन्त्रचेतनस्य । सीताशब्देनायोनिजत्वोक्तेः । स्त्रीलिङ्गेन पारतन्त्र्योक्तेश्च । स्त्रीप्रायमितरत्सर्वमिति ह्युक्तं । पदं स्थानं संसारमन्डलमन्वेष्टुं । सात्त्विकसम्भाषणादिचिह्नं वा । तथोक्तं "विष्णोः कटाक्षश्चाद्वेष आभिमुख्यं च सात्त्विकैः । संभाषणं षडेतानि त्वाचार्यप्राप्तिहेतवः" इति । यद्वा पदं व्यवसायमन्वेष्टुं कस्य चेतनस्य भगवत्प्राप्तावध्यवसाय इत्यन्वेष्टुं । इयेष । "पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु" इत्यमरः । अत्रैकादशसहस्रश्लोका गता । द्वादशसहस्रस्यादिमोयं श्लोकः । अत्र गायत्र्याः द्वादशमक्षरं प्रयुक्तं । तदवलोकनीयं विद्वद्भिः ॥ १ ॥ निष्प्रतिद्वन्द्वं यथा भवति तथा दुष्करं चिकीर्षन् समुदग्र​शिरोग्रीवः समुन्नतशिरोग्रीवः । गवां पतिः वृषभ ॥ २ ॥ शाद्बलानांस-

लिलकल्पत्वं वैडूर्यवर्णतया ॥ ३ ॥ केसरीव बभाविति शेषः ॥ ४ ॥ नीलेति अत्र यच्छब्दोध्याहार्यः । यदेवंविधं तलं तत्र तिष्ठन्नित्यन्वयः । पत्रवणै: पत्रश्यामैः । "पलाशो हरितो हरित्" इति हलायुधः । सितासितैः कल्माषैः । स्वभावविहितैः स्वतस्सिद्धैः ॥ ५-७ ॥ स्वयंभुवे चतुर्मुखाय । भूतेभ्य: देवयोनिभ्यः ॥ ८ ॥ आत्मयोनये स्वकारणभूताय । दक्षिणः समर्थः । हनुमान् प्राङ्मुखःसन् आत्मयोनये पवनाय । अञ्जलिं कृत्वा ततो दक्षिणां दिशं गन्तुं ववृध इत्यन्वयः । हिः पादपूरणे । अञ्जलिं प्राङ्मुखः कुर्वन्नित पाठस्त्वयुक्तः शतृप्रत्ययेन प्राङ्मुखत्वविशिष्टाञ्जलिकरणदक्षिणदिग्गमनोद्योगयोरेककालिकत्वप्रतीत्या विरोधात् । नहि प्राङ्मुखस्यैव सतो दक्षिणदिग्गमनोद्योगो युज्यते ॥ ९ ॥ रामवृद्ध्यर्थे रामप्रयोजनार्थे ॥ १० ॥ निष्प्रमाणशरीरः निर्मर्यादशरीरः । बाहु-


रामानु० निष्प्रतिद्वन्द्वं प्रतिद्वन्द्वान्निष्कान्तं । प्रतिबन्धकरहितमित्यर्थः ॥ २ ॥ रामानु० वैडूर्यवर्णेषु हरितत्व​संवलितशौक्ल्यविशिष्टतयावैडूर्यवर्णत्वं । शाद्वलानांसलिलकल्पत्वं शैत्यमार्दवादिना ॥ ३ ॥ स० सूर्याय स्व​स्यविद्योपदेष्टृत्वाल्लोकदृष्ट्या । महेन्द्राय व्यवहारसिद्ध्य​र्थेप्रकृतसीताप्रतिकृतिसंनिहितत्वात् । यथोक्तंभगवत्पादैः --- "तस्यास्तुतांप्रतिकृतिंप्रविवेशशक्रः" इत्यादि । पवनाय पितृत्वात् । स्वयंभुवे सर्वगुरुत्वात्स्वस्यवरदानाद्वा । भूतेभ्यः विघ्न​निवारकेभ्योदेवेभ्य । अञ्जालिं हस्तद्वयमेलनं ॥ ८ ॥ स० वृद्ध्यर्थेस्व​पितृत्वोपाधिना पुनरपिवायुंप्रणमति । अञ्जलिमिति । स्वयोनये स्वकारणाय । अथवा आत्मैवयोनिःस्वोत्पत्तिकारणं यस्य तस्मैरामायेतिवा ॥ ९ ॥ स० रामंवृद्ध्यर्थे रामयशोवृद्ध्यर्थे । योववृधे सप्ल​वङ्गप्रवरैर्दृष्टइत्यन्वयः । तेन नपौनरुक्तयं । अथवा अरामवृद्ध्यर्थमितिच्छेदः । अर्थस्तु नविद्यतेरामोयेषांस्वपक्षीयत्वेन तेअरामा । यद्वा अरामाः रामविरुद्धाः । तेषांवृद्ध्यर्थे छेदनार्थे । 'वृधु हिंसायां' इतिधातुव्याख्यानात् । यद्वा वृद्धिरभिवृद्धिः तस्याअर्थोनिवृत्तिस्तमुद्दिश्य । 'अर्थोऽभिधेयरैवस्तुप्रयो

स चचालाचल[११]श्चापि मुहूर्ते कपिपीडितः ॥ तरूणां पुष्पिताग्राणां सर्वे पुष्पमशातयत् ॥ १२ ॥
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना ॥ सर्वतः [१२]संवृतश्शैलो बभौ पुष्पमयो यथा ॥ १३ ॥
तेन चोत्तमवीर्येण पीड्यमानस्स पर्वतः ॥ [१३]सलिलं संप्रसुस्राव [१४]मदं मत्त इव द्विपः ॥ १४ ॥
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ॥ रीतीर्निर्वतयामास काञ्च​नाञ्जनराजतीः ॥ १५ ॥
मुमोच च शिलाश्शैलो विशालास्समनश्शिलाः ॥ मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥ १६ ॥
गिरिणा[१५] पीड्यमानेन पीड्यमानानि [१६]सर्वतः ॥ गुहाविष्टानि [१७]भूतानि विनेदुर्विकृतैस्स्वरैः ॥ १७ ॥
[१८]महासत्त्वसन्नादश्शैलपीडानिमित्तजः ॥ पृथिवीं पूरयामास दिश[१९]श्चोपवनानि च ॥ १८ ॥
शिरोभिः [२०]पृथुभिस्सर्पा व्यक्तस्वस्तिकलक्षणैः ॥ वमन्तः पावकं घोरं ददंशुर्दशनैश्शिलाः ॥ १९ ॥
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः ॥ जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥ २० ॥
यानि चौषधजालानि तस्मिञ्जातानि पर्वते ॥ विषघ्नान्यपि नागानां न शेकुश्शमितुं विषम् ॥ २१ ॥
[[२१]अपरे तु महाकाया वमन्तोऽग्निं स्वतेजसा ॥ कन्दरेभ्यो विनिष्पेतुः कपिपादनिपीडिताः ॥ २२ ॥
गिरेराक्रममाणस्य तरवस्तरुणाङ्कुराः ॥ मुमुचुः पुष्पवर्षाणि व्यक्तमुत्पलगन्धिनः ॥ २३ ॥
गैरिकाञ्जनसंजुष्टा हरितालसमावृताः ॥ व्यदीर्यन्त गिरेस्तस्य शिलास्ताः समनश्शिलाः ॥ २४ ॥
सचन्दनारुणस्ताम्रश्चित्रः काननधातुभिः ॥ क्षिप्तः शिखिनिभैर्दीपैर्दीप्तगैरिकधातुभिः] ॥ २५ ॥
भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः ॥ २६ ॥
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैस्सह ॥ पानभूमिगतं हित्वा हैममा[२२]सवभाजनम् ॥
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ २७ ॥
लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च ॥ आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥ २८ ॥
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः ॥ रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ २९ ॥


भ्यामित्युक्तिर्वानरस्य चतुर्भिः संचारात् ॥ ११ ॥ चापीत्येकमव्ययमप्यर्थकं । अशातयत् अगच्छत् । स्वार्थे णिच् ॥ १२-१४ ॥ रीतीः रेखाः । काञ्चनाञ्जनरजतगर्भासु शिलासु विदीर्यमाणासु दृश्यमानास्तास्ता भेदधारा इत्यर्थः ॥ १५ ॥ समनश्शिलाः धातुविशेषसहिताः । मध्यमेनार्चिषा मध्यमया ज्वालया । पार्श्वज्वाला हि न धूमनिवर्तिका ॥ १६ ॥ विकृतैः विकृतिमद्भिः दैन्यव्यञ्जकैरित्यर्थः ॥ १७ ॥ सत्त्वसन्नादः भूतसन्नादः ॥ १८ ॥ स्वस्तिकंनाम फणोपरि दृश्यमानार्धचन्द्रकं । ददंशुरिति दंशनं

कोपव्यापारः ॥ १९ ॥ बिभिदुः भिन्नाः ॥ २० ॥ यानीति अत्र तानीत्यध्याहार्ये । शमितुं शमयितुं ॥ २१-२५ ॥ भिद्यत इत्यर्धमेकं ॥ उत्पेतुरित्यनुषज्यते ॥ २६ ॥ त्रस्ता इत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ आसवभाजनं मद्यपात्रं । पात्राणि भोजनपात्राणि । आर्षभाणि चर्माणि ऋषभचर्मपिनद्धानि खेटकानि । त्सरुः मुष्टिबन्धनं ॥ २७-२८ ॥ कृतकण्ठगुणाः कृतकण्ठस्रजः । क्षीबाः मत्ताः । रक्ताक्षाः मधुपानात् । पुष्कराक्षाः स्वभावत इत्यर्थः ॥ २९ ॥


जननिवृत्तिषु' इत्यमरः ॥ १० ॥ रामानु० अशातयत् अपातयदित्यर्थः । अत्राप्यचल:कर्ता । ति० अशातयत् पर्वतःकर्ता चलनंकरणं ॥ १२ ॥ रामानु० पुष्पौघेणेत्यत्र 'कुमतिच' इतिणत्वं । पुष्पमयोयथा पुष्पमयइव ॥ १३ ॥ ति० मुमोच निपीडनात् । अतएव मध्यमेनमध्यभागेन अर्चिषाज्वालयाजुष्टोयोऽनलस्तस्यधूमराजिरिव बभावित्यर्थः । यस्येत्यध्याहारः ।

हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ॥ विस्मितास्सस्मितास्तस्थुराकाशे रमणैस्सह ॥ ३० ॥
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ॥ [२३]सहितास्तस्थुराकाशे वीक्षां[२४]चक्रुश्च पर्वतम् ॥ ३१ ॥
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् ॥ चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥ ३२ ॥
एष पर्वतसंकाशो हनुमान्मारुतात्मजः ॥ [२५]तितीर्षति महावेगस्समुद्रं [२६]मकरालयम् ॥ ३३ ॥
रामार्थे वानरार्थे च चिकीर्षन्कर्म दुष्करम् ॥ समुद्रस्य परं पारं दुष्प्रापं [२७]प्राप्नुमिच्छति ॥ ३४ ॥
इति [२८]विद्याधराः श्रुत्वा वचस्तेषां [२९]महात्मनाम् ॥ तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ ३५ ॥
दुधुवे च स रोमाणि चकम्पे [३०]चाचलोपमः ॥ [३१]ननाद सुमहानादं सुमहानिव तोयदः ॥ ३६ ॥
[३२]आनुपूर्व्येण [३३]वृत्तं च लाङ्गूलं [३४]रोमभिश्चितम् ॥ उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम् ॥ ३७ ॥
तस्य लाङ्गूलमाविद्ध[३५]मात्तवेगस्य पृष्ठतः ॥ ददृशे गरुडेनेव [३६]ह्रियमाणो महोरगः ॥ ३८ ॥
बाहू संस्तम्भयामास महापरिघसन्निभौ ॥ [३७]ससाद च कपिः कट्यां चरणौ संचुकोच च ॥ ३९ ॥
संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ॥ तेजस्सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ ४० ॥
मार्गमालोकयन्दूरादूर्ध्वे प्रणिहितेक्षणः ॥ रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ ४१ ॥
पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ॥ निकुञ्य कर्णौ हनुमानुत्पतिष्यन्महाबलः ॥
वानरान्वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ ४२ ॥
यथा राघवनिर्मुक्तश्शरश्वसनविक्रमः ॥ गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥ ४३ ॥
न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ॥ अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥ ४४ ॥
यदि वा त्रिदिवे सीतां न [३८]द्रक्ष्याम्यकृतश्रमः ॥ बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ ४५ ॥


पारिहार्ये वलयं । तस्थुः तस्थुश्च ॥ ३० ॥ दर्शयन्तः प्रयोजयन्तः । महाविद्यां अणिमाद्यष्टमहासिद्धिं । विद्याधरमहर्षयः विद्याधराः महर्षय इवेत्युपमितसमासः । "उपमितंव्याघ्रादिभिःसामान्याप्रयोगे" इत्यनुशासनात् । विद्याधरश्रेष्ठा इत्यर्थः । विद्याधरा महर्षयश्चेति द्वन्द्वसमासो न युक्तः । इति विद्याधराः श्रुत्वेस्युपरितनश्लोके विद्याधराणामेवोपादानात् ॥ ३१ ॥ सा पुनरत्राकाशस्थितिः । शुश्रुवुः विद्याधरा इति शेषः । इति विद्याधराः श्रुत्वेत्युपसंहारात् ॥ ३२-३३ ॥

समुद्रं तितीर्षतीत्युक्तं तस्य प्रयोजनकथनायोक्तमनुवदति---रामार्थमिति ॥ ३४-३६ ॥ आनुपूर्व्येण वृत्तं क्रमेण वृत्तं ॥ ३७-३८ ॥ लङ्घनोद्योगकालिकावस्थां वर्णयति बाहू इत्यादिना । बाहू संस्तम्भयामास निश्चलीचकार । कट्यां ससाद शरीरं संचुकोचेत्यर्थः । चरणौ संचुकोच च ॥ ३९ ॥ संहृत्य संकोच्य ॥ ४० ॥ प्राणान् उच्छ्वासरूपान् । प्राणनिरोधो व्योमोत्पतनार्थे ॥ ४१-४३ ॥ हेिशब्दःपादपूरणे ॥ ४४ ॥ अकृतश्रमः अप्राप्तश्रमः । राक्षसराजानमित्यत्र टजभावआर्षः ।


धूमराजिरिवेतिह्रस्वपाठः ॥ १६ ॥ ति० पारिहार्यशब्दः श्रेष्ठवाचीति । एतदग्रे 'दर्शयन्तइत्यादि विमलेंबरे' इत्यन्तंश्लोकद्वयंप्रक्षिप्तक्वचिदितिचकतकः ॥ ३० ॥ शि० महाविद्यांमहाविद्याजनितां निरवलंबनस्थितिरूपांस्वशक्तिदर्शयन्तः । स० महाविद्याःअणिमाद्याः ॥ ३१ ॥ रामानु० महावेगमितिक्रियाविशेषणं ॥ ३३ ॥ स० परंपारं स्वगमनोद्दिष्टं ॥ ३४ ॥ रामानु० वीर्यवान्वीर्यमाविवेशेत्यभिधानात् पूर्वेविद्यमानमेववीर्येविशेषतोऽधिष्ठितवानित्यवगम्यते । तेजस्सत्त्वयोरप्येवंद्रष्टव्यं । तेजः पराभिभवनसामर्थ्ये । सत्त्वं बलं । वीर्ये आकाशाद्यभिनिष्क्रमणसामर्थ्ये ॥४०॥ रामानु० राघवशरदृष्टान्तेनस्वस्याविलंबितत्वाप्रति

सर्वथा कृतकार्योहमेष्यामि सह सीतया ॥ आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥ ४६ ॥
[३९]एवमुक्त्वा तु हनुमा[४०]न्वानरान्वानरोत्तमः ॥ उत्पपाताथ वेगेन वेगवानविचारयन् ॥
सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥ ४७ ॥
समुत्पतति [४१]तस्मिंस्तु वेगात्ते नगरोहिणः ॥ संहृत्य विटपान्सर्वान्समुत्पेतुः समन्ततः ॥ ४८ ॥
स मत्तको[४२]यष्टिभकान्पादापान्पुष्पशालिनः ॥ उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥ ४९ ॥
[४३]ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः ॥ प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥ ५० ॥
[४४]तमूरुवेगोन्मथिताः सालाश्चान्ये [४५]नगोत्तमाः ॥ अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ ५१ ॥
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ॥ हनुमान्पर्वताकारो बभूवाद्भुतदर्शनः ॥ ५२ ॥
सारवन्तोथ ये वृक्षा न्यमज्जँल्लवणाम्भसि ॥ भयादिव महेन्द्रस्य पर्वता वरुणालये ॥ ५३ ॥
स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ॥ शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥ ५४ ॥
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ॥[४६]अवशीर्यन्त सलिले निवृत्ताः [४७]सुहृदो यथा ॥ ५५ ॥
लघुत्वेनोपपन्नं [४८]तद्विचित्रं सागरेऽपतत् ॥ द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ ५६ ॥
ताराचितमिवाकाशं प्रबभौ स महार्णवः ॥ ५७ ॥
[४९]पुष्पौघेणानुबद्धेन [५०]नानावर्णेन वानरः ॥ बभौ मेघ [५१]इवाकाशे विद्युद्गभणविभूषितः ॥ ५८ ॥
तस्य वेग[५२]समाधूतैः पुष्पैस्तोयमदृश्यत ॥ [५३]ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥ ५९ ॥
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ॥ पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥ ६० ॥


आनयिष्यामि आनेष्यामि ॥ ४५-४७ ॥ तस्मिन् हनुमति । वेगात्समुत्पततिसति नगरोहिणः शैलरुहावृक्षाः । विटपान् संहृत्य आदाय समुत्पेतुरित्यर्थः ॥ ४८ ॥ संग्रहेणोक्तं विवृणोति---स मत्तेत्यादिना ॥ कोयष्टिभकः कोयष्टिः ॥ ४९-५० ॥ तमूरुवेगेति पाठः । उरुवेगेन उन्मथिताः सालाः सालवृक्षाः । अन्ये नगोत्तमाः अन्ये वृक्षश्रेष्ठाः । सैन्याः सेनाय समवेताः पुरुषाः । "सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते" इत्यमरः ॥ ५१-५२ ॥ सारवन्त:

स्थिरांशवन्त । "सारो बले स्थिरांशे च" इत्यमरः ॥ ५३ ॥ मेघसंकाशः स कपिरित्यन्वयः । खद्योतैः रात्राविति शेषः ॥ ५४ ॥ अवशीर्यन्त अवाशीर्यन्त । आगमशासनस्यानित्यत्वादडभावः । स्थितवन्त इत्यर्थः । निवृत्ताः बन्धूननुगम्य निवृत्ताः सुहृत्पक्षे सलिल इति सामीप्येसप्तमी । "ओदकान्तात्स्निग्धो बन्धुमनुव्रजेत्" इत्युक्तेः ॥ ५५ ॥ लघुत्वेनोपपन्नं लघुत्वेन युक्तं ॥ ५६ ॥ तारेत्यर्धमेकं वाक्यं ॥ ५७ ॥ अनुब-


हतत्वामोघत्वादिकंसूचितवान् ॥४३॥ ति० मत्ताःकोयष्टिभाःयेषुतान् । स० यद्वा कोयष्टिभिः भा शोभायस्यतत्कोयष्टिभं । तच्चतत्कं शिरःप्रदेशश्च । तेनसहितान् ॥ ४९ ॥ रामानु० तस्यवेगेनविमुक्ताःदूरगमनहेतुभूतवेगेनहेतुनाविमुक्ताःगतसंबन्धाः अवशीर्यन्त । आगमशासनस्यानित्यत्वादडभावः । पुष्पाणिमुक्त्वासलिले अवशीर्यन्तेत्यनेनप्रस्थितेभ्यःसुहृद्भ्योनिवृत्तानामश्रुमोक्षणपूर्वकंशोकसागरेनिमग्नानांसुहृदांसमाधिर्ध्वन्यते ॥ ५५ ॥ रामानु० हनुमन्तमनुद्रुता:सारवन्तोवृक्षा:प्रथमंसागरेपतिताः अल्पसाराःततोप्यधिकंगत्वाजलेविशीर्णा इत्युक्त्वापुष्पाण्यप्यतिलघुत्ववत्तयामहद्दूरंगत्वापतितानीत्याह---लघुत्वेनेति ॥ ५६ ॥ ति० सर्ववर्णानां विद्युत्सुसत्त्वान्नानावर्णपुष्पोद्यानबद्धस्यसविद्युद्गणमेघोपमा ॥ ५८ ॥ रामानु० बाह्वोःपञ्चशाखत्वात्पञ्चास्यपन्नगदृष्टान्तः

पिबन्निव बभौ [५४]चापि सोर्मि[५५]जालं महार्णवम् ॥ पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ ६१ ॥
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ॥ [५६]नयने विप्रकाशेते पर्वतस्थाविवानलौ ॥ ६२ ॥
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ॥ चक्षुषी संप्रकाशेते [५७]चन्द्रसूर्याविवोदितौ ॥ ६३ ॥
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ॥ सन्ध्यया समभिस्पृष्टं [५८]यथा तत्सूर्यमण्डलम् ॥ ६४ ॥
लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ॥ अम्बरे वायुपुत्रस्य [५९]शक्रध्वज इवोच्छ्रितः ॥ ६५ ॥
[६०]लाङ्गूलचक्रेण महा[६१]ञ्शुक्लदंष्ट्रोऽनिलात्मजः ॥ व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥ ६६ ॥
स्फिग्देशे[६२]नाभिताम्रेण रराज स महाकपिः ॥ महता दारितेनेव गिरिर्गैरिकधातुना ॥ ६७ ॥
तस्य वानरसिंहस्य प्लवमानस्य सागरम् ॥ कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥ ६८ ॥
[६३]खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिस्सृता ॥ दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥ ६९ ॥
पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः ॥ प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ॥ ७० ॥
उपरिष्टाच्छरीरेण च्छायया चावगाढया ॥ सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥ ७१ ॥
यंयं देशं समुद्रस्य जगाम स महाकपिः ॥ [६४]सस तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥ ७२ ॥
सागरस्योर्मि[६५]जालानामुरसा शैल[६६]वर्ष्मणाम् ॥ [६७]अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ ७३ ॥
कपिवातश्च बलवान्मेघवातश्च [६८]निस्सृतः ॥ सागरं [६९]भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥ ७४ ॥
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ॥ पुप्लुवे [७०]कपिशार्दूलो विकिरन्निव रोदसी ॥ ७५ ॥


द्धेन व्याप्तेन ॥ ५८-६० ॥ अर्णवं पिबन्निव आकाशं पिपासुरिवेत्याभ्यामस्य महानुद्योगस्सूच्यते । लङ्घनवेगेन सहसा क्षीयमाणे सागरविस्तारे स पीयमान इव भवति एवमंबरं च । ततोतिवेगेन गच्छन्समहार्णवं पिबन्निव बभौ तथा आकाशमपीत्याहुः ॥ ६१-६२ ॥ पिङ्गे पिङ्गलवणें । पिङ्गाक्षाणां वानराणां मुख्यस्य । परिमण्डले मण्डलाकारे । चन्द्रसूर्यावित्यभूतोपमा ॥ ६३ ॥ तत्सूर्यमण्डलं सन्ध्यासूर्यमण्डलं ॥ ६४ ॥ समाविद्धं उन्नतीकृतं ॥ ६५-६६ ॥ स्फिग्देशेन वालमूलप्रदेशेन ॥ ६७ ॥ गर्जति अग-

र्जत् ॥ ६८ ॥ सानुबन्धा सपुच्छा । उल्का हि पुच्छयुक्ता निपतति ॥ ६९ ॥ पतङ्गः सूर्यः । व्यायतो दीर्घः । प्रवृद्ध इव दीर्घ इव । कक्ष्यायां बध्यमानायां हि मातङ्गो दीर्घो भवति ॥ ७० ॥ नौर्जलावगाढेनाधोभागेन व्योमावगाढेन चोर्ध्वभागेन गच्छति । अयं च उपरिगतशरीरेणाधोजलावगाढच्छायया चैकाकारस्सन् मारुतपूरितकटा नौरिवासीत् ॥ ७१ ॥ सोन्मा इव समुद्धर्षइव समुद्धतजल इत्यर्थः ॥ ७२ ॥ शैलवर्ष्मणां शैलतुल्यानां । "वर्ष्मदेहप्रमाणयोः" इति सज्जनः ॥ ७३-७४ ॥ विकिरन्निव विभजन्निव ।


॥ ६० ॥ ति० विवृतवक्रत्वात्पिबन्निवेति । अधोवक्रत्वेइयमुत्प्रेक्षा । ऊर्ध्ववक्रत्वेआकाशंपिपासुरिवेति । ती० अर्णवसमीपगमनवेलायामुदधिंपिबन्निवबभौ । उपरिगमनावस्थायामाकाशंपिपासुरिवददृशे ॥ ६१ ॥ स० कक्षान्तरगतःबाहुमूलमध्यगतः । 'बाहुमूलेउभेकक्षौ' इत्यमरः ॥ ति० जीमूतइतिसप्तम्यन्तमितिकतकः ॥ ६८ ॥ रामानु० उल्कापातोपमयारावणस्यभाव्यशुभंसूच्यते ॥ ६९ ॥ रामानु० कक्ष्या इभमध्यबन्धनं । 'कक्ष्याप्रकोष्ठेहर्म्यायादेःकाञ्च्यांमध्येभबन्धने ।' इत्यमरः ॥ ७० ॥ ती० सोन्मादइव समुद्रःअपस्मारीवलक्ष्यते भ्रमणफेनजलोद्गमनघोषादिमत्त्वादियमुपमा ॥ ७२ ॥ रामानु० ऊर्मिजालानामित्यत्र 'नलोकाव्यय-'इतिषष्ठ्यानिषेधेपिऋषिप्रयोगात्साधुत्वं । उरसा । उरश्शब्देनोरोवेगजनितोवायुर्लक्ष्यते ॥ ७३ ॥ स०

मेरुमन्दरसंकाशा[७१]नुद्धतान्स महार्णवे ॥ [७२]अतिक्रामन्महा[७३]वेगस्तरङ्गान्गणयन्निव ॥ ७६ ॥
तस्य वेग[७४]समुद्धूतं [७५]जलं सजलदं तदा ॥ अम्बरस्थं [७६]विबभ्राज शारदाभ्रमिवाततम् ॥ ७७ ॥
तिमिनक्रझषाः कूर्मा दृश्यन्ते [७७]विवृतास्तदा ॥ वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ ७८ ॥
[७८]प्लवमानं समीक्ष्याथ [७९]भुजङ्गास्सागरालयाः ॥ व्योम्नि तं कपिशार्दूलं [८०]सुपर्ण इति मेनिरे ॥ ७९ ॥
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ॥ छाया वानरसिंहस्य [८१]जले [८२]चारुतराऽभवत् ॥ ८० ॥
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ॥ तस्य सा शुशुभे छाया [८३]वितता लवणाम्भसि ॥ ८१ ॥
शुशुभे स महातेजा महाकायो महाकपिः ॥ वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥ ८२ ॥
येनासौ याति बलवान्[८४]वेगेन कपिकुञ्जरः ॥ तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥ ८३ ॥
[८५]आपाते पक्षिसंघानां पक्षिराज इव व्रजन् ॥ हनुमान्मेघजालानि प्रकर्षन्मारुतो यथा ॥ ८४ ॥
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ॥ कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे ॥ ८५ ॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ॥ प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव [८६]लक्ष्यते ॥ ८६ ॥
प्लवमानं तु तं दृष्ट्वा [८७]प्लवङ्गं त्वरितं तदा ॥ [८८]ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ ८७ ॥
तताप न हि तं सूर्यः प्लवन्तं [८९]वानरोत्तमम् ॥ सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥ ८८ ॥
ऋषयस्तुष्टुवुश्चैनं प्लवमानं [९०]विहायसा ॥ जगुश्च देवगन्धर्वाः प्रशंसन्तो [९१]महौजसम् ॥ ८९ ॥
नागाश्च तुष्टुवुर्यक्षा रक्षांसि [९२]विबुधाः खगाः ॥ [९३]प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥ ९० ॥


रोदसी द्यावापृथिव्यौ ॥ ७५ ॥ अतिक्रामत् अत्यक्रामत् ॥ ७६ ॥ तस्य हनुमतः । वेगेन ऊरुवातेन समुद्धूतं समुत्थापितं । सजलदं जलं जलदो जलं चोद्धूतमित्यर्थः ॥ ७७ ॥ तिमयो महामत्स्याः नक्रा: ग्राहाः झषा: मकराः । विवृताः जलविभेदेन प्रकाशिताः ॥ ७८-७९ ॥ दशयोजनविस्तीर्णेति । ननु त्रिंशद्योजनायतत्वे चतुर्थपदेपि लङ्काप्राप्तिः स्यात् मैनाकसंवादसुरसासंवादादिकं च विरुध्येत । नहि

बिम्बादधिकपरिमाणत्वं संभवतीति न शङ्कनीयं । छायाशब्दो हि नात्र प्रतिबिम्बपरः किन्त्वनातपपरः । प्रातरेव हि समुद्रतरणमुक्तं तदा तस्य छाया समुद्रे तथाप्रमाणा दृश्येतैव ॥ ८० ॥ अभ्रघनः अभ्रमूर्तिः ॥ ८१-८२ ॥ द्रोणी कटाहः ॥ ८३ ॥ आपाते मार्गे ॥ ८४-८७ ॥ रामकार्यं सीतान्वेषणं तदेवार्थः प्रयोजनं तस्य सिद्धये लाभाय तद्धेतुभूतहनुमच्छ्रमनिवर्तनायेत्यर्थः ॥ ८८-८९ ॥ रक्षांसि


मेरुमन्दरसंकाशान्स्थौल्यतारतम्येनतयो:सदृशान् । मेरुमन्दरइतिमहामेरोरवष्टंभपर्वतः । तत्सदृशान्वा ॥ ७६ ॥ रामानु० जलंसजलदमित्यनेनसमुद्धूतंजलंमेघमण्डलपर्यन्तमभूदित्यवगम्यते ॥ ७७ ॥ ति० छायाप्रमाणवर्णनेनतच्छरीरप्रमाणमपिवर्णितप्रायं । इयंमाध्याह्निकीच्छाया ॥८०॥ ती० श्वेताभ्रघनराजीव अत्रश्वेतशब्देनखच्छतोच्यते । घनशब्देनसान्द्रता । तथाचनिर्मलाभ्रसान्द्रपङ्क्तिरित्यर्थः । ति० श्वेताभ्रघनराजीव श्वेताभ्रयुक्तमेघपङ्क्तिवतस्यच्छायाशुशुभे । शुक्लदंष्ट्रादिनानानावर्णत्वाादुक्तोपमानिर्वाहः ॥ स० श्वताभ्रघनराजीवशुभ्रमेघदीर्घपङ्क्तिरिव । छायाचसमुद्रेप्रतिफलितप्रतिबिंबः । नातपाभावः । तेनशौक्ल्यं संगच्छते । "घन:सान्द्रेदृढेदीर्धे" "छायास्यादातपाभावेप्रतिबिंबार्कयोषितोः" इत्युभयतोविश्वः ॥ ८१ ॥ वि० तस्य उपरीतिशेष ॥ ८७ ॥ स० तत्रहनुमति । दानवाःसज्जनाः ॥ ८७ ॥ रामानु० सिषेवइत्यनेन पुत्रत्वेपिरामकार्यप्रवृत्तत्वात्पूज्यतैवद्योत्यते

तस्मिन्प्लवगशार्दूले प्लवमाने हनूमति ॥ इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥ ९१ ॥
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ॥ करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥ ९२ ॥
अहमिक्ष्वाकुनाथेन स[९४]गरेण विवर्धितः ॥ इक्ष्वाकुसचिवश्चायं ना[९५]वसीदितुमर्हति ॥ ९३ ॥
तथा मया विधातव्यं विश्रमेत यथा कपिः ॥ शेषं च मयि विश्रान्तस्सु[९६]खेनातिपतिष्यति ॥ ९४ ॥
इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि ॥ हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥ ९५ ॥
त्वमिहासुर[९७]संघानां पातालतलवासिनाम् ॥ देवराज्ञा गिरिश्रेष्ठ परिघस्सन्निवेशितः ॥ ९६ ॥
त्वमेषां जा[९८]तवीर्याणां पुनरेवोत्पतिष्यताम् ॥ पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥ ९७ ॥
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम् ॥ तस्मात्सं[९९]चोदयामि त्वामुत्तिष्ठ गिरि[१००]सत्तम ॥ ९८ ॥
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ॥ हनूमान्रामका[१०१]र्यार्थं भीमकर्मा खमाप्लुतः ॥ ९९ ॥
[१०२]स्य साह्यं मया कार्यमिक्ष्वाकु[१०३]कुलवर्तिनः । म[१०४]म हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ॥ १०० ॥
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ॥ क[१०५]र्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ॥ १०१ ॥
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ॥ अस्माकम[१०६]तिथिश्चैव पूज्यश्च प्लवतांवरः ॥ १०२ ॥
चामीकरमहानाभ देवगन्धर्वसेवित ॥ ह[१०७]नुमांस्त्वयि विश्रान्तस्ततश्शेषं गमिष्यति ॥
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ॥ १०३ ॥
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ॥ श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥ १०४ ॥


दिक्पालकरक्षस्सबन्धीनि ॥ ९० ॥ मानार्थी बहुमानार्थी । स्वयं सागरत्वादिति भावः ॥ ९१ ॥ सर्ववाच्यः सर्वप्रकारेण निन्द्यः । विवक्षतां वक्तुमिच्छतां ॥ ९२-९४ ॥ हिरण्यनाभं हिरण्यशृङ्गं । नाभिशब्दो ह्यध्यक्षवाची । श्रृङ्गं च पर्वतस्याध्यक्षमेव । "नाभिरध्यक्षकस्तूर्योः" इति दर्पणः ॥ ९५ ॥ परिघः अर्गलं । "परिघो मुद्गरेऽर्गले" इति दर्पणः ॥ ९६ ॥ परिघत्वमेवाह त्वमेषामिति ॥ ९७ ॥

शक्तिः अस्तीति शेषः ॥ ९८-९९ ॥ इक्ष्वाकोः कुले वंशे वर्तते शुश्रूषत इति इक्ष्वाकुकुलवर्ती तस्य । पूज्यतमास्तव मत्संबन्धादिति भावः । यद्वा त्वदुपकारकवायुपुत्रमुद्दिश्य ॥ १०० ॥ कार्यं प्रयोजनं विश्रान्त्यादि । कर्तव्यं कार्यमकृतं सतां मन्युं कोपं उदीरयेत् प्रेरयेत् उत्पादयेत् ॥ १०१-१०२ ॥ चामीकरमहानाभ स्वर्णमयमहाश्रृङ्ग ॥ १०३ ॥ काकुत्स्थस्यानृशंस्यं रामस्य सीताविषयां दयां ॥ १०४ ॥


॥ ८८ ॥ ती० सर्ववाच्यःसर्वनिन्दावाग्विषयः भविष्यामीत्यर्थः ॥ ९२ ॥ ति० सागरेणविवर्धितइत्युक्तया कश्चिद्देशः सागरखातस्यापिएतत्संबद्धइतिज्ञायते ॥ ९३ ॥ ती० हिरण्यनाभं हिरण्यप्रधानं । हिरण्मयमित्यर्थः । 'नाभिःप्रधानेकस्तूर्या' इतिविश्वः । स० हिरण्यनाभं नान्ना । मैनाकं मेनकाहिमवत्पर्वतभार्या । तत्पुत्रं ॥ ९५ ॥ ती० परिघःसंनिवेशितः आयुधविशेषत्वेनसंनिवेशितः । अनेन पक्षच्छेदभयात्समुद्रप्रवेशानन्तरं पातालस्थराक्षसनिरोधार्थे देवराजेनमैनाकःस्थापितइत्यवगम्यते ॥ स० देवराज्ञा देवराजेननिवेशितइवासि । देवराजभयात्क्षिप्तत्वात्तेनप्रक्षिप्तइत्युत्प्रेक्षा । अतो नोत्तरग्रन्थविरोधः ॥ ९६ ॥ ति० ज्ञातवीर्याणां देवराजेनेतिशेषः ॥ ९७ ॥ ति० शक्तिस्ते अस्तीतिशेषः । तस्मात्पिहितपातालमुखएवसन्वृद्धिशक्तयावर्धमानस्सन्नूर्ध्वमुत्तिष्ठ ॥ ९८ ॥ ति० उपर्येति तवोपरिप्रदेशंप्राप्नोति । तस्माद्विश्रमायत्वमुत्तिष्ठेतिपूर्वेणान्वयः । एतदुत्तरं 'हनूमान्राामकार्यार्थेभीमकर्माखमाप्लुतः । श्रमंन्वप्लवगेन्द्रस्यसमीक्ष्योत्थातुमर्हसि' इतिप्राचीन:पाङ्क्तःपाठः । अत्रखमाप्लुतइत्यनन्तरंकेचिच्छ्लोकाःप्रक्षिप्ताःपरैरितिकतकः ॥ ९९ ॥ रामानु० साहाय्यंसहायकर्म । सहकारित्वमितियावत् । ब्राह्मणादित्वात्ष्यञ् । ममइक्ष्वाकवःपूज्याहि ।

[१०८]हिरण्यनाभो मैनाको निशम्य लवणाम्भसः ॥ [१०९]उत्पपात जलात्तूर्णं महाद्रुम[११०]लतायुतः ॥ १०५ ॥
[१११]स सागरजलं भित्त्वा [११२]बभूवाभ्युत्थितस्तदा ॥ यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥ १०६ ॥
स महात्मा मुहूर्तेन पर्वतस्सलिलावृतः ॥ दर्शयामास शृङ्गाणि सागरेण नियोजितः ॥ १०७ ॥
[११३]शातकुम्भनिभैश्शृङ्गैः सकिन्नरमहोरगैः ॥ आदित्योदय[११४]संकाशैरालिखद्भिरिवाम्बरम् ॥ १०८ ॥
[११५]तप्तजाम्बूनदैश्शृङ्गैः पर्वतस्य [११६]समुत्थितैः ॥ आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् ॥ १०९ ॥
जातरूपमयैश्शृङ्गैर्भ्राजमानैः [११७]स्वयंप्रभैः ॥ आदित्यशतसंकाशस्सोभवद्भिरिसत्तमः ॥ ११० ॥
तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम् ॥ मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥ १११ ॥
[११८]तमुच्छ्रितमत्यर्थं महावेगो महाकपिः ॥ उरसा पातयामास जीमूतमिव मारुतः ॥ ११२ ॥
[११९]तदा पातितस्तेन कपिना पर्वतोत्तमः ॥ [१२०]बुद्ध्वा तस्य [१२१]कपेर्वेगं जहर्ष च [१२२]ननन्द च ॥ ११३ ॥
तमाकाशगतं वीरमाकाशे [१२३]समुपस्थितः ॥ [१२४]प्रीतो हृष्टमना [१२५]वाक्यमब्रवीत्पर्वतः कपिम् ॥
मानुषं धारयन्रूपमात्मनश्शिखरे स्थितः ॥ ११४ ॥
[१२६]दुष्करं कृतवान्कर्म त्वमिदं[१२७]वानरोत्तम ॥ निपत्य मम शृङ्गेषु [१२८]विश्रमस्व यथासुखम् ॥ ११५ ॥
राघवस्य कुले जातैरुदधिः परिवर्धितः ॥ स त्वां [१२९]रामहिते [१३०]युक्तं प्रत्यर्चयति सागरः ॥ ११६ ॥
कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः ॥ सोयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति ॥ ११७ ॥
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ॥ तिष्ठ त्वं [१३१]कपिशार्दूल [१३२]मयि विश्रम्य गम्यताम् ॥ ११८ ॥


निशंम्य वचनमितिशेषः ॥ १०५-१०७ ॥ शातकुम्भनिभैः स्वर्णसदृशैः । आदित्योदयसंकाशैः आदित्योदयतुल्यैरित्यर्थः । शृङ्गैरुपलक्षित: श्रृङ्गाणि दर्शयामासेति योजना ॥ १०८ ॥ शस्रसंकाशं नीलमित्यर्थ । "शस्त्रमायुधलोहयोः" इतिविश्वः ॥ १०९-११० ॥ निश्चितः निश्चितवान् । कर्तरिनिष्ठा

॥ १११-११२ ॥ जहर्ष विसिष्मिये ॥ ११३ ॥ प्रीतः प्रीतिद्योतकव्यापारः ॥ ११४- ११६ ॥ कृते उपकारे । त्वत्प्रतिकारार्थी त्वदातिथ्यकरणापेक्षी त्वत्तः संमाननमर्हतीति त्वया तत्कृतातिथ्यपरिग्रह एवास्य संमाननमित्यर्थः ॥ ११७ ॥ चोदनाप्रकारमाह योजनानामिति । प्रक्रमतामिति प्रचोदित इति पूर्वे-


मद्वृद्धिहेतुत्वात् । तवपरंपूज्यतमाः सगरविवृद्धमदन्तःप्रवेशसुखावस्थानादिफलभोक्त्रृत्वादितिभावः ॥ १०० ॥ रामानु० जीमूतइवमारुतइत्यनेनअनायासेनपर्वतंपातितवानितिद्योत्यते ॥ ११२ । रामानु० जहर्षचननन्दचेतिपदद्वयेनकायमनसोर्विकृतिरुच्यते । अस्यवेगेनग्लानिराहित्यंबुद्ध्वाहृष्टमनाबभूवेत्यर्थः । ति० सादितः अवसादितः अधःकृतइतियावत् । जहर्षचननादचेतिप्राचीन:पाठः । बलवैभवंदृष्ट्वाजहर्ष । स्वोत्थानप्रयोजनावेदनाय ननाद शब्दंकृतवान् । ननन्देतित्वाधुनिककल्पितःपाठः ॥ ११३ ॥ रामानु० प्रीतःसुखितः । हृष्टमनाः प्रसन्नमनाः ॥ ११४ ॥ रामानु० विश्रमस्वेति । श्रमिरात्मनेपदीकश्चिदस्ति । तथाचोक्तंभट्टमल्लेन--- "विश्राम्यतीतिविश्रान्तौक्वचिद्विश्रमतेपिच" इति ॥ ११५ ॥ रामानु० त्वन्निमित्तमित्यादिश्लोकद्वयमेकंवाक्यं । एषकपि:योजनानांशतंचापिसमाप्लुतःसमापतितुमुपक्रान्तः । तवसानुषुविश्रान्तःशेषं मार्गशेषंप्रक्रमतामितित्वन्निमित्तंअहमनेनसागरेणबहुमानात्प्रचोदितः । अतःकपिशार्दूल त्वंतिष्ठ । मयिविश्रम्यगम्यतामित्यन्वयः ।

 वा. रा. १५०

योजनानां शतं [१३३]चापि कपिरेष [१३४]समाप्लुतः ॥ [१३५]तव सानुषु विश्रान्तश्शेषं [१३६]प्रक्रमतामिति ॥ ११९ ॥
तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु ॥ तदास्वाद्य हरिश्रेष्ठ [१३७]विश्रान्तोनुगमिष्यसि ॥ १२० ॥
अस्माकमपि संबन्धः कपिमुख्य त्वयाऽस्ति वै ॥ प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥ १२१ ॥
वेगवन्तः [१३८]प्लवन्तो ये प्लवगा मारुतात्मज ॥ [१३९]तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ १२२ ॥
अतिथिः किल पूजार्हः प्राकृतोपि [१४०]विजानता ॥ धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥ १२३ ॥
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ॥ [१४१]पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥ १२४ ॥
पूजिते त्वयि [१४२]धर्मज्ञ पूजां प्राप्नोति मारुतः ॥ तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥ १२५ ॥
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ॥ [१४३]ते हि जग्मुर्दिशः सर्वा [१४४]गरुडानिलवेगिनः ॥ १२६ ॥
ततस्तेषु प्रयातेषु देवसङ्घाः [१४५]सहर्षिभिः ॥ भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥ १२७ ॥
ततः क्रुद्धः सहस्राक्षः पर्वतानां [१४६]शतक्रतुः ॥ पक्षांश्चिच्छेद वज्रेण [१४७]तत्र तत्र सहस्रशः ॥ १२८ ॥
[१४८]मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् ॥ ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ १२९ ॥
अस्मिँल्ल्वणतोये च प्रक्षिप्तः प्लवगोत्तम ॥ [१४९]गुप्तपक्षसमग्रश्च तव पित्राऽभिरक्षितः ॥ १३० ॥
ततोऽहं मानयामि त्वां [१५०]मान्यो हि मम मारुतः ॥ त्वया मे [१५१]ह्येष संबन्धः कपिमुख्य महागुणः ॥ १३१ ॥
[१५२]तस्मिन्नेवंगते कार्ये सागरस्य [१५३]ममैव च ॥ प्रीतिं प्रीतमनाः [१५४]कर्तुं त्वमर्हसि [१५५]महाकपे ॥ १३२ ॥
श्रमं मोक्षय [१५६]पूजां च गृहाण [१५७]कपिसत्तम ॥ प्रीतिं च [१५८]बहु मन्यस्व प्रीतोस्मि तव दर्शनात् ॥ १३३ ॥
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ॥ प्रीतोस्मि कृतमातिथ्यं मन्युरेषोपनीयताम् ॥ १३४ ॥
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ॥ प्रतिज्ञा च मया दत्ता न स्थातव्यमि[१५९]हान्तरे ॥ १३५ ॥


णान्वयः ॥ ११८-११९ ॥ तत् प्रसिद्धं । कन्दः करहाटः । मूलं पादः । तत् तस्मात् ॥ १२० ॥ प्रख्यात इति संबन्धविशेषणं । महागुणानां परिग्रहो यस्मिन्स तथा ॥ १२१-१२५ ॥ संबन्धं विवृणोति पूर्वमित्यादिना ॥ पक्षिणः पक्षवन्तः । हिः पादपूरणे ॥ १२६-१२९ ॥ समग्रः समग्रपक्षः । गुप्तसम-

ग्रपक्षश्च यथा भवामि तथा अभिरक्षितोस्मीत्यर्थः ॥ १३०-१३३ ॥ कृतमातिथ्यं तव दर्शनादिनेति भावः । मन्युः कोपः । मत्कृता पूजानगृहीतेति कोपो निरस्यतामित्यर्थः ॥ १३४ ॥ कार्यकालः त्वरते शीघ्रं गच्छेति मां प्रेरयति । अहश्चाप्यतिवर्तते अत्र विलम्बःक्रियते चेदिदमहोतिवर्तत इत्यर्थः । इह समुद्रे ।


॥ ११८-११९ ॥ रामानु० हनुमतःपूज्यतमत्वेहेत्वन्तरंदर्शयति----अस्माकमपीति । संबन्धः अतिथ्यतिथिमद्भावलक्षणः । महागुणपरिग्रहः परिगृह्यतइतिपरिग्रहः । महागुणानांसतांपरिग्रहःमहागुणपरिग्रहः ॥ ती० महागुणपरिग्रहःमहागुणेनवायुनापरिगृह्यतइतितथा ॥ १२१ ॥ रामानु० किंचातिथेस्तवपूजायांकाम्यार्थसिद्धिवद्वायोरपिप्रत्युपकारसिद्धिःस्यादित्याह---त्वंहीत्यादिना ॥ १२४ । रामानु० मोक्षय मुञ्च । 'मोक्षनिरसने' इतिचौरादिकोधातुः ॥ ति० मान्यस्य वायुसंबन्धात्तवपूज्यस्यममप्रीतिं कुर्वितिशेषः ॥ १३३ ॥ ती० मन्युःपूजानङ्गीकारनिबन्धनंदैन्यं ॥ १३४ ॥ रामानु० कार्यकालइति । कार्यःकरणयो

इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ॥ जगामाकाशमाविश्य वीर्यवान्प्रहसन्निव ॥ १३६ ॥
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ॥ पूजित[१६०]श्चोपपन्नाभिराशीर्भि[१६१]रनिलात्मजः ॥ १३७ ॥
[१६२]अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ ॥ पितुः पन्थानमा[१६३]स्थाय जगाम विमलेऽम्बरे ॥ १३८ ॥
[१६४]भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन् ॥ [१६५]वाायुसूनुर्निरालम्बे जगाम [१६६]विमिलेऽम्बरे ॥ १३९ ॥
तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ॥ प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ १४० ॥
देवताश्चाभवन्हृष्टास्तत्रस्थास्तस्य [१६७]कर्मणा ॥ काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ १४१ ॥
उवाच वचनं धीमान्परितोषात्सगद्गदम् ॥ सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥ १४२ ॥
हिरण्यनाभ शैलेन्द्र परितुष्टोस्मि ते भृशम् ॥ अभयं ते [१६८]प्रयच्छामि [१६९]तिष्ठ सौम्य यथासुखम् ॥ १४३ ॥
साह्यं कृतं ते सुमह[१७०]द्विक्रान्तस्य हनूमतः ॥ क्रमतो योजनशतं निर्भयस्य भये सति ॥ १४४ ॥
[१७१]रामस्यैष [१७२]हि दूत्येन याति [१७३]दाशरथेर्हरिः ॥ सत्क्रियां कुर्वता [१७४]तस्य तोषितोस्मि दृढं त्वया ॥ १४५ ॥
[१७५]ततः प्रहर्ष[१७६]मगमद्विपुलं [१७७]पर्वतोत्तमः ॥ देवतानां पतिं दृष्टा परितुष्टं शतक्रतुम् ॥ १४६ ॥
स वै दत्तवरः शैलो बभूवावस्थितस्तदा ॥ हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥ १४७ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ [तं [१७८]प्रयान्तं समुद्वीक्ष्य ह्याकाशे मारुतात्मजम् ॥]
[१७९]अब्रुवन्सूर्यसंकाशां सुरसां नागमातरम् ॥ १४८ ॥
अयं वातात्मजः श्रीमान्प्लवते सागरोपरि ॥ हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥ १४९ ॥
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ॥ दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा [१८०]नभस्समम् ॥ १५० ॥


अन्तरे मध्ये । मया नस्थातव्यमिति वानरसन्निधौ प्रतिज्ञा कृता ॥ १३५ ॥ प्रहसन्निव प्रसन्नमुख इवेत्यर्थः ॥ १३६-१३७ ॥ हित्वा शैलमहार्णवौ मूर्तिमन्तौ तौ हित्वेत्यर्थः । अनेन शैलवत्समुद्रोपि मूर्ति-

मत्तया तत्रादृश्यतेति सूचितं ॥ १३८-१३९ ॥ द्वितीयं समुद्रलङ्घनापेक्षया द्वितीयं तत्पर्वतजयरूपंकर्म ॥ १४० - १४३ ॥ भये सति समुद्रलङ्घनेस्य किं भवि-


ग्यःकालःकार्यकालः । त्वरतेत्वरयति । अहश्चाप्यतिवर्ततेलङ्काद्वीपप्रवेशयोग्यमहश्चातिवर्तते । प्रतिज्ञाचेति–--'यथाराघवनिर्मुक्तः शरःश्वसनविक्रमः । गच्छेत्तद्वद्गमिष्यामिलङ्कांरावणपालिताम्' इतिप्रतिज्ञादत्ता । तस्मादिहान्तरेनस्थातव्यं ॥ १३५ ॥ ति०

प्रहसन्निवेति । एतावत्प्लवनेपिश्रममारोप्यवृथायंप्रयासएतयोरितिप्रहासः ॥ रामानु० आलभ्यस्पृष्ट्वा । प्रहसन्निवेत्यत्रेवशब्दोहासप्रकर्षस्यपारमार्थ्यपरःप्रीतिसूचकः । मन्दस्मितंकुर्वन्नित्यर्थ ॥ १३६ ॥ ति० भूयऊर्ध्वंततोपिबहूर्ध्वंतंगिरिंअधःप्रदेशवर्तिनमवलोकयन् ॥ १३९ ॥ रामानु० साह्यंसहायकर्मसहकारित्वमितियावत् । तेत्वयानिर्भयस्यभयेसतिअतिविस्तृतसमुद्रोपर्याकाशगमनेसमुद्रपतनादिभयनिमित्तसंभावनायामपिनिर्भयस्य ॥ १४४ ॥ रामानु० बभूवावस्थितस्तदा तस्मिन्कालेस्वस्थोभूदित्यर्थः । प्रतिप्रयाणवेलायापि 'पर्वतेन्द्रंसुनाभंचसमुपस्पृश्यवीर्यवान्' इतिमैनाकावस्थानाभिधानात् । सागरं मैनाकाधिष्ठितसागरप्रदेशं ॥ १४७ ॥ रामानु० श्रीमान्अत्रश्रीशब्देनातिदूरसमुद्रलङ्घनेप्युपर्युपरिबलाभिवृद्धिप्रयुक्तासुषमोच्यते ॥ १४९ ॥ स० रक्षसामयंराक्षसस्तं । करालंक्रूरं । पिङ्गलवर्णयुक्तेअक्षिणीयस्यतं । वक्रं मुखं । अर्धर्चादिनिविष्टइतिवक्त्रशब्दःपुँल्लिङ्गः । अतोनभस्स्पृशमित्युपपन्नं । अतएवार्धर्चादिगणोक्तप्रपञ्चनपरे 'वक्त्रनेत्रारण्यगाण्डीवानिनपुंसकेच' इतिलिङ्गानुशासने चशब्देनपुँल्लिङ्गत्वमप्यनुशिष्टं ।

बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ॥ त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥ १५१ ॥
एवमुक्ता तु सा देवी [१८१]दैवतैरभिसत्कृता ॥ समुद्रमध्ये [१८२]सुरसा बिभ्रती राक्षसं वपुः ॥ १५२ ॥
विकृतं च विरूपं च सर्वस्य च भयावहम् ॥ प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ १५३ ॥
मम भक्ष्यः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ॥ अहं त्वां भक्षयिष्यामि [१८३]प्रविशेदं ममाननम् ॥ १५४ ॥
[[१८४]वरं एष पुरा दत्तो मम धात्रेति सत्वरा ॥ व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः] ॥ १५५ ॥
एवमुक्तः सुरसया [१८५]प्राञ्जलिर्वानरर्षभः ॥ प्रहृष्टवदनः श्रीमा[१८६]निदं वचनमब्रवीत् ॥ १५६ ॥
रामो [१८७]दाशरथिर्नाम प्रविष्टो दण्डकावनम् ॥ लक्ष्मणेन सह भ्रात्रा [१८८]वैदेह्या [१८९]चापि भार्यया ॥ १५७ ॥
[१९०]अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ॥ [१९१]तस्य सीता हृता भार्या रावणेन [१९२]यशस्विनी ॥ १५८ ॥
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥ कर्तुमर्हसि रामस्य साह्यं विषयवासिनी ॥ १५९ ॥
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ १६० ॥
एवमुक्ता हनुमता सुरसा कामरूपिणी ॥ अब्रवी[१९३]न्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ १६१ ॥
तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ॥ बलं जिज्ञास[१९४]माना वै नागमाता हनूमतः ॥ १६२ ॥


ष्यतीत्यस्माकं भये सतीत्यर्थः ॥ १४४-१५७ ॥ अन्यत्कार्यविषक्तस्य मारीचमृगग्रहणव्यासक्तस्य ॥ १५८ ॥ विषयवासिनी रामराज्यवासिनी ॥ १५९-१६० ॥ नातिवर्तेन्मां ममाननमप्रविश्य न गच्छेत् । अतिवर्तेदित्यत्र परस्मैपदमार्ष । अत्र इतिकरणं द्रष्टव्यं । "अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम" इत्यस्यानन्तरं "तद्दृष्ट्वा व्यादितं वक्त्रं वायुपुत्रः सुबुद्धिमान्" इत्यादिश्लोकाद्रष्टव्याः । मध्ये तं प्रयान्तमित्यादयः केचन श्लोकाः प्रक्षिप्ताः असङ्गताश्च । शतयोजनायतत्वे वानरैर्लङ्कावासिभिश्च ज्ञातः स्यादिति विरोधात् । त इमे प्रक्षिप्तश्लोकाः ॥ "तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् । बलं जिज्ञासमाना वै नागमाता हनूमतः । प्रविश्य वदनं मेद्य गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥

व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः । एवमुक्तः सुरसया कुद्धो वानरपुङ्गवः ॥ अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे । इत्युक्त्वा सुरसां कुद्धो दशयोजनमायतः ॥ दशयोजनविस्तारो बभूव हनुमांस्तदा । तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् ॥ चकार सुरसा चास्यं विंशद्योजनमायतम् । हनूमांस्तु ततः कुद्धस्त्रिंशद्योजनमायतः । चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् । बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः । चकार सुरसा वक्त्रं षष्टियोजनमायतम् । तथैव हनुमान्वीरस्सप्ततीयोजनोच्छ्रितः ॥ चकार सुरसा वक्त्रमशीतीयोजनोच्छ्रितम् । हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः । चकार सुरसा वक्त्रं शतयोजनमायतं" इति । प्रकृतं विलिख्यते---तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् । सुसं-


अथवा 'यथावाचानिशादिशा' इत्यादिवत्स्पृक्छब्दस्यहलन्तत्वाट्टााबन्ततामाश्रित्यनभसःस्पृशायस्यतदिति ॥ १५० ॥ ति० बलंज्ञानबलमुपायबलंच । पराक्रमंचज्ञातुमिच्छामहे । तदेवविवृणोति---त्वामितिभयस्यचभयावहमितिपाठेसर्वलोकभयस्यापीत्यर्थः ॥ स० बलंशारीरं । मैनाकाविश्रमेणैवज्ञातत्वाद्भूयइत्युक्तं । इच्छामहेइच्छामः । केनचिदुपायेनत्वांविजेष्यतिवाकिंवाविषादंदैन्यंगमिष्यतीतिविचारयामः । यद्वाबलं तुभ्यमस्मद्दत्तवरबलं अस्यहनुमतःपराक्रमंचज्ञातुमिच्छामः । यद्युपायेनत्वांविजेष्यतितर्हितत्पराक्रमोविज्ञातः । यदिविषादंगमिष्यतिदास्मद्वरबलंविज्ञातंभवेदिति ॥ १५१ ॥ शि० अन्यकार्यविषक्तस्यदेवादिकार्यसाधनासक्तस्य ॥ १५८ ॥ ती० विषयवासिनि रामराज्यवासिनि । त्रैलोक्यनाथत्वाद्रामस्येतिभावः ॥ १५९ ॥

[१९५]प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम ॥ वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥
व्यादाय [१९६]वक्त्रं विपुलं स्थिता सा मारुतेः पुरः ॥ १६३ ॥
एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः ॥ अब्रवीत्कुरु वै वक्त्रं येन मां [१९७]विषहिष्यसे ॥ १६४ ॥
इत्युक्त्वा सुरसां कुद्धो [१९८]दशयोजनमायतः ॥ दशयोजनविस्तारो [१९९]बभूव हनुमांस्तदा ॥ १६५ ॥
[२००]तं दृष्ट्वा [२०१]मेघसंकाशं दशयोजनमायतम् ॥ चकार [२०२]सुरसा चास्यं विंशद्योजनमायतम् ॥ १६६ ॥
[२०३]तां दृष्ट्वा विस्तृतास्यां तु वायुपुत्रः सुबुद्धिमान् ॥ [२०४]हनूमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ॥ १६७ ॥
चकार [२०५]सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ॥ बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः ॥ १६८ ॥
चकार सुरसा वक्त्रं षष्टियोजन[२०६]मायतम् ॥ [२०७]तथैव हनुमान्वीरः सप्ततीयोजनोच्छ्रितः ॥ १६९ ॥
चकार सुरसा [२०८]वक्त्रमशीतीयो[२०९]जनायतम् ॥ हनुमा[२१०]नचलप्रख्यो नवतीयोजनोच्छ्रितः ॥ १७० ॥
चकार सुरसा वक्त्रं शतयोजनमायतम् ॥ १७१ ॥
तद्दृष्ट्वा व्यादितं [२११]त्वास्यं [२१२]वायुपुत्रः सुबुद्धिमान् ॥ दीर्घजिह्वं सुरसया [२१३]सुघोरं नरकोपमम् ॥
[२१४]सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्ठमात्रकः ॥ १७२ ॥
[२१५]सोभिपत्याशु तद्वक्त्रं निष्पत्य च [२१६]महाजवः ॥ अन्तरिक्षे स्थितः श्रीमा[२१७]निदं वचनमब्रवीत् ॥ १७३ ॥
प्रविष्टोस्मि हि ते वक्त्रं दाक्षायणि नमोस्तु ते ॥ गमिष्ये यत्र वैदेही [२१८]सत्यश्चासीद्वरस्तव ॥ १७४ ॥
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ॥ अब्रवीत्सुरसा देवी स्वेन रूपेण [२१९]वानरम् ॥ १७५ ॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ॥ [२२०]समानयस्व वैदेहीं राघवेण महात्मना ॥ १७६ ॥
तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ॥ साधुसाध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ १७७ ॥
स सागरमनाधृष्यमभ्येत्य वरुणालयम् ॥ जगामाकाशमाविश्य वेगेन [२२१]गरुडोपमः ॥ १७८ ॥
सेविते वारिधाराभिः पतगैश्च निषेविते ॥ चरिते कैशिकाचार्येरैरावतनिषेविते ॥ १७९ ॥


क्षिप्याात्मनः कायं बभूवाङ्गुष्ठमात्रकः ॥ १६१-१७३ ॥

दक्षस्यापत्यं दाक्षायणी । तत्त्वं च पूर्वं वरप्रदा-


ति० विंशद्योजनमायतमित्यनन्तरं 'तद्दृष्ट्वाव्यादितंत्वाास्यं' इतिप्राचीनःपाठः । 'तांदृष्ट्वा' इत्यादयः 'शतयोजनमायतं' इत्यन्ताःश्लोकास्तुप्रक्षिप्ताइतिकतकः ॥ १६६ ॥ रामानु० व्यादितं व्यात्तं । इडागमस्त्वार्षः । अतिविस्तृतंवक्त्रंसूक्ष्मरूपेणप्रविश्याक्लेशेन । निर्गन्तुमयंसमीचीनःसमयइति ज्ञानयोगात्सुबुद्धिमानिति विशेषणं ॥ १७२ ॥ रामानु० दाक्षायणीत्यनुवादात्स्ववरप्रदानकथनसमये हनुमन्तमुद्दिश्यस्वकीयंदाक्षायणीत्वमपितयैवकथितमित्यवगन्तव्यं । सत्यंचासीद्वरंतव त्वदास्यप्रंविश्यनिर्गमनाद्ब्रह्मणादत्तोवरःसत्यआसीदित्यर्थः । वरशब्दस्य नपुंसकत्वमार्षे ॥ १७४ ॥ रामानु० समानयस्व संगमय ॥ १७६ ॥ रामानु० कैशिकंरागविशेषः तदाचार्यैः तुंबुरुप्रभृतिभिरित्यर्थः । ऐरावतनिषेविते ऐरावतमितिऋजुदीर्घमिन्द्रधनुरुच्यते । तेननिषेवितेयुक्ते । 'इन्द्रायुधंत्विन्द्रधनुस्तद्दीर्घमृजुरोहितम् । ऐरावतंचविद्युत्तुचञ्चलाचपला' इतिवैजयन्ती ॥ १७९ ॥

सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ॥ विमानैः [२२२]संपतद्भिश्च विमलैः समलंकृते ॥ १८० ॥
वज्राशनि[२२३]समाघातैः [२२४]पावकैरुपशोभिते ॥ कृतपुण्यैर्महाभागैः स्वर्गजिद्भिर[२२५]लंकृते ॥ १८१ ॥
वहता हव्य[२२६]मत्यर्थ सेविते [२२७]चित्रभानुना ॥ ग्रहनक्षत्रचन्द्रार्कतारा[२२८]गणविभूषिते ॥ १८२ ॥
महर्षि[२२९]गणगन्धर्वनागयक्षसमाकुले ॥ विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥ १८३ ॥
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ॥ विताने जीवलोकस्य [२३०]वितते ब्रह्मनिर्मिते ॥ १८४ ॥
बहुशः सेविते वीरैर्विद्याधर[२३१]गणैर्वरैः ॥ जगाम [२३२]वायुमार्गे तु गरुत्मानिव [२३३]मारुतिः ॥ १८५ ॥
[[२३४]हनुमान्मेघजालानि प्राकर्षन्मारुतो यथा ॥ १८६ ॥
कालागरुसवर्णानि रक्तपीतसितानि च ॥ कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे ॥ १८७ ॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ॥ प्रावृषीन्दुरिवाभाति निष्पतन्प्रविशंस्तदा] ॥ १८८ ॥
प्रदृश्यमानस्सर्वत्र हनुमान्मारुतात्मजः ॥ भेजेऽम्बरं निरालम्बं [२३५]लम्बपक्ष इवाद्रिराट् ॥ १८९ ॥
[२३६]प्लवमानं तु तं दृष्ट्वा सिंहिंका नाम राक्षसी ॥ मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥ १९० ॥
[२३७]अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ॥ [२३८]इदं हि मे महत्सत्वं चिरस्य वशमागतम् ॥ १९१ ॥
इति संचिन्त्य मनसा छायामस्य समाक्षिपत् ॥ छायायां [२३९]गृह्यमाणायां चिन्तमायास [२४०]वानरः ॥ १९२ ॥
समाक्षिप्तोस्मि सहसा पङ्गूकृतपराक्रमः ॥ प्रतिलोमेन वातेन महानौरिव सागरे ॥ १९३ ॥
तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्त[२४१]तः कपिः ॥ [२४२]ददर्श स महत्सत्वमुत्थितं लवणाम्भसि ॥ १९४ ॥


नकथनसमये तयैव कथितमित्यनुवादात्कल्प्यते ॥ १७४-१७८ ॥ आकाशगमनमतिदुष्करमित्यमुमर्थं कथयितुं आकाशस्वरूपं वर्ण्यते सेवित इत्यादिना श्लोकसप्तकेन ॥ कैशिकाचायैः कैशिके रागविशेषे आचार्यैः विद्याधरविशेषैरित्यर्थः ॥ १७९-१८० ॥ वज्राशनिसमाघातैः पावकैः वज्राशनिसमाघातैर्हेतुभिर्जातैः पावकैः ॥ १८१ ॥ हव्यं वहता देवेभ्यो हव्यवहनार्थं गतेन । चित्रभानुना वह्निना ॥ १८२ ॥

विश्वे विश्वगते व्यापक इत्यर्थः ॥ १८३ ॥ देवराजगजाक्रान्ते ऐरावतभिन्नदिग्गजाक्रान्ते । विताने वितानतुल्ये । वितत इति वितानविशेषणं ॥ १८४-१९० ॥ दीर्घस्य कालस्य दीर्घकाले गते सति । अद्य आशिता आशित्री भुक्तवती । भविष्यामि ॥ १९१ ॥ समाक्षिपत् सम्यग्गृहीतवती ॥ १९२ ॥ पङ्गूकृतपराक्रमः कुण्ठितगतिः । प्रतिलोमेन प्रतिकू-


ति० पतगोरगाः पक्षिसर्पाः ॥ १८० ॥ रामानु० वज्राशनिसमाघातैःवज्राशन्यो:समःतुल्यःआघातःअभिघातःयेषांतैः ॥ १८१ ॥ ती० आकाशस्यैकोनपञ्चाशदग्निसंबन्धमुक्त्वाातत्प्रधानभूतचित्रभानुसंबन्धमाह वहतेति ॥ तेि० वज्राशनिसमस्पर्शैः तद्वत्प्राणहरैः । पावकैःपञ्चाग्निभिरिवस्वर्गजिद्भिरधिष्ठिते ॥ स० स्वर्गजिद्भिःप्राप्तस्वर्गैः । धनजिते स्वर्जितेइत्यादाविवजिधातुः प्राप्त्यर्थकः ॥ १८१ ॥ स० नक्षत्राणिपुंनक्षत्राणि । तारागणःअश्विन्यादिसमूहः ॥ १८२ ॥ रामानु० विविक्तइति । विश्वेविशतीति विश्वःव्यापकइत्यर्थ ॥ १८३ ॥ रामानु० वितानेउल्लोचभूते । 'अस्त्रीवितानमुल्लोचः' इत्यमरः । हनुमान्मेघजालानीत्यादिसार्धश्लोकद्वयंप्रमादाल्लिखितं ॥ १८४ ॥ ति० महानौर्यथापङ्गूकृतपराक्रमास्तब्धगतिःप्रतिलोमेनवातेनक्रियते । गम्यदेशगतिनिरोधएवात्रस्तब्धगतित्वं । यद्वातेनयथाविपरीतगतिवारणाययन्त्रैःस्तब्धगतिःकार्यतेतथाऽहंकेनचित्स्तब्धगतिःकृतः ॥ १९३ ॥

तद्दृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ॥ [२४३]कपिराजेन कथितं सत्वमद्भुतदर्शनम् ॥
छायाग्राहि [२४४]महावीर्यं तदिदं नात्र संशयः ॥ १९५ ॥
स तां बुद्ध्वाऽर्थतत्वेन सिंहिकां मतिमान्कपिः ॥ व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥ १९६ ॥
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ॥ वक्त्रं प्रसारयामास [२४५]पातालान्तरसन्निभम् ॥ १९७ ॥
[२४६]घनराजीव गर्जन्ती वानरं समभिद्रवत् ॥ १९८ ॥
स ददर्श ततस्तस्या [२४७]विवृतं सुमहन्मुखम् ॥ कायमात्रं च मेधावी मर्माणि च महाकपिः ॥ १९९ ॥
स तस्या [२४८]विवृते वक्त्रे वज्रसंहननः कपिः ॥ संक्षिप्य मुहु[२४९]रात्मानं [२५०]निष्पपात महाबलः ॥ २०० ॥
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ॥ [२५१]ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥ २०१ ॥
ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ॥ उत्पपाताथ वेगेन मनस्संपातविक्रमः ॥ २०२ ॥
तां तु दृष्ट्या च धृत्या च दाक्षिण्येन [२५२]निपात्य च ॥ [२५३]स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ॥ २०३ ॥
हृतहृत्सा हनुमता पपात [२५४]विधुरांभसि ॥ [[२५५]स्वयंभुवैव हनुमान्सृष्टस्तस्या निपातने ] ॥ २०४ ॥
तां हतां [२५६]वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ॥ भूतान्याकाशचारीणि तमूचुः [२५७]प्लवगोत्तमम् ॥ २०५ ॥
भीम[२५८]मद्य कृतं कर्म महत्सत्वं त्वया हतम् ॥ साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ॥ २०६ ॥
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ॥ धृतिर्दृष्टिर्मतिर्दाक्ष्यं स्वकर्मसु न सीदति ॥ २०७ ॥


लेन ॥ १९३-१९४ ॥ तदिदं छायाग्राहि कपिराजेन कथितं नात्र संशय इति योजना ॥ १९५-१९७ ॥ समभिद्रवत् समभ्यद्रवत् ॥ १९८ ॥ कायमात्रं देहप्रमाणं ॥ १९९ ॥ मुहुस्संक्षिप्य संनिकर्षानुगुणं संकुच्य ॥ २००–२०१ ॥ ततः तंन रूपेण मनस्संपातविक्रमः मनोवेगतुल्यगतिः ॥ २०२ ॥ दृष्ट्या दूरादेव दर्शनेन । धृत्या अस्य नियमनजननधार्ष्ट्येन । दाक्षिण्येन पाटवेन ॥ २०३ ॥ विधुरा आर्ता

॥ २०४-२०५ ॥ अरिष्टं शुभं यथा भवति तथा । यस्य सिंहिकारूपसत्त्वस्य । दृष्टि: आयतिक्षमसूक्ष्मेक्षणं । मतिः अर्थतत्त्वनिश्चयः । क्रियावत्त्वं दाक्ष्यं यथा तव तथा यस्य चत्वारि सन्ति तत्त्वया हतं । तान्येव चत्वार्याह---धृतिरिति । या धृतिः स्वकर्मसु स्वानुकूलकार्येषु नावसीदति । या दृष्टिर्नावसीदति । या मतिर्नावसीदति । यद्दाक्ष्यं नावसीदति एतानि चत्वारि यस्य सन्ति तत्त्वया हतमिति योजना


स० कायमात्रं कायस्य स्वदेहस्य मात्रा परिमाणं यस्यतत् । स्वशरीरकबलीकरणयोग्यमितियावत् । मर्माणि सन्धिस्थानानि ॥ १९९ ॥ स० आत्मानंआत्मीयंवपुः । कंपयतिशत्रूनितिकपिः । कंपेर्नलोपश्चेतिनलोपः । कुडिकेभ्यइतीत्वं ॥ २०० ॥ रामानु० अथवानरःमनस्संपातविक्रम:मनोगमनसमानगतिःसन्तीक्ष्णैर्नखैःतस्यामर्माण्युत्कृत्यततः आस्यात्वेगेनोत्पपात । आस्यपिधानात्पूर्वमेवोत्पपातेत्यर्थः ॥ २०२ ॥ ति० ननुप्रथमप्रवृत्तवेगस्यसुरसादिःकुण्ठीभावेसतिकथंपुनराकाशगमनंतत्राह---आत्मवान् । वायोरिवस्वाधीनएवतद्गमनविषयोयत्नः । प्रथमंत्वाकाशमार्गप्राप्तिमात्रायमहेन्द्रपर्वतालंबनमितरजनप्रतारणायवेत्याहुः । अत्रकविरुत्प्रेक्षते---तस्याच्छायाग्रहणमात्रेणभक्षणादिशक्तिमत्या:सिंहिकायानिपातने निपातनिमित्तं रावणनाशायस्वात्म..परामवत्स्वस्वरूपोहनुमान्सृष्टः । ति० महत्सत्वं महाबलाराक्षसीरावणवदशक्यसंहारा । त्वयासंहृतेत्यर्थः । अरिष्टं बाधारहितं । ..रेष हिंसायां' ॥ २०६ ॥ स० यस्यपुरुषस्यदृष्टिःअपरोक्षज्ञानं । मतिःपरोक्षज्ञानं दाक्ष्यंदक्षत्वं ॥ २०७ ॥

स तैः [२५९]संभावितः पूज्यः प्रतिपन्नप्रयोजनः ॥ जगामाकाशमाविश्य पन्नगाशनवत्कपिः ॥ २०८ ॥
प्राप्तभूयिष्ठपारस्तु सर्वतः [२६०]प्रतिलोकयन् ॥ योजनानां शतस्यान्ते वनराजिं ददर्श सः ॥ २०९ ॥
ददर्श च पतन्नेव विविधद्रुमभूषितम् ॥ द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ॥ २१० ॥
सागरं [२६१]सागरानूपं सागरानूपजान्द्रुमान् ॥ सागरस्य च पत्नीनां [२६२]मुंखान्यपि विलोयकन् ॥ २११ ॥
स महामेघसंकाशं समीक्ष्यात्मान[२६३]मात्मवान् ॥ निरु[२६४]न्धन्तमिवाकाशं चकार मतिमान्मतिम् ॥ २१२ ॥
कायवृद्धिं प्रवेगं च [२६५]मम दृष्ट्वैव राक्षसाः ॥ मयि कौतूहलं कुर्युरिति मेने [२६६]महाकपिः ॥ २१३ ॥
ततः शरीरं संक्षिप्य तन्महीधरसन्निभम् ॥ पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ॥ २१४ ॥
[२६७]तद्रूपमतिसंक्षिप्य हनुमान्प्रकृतौ स्थितः ॥ त्रीन्क्रमानिव विक्रम्य [२६८]बलिवीर्यहरो हरिः ॥ २१५ ॥

स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् ॥
[२६९]परैरशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ॥ २१६ ॥
ततस्स लम्बस्य गिरेस्समृद्धे [२७०]विचित्रकूटे निपपात कूटे ॥
सकेतकोद्दालक[२७१]नालिकेरे [२७२]महाद्रिकूटप्रतिमो महात्मा ॥ २१७ ॥
ततस्तु संप्राप्य समुद्रतीरं समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि ॥
कपिस्तु तस्मिन्निपपात पर्वते विधूय रूपं व्यथयन्मृगद्विजान् ॥ २१८ ॥


॥ २०६-२०७ ॥ संभावितः पूजितः । प्रतिपन्नप्रयोजनः प्राक्प्रतिभासितकार्यसारः । सच स्त्रीत्वे दोषे समानेपि सुरसाया जयप्रतिपत्तिः सिंहिकाया वधप्रतिपत्तिश्च ॥ २०८ ॥ प्राप्तभूयिष्ठपारः प्राप्तप्रायतीरः ॥ २०९ ॥ मलयोपवनानि लङ्कामलय इति दक्षिणतीरे स्थितमलय: तस्योपवनानि ॥ २१० ॥ सागरस्य पत्नीनां नदीनां त्रिकूटोत्पन्नानां आत्मानं स्वशरीरं । मतिं चकार मेन इति यावत् ॥ २११–॥ २१२ ॥ कथं मेन इत्यत्राह कायवृद्धिमिति ॥ २१३ ॥ पुनः प्रकृतिमापेदे पुनर्निजाकारं प्राप्त-

वान् ॥ २१४ ॥ उक्तं शरीरसंक्षेपं दृष्टान्तार्थमनुवदति---तदूपमिति ॥ २१५ ॥ प्रतिपन्नरूपः प्रतिपन्नस्वभावशरीरः । अभूदितिशेषः । समीक्षितात्मा समीक्षितदेहः । समवेक्षितार्थः निरूपितकार्यः । पूर्वोक्तोपसंहारश्लोक एषः ॥ २१६ ॥ लम्बस्य लम्बमानस्येव स्थितस्य अविज्ञाताग्रस्येत्यर्थः । विचित्रकूटे विविधाश्चर्यसमूहे । "कूटस्त्वस्त्रियां पुञ्जपालयोः" इति दर्पणः । उद्दालकाः श्लेष्मातकाः ॥ २१७ ॥ व्यथयन्मृगद्विजानित्यादिविशेषं वक्तुमुक्तमर्थमनुवदति---ततस्त्विति ॥ समुद्रतीरं तीरोपर्याकाशं । विधूय


स० प्राप्तभूयिष्ठपारः प्राप्तप्रायं भूयिष्ठपारं महालङ्काद्वीपतीरंयेनसः ॥ २०९ ॥ ति० पतन्नेवगच्छेन्नवमलयोपवनानि । अनेनोत्तरतीरइवदक्षिणतीरेपिमलयाख्यःपर्वतोस्तीतिगम्यते ॥ २१० ॥ ती० वीतमोहःनिवृत्ताविद्यः ॥ २१४ ॥ रामानु० चारुनानाविधरूपधारीतत्तकार्यानुगुण्येनपरिगृहीतरमणीयस्थूलसूक्ष्मादिरूपः । परैःसिंहिकादिभिः । अशक्यः अप्रधृष्यः । स:परंसमुद्रतीरमासाद्यसमीक्षितात्मा समालोकितातिप्रमाणस्वशरीरः समवेक्षितार्थःसमालोचितकार्यः प्रतिपन्नरूपः अङ्गीकृतनिजशरीरः अभूदितिशेषः । ती० समवेक्षितार्थःआलोचितानन्तरकार्यः । प्रतिपन्नरूपःअङ्गीकृतपृषदंशदेहः ॥ ११६ ॥ इतिप्रथमःसर्गः ॥१॥

स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् ॥
निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावतीमिव ॥ २१९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे प्रथमः सर्गः ॥ १ ॥


द्वितीयः सर्गः ॥ २ ॥

हनुमता लङ्काया राक्षसगणरक्षणादिनिरीक्षणेनेतरदुराधर्षत्वादिचिन्तनपूर्वकं बिडालतुल्यपरिमाणकवपुषासता चन्द्रोदयसमये लङ्काप्रवेशनं ॥ १ ॥

स सागरमनाधृष्यमतिक्रम्य महाबलः ॥ [२७३]त्रिकूटशिखरे लङ्कां [२७४]स्थितां स्वस्थो ददर्श ह ॥ १ ॥
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ॥ [२७५]अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो [२७६]यथा ॥ २ ॥
योजनानां [२७७]शतं श्रीमांस्तीर्त्वाऽप्युत्तमविक्रमः ॥ अनिश्श्वसन्कपिस्तत्र न ग्लानिमधिगच्छति ॥ ३ ॥
शतान्यहं योजनानां क्रमेयं सुबहून्यपि ॥ किं पुनस्सागरस्यान्तं संख्यातं शतयोजनम् ॥ ४ ॥
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ॥ जगाम वेगवॉल्लङ्कां लङ्घयित्वा महोदधिम् ॥ ५ ॥
शाद्वलानि च नीलानि गन्धवन्ति वनानि च ॥ [२७८]गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥ ६ ॥
शैलांश्च [२७९]तरुसंछन्नान्वनंराजीश्च पुष्पिताः ॥ अभिचक्राम तेजस्वी हनुमान्प्लवगर्षभः ॥ ७ ॥
स तसिन्नचले तिष्ठन्वनान्युपवनानि च ॥ स नगाग्रे [२८०]च तां लङ्कां ददर्श पवनात्मजः ॥ ८ ॥
सरलान्कर्णिकारांश्च खर्जरांश्च सुपुष्पितान् ॥ प्रि[२८१]यालान्मुचुलिन्दांश्च कुटजान्केतकानपि ॥ ९ ॥
प्रियङ्गून्गन्धपूर्णांश्च नीपान्स[२८२]प्तच्छदांस्तथा ॥ [२८३]असनान्कोविदारांश्च करवीरांश्च पुष्पितान् ॥ १० ॥
पुष्प[२८४]भारनिबद्धांश्च तथा मुकुलितानपि ॥ पादपान्विहगाकीर्णान्पवनाधूतमस्तकान् ॥ ११ ॥
हंसकारण्डवाकीर्णा वापीः [२८५] पद्मोत्पलायुताः ॥ आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान् ॥ १२ ॥


रूपं पूर्वरूपं विहाय । वृत्तमुपजातिः ॥ २१८-२१९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने 'प्रथमः सर्गः ॥ १ ॥


 स सागरमित्यादि ॥ १-३ ॥ समुद्रलङ्घने कुतो ग्लानिं नाध्यगच्छदित्यत्राह---शतानीति ॥ ४-५ ॥ पाण्डवन्ति स्थूलोपलवन्न्ति । नामैकदेशे नामग्रहणेन

गण्डशब्देन गण्डशैल उच्यते ॥ ६-७ ॥ स तस्मिन्नित्यर्धे ददर्शेत्यपकृष्यते ॥ ८ ॥ सरलान् यूपसरलान् कर्णिकारान्परिव्याधान् । खर्जूरान् कण्टकच्छदान् । प्रियालान् धनुःपटान् । मुचुलिन्दान् जम्बीरान् ॥ ९ ॥ प्रियङ्गून् फलिनः । गन्धपूर्णान् नीपान् असनान् । कोविदारान् चमरिकान् ॥ १०-११ ॥ आक्रीडान् सर्वसाधारणक्रीडास्थानानि ॥ १२ ॥


 स० खस्थउत्तरत्रकथंकर्तव्यमितिचित्तवैक्लब्यरहित ॥ १० ॥ रामानु० समुद्रलङ्घनेकुतःश्रमंनाध्यगच्छत्तत्राह----शतान्यहमिति । अहंसुबहून्यपियोजनानांशतानिक्रमेयं । शतयोजनसंख्याकंसागरस्यान्तंकिंपुनरित्यमन्यतेतिशेषः ॥ ४ ॥ रामानु० अत्र शैलशब्दःश्रृङ्गपरः । लंबाख्यगिरेरुपरितनस्योच्यमानत्वात् ॥ ७ ॥ वनानि स्वतएवजातवृक्षसमूहान् । उपवनानिस्थापितवृक्ष-

वा. रा. १५१

सं[२८६]ततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः ॥ उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥ १३ ॥
समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम् ॥ परिघाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥ १४ ॥
सीतापहरणार्थेन रावणेन सुरक्षिताम् ॥ [२८७]समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥ १५ ॥
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ॥ गृहैश्च [२८८]ग्रहसंकाशैः शारदाम्बुदसन्निभैः ॥ १६ ॥
पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम् ॥ अट्टालक[२८९]शताकीर्णां पताका[२९०]ध्वजमालिनीम् ॥ १७ ॥
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचि[२९१]त्रितैः ॥ ददर्श हनुमाँल्लङ्कां [२९२]दिवि देवपुरीमिव ॥ १८ ॥
गिरिमूर्ध्नि स्थितां [२९३]लङ्कां पाण्डुरैर्भवनैः शुभैः ॥ [२९४]ददर्श स कपिश्रेष्ठः [२९५]पुरमाकाशगं यथा ॥ १९ ॥
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ॥ प्लवमानामिवाकाशे ददर्श [२९६]हनुमान्पुरीम् ॥ २० ॥
वप्रप्राकारजघनां [२९७]विपुलाम्बुनवाम्बराम् ॥ शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ॥
[२९८]मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा ॥ २१ ॥
द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥ २२ ॥
कै[२९९]लासशिखरप्रख्यामालिखन्तीमिवाम्बरम् ॥ डीयमानामि[३००]वाकाशमुच्छ्रितैर्भवनोत्तमैः ॥ २३ ॥


उद्यानानि राजयोग्यानि । सर्वर्तुफलपुष्पितैः सर्वर्तुषु फलपुष्पाण्येषां संजातानि तैः ॥ १३ ॥ समासाद्य ददर्शेति क्रियाभेदाल्लङ्कापदावृत्तिः । लक्ष्मीवान् जयहेतुकान्तिमान् । उत्पलानि पद्मव्यतिरिक्तानि सरसिजानि ॥ १४ ॥ सीतापहरणं अर्थः प्रयोजनं यस्य तेन । सुरक्षितत्वे हेतुरयं । विचरद्भिश्चेत्यत्र चकारो भिन्नक्रमः । राक्षसैश्च सुरक्षितां ॥ १५ ॥ प्रहसंकाशैः नवग्रहतुल्यैः ॥ १६ ॥ पाण्डुराभिः सुधालिप्तभूमिकत्वात्सिताभिः । प्रतोलीभिः वीथीभिः। अट्टालकाः अट्टा: । पताकाध्वजमालिनीं लतादिरेखाविचित्रित- पटविशिष्टाः पताकाः । मत्स्यमकराद्याकारा ध्वजाः ।

व्रीह्यादित्वादिनिः ॥ १७ ॥ लतापङ्क्तयः लताकाररेखाः ॥ १८-२० ॥ वप्रेत्यादावपि ददर्श हनुमान्कपिरित्यनुवर्तते । वप्रं प्राकारमूर्तिकः । प्राकारः सालः । विपुलाम्बु परिघारूपं नवाम्बरं यस्यास्सा । शतघ्नी यन्त्रविशेषः । वतंसः अवतंसः । भागुरिमतेनाल्लोपः । वस्तुतो विश्वकर्मणा निर्मितां विचार्यमाणे केनापि मनसा निर्मितामिव स्थितामित्युप्रेक्षा ॥ २१ ॥ उत्तरं द्वारमासाद्य । चिन्तयामास मनसा निरूपयामास । वैदेहीदर्शनोपायमिति शेषः ॥ २२ ॥ डीयमानां गच्छन्तीं । डीङ् विहायसागतौ इत्यस्मा-


षण्डानि । सनगंवृक्षसहितंयदग्रंतस्मिन्स्थितांलङ्कांचददर्श ॥ ८ ॥ ती० अट्टालकशताकीर्णां प्राकारवेदिकोपरियुद्धार्थंपरिकल्पितमञ्चविशेषशतसंकुलां । ददर्शहनुमाँल्लङ्कामितिपुनर्दर्शनाभिधानंविशेषान्तरविवक्षयोपमानान्तरविवक्षयावा ॥ स० पताकासौभाग्यं तस्याध्वजः सूचकसचेलयष्टिविशेषः । तेनमालतेशोभतेसातथा ॥ अभिधानंतूक्तं । ति० गिरिमूर्धस्थत्वादेवाकाशेप्लवमानामिव । लङ्कांद्रष्टुर्हंनूमतइवतद्वर्णनप्रसक्तस्यकवेरप्याश्चर्यमग्नतयाददर्शेतिपुनरुक्तिर्नदोषाय । विस्मयेनपुनःपुनर्ददर्शेतिवातात्पर्यं ॥ १७-२० ॥ रामानु० वप्रं चयः । प्राकाराधारवेदिकेतियावत् । 'स्याच्चयोवप्रमस्त्रियां' इत्यमरः । अट्टालकाःवर्तस:कर्णाभरणंयस्यास्सातां । ति० विपुलांबु:समुद्रोवनानिचांबरंवासोयस्यास्तां। स० विश्वकर्मणानिर्मितामपिमनसेवकृतां मनोमयसदृशीं ॥२१॥ ति० कैलासोनिलयःस्थानंयस्यअलकाद्वारस्यतत्प्रख्यंउत्तरद्वारं । उच्छ्रितैर्भवनोत्तमैःअंबरमालिखन्तमिव । आकाशंध्रियमाणमिवआकाशधारणं कुंर्वदिव ॥ स० कैलासरूपोयोनिलयःरुद्रभवनंतत्प्रख्यंतत्सदृशं । यद्वाकैलासनिलयोभवस्तत्प्रख्यं हरस्यापिकेवलंशुभ्ररूपत्वात् । एतादृशंद्वारमासाद्येतिपूर्वेणान्वयः । आलिखन्तं आलिखत् । 'तदशिष्यं' इतिलिङ्गस्यातन्त्रत्वोक्तेः । रामानु० आलिखन्तमिति लिङ्गव्यत्ययः ॥ डीयमानामिवउद्गच्छन्तीमिव । डीयमानत्वादिविशेषणविशिष्टा या तस्यालङ्कायाःमहतींगुप्तिंसागरंचरावणंघोरं

संपूर्णां [३०१]राक्षसैर्घोरैर्नागैर्भोगवतीमिव ॥ अचिन्त्यां सुकृतां [३०२]स्पष्टां कुबेराध्युषितां पुरा ॥ २४ ॥
दंष्ट्रिभिर्बहुभिः शूरैः [३०३]शूलपट्टिशपाणिभिः ॥ रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥ २५ ॥
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ॥ रावणं च रिपुं घोरं चिन्तयामास वानरः ॥ २६ ॥
[३०४]आगत्यापीह हरयो भविष्यन्ति निरर्थकाः ॥ नहि युद्धेन वै लङ्का शंक्या जेतुं [३०५]सुरैरपि ॥ २७ ॥
[३०६]इमां तु विषमां [३०७]दुर्गां लङ्कां रावणपालिताम् ॥ प्राप्यापि [३०८]स महाबाहुः किं करिष्यति राघवः ॥ २८ ॥
अवकाशो न [३०९]सान्त्वस्य राक्षसे[३१०]ष्वभिगम्यते ॥ न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ २९ ॥
चतुर्णामेव हि गतिर्वानराणां [३११]महात्मनाम् ॥ वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ ३० ॥
यावज्जानामि वैदेहीं यदि जीवति वा नवा ॥ [३१२]तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥ ३१ ॥
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ॥ गिरि[३१३]श्रृङ्गे स्थितस्त[३१४]स्मिन्राम[३१५]स्याभ्युदये रतः ॥ ३२ ॥
अनेन रूपेण मया न शक्या रक्षसां पुरी ॥ प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥ ३३ ॥
[३१६]उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः ॥ वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥ ३४ ॥
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया ॥ प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥ ३५ ॥
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः ॥ हनुमांश्चिन्तयामास विनि[३१७]श्चित्य मुहुर्मुहुः ॥ ३६ ॥
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् ॥ अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥ ३७ ॥
न विनश्येत्कथं कार्यं [३१८]रामस्य विदितात्मनः ॥ एकामेक[३१९]श्च पश्येयं रहिते जनकात्मजाम् ॥ ३८ ॥
[३२०]भूताश्चार्था [३२१]विपद्यन्ते देशकालविरोधिताः ॥ विक्लबं दूतमासाद्य तमः सूर्योदये यथा ॥ ३९ ॥


च्छानच् ॥ २३-३० ॥ एवं विचार्य नायमेतद्विचारकाल इत्यनुशेते---यावदिति ॥ यावत् यदा । जीवति वा न वेति वैदेहीं जानामि । तत्रैव काले तां जनकात्मजां दृष्ट्वा चिन्तयिष्यामि । यद्वा यावच्छब्दोवधारणे । जानाम्येव जीवति वा नवेतेि जानाम्येव । यदि जीवति तदा तां जनकात्मजां दृष्ट्वा तत्रैव तत्काल एव । चिन्तयिष्यामीत्यन्वयः ॥ ३१ ॥ चिन्तयामास वैदेहीदर्शनोपायमिति शेषः ॥ ३२-

३४ ॥ लक्ष्यालक्ष्येति लक्ष्यशरीरत्वे राक्षसा गृह्णीयुः । अलक्ष्यशरीरत्वे सर्वा लङ्का न विचेतुं शक्या । कृत्यं साधयितुं प्रवेष्टुं कृत्यसाधनाय प्रवेष्टुं । प्राप्तकालं युक्तं ॥ ३५ ॥ विनिश्चित्य सीतान्वेषणप्रकारं विनिश्चित्य । मुहुर्मुहुस्तमेव चिन्तयामासेत्यर्थः ॥ ३६-३७ ॥ एकश्च पश्येयमिति अत्रापि कथमित्यनुषञ्जनीयं । रहिते एकान्ते ॥ ३८ ॥ पण्डितेन मुहुर्मुहुर्विचार्य कार्याणि कर्तव्यानि ॥ नतु पण्डितमानिना सकृद्विचार्य कर्तव्यानि तथासति


रिपुंचनिरीक्ष्यज्ञात्वावानरश्चिन्तयामासेतिसंबन्धः ॥ २३ ॥ रामानु० आगत्यापीति । अत्रापिशब्देनदुस्तरसागरलङ्घनपूर्वकमागमनमेवदुर्घटमितिसूच्यते ॥ २७ ॥ रामानु० स:सालगिरिभूविदलनादिषुदृष्टपराक्रमइत्यर्थ । स० राघवःकिंकरिष्यतीत्येतल्लङ्कास्तुत्यर्थं । नतुरामस्यासामर्थ्याभिप्रायं । ति० अविषमांनविद्यतेविषमायतस्तां ॥ २८ ॥ रामानु० सान्त्वस्यावकाशाभाव आसुरप्रकृतित्वात् । दानस्यावकाशाभावोऽर्थोपचितत्वात् । भेदस्यावकाशाभावो बलदर्पितत्वात् । युद्धस्यावकाशाभावो बुद्धिपराक्रमयुक्तत्वात् ॥ २९ ॥ स० आगत्यापीति पूर्वमङ्गीकृत्य सर्वेषामागमनमुक्तं । वस्तुतस्तदपि नसंभवतीत्याह---चतुर्णामिति ॥ ३० ॥ ति० रामस्याभ्युदयं तदभ्युदयरूपसीतान्वेषणोपायं ॥ ३२ ॥ रामानु० विनिश्श्वस्यमुहुर्मुहुरित्यनेन समुद्रलङ्घनादपि लङ्काप्रवेशस्यदुष्करत्वंद्योत्यते ॥ ३६ ॥ ती० पृषदंशकमात्रः पृषान्मूषिकान्दशतीतिपृषदंशोमार्जारः । 'ओतुर्बिडालोमार्जारःपृषदंशकआखुभुक्' इत्यमरः । शि० वृषदंशकमात्रःवृषाणांमूषकाणांदंशकोमार्जारःतन्मात्र । "वृषोगव्याखुधर्मयोः इतिहैमः

अर्थानर्थान्तरे बुद्धिर्निश्चिताऽपि न शोभते ॥ [३२२]घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ४० ॥
न विनश्येत्कथं कार्यं वैक्लब्यं न कथं भवेत् ॥ लङ्घनं च समुद्रस्य कथं नु [३२३]न वृथा भवेत् ॥ ४१ ॥
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ॥ भवेद्व्यर्थमिदं कार्यंं रावणानर्थमिच्छतः ॥ ४२ ॥
न हि शक्यं क्वचित्स्थातुमविज्ञातेन राक्षसैः ॥ अपि राक्षसरूपेण किमुतान्येन केनचित् ॥ ४३ ॥
वायुरप्यत्र [३२४]न ज्ञातश्चरेदिति मतिर्मम ॥ न [३२५]ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥ ४४ ॥
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ॥ विनाशमुपयास्यामि भर्तुरर्थश्च [३२६]हीयते ॥ ४५ ॥
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ॥ [३२७]लङ्कामधिपतिष्यामि राघवस्यार्थसिद्धये ॥ ४६ ॥
रावणस्य पुरीं [३२८]रात्रौ प्रविश्य सुदुरासदाम् ॥ [३२९]विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥ ४७ ॥
इति [३३०]संचिन्त्य हनुमान्सूर्यस्यास्तमयं [३३१]कपिः ॥ आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥ ४८ ॥
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः ॥ वृषदंशक[३३२]मात्रः सन्बभूवाद्भुतदर्शनः ॥ ४९ ॥
प्रदोषकाले हनुमांस्तूर्ण[३३३]मुत्प्लुत्य वीर्यवान् ॥ प्रविवेश पुरीं रम्यां [३३४]सुविभक्तमहापथाम् ॥ ५० ॥
प्रासादमालाविततां स्तम्भैः [३३५]काञ्चनराजतैः ॥ शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥ ५१ ॥
[३३६]सप्तभूमाष्टभूमैश्च स ददर्श महापुरीम् ॥ [३३७]तलैः स्फटिकसंकीर्णैः कार्तस्वर[३३८]विभूषितैः ॥ ५२ ॥


दोषः स्यादित्याह---भूताश्चेति ॥ भूताश्चार्थाः सम्यगुपायप्रयोगान्निष्पन्नप्राया अप्यर्थाः । विक्लबं अधीरं अविमृश्यकारिणं । दूतमासाद्य देशकालविरोधितास्सन्तः । सूर्योदये तमो यथा तम इव तद्दूतस्याविमृश्यकारित्वेन सद्य एव विपद्यन्ते । नश्यन्तीत्यर्थः ॥ ३९ ॥ न केवलं कार्यहानिः किन्तु स्वाम्यादीनां बुद्धिशून्यतापि स्यादित्याह---अर्थेति ॥ अत्रापि विक्लबं दूतमासाद्येत्यनुवर्तते । अर्थानर्थान्तरे अर्थानर्थयोः प्रयोजनसाधनयोः कार्याकार्ययोः । अन्तरे विषये । निश्चिता राज्ञा सचिवैश्च निर्णीता । बुद्धिः । विक्लबं दूतमासाद्य न शोभते अनर्थकारिणी भवतीत्यर्थः । इदमेव समर्थयते---घातयन्तीति ॥ ४० ॥ प्रागुक्दोषाः स्वस्मिन्कथं न स्युरिति चिन्तयति---न विनश्येदिति ॥ कार्यं रामकार्यं । कथं केनोपायेन न विनश्येत् । किमद्यापराह्ण एव लङ्काप्रवेष्टव्या उत रात्रौ । किमनेनैव महता रूपेण प्रवेष्टव्या उत ह्रस्वेन

रूपेणेत्यर्थः । वैक्लब्यं ममापाण्डित्यं कथं न भवेत् ॥ ४१ ॥ अपराह्णे प्रवेशेदोषमाह---मयीति ॥ ४२ ॥ महता रूपेण प्रवेशं निराचष्ट----न हीति ॥ ४३-४४ ॥ स्वेन रूपेण स्वाभाविकमहता रूपेण ॥ ४५ ॥ परिशेषाद्रात्रौ हस्वरूपेणैव प्रवेष्टव्यमित्याह---तदहमिति ॥ ४६-४८ ॥ स्वेन रूपेण वृषदंशकमात्रः बिडालप्रमाणः ॥ ४९ ॥ प्रविवेश प्रवेष्टुमुपक्रान्तः । चतुर्थे सर्गे प्रवेशस्य वक्ष्यमाणत्वात् । लङ्कादर्शनं तु त्रिकूटदर्शनस्थित्या ॥ ५० ॥ काञ्चनराजतैः स्तम्भैः शातकुम्भमयैर्जालैश्च उपलक्षितां । गन्धर्वनगरोपमामिति । गन्धर्वनगरं नाम नानारत्नमयगोपुरप्रासादादियुक्तनगरादिवद्भासमानमभ्रचित्रं तद्वदाश्चर्यावहामित्यर्थः । यथोक्तं "अनेन रत्नाकृति खे विराजते पुरं पताकाध्वजतोरणान्वितम् । यदा तदा हस्तिमनुष्यवाजिनां पिबत्यसृग्भूरि रणे वसुन्धरा" इति ॥ ५१ ॥ सप्तभूमाष्टभूमैश्चेति । भूमशब्देनआसनशयनादियो-


॥ ३९ ॥ रामानु० अभ्रंलिहत्वातिविचित्रत्वाभ्यांगन्धर्वनगरौपम्यं । स्फटिकसंकीर्णेःकार्तस्वरविभूषितैश्चतलैरुपलक्षितैः सप्तभौमाष्टभौमाः भूमिषुभवन्तीतिभौमानिस्थलानि । सप्त भौमानियेषांतेसप्तभौमाः । एवमष्टभौमाः । सप्तभौमाश्चाष्टभौमाश्वतैः । प्रासादैरितिशेषः । तैरुपलक्षितांपुरींददर्शेतियोजना ॥ ५१-५२ ॥

वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ॥ [३३९]तलैः शुशुभिरे तानि [३४०]भवनान्यत्र रक्षसाम् ॥ ५३ ॥
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् ॥ लङ्कामुद्द्योतयामासुः सर्वतः समलङ्कृताम् ॥ ५४ ॥
अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः ॥ आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥ ५५ ॥

[३४१]पाण्डुरोद्विद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम् ॥
यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः [३४२]समावृताम् ॥ ५६ ॥
चन्द्रोपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन् ॥
जोत्स्नावितानेन वितत्य लोक[३४३]मुत्तिष्ठते नैकसहस्ररश्मिः ॥ ५७ ॥
शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम् ॥
ददर्श चन्द्रं स [३४४]हरिप्रवीरः पोप्लूयमानं सरसीव हंसम् ॥ ५८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वितीयः सर्गः ॥ २ ॥


तृतीयः सर्गः ॥ ३ ॥

लङ्काभिमानिन्यामहाराक्षस्या निशि लङ्कांप्रविशतोहनुमतः प्रत्यक्षीभूय साधिक्षेपंप्रतिषेधनपूर्वकं स्वपाणितलेन ताडनं ॥ १ ॥ ततोहनुमता नारीतिकरुणया वाममुष्टिनामन्दंताडने पतितविह्वलयातया तंप्रति कपिना स्वपराजयेसति लङ्काविनाशप्रतिपादकब्रह्मवचननिवेदनेन नगरान्तःप्रवेशाभ्यनुज्ञानं ॥ २ ॥

स लम्बशिखरे लम्बे लम्बतोयदसन्निभे ॥ सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः ॥ १ ॥


ग्यं तलमुच्यते । सप्त भूमयो येषां ते सप्तभूमाः । "कृष्णोक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते" इत्यच् समासान्तः । एवमष्टभूमा: । सप्तभूमादिशब्देन तादृशाः प्रासादविशेषा उच्यन्ते । यद्वा प्रासादैरिति शेषः । तैरुपलक्षितां ॥ ५२-५४ ॥ विषण्णः हृष्टश्चेति । अचिन्त्या दुष्प्रवेशेति च विषण्णः । यतोद्भुताकारा अतो विस्मयनीयतया हृष्टः ॥ ५५ ॥ स इति पूर्वश्लोकेनायमेकान्वयः । सुधाधवलनिम्रोन्नतविमानाकारभवनमालिनीमित्यर्थः ॥ ५६ ॥ इदानीं

चन्द्रोदयकाल इत्याह---चन्द्रोपीति ॥ मध्यगतः सन्निधानात्तारागणमध्यगतः । तारागणैरिति सहयोगे तृतीया । ज्योत्स्नावितानेन लोकं वितत्य व्याप्य । उत्तिष्ठते आविर्भवातेि स्म । "उदोनूर्ध्वकर्मणि" इत्यात्मनेपदं ॥ ५७-५८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वितीयः सर्गः ॥ २ ॥


 लम्बे लम्बाख्ये। लम्बशिखरेलम्बगिरिशिखरे इति


 रामानु० सपाण्डुरेत्यस्यदृष्ट्वेति पूर्वेणसंबन्धः । पाण्डुरोद्विद्धविमानमालिनीं सुधाधौतोन्नतसप्तभूमगृहमालिनीं । "विमानोस्त्री..देवयानेसप्तभूमेचसद्मनि" इतिवैजयन्ती ॥ ५६ ॥ ति० मध्यगतःखमध्यगतः । अनेकसहस्रेत्यनेनपूर्णत्वं । अनेकेत्यस्यैवसहस्रे..पनेनविवरणं । उत्तिष्ठते आर्षस्तङ् । ज्योत्स्नावितानेनलोकान्वितत्यआवार्यसम्यगवलोकनसाधनतयाअस्यहनूमतःसाचिव्यंसाहा..य्यंकुर्वन्निव ॥ ति० ननुखमध्यगतस्यप्रदोषेउदयोष्टम्यांनतदापूर्णत्वं । पूर्णस्यतुनखमध्यगतस्योदयइतिचेन्न । शुक्लैकादश्यांखमध्य..मीपगतत्वेनमध्यगतत्वोपचारात् । पूर्णत्वंचपूर्णकल्पत्वेनव्यवहृतं । यद्वानेकन्यूनाः सहस्रंरश्मयोयस्येतिमध्यमपदलोपितत्पुरुषग..बहुव्रीहिः । अतएवरात्रिशेषेहनूमत्यशोकवनिकास्थेसीतासविधेरावणस्यागमनकालेदीपिकावर्णनंकृतं । तेनहितदाचन्द्रास्तानु..नं । साचेयंमार्गशीर्षस्य । फाल्गुनेलङ्कांप्रविष्टायाःसीतायाः "वर्ततेदशमोमासोद्वौतुशेषौप्लवङ्गम" इतिहनूमन्तंप्रतिवचनात् । ..रणदिनएवचसीतायालङ्काप्रवेशनंरामभयादितिस्पष्टमेव । रामानु० सागरमैनाकदिवाकरादिवच्चन्द्रोपिसाचिव्यंकुर्वन्प्रादुरभूदित्य..पेशब्देनावगम्यते ॥ ५७ ॥ इतिद्वितीयःसर्गः ॥ २ ॥

 रामानु० पूर्वसगॉक्तलङ्काप्रवेशोपक्रमंविस्तरेणाह । सलंबशिखरइत्यादिना । सः सागराशतरणेनप्रसिद्धः । महासत्वःसमुद्र

निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः ॥ रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ २ ॥
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ॥ सागरोपमनिर्घोषां सागरानिलसेविताम् ॥ ३ ॥
[३४५]सुपुष्टबलसंघुष्टां यथैव विटपावतीम् ॥ चारुतोरणनिर्यूहां [३४६]पाण्डुरद्वारतोरणाम् ॥ ४ ॥
भुजगाचरितां गुप्तां [३४७]शुभां भोगवतीमिव ॥ तां सविद्युद्धनाकीर्णां [३४८]ज्योतिर्मार्गनिषेविताम् ॥ ५ ॥
[३४९]मन्दमारुतसंचारां [३५०]यथेन्द्रस्यामरावतीम् ॥ शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥ ६ ॥
किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् ॥ आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ ७ ॥
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ॥ ८ ॥
जाम्बूनदमयैर्द्वारैवैडूर्य[३५१]कृतवेदिकैः ॥ [३५२]वज्रस्फटिकमुक्ताभिर्मणि[३५३]कुट्टिमभूषितैः ॥
तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ॥ ९ ॥
वैडूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः ॥ चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः ॥ १० ॥
क्रौञ्चबर्हिणसंघुष्टै राजहंसनिषेवितैः ॥ तूर्याभरणनिर्घोषैः सर्वतः [३५४]प्रतिनादिताम् ॥ ११ ॥
वस्वोकसाराप्रतिमां [३५५]तां वीक्ष्य नगरीं ततः ॥ [३५६]खमिवोत्पतितुं कामां जहर्ष हनुमान्कपिः ॥ १२ ॥
तां समीक्ष्य पुरीं [३५७]रम्यां राक्षसाधिपतेः शुभाम् ॥ अनुत्तमा[३५८]मृद्धियुतां चिन्तयामास [३५९]वीर्यवान् ॥ १३ ॥
नेयमन्येन नगरी शक्या धर्षयितुं बलात् ॥ रक्षिता रावणबलैरुद्यतायुध[३६०]धारिभिः ॥ १४ ॥
कुमुदाङ्गदयोर्वापि सुषेणस्य [३६१]महाकपेः ॥ प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥ १५ ॥


चाहुः । यद्वा लम्बे लम्बमान इव स्थिते । लम्बशिखरे त्रिकूटशिखरे । सत्त्वं व्यवसायं । धैर्यमिति यावत् । विवेश प्राप ॥ १-३ ॥ विटपावतीं अलकां । निर्यूहो मत्तवारणः । पाण्डुरद्वारतोरणां पाण्डुरे द्वारतोरणे यस्यास्तां ॥ ४-७ ॥ विस्मयाविष्टहृदयः । अभूदिति शेषः ॥ ८ ॥ पुनर्हर्षहेतूनाह----जाम्बूनदमयैरित्यादिना ॥ जाम्बूनदमयैर्द्वारैरित्यादौसहयोगे तृतीया । वज्र-

स्फटिकमुक्ताभिरित्यत्रापि कृतवेदिकैरिति संबध्यते । राजतामलपाण्डुरैः अवयवैः ॥ ९ ॥ स्फाटिकान्तरपांसुभिः स्फटिकमयाङ्गणपांसुभिः । संजवनं चतुश्शालं ॥ १०-११ ॥ वस्वोकसारा अलका । यद्वा वस्वोकसारा पूर्वदिगवस्थिताशक्रपुरी । "वस्वोकसारा शक्रस्य पूर्वस्यां दिशि वै पुरी" इतिपुराणवचनात् ॥ १२-१४ ॥ प्रसिद्धेयमिति । इयं लङ्का विदिता


लङ्घनादावप्रतिहतशक्तिः । हनुमान्लंबेलंबमानाकारे । लंबतोयदसंनिभेलंबशिखरे लंबपर्वतशिखरे । मेधावीतत्कालोचितकर्तव्यविषयप्रज्ञायुक्तःसन् । सत्वमास्थाय लङ्काप्राप्तिमात्रोपयुक्तलङ्घनशक्तिमास्थायनिशिविवेशेतिसंबन्धः ॥ ति० लंबशिखरेउन्नतशिखरेलंबेलंबाख्यपर्वते ॥ १-२ ॥ रामानु० सागरोपमनिर्घोषांसागरनिर्घोषोपमनिर्घोषां । विटपावतींअलकां । 'क्षयःपुण्यजनानांस्यादलकाविटपावती' इतिवचनात् । तोरणस्यनिर्यूहःतोरणनिर्यूहः । चारुःतोरणनिर्यूहोयस्यास्तां । प्राकारशब्देनप्राकारसमीपोलक्ष्यते । 'अद्वारेणमहाबाहुःप्राकारमभिपुप्लुवे' इत्युपरिवक्ष्यमाणत्वात् ॥ २-८ ॥ ति० चण्डमारुतानांपरिवहादीनांशब्दोयस्यांतादृशींअमरावतीमिवस्थितां । अत्रामराःसन्त्यस्यामित्यमरावतीद्यौः । असंज्ञायामपि 'मतौबह्वचः' इत्यार्षोदीर्घः । नत्विहेन्द्रपुर्यमरावती । उक्तलक्षणाभावात् । लङ्कायाउक्तसादृश्यंचसालङ्कारराक्षसवत्त्वाद्वलवद्धोषबाहुल्याच्चेतिकतकः । शि० अमरावतींंयथा संपत्त्याइन्द्रपुरीसदृशीं ॥ ६ ॥ शि० अन्येन रामभिन्नेनजनेन । बलात्पराक्रमात्धर्षयितुंनशक्या ॥ १४ ॥ रामानु० प्रसिद्धा दुष्प्रवेशत्वेनप्रसिद्धाइयंनगरीकुमुदाङ्गदयोःमहाकपेःसुषेणस्यापिमैन्दद्विविदयोरपिभूमिःविषयोभवेत् । ति०

विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ॥ ऋक्षस्य केतुमाल[३६२]स्य मम चैव गतिर्भवेत् ॥ १६ ॥
[३६३]समीक्ष्य तु [३६४]महाबाहू राघवस्य पराक्रमम् ॥ [३६५]लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः ॥ १७ ॥
तां रत्नवसनोपेतां गोष्ठागा[३६६]रावतंसकाम् ॥ यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ १८ ॥
तां नष्टतिमिरां [३६७]दीप्तैर्भास्वरैश्च [३६८]महागृहैः ॥ नगरीं राक्षसेन्द्रस्य [३६९]ददर्श स महाकपिः ॥ १९ ॥
अथ सा हरिशार्दूलं प्रविशन्तं [३७०]महाबलम् ॥ नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ २० ॥
सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता ॥ स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥ २१ ॥
[३७१]पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत ॥ मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥ २२ ॥
कस्त्वं केन च कार्येण इह प्राप्तो वनालय ॥ कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥ २३ ॥
[३७२]न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया ॥ रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ २४ ॥
अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् ॥ कथयिष्यामि ते[३७३] तत्त्वं यन्मां त्वं परिपृच्छसि ॥ २५ ॥
का त्वं विरूपनयना पुर[३७४]द्वारेऽवतिष्ठसि ॥ किमर्थं चापि मां [३७५]रुद्ध्वा निर्भर्त्सयसि [३७६]दारुणा ॥ २६ ॥
हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ॥ उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ २७ ॥
अहं राक्षसराजस्य रावणस्य महात्मनः ॥ आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ २८ ॥
[३७७]शक्या मामवज्ञाय प्रवेष्टुं [३७८]नगरी त्वया ॥ अद्य [३७९]प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥ २९ ॥


भवेत् ॥ १५ ॥ गतिस्तु सुग्रीवस्य कुशपर्वणः केतुमालस्य मम चैव भवेत् । पूर्वं नीलादीनामेव गतिरुक्ता । अत्र त्वन्येषामित्युक्तिश्चिन्ताप्रकारविशेषः ॥ १६–

१७ ॥ तां रत्नेत्यत्र ददर्शेत्यपकृष्यते । नत्वेकं वाक्यं श्लोकद्वयं तच्छब्दद्वयप्रयोगात्प्रथमे श्लोके स्त्रीसाम्योक्तेश्च ॥ १८-२३ ॥ अभिगुप्ता समावृतेत्यर्थः ।


प्रसिद्धाप्रकर्षेण सिद्धगतिका ॥ १५ ॥ रामानु० अत्रइयमित्यनुषज्यते । गतिः विषयः भवेत् । ममचे..तिपश्चान्निर्देशेनसर्वोत्तरेणापिहनुमतास्वस्यनैच्यमनुसंहितमित्यवगम्यते ॥ ति० कुशपर्वणइति । कुशपर्वसदृशलोमवतइत्यर्थकमृ- क्षु.. यविशेषणं । अतिदीर्घकठोरलोमावृतत्वात्कपिमुख्यस्येतिविशेषणंच । तस्यैवममचैवगतिः अस्यामितिशेष ॥ १६ ॥ रामानु० विक...न्तंविक्रमं । भावेनिष्ठा । प्रीतिमानभवत् । रामलक्ष्मणाभ्यामनायासेनजेतुंशक्येतिमत्वाप्रीतिमानभूदित्यर्थः । स० सर्वेषामेषां विन..रामावलंबेनेयंजेतुंनशक्येत्येतत्प्रसंगात्स्मारितंरामलक्ष्मणयोर्विक्रमंस्मृत्वातुतोषेत्याह---समीक्ष्येति ॥ १७ ॥ रामानु० तामिति ..। अत्रददर्शेत्यपकृष्यते । यद्वाएकस्यतच्छब्दस्यप्रसिद्धिपरत्वेनश्लोकद्वयमेकंवाक्यं । ति० रत्रवसनोपेतां रन्नप्राकारवाससंच । गोष्ठान्यगाराणिचावतंसोयस्यास्तां । गोष्टंगोशाला । इदंवाजिशालादेरप्युपलक्षणं । यन्त्राणिप्राकारोपरिस्थापितानिक्षेपण्यादीनि । ... हस्तनीं ॥ १८ ॥ ति० तांप्रसिद्धांलङ्कांभास्वरैश्चमहाग्रहैः । चाच्चन्द्रकिरणैः ॥ १९ ॥ रामानु० स्वेनरूपेणअधिदेवतारूपेण ॥ २० ॥ रामानु० अतिष्ठततस्मैस्वात्मानंप्रदर्शितवती । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदं ॥ ॥ रामानु० .. तवप्राणाःयावद्धरन्तिध्रियन्तेतावत्यत्तत्वं तत्कथयस्वकथय । "धृङ्अवसाने" विकरणादिप्रत्ययआर्षः । यावत्प्राणान्हरामिते ...वापाठः ॥ २३ ॥ रामानु० नशक्यमिति । लिङ्गसामान्येनपुंसकं । तथाचोक्तं भगवताभाष्यकारेण---'श्वमांसेनापिशक्यंक्षु.. पहन्तुंइति । रावणबलैःसमन्ततःअभिगुप्तासमन्ततःसंवृता । अतएवरक्षिता । शि० किंच अभितःचतुर्दिक्षुगुप्ताः राक्षसविजा.. तीयनिरीक्षणार्थमलक्ष्यरूपेणस्थिताराक्षसायस्यास्सा ॥ स० त्वांहत्वाऽन्तर्गच्छेयमित्याशापितवमास्त्वितिवाह---अभिगुप्तेति । अहं.. अन्ततःमृत्योस्सकाशादभिगुप्ताआसंअस्मि । अतोनत्वयावध्या ॥ ॥ ति० अथतयापृष्टोहनुमांस्तांप्रतितत्प्रश्नोत्तरकथनं प्रति.. ज्ञायसुरसावदेषापूज्यावासिंहिकावद्वध्यावेतिनिर्णेतुंपृच्छति---कात्वमिति ॥ २६ ॥ रामानु० आज्ञाप्रतीक्षा आज्ञानुवर्तिनी

अहं हि [३८०]नगरी लङ्का स्वयमेव प्लवंगम ॥ सर्वतः परिरक्षामि [३८१]ह्येतत्ते कथितं मया ॥ ३० ॥
लङ्काया वचनं श्रुत्वा [३८२]हनुमान्मारुतात्मजः ॥ [३८३]यत्नवान्स हरिश्रेष्ठः [३८४]स्थितः शैल इवापरः ॥ ३१ ॥
स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः ॥ आबभाषेऽथ मेधावी [३८५]सत्त्ववान्प्लवगर्षभः ॥ ३२ ॥
द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम् ॥ [[३८६]निर्विशङ्कमिमं लोकं पश्यन्त्यास्तव सांप्रतम्] ॥
[३८७]इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे ॥ ३३ ॥
वनान्युपवनानीह लङ्कायाः काननानि च ॥ सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥ ३४ ॥
तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ॥ [३८८]भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम् ॥ ३५ ॥
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम् ॥ न शक्य[३८९]मद्य ते द्रष्टुं पुरीयं वानराधम ॥ ३६ ॥
ततः स [३९०]कपिशार्दूलस्तामुवाच निशाचरीम् ॥ दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ ३७ ॥
ततः कृत्वा महानादं सा वै लङ्का [३९१]भयावहम् ॥ तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥ ३८ ॥
ततः स [३९२]कपिशार्दूलो लङ्कया ताडितो भृशम् ॥ ननाद सुमहानादं [३९३]वीर्यवान्पवनात्मजः ॥ ३९ ॥
ततः संवर्तयामास वामहस्तस्य सोङ्गुलीः ॥ मुष्टिनाऽभिजघानैनां हनुमान्क्रोधमूच्छितः ॥ ४० ॥
स्त्री चेति मन्यमानेन नातिक्रोधस्स्वयं कृत: ॥ ४१ ॥
सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी ॥ पपात सहसा भूमौ विकृताननदर्शना ॥ ४२ ॥
ततस्तु [३९४]हनुमान्प्राज्ञस्तां दृष्ट्वा विनिपातिताम् ॥ कृपां चकार तेजस्वी मन्यमानः [३९५]स्त्रियं तु ताम् ॥ ४३ ॥
ततो वै [३९६]भृशसंविग्ना लङ्का सा गद्गदाक्षरम् ॥ उवाच गर्वितं वाक्यं हनुमन्तं प्लवङ्गमम् ॥ ४४ ॥
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥ समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ॥ ४५ ॥
अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ॥ निर्जिताऽहं त्वया वीर विक्रमेण महाबल ॥ ४६ ॥
[३९७]इदं तु [३९८]तथ्यं [३९९]शृणु वै बुवन्त्या मे हरीश्वर ॥ [४००]स्वयंभुवा पुरा दत्तं वरदानं यथा मम ॥ ४७ ॥


अतो न रक्षितेत्यनेन पुनरुक्तिः ॥ २४-३३ ॥ उपवनानि गृहोद्यायानि । काननानि शून्यारण्यानि ॥ ३४ ॥ भूयः अतिशयेन । परुषाक्षरमित्यन्वयः ॥ ३५ ॥ शक्यमित्येतदव्ययं । तदाह कालिदासः---"शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् । अङ्गैरनङ्गतप्रैरविरलमालिङ्गितुं पवनः" इति

परिरूपं वस्तु शक्यमिति शक्यपुर्योस्सामानाधिकरण..यं वा ॥ ३६ ॥ यास्ये यास्यामि । इत्युवाचेति संबन्धः ॥ ३७ ॥ वेगिता संजातवेगा ॥ ३८-३९ ॥ संवर्तयामास संकोचयामास ॥ ४०-४४ ॥ समये स्त्रीवधवर्जनव्यवस्थायां । सत्त्ववन्तः धैर्यवन्तः ॥ ४५ ॥ अहं त्वित्यर्धं भिन्नं वाक्यं । एकवाक्यत्वेऽ...


॥ २८ ॥ रामानु० स्वयमेवसर्वतःसर्वेपरिरक्षामीतिसंबन्धः ॥ ३० ॥ रामानु० इत्यर्थेएतदर्थे ॥ ३३ ॥ स० वानराधमे... संबोधितेनापि भद्रेइतिसंबोधनं समर्थेनसता कार्यतएवप्रतीकारःकार्यो नवाचेतिदर्शयितुं ॥ ३७ ॥ स० क्रोधःमूर्च्छितः मध्यम... वस्थांप्राप्तोयस्मिन् । अनुद्रिक्तइतियावत् । एवंचेदेवपूर्वोत्तरग्रन्थस्वारस्यंभवति ॥ ४० ॥ स० कृपांचकार पुनर्नतताड ॥ ४४ ॥ स० सत्ववन्तः निश्चयवन्तः । 'सत्वमात्मत्वेव्यवसायेच' इतिविश्वः ॥ ४५ ॥

यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥ तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् ॥ ४८ ॥
स हि मे समयस्सौम्य प्राप्तोऽद्य तव दर्शनात् ॥ स्वयंभूविहितस्सत्यो न तस्यास्ति व्यतिक्रमः ॥ ४९ ॥
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ॥ राक्षसां चैव सर्वेषां विनाशः समुपागतः ॥ ५० ॥
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ॥ विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥ ५१ ॥

प्रविश्य शापोपहतां हरीश्वरः [४०१]शुभां पुरीं [४०२]राक्षसमुख्यपालिताम् ॥
यदृच्छया [४०३]त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम् ॥ ५२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे तृतीयः सर्गः ॥ ३ ॥



चतुर्थः सर्गः ॥ ४ ॥

वामपादनिक्षेपपूर्वकमद्वारेणलङ्कांप्रविष्टवताहनुमता नगरान्तर्नानागीतवादित्रश्रवणेनसह विचित्रतरगृहाणां नानावि धायुधाकारधारिरावणमूलबलादीनांचावलोकनं ॥ १ ॥

स निर्जित्य पुरीं [४०४]श्रेष्ठां लङ्कां तां कामरूपिणीम् ॥ विक्रमेण महातेजा हनुमान्क[४०५]पिसत्तमः ॥
अद्वारेण [४०६]महाबाहुः [४०७]प्राकारमभिपुप्लुवे ॥ १ ॥
[[४०८]निशि लङ्कां महासत्वो विवेश कपिकुञ्जरः] ॥ प्रविश्य नगरीं लङ्कां कपिराजहितंकरः ॥
[४०९]चक्रेऽथ पादं सव्यं च [४१०]शत्रूणां स तु मूर्धनि ॥ २ ॥
प्रविष्टः सत्वसंपन्नो निशायां मारुतात्मजः ॥ स महापथमास्थाय [४११]मुक्तापुष्पविराजितम् ॥ ३ ॥


दहंशब्दस्य पुनरुक्तिः ॥ ४६-४७ ॥ वरदानस्वरूपमाह ...---यदिति । अत्र रावणस्य दिग्विजये नन्दुिकेश्वरादि...लङ्कायाः सद्यो विनाशशापे दत्ते सा ब्रह्माणं ...त्वा प्रार्थयामास । विनाशो मे माभूदिति । स च ...यै वरमदात् । तव सद्यो विनाशो न भविष्यति । ...दा तु वानरस्त्वामभिभविष्यति तदा तु विनाशो ... भविष्यतीति कथोन्नीयते ॥ ४८-५१ ॥ शापो नन्दि...रादिकृत: । यदृच्छयेत्यस्य गत इति संबन्धः । ...दृच्छयाऽत्र प्राप्तस्त्वमित्यर्थः ॥ ५२ ॥ इति श्रीगो-

विन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥


 अद्वारेणेत्यनेन लङ्कापरिभवो राक्षसैर्न ज्ञातुं शक्य इति द्योत्यते ॥ १ ॥ चक्र इति । शत्रुदेशप्रवेशे प्रथमं सव्यपादः कार्यः स तु शत्रोर्मूर्ध्नि कृतो भवेदिति राजशास्त्रं । अनेन प्रथमं सव्यं पादं लङ्कायां कृतवानित्यर्थः सिद्धः । तदाह बृहस्पतिः "प्रयाणकाले च गृहप्रवेशे विवाहकालेपि च दक्षिणाङ्घ्रिम् । कृत्वाग्रतः


.... रावणाधिक्षेपक्षुभितनन्दिकेश्वरशापात्सद्यःप्राप्तोपिविनाशः स्वयंभूवरप्रसादाद्वानरास्कन्दनपर्यन्तं प्रतिबंद्धइति कथात्रा...संधेया ॥ ४९ ॥ ति० शापोपहतां सत्यसंकल्पभगवद्वचनेन नन्दिकेश्वरशापेनचप्रापितनाशकालं हरीश्वरस्त्वंप्रविश्ययदृच्छया ...त्ररावणान्तःपुरपर्यन्तं यथासुखंगतःसन् सतीं अप्रच्युतपातिव्रत्यांजानकींविमार्ग अन्वेषय । अनेनचवचनेन सीताऽकल्मषा...पुरेवर्ततइत्युपदिष्टम् ॥ ५२ ॥ इतितृतीयः सर्गः ॥ ३ ॥

 रामानु० "ग्रामंवानगरंवापिपत्तनंवापरस्यहि । विशेषात्समयेसौम्यनद्वारेणविशेन्नृपः" इत्युक्तप्रकारेणअद्वारेणप्रविष्टवान् ॥ १ ॥ स० कपिराजहितंकरः कपीश्वरसुग्रीवायहितकारीत्यर्थः । हेितशब्दोपपदात्करोतेः खश्विधायकाभावेपिप्रामाणिकप्रयोगानुसारे...णतस्योह्यत्वात् । अतएवकाशिकायां भगंदरइतिरूपसिद्धये 'भगेचदारेः' इत्युक्तं ॥२॥ रामानु० महापथं आस्थाय गम्यत्वेना-

वा. रा. १५२

[[४१२]सेवितां राक्षसैर्भीमैर्बलिभिः शस्त्रपाणिभिः] ॥ ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः ॥ ४ ॥
हसितोत्कृष्टनिनदैस्तूर्यघोष[४१३]पुरस्सरैः ॥ वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः ॥
[४१४]गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ॥ ५ ॥
प्रजज्वाल [४१५]तदा लङ्का रक्षोगणगृहैः शुभैः ॥ ६ ॥
सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ॥ वर्धमानगृहैश्चापि सर्वतः [४१६]सुविभूषिता ॥
गृहमुख्यैः पुरी [४१७]रम्या बभासे द्यौरिवाम्बुदैः ॥ ७ ॥
तां चित्रमाल्याभरणां कपिराजहितंकरः ॥ [४१८]राघवार्थं चरञ्श्रीमान्ददर्श च ननन्द च ॥ ८ ॥
भवनाद्भवनं गच्छन्ददर्श पवनात्मजः ॥ विविधाकृतिरूपाणि भवनानि ततस्ततः ॥ ९ ॥
शुश्राव [४१९]मधुरं गीतं त्रिस्थानस्वरभूषितम् ॥ स्त्रीणां [४२०]मदसमृद्धानां दिवि चाप्सरसामिव ॥ १० ॥
शुश्रावं काञ्चीनिनदं नूपुराणां च निस्वनम् ॥ सोपाननिनदांश्चैव भवनेषु महात्मनाम् ॥
आस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः ॥ ११ ॥
शुश्राव जपतां तत्र मन्त्रान्रक्षोगृहेषु वै ॥ १२ ॥
स्वाध्यायनिरतांश्चैव यातुधानान्ददर्श सः ॥ रावणस्तवसंयुक्तान्गर्जतो राक्षसानपि ॥ १३ ॥
राजमार्गं समावृत्य स्थितं [४२१]रक्षोबलं महत् ॥ ददर्श मध्यमे गुल्मे [४२२]रावणस्य चरान्बहून् ॥ १४ ॥
दीक्षिताञ्जटिलान्मुण्डान्गो[४२३]जिनाम्बरधारिणः ॥ दर्भमुष्टिप्रहरणानग्निकुण्डायुधां[४२४]स्तथा ॥ १५ ॥


शत्रुपुरप्रवेशे वामं निद्ध्याञ्चरणं नृपालः" इति ॥ २-४ ॥ तूर्यघोषपुरस्सरैः हसितोत्कृष्टनिनदैः हसितानामुत्कृष्टस्वरैः युक्तेत्यर्थः । वज्राङ्कुशनिकाशैः वज्रमङ्कुशो यस्य सः वज्राङ्कुशः ऐरावतः ततुल्यैः तद्वच्छुभ्रैरित्यर्थः । वज्राङ्कुशतुल्यसंस्थानैर्वा । वज्रजालविभूषितैः वज्रो रत्नविशेषः । गृहमेधैः गृहश्रेष्ठैः । "उपमितं व्याघ्रादिभिः---" इत्युपमितसमासः ॥ ५-६ ॥ पद्मस्वस्तिकसंस्थितैः पद्मस्वस्तिकनामभ्यां संस्थानविशेषाभ्यां संस्थितैः । वर्धमानगृहैः वर्धमाननाम्ना संस्थानेन संस्थितैः गृहैः । तल्लक्षणानि वराहमिहिरसंहितायां व्यक्तानि विस्तरभयान्न लिख्य-

न्ते ॥ ७-९ ॥ त्रिस्थानस्वरभूषितं त्रिस्थानेषु उरःकण्ठशिरस्सु भवैः स्वरैर्भूषितं । ते च मन्द्रमध्यताराः ॥ १० ॥ सोपाननिनदांश्च मणिहेमकृतानां सोपानानां नूपुरादिताडनेन ये निनादाः संभवन्ति तान् आस्फोटितनिनादान् व्यत्यस्तकरतलाभ्यां भुजाग्रा स्फालनशब्दान् । क्ष्वेलितान् सिंहनादान् ॥ ११ ॥ ... मन्त्रान् ऋग्वेदादीन् ॥ १२ ॥ स्वाध्यायनिरतं ... ब्रह्मभागपाठनिरतान् ॥ १३ ॥ मध्यमे गुल्मे न... मध्यस्थितसैन्यसमाजे । चरान् स्वजनवृत्तान्तजिज्ञ.. सया प्रधानप्रेरितान् प्रणिधीन् ॥ १४ ॥ गोजिन... म्बरधारिण: वृषभचर्मरूपवस्रधारिणः । दर्भमुष्टि....

वलंब्यप्रविष्टइतिसंबन्धः ॥ ३ ॥ रामानु० हसितोद्धुष्टनिनदैः हसितोच्चध्वनिभिः । गृहमुख्यैरितिपाठः ॥५॥ ति० स्वस्तिकाख्यगृह.. आकृत्याचतुरश्राः । "चतुश्शालाचतुर्द्वारासर्वतोभद्रसंज्ञिता । पश्चिमद्वाररहितामध्यावर्ताहयानना । दक्षिणद्वाररहितावर्धमान... धनप्रदा । प्राग्द्वाररहिता स्वस्तिकाख्यापुत्रधनप्रदा' इत्युक्तेः पद्मस्वस्तिकवर्धमानाख्यगृहाः प्रभुगृहभेदाइत्यर्थः ॥ ७ ॥ ति० दीक्षितजटिलमुण्डाः गृहिवनियतयः । गोजिनंगवाजिनं तद्वाससः । अंबरवाससः विवाससः । ननुलङ्कायाभारतखण्डाः... हिर्भावेनकर्मभूमित्वाभावात्कथंतत्ररक्षसांदीक्षितत्वमितिचेन्न । नित्यकर्मस्वन्यदेशेप्यधिकारात् । रावणादेस्तपोमाहात्म्यात्तत्रकाम्य... कर्मसिद्धिरपीत्यन्यत् । 'यथात्वष्टुरमेन्द्रमेवसोममाजह्रे' इत्यादिशतपथोक्तरीत्या । एतेनदेवानामीषद्विकृतानपियज्ञान्दर्शयतीति... भाष्यरीत्याचाङ्गवैकल्येप्यनुष्ठितात्कर्मणोवृत्रोत्पत्तिरूपकामनासिद्धिस्तथाप्रकृतेदेशरूपाङ्गवैकल्येपितत्सिद्धिः । रक्षसामपिदेवयो...

कूटमुद्गरपाणींश्च दण्डायुधधरानपि ॥ एकाक्षानेक[४२५]कर्णांश्च [४२६]लम्बोदरपयोधरान् ॥ १६ ॥
करालान्भुग्नवक्त्रांश्च विकटान्वामनांस्तथा ॥ धन्विनः खड्गिनश्चैव शतीघ्नीमुसलायुधान् ॥ १७ ॥
परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ॥ नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् ॥ १८ ॥
[४२७]नातिगौरान्नातिकृष्णान्[४२८]नातिकुब्जान्न वामनान् ॥ विरूपान्बहुरूपांश्च सुरूपांश्च सुवर्चसः ॥
[४२९]ध्वजीन्पताकिनश्चैव ददर्श विविधायुधान् ॥ १९ ॥
शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः ॥ क्षेपणीपाशहस्तांश्च ददर्श स [४३०]महाकपिः ॥ २० ॥
[४३१]स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ॥ नानावेषसमायुक्तान्यथा[४३२]स्वैरगतान्बहून् ॥
तीक्ष्णशशूलधरांश्चैव वज्रिणश्च महाबलान् ॥ २१ ॥
शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ॥ रक्षोधिपतिनिर्दिष्टं ददशान्तःपुराग्रतः ॥ २२ ॥
स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम् ॥ राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥ २३ ॥
पुण्डरीकावतंसाभिः [४३३]परिघाभिरलंकृतम् ॥ प्राकारावृतमत्यन्तं ददर्श सं महाकपिः ॥ २४ ॥
त्रिविष्टपनिभं दिव्यं दिव्यनाद[४३४]विनादितम् ॥ वाजिहेषित[४३५]संघुष्टं नादितं [४३६]भूषणैस्तदा ॥ २५ ॥
रथैर्यानैर्विमानैश्च [४३७]तथा हयगजैः शुभैः ॥ वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः ॥ २६ ॥


हरणान् । "यथा वज्रं हरेः पाणौ तथा विप्रकरे कुशः" इतिस्मरणादिति भावः । अन्निकुण्डायुधान् जयार्थं होमशीलान् ॥ १५ ॥ कूटमुद्गरपाणीन् कूटो नामायस्कारकूटसदृश आयुधविशेषः । "कूटोस्त्री पुञ्जमायाद्रिश्रृङ्गायोघनवेश्मसु । छले बाणान्तरे ...म्भे भग्नश्रृङ्गवृषे तु ना" इति शब्दरत्नाकरे । ...मुद्ररो द्रुघणः । "मुद्गरो दुघणो घनः" इति वैजयन्ती ॥ १६ ॥ करालान् भीमान् । "करालो ....न्तुरे तुङ्गे विशाले विकृतेऽपि च" इति भागुरिः । भु...ग्नवक्त्रान् कुटिलवक्त्रान् । "आविद्धं कुटिलं भुग्नं" इत्यमरः । विकटान् विषमाङ्गान् । शतघ्नी शतशङ्कु...योगदा । "अयःकण्टकसञ्छन्ना शतघ्री परिकी...र्तता" इति वैजयन्ती । मुसलं आयसोरत्निप्रमा...को दण्डः । "मुसलं त्वायसो धार्योऽरत्निप्रमा...कः" इति शब्दरत्नाकरे ॥ १७ ॥ परिघः दण्ड...शेषः । नातिदीर्घातिह्रस्वकानित्यत्र हकारोपरि ...कारोच्चारणं वृत्तभङ्गपरिहाराय । एवं ध्वजिन इति

वक्तव्ये ध्वजीनित्युक्तिश्च छन्दोभङ्गपरिहारायैव ॥ १८-१९ ॥ पट्टिशः तीक्ष्णधारो लोहदण्डः । "पट्टिशोऽयोदीर्घदण्डस्तीक्ष्णधारः क्षुरोपमः" इति निघण्टुः । क्षेपणी क्षेपणीयः ॥ २० ॥ वेषः अलङ्कारः । यथास्वैरगतान् यथेष्टचारिण ॥ २१ ॥ शतसहस्रमेव शतसाहस्रं स्वार्थे अण् । आरक्षं गुल्मं । अन्तःपुराग्रतः अन्तर्नगराग्रतः । रक्षोधिपतिनिर्दिष्टंं मध्यमगुल्मभूतं रावणमूलबलं ददर्शेत्यर्थः ॥ २२ ॥ स तदेत्यादिश्लोकद्वयमेकान्वयं ॥ सः कपिः । तत् आरक्षं दृष्ट्वा सः राक्षसेन्द्रस्य गृहं ददर्शेत्यन्वयः । क्रियाभेदात्तच्छब्दद्वयं ॥ २३-२४ ॥ त्रिविष्टपेत्यादि । यानैः शिबिकादिभिः । विमानैः व्योमयानैः । हयगजैरित्यत्र गजशब्दः द्विदन्तगजपरः । अतो न वारणैरित्यनेन पुनरुक्तिः । मृगपक्षिभिश्च भूषितमित्यन्वयः। रक्षिभिर्यातुधानैर्गुप्तमिति संबन्धः । आविवेश जगाम । गृहप्रवेशस्य दूरे वक्ष्यमाणत्वात्


...त्वात् ॥ १५ ॥ ती० द्वितीयस्तच्छब्दःप्रसिद्धिपरः ॥ २३-२४ ॥ ति० विचित्रवर्णादिमत्त्वादद्भुतत्वंहयानां । हयगजैः ...याकारैर्गजैः । स्वल्पगजैरितियावत् । स० वाजिशब्दसमभिव्याहाराद्धेशितशब्दोध्वनिमात्रपरः ॥ २५-२६ ॥

[४३८]भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ॥ रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः ॥
राक्षसाधिपतेर्गुप्तमाविवेश [४३९]महाकपिः ॥ २७ ॥

सहेमजाम्बूनदचक्रवालं महार्हमुक्तामणिभूषितान्तम् ॥
परार्घ्यकालागरु[४४०]चन्दनाक्तं स रावणान्तःपुरमाविवेश ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्थः सर्गः ॥ ४ ॥


पञ्चमः सर्गः ॥ ५ ॥

सितकिरणे गगनाङ्कणमलङ्कुर्वाणेनानावस्थाकारगुणकराक्षसस्त्रीपुरुषकुलमवलोकयतोऽनवलोकयतश्च सतींसीतां हनुमतोदुःखोदयः ॥ १

ततः स मध्यं गतमंशुमन्तं ज्योत्स्नावितानं [४४१]महदुद्वमन्तम् ॥
ददर्श [४४२]धीमान्दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥ १ ॥
लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् ॥
भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम् ॥ २ ॥
या भाति लक्ष्मीर्भुवि मन्दरस्था [४४३]तथा प्रदोषेषु च सागरस्था ॥
तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥ ३ ॥
हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः ॥
वीरो यथा गर्वितकुञ्जरस्थश्चन्द्रो विबभ्राज तथाऽम्बरस्थः ॥ ४ ॥


॥ २५-२७ ॥ हेम अन्यत्र जातं सुवर्णं । जाम्बूनदं जम्बूनद्यां जातं । चक्रवालं प्राकारमण्डलं । रावणान्तःपुरं रावणान्तर्नगारं ॥ २८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्थः सर्गः ॥ ४ ॥


 ततः स मध्यमित्यादि । दिवि आकाशे । मध्यं गतं आकाशमध्यगतमित्यर्थः । लङ्काप्रवेशे चन्द्रोदयोक्तेः रावणनगरप्रवेशे अर्धरात्र इति सूच्यते । उत्तरश्लोके अभियान्तमित्यनेनाभिगमनमुच्यते । दक्षिणां । दिशं गच्छतोभिमुखत्वासंभवात् । किन्तु गमनमात्रं । सप्तदशे सर्गेपि प्रजगाम नभश्चन्द्र इति प्रकर्षेण गम-

नवचनं नभोमध्यातीतत्वमाचष्टे । अंशुमन्तमिति चन्द्र एवोच्यते । भानुमन्तं दीप्तिमन्तं । वृषं श्वेतं ... अस्मिन्सर्गे च्छेकानुप्रासः नतु यमकं अर्थभेदाभावात् । तदुक्तं काव्यप्रकाशे । "भिन्नार्थानां त्र्यादीनांवर्णानां विवृत्तिर्यमक"मिति ॥ १ ॥ पापानि दुःखानि ... ॥ २ ॥ भुवि मन्दरो लक्ष्मीवान् । प्रदोषेषु सागरः ... तोयेषु पद्मं श्रीमत् । तद्वत्तदानीं चन्द्रो विशिष्टलक्ष्मीको बभूवेत्यर्थः । अत्रान्यस्यान्यत्रासंबन्धान्मन्दरादिलक्ष्मीरिवास्य लक्ष्मीरिति सादृश्याक्षेपान्निदर्शनालङ्कारः तदुक्तं काव्यप्रकाशे निदर्शनायाम् "अभिमान्यस्तु संबन्ध उपमापरिकल्पक" इति ॥ ३ ॥ राजतपञ्जरस्थः गगनगर्भस्य ज्योत्स्नाक्षालितत्वात्


 ती० सहेमेतिच्छेदः । हेमसहितंजांबूनदचक्रवालसहितंस्वर्णप्राकारमण्डलयुक्तं । स० हेम्ना पीतवर्णसुवर्णेनसहितंयज्जांबू...श्वतवर्णसुवर्णं ॥ २८ ॥ इतिचतुर्थः सर्गः ॥ ४ ॥  ती० यद्वातारामध्यगतं ॥ ति० ततः अन्तःपुरप्रवेशोत्तरं । रात्रेःप्रथमयामस्यसमाप्तकल्पत्वमत्रेतिबोध्यं । स० ज्योत्स्नारूप... वितानमुद्वमन्तमितिविशेषणबलादंशुमन्तमित्यस्यसूर्येरूढस्यापियोगेनचन्द्रपरता । किंचतमेवचन्द्रंसीतायारामस्यवाभानुमन्तंसूर्यमिव । विरहितापकत्वगुणयोगेनददर्शेत्यर्थः। चन्द्रपक्षेभानुमन्तंदीप्तिमन्तमित्यर्थः ॥१॥ ती० पापशब्देनपापफलंदुःखमुच्यते । लो

स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्रेत [४४४]इवोच्चशृङ्गः ॥
हस्तीव जाम्बूनदबद्धशृङ्गो [४४५]रराज चन्द्रः [४४६]परिपूर्णशृङ्गः ॥ ५ ॥
विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः ॥
प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवाञ्शशाङ्कः ॥ ६ ॥
शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः ॥
राज्यं समासाद्य यथा नरेन्द्रस्तथाप्रकाशो विरराज चन्द्रः ॥ ७ ॥
प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षःपिशिताशदोषः ॥
रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान्प्रदोषः ॥ ८ ॥
तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभि[४४७]स्सुवृत्ताः ॥
नक्तंचराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ ९ ॥


मन्दरकन्दरस्थः तस्य श्वेतगिरित्वात् । गर्वितकुञ्जरस्थः नीलरूपस्य नभस उपर्यवस्थानात् । अत्र पुष्टत्वादीनां साधारणधर्माणामनुपादानाल्लुप्तोपमालङ्कार: ॥ ४ ॥ परिपूर्णशृङ्गः परिपूर्णकलः। अत्र श्रृङ्गशब्दस्य विषाणाद्यर्थभेदेपि बिम्बप्रतिबिम्बभावेनौपम्यम् ॥ ५ ॥ शीताम्बु हिमाम्बु तुषाराः पृषताः पङ्कः तमः । विनष्टाः शीताम्बुतुषारा एव पङ्काः यस्मिंस्तथा । "तुषारः शीकरे हिमे" इति विश्वः । महाग्रहाणां शुक्रबृहस्पत्यादीनां ग्राहेण ग्रहणेन आच्छादनेन विनष्टः पङ्को ...लं यस्य सः महाग्रहग्राहविनष्टपङ्कः । स्वतेजसा म...ग्रहतिरस्कारेण व्यक्तनैर्मल्य इत्यर्थः । यद्वा महाग्रहः सूर्यः तस्य ग्राहेण किरणपरिग्रहेण विनष्टः विनाशितः पङ्कः तम: येन सः । तदा तरणिकिरणसंक्रमणेन ...दीप्यमानमण्डल इत्यर्थः । तदुक्तं वराहमिहिरेण ...सलिलसमे शशिनि रवेर्दीधितयो मूच्छितास्तमो

नैशम् । क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः" इति ॥ प्रकाशलक्ष्म्याश्रयनिर्मलाङ्कः तेजस्समृद्धियोगात्स्पष्टकलङ्कः । अतिधवले चन्द्रे परभागयोगेन कलङ्कस्याप्यौज्ज्वल्यं भवतीत्यर्थः । शशाङ्क इति । भूच्छायामयः शशरूपः अङ्कः यस्य स तथा । "लोकच्छायामयं लक्ष्म तवाङ्के शशसन्निभं" इति हरिवंशोक्तेः । भगवान् महाप्रभाववान् ॥ ६ ॥ प्रकाशः प्रकाशमानः ॥ ७ ॥ प्रकाशेन चन्द्रोदयेन नष्टः दोषः तिमिरं यस्मिन्सः । प्रवृद्धः रक्षसां पिशिताशनानां च दोषः सञ्चाररूपो यस्मिन्स तथा । रामाभिः अभिरामैः कान्तैश्च ईरितः त्यक्तः चित्तदोषः कोपाभिमानरूपः यस्मिन् । स्वर्गप्रकाशः स्वर्गतुल्यः । तद्वदानन्दावह इत्यर्थः । भगवान् श्रीमान् । "भगः श्रीकाममाहात्म्यवीर्ययन्त्रार्ककीर्तिषु" इत्यमरः । प्रदोषः गत इति शेषः ॥ ८ ॥ तन्त्रीति स्पष्टम् ॥ ९ ॥

...काह्लादकत्वाच्चन्द्रस्यदुःखविनाशकरत्वं । यद्वासूर्यचन्द्रादीनांलोकपावनत्वादितिभावः ॥ २ ॥ ती० प्रवृत्तरक्षःपिशिताशदोषः प्रवृत्तःरक्ष...पिशितभक्षणरूपदोषोयस्मिन् । पिशितभक्षणस्यदोषत्वमविहितजनहिंसाहेतुत्वात् । स्वर्गप्रकाशःसीतान्वेषणस्यानुकूलत्वेनानन्दहेतु...याप्रदोषकालस्यस्वर्गसदृशत्वोक्तिः । अतएवभगवान्पूज्यः आदरणीयइतियावत् ॥ स० भगवान् पूर्वोक्तरीत्यामाहात्म्यवान् प्रदोषः ...त्रिकालः । स्वर्गप्रकाशः स्वर्गस्थानवत्सुखकरः । कीदृशः प्रकाशचन्द्रोदयनष्टदोषः प्रकाशायजातोयश्चन्द्रोदयस्तेननष्टोदोषः ...न्धकाराख्यःयस्यसतथा । प्रवृद्धरक्षसांपिशिताशरूप:मांसभक्षणरूपोदोषो यस्मिन् । रामाभिःस्त्रीभिः अभिरामान्पतीन् प्रति ईरि...नवचनेनचित्तदस्यचित्तंद्यतिखण्डयतीतिव्युत्पत्त्यामन्मथस्य उषःदाहः निवृत्तिरितियावत् । यस्मिन् कान्तासुरतसँल्लापजनितम...मथोत्सववानित्यर्थः । अथवारामाभिरामाणांपरस्परमीरितरूपप्रणयकलहाख्यचित्तदोषवानित्यर्थः । उषदाहे । 'घञर्थेकविधानं' ...तिकः ॥ शि० प्रदोषेचन्द्रनियन्तृत्वमारोप्याह---प्रकाशेति । प्रकाशविशिष्टवन्द्रस्योदयेननष्टोविनाशितः दोषः स्त्रीविषयक...सः । रामस्याभिरामाय सीतयासहरमणाय ईरितः चन्द्रोदयनेनप्रापितः चित्तदोषः सीताविषयकराममनोत्या...सक्तिरूपदोषः दोषाभासोयेन । अतएव स्वर्गस्यसुखविशेषस्य प्रकाशःधर्मात्मसुप्रापकः । अतएवभगवान्समर्थः ॥ ८ ॥ ति० ...सुपृक्ताःभेदग्रहाविषयाः । स्ववृत्ताइतिपाठेस्वंस्वीयंसहजपातिव्रत्यलक्षणंवृत्तंचारित्रंयासांताः । नक्तंचराः उलूकादयोराक्षसाश्चतथा

मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि ॥
वीरश्रिया चापि समाकुलानि ददर्श धीमान्स कपिः कुलानि ॥ १० ॥
परस्परं [४४८]चाधिकमाक्षिपन्ति भुजांश्च पीनानधि[४४९]निक्षिपन्ति ॥
मत्त[४५०]प्रलापानधिकं क्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति ॥ ११ ॥
रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि [४५१]कान्तासु च विक्षिपन्ति ॥
रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति ॥ १२ ॥
ददर्श कान्ताश्च समालभन्त्य[४५२]स्तथापरास्तत्र पुनः स्वपन्त्यः ॥
सुरूपवक्त्राश्च तथा हसन्त्यः कुद्धाः पराश्चापि विनिश्श्वसन्त्यः ॥ १३ ॥
महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा [४५३]सुसद्भिः ॥
रराज वीरैश्च [४५४]विनिश्श्वसद्भिर्ह्रदो भुजङ्गैरिव निश्श्वसद्भिः ॥ १४ ॥
बुद्धिप्रधानान्रुचिराभिधानान्सश्रद्दधानाञ्जगतः प्रधानान् ॥
नानाविधानान्रुचिराभिधानान्ददर्श तस्यां पुरि यातुधानान् ॥ १५ ॥
ननन्द [४५५]दृष्ट्वा स च तान्सुरूपान्नानागुणानात्मगुणानुरूपान् ॥
[४५६]विद्योतमानान्स तदानुरूपान्ददर्श कांश्चिच्च पुनर्विरूपान् ॥ १६ ॥
ततो [४५७]वरार्हाः सुविशुद्धभावास्तेषां स्त्रियस्तत्र[४५८]महानुभावाः ॥
प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव [४५९]सुप्रभावाः ॥ १७ ॥


मत्ताः मधुमदक्षीबाः । प्रमत्ताः प्रस्तुतकार्यविस्मारिणः। मत्तप्रमत्तजनयोगात्कुलान्यपि तथोच्यन्ते । कुलानि गृहाणि । समाकुलानि समाकुलजनानि । वीरश्रिया वीरलक्ष्म्या । वीर इति भिन्नं पदं वा कपिविशेषणं ॥ १० ॥ परस्परं चेत्यादिश्लोकद्वयमेकान्वयं ॥ ददर्शेति संबध्यते । आक्षिपन्तीत्यादीनि शत्रन्तानि रक्षोविशेषणानि । आक्षिपन्ति अपहसन्ति । अधिविक्षिपन्ति अन्योन्यस्योपरि दधति । अधिविक्षिपन्ति अधिकं मुञ्चन्ति । अधिक्षिपन्ति भर्त्सयन्ति । विक्षिपन्ति विवृण्वन्ति । चित्राणि रूपाणि विविधान्वेषान् । विक्षिपन्ति वितन्वन्ति । चापानि चापान् विक्षिपन्ति विस्फारयन्ति ॥ ११-१२ ॥ समालभन्त्यः अङ्ग-

रागेणानुलिंपन्यः । समालपन्त्य इति च पाठः । सर्वत्र व्यत्ययेन द्वितीयार्थे प्रथमां ॥ १३ ॥ महागजैरिति । सा पुरीति शेषः । सुसद्भिः सुतरां सद्भिः । विनिःश्वसद्भिः युद्धयोग्यवीरालाभात् ॥ १४ ॥ बुद्धि... प्रधानान् बुद्ध्या श्रेष्ठान् प्रधानबुद्धीन्वा उत्तमबुद्धी... नित्यर्थः । रुचिराभिधानान् शोभनव्यवहारान् सश्र... द्दधानान् आस्तिकान् । नानाविधानान्नानाकारान् ... रुचिराभिधानान् हृद्यनाम्नः ॥ १५ ॥ आत्मगुणानुरूपान् आत्मगुणानुरूपव्यवहारान् ॥ १६ ॥ वराणा... श्रेष्ठानां अर्हाः वरार्हाः । सुविशुद्धभावाः कान्ते... निर्मलहृदयाः । महानुभावाः पातिव्रत्यरूपमहाप्रभावाः । यद्वा महानुभावाः अनुभावाः कटाक्षभुज-


विहर्तुंप्रवृत्ताः ॥ ९ ॥ स० मत्ताः स्वभावतः । प्रमत्ताः मद्यादिना । तेचते अनिनःप्राणिनश्चतैःसमाकुलानि । चापिभिःधनुर्धारिभिःसमाकुलानीत्यप्यर्थः ॥ १० ॥ स० सुसद्भिः विभीषणादिभिः ॥ १४ ॥ स० जगतःस्वावरलोकस्यप्रधानंज्ञानंयेषांतेत...तान् । अलुक्समासः । 'प्रधानंस्यात्प्रज्ञायां' इतिविश्वः । जगतः उक्तरूपस्यप्रधानान् प्रकृष्टाधानाःतदुपलक्षितजीवनोपायाःयै... तान् । अतोनोभयत्रलिङ्गानुपपत्तिः ॥ १५ ॥ ति कांश्चित्पुनर्विरूपानपिविद्योतमानान्सुरूपानिवददर्शेत्यन्वयः ॥ स० सरूप...

[४६०]श्रिया ज्वलन्तीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः ॥
ददर्श काश्चित्प्रमोदपगूढा यथा [४६१]विहङ्गाः कुसुमोपगूढाः ॥ १८ ॥
अन्याः पुनर्हर्म्यतलोपविष्टास्तत्र [४६२]प्रियाङ्केषु सुखोपविष्टाः ॥
भर्तुः [४६३]प्रिया धर्मपरा निविष्टा ददर्श धीमान्[४६४]मदनाभिविष्टाः ॥ १९ ॥
अप्रावृताः काञ्चनराजिवर्णाः काश्चित्परार्ध्यास्तपनीयवर्णाः ॥
पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः ॥ २० ॥
ततः प्रियान्प्राप्य मनोभिरामान्सुप्रीतियुक्ताः [४६५]प्रसमीक्ष्य रामाः ॥
गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः स ददर्श रामाः ॥ २१ ॥
चन्द्रप्रकाशाश्च हि वक्त्रमाला [४६६]वक्त्राक्षिपक्ष्माश्च सुनेत्रमालाः ॥
विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः ॥ २२ ॥
न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम् ॥
लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाऽभिजाताम् ॥ २३ ॥
सनातने वर्त्मनि सन्निविष्टां [४६७]रामेक्षणान्तां मदनाभिविष्टाम् ॥
भर्तुर्मनः श्रीमदनुप्रविष्टां [४६८]स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ २४ ॥
उष्णार्दितां सानुसृतास्रकण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीम् ॥


क्षेपादयः सुप्रभावाः शोभनवैभवाः ॥ १७ ॥ प्रमदोपगूढाः हर्षोंपगूढाः विहङ्गाः विहङ्गीः ॥ १८ ॥ निविष्टाः ऊढाः पाणिगृहीता इत्यर्थः । "निवेशः शिबिरोद्वाहन्यासे" इति विश्वः ॥ १९ ॥ अप्रावृताः अनवकुण्ठिताः । काञ्चनराजिवर्णाः कनकरेखाकाराः । तपनीयवर्णाः तप्तकाञ्चनवर्णाः । शशलक्ष्मवर्णाः चन्द्रपाण्डुराः । कान्तप्रहीणाः विरहिण्यः ॥ २० ॥ प्रियान्प्राप्य अभिसृत्य । सुप्रीतियुक्ताः मनोभिरामाः रामाः प्रसमीक्ष्य गृहेषु रामाश्च ददर्श । अभिसारिकाः

कुलपालिकाश्च ददर्शेत्यर्थः ॥ २१ ॥ वक्त्रनेत्रदर्शनं मानुषीत्वराक्षसीत्वविवेकार्थं । आभरणदर्शनं स्वदृष्टसीताभरणतुल्याभरणदर्शनार्थं ॥ २२ ॥ परमाभिजातां अत्यन्ताभिरामां । साधुजातां सुरूपां । मनसाभिजातां अयोनिजामित्यर्थः ॥ २३ ॥ सनातने अविच्छिन्ने वर्त्मनि पातिव्रत्यधर्मे । रामेक्षणे अन्तो निश्चयो यस्यास्तां श्रीमत् सीताचिन्तनश्रीमत् । विशिष्टां उत्कृष्टां ॥ २४ ॥ सानुसृतास्रकण्ठीं अनुगतास्रेण अनुगतबाष्पेण कण्ठेन सह वर्तमानां । पुरा रामपार्श्वा-


...मानरूपान् । आत्मगुणानांशौर्यादीनांअनुरूपान्अनुकूलाकृतिमतः । सुरूपान्सुन्दरान् ॥ १६ ॥ ति० यथाविहङ्गःविहङ्गी...रवेत्यर्थः । इन्द्रनीलमणिमयोर्ध्वगेहेषुनीलतमस्सदृशेषुशयनात्तत्सादृश्यं । शि० विहगेनपक्षिविशेषेणउपगूढाःविहङ्गाइवददर्श । ...त्युन्नतप्रासादेषुशयनादीदृगुपमानोपमेयभावः ॥ स० प्रमदोपगूढाःविहगीभिरुपगूढाःविहङ्गायथाभवन्तितथाएताददर्श ॥१८ ॥ रामानु० वक्राणिअक्षिपक्ष्माणियासांताः। 'डाबुभाभ्यामन्यतरस्यां' इतिडापू । सीतामन्वेषमाणस्यहनुमतःस्त्रीणांमुखनयनादिदर्श...मानुषीत्वराक्षसीत्वविभागपरिज्ञानार्थं। आभरणदर्शनंरामोक्तसीताभरणस्वरूपनिरूपणार्थं। एतच्च "तांसमीक्ष्यविशालाक्षींराजपुत्री...निन्दिताम् । तर्कयामाससीतेतिकारणैरुपपादयन् । वैदेह्यायानिचाङ्गेषुतदारामोऽन्वकीर्तयत् । तान्याभरणजालानिशाखाशोभी...यलक्षयत्’ इति । राजपुत्रीत्वविशालाक्षीत्वाभरणदर्शनैःसीतात्वनिर्णयस्योपरिवक्ष्यमाणत्वादवगम्यते । ती० परमाभिरामाश्च ...दर्शेतिसंबन्धः । पूर्वोक्ताःनियतभर्तृकाः । अभिसारिकासमभिव्याहारात्उत्तरार्धेनस्वगृहप्राप्तरमणावाराङ्गनाउच्यन्ते ॥ ति० ...क्राक्षिपक्ष्माइतिपाठेऽक्षिपदमधिकं । वक्रपक्ष्माइत्येवोचितं । पक्ष्मसुवक्रत्वमपिकिमित्यपिचिन्त्यं ॥ २२ ॥ रामानु० साधुजा...तामित्येतल्लताविशेषणं मनसाभिजातां 'यस्मात्तुधर्षिताचाहमपापाचाप्यनाथवत् । तस्मात्तववधार्थंवैउत्पत्स्येऽहंध्रुवंपुनः" ...इत्युत्तररामायणोक्तप्रकारेणस्वसंकल्पेनावतीर्णामित्यर्थः ॥ २३ ॥ स० मदनाभिविष्टां तामिवविद्यमानां । मदनोमन्मथःअभि

सुजातपक्ष्माम[४६९]भिरक्तकण्ठीं वने [४७०]प्रनृत्तामिव नीलकण्ठीम् ॥ २५ ॥
अव्यक्तरेखामिव [४७१]चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम् ॥
क्षतप्ररूढामिव [४७२]बाणरेखां वायु[४७३]प्रभिन्नामिव मेघरेखाम् ॥ २६ ॥
सीतामपश्यन्मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य ॥
बभूव [४७४]दुःखाभिहतश्चिरस्य प्लवङ्गमो मन्द इवाचिरस्य ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चमः सर्गः ॥ ५ ॥


षष्ठः सर्गः ॥ ६ ॥

हनुमता पुनर्लङ्काभरणायमानाद्भुततररावणभवनमेत्य तत्समीपस्थप्रहस्तादिनानानामकरराक्षसगृहेषु सीतान्वेषणपूर्वकं रावणगृहप्रवेशनं ॥ १ ॥

स निकामं विमानेषु [४७५]विषण्णः कामरूपधृक् । विचचार [४७६][४७७]पुनर्लङ्कां लाघवेन समन्वितः ॥ १ ॥
[४७८]आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ॥ प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥ २ ॥


वस्थानकाले वरार्होत्तमनिष्ककण्ठीं वरार्हः उत्तमश्चरनिष्कः कण्ठे यस्याः तां उरःकण्ठसंबन्धी भूषणविशेषो निष्कः । अभिरक्तकण्ठीं स्रिग्धकण्ठीम् ॥ २५ ॥ अव्यक्तरेखां अव्यक्तस्वरूपां चन्द्ररेखां चन्द्रकलामिव स्थितां । अत्यन्तकृशत्वे कान्तिहीनत्वे च दृष्टान्तोयं । पांसुप्रदिग्धां पांसुकलुषितां हेमरेखां कनकशालाकामिव स्थितां । स्वतःशुद्धस्वभावस्य आगन्तुकमालिन्ये दृष्टान्तोयं । क्षतप्ररूढां क्षतेन प्ररूढां औषधादिना समाहितां । अन्तःशल्यदोषवतीं बहिस्समाहितां । बाणरेखां बाणक्षतिमिव स्थितां । अन्तर्वेदनातिशये दृष्टान्तोयं । वायुप्रभग्रामिव मेघलेखां

पुनरसमाधेयशैथिल्ये दृष्टान्तोयं ॥ २६ ॥ चिरस्यापश्यन् चिरकालं निरीक्ष्याप्यपश्यन् । अचिरस्य अचिरेण सपदीत्यर्थः । मन्दो मुग्ध इव दुःखाभिहतो बभूव । "मुग्धो मन्दो विवर्णश्च" इति हलायुधः ॥ २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्यानं पञ्चमः सर्गः ॥ ५ ॥


 स निकाममित्यादि । विमानेषु विषण्णः विमानेषु सीतामदृष्ट्वा विषण्ण इत्यर्थः । लाघवेनवेगे...


निविष्टः उदरेयस्यास्तांमदनमातरं ॥ २४ ॥ स० उष्णार्दितां रामविरहतप्तां । अनुसृतंअस्रंअश्रुयस्य सचासौकण्ठश्चतेनसहवर्ततइतितथातां । सानुसृतास्रकण्ठीमित्यादिस्थानत्रयेपिङीबार्षः । यद्वा 'स्वाङ्गाञ्च' इतिसूत्रस्थचशब्दसूचिता'ङ्गगात्रकण्ठेभ्यइतिवक्तव्यं' इतिवृत्तिकृदुक्तेर्ङीष् । नचभाष्यानुक्तेरप्रामाणिकाइतिप्रामाणिकाः 'अप्रामाणिकाएव' इतिभट्टोजिनागोजिभट्टोक्तेःकथमितिशङ्क्यं । अनुवृत्त्यैवङीषिसिद्धेचशब्दस्यवैयर्थ्यादेवमादिरूपाणांदुरुपपादनत्वावर्णनाञ्च 'अप्रतिषिद्धमनुमतं' इत्युक्तेर्महाभाष्यकारस्यम तमितिसूचितत्वात्कवेर्महत्त्वाच्च । अश्रुकण्ठामितिवापाठइतेिनागोजिभट्टोक्तिरनुप्रासभङ्गभीरुभिरनादरणीया । अभिरक्तकण्ठींसुस्वरां । नीलकण्ठीं मयूरीं ॥ २५ ॥ इतिपञ्चमःसर्गः ॥ ५ ॥

 स० विमानेषुसप्तभौमाष्टभौमादिप्रासादेषु विचचार विचारयामास ॥ रामानु० सःलङ्कायामन्विष्टायामपिवैदेह्याअदर्शनेनविषण्णं विचचारपुनर्लङ्कामितिसम्यक् । कपिर्लङ्कामितिपाठेपिवैदेह्याअन्वेषणेनविषण्णस्यहनुमतोऽन्वेषणकर्तृत्वाभिधानात्पुनरन्वेषणंकृतवानित्ययमर्थोलभ्यते ॥ १ ॥ रामानु० आससादाथलक्ष्मीवान्राक्षसेन्द्रनिवेशनंइतिरावणभवनंप्रविष्टस्यहनुमतः पुनरपिरावणभवनप्राप्त्यभिधानान्मध्येलङ्कान्वेषणाभिधानाञ्चपूर्वंरावणभवनंप्रविष्टोहनुमांस्तदानींजाग्रद्बहुरक्षस्संकीर्णतयासीतान्वेषणावसरोऽयंनभवतीतिम

रक्षितं [४७९]राक्षसैर्घोरैः सिंहैरिव महद्वनम् ॥ समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ॥ ३ ॥
रूप्यकोपहितैश्चित्रैस्तोरणै[४८०]र्हेमभूषितैः ॥ विचित्राभिश्च कक्ष्याभिर्द्वारैश्च [४८१]रुचिरैर्वृतम् ॥ ४ ॥
[४८२]गजास्थितैर्महामात्रैः [४८३]शूरैश्च विगतश्रमैः ॥ उपस्थितम[४८४]संहार्यैर्हयैः स्यन्दनयायिभिः ॥ ५ ॥
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः ॥ घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥ ६ ॥
बहुरत्नसमाकीर्णं परार्घ्यासन[४८५]भाजनम् ॥ महारथ[४८६]समावासं महारथ[४८७]महास्वनम् ॥ ७ ॥
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ॥ विविधैर्बहुसाहस्रैः[४८८]परिपूर्णं समन्ततः ॥ ८ ॥
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् ॥ मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ॥ ९ ॥
मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम् ॥ [४८९]वराभरणसंह्रादैः समुद्रस्वननिस्वनम् ॥ १० ॥
तद्राजगुणसंपन्नं [४९०]मुख्यैश्चागुरुचन्दनैः ॥ [४९१]महाजनैः समाकीर्णं सिंहैरिव महद्वनम् ॥ ११ ॥
भेरीमृदङ्गाभिरुतं शङ्खघोष[४९२]निनादितम् ॥ नित्यार्चितं [४९३]पर्वहुतं पूजितं राक्षसैः सदा ॥ १२ ॥


॥ १-२ ॥ चकाशे जहर्षेत्यर्थः ॥ ३ ॥ रूप्यकोपहितैः रजतनिर्मितैः । कक्ष्याभिः प्रकोष्टैः ॥ ४ ॥ असंहार्यैः अवध्यैः । स्यन्दनयायिभिः स्यन्दनवाहकैः ॥ ५ ॥ सिंहव्याघ्रतनुत्राणैः सिंहव्याघ्रचर्मपरिवृतैरित्यर्थः ॥ ६ ॥ महारथसमावासं महारथानां रक्षसामाकरं । महारथमहास्वनं महतां रथानां महान् स्वनः यस्मिन् ॥ ७-८ ॥ अन्तपालैः बाह्यरक्षिभिः ॥ ९ ॥ राक्ष-

सेन्द्रनिवेशनं राक्षसेन्द्राः राक्षसश्रेष्ठाः निविशन्ते समीपे निवसन्त्यस्मिन्निति राक्षसेन्द्रनिवेशनमित्यर्थः । अन्यथा वक्ष्यमाणवेश्मपदेन पुनरुक्तिःस्यात् । संह्लादः शब्दः । समुद्रस्वनवन्निस्वनतीति समुद्रस्वननिस्वनम् । पचाद्यच् ॥ १० ॥ तत् प्रसिद्धं राजगुणसंपन्न राजोपचारैर्धूपादिभिः संपन्नं । अगुरुचन्दनैरित्यत्रापि संपन्नमिति संबध्यते ॥ ११ ॥ पर्वसु हुतं होमो


...ततोनिष्क्रम्यपुनर्लङ्कांविचित्यराक्षसेन्द्रनिवेशनमाससादेत्यवगम्यते ॥ २ ॥ ती० चकाशे विस्मयादुल्ललासेत्यर्थः । चचारक...अरइतिपाठः । रामानु० भवनमितस्ततोनिरीक्षमाणस्सन्नर्कवर्णभवनप्राकारतेजस्संबन्धात्सप्रकाशोऽभूदित्यर्थः । स० चकाशे ...भावादितिभावः ॥ ३ ॥ ति० चकाशे चन्द्रसाहित्याद्व्यक्तान्वेषणक्रियोबभूवेत्यर्थः ॥ स० रूप्यस्ययत्कंउदकंतेनउपहितैःलिखितैः । रूप्य ...देनाहतसुवर्णंग्राह्यं । 'रूप्यंस्यादाहतेस्वर्णे' इतिविश्वः । कक्ष्याभिः प्रकोष्ठापरपर्यायरक्षकनिवासस्थानैः ॥ ४ ॥ स० महामात्रैः ...ष्ठैः । असंहार्यैःउपसंहर्तुमशक्यवेगैरितिहयविशेषणंवा ॥ रामानु० महामात्रैःप्रधानैः । 'महामात्राःप्रधानानि' इत्यमरः ...॥ रामानु० महारथसमावापमितिपाठेपिमहारथानांरथिकविशेषाणांआवापं आवासभूतमित्यर्थः । ति० महतांरथाना...पःस्थानंसमन्ताद्यस्मिंस्तत् ॥ स० एकोदशसहस्राणियोधयेद्यस्तुधन्विनाम् । अस्त्रशस्त्र (शस्त्रशास्त्र) प्रवीणश्चसमहारथउ...ते' इत्युक्तलक्षणानांयस्समावापः उपवेशनवेदिका सयस्मिन् । 'आवापःपरिक्षेपालवालयोः' इतिविश्वः । महारथानांउक्त...णानामपिशत्रूणां महत् असनं गतिनिवृत्तिर्यस्मिन् । 'असनंयात्रानिवृत्तिः' इतिविश्वः ॥ ७ ॥ रामानु० दृश्यैः दर्शनीयैः । ...मोदारैः अतिमहद्भिः । 'उदारोदातृमहतोः' इत्यमरः ॥ ८ ॥ रामानु० राक्षसेन्द्रनिवेशनं राक्षसेन्द्राणांनिवेशनानियस्मिं....॥ स० वराभरणनिर्ह्लादैःकरणै:समुद्रस्वननिस्वनं तद्ध्वनिसदृशध्वनिमत् ॥ १० ॥ रामानु० राजगुणाः छत्रचामरादयःतैः ...न्नं समृद्धं ॥ ११ ॥ ति० पर्वसुसुतःसोमोयस्मिन्यज्ञार्थेतत्पर्वहुतं । राक्षसैःसदापूजितं स्वपूजनीयदेवताकं ॥ रामानु० ...यार्चितं । गन्धपुष्पादिभिर्नित्यमर्चितं । पर्वसु हुतंहोमोयस्मिंस्तत्पर्वहुतं । रावणस्याहिताग्नित्वात्तद्गृहेदर्शपूर्णमासादिहोमसद्भावः । ...हिताग्नित्वंयुद्धकाण्डेप्रसिद्धं । पूजितंराक्षसैस्सदा स्वामिगृहत्वाद्राक्षसैस्सदानमस्कृतं । 'पूजानमस्यापचितिः' इत्यमरः ।

वा. रा. १५३

समुद्रमिव गम्भीरं [४९४]समुद्रमिव निस्स्वनम् ॥ महात्मनो [४९५]महद्वेश्म महारत्नपरिच्छदम् ॥
[४९६]महारत्नसमाकीर्णं ददर्श स महाकपिः ॥ १३ ॥
विराजमानं वपुषा गजाश्वरथसंकुलम् ॥ लङ्काभरणमित्येव सोमन्यत महाकपिः ॥ १४ ॥
चचार हनुमांस्तत्र रावणस्य समीपतः ॥ १५ ॥
गृहाद्गृहं राक्षसानामुद्यानानि [४९७]च वानरः ॥ वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ॥ १६ ॥
[४९८]अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ॥ ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ १७ ॥
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् ॥ विभीषणस्य च [४९९]तदा पुप्लुवे स महाकपिः ॥ १८ ॥
महोदरस्य च [५००]गृहं विरूपाक्षस्य चैव हि ॥ विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ॥
[५०१]वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ॥ १९ ॥
शुकस्य च [५०२]महातेजाः सारणस्य च धीमतः ॥ तथा चेन्द्रजितो वेश्म [५०३]जगाम हरियूथपः ॥ २० ॥
जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः ॥ रश्मिकेतोश्च भवनं [५०४]सूर्यशत्रोस्तथैव च ॥ २१ ॥
वज्रकायस्य [५०५]च तथा पुप्लुवे स महाकपिः ॥ [५०६]धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ॥ २२ ॥
[५०७]विद्युद्रूपस्य भीमस्य [५०८]घनस्य विघनस्य च ॥ २३ ॥
[५०९]शुकनासस्य [५१०]वक्रस्य शठस्य [५११]विकटस्य च ॥ [५१२]ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ २४ ॥
युद्धोन्मत्तस्य [५१३]मत्तस्य ध्वजग्रीवस्य [५१४]नादिनः ॥ [५१५]विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ॥ २५ ॥
करालस्य [५१६]पिशाचस्य शोणिताक्षस्य चैव हि ॥ [५१७]क्रममाणः क्रमेणैव हनुमान्मारुतात्मजः ॥ २६ ॥
तेषु तेषु महार्हेषु भवनेषु महायशाः ॥ तेषामृद्धिमतामृद्धिं ददर्श [५१८]स महाकपिः ॥ २७ ॥
सर्वेषां समतिक्रम्य भवनानि समन्ततः ॥ [५१९]आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ॥ २८ ॥
रावणस्योपशायिन्यो ददर्श हरिसत्तमः ॥ विचरन्हरिशार्दूलो राक्षसी[५२०]र्विकृतेक्षणाः ॥
शूलमुद्गरहस्ताश्च शक्तितोमर[५२१]धारिणीः ॥ २९ ॥


यस्मिंस्तत् पर्वहुतम् ॥ १२ ॥ समुद्रमिव निस्स्वनं निश्शब्दं । रावणभीत्या जनकोलाहलरहितमित्यर्थः । समुद्रस्वनमिति तु बाह्यकक्ष्यापेक्षया ॥ १३-१४ ॥

रावणस्य रावणगृहस्य ॥ १५-२४ ॥ विद्युज्जिह्वेन्द्र... जिह्वानामिति बहुवचनं तन्नाम्नां बहूनां सत्त्व... ॥ २५-२८ ॥ उपशायिन्यः पर्यायशायिन...


नित्यार्चितंसर्वसुखमूर्जितमितिवापाठः । पर्वयुतमितिपाठेपर्वशब्देनोत्सवउच्यते ॥ १२ ॥ रामानु० समुद्रमिवनितरांस्वन... निस्वनं । पचाद्यच् ॥ ति० परिच्छदः अलङ्कारः ॥ १३ ॥ स० लङ्कायाआभरणरूपमिदमित्यमन्यत ॥ १४ ॥ रामानु० राक्षसानां रावणभ्रातृकुमारामात्यादीनांगृहाद्गृहं । उद्यानानिचचारेतियोजना ॥ १६ ॥ ति० विद्युज्जिह्वेन्द्रजिह्वानामितिबहूवचन... मार्षे । तयोरित्यर्थः ॥ २५ ॥ स० उपशायिन्यः शयनस्थानंपर्यायेणरक्षयित्र्योयास्ताइत्यर्थः । 'उपशायोविशायश्चपर्याय...

ददर्श [५२२]विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे ॥ राक्षसांश्च महाकायान्नाना[५२३]प्रहरणोद्यतान् ॥ ३० ॥
रक्ताञ्श्वेतान्[५२४]सितांश्चैव [५२५]हरींश्चापि महाजवान् ॥ कुलीनान्रूपसंपन्नान्गजान्परगजारुजान् ॥ ३१ ॥
[५२६]निष्ठितान्गजशिक्षायामैरावतसमान्युधि ॥ निहन्तॄन्परसैन्यानां गृहे तस्सिन्ददर्श सः ॥ ३२ ॥
क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन् ॥ मेघस्तनितनिर्घोषान्दुर्धर्षान्[५२७]समरे परैः ॥ ३३ ॥
सहस्रं [५२८]वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ॥ [५२९]हेमजालपरिच्छन्नास्[५३०]तरुणादित्यसन्निभाः ॥
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ ३४ ॥
शिबिका विविधाकाराः स कपिर्मारुतात्मजः ॥ लतागृहाणि चित्राणि [५३१]चित्रशालागृहाणि च ॥ ३५ ॥
क्रीडागृहाणि चान्यानि दारु[५३२]पर्वतकानपि ॥ [५३३]कामस्य गृहकं [५३४]रम्यं दिवागृहकमेव च ॥
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ ३६ ॥
[५३५]मन्दरगिरिप्रख्यं मयूरस्थानसंकुलम् ॥ ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् ॥ ३७ ॥
[५३६]अनेकरत्नसंकीर्णं निधि[५३७]जालं समन्ततः ॥ धीरनिष्ठित[५३८]कर्मान्तं गृहं भूतपतेरिव ॥ ३८ ॥
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ॥ [५३९]विरराजाथ तद्वेश्म रश्मिवानिव रश्मिभिः ॥ ३९ ॥
जाम्बूनदमयान्येव शयनान्यासनानि च ॥ भाजनानि च [५४०]मुख्यानि ददर्श हरियूथपः ॥ ४० ॥
मध्वासवकृतक्लेदं मणिभाजनसंकुलम् ॥ [५४१]मनोरममसंबाधं कुबेरभवनं यथा ॥ ४१ ॥
नूपुराणां च [५४२]घोषेण काञ्चीनां निनदेन च ॥ मृदङ्ग[५४३]तलघोषैश्च घोषवद्भिर्[५४४]विनादितम् ॥ ४२ ॥


रावणे शयाने जाग्रतीरित्यर्थः ॥ २९-३० ॥ ...तान् बद्धान् । "षिञ् बन्धने" इत्यस्मात् क्तः । ...अश्वान् । परगजानारुजन्ति पीडयन्तीति पर...रुजान् ॥ ३१-३२ ॥ क्षरतश्चेति श्लोकः पूर्वो...जविशेषकः । क्षरत: किंचिद्वर्षतः । स्रवन्मदत्वे ...न्तः । स्रवत: निझेरिणः ॥ ३३ ॥ वाहिनीः ... । पदातीनेित्यर्थः । जाम्बूनदं जम्बूनदीप्रभवं ... । हेम केवलस्वर्णं । उभयविधस्वर्णमयाभरणयुक्ता ...र्थः ॥ ३४ ॥ शिबिका इत्यादि । दारुपर्वतकान्

क्रीडापर्वतकान् । कामस्य गृहकं रतिगृहं । दिवागृहकं दिवाविनोदस्थानं । रावणस्य निवेशन इति पाठः ॥ ३५-३६ ॥ स इत्यादि ॥ मयूरस्थानं क्रीडामयूरविश्रमस्थानं । कपोतानामिव मयूराणामपि स्थानानि शिलाभिः कल्प्यन्त इति प्रसिद्धं । धीरनिष्ठितकर्मान्तं धीरैः कृतकल्पकर्मकं । भूतपतेः प्रमथाधिपस्य ॥ ३७-३८ ॥ रश्मिवान् सूर्यः ॥ ३९-४० ॥ मध्वासवकृतक्लेदं मध्वासवैः मधुविकारमद्यैः । कृतक्लेदं कृतसेकं ॥ ४१ ॥ घोषवद्भिः नादवद्भिः । नादश्च दीर्घशब्दस्य विराम-


नार्थ ... कौ' इत्यमरः ॥ २९ ॥ रामानु० गुल्मानू सेनाः । 'गुल्मारुक्स्तंबसेनाश्च' इत्यमरः ॥ ३० ॥ वि० सहस्रंवाजिनः अने ... कानश्वान् ॥ ३४ ॥ वि० हेमजालैरविच्छिन्नाः सर्वतोभूषिताइतिशिबिकाविशेषणं ॥ ३५ ॥ ति० दारुनिर्मिताःक्रीडापर्वताः द... र्वतकानि । क्लिबत्वमार्षं ॥ ३६ ॥ शि० भूतपते:ब्रह्मणः ॥ ति० निधिजालंनिधिजालवदित्यर्थः । धीरनिष्ठितकर्माङ्गं धीरैः नि... यस्थिरचित्तैःनिष्ठितंनिर्वर्तितंकर्मणः निधिरक्षादिकर्मणःअङ्गंमहिषादिबलिरूपंयस्मिन् । कश्चित्तुकर्मान्तमितिपठित्वा । धीरैः नि... तस्यअनुष्ठितस्यकर्मणःतपोरूपस्यअन्तंफलरूपं इत्यर्थमाह । भूतपतेःमहेश्वरस्ययक्षेश्वरस्यवा ॥ ३८ ॥ इतिषष्ठःसर्गः ॥ ६ ॥

[५४५]प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम् ॥ सुव्यूढकक्ष्यं हनुमान्प्रविवेश [५४६]महागृहम् ॥ ४३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षष्ठः सर्गः ॥ ६ ॥



सप्तमः सर्गः ॥ ७ ॥

ग्रन्थकृतारावणभवनतद्गतपुष्पकविमानयोर्वर्णनं ॥ १ ॥

स वेश्मजालं बलवान्ददर्श व्यासक्तवैडूर्यसुवर्णजालम् ॥
यथा महत्प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम् ॥ १ ॥
निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः ॥
मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः ॥ २ ॥
गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि ॥
सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि ॥ ३ ॥
तानि [५४७]प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि ॥
महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गुहाणि ॥ ४ ॥
ततो [५४८]ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम् ॥
रक्षोधिपस्यात्म[५४९]बलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम् ॥ ५ ॥


समयसंभवो ध्वनिः ॥ ४२ ॥ व्यूढकक्ष्यं विशालप्र- कोष्ठं ॥ ४३ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- मायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्या- ख्याने षष्ठः सर्गः ॥ ६ ॥


 स वेश्मजालमित्यादि ॥ व्यासक्तवैडूर्यसुवर्णजालं वैडूर्यघटितसुवर्णमयजालकरन्ध्रं ॥ १ ॥ निवेशनानां शालाः । गृहान्तःशालाः । प्रधानैर्मुख्यैः शङ्खायुधचापैः शालन्ते प्रकाशन्त इति प्रधानशङ्खायुधचापशालाः । पचाद्यच् । वेश्मादिषु हर्म्यप्रासादादिषु । चन्द्रशालाः

शिरोगृहाणि ॥ २ ॥ नानावसुराजितानि नानारत्नराजितानि ॥ ३ ॥ प्रयत्नाभिसमाहितानि प्रयत्नेन यथायोगं स्थापितानि । मयेनेति विश्वकर्मा लक्ष्यते ... महीतले निर्मितानि । इवशब्देन मयस्य निर्मातृत्वव्य... जमात्रं । रावणप्रयत्नेनैव निर्मितानीत्यर्थः । ... अन्यानि गृहाणि विश्वकर्मनिर्मितानि । इमानि ... मयं व्याजीकृत्य स्वयमुपायप्रदर्शनमुखेन निर्मितान्... पूर्वगृहेभ्यो विशेष उच्यते ॥ ४ ॥ तदन्तर्वर्तिपुष्पक विमानं दर्शयति---तत इति ॥ अप्रतिरूपरूपं ... मसौन्दर्यं । प्रकीर्णं दैवाच्च्युतं । रजसा पुष्परज...


 रामानु० नानाविधानिकर्माणियासांताःनानाविधकर्माणःशालाश्चनानाविधकर्मशालाः । कक्ष्याश्चनानाविधकर्मशाला... पाठः । निवेशनानांविविधाश्चशालाइतिपाठेप्रधानभवनानांसंबन्धिनीःविविधाःशालाइत्यर्थः । प्रधानशङ्खायुधचापशालाः प्रधा... मुख्यैःशङ्खैरायुधैश्चापैश्चशालन्तइतिप्रधानशङ्खायुधचापशालाःताः । पचाद्यच् । वेश्मान्यद्रयइववेश्माद्रयस्तेषु । वेश्मादिष्विति... आदिशब्देनप्रासादादयउच्यन्ते । चन्द्रशालाःशिरोगृहाणि । 'चन्द्रशालाशिरोगृहं' इत्यमरः ॥ ति० चन्द्रशालाः चन्द्रकान्ते णिबद्धशालावा ॥ २ ॥ ति० वसु धनं । स्वबलेत्यत्रस्वशब्दोरावणवाची । कुबेराद्रावणेनलङ्कायाआच्छिद्यगृहीतत्वात् । ... स्वशब्दोहनुमद्वाची । स्वबलेनार्जितानिलब्धप्रवेशानि ॥ ३ ॥ ति० विश्वकर्मकृतान्यपिमाययाविचित्ररचनादक्षेणमयेननिर्मि... नीव ॥ स० प्रयत्नाभिसमाहितानि प्रयत्नेन विश्वकर्मणइतिशेषः ॥ ४ ॥ रामानु० वैश्रवणंनिर्जित्यगृहीतंपुष्पकंवर्ण्यतेततइत्... दिना । ततः गृहदर्शनानन्तरं । आत्मबलानुरूपं आत्मनोऽप्रतिबलस्यसदृशं । गृहोत्तममितिपुष्पकमुच्यते । पुष्पकस्यापिगृहलक्ष... सद्भावात् । एतञ्चपुष्पाह्वयमित्यनेनव्यक्तीभविष्यति । रजसा पुष्परजसा ॥ तटिद्भिरिवस्थितैर्नारीप्रवेकैःअंभोदवद्दीप्यमानमि... स्थितमितिसंबन्धः । वाह्यमानं उह्यमानं । आर्षःस्वार्थेणिच् । अतएवसंप्रसारणाभावः । यद्वाहंसप्रवेकैर्वाह्यमानं स्वामिनेतिशेषः ... यथेति । युक्तीकृतमेघचित्रं समूहीकृतनानावर्णमेघचित्रमित्यर्थः ॥ ति० नानावर्णैरयुक्तोपितद्युक्तःकृतो युक्तीकृतः । सचासौच...

महीतले [५५०]स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम् ॥
नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम् ॥ ६ ॥
नारी[५५१]प्रवेकैरिव दीप्यमानं तडिद्भिर[५५२]म्भोदवदर्च्यमानम् ॥
हंसप्रवेकैरिव वाह्यमानं श्रिया युतं स्वे [५५३]सुंकृतां विमानम् ॥ ७ ॥
यथा नगाग्रं [५५४]बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम् ॥
ददर्श [५५५]युक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम् ॥ ८ ॥
मही कृता पर्वतराजिपूर्णा शैलाः कृता [५५६]वृक्षवितानपूर्णाः ॥
वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं [५५७]केसरपत्रपूर्णम् ॥ ९ ॥
कृतानि वेश्मानि च पाण्डुराणि तथा [५५८]सुपुष्पाण्यपि पुष्कराणि ॥
पुनश्च पद्मानि सकेसराणि [५५९]धन्यानि चित्राणि तथा वनानि ॥ १० ॥
पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च [५६०]विवर्धमानम् ॥
वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम् ॥ ११ ॥
कृताश्च वैडूर्यमया विहङ्गा रूप्यप्रवालैश्च तथा विहङ्गाः ॥
चित्राश्च नानावसुभिर्भुजङ्गा जात्यानुरूपास्तुरगाः शुभाङ्गाः ॥ १२ ॥
प्रवाल[५६१]जम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः ॥
कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः ॥ १३ ॥
[५६२]निर्युज्यमानास्तु गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः ॥
बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता ॥ १४ ॥


...रीप्रवेकैः नारीश्रेष्ठैः । "प्रवेकानुत्तमोत्तमा" इत्यमरः । ...वशब्दो वाक्यालंकारे । अर्च्यमानं सर्वैरिति शेषः । ...सप्रवेकैर्वाह्यमानं सुकृतां पुण्यकृतां विमानमिव ...स्थितमित्यन्वयः । युक्तीकृतमेघचित्रं पुञ्जीकृतमेघचित्रं ...चित्रमेघसङ्घातसदृशमित्यर्थः । विमानरत्नं पुष्पकं ...॥ ५-८ ॥ महीति ॥ यत्रेति शेषः । यत्र विमाने । पर्व...राजिपूर्णामही कृता चित्ररूपेण लिखिता । एवमुक्त...त्रापि बोध्यं । अत्र पूर्वपूर्वं प्रत्युत्तरोत्तरस्य विशेषव- ...स्वादधिकालङ्कारः ॥ ९ ॥ कृतानीति ॥ अत्रापि ...त्रेत्यध्याहार्यं । पुष्कराणि पुष्करिण्यः ॥ १० ॥

पुष्पाह्वयं पुष्पकं । उच्चमानं अधिकमानं । सर्वत्र ददर्शेत्यन्वयः ॥ ११ ॥ यत्रेति शेषः । नानावसुभिः नानारत्नैः । जात्यानुरूपाः जात्या सदृशा: । स्पष्टजातिस्वभावा इत्यर्थः ॥ १२ ॥ प्रवालजाम्बूनद्कृतानि पुष्पाणि पक्षेषु येषां ते प्रवालजाम्बूनदपुष्पपक्षाः । सलीलमावर्जितजिह्मपक्षाः सलीलमालम्बितवक्रपक्षाः । कामस्य पक्षा इव कामस्य सहाया इव ॥ १३ ॥ नियुज्यमानाः स्वयमेवात्मानं नियोजयन्तः । कर्मकर्तरि यक् । यत्र विमाने । पद्मिनि पद्माकरे । स्वयमेवोत्पलपत्राभिषेककर्मणि प्रवर्तमाना । सुहस्ताः


...मेघश्चतद्वद्विचित्रं ॥ ५-८ ॥ ति० यत्रपुष्पके मही अनेकजनानामाधारस्थानं पर्वतराज्यापूर्णं । पर्वतादयश्चात्रमणिस्वर्णा...निर्मिताः । नत्विदंचित्ररूपमितिभ्रमितव्यं । अनन्तवानरसेनायानिर्बाधंतत्रावस्थानस्यवक्ष्यमाणत्वात् । किंचस्वामीच्छानुसारेण ...कोचविकासौतस्यवक्ष्यतिस्वेच्छयाहनुमद्देहवत् । वितानंसमूहः । एकावल्यत्रालङ्कारः ॥ ९ ॥ रामानु० महीत्यादि । यत्रेति शीषः । ददर्शेत्यनुषज्यते । महीकृतेस्यारभ्यपद्मिनिपद्महस्तेत्यन्तमेकंवाक्यं । यत्रमह्यादयोलक्ष्म्यन्ताःपदार्थाःकृताःतत्पुष्पाह्वयंनाम

इतीव तद्गृह[५६३]मभिगम्य शोभनं सविस्मयो नगमिव [५६४]चारुशोभनम् ॥
पुनश्च तत्परमसुगन्धि सुन्दरं हिमात्यये नगमिव चारुकन्दरम् ॥ १५ ॥
[५६५]ततः स तां कपिरभिपत्य [५६६]पूजितां चरन्पुरीं दशमुख[५६७]बाहुपालिताम् ॥
अदृश्य तां जनकसुतां सुपूजितां [५६८]सुदुःखितः पतिगुणवेगनिर्जिताम् ॥ १६ ॥
ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः ॥
अपश्यतोऽभवदतिदुःखितं मनः [५६९]सुचक्षुषः प्रविचरतो महात्मनः ॥ १७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तमः सर्गः ॥ ७ ॥




शोभनशुण्डादण्डाः । सकेसराः कृतजलावगाहत्वेनाङ्गलग्रकिञ्जल्काः । उत्पलपत्रहस्ताः उत्पलपत्रवार्षणः । गजाश्च कृताः तदभिषिच्यमाना पद्महस्ता अतएव सुहस्ता लक्ष्मीश्च कृता बभूवेत्यर्थः ॥ १४ ॥ इवशब्दो वाक्यालंकारे । तद्गृहं तस्य रावणस्य गृहं । सविस्मयः अभूदिति शेषः । नगं पर्वतमिव स्थितं । शोभनं शोभमानं । चारुशोभनं चारुमङ्गलं । इतीवेत्येकनिपातो वा प्रकारार्थः । इतीव तद्गृहं अभिगम्य अभिगत्य । अद्भुतदर्शनात्पुनश्चाभिगम्य सविस्मयोभूदिति योजना । रुचिरावृत्तमिदं । "चतुग्रहैरिह रुचिरा जभस्जगाः" इति लक्षणात् ॥ १५ ॥ अदृश्य अदृष्ट्वा । ऋषिनिपातना-

न्नञ्पूर्वेपि ल्यप् । सुदुःखितः अभूदिति शेषः । पतिगुणवेगनिर्जितां भर्तृगुणजवेन वशीकृतां ॥ १६ ॥ बहुविधभावितात्मनः बहुविधं यथा भवति तथा चिन्तितात्मनः । कृतात्मनः निशितबुद्धेः । सुवर्त्मनः सदाचारसंपन्नस्य । सुचक्षुषः दूरसूक्ष्मादिदर्शनेषु अप्रतिहतनयनतेजसः । महात्मनः महाधैर्यस्य ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तमः सर्गः ॥ ७ ॥



महाविमानंददर्शेतिसंबन्धः । महीकृता महीनिर्मिता । एवमुत्तरत्रापिकृतशब्दार्थः । वेश्मोत्तमानामितिपञ्चम्यर्थेषष्ठी । वेश्मोत्तमेभ्योप्युच्चमानं । यद्वापूर्वंगृहोत्तमंह्यप्रतिरूपरूपमितिपुष्पकस्यगृहोत्तमत्वप्रतिपादनेनसजातीयत्वान्निर्धारणेषष्ठी । तेषांमध्येउच्चमानं उन्नतमितियावत् । अपिचेतिनिपातसमुदायोविशेषणान्तरसमुच्चयपरः । जात्यानुरूपाः आरट्टजत्ववनायुजत्वादिविशिष्टाश्वाकारसदृशाः । प्रवालजांबूनदमयानिपुष्पाणिपक्षेषुयेषांतेतथोक्ताः । सलीलमावर्जितजिह्मपक्षाः सलीलमानमितवक्रपक्षाः । कामस्यसा- क्षात्पक्षाइव मदनस्यसाक्षात्सहायाइव कामोद्दीपकाइतियावत् । नियुज्यमानाःस्वयमेवव्याप्रियमाणाः । कर्मकर्तरियक् । सकेसराः पद्माकरविहारिगजाकारनिर्माणात्सकेसरत्वं । पद्मिनि पद्माकरे ॥ १४ ॥ स० हिमात्ययेवसन्ते । हिमशब्देनतद्युक्तमासचतुष्टय... ग्रहणात् ॥ १५ ॥ स० दृश्यस्यभावोदृश्यता । नविद्यतेदृश्यतायस्यास्सातथा । तामुद्दिश्यदुःखितोऽभूदितिवा । पतिगुणवेगनिर्जितां पत्युःरामस्ययोगुणवेगःतेननिर्जितां । पत्यारामेणकर्त्रा गुणवेगेन ज्याकर्षणवेगेन धनुर्भङ्गद्वारानिर्जितांनितरां प्राप्तां ॥ १६ ॥ रामानु० बहुविधभावितात्मनः बहुविधभावितमनसः । बहुविधचिन्तान्वितस्येतियावत् । कृतात्मनःकृतप्रयत्नस्य । 'आत्मादेहेधृतौयत्नेस्वभावपरमात्मनोः' इतिवैजयन्ती । सुवर्त्मनःशोभननीतिमार्गवर्तिनइत्यर्थः । सुचक्षुषःसकृदालोकनेनद्रष्टव्यंसर्वंकरतलामलकवत्साक्षात्कर्तुंक्षमस्य ॥ ति० बहुविधभावितात्मनः नानाप्रकारेणसर्वजगत्पूजितस्वभावस्य । स्वभाववाच्यात्मशब्दः । कृतात्मनःशिक्षितान्तःकरणस्य । सचक्षुषः श्रुतिस्मृतिन्यायरूपचक्षुस्सहितस्य स० बहुविधभावितात्मनः बहुप्रकारंध्यातरामरूपस्वामिकस्य ॥ १७ ॥ इतिसप्तमःसर्गः ॥ ७ ॥

अष्टमः सर्गः ॥ ८ ॥

ग्रन्थकृताविस्तारेणपुनः पुष्पकविमानवर्णनं ॥ १ ॥

स तस्य मध्ये भवनस्य [५७०]संस्थितं महद्विमानं [५७१]मणिवज्रचित्रितम् ॥
प्रतप्तजाम्बूनद[५७२]जालकृत्रिमं ददर्श [५७३]वीरः पवनात्मजः कपिः ॥ १ ॥
[५७४]तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा ॥
दिवं [५७५]गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य [५७६]लक्ष्मवत् ॥ २ ॥
न तत्र किंचिन्न कृतं प्रयत्नतो न तत्र किंचिन्न [५७७]महार्हरत्नवत् ॥
न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्न महाविशेषवत् ॥ ३ ॥
तपःसमाधानपराक्रमार्जितं मनःसमाधान[५७८]विचारचारिणम् ॥
अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम् ॥ ४ ॥
मनस्समाधाय तु शीघ्रगामिनं [५७९]दुरावरं मारुततुल्यगामिनम् ॥
महात्मनां पुण्यकृतां [५८०]महर्द्धिनां यशस्विनामग्र्यमुदामिवालयम् ॥ ५ ॥


 पूर्वोक्तविमानवर्णनं विस्तृणीते---स तस्येत्यादि ॥ प्रतप्तजाम्बूनदजालकृत्रिमं निष्टप्तस्वर्णविशेषकृतकृत्रिमपक्ष्यादिकं ॥ १ ॥ अप्रतिमेयाप्रतिकारकृत्रिमं अपरिच्छेद्याप्रतिक्रियकृत्रिमं । तत्र हेतुमाह---कृतमिति ॥ ...यं निर्मात्रा विश्वकर्मणा इदं साधु सुन्दरमिति ...घापूर्वंकृतं । सर्वत्राप्रतिहतसंचारं चैतदित्याह---दिवं ...तं आकाशगतं । वायुपथप्रतिष्ठितं वायुमार्गभूता...तरिक्षस्थितं । मध्ये भवनस्य संस्थितमिति पूर्वमुक्त...त् भूतलप्रत्यासन्नान्तरिक्षस्थितमित्यर्थः । आदित्य...थस्य लक्ष्मवत् । लक्ष्म लक्षणं व्यावर्तकं व्यराजत ...चकाश इत्यर्थः ॥ २ ॥ ते विशेषाः तद्विमानस्थि...विशेषाः । सुरेष्वपि सुरालयेष्वपि ॥ ३ ॥ तपस्स-

माधानेत्यादि पञ्चश्लोकी कुलकं ॥ सर्वत्र ददर्शेति संबन्धः । तपस्समाधानपराक्रमार्जितं तपस्समाधानेन तपोनुष्ठानेन पराक्रमेण च अर्जितं । मनस्समाधानविचारचारिणं समाधानमभिसंधानं । कर्मणि चैतत् । विचारो विविधा गतिः । मनोभिसंहितविविधगतिचारिणं । अनेकसंस्थानविशेषनिर्मितं अनेकैस्संस्थानविशेषैः विमानगोपुरादिसन्निवेशैः निर्मितं । ततस्ततस्तुल्यविशेषदर्शनं तत्र तत्र तुल्यं विशेषदर्शनं यस्मिन् ॥ ४ ॥ मनस्समाधाय मन एकाग्रीकृत्य । स्वयं मनस्वीति यावत् । दुरावरं दुर्वारं महर्द्धिनां महर्द्धीनां । "अपि माषं मषं कुर्याच्छन्दोभङ्गं न कारयेत्" इत्युक्तरीत्या वृत्तभङ्गभिया ह्रस्वोच्चारणं । अग्र्यमुदां इन्द्रादीनां


 ति० मणिरत्नैः मणिश्रेष्ठ:चित्रितं । प्रतप्तजांबूनदजालानां तन्मयगवाक्षाणांकृत्रिमंकृतिःयस्मिंस्तत् ॥ १ ॥ ति० अप्रमेयप्र...कारकृत्रिमं अप्रमेयैः अपरिच्छेद्यसौन्दर्यादिभिः प्रतिकारैःप्रतिमादिभिःकृत्रिमंनिर्वृत्तचित्रशोभं । पाठान्तरंत्वसांप्रदायिकमिति ...तकः ॥ २ ॥ ती० तुल्यविशेषदर्शनं तुल्यानांरमणीयत्वेनसदृशानांविशेषाणांदर्शनंयस्मिंस्तत् । सर्वतोरमणीयमित्यर्थः । स० ...नस्समाधानविचारचारिणं । अन्तरुपविष्टानांमनस्समाधानंयथाभवतितथा विचारवत् पक्षिसंचारवत्चरतीतितथातं ॥ शि० ...पस्समाधानाभ्यांकृच्छ्रचान्द्रायणादिदेवविशेषध्यानाभ्यांजातेनपराक्रमेणअर्जितं रावणेनप्राप्तं ॥ ४ ॥ ति० मनस्समाधाय स्वा...नोनुरुध्य तु शीघ्रगामित्वादिधर्मकं । दुरासदंपापिभिरितिशेषः । दुरावरमितिपाठे शत्रुभिर्दूर्निवारमित्यर्थः । महर्द्धिनां दीर्घा...वश्छान्दसः । एवंतुल्यगामिनमित्यत्रपुंस्त्वं । विमानशब्दोर्धर्चादिर्वा । अग्र्यमुदांमहासुखानांपुण्यकृतामेवआलयंआस्पदं ।

विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम् ॥
मनोभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा ॥ ६ ॥
वहन्ति [५८१]यं कुण्डलशोभितानना महाशना व्योमचरा निशाचराः ॥
विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः ॥ ७ ॥
[५८२]वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि [५८३]कान्तदर्शनम् ॥
[५८४]स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः ॥ ८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टमः सर्गः ॥ ८ ॥



नवमः सर्गः ॥ ९ ॥

सीतान्वेषणाय रावणगृहस्थात्यद्भुतपुष्पकविमानमारूढवताहनुमता तत्रप्रसुप्तनानावस्थापन्ननानाजातीयनारीनिकरावलोकनं ॥ १ ॥

तस्यालयवरिष्ठस्य मध्ये [५८५]विपुलमायतम् ॥ ददर्श [५८६]भवनश्रेष्ठं हनुमान्मारुतात्मजः ॥ १ ॥
अर्धयोजनविस्तीर्णमायतं [५८७]योजनं हि तत् ॥ भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम् ॥ २ ॥
मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् ॥ सर्वतः परिचक्राम हनुमानरिसूदनः ॥ ३ ॥


॥ ५ ॥ विशेषमालम्ब्य विशेषसंस्थितं विशेषं गृहीत्वा विशेषेण संस्थितं । सविशेषविशेषणसंस्थितमिति यावत् । सविशेषसंस्थानविशेषविशिष्टमित्यर्थः । कूटानां विचित्रत्वबहुत्वे विशेषणद्वयेन दर्शयति---विचित्रेत्यादिना । विचित्रकूटं शिखरं गिरेर्यथा । कूटं अवान्तरश्रृङ्गं । शिखरं महाश्रृङ्गमिति प्रयोगादवधार्यते ॥ ६ ॥ यं यत् । आर्षो व्यत्ययः । महाशनाः । महाकाया इत्यर्थः । व्योमचाराः व्योमचरसदृशसंस्थानाः । विवृत्तविध्वस्तविशाललोचनाः विवृत्तानि वर्तुलानि विध्वस्तानि भुग्नानि विशालानि लोचनानि येषां ते तथा । महाजवा: महाजवा इव स्थिताः । भूतगणाः गोपुरवाहका इव प्रतिमारूपेण स्थिताः ।

अन्यथा रावणान्तःपुरे पुरुषसञ्चारायोगात् कामगस्य विमानस्य वहनासंभवाच्च । यद्वा शिबिकावाहका इव भूतगणा अधोभागे वहन्ति । ताद्द्वारेणैव कामगत्वमपि । चेतनप्रेरणं विना अचेतनसंचारस्यात्यन्तमनुचितत्वच्च ॥ ७ ॥ उत्करः समूहः ॥ ८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्या...द्वा सुन्दरकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥


 तस्येत्यादि ॥ आलयवरिष्ठस्य पुष्पकस्य ॥ १ ॥ तद्भवनं कियत्प्रमाणमित्यत्राह---अर्धयोजनेति ॥ २ ॥ सर्वतः पुंष्पकादन्यत्र सर्वत्र । पुष्पकारोहणस्य पश्चाद्व...


इवशब्दएवार्थे । अत्रतस्याचेतनत्वेपितदभिमानिदेवतायाश्चित्तज्ञत्वादितिबोध्यं ॥ ५ ॥ रामानु० वहन्तीत्यनेनश्लोकेनविमास्यराक्षसवाह्यत्वंप्रतीयते । कामगस्यदिव्यस्यतन्नोपपद्यते । एतद्विरोधपरिहारार्थंवहतेर्धातोःरक्षणार्थत्वस्वीकारोपिनोपपद्यते । अन्तः पुरमध्येविमानरक्षणार्थंराक्षसावस्थानायोगात् । अतोत्रसमाधानंविद्वद्भिश्चिन्त्यं ॥ ती० वहन्ति वहन्तीव इवशब्दोत्राध्याहार्यः तथाचविमानेनिर्मिताःनिशाचराकाराःप्रतिमाःवहन्तीवेत्यर्थः । अन्यथाकामगमस्यान्तःपुरेविद्यमानस्यराक्षसवहनरक्षणयोरयोगात् । स० विवृत्तविध्वस्तविशाललोचनाः वि विरुद्धं स्वामिविरुद्धं वृत्तं चरित्रं विध्वस्तं येषां ते तथा । तेचतेविशाललोचनाश्चेतित... ॥ ७ ॥ इत्यष्टमःसर्गः ॥ ८

 रामानु० 'तस्यालयवरिष्ठस्य' 'सतस्यमध्येभवनस्यसंस्थितं' इतिपुष्पकाधारत्वेनप्रकृतस्वगृहश्रेष्ठस्य । भवनश्रेष्ठ पुष्प... काख्यं ॥ १ ॥ रामानु० सर्वतःपरिचक्राम रावणभवनपर्यन्तवर्तितद्भ्रातृकुमारामात्यादिभवनेषुपरितश्चचारेत्यर्थः । उत्तरश्लोके...

उत्तमं [५८८]राक्षसावासं हनुमानवलोकयन् ॥ आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ॥ ४ ॥
चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च ॥ परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः ॥ ५ ॥
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् ॥ आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् ॥ ६ ॥
तन्नक्रमकराकीर्णंं [५८९]तिमिङ्गिलझषाकुलम् ॥ वायुवेग[५९०]समाधूतं पन्नगैरिव सागरम् ॥ ७ ॥
[५९१]या हि वैश्रवणे लक्ष्मीर्या चेन्द्रे हरिवाहने ॥ सा रावणगृहे [५९२]सर्वा नित्यमेवानपायिनी ॥ ८ ॥
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ॥ तादृशी तद्विशिष्टा वा [५९३]ऋद्धी रक्षोगृहेष्विह ॥ ९ ॥
तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् ॥ बहुनियूह[५९४]संकीर्णं ददर्श पवनात्मजः ॥ १० ॥
ब्रह्मणोर्थे कृतं दिव्यं [५९५]दिवि यद्विश्वकर्मणा ॥ विमानं पुष्पकं नाम [५९६]सर्वरत्नविभूषितम् ॥
[५९७]परेण तपसा लेभे यत्कुबेरः पितामहात् ॥ ११ ॥
कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः ॥ १२ ॥
ईहामृगसमायुक्तैः कार्तस्वर[५९८]हिरण्मयैः ॥ [५९९]सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ॥ १३ ॥


क्ष्यमाणत्वात् ॥ ३ ॥ राक्षसेन्द्रनिवेशनं पुष्पकमध्यस्थालयादन्यन्मूलस्थानं । राक्षसीभिरित्यादिश्लोकद्वये आससादेति संबध्यते । रावणस्य निवेशनमिति पुनरुपादानमपूर्वविशेषणविवक्षया । नक्रः कुम्भीरः । तिमिङ्गिलः महामत्स्यः । झषः केवलमत्स्यः ॥ ४-९ ॥ तस्य हर्म्यस्येत्यादि ॥ पूर्वमुक्तार्थस्यापि पुनरुपन्यासः पुष्पकस्य मध्ये रावणस्य निवासभवनमन्यदस्तीत्यस्यार्थस्य स्पष्टीभावार्थम् । निर्यूहः मत्तवारणः ॥ १० ॥ ...णोर्थे कृतं यत्कुबेरस्तपसा लेभे तद्वेश्म ददशेति ... संबन्धः ॥ ११ ॥ कुबेरमित्यादि ॥ ईहामृग-

समायुक्तैः वृकप्रतिकृतियुक्तैः कार्तस्वरहिरण्मयैः कार्तस्वरं सुवर्णं । हिरण्यं रजतं । "कृताकृतं हेम रूप्यं हिरण्यमभिधीयते" इति रजतस्यापि हिरण्यत्वाभिधानात् । जालवातायनैः जालानि तिर्यगूर्ध्वविन्यस्तफलकघटितानि । वातायनानि केवलानि रन्ध्राणि । अर्थवैशद्यार्थमेकार्थे शब्दद्वयप्रयोगो वा । महानीलाः सिंहलद्वीपोद्भवनीलरत्नानि । महाधनैः महामूल्यैः । निस्तुलाभिः सुवृत्ताभिः । तलेन निर्मितेनेति शेषः । आदित्यतरुणोपमं तरुणादित्योपमं । एतदन्ते लेभे तद्राक्षसेश्वर इति संबध्यते । अन्यथा कूटागारै-


...णगृहप्राप्तेरभिधानात् ॥ ३ ॥ ती० रावणस्यनिवेशनं निवेश्यन्तेपरिगृह्यन्तेपत्न्योत्रेतिनिवेशनं । रावणस्थानमित्यर्थः ॥ ६ ॥ रामानु० हनुमताप्राप्तरावणभवनस्यराक्षसभवनानांचसर्वोत्तरतांदर्शयितुंतत्समृद्धिमनुसंधत्ते---याहिवैश्रवणइत्यादिश्लोकद्वयेन । ...वणेन्द्रयोर्ग्रहणमितरदिक्पालानामप्युपलक्षणं । 'रावणस्यगृहेसर्वा नित्यमेवानपायिनी' इत्यभिधानात् सर्वदिक्पालानामैश्वर्यमे...न्रावणभवनेसर्वदावर्ततइत्यवगम्यते ॥ स० हरिवाहने 'त्वक्केशवालरोमाणिसुवर्णाभानियस्यतु । हरिःसवर्णतोश्वस्तुपीत...यसप्रभ'इतिशालिहोत्रोक्तलक्षणोपेतोयोश्वःसहरिरित्युच्यते । सवाहनंयस्यतस्मिन् । यद्वाहरिवाहनेसूर्ये । 'हरिवाहनइत्युक्तिः ...पतिविवस्वतोः' इतिविश्वः । अनपायिनी अविश्लेषा ॥ ८ ॥ रामानु० तद्विशिष्टा ततोप्यधिका । रक्षोगृहेषुरावणभ्रातृपु...सात्यादिराक्षसगृहेषु । अत्रऋद्धेःसर्वशब्देनाविशेषितत्वात्कुबेराद्येकैकदिक्पालैश्वर्यंरक्षसांगृहेषुप्रत्येकंवर्ततइत्यर्थः ॥ ९ ॥ ति० ... सस्त्रीकशयनगृहमितिकतकः । वेश्म पुष्पकाख्यमितितीर्थः । अत्रतीर्थव्याख्याज्यायसी ॥ १० ॥ रामानु० कुबेरमित्यार...र्वतस्समलङ्कृतमित्यन्तमेकंवाक्यं । अतोवक्ष्यमाणेनकूटागारशब्देननपौनरुक्तयं । ईहामृगसमायुक्तैः कृत्रिमवृकयुक्तैः । कार्त...हिरण्मयैः सुवर्णरजतमयैः । 'कृताकृतंहेमरूप्यंहिरण्यमभिधीयते' इतिरजतस्यापिहिरण्यत्वाभिधानात् । ज्वलनार्कप्रती....मित्यारभ्य आरुरोहमहाकपिरित्यन्तमेकंवाक्यं । जालवातायनैर्युक्तं कुड्योपरिभागेऽलङ्कारार्थंस्वस्तिकसर्वतोभद्राद्याकारेणय...तयाकृतंजालं । वायुसंचारार्थंंकृतोगवाक्षोवातायनं । इन्द्रनीलमहानीलेति । "क्षीरमध्येक्षिपेन्नीलंक्षीरंचेन्नीलतांत्रजेत् । इन्द्र...मितिख्यातमितिचागस्यभाषितम्' इतिरत्नशास्त्रोक्तलक्षणमिन्द्रनीलं । 'सिंहलाकारसंभूतामहानीलाइतिस्मृताः' इत्युक्ता ...नीलाइतियोर्भेदः । विद्रुमेणमहाधनैर्मणिभिःनिस्तुलाभिर्मुक्ताभिश्चकरणैःविचित्रेणतलेनाभिविराजितमितिसंबन्धः । आदि

मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम् ॥ कूटागारैः [६००]शुभाकारैः सर्वतः समलंकृतम् ॥ १४ ॥
ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा ॥ हेमसोपान[६०१]संयुक्तं चारुप्रवरवेदिकम् ॥ १५ ॥
जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि ॥ इन्द्रनीलमहानीलमणिप्रवरवेदिकम् ॥ १६ ॥
विदुमेण विचित्रेण मणिभिश्च महाधनैः ॥ [६०२]निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥ १७ ॥
चन्दनेन च रक्तेन तपनीयनिभेन च ॥ सुपुण्यगन्धिना [६०३]युक्तमादित्यतरुणोपमम् ॥ १८ ॥
[६०४]कूटागारैर्वराकारैर्विविधैः समलंकृतम् ॥ विमानं पुष्पकं दिव्यमारुरोह महाकपिः ॥ १९ ॥
तत्रस्थः [६०५]स तदा गन्धं पानभक्ष्यान्नसंभवम् ॥ दिव्यं संमूर्च्छितं जिघ्रद्रूपवन्तमिवानिलम् ॥ २० ॥
स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् ॥ इत एहीत्युवाचेव तत्र यत्र स रावणः ॥ २१ ॥
[६०६]ततस्तां प्रास्थितः शालां ददर्श महतीं [६०७]शुभाम् ॥ रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम् ॥ २२ ॥
मणिसोपान[६०८]विकृतां हेमजाल[६०९]विभूषिताम् ॥ स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् ॥ २३ ॥
[६१०]मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि ॥ विभूषितां मणिस्तम्भैः [६११]सुबहुस्तम्भभूषिताम् ॥ २४ ॥
समैर्ऋजुभिरत्युच्चैः समन्तात्सुविभूषितैः ॥ स्तम्भैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव ॥ २५ ॥
महत्या [६१२]कुथयाऽऽस्तीर्णां पृथिवीलक्षणाङ्कया ॥ पृथिवीमिव विस्तीर्णां [६१३]सराष्ट्रगृहमालिनीम् ॥ २६ ॥
नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् ॥ परार्ध्यास्तरणोपेतां [६१४]रक्षोधिपनिषेविताम् ॥ २७ ॥
धूम्रामगरुधूपेन विमलां हंसपाण्डुराम् ॥ [६१५]चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् ॥ २८ ॥
[६१६]मनःसंह्लादजननीं वर्णस्यापि प्रसाधिनीम् ॥ तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव ॥ २९ ॥
इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः ॥ तर्पयामास मातेव तदा रावण[६१७]पालिता ॥ ३० ॥


रित्यनेन पुनरुक्तिः स्यात् ॥ १२-१९ ॥ जिघ्रत् अजिघ्रत् ॥ २०-२१ ॥ दन्तान्तरितरूपिकां दन्तैः व्यवहितरूपिकां । अन्तरान्तराकृतदन्तफलकामिति यावत् । सुबहुस्तम्भभूषितां अवान्तरबहुस्तम्भभूषितां । सुबहुस्तम्भभूषितैरिति पाठे सुबहुस्तम्भैः स्तम्भदार्ढ्यकारिपट्टैरलंकृतामित्यर्थः । अत्युच्चैः अत्यन्तोन्नतैः । दिवं आकाशं । कुथया आस्तरणेन । पृथिवीलक्षणा-

ङ्कया सरित्समुद्रगिरिवनादिभिः पृथिवीलक्षणैरिव... तया । कल्माषीं शबलवर्णां वसिष्ठधेनुमिव । सर्वने... मप्रदत्वेन कल्माषीसादृश्यं । वर्णस्यापि प्रसा... वर्णोत्कर्षकरीमित्यर्थः । तां शोकनाशिनीमिति ततस्तामिति वर्तमाने पुनस्तच्छब्द उपसंहारार्थ- तां प्रति प्रस्थितः ददर्शेति वासंबन्धः ॥ २२-२... ॥ इन्द्रियाणीति ॥ हनुमत इति शेषः ॥ ३० ...


त्यतरुणोपमं तरुणादित्योपमं । उपसर्जनस्यपरनिपातंआर्षः ॥ १२-१९ ॥ ति० यत्तु पुष्पकस्यैव साशाला । ततइत्यस्य तदन... मित्यर्थइति तच्चिन्त्यं । प्रस्थितइतिपदास्वारस्यात् अर्धयोजनविस्तीर्णमित्यादिना मूलालयप्रदर्शनोपक्रमाञ्च । मूलालयंदृष्ट्वा त... स्स्थंपुष्पकमन्विष्य तत्स्थएव रावणशयनगृहं तद्गृहवर्त्यनुमाय पुष्पकादवरुह्य तंप्रतिस्थितस्तांददर्शेत्येवन्याय्यमितिकतकः । य... त्यादिनोक्ताव्याख्यैवयुक्तेति ममभाति । 'अवतीर्यविमानाच्चहनुमान्मारुतात्मजः' इत्यग्रे उपसंहारात् ॥ २२ ॥ ती० सु... स्तंभभूषितामित्यत्रबहुत्वविधानायस्तंभानुवादान्नपौनरुक्तयं ॥ स० बहूनांशत्रूणांस्तंभःजडीभावःतेनविभूषितां यदाशयाप्रवृत्ता...

स्वर्गोयं [६१८]देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् ॥ [६१९]सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः ॥ ३१ ॥
प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान् ॥ धूर्तानिव महाधूतैर्देवनेन पराजितान् ॥ ३२ ॥
दीपानां च प्रकाशेन तेजसा रावणस्य च ॥ अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥ ३३ ॥
ततोपश्यत्कुथासीनं [६२०]नानावर्णाम्बरस्रजम् ॥ सहस्रं वरनारीणां [६२१]नानावेषविभूषितम् ॥ ३४ ॥
परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् ॥ क्रीडित्वोपरतं रात्रौ [६२२]सुष्वाप बलवत्तदा ॥ ३५ ॥
तत्प्रसुप्तं विरुरुचे निःशब्दान्तर[६२३]भूषणम् ॥ निःशब्दहंसभ्रमरं यथा पद्मवनं महत् ॥ ३६ ॥
तासां संवृत[६२४]दन्तानि [६२५]मीलिताक्षाणि मारुतिः ॥ अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम् ॥ ३७ ॥
प्रबुद्धानीव पद्मानि तासां भूत्वा [६२६]क्षपाक्षये ॥ पुनः संवृतपत्राणि रात्राविव बभुस्तदा ॥ ३८ ॥
इमानि मुखपद्मानि नियतं मत्तषट्पदाः ॥ अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनःपुनः ॥ ३९ ॥
[६२७]इति चामन्यत श्रीमानुपपत्त्या महाकपिः ॥ मेने हि गुणतस्तानि समानि सलिलोद्भवैः ॥ ४० ॥
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता ॥ शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥ ४१ ॥
स च ताभिः परिवृतः शुशुभे राक्षसाधिपः ॥ यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः ॥ ४२ ॥
याश्च्यवन्तेम्बरात्ताराः पुण्यशेषसमावृताः ॥ इमास्ताः [६२८]सङ्गताः [६२९]कृत्स्ना इति मेने हरिस्तदा ॥ ४३ ॥
ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् ॥ प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥ ४४ ॥


स्वर्गोयमिति । सामान्यतः स्वर्गोयं । तत्रापि देवलोकः त्रयस्त्रिंशद्देवानां लोकः । तत्रापीन्द्रस्य पुरी अमरावती । परा सिद्धिः ब्रह्मणः स्थानमित्युत्तरोत्तरो... ॥ ३१ ॥ प्रध्यायत इव निश्चलतया ...ष्टध्यानयुक्तानिव । धूर्तान् अक्षधूर्तान् । देवनेन ... ॥ ३२ ॥ प्रदीप्ता शाला दग्धेति अभ्यमन्यत ... ॥ ३३ ॥ कुथासीनं कुथशयितं । नानावर्णाम्बरस्रज... । हलन्तस्य स्रक्छब्दस्य भागुरिमतेन टाबन्त...जन्तत्वोपपत्तिः ॥ ३४-३५ ॥ निःशब्दान्तर...णं निःशब्दविशेषाणि भूषणानि यस्य ॥ ...अथान्तरं रन्ध्रेप्यपरव्यवधानयोः । अवकाशावसर-

योरवसानविनार्थयोः । विशेषमध्यतादर्थ्येषु' इति दर्पणः । अतिनिद्रापरवशत्वेन निश्चलाङ्गतया निःशब्दभूषणमित्यर्थः ॥ ३६-३७ ॥ अत्र वदनानीत्यनुषज्यते । तासां वदनानि क्षपाक्षये दिवसे पद्मानीव प्रबुद्धानि भूत्वा रात्रौ पुनः संवृतपत्राणि सङ्कुचितपत्राणि पद्मानीव बभुः ॥ ३८ ॥ प्रार्थयन्ति प्रार्थयेरन् । मधुरसलुब्धतया अत्र पुनःपुनः पतेयुरित्यर्थः । व्यत्ययेन परस्मैपदं । अनुदात्तत्वेनात्मनेपदत्वात् । नियतं नूनं । उपपत्त्या युक्तया । उपपत्तिमेवाह---मेन इति । तानि मुखानि । गुणत: सौरभादिगुणैः । सलिलोद्भवैः पद्मैः ॥ ३९-४३ ॥ प्रभा कान्तिः ।


...जड़ीभवन्तीत्यर्थः । "स्तंभौस्थूणाजडीभाव" इत्यमरः ॥ २४ ॥ ती० प्रत्यायतइतिपाठेझटितिप्रकाशसंभारात्प्रत्यागच्छ...न् । काञ्चनान् काञ्चनस्तंभगतानित्यर्थः ॥ ३२ ॥ ति० प्रदीप्ता अग्निज्वालाज्वालित । अनेनाग्रिमोऽग्निदाहस्सूचितः...३ ॥ ति० निद्रितत्वात्संवृतानि संवृतपक्ष्माणि । तादृशानिचतानि दान्तानि ग्लानानि । मीलिताक्षीणि अतिसंवृतपक्ष्माणि । ...देवलोकादेरिवसंवृतमीलितयोरपिभेदोबोध्यः । यद्वासंवृतदान्तानीत्यस्यैवव्याख्यानंनिमीलिताक्षीणीति । यद्वा संवृतत्वमोष्ठयोः

[६३०]व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः ॥ पानव्यायामकालेषु [६३१]निद्रापहृतचेतसः ॥ ४५ ॥
व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रान्तनूपुराः ॥ पार्श्वे गलितहाराश्च काश्चित्परमयोषितः ॥ ४६ ॥
[६३२]मुक्ताहारावृताश्चान्याः [६३३]काश्चिद्विस्रस्तवाससः ॥ [६३४]व्याविद्धरशनादामाः किशोर्य इव वाहिताः ॥ ४७ ॥
[६३५]सुकुण्डलधराश्चान्या [६३६]विच्छिन्नमृदितस्रजः ॥ गजेन्द्रमृदिताः फुल्ला लता इव महावने ॥ ४८ ॥
चन्द्रांशुकिरणाभाश्च हाराः कासांचि[६३७]दुत्कटाः ॥ हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् ॥ ४९ ॥
अपरासां च वैडूर्याः कादम्बा इव पक्षिणः ॥ हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥ ५० ॥
हंस[६३८]कारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ॥ आपगा इव ता रेजुर्जघनैः पुलिनैरिव ॥ ५१ ॥
किङ्किणी[६३९]जालसंकोशास्ता [६४०]हैमविपुलाम्बुजाः ॥ भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः ॥ ५२ ॥
[६४१]मृदुष्वङ्गेषु कासांचित्कुचाग्रेषु च संस्थिताः ॥ बभूवुर्भूषणानीव शुभा भूषण[६४२]राजयः ॥ ५३ ॥
अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः ॥ उपर्युपरि वक्त्राणां व्याधूयन्ते पुनःपुनः ॥ ५४ ॥
ताः पताका इवोद्ध्रूताः पत्नीनां रुचिरप्रभाः ॥ नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥ ५५ ॥


वर्णः रूपं । प्रसादः प्रसन्नता ॥ ४४ ॥ पानव्यायामकालेषु पानानन्तरं भाविरतिव्यापारसमयेषु । व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः विपर्यस्तगुरुपीनस्रजः प्रकीर्णवरभूषणाश्च सत्यः निद्रापहृतचेतसः विरेजुः ॥ ४५ ॥ व्यावृत्ततिलकाः उन्मृष्टतिलकाः । उद्भ्रान्तनूपुराः स्वस्थानानवस्थितनूपुराः ॥ ४६ ॥ मुक्ताहारावृताः मुक्ताहारैरावृताः । छिन्नमुक्ताहारा इत्यर्थः । व्याविद्धरशनादामाः छिन्नकाञ्चीगुणाः । केिशोर्यः प्रथमवयस्काबडबाः । वाहिताः मार्गेश्रमनिवृत्त्यर्थं भूमौ प्रवेष्टनं कारिताः । सर्वत्र रेजुरित्यन्वयः ॥ ४७-४८ ॥ चन्द्रांशुकेिरणाभाः अंशुः सूर्यः । "अथांशुः स्यान्मयूखे सवितर्यपि" इति दर्पणः । चन्द्रसूर्ययोः किरणानामाभेवाभा येषां ते तथा । उत्कटाः स्थूलाः ॥ ४९-५१ ॥ अथासां नदीसमाधिं दर्शयति---किङ्किणीति ॥ किङ्किणीजालसंकोशाः किङ्किणीजालान्येव संकोशा मुकुलानि यासां ताः । एतत्स्थाने सत्कोशा इति पाठान्तरदर्शनात्संकोशशब्दो

मुकुलवाचीत्यवगम्यते । भावाः शृङ्गारचेष्टा: त एव ग्राहाः नक्रा यासां ताः । सुप्तिदशायामपि वासनावशाद्भावाभिव्यञ्जकसंस्थानवत्त्वाद्भावग्राहा इत्युक्तं । यशस्तीराः यशश्शब्देन यशोहेतुभूता पर्यन्तप्रसृतप्रभोच्यते । सैव तीरं यासां ताः ॥ ५२ ॥ संस्थिता: लग्नाः भूषणराजयः । भ्रमराणीव भ्रमरा इव । व्यत्यय आर्षः । कामुका इव । बभूवुः । "भ्रमरः कामुके भृङ्गे" इति दर्पणः । केचित्तु भूषणानीति पाठं कल्पयित्वा भूषणराजयः भूषणविमर्दकृतरेखाः । ... स्तभूषणानामपि कासांचिद्भूषणानीव बभूवुः ... इत्याहुः ॥ ५३ ॥ मुखमारुतकम्पिताः अंशुकान्... सूक्ष्मवस्त्रदशाः । उपर्युपरि वक्त्राणां वक्त्राण्युपर्युपरि... "धिगुपयोदिषु त्रिषु । द्वितीयाम्रेडितान्तेषु" इति ... तीयाभाव आर्षः । व्याधूयन्त इति श्यन्नार्षः । धून... क्यादित्वात् ॥ ५४ ॥ ता इति विधेयत्वात्स्त्रीलिङ्ग... नानावर्णसुवर्णानां नानाविधशोभनवर्णानां ॥ ५५ ...


स० पद्मगन्धीनि 'उपमानाच्च' इतीत्वं ॥ ३७ ॥ ति० व्यावृत्ताःकचाःपीनस्रजश्चयासांताश्च ॥ ४५ ॥ ति० अकुण्डल... कुण्डलधरणरहिताः गलितकुण्डलाइतियावत् । विच्छिन्नाःआमृदिताश्वस्रजोयासांताः ॥ ४८ ॥ ति० अंशवःप्रभाः किरण... धाराः । अंशवःसूक्ष्मरश्मयः । किरणाःस्थूलरश्मयइत्यन्ये । शि० सुप्ताहंसाइवबभुः ॥ ४९ ॥ ति० किङ्किणीजालसंका... न्मुकुलितनयनाः तत्स्थानेचनद्यांमुकुलितकुमुदानि । हेमविपुलांबुजत्वेनवक्त्रनिगरणं । उपमानेतुननिगरणं । किङ्किणीजालसंबं... इतिपाठेकिङ्किणीजालसंबाधत्वमुभयत्रापिस्पष्टमेव । शब्दवत्वसाधर्म्यात्किङ्किणीशब्देनलहरीणामप्युक्तेः । भावाविलासाएव... प्रिकसुरतभावोवाग्राहोयासांताः । यशःअतिगुणवत्त्वकृतयशएवतीरंयासांताः । यशश्शब्देनलक्षणयाकान्तिरित्यन्ये । सुप्तान...

ववल्गुश्[६४३]चात्र कासांचित्कुण्डलानि शुभार्चिषाम् ॥ मुख[६४४]मारुतसंसर्गान्मन्दं [६४५]मन्दं सुयोषिताम् ॥ ५६ ॥
शर्करासव[६४६]गन्धैश्च प्रकृत्या सुरभिः सुखः ॥ तासां वदननिःश्वासः सिषेवे रावणं तदा ॥ ५७ ॥
रावणाननशङ्काश्च काश्चिद्रावणयोषितः ॥ [६४७]मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः ॥ ५८ ॥
अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः ॥ अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा ॥ ५९ ॥
बाहूनुपनिधायान्याः पारिहार्यविभूषितान् ॥ [६४८]अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे ॥ ६० ॥
अन्या वक्षसि चान्यस्यास्तस्याः काश्चित्पुनर्भुजम् ॥ अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा [६४९]भुजौ ॥ ६१ ॥
ऊरुपार्श्वकटीपृष्टमन्योन्यस्य समाश्रिताः ॥ परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः ॥ ६२ ॥
[[६५०]अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणाः सुमध्यमाः ॥ एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः ॥ ६३ ॥]
अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा ॥ मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥ ६४ ॥
लतानां माधवे मासि फुल्लुानां वायुसेवनात् ॥ अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ॥ ६५ ॥
[६५१]व्यतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम् ॥ आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् ॥ ६६ ॥
उचितेष्वपि सुव्यक्तं न तासां योषितां तदा ॥ विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् ॥ ६७ ॥
रावणे [६५२]सुखसंविष्टे ताः स्त्रियो विविधप्रभाः ॥ ज्वलन्तः काञ्चना दीपाः [६५३]प्रैक्षन्तानिमिषा इव ॥ ६८ ॥
[६५४]राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः ॥ [६५५]राक्षसानां च याः कन्यास्[६५६]तस्य कामवशं गताः ॥ ६९ ॥


ववल्गुरिति ॥ उपधानपरिसरे घनमणिखचिततया लम्बमानानि कुण्डलानि मन्दं मन्दं चेलुरित्यर्थः ॥ ५६-५८ ॥ रावणे अत्यर्थं सक्तमनसः । अस्वतन्त्राः पाननिद्रापरवशा: ताः सपत्नीभिराघ्रातमुखाः । वरस्त्रियः तदा मुखाघ्राणसमये सपत्नीनां प्रियमेवाचरन् ...वणोऽजिघ्रदिति बुद्ध्या स्वयमप्यजिघ्रन्नित्यर्थः । ...थवा कथं सपत्न्योपि सह स्वपन्तीत्याशङ्क्याह--- ...त्यर्थमिति ॥ ५९ ॥ पारिहार्यो वलयः । अंशुकानि उपनिधायेत्यनुषज्यते ॥ ६० ॥ अन्या वक्षसि ...न्यस्या इत्यादिश्लोकद्वये शिशियर इत्येतद्वचनवि...रेणामेन यथायोगं संबध्यते उपनिधायेति च ॥ ६१-६३ ॥ मालेव पुष्पमालेव । मत्तषट्पदस्था...याः केशाः ॥ ६४ ॥ लतानामित्यादिश्लोकद्वयमे...वयं । तद्रावणस्य स्त्रीवनं लतानां वनमेिवासी... संबन्धः । विशेषणान्युभयत्र योज्यानि । वायुसे....द्धेतोः अन्योन्यमालाग्रथितं अन्योन्यमालारूपेण

ग्रथितं सुखमुखमारुतसेवनादन्योन्यमालाप्रथितमिति स्त्रीपक्षे । संसक्तकुसुमोञ्चयं । अन्योन्यसंसक्तनीवीकं संसक्तकुसुमसमूहं चेत्यर्थः । व्यतिवेष्टितसुस्कन्धं अन्योन्यपरिवेष्टितांसं अन्योन्यपरिवेष्टितप्रकाण्डं च । अन्योन्यं भ्रमरैश्चिकुरैराकुलं भ्रमरैः भृङ्गेराकुलं च । "भ्रमरश्चिकुरे भृङ्गे" इति विश्वः ॥ ६५-६६ ॥ उचितेषु स्थानेषु स्थितानामपि भूषणाङ्गाम्बरस्रजां साधारण्यादेकतामापन्नानामिति भावः । विवेकः सुव्यक्तमाधातुं न शक्यः । अन्योन्यसंग्रथितत्वेन सुप्तत्वात् । इमा अस्या भूषणाङ्गाम्बरस्रजः इमा अपरस्या इति विवेकः कर्तुं न शक्य इत्यर्थः ॥ ६७ ॥ सुखसंविष्टे सुखसुप्ते । काञ्चनाः काञ्चनदीपस्तम्भस्था दीपाः अनिमिषास्सन्तः प्रैक्षन्तेव । अनेन रावणस्य जाग्रद्दशायां दीपैरपि ताः स्त्रियो निश्चलं द्रधुमशक्या इति गम्यते ॥ ६८ ॥ अथ सीतयैकया अकाम्यत्वं वक्तुं सर्वस्त्रीकाम्यत्वमाह---


...इवबभुः ॥ ५२ ॥ ति० शर्करासवः आसवविशेषः । तद्योगात्तद्गन्धः । प्रकृत्याचसुरभिः । यद्वाप्रकृत्याअसुरभिरपि वायुरिति ....। तासांवदननिश्वासःतद्युक्तः । अर्शआद्यजन्तं । अतएवशर्करासवगन्धःरावणंसिषेवे ॥ ५७ ॥ ति० राजर्षयोविप्रदैत्याश्च ।

युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः ॥ समदा मदनेनैव मोहिताः [६५७]काश्चिदागताः ॥ ७० ॥

न तत्र काश्चित्प्रमदाः प्रसह्य वीर्योपपन्नेन गुणेन लब्धाः ॥
न चान्यकामापि न चान्यपूर्वा विना वरार्हा [६५८]जनकात्मजां ताम् ॥ ७१ ॥
न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता ॥
भार्याऽभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया ॥ ७२ ॥
बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी ॥
इमा [६५९]यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः ॥ ७३ ॥


राजर्षीत्यादिना श्लोकत्रयेण ॥ तस्य कामवशं गताः तं प्रति यः कामः तस्य वशंगता । तं कामयित्वा स्वयमेवागतास्ताः न तु तेन कामयित्वा हृता इत्यर्थः ॥ ६९ ॥ हृताश्च काश्चन श्रूयन्ते तत्र कथमित्यत्राह ---युद्धेति ॥ तासु हृतासु तासां संबन्धिभिस्सह युद्धं भविष्यतीति युद्धं कामयित्वानेन हृता: नतु ताः कामयित्वा हृता ॥ ७० ॥ अमुमेवार्थं विवृणोति---न तत्रेति ॥ तत्र तासु काश्चिदपि प्रमदाः प्रसह्य वीर्येण न लब्धाः । किंतु स्वसंवादेनैवेत्यर्थः । वीर्योपपन्नेन रावणेन न लब्धाः अपि तु गुणेन लब्धाः । अन्यकामा च काचित्तत्र नास्ति । अन्यपूर्वा च न ।

अन्यत्रासक्ता च न काचिदित्यर्थः ॥ ७१-७२ ॥ राघवधर्मपत्नी ईदृशी यदि स्वयंवरात्पूर्वमेवास्य धर्मपत्नी चेत् । अस्य सुजातं सुकृतं । इयमसाध्वी बुद्धिः कापेयत्वप्रमादकृता न तु स्वयं तस्य बुद्धिरिति द्योतयितुं साधुबुद्धेरित्युक्तं । एवं प्रमादोपस्थितबुद्ध्या पश्चात्तापोभूदित्याह---पुनश्चेति । यद्वा इमाःराक्षसराजभार्याःयथा स्वभर्त्रा विशिष्टास्सकलभोगयुक्ताश्च तथा राघवधर्मपत्नी ईदृशी यदि स्वभर्त्रा सहिता भोगयुक्ता च यदि तदाऽस्य रावणस्य सुजातं शोभनं जन्मेति साधुबुद्धेः परसमृद्धिपरस्य हरीश्वरस्य स्वयमाधिपत्यार्हस्य बुद्धिर्बभूव । अयं रावणः राघवधर्मपत्नीं यदि प्रत्यर्पयेत्तदास्य


}

अस्यब्रह्मराक्षसत्वादस्तिविप्रकन्याविवाहेऽधिकारः । कामवशंगतास्सत्यस्तस्ययोषितोऽभवन् । अनेनतासामप्यनुरागःसूचितः ॥ ६९ ॥ तनि० रावणःस्त्रीभिःसहयथासंततसंश्लेषणतिष्ठति । एवंरामःसीतयासंश्लेषणतिष्ठतिचेद्रावणस्यैश्वर्यमविच्छिन्नं... साधुबुद्धेः शत्रूणामपिहितमन्वेषयतः ॥ स० साधुबुद्धेःदेवावतारादिषुसम्यग्बुद्धिमतःहरीश्वरस्यहनुमतःइतिवक्ष्यमाणाबुद्धिर्बभूव... तदेवव्यनक्ति---यदीति । इमाःपुरतस्सुप्ताःराक्षसराजभार्याःलङ्कायांयथावर्तन्ते तथाराघवधर्मपत्नीसीतापि यदीदृशी एतत्पुरगत... तूतर्ह्यस्यअत्रसुप्तस्यरावणस्य सुजातंराक्षसत्वनिर्गमेनशोभनजन्म शिशुपालत्वावस्थायांभगवदङ्गप्रवेशकारणंजन्म हि प्रसिद्धं भव... त्यर्थः । युद्धेरामेणहतस्सन्शिशुपालत्वंप्राप्यजयोभवतीतिभावः। विस्तरस्तुतीर्थव्याख्यानेद्रष्टव्यः ॥ ती० यद्वा राघवधर्मपत्नी ... रावणेनबलादानीताइमाराक्षसराजभार्याः तथायदि सुग्रीवेणबलाद्धृतायदि तदा हरीश्वरस्यसुग्रीवस्य सुजातहीतिसाधुबुद्धेः सः... न्त्रिबुद्धेः अस्यहनुमत: ईदृशीबुद्धिर्बभूवेत्यन्वयः । यद्वा इमाराक्षसराजभार्यायथारावणेनाहृताइत्यर्थः । राघवधर्मपत्नी ईदृशी... अनेनाहृतायदि तदा अस्य रावणस्य सुजातंकिं सम्यग्भविष्यतिकिं । नभविष्यत्येवेति हरीश्वरस्यबुद्धिर्बभूव । "मम दयिततं... हृतावनान्ताद्रजनिचरेण तदा विमथ्य सा । कथय मम रिपुं तमद्य वै प्लवगपते यमसादनं नयामि" इति रामवाक्याद्रावणस्य... सम्यग्भविष्यतीत्यर्थः । यद्वा इमाराक्षसराजभार्यायथामयादृष्टाइतिशेषः । राघवधर्मपत्नी ईदृशीयदि मयादृष्टायदीत्यर्थः । ... अस्यमम सुजातंजन्मसफलमितिहरीश्वरस्यबुद्धिर्बभूव । "यश्चमासान्निवृत्तोग्रे दृष्टासीतेतिवक्ष्यति । मत्तुल्यविभवोभोगैः सुखंस... ष्यति । ततःप्रियतरोनास्ति ममप्राणाद्विशेषतः" इतिसुग्रीववचनात् प्रभोःसुग्रीवस्य प्रियसंवादकत्वेन ममजन्म सफलमितिभाव... यद्वा इमाराक्षसराजभार्याः यथामयादृष्टाः राघवधर्मपत्नी ईदृशीयदि दृष्टायदि अस्यसीतायाअदर्शनहेतुना सुग्रीवरामादिभया... योपवेशनायोद्युक्ताङ्गदादिवानरसमानस्येत्यर्थः । सुजातमितिबुद्धिर्बभूव । "अप्रवृत्तौचसीतायाः पापमेवकरिष्यति । तस्मात्क्षमा... हाद्यैव प्रायोपविशनंहिनः । त्यक्त्वापुत्रांश्चदारांश्च धनानिचगृहाणिच" इतिसीताऽदर्शनव्यथिताङ्गदादीनां पुनर्जीवितलाभा... जातमितिभावः । यद्वा इमाराक्षसराजभार्या यथाजीवन्तीत्यर्थः । राघवधर्मपत्नी ईदृशी जीवतियदि तदा अस्य रामस्य सुजा... मितिबुद्धिर्बभूव । "ज्ञायतांसौम्यवैदेही यदिजीवतिवानवा । नह्यहंजीवितुंशक्तस्तामृतेजनकात्मजां" इतिसीताजीवितसंशयव्यं... थितस्यरामस्य सीताजीवितनिश्चयेसति स्वजीवितलाभात्सुजातमितिभावः । यद्वा हेराक्षसराज इमाःस्त्रियो यथाभार्याः एवं राघ... वधर्मपत्नी ईदृशीयदि अस्यतव सर्वसंपत्समृद्धियुक्तपुत्रपौत्रादिसहितस्यास्यतवेत्यर्थः । सुजातंहिकिंसम्यग्भविष्यतीति रावणस्यहि...

पुनश्च सोचिन्तय[६६०]दार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता ॥
अथायमस्यां कृतवान्महात्मा लङ्केश्वरः कष्टमनार्यकर्म ॥ ७४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे नवमः सर्गः ॥ ९ ॥



शोभनं जन्म स्यादिति बुद्धिर्जातेत्यर्थः ॥ ७३ ॥ किंच चिन्तान्तरमाह---पुनश्चेति ॥ अथ सः हनुमान् सीता गुणतः पातिव्रत्यादिगुणत: ध्रुवं विशिष्टा हि । अस्यां एतद्विषये । महात्मा महाकुलप्रसूतोपि अयं लङ्केश्वरः । अनार्यकर्म अपहरणरूपं कर्म कृतवान् । कष्टमिति । आर्तरूपः अत्यन्तमार्तः । "प्रशंसायां रूपप्" पुनश्चाचिन्तयत् । वैदेह्या: दृढव्रतत्वात्पातिव्रत्यभङ्गो न भवेदेव । अपि तु मिथ्यापवादमेवोत्पादितवानिति भृशं दुःखितस्सन् चिन्तितवानित्यर्थः । यद्वा बभूवेत्यादि । राक्षसराजपत्नीवत्सीता स्वभर्त्रा संगता चेत्सीतापहरणं न कृतवांश्चेत्तदास्य सुजातमित्युक्तं । तत्र निरतिशयसौन्दर्यादिशालिन्या मैथिल्याः रक्षस्स्त्रीसाम्यं चिन्तयता मया हीनोपमा कृतेति पश्चात्तापयुक्तस्सन् अचिन्तयत् । हि यस्मात्सीता गुणतः विशिष्टा अत: आर्तस्वरूपस्सन्नचिन्तयत् । मया हीनोपमैव कृतेत्यचिन्तयत् । अथ अथापि अस्यां सीतायां । अनार्यकर्म धर्षणरूपं कर्म । कृतवान् ।

कष्टं सर्वमिदं लङ्कैश्वर्यं भ्रष्टं भविष्यतीत्यचिन्तयञ्चेत्यर्थः । यद्वा राघवधर्मपत्नी यथा रावणेन बलादानीता तथा राक्षसराजभार्याः बलात्सुग्रीवेण बन्दीकृताश्चेदस्य हरीश्वरस्य सुग्रीवस्य सुजातं हीति साधुबुद्धेः सन्मन्त्रिबुद्धेः अस्य हनुमतः बुद्धिर्बभूवेत्यर्थः । यद्वा इमा राक्षसराजभार्याः यथा रावणेनुरक्ताः ईदृशी राघवधर्मपत्नी यदि एवमनुरक्ता चेत् अस्य सुजातमिति साधुबुद्धेरपि बुद्धिर्बभूव ऐश्वर्यातिशयदर्शनविस्मयादिति भावः । अतएव वक्ष्यति---अहो वीर्यमित्यादिना । एवंहठादुक्त्वानुशयितवानित्याह---पुनश्चेति ॥ हि यस्मात्सीता गुणत: पातिव्रत्येन विशिष्टा सर्वोत्कृष्टा अत: आर्तरूपः किं मया व्याहृतमित्यनुतप्तः सन् । अस्यामनार्यकर्म कृतवानित्यचिन्तयत् ॥ ७४ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने नवमः सर्गः ॥ ९ ॥



...पदेष्टव्यमितिबुद्धिर्बभूव । "तद्भवान्दृष्टधर्मार्थस्तपःकृतपरिग्रहः । परदारान्महाप्राज्ञनोपरोद्धुंत्वमर्हसि" इतिहितोपदेशस्यवक्ष्य...त्वात् । यद्वा एतासांमध्ये सीतानास्तीतिनिश्चिनोति---बभूवेति । इमाराक्षसराजभार्याः यथा यादृग्रूपवत्यइत्यर्थः । यदि किमि..... । राघवधर्मपत्नी ईदृशी किं ईदृग्रूपवतीकिं । किंतुत्रिलोकसुन्दरीत्यर्थः । अतएवात्र नास्तीतिशेषः । इत्यस्यहरीश्वरस्यसुजातं ...तंयथातथाबुद्धिर्बभूव ॥ ति० अथ सीताप्येतत्स्त्रयन्तर्गता नवेति विकल्प्याद्ये रावणस्यभद्रमेवेति बुद्धिर्हनुमतोजातेत्याह---...वेति । साधुबुद्धेर्हरीश्वरस्य इतिबुद्धिर्बभूव । इमामहाराक्षसराजभार्याःयथातद्भक्ताः राघवधर्मपत्न्यपि ईदृशी एतदन्तर्गता एतद्भु- ...चयदिस्यात् तदाऽस्य रावणस्यसुजातंभद्रमेवभवति । रावणभुक्तेति मयानिवेदितेसति सीतायांमृतायामिव राघवस्योपेक्षणाद्रा ...वधयत्नाप्रसक्तेरितिभावः ॥ शि० इमाराक्षसराजभार्या यथा स्वपतिस्मरणादिषुनिरताः । ईदृशी तथारामस्मरणादिनिरता ... राघवधर्मपत्नी । तत्स्मरणादीनांविघ्नोनकृतःस्यादित्यर्थः । तदा अस्य रावणस्यसुजातं कल्याणमेवेत्यर्थः । इतिसाधुबुद्धेर्हरीश्व...यबुद्धिः निश्चयोबभूव ॥ ७३ ॥ ति० यदीत्यनेन सूचितमस्यपक्षस्यात्यन्तासंभावितत्वमाह---पुनश्चेति । पक्षान्तरंचसोचिन्त... विचारेणनिश्चितवानित्यर्थः । चिन्ताप्रकारः हिप्रसिद्धमेतत् । यत्सीतादेवीगुणतःपातिव्रत्यादिगुणैर्विशिष्टा । अथ यतइत्यर्थे । ...महात्मामहाबलोलङ्केश्वरः । निरवधिकैश्वर्यवैशिष्ट्यमनेनसूचितं । ईदृशःअस्यांजानक्यांअनार्यकर्म अपहरणरूपंकर्म । आत्तरूपः ...गृहीतमायारूपःसन्कष्टं सक्लेशंयथाभवतितथाकृतवान् । यद्येषाऐश्वर्यादौसरागास्यात्तदास्वरसतएवनयनंस्यात्नचतदस्ति । ...स्माभिस्तद्विक्रोशनादेवरावणेनक्लेशपूर्वंनयनस्यचानुभवादित्याशयः । आर्तरूपइतिपाठे आर्तंसंजातपीडंरूपंयस्येत्यर्थं हनुमद्विशेषणं । ...न्तरपीडासूचकरूपइत्यर्थः । स० समहात्माहनूमान् पुनश्चैवमचिन्तयत् । हियस्मात् गुणतः पातिव्रत्यादिगुणैः सीता ...शिष्टाश्रेष्ठा । अथ तस्मात् अस्यांसीतायांतद्विषये । अयं रावणः अनार्यकर्म अपहरणादिजुगुप्सितंकर्म कृतवान् । अतोमृत्वा ...आर्तरूपस्सन् ध्रुवंकदाप्यनिवर्त्यतयाशाश्वतंकष्टं पञ्चकष्टाख्यंतमः यातीतिशेषः । रावणदेहे जीवद्वयसमावेशात्सज्जीवस्यपूर्वश्लो...केगतिरुक्ता द्वितीयस्यत्वत्रेतिविवेकः ॥ ७४ ॥ इतिनवमस्सर्गः ॥ ९ ॥

दशमः सर्गः ॥ १० ॥

हनुमता पुष्पकविमाने नानालङ्कारोपशोभितशयनोत्तमशायिनो नानाभरणादिविभूषितवपुषोरावणस्यावलोकनं ॥ १ ॥ तथातत्पादमूलेवीणावेणुमृदङ्गादिनानावाद्यैस्सहसंसुप्तनानावस्थापन्ननारीनिकरनिरीक्षणं ॥ २ ॥ तथा तासांमध्येऽद्भुतशयनशायिमन्दोदरींदृष्टवतातेन तदद्भुतरूपेणतस्यांसीतात्वबुद्ध्या हर्षेण पुच्छचुंबनादिकापेयचेष्टाविष्करणं ॥ ३ ॥

तत्र दिव्योपमं [६६१]मुख्यं स्फाटिकं रत्नभूषितम् ॥ अवेक्षमाणो हनुमान्ददर्श शयनासनम् ॥ १ ॥
दान्तकाञ्चनचित्राङ्गैर्वैडूर्यैश्च वरासनैः ॥ [६६२]महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ २ ॥
[६६३]तस्य चैकतमे देशे [६६४]सोग्र्यमालाविभूषितम् ॥ ददर्श पाण्डुरच्छत्रं ताराधिपतिसन्निभम् ॥ ३ ॥
जातरूपपरिक्षिप्तं चित्रभानुसमप्रभम् ॥ अशोकमालाविततं ददर्श परमासनम् ॥ ४ ॥
वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः ॥ गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥ ५ ॥
परमास्तरणास्तीर्णमाविकाजिनसंवृतम् ॥ दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥ ६ ॥
तस्मिञ्जीमूतसंकाशं प्रदीप्तोत्तमकुण्डलम् ॥ लोहिताक्षं महाबाहुं महारजतवाससम् ॥ ७ ॥
लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना ॥ सन्ध्यारक्तमिवाकाशे तोयदं सतडिद्गणम् ॥ ८ ॥
वृतमा[६६५]भरणैर्दिव्यैः सुरूपं कामरूपिणम् ॥ सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥ ९ ॥
क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् ॥ प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ॥ १० ॥
पीत्वाऽप्युपरतं चापि ददर्श स महाकपिः ॥ भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥ ११ ॥
निश्श्वसन्तं यथा नागं रावणं वानरर्षभः ॥ आसाद्य परमोद्विग्नः सोपासर्पत्सुभीतवत् ॥ १२ ॥


 शयनासनं शयनस्यासनं खट्वामित्यर्थः । दान्तानि दन्तविकारभूतानि । काञ्चनानि काञ्चनमयानि च । अतएव चित्राणि नानावर्णानि अङ्गानि येषां तैः प्रान्ते दन्तमयैः ततः परं काञ्चनमयैः । सर्वत्र वैडूर्यनिर्मितैरित्यर्थः । महाधनैः महामूल्यैः वरासनैः शयनावरोहणकाले विश्रमाय स्थापितैः । उपपन्नं आवृतं ॥ १-२ ॥ एकतमे देशे शिरोभाग इत्यर्थः ॥ ३ ॥ उक्तमेवपर्यङ्कं पुनर्वर्णयन्नाह---जातरू-

पेत्यादिना । चित्रभानोः सूर्यस्य ॥ ४-५ ॥ आविकाजिनं ऊर्णायुचर्म तेनपर्यङ्कस्योपरि फलका संधीयते । वरमाल्यानां अशोकातिरिक्तपुष्पाणां ॥ ६ ॥ महारजतवाससं हेमचित्रितवाससं । महारजतं ... महारजनवाससमिति पाठे कुसुम्भरागरञ्जितवस्त्र ...त्यर्थः ॥ ७-८ ॥ सवृक्षवनगुल्माढ्यं सवृक्षै... गुल्मैश्चाढ्यं प्रसुप्तं निश्चलमित्यर्थः ॥ ९-१२ ॥


 रामानु० शयनासनं आस्यतेऽस्मिन्नित्यासनं । शयनासनंपर्यङ्काधारधिष्ण्यमितियावत् । ती० शयनासनं शयनंचतदा... नंच शयनासनंपर्यङ्कं । उभयोपकारादुभयव्यपदेशः । यद्वा आस्यतेअस्मिन्नित्यासनं । शयनस्यासनं शयनासनं । शयनगृह... त्यर्थः ॥ १ ॥ ति० वरासनैः स्त्रीशयनपल्यङ्कैः ॥ २ ॥ रामानु० तत्रैवप्रदेशे परमासनंचददर्शेत्याह---जातरूपपरिक्षिप्त... त्यादिनाश्लोकत्रयेण । परमासनंपर्यङ्कं ॥ ति० यद्वायत्सन्निधानेशोकाभावस्तादृशमालायुतं ॥ ४ ॥ ति० ननुसंभोगगृहेतत्र... निद्राणस्यकथंवालव्यजनवीजनं कथंचहनुमतस्ताभिरदर्शनमितिचेन्न । यन्त्रनिर्मितस्त्रीप्रतिमादिभिस्तत्रापितत्संभवात् ॥ ५ ॥ ... ति० रावणस्यतटित्स्थानीयंसौवर्णवासः ॥ ८ ॥ ति० सवृक्षवनगुल्माढ्यं पुष्पसहितवृक्षवनगुल्माढ्यंमन्दरमिवस्थितं । बाहं... स्यवृक्षाः । नासादयोगुल्माः ॥ स० सुरूपिणंसुन्दरं । कथमस्येत्यतउक्तंकामरूपिणमिति ॥ ९ ॥ ति० परमोद्विग्नःअयंपा... देवींहृतवानित्येतत्समीपेऽवस्थानमनुचितमितिमत्वाखिन्नचित्तःअपासर्पत् । सुभीतवत्सुभीतोयथाभयहेतोःपिशाचादेःसंमु... स्थातुमशक्तोपसर्पतितद्वत् ॥ स० परमाःमहाबलाअपिउद्विग्नाःयेनसतथा । अतोभीतवदित्युपपन्नं । शि० परमोद्विग्नःभवि...

अथारोहणमासाद्य वेदि[६६६]कान्तरमाश्रितः ॥ [६६७]सुप्तं [६६८]राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥ १३ ॥
शुशुभे राक्षसेन्द्रस्य स्वपतः [६६९]शयनोत्तमम् ॥ [६७०]गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥ १४ ॥
काञ्चनाङ्गदनद्धौ च ददर्श [६७१]स महात्मनः ॥ विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥ १५ ॥
ऐरावतविषाणाग्रै[६७२]रापीडनकृतव्रणौ ॥ वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥ १६ ॥
पीनौ समसुजातांसौ [६७३]सङ्गतौ बलसंयुतौ ॥[६७४]सुलक्षणनखा[६७५]ङ्गुष्ठौ स्वङ्गुलीतललक्षितौ ॥ १७ ॥
[६७६]संहतौ परिघाकारौ वृत्तौ करिकरोपमौ ॥ विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ ॥ १८ ॥
शशक्षतजकल्पेन सुशीतेन सुगन्धिना ॥ चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ ॥ १९ ॥
[६७७]उत्तमस्त्रीविमृदितौ गन्धोत्तम[६७८]निषेवितौ ॥ यक्षपन्नगगन्धर्वदेवदानवराविणौ ॥ २० ॥
ददर्श स [६७९]कपिस्तस्य बाहू शयनसंस्थितौ ॥ मन्दरस्यान्तरे सुप्तौ महाही [६८०]रूषिताविव ॥ २१ ॥
ताभ्यां स [६८१]परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः ॥ शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः ॥ २२ ॥
चूतपुन्नागसुरभिर्वकुलोत्तमसंयुतः ॥ मृष्टान्नरससंयुक्तः पानगन्धपुरस्सरः ॥ २३ ॥
तस्य [६८२]राक्षससिंहस्य निश्चक्राम महामुखात् ॥ शयानस्य विनिश्श्वासः [६८३]पूरयन्निव तद्गृहम् ॥ २४ ॥
मुक्तामणिविचित्रेण काञ्चनेन [६८४]विराजितम् ॥ मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥ २५ ॥
रक्तचन्दनदिग्धेन तथा हारेण शोभिना ॥ पीनायतविशालेन वक्षसाभि[६८५]विराजितम् ॥ २६ ॥


अथ अपसर्पणानन्तरं । आरोहणं सोपानं । आसाद्य अधिरुह्य । वेदिकान्तरं सोपानपर्वमध्यं ॥ १३ ॥ यस्यगन्धेनान्ये हस्तिनोभीता भवन्ति स गन्धहस्ती । प्रस्रवणं निर्झरं ॥ १४ ॥ निक्षिप्तौ प्रसारितौ ॥ १५ ॥ विष्णुचक्रपरिक्षतौ । विष्णुः उपेन्द्रः ॥ १६ ॥ सङ्गतौ देहानुरूपौ सं...१७ ॥ संहतौ दृढसंधिबन्धौ । विक्षिप्तौ शयने निहि...ञ्चाङ्गुलिमत्तया पञ्चशीर्षावित्युक्तं । एतदन्तस्य ...त्यनेनान्वयः । अत्र द्विभुजत्वैकमुखत्वोक्तिः स्त्रीणां

कामनीयत्वाय ॥ १८-१९ ॥ यक्षादीन् रावयितुं शीलमनयोरस्तीति तथा ॥ २० ॥ ददर्शेति पुनरभिधानं विशेषणान्तरविवक्षया ॥ २१ ॥ परिपूर्णाभ्यां दीर्घवृत्ताभ्यामित्यर्थः ॥ २२ ॥ निश्वासस्य चूतादिसुरभित्वं तदधिवासितरसावल्यादिमधुसेवनात् । मृष्टान्नरससंयुक्तः षड्रसपदार्थगन्धयुक्तः । पानगन्धपुरस्सरः पीयत इति पानं मधु तद्गन्धयुक्तः ॥ २३-२४॥ अपवृत्तेन स्थानात्किंचिच्चलितेन ॥ २५-२६ ॥


...वर्यध्वंसहेतुकोद्वेगविशिष्टःसन्नपासर्पत् । एतेनहनुमतोदयालुत्वातिशयःसूचितः ॥ १२ ॥ रामानु० आरोहणमासाद्यवे...न्तरमाश्रितः सोपानमार्गेणान्यवेदिकामारूढइत्यर्थ ॥ १३ ॥ स० गन्धहस्तिनिसंविष्टं गन्धहस्तिनामत्तगजेननित...ष्टंअध्यारूढं प्रस्रवणंगिरिमिवस्थितं ॥ १४ ॥ कृतव्रणौ कृतव्रणकिणौ । वज्रचक्रयोरप्यसाध्यमृत्युरितिभावः ॥ स० ...चक्रपरिक्षतौ विष्णोरुपेन्द्रस्ययञ्चक्रंसैन्ंयदेवगणस्तेनपरिक्षतौ विविधायुधजालेनपरिक्षतौ । तेनसुदर्शनस्यामोघत्वमक्षुण्णं । ...सैन्यरथाङ्गयोः' इति विश्वः । भगवच्चक्रादन्यदिदंवा ॥ १६ ॥ शि० रुषितौ कुद्धौ । ति० ददर्श अत्यादरेणददर्श । ...पुनरुक्तिः । महाही महासर्पौ ॥ अत्रद्विभुजत्वकथनाद्युद्धादिकालएवविंशतिभुजत्वंदशशीर्षत्वंचेतिबोध्यं ॥ २१ ॥ ती० भु...यामितिद्विभुजत्वं महामुखादितिवक्ष्यमाणमेकमुखत्वंचरावणस्यकामरूपत्वात्संगच्छते ॥ २२ ॥ ति० बकुलोत्तमसंयुतः ...बकुलगन्धयुतः । अयंपुरुषविशेषश्वासघर्मइतिकतकः । पानंमधु । राक्षसत्वादेववामाचारेणपूजाकरणान्मधुपानं ॥ २३ ॥ ... विराजतामुकुटेन । उपलक्षितमितिशेषः । शोभिनाहारेण शोभनहारवता वक्षसा उपलक्षितमितिशेषः ॥ २५-२६ ॥

वा. रा. १५५

पाण्डरेणापविद्धेन क्षौमेण क्षतजेक्षणम् ॥ महार्हेण सुसंवीतं पीतेनोत्तमवाससा ॥ २७ ॥
माषराशिप्रतीकाशं निश्श्वसन्तं भुजङ्गवत् ॥ गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम् ॥ २८ ॥
चतुर्भिः काञ्चनैर्दीपै[६८६]र्दीप्यमानचतुर्दिशम् ॥ प्रकाशीकृतसर्वाङ्गं मेघं [६८७]विद्युद्गणैरिव ॥ २९ ॥
पादमूलगताश्चापि ददर्श सुमहात्मनः ॥ पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ॥ ३० ॥
शशिप्रकाशवदनाश्चारुकुण्डलभूषिताः ॥ अम्लानमाल्याभरणा ददर्श हरियूथपः ॥ ३१ ॥
नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः ॥ वराभरणधारिण्यो निषण्णा ददृशे हरिः ॥ ३२ ॥
वज्रवैडूर्यगर्भाणि श्रवणान्तेषु योषिताम् ॥ ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ॥ ३३ ॥
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः ॥ [६८८]विरराज विमानं तन्नभस्तारागणैरिव ॥ ३४ ॥
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः ॥ तेषु तेष्ववकाशेषु [६८९]प्रसुप्तास्तनुमध्यमाः ॥ ३५ ॥
अङ्गहारै[६९०]स्तथैवान्या कोमलैर्नृत्तशालिनी ॥ विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥ ३६ ॥
काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते ॥ महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥ ३७ ॥
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा ॥ प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥ ३८ ॥
पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी ॥ चिरस्य रमणं लब्ध्वा परिष्वज्येव [६९१]भामिनी ॥ ३९ ॥
[६९२]काचिद्वंशं परिष्वज्य सुप्ता कमललोचना ॥ [६९३]रहः प्रियतमं [६९४]गृह्य [६९५]सकामेव च कामिनी ॥ ४० ॥
विपञ्चीं परिगृह्यान्या नियता नृत्तशालिनी ॥ निद्रावशमनुप्राप्ता सहकान्तेव [६९६]भामिनी ॥ ४१ ॥
अन्या [६९७]कनकसंकाशैर्मुदुपीनैर्मनोरमैः ॥ मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना ॥ ४२ ॥
भुजपार्श्वान्तरस्थेन कक्षगेन [६९८]कृशोदरी ॥ पणवेन [६९९]सहानिन्द्या सुप्ता मदकृतश्रमा ॥ ४३ ॥
डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा ॥ प्रसुप्ता तरुणं वत्समु[७००]पगूह्येव भामिनी ॥ ४४ ॥


अपविद्धेन पर्यस्तेन । क्षौमेण उत्तरीयरूपेण ॥ २७-२८ ॥ विद्युद्गणैरिव विद्युत्समूहैरिव । रावणं तस्य पत्नीश्च ददशेत्यन्वयः ॥ २९ ॥ रक्षःपतेर्गृह इति परशेषः ॥ ३०-३१ ॥ राक्षसेन्द्रस्य भुजं अङ्कं गच्छन्तीति राक्षसेन्द्रभुजाङ्कगाः । उत्सङ्गोपवेशनालिङ्गनाभ्यां लालिता इत्यर्थः । वराभरणधारिण्यइति द्वितीयार्थे प्रथमा । निषण्णाः शयाना: । ददृश इत्यात्मनेपदमार्षं ॥ ३२ ॥ श्रवणान्तेष्वङ्गददर्शनं बाहूनुपधाय शयनात् ॥ ३३-३५ ॥ अङ्गहारः नृत्तविशेषादङ्गविक्षेपविशेषः । तथोक्तं भरतशास्त्रे "अङ्गानां योग्यदेशेषु हरणेन यथोचितम् । अङ्गनिर्वर्तनीयत्वादङ्गहारस्तथोच्यते" इत्यादि । कोमलैः सुकुमारैः ।

नृत्तशालिनी सुषुस्यवस्थायामपि वासनाबलेन नृत्तसन्निवेशविशिष्टा स्थितेत्युच्यते ॥ ३६ ॥ महानदीप्रकीर्णा महानदीप्रसृता । नलिनी समूलना... पद्मजालकं । पोतं यानपात्रं । वीणां परिष्वज्य ... काचित् नद्यां प्लवमाना यदृच्छया पोतसं... नलिनीव प्रकाशत इत्यर्थः ॥ ३७ ॥ मड्डुकेन ... विशेषेण ॥ ३८-३९ ॥ वंशं वेणुं ॥ ४० ॥ ... ञ्ची सप्ततन्त्री । षट्तन्त्री वीणा ॥ ४१-४२ ॥ ... वेन मर्दलेन ॥ ४३ ॥ यथा पूर्वा तथैवासक्त... ण्डिमान्या तं डिण्डिमं परिगृह्य परिष्वज्य । प्रसु... कथमिव । तरुणं वत्समुपगूह्येव । डिण्डिम: पण... दः । यद्वा अन्या भामिनी डिण्डिमं परिगृह्यावल...


ति० विमानं मञ्चकविशेषः । पुष्पकमित्यन्ये । विराजत व्यराजत ॥ ३४ ॥ ति० मदव्यायामेन रतिजेन ॥ ३५ ॥ ती० ...विन्यस्तशुभसर्वाङ्गी विशेषेणन्यस्तंशुभंयेषुधात्रा तादृशानिसर्वाण्यङ्गानियस्यास्सा ॥ शि० विन्यस्तानि विधिनानिर्मितानि ...

काचिदाडम्बरं नारी भुजसंभोगपीडितम् ॥ कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥ ४५ ॥
कलशीमपविध्यान्या प्रसुप्ता भाति भामिनी ॥ वसन्ते पुष्पशबला मालेव परिमार्जिता ॥ ४६ ॥
पाणिभ्यां च कुचौ काचित्सुवर्णकलशोपमौ ॥ उपगूह्याबला सुप्ता निद्राबलपराजिता ॥ ४७ ॥
अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना ॥ अन्यामालिङ्ग्य सुश्रोणीं प्रसुप्ता मदविह्वला ॥ ४८ ॥
आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः ॥ निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥ ४९ ॥
तासामेकान्तविन्यस्ते शयानां शयने शुभे ॥ ददर्श रूपसंपन्ना[७०१]मपरां स कपिः स्त्रियम् ॥ ५० ॥
मुक्तामणिसमायुतैर्भूषणैः सुविभूषिताम् ॥ विभूषयन्तीमिव [७०२]तत्स्वश्रिया भवनोत्तमम् ॥ ५१ ॥
गौरीं [७०३]कनकवर्णाङ्गीमिष्टामन्तःपुरेश्वरीम् ॥ कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥ ५२ ॥
[७०४]स तां दृष्टा महाबाहुर्भूषितां मारुतात्मजः ॥ तर्कयामास सीतेति रूपयौवनसंपदा ॥ ५३ ॥
[७०५]हर्षेण महता युक्तो [७०६]ननन्द हरियूथपः ॥ [ [७०७]दृष्टा सीतेति हृष्टोऽभूद्दीनश्चारित्रदर्शनात्] ॥ ५४ ॥

आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम ॥
स्तम्भानरोहन्निपपात भूमौ [७०८]निदर्शयन्स्वां प्रकृतिं कपीनाम् ॥ ५५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे दशमः सर्गः ॥ १० ॥


एकादशः सर्गः ॥ ११ ॥

युक्तिपर्यालोचनयामन्दोदर्यांसीतात्वबुद्धिविधूननपूर्वकं पानभूमिंगतवताहनुमता परितोरावणं प्रसुप्तानां नानावस्थायुक्तनानास्त्रीणामवलोकनेनसह नानाविधपानपात्राद्यवलोकनं ॥ १ ॥ तथा परदारदर्शनेन स्वस्य दुरिताशङ्कनपूर्वकंपुनः स्वस्य वशीकृतमनस्कत्वादिहेतुभिस्तत्पराकरणं ॥ २ ॥ तथापानभूमौ सीतायाअदर्शने ततोन्यत्र तदन्वेषणोपक्रमः ॥ ३ ॥

अवधूय च तां बुद्धिं बभूवावस्थितस्तदा । जगाम चापरां चिन्तां सीतां प्रति महाकपिः ॥ १ ॥


... आसक्तडिण्डिमा आलिङ्गितान्यडिण्डिमा ... रमणमुपगूह्य वत्सं पुत्रं परिगृह्यैव प्रसुप्ता । ...डिण्डिमं परिगृह्य वादनार्थं परिगृह्य । तथैव वाद... एव आसक्तडिण्डिमा अन्या तरुणं वत्समुप... प्रसुप्ता ॥ ४४ ॥ आडम्बरं तूर्यभेदं । भुजसं... पीडितं भुजपरिणाहपीडितं भुजपरिश्लेषपीडितं ... ॥ ४५ ॥ अपविध्य पर्यस्य । अनेन सलिलसंबन्धः ...ते । परिमार्जिता सलिललवसंमार्जिता । अप...कलशनिर्गलितगन्धोदकसिक्ता काचित् । वसन्ते ...निपरिहाराय सलिललवसमुक्षिता मालेव बभावि... । पुष्पशबलेत्यनेन कलशस्थजलस्य कुङ्कुमादिर...क्तत्वमुच्यते । सर्वाभरणभूषितत्वं वा । इयं च ...वणस्य करकधारिणीति गम्यते ॥ ४६-४८ ॥

आतोद्यानि । "ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् । चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकं" इत्यमरः ॥ ४९-५१ ॥ किमिव गौरीमित्यत्राह---कनकवर्णाङ्गीमिति । इष्टां रावणस्येति शेषः ॥ ५२-५३ ॥ हर्षेणेत्यर्धं । हर्षेण युक्त: ननन्द उत्तरोत्तरमानन्दमवापेत्यर्थः ॥ ५४ ॥ तदेवोपपादयति---आस्फोटयामासेति । चिक्रीड ननर्तेति यावत् । स्वां प्रकृतिं स्वासाधारणं चापल्यं ॥ ५५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने दशमः सर्गः ॥ १० ॥


 तां बुद्धिं मन्दोदर्यां सीताबुद्धिं । अवस्थितो बभूव


...थापितानिवाशुभाङ्गानियस्यास्सा ॥ ३६ ॥ ती० जगौ हर्षान्मन्दगानंकृतवानित्यर्थः ॥ ५५ ॥ इतिदशमः सर्गः ॥ १० ॥

न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी ॥ न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम् ॥
नान्यं [७०९]नरमुपस्थातुं [७१०]सुराणामपि चेश्वरम् ॥ २ ॥
न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ॥ अन्येयमिति निश्चित्य [७११]पानभूमौ चचार सः ॥ ३ ॥
क्रीडितेनापराः क्लान्ता गीतेन च तथा पराः ॥ नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा ॥ ४ ॥
[७१२]मुरवेषु मृदङ्गेषु [७१३]पीठिकासु च संस्थिताः ॥ [७१४]तथास्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः ॥ ५ ॥
अङ्गनानां सहस्रेण भूषितेन विभूषणैः ॥ रूपसँल्लापशीलेन युक्तगीतार्थभाषिणा ॥ ६ ॥
देश[७१५]कालाभियुक्तेन युक्तवाक्याभिधायिना ॥ [७१६]रताभिरतसंसुप्तं ददर्श हरियूथपः ॥ ७ ॥
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः ॥ गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ॥ ८ ॥
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ॥ करेणुभिर्यथाऽरण्ये परिकीर्णो महाद्विपः ॥ ९ ॥
सर्वकामैरुपेतां च पानभूमिं महात्मनः ॥ ददर्श हरिशार्दूलस्तस्य रक्षःपतेर्गृहे ॥ १० ॥
मृगाणां महिषाणां च वराहाणां च भागशः ॥ [७१७]तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ॥ ११ ॥
रौक्मेषु च विशालेषु [७१८]भाजनेष्वर्धभक्षितान् ॥ ददर्श हरिशार्दूलो मयूरान्कुक्कुटांस्तथा ॥ १२ ॥
[७१९]वराहवार्ध्राणसकान्दधिसौवर्चलायुतान् ॥ [७२०]शल्यान्मृगमयूरांश्च हनुमानन्ववैक्षत ॥ १३ ॥


स्वस्थचित्तो बभूव ॥ १-२ ॥ त्रिदशेष्वपीत्यनन्तरं अन्येयमित्यर्धं । पानभूमौ ततोन्यत्रेत्यर्थः ॥ ३ ॥ क्रीडितेनेत्याद्यपराः स्त्रिय इत्यन्तमेकं वाक्यं । ददर्शेत्यनुषज्यते । क्रीडितेन क्रीडया । भावे निष्ठा । विप्रहताः क्लान्ता इत्यर्थः ॥ ४ ॥ संस्थिताः उपधानीकृत्य शयिताः । संविष्टाः सुप्ताः ॥ ५ ॥ तत्र सीताया अदर्शनात्पुनरपि रावणस्थानमागत्य ददर्शेत्याह---अङ्गनानामिति ॥ रूपसँल्लापशीलेन स्वसौन्दर्यवर्णनशीलेन । रावणविषयरूपप्रशंसाशीलेन वा।युक्तगीतार्थभाषिणा युक्तं उपपन्नं गीतार्थं भाषितुं शीलमस्येति युक्तगी-

तार्थभाषी तेन । देशकालाभियुक्तेन देशकालाभिज्ञेनेत्यर्थः । अङ्गनानां सहस्रेण रताभिरतसंसुप्तमित्यन्वयः । रतशब्देन बाह्यसुरतमुच्यते । अभिरतशब्देन करणबन्धादिकमुच्यते । रताभिरतश्चासौ संसुप्तश्च तं तथा । स्नातानुलिप्तादिवत्समासः । क्रीडाखेदेन सुप्तमित्यर्थः । रावणमिति शेषः ॥ ६-८ ॥ परिकीर्णः परिवृतः ॥ ९ ॥ पानभूमेः पुनर्दर्शनोक्तिस्तत्रत्यपदार्थकथनाय ॥ १० ॥ भागशः पिण्डशः ॥ ... मयूरादिशब्दाः मयूरादिविकारमांसपराः ॥ १... वार्घ्राणसाः छागविशेषाः ॥ "त्रिपिबंत्विन्द्रिय...


 रामानु० अत्रपुनरपिपानभूमौ स्त्रीणांरावणस्यचदर्शनाभिधानात्क्षणमन्यत्रान्विष्य विशेषेणमार्गितुं पुन:पानभूम्य.... दृष्टवानित्यवगम्यते ॥ ४ ॥ ती० युक्तगीतार्थभाषिणा युक्तं उपपन्नंयथातथा गीतस्य भरतशास्त्रस्यार्थंभाषितुंशीलमस्ये... तेन । भरतशास्त्रार्थव्याख्यानचतुरेणेत्यर्थः ॥ ६ ॥ रामानु० मयूरान्कुक्कुटानितिस्वरूपेणनिर्देशात्तत्तदाकारविशिष्टतया... इत्यवगम्यते ॥ १२ ॥ ती० वार्घ्राणसःपक्षिविशेषः । 'कृष्णग्रीवोरक्तशिराःश्वतपक्षोविहङ्गमः । सवैवार्घ्राणसःपक्षी' ...

[७२१]क्रकरान्विविधान्सिद्धांश्चकोरानर्धभक्षितान् ॥ [७२२]महिषानेक शल्यांश्च [७२३]च्छागांश्च कृतनिष्ठितान् ॥
लेह्यानुच्चावचान्पेयान्[७२४]भोज्यानि विविधानि च ॥ १४ ॥
तथाम्ललवणोत्तंसैर्विविधै रागषाडबैः ॥ हारनूपुरकेयूरैरपविद्वैर्महाधनैः ॥ १५ ॥
पानभाजनविक्षिप्तैः [७२५]फलैश्च विविधैरपि ॥ कृतपुष्पोपहारा भूर[७२६]धिकं पुष्यति श्रियम् ॥ १६ ॥
[७२७]तत्रतत्र च विन्यस्तैः [७२८]सुश्लिष्टैः शयनासनैः ॥ पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते ॥ १७ ॥
बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः ॥ मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् ॥
दिव्याः प्रसन्ना विविधाः सुराः [७२९]कृतसुरा अपि ॥ शर्करासव[७३०]माध्वीकपुष्पासवफलासवाः ॥ १९ ॥
[७३१]वासचूर्णैश्च विविधैर्दृष्टास्तैस्तैः पृथक्पृथक् ॥ सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ॥ २० ॥
हिरण्मयैश्च [७३२]विविधैर्भाजनैः स्फाटिकैरपि ॥ जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता ॥


यूपस्याग्रचरं तथा । रक्तवर्णं च राजेन्द्र च्छागं वार्घ्राणसं विदुः" इति स्मृतेः ॥ पक्षिविशेषइत्यन्ये । खङ्गमृगइत्यपरे । "वार्घ्राणसः खङ्गमृगः" इतिहलायुधः । दधिसौवर्चलायुतान् दधिसौवर्चलाभ्यांसंस्कृतानित्यर्थः । सौवर्चलं रुचकाख्योलवणविशेषः । "सौवर्चलेक्षरुचके" इत्यमरः । शल्यान् श्वाविधः । "श्वावित्तुशल्यः" इत्यमरः । मृगमयूरादीनां पुनःकथनं प्रदेशभेदात् ॥ १३ ॥ क्रकरान् पक्षिविशेषान् । "कृकणक्रकरौ समौ" इत्यमरः । सिद्धान् पक्वान् । एकशल्यान् मत्स्यविशेषान् । कृतनिष्ठितान् पर्याप्तप... । "युगपर्याप्तयोः कृतं" इत्यमरः ॥ १४ ॥ आम्लल... सै: आम्लप्रधानैः लवणप्रधानैश्च । रागषाडबैः ...क्तैः षाडबैः । रागः श्वेतसर्षपः । "रागस्सिद्धा..." इतिसूदशास्त्रं । षाडबाः षड्रससंयोग...त्यविशेषाः । प्रदीपे त्वन्यथोक्तं "सिताम...धुरो द्राक्षादाडिमजो रसः । विरलश्चेत्कृतो ...सीन्द्रश्चेत्षाडबः स्मृतः" इति ॥ १५-१७ ॥

कुशलसंयुक्तैः समर्थसूदसंयोजितैः । एवंभूतैः मांसैः सह दृष्ट्वा इति वक्ष्यमाणेनान्वयः ॥ १८ ॥ दिव्याः अमृतमथनोद्भूतवारुणीजातीयाः । प्रसन्नाः निष्कल्मषाः । कृतसुराः कृत्रिमसुराः । कृत्रिमसुरा एवाह---शर्करेति । शर्करासवाः शर्करया कृताः । माध्वीकाः मधुना कृताः । पुष्पासवाः पुष्पमकरन्दकृताः । फलासवाः फलरसकृताः । तथोक्तमर्णवे---"पानकं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् । मधूत्थं शीधुमाध्वीकं मैरेयं नारिकेलजं" इति ॥ १९ ॥ वासचूर्णैः अधिवासचूर्णैः सह दृष्टाः हनुमतेतिशेषः । बहुप्रकारैर्मांसैः सह सुराः वासचूर्णैः सह हनुमता तत्र पानभूमौ दृष्टा इति संबन्धः । तैस्तैरित्याद्युत्तरशेषः । तैस्तैर्मांसविशेषैस्सुराविशेषैर्वासचूर्णैश् पृथक्पृथक् संततेति संबन्धः । बहुसंस्थितैः बहुसंस्थानैः ॥ २० ॥ हिरण्मयैरिति अत्रापि संततेति पूर्वेणान्वयः । हिरण्मयैः रजतमयैः । "कृताकृतं हेमरूप्यं हिरण्यमभिधीयते" इति वचनात् । तैस्तैः पृथक्पृथक् संतता बहुसंस्थितैर्माल्यैर्हिरण्मयैः स्फाटिकैरपि


...धर्मोक्तेः । छागविशेषोवा 'त्रिपिबंत्विन्द्रियक्षीणंश्वेतंवृद्धमजापतिं । वार्घ्राणसंचतंप्राहुर्याज्ञिकाःश्राद्धकर्मणि' इतिस्मर... त्रिपिबं पानकालेमुखपर्यन्तंकर्णयोर्लंबमानत्वात् त्रिभिः मुखेनकर्णाभ्यांचपिबतीतित्रिपिबं । खङ्गमृगोवा । 'वार्घ्रा... मृग' इतिहलायुधः ॥ १३ ॥ ती० कृसरानितिपाठेतिलादिमिश्रितौदनान् ॥ १४ ॥ स० संयुक्तैःसम्यग्रचितैः । दातृ...युक्तैरितिवा । 'पर्याप्तिक्षेमपुण्येषुकुशलंशिक्षितेत्रिषु' इत्यमरः ॥ दिव्याःमनोहराः । प्रसन्नाःदर्शनमात्रेपिपासाज... सुराः स्वतएवसमुद्राद्युत्पन्नाः । कृतसुराःमादकरसैर्नूतनतयाकृताः ॥ ती० मार्द्वीकाइतिपाठे द्राक्षाफलविकारा । 'मृ

राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ॥ [७३३]पानिश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श सः ॥ २२ ॥
सोपश्यच्छातकुम्भानि शीधोर्मणिमयानि च ॥ [७३४]राजतानि च पूर्णानि भाजनानि महाकपिः ॥ २३ ॥
[७३५]क्वचिदर्धावशेषाणि क्वचित्[७३६]पीतानि सर्वशः ॥ क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह ॥ २४ ॥
क्वचिद्भक्ष्यांश्च विविधान्क्वचित्[७३७]पानानि भागशः ॥ क्वचि[७३८]दन्नावशेषाणि पश्यन्वै विचचार ह ॥ २५ ॥
क्वचित्प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः ॥ क्वचित्संपृक्तमाल्यानि जलानि च फलानि च ॥ २६ ॥
शयनान्यत्र नारीणां शु[७३९]भ्राणि बहुधा पुनः ॥ परस्परं समाश्लिष्य [७४०]काश्चित्सुप्ता वराङ्गनाः ॥ २७ ॥
[७४१]काचिच्च वस्त्रमन्यस्याः [७४२]स्वपन्त्याः परिधाय च ॥ [७४३]आहृत्य चाबलाः सुप्ता निद्राबलपराजिताः ॥ २८ ॥
तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् ॥ नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् ॥ २९ ॥
चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च ॥ विविधस्य च माल्यस्य [७४४]धूपस्य विविधस्य च ।
बहुधा [७४५]मारुतस्तत्र गन्धं विविधमुद्वहन् ॥ ३० ॥
[७४६]रसानां चन्दनानां च धूपानां चैव मूर्छितः ॥ प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा ॥ ३१ ॥
श्यामा वदातास्[७४७]तत्रान्याः काश्चित्कृष्णा वराङ्गनाः ॥ काश्चित्काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये ॥ ३२ ॥
तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम् ॥ पद्मिनीनां प्रसुप्तानां [७४८]रूपमासीद्यथैव हि ॥ ३३ ॥
एवं सर्वमशेषेण रावणान्तःपुरं कपिः ॥ ददर्श [७४९]सुमहातेजा न ददर्श च जानकीम् ॥ ३४ ॥
निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः ॥ जगाम महतीं [७५०]चिन्तां धर्मसाध्वसशङ्कितः ॥ ३५ ॥


भाजनैस्संतता जाम्बूनदमयैरन्यैः करकैश्चाभिसंवृता भूमिः शुशुभ इति संबन्धः ॥ २१-२२ ॥ शीधोः मद्यस्य ॥ २३ ॥ पानानि पानपात्राणि ॥ २४ ॥ क्वचिद्भक्ष्यानित्यादिनिद्राबलपराजिता इत्यन्तमेकं वाक्यं ॥ क्वचित्प्रभिन्नैरित्यादिषु सहयोगे तृतीया हेतौतृतीया वा । प्रभिन्नत्वादालोलितत्वाच्च संपृक्तमाल्यानि माल्यमिश्राणीत्यर्थः । परस्परमित्यादि पश्यन्वै विचचारेति पूर्वेणान्वयः ॥ २५-२८ ॥ गात्रजं

गात्रस्थं । मन्दमनिलं प्राप्येव अत्यर्थं न स्पन्दत इत्यन्वयः ॥ २९ ॥ चन्दनस्येत्यादि उद्वहन् प्रववावित्यपकृष्यते ॥ ३० ॥ रसादीनां सुरभिर्गन्धः विमाने मूच्छितःव्याप्तः सन् प्रववौ चचार ॥ ३१ ॥ वदाताः अवदाताः । भागुरिमतेनाल्लोपः । शुभ्रा इत्यर्थः--- ॥ ३२ ॥ चकारोप्यर्थकः । निद्रापरवशानामपि ... रूपं प्रसुप्तानां पद्मिनीनां रूपमिव रम्यमासीद... ॥ ३३-३४ ॥ धर्मसाध्वसशङ्कितः धर्मलोपनैः...


द्वीकागोस्तनीद्राक्षा' इत्यमरः ॥ शि० दिव्याःवृक्षकोटरादिद्वारावरुणादिप्रेषिताःसुराः ॥ १९ ॥ ति० शन्यानि पतिशून्य... अतएवपरस्परंसमाश्लिष्येति ॥ २७ ॥ ति० अपहृत्य बलाद्गृहीत्वा । उपगुह्य प्रावृत्य । उपगम्य तच्छयनस्थानंप्राप्य । ... पश्यन्विचचारेतिसंबन्धः ॥ २८ ॥ रामानु० चन्दनस्य अनुलेपनचन्दनस्य । धूपस्य गृहाधिवासार्थधूपस्य । स्नानानांचन्द... स्नानार्हचन्दनानां । धूपानां केशाधिवासधूपानां । मारुतःएतेषांविविधंगन्धमुद्वहन्प्रववौ । अतएवसुरभिः घ्राणतर्पणः ग... विमानेपुष्पके । मूर्ञ्छितःव्याप्तइतिसंबन्धः ॥ ३१ ॥ ति० ततोनिरीक्षणानन्तरं । 'नेक्षेतनग्नांपरस्त्रियं' इतिशास्त्रस्मरणा... शेषः । तदेवाह---धर्मेति । धर्मलोपनिमित्तंयत्साध्वसंभयंतेनशङ्कितःभीतइत्यर्थः ॥ ३५ ॥

परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ॥ इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ॥ ३६ ॥
न हि मे परदाराणां दृष्टिर्विषयवर्तिनी ॥ अयं चात्र मया दृष्टः परदारपरिग्रहः ॥ ३७ ॥
तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः ॥ निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥ ३८ ॥
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः ॥ [७५१]न हि मे मनसः किंचिद्वैकृत्यमुपपद्यते ॥ ३९ ॥
मनो हि हेतुः[७५२] सर्वेषामिन्द्रियाणां प्रवर्तने ॥ शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ ४० ॥
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् ॥ स्त्रियो हि स्त्रीषु दृश्यन्ते [७५३]सदा संपरिमार्गणे ॥ ४१ ॥
यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते ॥ न [७५४]शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥ ४२ ॥
तदिदं मार्गितं तावच्छुद्धेन मनसा मया ॥ रावणान्तःपुरं सर्वं दृश्यते [७५५]न च जानकी ॥ ४३ ॥
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् ॥ अवेक्षमाणो हनुमान्नैवा[७५६]पश्यत जानकीम् ॥ ४४ ॥
तामपश्यन्कपिस्तत्र पश्यंश्चान्या वरस्त्रियः ॥ अपक्रम्य तदा वीरः [७५७]प्रध्यातुमुपचक्रमे ॥ ४५ ॥
[७५८]भूयस्तु परं श्रीमान्मारुतिर्यत्नमास्थितः ॥ [७५९]आपानभूमिमुत्सृज्य [७६०]तद्विचेतुं प्रचक्रमे ॥ ४६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकादशः सर्गः ॥ ११ ॥



च्छङ्कितः ॥ ३५ ॥ परदारावरोधस्य परदाररूपान्तः... ॥ ३६ ॥ मे दृष्टिः कदाचिदपि परदाराणां ...वर्तिनी नहि । परदारसंबन्धिविषयपरा नही... तथाप्ययं परदारपरिग्रहः दृष्ट: इदमसङ्गत... ॥ ३७ ॥ निश्चितैकान्तचित्तस्य नियतैकरू... स्य ॥ ३८ ॥ वैकृत्यं विकारः । उपपद्यते ....ते ॥ ३९ ॥ शुभाशुभास्ववस्थासु शुभकरणाशु...णेषु विषये । इन्द्रियाणां प्रवर्तने मन एव हेतुः ...स्थितं न तदभिलाषि जातमित्यर्थः ॥ ४० ॥

ननु परदारदर्शनमपि परिहरणीयं तत्किमर्थं कृतं तत्राह---नान्यत्रेति ॥ अन्यत्र स्त्रीव्यतिरिक्ते । संपरिमार्गणे कर्तव्ये स्त्रीष्वेव हि स्त्रियो दृश्यन्ते ॥ ४१ ॥ योनिः जातिः । सजातीयइत्यर्थः ॥ ४२-४३ ॥ अपश्यत अपश्यत् ॥ ४४-४५ ॥ तत् रावणान्तःपुरं ॥ ४६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥



... धर्मलोपंदर्शयति---परदारेति । परदारावरोधस्य । दारशब्दःस्त्रीसामान्यवाची । अवरोधशब्दःस्वधर्मयुक्तकुलस्त्रीवाची । ... । अनेननग्नप्रायत्वंसूचितं । तत्समयेवसनानांविपर्यासात् । किंचपरदाराएवपरिग्रहो भार्यायस्यसःअतिपापीरावणश्चदृष्टः । ...दर्शनमपिधर्मलोपकारीतिभावः ॥ ३७ ॥ ति० अथपुनर्विचारेणतदलोपबुद्धिरप्युत्पन्नेत्याह---तस्येति । अन्याचिन्ता ...न्ताविरोधिनी । निश्चितेप्रमाणप्रतिपन्ने । एकान्तेसिद्धान्तेतद्विषयज्ञानेचित्तं । अतएवसाचिन्ताकार्यनिश्चयदर्शिनी ...कर्तव्यनिर्णयसमर्था ॥ ८ ॥ इत्येकादशः सर्गः ॥ ११ ॥

द्वादशः सर्गः ॥ १२ ॥

 पुनरपिहनुमता रावणगृहे लतागृहचित्रगृहादिनानास्थानेष्वन्वेषणेपि सीतायाअदर्शनेन तस्यारावणेनप्रमापणादिसंभावनया स्वयत्नस्यवैफल्यशङ्कया अकृतकार्यतयासुग्रीवाद्यवलोकनस्यातिजुगुप्सितत्वशङ्कयाच निर्वेदाधिगमः ॥ १ ॥ तथा निर्वेदस्यानर्थसाधनत्वाध्यवसायेन अनिर्वेदस्यश्रेयस्साधनत्वनिर्धारणेनच पुनरप्यन्वेषणेसमुद्यमः ॥ २ ॥ तथा चतुरङ्गुलदेशमात्रानवशेषीकरणेनपुनरन्वेषणेपि सीतायाअदर्शनेनविषादाधिगमः ॥ ३ ॥

स तस्य मध्ये भवनस्य [७६१]मारुतिर्लतागृहाश्चित्रगृहान्निशागृहान् ॥
जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥ १ ॥
स चिन्तयामास ततो महाकपिः प्रियामपश्यन्रघुनन्दनस्य ताम् ॥
[७६२]ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ॥ २ ॥
सा राक्षसानां प्रवरेण [७६३]जानकी स्वशीलसंरक्षणतत्परा सती ॥
अनेन नूनं प्रतिदुष्टकर्मणा हृता भवेदार्यपथे 4परे स्थिता ॥ ३ ॥
विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः ॥
समीक्ष्य सा राक्षसराजयोषितो भयाद्[७६४]विनष्टा जनकेश्वरात्मजा ॥ ४ ॥
सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् ॥
न मेस्ति सुग्रीव[७६५]समीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ॥ ५ ॥

दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः ॥ न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥ ६ ॥
किंनु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः ॥ गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः ॥
अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ॥ ७ ॥
धुवं प्राय[७६६]मुपैष्यन्ति कालस्य व्यतिवर्तने ॥ ८ ॥


 निशागृहान् रात्रिनिवासयोग्यगृहान् । "गृहाः पुंसि चं भूम्न्येव" इति पुँल्लिङ्गत्वं । पश्यति अपश्यत् ॥ १ ॥ यथा यस्मात्कारणात् । विचिन्वतो मे मैथिली दर्शनं नैति तस्मात् म्रियते ममार । यद्वा अथवा नेति वाक्यं पठनीयं । तदा अपश्यन्निति हेतुगर्भं । अदर्शनान्मृता वा अथवा दर्शनं नैति । कुत्रचिद्गहने प्रदेशे स्थितावेत्यर्थः ॥ २ ॥ प्रतिदुष्टकर्मणा अतिदुष्टकर्मणा । वीप्सायां प्रतिः । "प्रतिप्रतिनिधौ वीप्सालक्षणादौ" इत्यमरः । परे उत्कृष्टे । आर्यपथे सन्मार्गे ॥ ३ ॥ विरूपाणि न्यूनाधिकानि रूपाणि शरीरावयवाः यासां ताः । विकृताः विकृतवेषाः । विवर्चसोनिस्तेजस्काः । महाननाः अतिविशालमुखाः । दीर्घाणि विरूपाणि दर्शनानि चक्षूंषि यासां ता: ।

राक्षसराजयोषितः रावणस्याज्ञाकारिणीःस्त्रियः ॥ ४ ॥ पौरुषं शत्रुविषयपराक्रमं । चिरं कालं विहृत्य ... क्रम्येत्यर्थः । एवंभूतस्य मे सुग्रीवसमीपगा त... पगामिनी । गतिः मार्गः । नास्ति । सुग्रीवसमीप... ममायोग्येत्यर्थः । तत्र हेतुमाह---सुतीक्ष्णेति ... इति---शेषः ॥ ५-६ ॥ किंन्विति साम... निर्वेदोक्तिः । विशेषतश्चाह---गत्वेति । इत्युक्त ... शेषः । वदस्व न इत्युक्तः किं प्रवक्ष्यामि । ... किन्त्विति पाठः । पूर्ववदर्धत्रयमेकं वाक्यं । कि... ति पूर्वस्माद्विशेषोक्तिः । मां वानराः वदस्व न ... वक्ष्यन्ति तदा अदृष्टा किं प्रवक्ष्यामीति ... ॥ ७ ॥ तर्हि अत्रैव कालविलम्बः क्रियतां तत्रा... ध्रुवमिति । कालस्य व्यतिवर्तने अस्मदागमनका...


 ति० नध्रियतेनजीवतिस्म । ध्रुवंनुसीताम्रियतेइतिक्वचित्पाठः । तत्रहेतुःयथेति । यतइत्यर्थः ॥ २ ॥

किं[७६७] वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः ॥ गतं पारं समुद्रस्य वानराश्च समागताः ॥ ९ ॥
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् ॥ अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ १० ॥
करोति सफलं जन्तोः कर्म [७६८]यत्तत्करोति सः ॥ तस्माद[७६९]निर्वेदकृतं यत्नं चेष्टेऽहमुत्तमम् ॥ ११ ॥
[७७०]भूयस्तावद्विचेष्यामि देशान्रावणपालितान् ॥ [७७१]भूयस्तत्र विचेष्यामि न यत्र विचयः कृतः ॥
आपानशाला [७७२]विचितास्तथा पुष्पगृहाणि च ॥ १२ ॥
चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ॥ निष्कुटान्तररथ्याश्च विमानानि च सर्वशः ॥ १३ ॥
इति संचिन्त्य भूयोपि विचेतुमुपचक्रमे ॥ भूमीगृहांश्चैत्यगृहान्गृहाति[७७३]गृहकानपि ॥ १४ ॥
उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्[७७४]पुनः पुनः ॥ [७७५]अपावृण्वंश्च द्वाराणि कपाटान्य[७७६]वघाटयन् ॥ १५ ॥
प्रविशन्निष्पतंश्चापि प्रपतन्[७७७]नुत्पतन्नपि ॥ [७७८]सर्वमप्यवकाशं स विचचार महाकपिः ॥ १६ ॥
चतुरङ्गुलमात्रोपि नावकाशः स विद्यते ॥ रावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः ॥ १७ ॥
प्राकारान्तर[७७९]रथ्याश्च वेदिकाश्चै[७८०]त्यसंश्रयाः ॥ [७८१]दीर्घिकाः पुष्करिण्यश्च सर्वंं तेनावलोकितम् ॥ १८ ॥
राक्षस्यो विविधाकारा विरूपा विकृतास्तथा ॥ दृष्टा हनुमता तत्र न तु [७८२]सा जनकात्मजा ॥ १९ ॥
रूपेणाप्रतिमा लोके [७८३]वरा विद्याधरस्त्रियः ॥ दृष्टा हनुमता तत्र न तु राघवनन्दिनी ॥ २० ॥
[७८४]नागकन्या वरारोहा पूर्णचन्द्रनिभाननाः ॥ दृष्टा हनुमता तत्र न तु [७८५]सीता सुमध्यमा ॥ २१ ॥
प्रमथ्य राक्षसेन्द्रेण [७८६]नागकन्या [७८७]बलाद्धृताः ॥ दृष्टा हनुमता तत्र न सा जनकनन्दिनी ॥ २२ ॥


तीते । प्रायमुपैष्यन्ति । जाम्बवत्प्रभृतयइतिशेषः ॥ ८ ॥ सामान्येन निर्वेदं प्रतिवक्ति---किं वेति ॥ समुद्रलङ्घनरूपं महत्कर्म कृतवन्तं मां ते किं वक्ष्य...किमपि वक्ष्यन्ति । यद्वा मद्वृत्तान्तं प्रशंसन् ...न् तदुत्साहकोङ्गदस्तदुपश्रृण्वन्तोन्ये च मां ...जुगुप्सितं वक्ष्यन्ति । "किं पृच्छायां जुगु...इत्यमरः ॥ ९ ॥ चिरं निर्वेदे कार्यहानिः ... मत्वा अनिर्वेदमवलम्बते---अनिर्वेद इति ... । अनिर्वेद उत्साहः तत्कृतं तत्प्रयुक्तं । यत्नं ...रोमीत्यर्थः । यत्करोति जन्तुरिति सिद्धम् । ...सबन्धि तत्सर्वं कर्म सः अनिर्वेद एव । सफलं ...त्यन्वयः ॥ ११ ॥ आपानेति । एता विचिताः

अथापि पुनर्विचेष्यामीत्यनुषज्यते ॥ १२ ॥ निष्कुटाः गृहारामाः । अन्तररथ्या: अवान्तरवीथ्यः ॥ १३ ॥ भूमीगृहान् भूमीबिलगृहान् । चैत्यगृहान् चतुष्पथमण्डपान् । गृहातिगृहकान् गृहानतीत्य दूरे स्वैरविहारार्थं निर्मितान्गृहान् ॥ १४ ॥ उत्पतन्निपतन् पूर्वमुच्चस्थानान्यधिरुह्य ततोवरोहन् । अवघाटयन् पाटयन् ॥ १५ ॥ निष्पतन् निर्गच्छन् । प्रपतन्नत्पतन् बिलगृहादीनि नीचस्थानानि प्रथममधिरुह्य ततःसमुद्गच्छन् ॥ १६-१७ ॥ प्राकारान्तररथ्याः प्राकारमध्यवर्तिवीथ्यः । वेदिकाश्चैत्यसंश्रयाः चैत्यवृक्षमूलपीठिकाबन्धाः ॥ १८-२१ ॥ प्रमथ्य प्रसह्य । बलाद्धृता नागकन्या इत्यभिधानादत्र बन्दीकृतानां ग्रहणं । पूर्व-


.. चैत्यगृहान् बुद्धायतनानि । गृहातिगृहकानपि गृहानतीत्यानतिदूरेस्वैरविहारार्थंनिर्मितगृहान् ॥ ति० गृहातिगृहकाःगृहो ...तिकतकः । स० भूमीगृहान् भूविवरस्थगृहान् । चैत्यगृहान् देवायतनानि । अपावृण्वन् अपगतावरणानिकुर्वन् ॥ १४ ॥ ...पथवृत्तिवृक्षः ॥ १८ ॥ स० राघवंनन्दयतीतिराघवनन्दिनीसीता ॥ २० ॥

वा. रा. १५६

सोपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः ॥ [७८८]विषसाद मुहुर्धीमान्हनुमान्मारुतात्मजः ॥ २३ ॥
उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च ॥ व्यर्थं वीक्ष्यानिलसुतश्चिन्तां [७८९]पुनरुपागमत् ॥ २४ ॥
अवतीर्य [७९०]विमानाच्च हनुमान्मारुतात्मजः ॥ चिन्तामुपजगामाथ शोकोपहतचेतनः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वादशः सर्गः ॥ १२ ॥



त्रयोदशः सर्गः ॥ १३ ॥

पुष्पकविमानात्प्राकारंपरिक्रान्तवताहनुमता प्रायस्सर्वत्रान्वेषणेपिसीतायाअदर्शने तत्रानेकहेतूत्प्रेक्षणपूर्वकं रामेतत्वनिवेदनानिवेदनपक्षयोर्महानर्थोत्प्रेक्षणं ॥ १ ॥ तथा सीतानवलोकनशोकेन स्वप्राणविमोक्षणरावणमारणाद्यनेकविकल्पान्परिकल्पयतातेनदैवादशोकवनिकावलोकनं ॥ २ ॥ तथा स्वेनतस्याअनन्वेषितत्वनिर्धारणेन तत्रान्वेषणनिर्धारणपूर्वकं रामादीन्प्रति सकलसुरनिकरान्प्रतिच सप्रणामंस्वान्वेषणस्यसाफल्यसिद्धिप्रार्थनं ॥ ३ ॥

विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः ॥ हनुमान्वेगवानासीद्यथा विद्युद्धनान्तरे ॥ १ ॥
संपरिक्रम्य हनुमान्रावणस्य निवेशनात् ॥ अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ २ ॥
भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम् ॥ न हि पश्यामि वैदेहीं सीतां [७९१]सर्वाङ्गशोभनाम् ॥ ३ ॥
पल्वलानि तटाकानि सरांसि सरितस्तथा ॥ नद्योनूपवनान्ताश्च दुर्गाश्च धरणीधराः ॥
लोलिता वसुधा सर्वा [७९२]न तु पश्यामि जानकीम् ॥ ४ ॥
इह संपातिना सीता रावणस्य निवेशने ॥ आख्याता गृध्रराजेन न च [७९३]पश्यामि तामहम् ॥ ५ ॥
किंनु सीताऽथ वैदेही मैथिली जनकात्मजा ॥ उपतिष्ठेत विवशा [७९४]रावणं दुष्टचारिणम् ॥ ६ ॥
क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः ॥ बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ॥ ७ ॥


श्लोके ऊढानां नागकन्यानामित्यपुनरुक्तिः ॥ २२-२५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ॥


 विमानादित्यादि । इदानीं विमानादवतरणोक्तया मध्ये विमानमधिरूढ इत्यवगम्यते । वेगवत्त्वे दृष्टान्तमाह---विद्युदिति ॥ १ ॥ संपरिक्रम्य प्राकारमिति

शेषः । अब्रवीत् स्वयमितिशेषः ॥ २ ॥ लोलि... शोन्विष्टेत्यर्थः ॥ ३ ॥ सरितः क्षुद्रनद्यः । अनूप... जलप्रायवनप्रदेशाः ॥ ४-५ ॥ सीता अयं... वैदेही जन्मभूमिप्रयुक्तातिशयवती । मैथिली ... प्रधानकुलोत्कषर्वती । अथशब्दस्समुच्चये । ... जनकात्मजा दुष्टचारिणं रावणं विवशा ... सती उपतिष्ठत किंनु । नेत्यर्थः ॥ ६ ॥ अथास्या ... हेतूनुत्प्रेक्षते---क्षिप्रमित्यादिना ॥ रामब...


 ति० अवतीर्य विमानएवैतत्सर्वदर्शनमितितत्वं ॥ २५ ॥ इतिद्वादशः सर्गः ॥ १२ ॥

 रामानु० जनकात्मजेत्यनेन 'कर्मणैवहिसंसिद्धिमास्थिताजनकादयः' इतिप्रसिद्धजनकसंबन्धकृतवैशिष्ट्यं । एवं... ष्टादेवीदुष्टचारिणंरावणंउपतिष्ठेतकिंनु मित्रत्वेनप्राप्नुयात्किंनु । नप्राप्नुयादेवेत्यर्थः । "उपाद्देवपूजासंगतिकरणमित्रकरणप... वक्तव्यं' इत्यात्मनेपदं ॥ ६ ॥ तर्ह्यदर्शनंकुतः तत्रहेतूनुत्प्रेक्षते । क्षिप्रमिति । एतेपक्षाः दुःखातिशयात्संपातिवचनवि ... मूलकाः । बिभ्यतःकराद्भ्रष्टेतिशेषः । रामबाणानां । आघातादितिशेषः । शेषेषष्ठीवा । स० यद्यपिसंपातिनालङ्कायांसी... त्यभिधानादेवमा...वुत्प्रेक्षानशक्याकर्तुं । तथापिसंपात्युक्तरीत्याऽन्वेषणेपियतोनदृश्यतेअतस्तद्वचनमेवविचारणीयमितिमति...

अथवा हियमाणायाः पथि सिद्धनिषेविते ॥ मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ॥ ८ ॥
रावणस्योरुवेगेन भुजाभ्यां [७९५]पीडितेन च ॥ तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ॥ ९ ॥
उपर्युपरि वा नूनं सागरं क्रमतस्तथा ॥ विवेष्टमाना पतिता समुद्रे जनकात्मजा ॥ १० ॥
अहो क्षुद्रेण [७९६]वाऽनेन रक्षन्ती शीलमात्मनः ॥ अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ॥ ११ ॥
अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा ॥ अदुष्टा दुष्टभावाभिर्[७९७]भक्षिता सा भविष्यति ॥ १२ ॥
संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् ॥ रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ॥ १३ ॥
हा राम लक्ष्मणेत्येवं हायोध्ये चेति [७९८]मैथिली ॥ विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ॥ १४ ॥
[७९९]अथवा निहिता मन्ये रावणस्य निवेशने ॥ [८००]नूनं [८०१]लालप्यते सीता पञ्जरस्थेव शारिका ॥ १५ ॥
जनकस्य [८०२]सुता सीता रामपत्नी [८०३]सुमध्यमा ॥ कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ॥ १६ ॥
विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा ॥ रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥ १७ ॥
निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने ॥ कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥ १८ ॥
अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम् ॥ भवेदिति [८०४]मतं भूयो हनुमान्[८०५]प्रविचारयत् ॥ १९ ॥
यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः ॥ गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥ २० ॥
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति ॥ [८०६]प्रवेशश्चैव [८०७]लङ्काया राक्षसानां च दर्शनम् ॥ २१ ॥


रामबाणेभ्यः ॥ ७ ॥ सागरं प्रेक्ष्य भीतं हृदयं सागरे पतितमिति मन्ये । हृदयस्य भयस्थानत्वेन तन्मूलतया तच्छरीरं लक्ष्यते ॥ ८ ॥ पीडितेन पीडनेन ॥ ९ ॥ उपर्युपरि सागरं सागरस्य सन्निहितोपरिप्रदेशे । "उपर्यध्यधसस्सामीप्ये" इति द्विर्वचनं । "धिगुपर्यादिषु त्रिषु" इति द्वितीया ॥ १० ॥ ...ति खेदे ॥ ११ ॥ दुष्टभावाभिः सापत्न्यप्रयु... ॥ १२-१३ ॥ न्यस्तदेहा त्यक्तदेहा । ...ति भवेदित्यर्थः ॥ १४ ॥ निहिता भूगृहादौ गूढं ... । लालप्यते मुहुर्मुहुः प्रलपति ॥ १५ ॥ एवं ...मानापि सीता रावणस्य वशं न व्रजेदित्याह---...ते ॥ कथं व्रजेत् । न व्रजेदेवेत्यर्थः ॥ १६ ॥

ननु किं चिन्तया गत्वा यथावृत्तं निवेद्यतामित्याशङ्क्य तदनुचितमित्याह---विनष्टेति ॥ विनष्टा भूगृहादौ स्थापनेनादर्शनं गता । "णश अदर्शने" इति धातोर्निष्ठा । प्रणष्टा समुद्रपतनादिना त्यक्तजीविता । "उपसर्गादसमासेपि णोपदेशस्य" इति णत्वं । मृता रामविरहदुःखासहिष्णुतया स्वयं मृता ॥ १७ ॥ निवेद्यमाने वक्ष्यमाणो दोषः स्यात् । दोषः स्यादनिवेदने । यथावृत्तानिवेदने स्वामिवञ्चनदोषः स्यात् । विषमं परस्परविरुद्धं ॥ १८ ॥ हनुमान् अस्मिन्कार्ये एवंगते एवं विषमत्वं प्राप्ते सति । किंप्राप्तकालं कालोचितं । क्षमं समर्थं च भवेदिति मतं पक्षं । भूयः प्रविचारयत् ॥ १९-२० ॥ पुरुषार्थाभाव-


...सायुक्ततिज्ञेयं ॥ ७ ॥ ति० रामपरोक्षंतथाभयायोगात्पक्षान्तरं---अथवेति । हृदयंपतितं मनउत्क्रान्तं । मनउत्क्रमणस्यैव ...त् ॥ ८ ॥ स० अबन्धुःअसंनिहितबन्धुः ॥ ११ ॥ स० रिपुभिर्योधयितुंशक्योयोध्यः । सनभवतीत्ययोध्यः । तस्य ...। हायोध्येत्युपपन्नं ॥ १४ ॥ ति० नन्वनेनविचारेणालं यथानुभूतंनिवेद्यतां तत्राह---विनष्टेति । अस्यक्वचिद्वर्ततइतिशेषः । ...दर्शने' इतिधात्वनुसाराददृष्टासतीक्वचिदस्तीतिवक्तुं अशक्यं अक्षमं । सर्वतोन्विष्टत्वात् प्रणष्टा प्रगतंनष्टंअदर्शनंयस्यास्सा ...। एतदपिनवक्तुंक्षमं । स्वयमदृष्टत्वात् ॥ एवंमृतेत्यपिवक्तुंनशक्यं । तत्साधकदृढतरप्रमाणाभावात् । तस्माद्रामस्या- ...पिवक्तुंनशक्यं । दृश्यदेशेमाययाऽदर्शनंविनाशः । अदृश्यदेशेऽवस्थापनंप्रणाशइतितुतीर्थः ॥ १७ ॥ ति० प्राप्तकालं

[८०८]किं मां वक्ष्यति सुग्रीवो हरयो [८०९]वा समागताः ॥ [८१०]किष्किन्धां [८११]समनुप्राप्तं तौ वा दशरथात्मजौ ॥ २२ ॥
गत्वा तु यदि काकुत्स्थं वक्ष्यामि [८१२]परमप्रियम् ॥ न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम् ॥ २३ ॥
परुषं दारुणं [८१३]क्रूरं तीक्ष्णमिन्द्रियतापनम् ॥ सीतानिमित्तं दुर्वाक्यं श्रुत्वा स नभविष्यति ॥ २४ ॥
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम् ॥ भृशानुरक्तो मेधावी नभविष्यति लक्ष्मणः ॥ २५ ॥
विनष्टौ भ्रातरौ श्रुत्वा भरतोपि मरिष्यति ॥ भरतं च मृतं दृष्ट्वा [८१४]शत्रुघ्नो नभविष्यति ॥ २६ ॥
पुत्रान्मृतान्समीक्ष्याथ नभविष्यन्ति मातरः ॥ कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥ २७ ॥
कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः ॥ रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ॥ २८ ॥
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ॥ पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ॥ २९ ॥
[८१५]वालिजेन तु दुःखेन पीडिता [८१६]शोककर्शिता ॥ [८१७]पञ्चत्वं च गते राज्ञि ताराऽपि नभविष्यति ॥ ३० ॥
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च ॥ [८१८]कुमारोप्यङ्गदः कस्साद्धारयिष्यति जीवितम् ॥ ३१ ॥
भर्तृजेन तु [८१९]दुःखेन [८२०]ह्यभिभूता वनौकसः ॥ शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ॥ ३२ ॥
सान्त्वेनानुप्रदानेन मानेन च यशस्विना ॥ लालिताः [८२१]कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ॥ ३३ ॥
न वनेषु न शैलेषु [८२२]न निरोधेषु वा पुनः ॥ क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ॥ ३४ ॥
सपुत्रदाराः सामात्या भर्तृव्यसन[८२३]पीडिताः ॥ शैलाग्रेभ्यः पतिष्यन्ति [८२४]समेत्य विषमेषु च ॥ ३५ ॥
विषमुद्बन्धनं वाऽपि प्रवेशं ज्वलनस्य वा ॥ उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः ॥ ३६ ॥
घोरमारोदनं मन्ये गते मयि भविष्यति ॥ इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥ ३७ ॥
सोहं नैव गमिष्यामि किष्किन्धां नगरीमितः ॥ [८२५]न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ॥ ३८ ॥
मय्यगच्छति चेहस्थे धर्मात्मानौ [८२६]महारथौ ॥ आशया तौ धरिष्येते वानराश्च [८२७]मनस्विनः ॥ ३९ ॥
हस्तादानो मुखादानो नियतो वृक्षमूलिकः ॥ वानप्रस्थो भविष्यामि [८२८]ह्यदृष्ट्वा जनकात्मजाम् ॥ ४० ॥
सागरानूपजे देशे बहुमूलफलोदके ॥ [८२९]चितां कृत्वा प्रवेक्ष्यामि [८३०]समिद्धमरणीसुतम् ॥ ४१ ॥


माह---ममेदमिति ॥ २१-२२ ॥ निवेद्यमाने दोषः स्यादित्येतदुपपादयति---गत्वेत्यादिना ॥ अप्रियमिति च्छेदः ॥ २३ ॥ परुषं श्रवणकटुकं । दारुणं भयंकरं । क्रूरं उग्रं । तीक्ष्णं असह्यम् । इन्द्रियतापनं इन्द्रियक्षोभकं । सीतानिमित्तं सीताविषयं ॥ २४ ॥ पञ्चत्वगतमानसं मरणे कृतनिश्चयं ॥ २५-३२ ॥

मानेन प्रत्युत्थानादिता ॥ ३३ ॥ निरोधेषु गृह... वृतप्रदेशेषु ॥ ३४-३५ ॥ प्रचरिष्यन्ति करिष्...त्यर्थः । शस्त्रं शस्त्रपतनं ॥ ३६ ॥ आरोदनं आ...न्ताद्रोदनं ॥ ३७-३९ ॥ हस्तादानः हस्तप... भोजी । मुखादानः मुखपतितभोजी । वृक्षमृ... वृक्षमूलवासी ॥ ४० ॥ बहुमूलफलोदक इति ...


कालोचितं किंक्षमं किंवक्तुंयुक्तंभवेदिति भूयोमतिं तद्विषयंपक्षंविचारयन्नभूदितिशेषः ॥ १९ ॥ स० सत्यसंधः ...तिशेषः । यद्वा मनसासीतांसंबोध्यवदति---सतीति । असंधः अनिष्पन्नस्वप्रतिज्ञः । अथवा अनुवादेन सीतायाअनान...णांस्त्यक्ष्यामीतिवादऊह्यः । ततश्च सत्यसन्धइति यथावस्थितमन्वेति ॥ २८ ॥ स० हस्तादानः हस्तेयत्पतितंदैवात् तर...

उपविष्टस्य वा [८३१]सम्यग्लिङ्गिनीं साधयिष्यतः ॥ शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ॥ ४२ ॥
[८३२]इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः ॥ सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ॥ ४३ ॥
सुजातमूला सुभगा कीर्तिमाला यशस्विनी ॥ प्रभग्ना [८३३]चिररात्रीयं मम सीतामपश्यतः ॥ ४४ ॥
तापसो वा भविष्यामि नियतो वृक्षमूलिकः ॥ [८३४]नेतः प्रतिगमिष्यामि [८३५]तामदृष्ट्वाऽसितेक्षणाम् ॥ ४५ ॥
[८३६]यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् ॥ अङ्गदः [८३७]सह तैः सर्वैर्वानरैर्नभविष्यति ॥ ४६ ॥
विनाशे बहवो दोषा [८३८]जीवन्भद्राणि पश्यति ॥ तस्मात्[८३९]प्राणान्धरिष्यामि [८४०]ध्रुवो जीवितसंगमः ॥ ४७ ॥
एवं बहुविधं दुःखं मनसा [८४१]धारयन्मुहुः ॥ नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः ॥ ४८ ॥
[ [८४२]ततो विक्रममासाद्य धैर्यवान्कपिकुञ्जरः॥ ] रावणं वा वधिष्यामि दशग्रीवं महाबलम् ॥
[८४३]काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ॥ ४९ ॥
[८४४]अथ वैनं समुत्क्षिप्य उपर्युपरि सागरम् ॥ रामायोपहरिष्यामि पशुं पशुपतेरिव ॥ ५० ॥


पकथनं । अरणीसुतं अरण्युत्पन्नं ॥ ४१ ॥ उपविष्टस्य प्रायोपविष्टस्य । लिङ्गिनीं लिङ्गं संन्यासः अनशनं तद्वती लिङ्गिनी तां । साधयिष्यतः । लिङ्गिनमिति क्वचित्पाठः । तत्र लिङ्गं शरीरं तद्वान् लिङ्गी आत्मा तं साधयिष्यतः । शरीरादात्मानं मोचयिष्यत इत्यर्थः । श्वापदानि श्वापदाः व्याघ्रादयः ॥ ४२ ॥ न चैवमात्मत्यागे दोष इत्याह---इदमिति । निर्याणं मारणं । आपः अपः ॥ ४३ ॥ सुजातमूला । आदौ लङ्काधिदेवताजयेन शोभनप्रारम्भा । सुभगा चन्द्रोदयेन रम्या । कीर्तिमाला मम कीर्तिमयमाला । यशस्विनी हनुमतो लङ्काप्रवेशरात्रिरिति लोके विख्या-

ता । चिररात्री जागरणेन दीर्घभूता रात्रिः । प्रभग्ना समाप्ता । एवं कल्याणीयं रात्रिः सीतामपश्यतो मे व्यर्थैव जातेत्यर्थः । "कृदिकारादक्तिन" इति दीर्घः ॥ ४४ ॥ आत्मत्यागापेक्षया तापसभाव एव ज्यायानित्याह---तापस इति ॥ वाशब्दोऽवधारणे । "वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये" इतिविश्वः ॥ ४५ ॥ मा भूत्सुग्रीवसमीपगमनं अङ्गदादिभिस्संयुज्यतामित्याशङ्क्याह---यदीत इति ॥ ४६॥ बहवो दोषाः पूर्वोक्तास्सर्वविनाशादयः । संगमः श्रेयस्संगमः ॥ ४७-४८ ॥ प्रत्याचीर्णं प्रत्याचरितं प्रतिकृतमिति यावत् ॥ ४९ ॥ पशुं पशुपतेरिवेति पशुपतेः अग्नेः ।


... ॥ ४० ॥ ति० लिङ्गिनीमितिपाठे प्राणलिङ्गिनींचितिंचैतन्यमित्यर्थः ॥ स० लिङ्गिनंसाधयिष्यतः केवललिङ्गदेहवि...मानंकुर्वतः स्थूलदेहंत्यजतइतियावत् ॥ ४२ ॥ ति० सीतामपश्यतोमम यशस्विनी यशस्संपादिका । मृतस्यख्याति...सुजातमूला सुजातकारणवती । कीर्तिरूपामाला । जीवतःसा कीर्तिः । चिररात्रायेत्यव्ययं । चिरायेत्यर्थः । चिरायभन्ना ...तकलयंगतेत्यर्थः ॥ ती० सुभगा सीतान्वेषणसौकर्यापादकचन्द्रिकयामनोहरा । कीर्तिमाला कीर्तनंकीर्तिः सीतान्वेषण...ति सर्वत्रक्रियमाणाकीर्तिरेव मालायस्यास्सा । यशस्विनी हनुमल्लङ्काप्रवेशरात्रिरिति ख्यातिमती । चिररात्रिः चिर...शिष्टारात्रिः । दीर्घरात्रिरितियावत् । अनेन रामकार्यसहायेच्छया रात्रिरपिवर्धितवतीत्यवगम्यते ॥ शि० चिररात्राय ...सीतामपश्यतोमम सुजातमूला सुजातं रामसुग्रीवसंबन्धहेतुकवार्ताहरत्वेननिष्पन्नं मूलंयस्यास्सा । सुभगा शोभनैश्वर्य... यशस्विनी मुद्रिकादानोपलक्षितरामप्रीतिपात्रत्वहेतुकातियशोविशिष्टाकीर्तिमाला प्रभग्ना । अतः तापसः विचारपरः ...मि । तांसीतामदृष्ट्वा इतोनप्रतिगमिष्यामि ॥ श्लोकद्वयमेकान्वयि ॥ स० सुजातमूला सद्वंशप्रभवा सुभगा सुन्दरी यशस्विनी ... तांचिररात्राय बहुकालमपश्यतोममकीर्तिमालाप्रभग्ना ॥ ४४ ॥ ति० एवमगमनेनिश्चिते मरणजीवितयोःकिंश्रेयस्त...विनाशइति । दोषाबहवःप्रागुक्ताः । चिरंमदगमने सीताविनाशनिश्चयेन रामादयोनस्युरेव । आत्मघातादयश्च । जी...मात्मा भद्रकंप्राप्नोति वक्ष्यमाणनानाविधोपायाश्रयणेन । तस्मात्प्राणान्धरिष्यामि । यतोमयिजीवतिसति संगमः रामा...वः संभावितइत्यर्थः । काव्यलिङ्गमत्रालङ्कारः ॥ तीर्थस्तु अत्रजीवितसंगमइतिपाठंकल्पयामास । स० जीवितसंगमः

इति [८४५]चिन्तां समापन्नः सीतामनधिगम्य ताम् ॥ ध्यानशोकपरीतात्मा चिन्तयामास वानरः ॥ ५१ ॥
यावत्[८४६]सीतां हि पश्यामि रामपत्नीं यशस्विनीम् ॥ तावदेतां पुरीं लङ्कां विचिनोमि पुनःपुनः ॥ ५२ ॥
संपातिवचनाच्चापि रामं यद्यानयाम्यहम् ॥ अपश्यन्राघवो भार्यां निर्दहेत्सर्ववानरान् ॥ ५३ ॥
इहैव नियताहारो वत्स्यामि नियतेन्द्रियः ॥ न मत्कृते विनश्येयुः सर्वे ते नरवानराः ॥ ५४ ॥
अशोकवनिका [८४७]चेयं दृश्यते या महाद्रुमा ॥ [८४८]इमामधिगमिष्यामि न हीयं विचिता मया ॥ ५५ ॥
[८४९]वसुरुद्रांस्तथाऽऽदित्यानश्विनौ [८५०]मरुतोपि च ॥ नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ॥ ५६ ॥
जित्वा तु [८५१]राक्षसान्सर्वानिक्ष्वाकुकुलनन्दिनीम् ॥ संप्रदास्यामि रामाय [८५२]यथा सिद्धिं तपस्विने ॥ ५७ ॥
स मुहूर्तमिव ध्यात्वा [८५३]चिन्तावग्रथितेन्द्रियः ॥ उदतिष्ठन्[८५४]महातेजा हनूमान्मारुतात्मजः ॥ ५८ ॥

नमोस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ॥
नमोस्तु रुद्रेन्द्रयमानिलेभ्यो [८५५]नमोस्तु [८५६]चन्द्रार्कमरुद्गणेभ्यः ॥ ५९ ॥

[८५७]स तेभ्यस्तु [८५८]नमस्कृत्य सुग्रीवाय च मारुतिः ॥ दिशः सर्वाः समालोक्य [८५९]ह्यशोकवनिकां प्रति ॥ ६० ॥
स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् ॥ उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ ६१ ॥
ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला ॥ अशोकवनिका [८६०]चिन्त्या सर्वसंस्कारसंस्कृता ॥ ६२ ॥
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् ॥ भगवानपि [८६१]सर्वात्मा नातिक्षोभं [८६२]प्रवाति वै ॥ ६३ ॥


पशुं अजमिव । "इमं पशुं पशुपते ते अद्य बध्नाम्यग्रे" इति श्रुतेः । अनेन सुप्रापत्वमुक्तं ॥ ५० ॥ प्रथमं चिन्ता विचारः । ततो ध्यानं ज्ञातव्यविषयनिरंतरप्रत्ययः। ततश्चिन्तेति दुरन्तचिन्तोच्यते ॥ ५१ ॥ चिन्ताप्रकारमाह---यावदिति ॥ ५२ ॥ यदि पूर्वमेव संपातिवचनप्रामाण्येन रामोत्रानीयेत तदा महान्प्रमादः स्यादित्याह---संपातीति ॥ ५३-५६ ॥ सिद्धिं तपःफलं ॥ ५७-५८॥ "सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः" इत्युक्तरीत्या अभिममतलाभत्वरया सर्वान्नमस्करोति---नमोस्त्विति ॥ ५९ ॥ स तेभ्यस्त्वित्यादिश्लोकद्वयमेकान्वयं ॥ नमस्कृत्यालोकनरूपक्रियाभेदात्तच्छब्दद्वयं । नमस्कृत्य अशोकव-

निकां प्रति उद्दिश्य सर्वा दिशस्समालोक्य अशोकवनिकां परिच्छेत्तुं तस्यास्सर्वा दिशो दृष्ट्वा तां स मनसा गत्वा उत्तरं चिन्तयामासेति योजना । अशोकशब्दः संक्षेपेव्याख्यातः ॥ ६०-६१ ॥ रक्षोबहुला रक्षकराक्षसबहुला । वनाकुला जलावृता द्रुमषण्डमण्डिता वा । सर्वसंस्कारैः कर्षणतृणनिरसनादिभिः संस्कृता कृतातिशयाधाना । अशोकवनिका ध्रुवं ... भविष्यति । अवश्यमन्वेषणीया भवेदित्यर्थः ॥ ...२ ॥ अत्र अशोकवनिकायां । विहिताः नियुक्ताः । स ... सर्वमाप्नोतीति सर्वात्मा वायुः । सोपि ना... प्रवाति । अतिकम्पनपूर्वकं नात्र संचरतीत्यर्थः ॥ ... ॥


जीवितेनसंगमः श्रेयः श्रेयस्साधनं ॥ ४७ ॥ ति० चिन्तया विग्रथितानि संबद्धानि व्याकुलानि इन्द्रियाणियस्यसः ॥ ... ती० सुग्रीवायचेत्यत्र नमश्चक्रइति करोतेर्विपरिणामः । अशोकवनिकांगतः मनसेतिशेषः ॥ अशोकवनिकांप्रतीतिपाठे ...

लोकयदित्यालोकयतेर्विपरिणामः । अन्यथा तच्छब्दोतिरिच्यते ॥ ति० स्वामिवात्सूर्यांशत्वाच्च सुग्रीवनतिः ॥ ति० ...

संक्षिप्तोऽयं मयाऽऽत्मा च रामार्थे रावणस्य च ॥ [८६३]सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ॥ ६४ ॥
ब्रह्मा स्वयंभूर्भगवान्[८६४]देवाश्चैव दिशन्तु मे ॥ सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् ॥ ६५ ॥
वरुणः पाशहस्तश्च [८६५]सोमादित्यौ तथैव च ॥ अश्विनौ च महात्मानौ मरुतः [८६६]शर्व एव च ॥ ६६ ॥
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ॥ [८६७]दास्यन्ति मम [८६८]ये चान्ये ह्यदृष्टाः पथिगोचराः ॥ ६७ ॥

[८६९]तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम् ॥
द्रक्ष्ये तदार्यावदनं कदान्वहं प्रसन्नताराधिप[८७०]तुल्यदर्शनम् ॥ ६८ ॥
क्षुद्रेण [८७१]पापेन [८७२]नृशंसकर्मणा सुदारुणालङ्कृतवेषधारिणा ॥
बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत् ॥ ६९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयोदशः सर्गः ॥ १३ ॥



चतुर्दशः सर्गः ॥ १४ ॥

अशोकवनिकाप्राकारावस्थानेन वनरामणीयकावलोकनपूर्वकं वनंप्रविष्टेन शाखाचालनात्पुष्पादिशातनेन वृक्षाद्वृक्षान्तरो प्लवनेन सर्वतः सीतांचिन्वताहनुमता मध्येवनं काञ्चनवेदिकामण्डलमध्यवर्तिन्याः काञ्चनवृक्षपरिवृतायाः कस्याश्चित्काञ्चनमयशिशुपाया दर्शनं ॥ १ ॥ तद्देशे रमणीयतरनदींप्रति सन्ध्योपास्त्याद्यर्थं सीतायाआगमनसंभावनेन तद्दिदृक्षया शिंशुपारोहणेन पर्णनिबिडविटपाग्रे निलीयावस्थानं ॥२॥

स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् ॥ [८७३]अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥ १ ॥
स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः ॥ पुष्पिताग्रान्वसन्तादौ ददर्श विविधान्द्रुमान् ॥ २ ॥


एवंभूतप्रदेशे भवतः कथं गमनमित्याशङ्कयाह---संक्षिप्त इति ॥ मया अयमात्मा देहः । रामार्थे रामप्रयोजनसिद्ध्यर्थं । रावणस्य चार्थे रावणादृश्यत्वार्थं च । संक्षिप्तः अल्पीकृतः । एवं मया कार्यानुकूलो ...कृतः कार्यसिद्धिं तु देवा विधास्यन्तीत्याह---...मिति । संविधास्यन्ति ददत्वित्यर्थः ॥ ६४-६५ ॥ ...रुद्रः ॥ ६६ ॥ उक्तमर्थं पुनः संग्रहेणाह---... सर्वाणि भूतानीति ॥ भूतानां प्रभुः उक्तब्रह्म...धाधिपतिः। परिशेषाद्विष्णुरित्यवगम्यते । पन्थाः ...रः येषां ते पथिगोचराः मार्गवर्तिनः ॥ ६७ ॥ ...तस्मात्कारणात् । उन्नता नासिका यस्य तदुन्नसं

"उपसर्गाच्च" इति समासान्तोचूप्रत्ययः नसादेशश्च । अव्रणं अनवद्यं । तत् अभिज्ञातव्यत्वेन रामेण निवेदितं ॥ ६८ ॥ सुदारुणालंकृतवेषधारिणा सुदारुणत्वेऽप्यापातप्रसन्नवेषधारिणा ॥ ६९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रयोदशः सर्गः॥ १३ ॥


 इवशब्दो वाक्यालंकारे । प्राकारं अशोकवनिकाप्राकारं । तस्य वेश्मनः रावणस्य गृहात् । अवप्लुतः प्राप्तः ॥ १ ॥ संहृष्टसर्वाङ्गः पुलकितसर्वाङ्गः ।


...क्षोबहुलेत्युत्प्रेक्षया चन्द्रास्तःसूचितः । अन्यथा तत्प्रकाशेन निश्चयएवस्यात् ॥ ६२ ॥ शि० रामार्थेरावणस्यवनिकायां ...मात्मादेहःसंक्षिप्तः प्रवेशितः । मेसिद्धिंतु सर्षिगणादेवादिशंतु । किंच संक्षिप्तशब्दस्यलघूकृतइत्यर्थः । रावणस्य समा...कीभूतार्थेन्वयः । सविशेषणानामित्यस्यतु नविषयः । अर्थस्यविशेष्यत्वात् । रावणसंबद्धार्थशब्दस्यविनाशपरत्वं । वनिका...णार्थमित्यध्याहारोवा ॥ ति० रावणस्य अर्थेइत्यनुकर्षः । रावणकर्तृकदर्शनपरिहारायेत्यर्थः ॥ ६४ ॥ ति० भूतानांप्रभुः ... । दास्यन्ति । तेषामप्यस्यार्थस्येष्टत्वादितिभावः । पूर्वंप्रार्थना इदानींतु तन्निश्चयः ॥ ६७ ॥ इतित्रयोदशः सर्गः ॥१३॥

 ......० मुहूर्तमिवध्यात्वा मुहूर्तंध्यात्वेव ॥ १ ॥ शि० वसन्तादौचैत्रे । किंच वसन्तआदीयते नित्यंप्रतीयते यस्यांतस्यांभूमौ ॥

सालानशोकान्भव्यांश्च चम्पकांश्च सुपुष्पितान् ॥ उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि ॥ ३ ॥
[८७४]अथाम्रवणसंछन्नां लताशतसमावृताम् ॥ ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥ ४ ॥
स प्रविश्य विचित्रां तां [८७५]विहगैरभिनादिताम् ॥ राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ॥ ५ ॥
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ॥ उदितादित्यसंकाशां ददर्श [८७६]हनुमान्कपिः ॥ ६ ॥
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ॥ कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥ ७ ॥
[८७७]प्रहृष्टमनुजे काले [८७८]मृगपक्षि[८७९]समाकुले ॥ मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् ॥ ८ ॥
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् ॥ सुखप्रसुप्तान्विहगान्बोधयामास वानरः ॥ ९ ॥
उत्पतद्भिर्द्विजगणैः [८८०]पक्षैः सालाः [८८१]समाहताः ॥ अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥ १० ॥
पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः ॥ अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥ ११ ॥
[८८२]दिशः सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम् ॥ दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥ १२ ॥
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः ॥ रराज वसुधा तत्र प्रमदेव [८८३]विभूषिता ॥ १३ ॥
तरस्विना ते [८८४]तरवस्तरसाऽभिप्रकम्पिताः ॥ कुसुमानि विचित्राणि ससृजुः [८८५]कपिना तदा ॥ १४ ॥
निर्धूतपत्रशिखराः शीर्ण[८८६]पुष्पफलद्रुमाः ॥ निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ १५ ॥
हनूमता वेगवता कम्पितास्ते नगोत्तमाः ॥ [८८७]पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ १६ ॥
विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः ॥ बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः ॥ १७ ॥
[८८८]निर्धूतकेशी युवतिर्यथा मृदितवर्णका ॥ [८८९]निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता ॥ १८ ॥


वसन्तादौ "पौर्णमास्या मासान् संपाद्य" इति पक्षमनुसृत्य फाल्गुनपौर्णमासीप्रपूर्वदिनत्वेन वसन्तादावित्युक्तं ॥ २ ॥ सालान् सर्जकान् । भव्यान् शुभानित्यशोकविशेषणं । यद्वा भवं रुद्रमर्हन्तीति भव्यान् रुद्रप्रियपुष्पान् वृक्षविशेषान् । उद्दालकान् बहुवारकान् । नागवृक्षान् नागकेसरवृक्षान् । कपिमुखान् मर्कटकान् ॥ ३-४ ॥ काञ्चनैः काञ्चनमयैरिव स्थितैः ॥ ५ ॥ चित्रकाननां चित्रावान्तरवनां । चम्पकवनं चूतवनमित्येवंविधवनवतीं ॥ ६ ॥

पुष्पाण्युपगच्छन्तीति पुष्पोपगाः पुष्पसंपन्नाः तैः । फलोपगैः फलसंपन्नैः ॥ ७ ॥ प्रहृष्टमनुजे काले वसन्ते । वसन्तस्य प्रचुरमन्मथत्वात्प्रहृष्टमनुजत्वं ॥ ८-९ ॥ सालाः वृक्षाः । "अनोकहः कुटस्सालः" इत्यमरः । पुष्पवृष्टयः पुष्पवृष्टीः ॥ ... १४ ॥ धूर्ताः अक्षधूर्ताः ॥ १५-१६ ॥ ... मात्राश्रयाः पुष्पादीनामनाश्रयाइत्यर्थः । ... अगमाः अगम्याः असेव्या इत्यर्थः । निर्धुताः ...ताः ॥ १७ ॥ मृदितवर्णका मृष्टाङ्गरागा । "...


ति० वसन्तादौ वसन्तादिसर्वर्तुषु संनिहितैःपुष्पैःपुष्पिताग्रान् ॥ २ ॥ ति० कपिमुखान् कपिमुखाकारफलवतः । ...णमेतत् ॥ ३ ॥ राजतैः रजतादिसंस्कृतैस्तद्वर्णैर्वा ॥ ५ ॥ ति० उदितादित्यसंकाशां पुष्पैरितिशेषः ॥ ६ ॥ ति० काले...स्मिन् । मृगादीन्मदेनाकुलयति तां ॥ ७ ॥ ति० सर्वाभिधावन्तमिति संधिरार्षः । वसन्तइतिमेनिरइति अन्यस्येहवनेऽ... प्रवेशत्वाद्वसन्तएव वृक्षसंचारोचितंकपिरूपमास्थाय चरतीतिमेनिरइत्यर्थः । एतेन द्रष्टॄणांतस्मिन्विमतिनिवृत्तिरीश्वरानु... सूचितं ॥ स० वसन्तइतिमेनिरे सर्ववृक्षपत्रादिशातनात् 'वसन्तेसर्वसस्यानां जायतेपत्रशातनं' इतिवचनात् पुष्पाव...त्युक्तिस्वारस्यात् ॥ १२ ॥ ति० निपीतः शुभदन्तयुक्तओष्ठोयस्यास्सा । स० निष्पीताः अत्यन्तमन्तर्गमिताः आच्छाति...

तथा लाङ्गूल[८९०]हस्तैश्च चरणाभ्यां च मर्दिता ॥ [८९१]बभूवाशोकवनिका प्रभग्न[८९२]वरपादपा ॥ १९ ॥
महालतानां दामानि व्यधमत्तरसा कपिः॥ यथा [८९३]प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ॥ २० ॥
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः ॥ तथा काञ्चनभूमीश्च [८९४]ददर्श विचरन्कपिः ॥ २१ ॥
वापीश्च विविधाकाराः पूर्णाः परमवारिणा ॥ महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ २२ ॥
मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः ॥ काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ २३ ॥
[८९५]फुल्लपद्मोत्पलवनाश्[८९६]चक्रवाकोपकूजिताः ॥ नत्यूहरुतसंघुष्टा हंससारसनादिताः ॥ २४ ॥
दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः ॥ अमृतोपमतोयाभिः [८९७]शिवाभि[८९८]रुपसंस्कृताः ॥ २५ ॥
लताशतैरवतताः [८९९]सन्तानकसमावृताः ॥ नानागुल्मावृत[९००]घनाः करवीरकृतान्तराः ॥ २६ ॥
ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम् ॥ विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥ २७ ॥
शिलागृहैरवततं नाना[९०१]वृक्षैः समावृतम् ॥ ददर्श हरिशार्दूलो रम्यं [९०२]जगति पर्वतम् ॥ २८ ॥
ददर्श च नगात्तस्मान्नदीं निपतितां कपिः ॥ अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ २९ ॥
जले निपतिताग्रैश्च पादपैरुपशोभिताम् ॥ वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ॥ ३० ॥
पुनरावृत्ततोयां[९०३] च ददर्श स महाकपिः ॥ प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥ ३१ ॥
[९०४]तस्यादूरात्स पद्मिन्यो नानाद्विज[९०५]गणायुताः ॥ ददर्श हरिशार्दूलो हनुमान्मारुतात्मजः ॥ ३२ ॥
कृत्रिमां दीर्घिकां [९०६]चापि पूर्णीं शीतेन वारिणा ॥ मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥ ३३ ॥
विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ॥ प्रासादैः सुमहद्भिश्च [९०७]निर्मितैर्विश्वकर्मणा ॥ ३४ ॥
काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम् ॥ ३५ ॥
ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः ॥ सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः ॥ ३६ ॥


गस्समालम्भो वर्णकश्च विलेपनं" इत्युक्तेः । निष्पी...ष्ठी निष्पीततयाशुभदन्ततुल्योष्ठी ॥ १८- ...लतानां दामानि प्रतानानि ॥ २०-२३ ॥ ...दात्यूहाः ॥ २४-२५ ॥ संतानकाः ...स्तैस्समावृताः । घनाः निबिडाः । नानागु...श्च ताः घनाश्चेति समासः । करवीरकृतान्त...वीरैः कृतविशेषाः ॥ २६-२७ ॥ जगति ...रम्यं एतत्सदृशं रम्यं किंचिन्नास्तीत्यर्थः । ...दर्शेत्यन्वयः ॥ २८ ॥ अथ नद्याः कुपितया

निर्गतया सखीसान्त्वनेन पुनरागतया साम्यं दर्शयति ---ददर्श चेति ॥ २९-३० ॥ पुनरावृत्ततोयां वृक्षाग्रप्रतिहत्या पुनःपर्वताभिमुखतोयप्रवाहां । उपमाने उपमेये चान्वयाय ददर्शेति पदद्वयं ॥ ३१ ॥ तस्य पर्वतस्य । पद्मिन्यः पद्मिनीः ॥ ३२ ॥ कृत्रिमां क्रियया निर्वृत्तां निर्मितामित्यर्थः ॥ ३३-३५ ॥ सच्छत्त्राः सवितानाइत्यर्थः । सवितर्दिकाः सवेदिकाः । सौवर्णवेदिकाः वितर्दिकारोहणार्थं सुवर्णमयसोपान-


...शुभदन्ता याभ्यांतौ ओष्ठौयस्यास्सा ॥ १८ ॥ रामानु० जगतिपर्वतं । जगतीशब्दस्यह्रस्वभावआर्षः । जगती भूमिः ...त् । तत्प्राधान्याज्जगतिपर्वतमित्युक्तं । यद्वा जगतिपर्वतइतिसंज्ञा ॥ ति० जगति लोकेरम्यं सुन्दरवस्तुभ्योपि परम...र्थस्तु---जगतीपर्वतमित्यर्थः । मृत्पर्वतइतियावदितिव्याचक्षाण उपेक्ष्यएव । शि० पर्वतं पर्वभिः अनेकग्रन्थिभिः

वा. रा.१५७

[९०८]लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ॥ काञ्चनीं शिंशुपामेकां ददर्श [९०९]हनुमान्कपिः ॥
वृतां [९१०]हेममयीभिस्तु वेदिकाभिः समन्ततः ॥ ३७ ॥
सोपश्यद्भूमिभागांश्च [९११]गर्तप्रस्रवणानि च ॥ सुवर्णवृक्षानपरान्ददर्श शिखि[९१२]सन्निभान् ॥ ३८ ॥
तेषां द्रुमाणां प्रभया मेरोरिव [९१३]दिवाकरः ॥ अमन्यत तदा वीरः काञ्चनोस्मीति [९१४]वानरः ॥ ३९ ॥
[९१५]तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् ॥ किङ्किणीशतनिर्घोषां दृष्ट्वा [९१६]विस्मयमागमत् ॥ ४० ॥
स पुष्पिताग्रां [९१७]रुचिरां तरुणाङ्कुरपल्लवाम् ॥ तामारुह्य [९१८]महाबाहुः शिंशुपां पर्णसंवृताम् ॥ ४१ ॥
इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम् ॥ इतश्चेतश्च दुःखार्तां [९१९]संपतन्तीं यदृच्छया ॥ ४२ ॥
अशोकवनिका चेयं दृढं रम्या दुरात्मनः ॥ [९२०]चम्पकैश्चन्दनैश्चापि बकुलैश्च विभूषिता ॥ ४३ ॥
इयं च नलिनी रम्या द्विजसङ्घनिषेविता ॥ इमां सा [९२१]राममहिषी नूनमेष्यति जानकी ॥ ४४ ॥
सा रामा [९२२]राममहिषी राघवस्य प्रिया [९२३]सती ॥ वनसंचारकुशला [९२४]नूनमेष्यति जानकी ॥ ४५ ॥
अथवा मृगशाबाक्षी वनस्यास्य विचक्षणा ॥ वनमेष्यति [९२५]सार्येह [९२६]रामचिन्तानुकर्शिता ॥ ४६ ॥
रामशोकाभिसंतप्ता सा देवी वामलोचना ॥ [९२७]वनवासे रता नित्यमेष्यते वनचारिणी ॥ ४७ ॥
वनेचराणां सततं नूनं स्पृहयते [९२८]पुरा ॥ रामस्य दयिता [९२९]भार्या जनकस्य सुता सती ॥ ४८ ॥
संध्याकालमनाः श्यामा [९३०]ध्रुवमेष्यति [९३१]जानकी ॥ नदीं चेमां [९३२]शिवजलां सन्ध्यार्थे वरवर्णिनी ॥ ४९ ॥
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा ॥ शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमता ॥ ५० ॥
यदि जीवति सा देवी ताराधिपनिभानना ॥ आगमिष्यति साऽवश्यमिमां [९३३]शिवजलां नदीम् ॥ ५१ ॥


वेदिकायुक्ताः ॥ ३६-३९ ॥ काञ्चनैस्तरुगणैः उपलक्षितां तां शिंशुपां । किङ्किणीशतनिर्घोषां किङ्किण्यः क्षुद्रघण्टिकाः तासां निर्घोषो यस्याः । यद्वा किङ्किणीभिः शतमनन्ताः निर्घोषा यस्याः सा तां ॥ ४० ॥ स पुष्पिताग्रामित्याद्यासर्गसमाप्त्येकं वाक्यं ॥ ४१ ॥ इतो द्रक्ष्यामि इमामारुह्य द्रक्ष्यामि । ल्यब्लोपे पञ्चमी ॥ ४२ ॥ दुरात्मनः रावणस्य ॥ ४३-४५ ॥ अथवेति पक्षान्तरे । विचक्षणा

तापापनोदनचतुरा । अस्य वनस्य अशोकवनस्य । इह वनं नलिनीपरिसरवर्तिवनं । रामचिन्तानुकर्शिता सती एष्यति । रामविश्लेषजनिततापापनोदनार्थमेतद्वनप्रदेशमागमिष्यतीत्यर्थः । सा आर्येति... ॥ ४६ ॥ एष्यते एष्यति ॥ ४७ ॥ ... स्पृहयते वनेचरेभ्यस्पृहयते ॥ ४८ ॥ संध्याक... यस्यास्सा संध्याकालमनाः संध्योपासनतत्परे... संध्यार्थे एष्यति प्रतिदिनमितिशेषः ॥ ४९-...

तन्यतेवर्ध्यते सतं ॥ २८ ॥ शि० मेरोरिव द्रुमाणांप्रभयोपलक्षितोमहाकपिः अहंकाश्चनोस्मीत्यमन्यत ॥ ३९ ॥ ति० ... दिनरात्र्योःसन्धिरूपानुष्ठानकालोयस्यकर्मणस्तत्रमनोयस्यास्सातथा। सन्ध्यार्थे सन्ध्याकालक्रियमाणस्नानाद्यर्थे । पूर्ववदे... क्तस्यैवार्थस्यावृत्तिः। रात्रिशेषे हनुमतोस्यवचसःप्रवृत्तेः सन्ध्याशब्देनात्रप्रातःकालोविवक्षितः । तत्रकर्तव्यस्नानादौचास्त्ये... मप्यधिकारइति कथंस्त्रीणांसन्ध्यावन्दनमितिपरास्तंवेदितव्यं । किंच सम्यग्भगवद्ध्यानस्यैव सन्ध्यापदार्थत्वेनास्त्येव तत्रस्त्रि... कारः । गायत्रीमन्त्रेण तदर्थस्मरणपूर्वकध्यानेतु द्विजस्यैवाधिकारइत्यन्यत् ॥ ४९ ॥ इतिचतुर्दशः सर्गः ॥ १४ ॥

एवं तु [९३४]मत्वा हनुमान्महात्मा प्रतीक्षमाणो [९३५]मनुजेन्द्रपत्नीम् ॥
अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः ॥ ५२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्दशः सर्गः ॥ १४ ॥


पञ्चदशः सर्गः ॥ १५ ॥

शिंशुपाविटपाग्रावस्थानेनैव सर्वतश्चक्षुषीचालयताहनुमताऽत्यद्भुताकारचैत्यप्रासादगताया ग्रन्थकृदुपवर्णितगुणावस्थोपलक्षितायाःसीतायाअवलोकनं ॥ १ ॥ अथबहुहेतुभिस्तस्याःसीतात्वनिर्धारणं ॥ २ ॥

[९३६]स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् ॥ अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ॥ १ ॥
सन्तानकलताभिश्च पादपैरुपशोभिताम् ॥ दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम् ॥ २ ॥
तां स नन्दनसंकाशां मृगपक्षिभिरावृताम् ॥ हर्म्यप्रासादसंबाधां कोकिलाकुलनिस्वनाम् ॥ ३ ॥
काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् ॥ बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥ ४ ॥
सर्वर्तुकुसुमै [९३७]रम्यां फलवद्भिश्च पादपैः ॥ पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥ ५ ॥
प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत ॥ निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ॥ ६ ॥
विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः ॥ [९३८]आमूलपुष्पनिचितैरशोकैः शोकनाशनैः ॥ ७ ॥
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् ॥ कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ॥ ८ ॥
स देशः प्रभया तेषां प्रदीप्त इव सर्वतः ॥ पुन्नागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा ॥
विवृद्धमूला बहवः शोभन्ते स सुपुष्पिताः ॥ ९ ॥
शातकुम्भनिभाः केचित्केचिदग्निर्शिखो[९३९]पमाः ॥ नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः ॥ १० ॥
नन्दनं विविधो[९४०]द्यानं चित्रं चैत्ररथं यथा ॥ [९४१]अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं [९४२]श्रिया वृतम् ॥ ११ ॥


...पर्णसमूहे । महात्मा स हनुमान् । पुष्पिता...विशिष्टां तामारुह्य इतो द्रक्ष्यामीत्यारभ्य ...ष्यति सावश्यमिमां शिवजलां नदीमित्यन्तेन ...ार उक्तः एवमुक्तप्रकारेणमत्वा । मनुजेन्द्रपत्नीं ...ाणः अवेक्षमाणः मार्गमाणः । सुपुष्पिते ...निलीनश्च सन् सर्वं ददर्शेत्यन्वयः ॥ ५२ ॥ ...श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ...तिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्दशः सर्गः ॥ १४ ॥


 तत्रस्थः शिंशुपास्थः। मैथिलीमार्गमाणः मैथिली...द्धेतोः । "लक्षणहेत्वोः क्रियायाः" इति शानच् । ...माणः विविधं चक्षुर्विक्षिपन् । महीं चावेक्षमाणः

सर्वां तां अशोकवनिकां अन्ववैक्षतेत्यन्वयः ॥ १-३ ॥ बह्वासनैः कुथैः आस्तरणैश्चोपेतां । भूमिगृहाणि बिलगृहाणि ॥ ४ ॥ सर्वर्तुकुसुमैः पादपैः रम्यामित्यन्वयः । सूर्योदयप्रभां उद्यत्सूर्यप्रभां ॥ ५ ॥ विहगैः निष्पत्रशाखां क्रियमाणामिव स्थितां । युगपत्पातिपक्षिपक्षविहतपत्रतया पत्ररहितशाखामिव स्थितामित्यर्थः ॥ ६ ॥ पुष्पावतंसकैः चञ्चुपुटलग्नपुष्पालंकृतैरित्यर्थः । आमूलेति आमूलं पुष्पैर्निचितैः व्याप्तैः । पुन्नागादौ तथा दृष्टं ॥ ७ ॥ पुष्पभारः पुष्पसमूहः स एवातिभारो येषां तैः । अशोकैरित्यादावुपलक्षणे तृतीया । अशोकादिभिरुपलक्षितां समुदैक्षतेति पूर्वेणान्वयः ॥ ८-१० ॥ पुनरशोकवनं विविधोपमानदर्शनेन वर्णयति---नन्दनमित्यादिना श्लोकच-


[९४३]द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् ॥ पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा ॥ १२ ॥
सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः ॥ नानानिनादैरुद्यानं रम्यं मृग[९४४]गणैर्द्विजैः ॥ १३ ॥
अनेकगन्धप्रवहं पुण्यगन्धं [९४५]मनोरमम् ॥ शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् ॥ १४ ॥
अशोकवनिकायां तु तस्यां वानरपुङ्गवः ॥ स ददर्शाविदूरस्थं चैत्यप्रासाद[९४६]मुच्छ्रितम् ॥ १५ ॥
मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ॥ प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम् ॥ १६ ॥
मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया ॥ [९४७]विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ॥ १७ ॥
ततो मलिनसंवीतां राक्षसीभिः समावृताम् ॥ उपवासकृशां दीनां निश्श्वसन्तीं पुनः पुनः ॥
ददर्श शुक्लपक्षादौ [९४८]चन्द्ररेखामिवामलाम् ॥ १८ ॥
[९४९]मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम् ॥ पिनद्धां धूमजालेन शिखामिव विभावसोः ॥ १९ ॥
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा ॥ सपङ्कामनलंकारां [९५०]विपद्मामिव पद्मिनीम् ॥ २० ॥
[९५१]व्रीडितां दुःखसंतप्तां [९५२]परिम्लानां तपस्विनीम् ॥ ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् ॥ २१ ॥
अश्रुपूर्णमुखीं दीनां कृशामनशनेन च ॥ शोकध्यानपरां दीनां [९५३]नित्यं दुःखपरायणाम् ॥ २२ ॥
प्रियं जनमपश्यन्तीं पश्यन्ती राक्षसी[९५४]गणम् ॥ स्वगणेन मृगीं हीनां [९५५]श्वगणाभिवृतामिव ॥ २३ ॥
नीलनागाभया वेण्या जघनं [९५६]गतयैकया ॥ नीलया नीरदापाये वनराज्या महीमिव ॥ २४ ॥


तुष्टयेन ॥ उद्यानं अशोकवनं । अत्र ददर्शेत्यपकृष्यते । नन्दनं इन्द्रक्रीडावनं । विविधोद्यानं विविधवृक्षषण्डं । चैत्ररथं कुबेरक्रीडावनं । नन्दनमतिवृत्तमिव अतिक्रम्य स्थितमिव । चैत्ररथं यथा चैत्ररथमिव चित्रमित्यन्वयः ॥ ११ ॥ आकाशसाम्ये साधारणधर्ममाह---पुष्पेति । एवं सागरौपम्ये पुष्परत्नेति ॥ १२-१४ ॥ चैत्यप्रासादं चैत्यं बुद्धमन्दिरं तदाकारं प्रासादं ॥ १५-१६ ॥ प्रांशुभावत्वात् दीर्घस्वभावत्वात् ॥ १७ ॥ मलिनसंवीतां मलिनवस्त्रेणावृतां मलिनैरङ्गैः संवीतां वा । शुक्लपक्षादावित्यनेन वर्धिष्णुत्वं द्योतितं ॥ १८ ॥ मन्दं प्रख्यायमानेन इदं तदिति कथंचित्प्रत्यभिज्ञायमानेन रूपेणोपलक्षितां । पिनद्धामिति

मलिनसंवीतत्वे उपमा । पिनद्धां बद्धां ॥ १९ ॥ उत्तरीयराहित्यं द्योतयितुमेकेनेत्युक्तिः । सपङ्कां भूमेराविर्भवन्तीमिव स्थितां । अनलंकारां पङ्कं निवर्त्य अलंकुर्वतोसन्निधानादलंकाररहितां । रामागमनेप्ययमाश्रयो नोत्सादयितुमर्हतीत्येवं मन्यमानां । विपद्मामिवपद्मिनीं पद्मरहितां सरसीमिव ... ॥ २० ॥ ग्रहेण क्रूरग्रहेण । द्वितीय इ... वाक्यालंकारे ॥ २१ ॥ कृशां दीनामिति पुनःपुन... कार्श्यदैन्ययोरतिशयप्रदर्शनाय । अत्र उपवा... कृशामनशनेनेत्युक्त्या पूर्वकाण्डान्ते इन्द्रदत्तपा... शनवृत्तान्तः कल्पित इति तत्रैवोक्तं ॥ २२-... नीलनागाभया कृष्णसर्पतुल्यया । नीरदापाये ...


 स० एकेनसंवीतां उत्तरीयवस्त्रस्यसुग्रीवसंनिधौप्रक्षिप्तत्वात् ॥ २० ॥ शि० अङ्गारकेणग्रहेणपीडितांरोहिणीमिवपी... ति० अङ्गारकेणेव तत्तुल्येनग्रहेणकेतुना पीडितांरोहिणीमिव ॥ २१ ॥ शोकध्यानपरां शोकेन रामविरहजन्येन ध्यानप... ध्यानसक्तां ॥ २२ ॥ स० एकया अत्रिगुणितया ॥ ति० जघनं पृष्ठभागं गतया प्राप्तया । एकया हरणदिनकृतैकसंस्कार... यद्वा पुरोभागीयवेणीद्वयराहित्येन पृष्ठलंबया एकयावेण्या । नीलनागाभया नीलसर्पतुल्यया वेण्या उपलक्षितां । अनेन ...

सुखार्हा दुःखसंतप्तां व्यसनानामकोविदाम् ॥ तां [९५७]समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ॥
तर्कयामास सीतेति कारणैरुपपादिभिः ॥ २५ ॥
[९५८]ह्रियमाणा तदा तेन रक्षसा [९५९]कामरूपिणा ॥ यथारूपा हि [९६०]दृष्टा वै तथारूपेयमङ्गना ॥ २६ ॥
पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् ॥ कुर्वन्तीं [९६१]प्रभया देवीं सर्वा वितिमिरा दिशः ॥ २७ ॥
तां [९६२]नीलकेशी बिम्बोष्ठीं सुमध्यां सुप्रतिष्ठिताम् ॥ सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा ॥ २८ ॥
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥ भूमौ सुतनुमासीनां नियतामिव तापसीम् ॥ २९ ॥
निश्श्वासबहुलां भीरुं भुजगेन्द्रवधूमिव ॥ शोकजालेन महता विततेन न राजतीम् ॥ ३० ॥
संसक्तां धूमजालेन शिखामिव विभावसोः ॥ तां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव ॥ ३१ ॥
विहतामिव च श्रद्धामाशां प्रतिहतामिव ॥ सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव ॥
अभूतेनापवादेन कीर्तिं निपतितामिव ॥ ३२ ॥
रामोपरोधव्यथितां [९६३]रक्षोहरणकर्शिताम् ॥ अबलां मृगशाबाक्षीं [९६४]वीक्षमाणां ततस्ततः ॥ ३३ ॥
बाप्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा ॥ वदनेनाप्रसन्नेन निश्श्वसन्तीं पुनः पुनः ॥ ३४ ॥
मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् ॥ प्रभां नक्षत्रराजस्य [९६५]कालमेघैरिवावृताम् ॥ ३५ ॥
तस्य संदिदिहे [९६६]बुद्धिर्मुहुः सीतां [९६७]निरीक्ष्य तु ॥ आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ३६ ॥
दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम् ॥ संस्कारेण यथा हीनां वाचमर्थान्तरं गताम् ॥ ३७ ॥


॥ २४ ॥ उपपादिभिः उपपादनशीलैः । मन्दप्रख्यायमानेनेत्यारभ्य सीतां समीक्ष्य उपपादिभिः कारणैस्सीतेति तर्कयामासेत्यन्वयः ॥ २५ ॥ एवं लिङ्गैः सीतेति विचार्य प्रत्यभिज्ञयापि तथा तर्कयामासेत्याह ...माणेति ॥ इति तर्कयामासेति शेषः ॥ २६ ॥ ...ननामित्यारभ्य विद्यां प्रशिथिलामिवेत्यन्त...त्यं । सुभ्रूं सुभ्रुवं । उवङभाव आर्षः । कुर्व... दश मासान् स्नानेन विना मलिनापि ...दिश वेतिमिराः कुर्वन्तीमिति प्रभातिशयोक्तिः ... सुप्रतिष्ठितां सुप्रतिष्ठितपादतलां ॥ २८- ...नराजतीं नराजन्तीं ॥ ३० ॥ तां प्रसिद्धां । ...मन्वाद्युक्तिं । संदिग्धां संदिग्धार्थां । ऋद्धिं ... निपतितां क्षीणां ॥ ३१ ॥ विहतां अविश्वा- |

सबहुलां । प्रतिहतां अलब्धकार्यां । सोपसर्गां सविघ्नां । सकलुषां सकालुष्यां । भावप्रधानो निर्देशः । अभूतेन असत्येन ॥ ३२ ॥ रामोपरोधव्यथितां रामप्राप्तिनिरोधेन व्यथितां ॥ ३३-३५ ॥ पुनः सीताशब्दोव्यवहितानुस्मरणार्थः । आम्नायानां वेदानां । अयोगेन असंबन्धेन । प्रशिथिलां अप्राप्तप्रतिष्ठां । विद्यां वेदबाह्यविद्यां । यद्वा आम्नायानां अभ्यासानामभावेन प्रशिथिलां अस्थिरपदां विद्यामिव सीतां निरीक्ष्य तस्य हनुमतो बुद्धिः संदिदिहे इत्यन्वयः । कार्श्यमालिन्यादिना तिरोहितरूपत्वादिति भावः ॥ ३६ ॥ संस्कारः शब्दव्युत्पत्तिः तेन हीनां अतएव विवक्षितादर्थान्तरंगतां विपरीतार्थामित्यर्थः । संस्कारहीनतया प्रतिपिपादयिषितार्थंवक्तुमशक्नुव-


...रणमेवेतिसूचितं ॥ शि० जघनं पृष्ठान्तदेशंगतया । एकया केशविन्यासाभावेनजटीभूतया ॥ २४ ॥ स० व्यसना...दां कदाप्यदृष्टव्यसनां ॥ २५ ॥ ति० नीलकण्ठीं सौभाग्यसूचकेन्द्रनीलमणिमयकण्ठस्थभूषणप्रभया तद्वर्णकण्ठां । ...तां सुप्रति...सर्वावयवसंस्थानां ॥ २८ ॥ ती० चन्द्रप्रभामिवेति सर्वानन्दकरत्वमुक्तं । भुजगेन्द्रवधूमिवेति दुष्प्रधर्षत्वं । ...वविभावसोरिति पातिव्रत्यं ॥ २९ ॥ स० रामोपरोधव्यथितां रामाभिः राक्षसस्त्रीभिः यउपरोधः इतस्ततोगमनप्रति...नव्यथितां ॥ ३३ ॥ ति० दुःखबोध्यत्वेहेतुः अनलङ्कृतामिति । संस्कारेणेति स्नानानुलेपनादिरङ्गसंस्कारः । वाचो ...ज्ञानादिजःसंस्कारः । देव्या अर्थान्तरगतत्वं देशान्तरगतत्वं । वाचस्तु विवक्षितार्थादन्यार्थबोधकत्वं । वाचोऽर्थो यथा

तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् ॥ तर्कयामास सीतेति कारणै[९६८]रुपपादिभिः ॥ ३८ ॥
वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् ॥ तान्याभरणजालानि [९६९]शाखाशोभीन्यलक्षयत् ॥ ३९ ॥
[९७०] सुकृतौ कर्णवेष्टौ च [९७१]श्वदंष्ट्रौ च सुसंस्थितौ ॥ मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ॥
श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च ॥ ४० ॥
तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥ ४१ ॥
तत्र यान्यवहीनानि तान्यहं नोपलक्षये ॥ यान्यस्या नावहीनानि तानीमानि न संशयः ॥ ४२ ॥
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् ॥ उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः ॥ ४३ ॥
भूषणानि च मुख्यानि दृष्टानि धरणीतले ॥ [९७२]अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥ ४४ ॥
इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् ॥ [९७३]तथाऽपि नूनं तद्वर्णं तथा श्रीमद्यथेतरत् ॥ ४५ ॥
इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया ॥ प्रनष्टाऽपि सती [९७४]याऽस्य मनसो न प्रणश्यति ॥ ४६ ॥
इयं सा यस्कृते राम[९७५]श्चतुर्भिः परितप्यते ॥ कारुण्येनानृशंस्येन शोकेन मदनेन च ॥ ४७ ॥


न्तीमविवक्षितमर्थं बोधयन्तीं वाचमिव । सम्यग्व्युत्पत्त्यभावादर्थान्तरंगतां व्युत्पत्त्यनन्तरं स्वार्थं प्रतिपादयन्तीमिव स्थितामित्यर्थः ॥ ३७-३८ ॥ शाखायां शोभन्त इति शाखाशोभीनि भर्तृविरहकाले भूषणधारणस्यानुचितत्वात् स्वाङ्गेभ्य उन्मुच्य शाखायां न्यस्तानीत्यर्थः ॥ ३९ ॥ कर्णवेष्टौ कुण्डले । "कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनं" इति सज्जनः । श्वदंष्ट्रः त्रिकर्णकाख्यः पुष्पाकारःकर्णपार्श्वभूषणविशेषः । "त्रिकर्णकः श्वदंष्ट्रश्च" इत्यभिधानरत्नमाला । हस्तेषु हस्तावयवेषु । श्यामानि विरहतापौष्ण्यवशाच्छयामीभूतानि । तथा चिरयुक्तत्वात् चिरधृतत्वात् । संस्थानवन्ति हस्तेषु तत्तदाभरणसंस्थानानि दृश्यन्त इत्यर्थः ॥ ४० ॥ तान्येवेत्यर्धमेकं वाक्यं ॥ ४१ ॥ तत्र ऋश्यमूके । यान्यवहीनानि पतितानि तान्यहं नोपलक्षये । अत्रेति शेषः । अस्याः सीतायाः सकाशाद्यानि नावहीनानि न पतितानि । तानीमानि तत्तुल्यत्वात् ॥ ४२ ॥ प्लवङ्गमैः सुग्रीवा-

दिप्लवङ्गमैः । यदुत्तरीयं दृष्टं यानि भूषणानि दृष्टानि तानि सर्वाण्यनयैव अपविद्धानि पातितानि । नगासक्तमित्यनेन पतनदशायामुत्तरीयाग्रं वृक्षे किंचित्सक्तमिति द्योत्यते ॥ ४३-४४ ॥ इतरत् उत्सृष्टं ।तदुत्तरीयं यथा यादृशवर्णयुक्तं यथा श्रीमत् इदं इदानीं धार्यमाणं । तद्वर्णं तथा श्रीमत् नूनमिति योजना ॥ ४५ ॥ या रामस्य प्रिया सती महिषीति कृत्वा प्रनष्टापि अस्य रामस्य मनसः सकाशात् न प्रणश्यति सदा मनसा दृष्टा भवतीत्यर्थः । सा कनकवर्णाङ्गी इयं मया परिदृश्यमानेत्यर्थः ॥ ... रामः कारुण्यादिभिश्चतुभिः यत्कृते परितप्यते ... कारुण्यादीनां परितापहेतुत्वं विभज्य दर्श ... स्त्रीति ॥ आपत्काले स्त्रियो रक्षणीयाः तन्न ... कारुण्यात्परितप्यते । आनृशंस्यमक्रूरत्वं । आ... रक्षणैकस्वभावत्वमिति यावत् । तस्मात् आश्रि... रक्षितेति परितप्यते । "अर्धो वा एष अं... यत्पत्नी" इत्युक्तरीत्या आत्मार्धभूता पत्नी ...


व्याकरणाद्यभ्यासदुःखेनव्युत्पत्तिसंपाद्यबुध्यते तद्वत्सीतांकष्टेनबुबुधे ॥ ३७ ॥ स० उपपादिभिः अनुमापकैः ॥ ३८ ... इदानीं सीतात्वोपपादकमाह---वैदेह्याइति । तदा स्वप्रस्थानसमये । गात्रशोभीनीतिपाठः कतकसंमतः । येष्वङ्गेषुयान्य... जालान्यकीर्तयत् तान्याभरणजालानि तत्तद्गात्रशोभीन्यलक्षयदिति प्रत्यभिज्ञाप्रामाण्यंसिद्धं ॥ तीर्थस्तु---शाखाशो... पाठंप्रकल्प्य रामविश्लेषसमये भूषणधारणस्यानुचितत्वाद्वैदेह्याभूषणानिस्वाङ्गेभ्यउन्मुच्यशाखायांन्यस्तानीतिगम्यतइतिव्या... तत्तूत्तरश्लोकयोर्हस्तेष्विति तथा श्यामानिचिरयुक्तत्वादिति पदस्वरसविरुद्धं । किंचैवं तदङ्गेरामोक्ताभरणाभावादसीतात्वमे... ॥ ३९ ॥ ति० अथकस्मिन्गात्रेकिमाभरणंदृश्यतेतत्राह---सुकृताविति । सुसंस्थितौ कर्णरूपाङ्गेसुप्रतिष्ठितौ उपलक्षयेइति ... यानिरामेणोक्तानि तथैवसुस्थितान्युपलक्षये ॥ ४० ॥ ति० चिरयुक्तत्वात्चिरकालमसंस्कृतदेहस्थितत्वेनश्यामान्यपि तथा ...

स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः ॥ पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥ ४८ ॥
अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् ॥ रामस्य च यथा रूपं तस्येयमसितेक्षणा ॥ ४९ ॥
अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् ॥ तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥ ५० ॥
दुष्करं कृतवान्रामो हीनो यदनया [९७६]प्रभुः ॥ धारयत्यात्मनो देहं न शोकेनावसीदति ॥ ५१ ॥
दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् ॥ [९७७]सीतां विना महाबाहुर्मुहूर्तमपि जीवति ॥ ५२ ॥
एवं सीतां [९७८]तदा दृष्ट्वा हृष्टः पवनसंभवः ॥ जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥ ५३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चदशः सर्गः ॥ १५ ॥




शोकेन परितप्यते । प्रिया नष्टेति मदनेन परितप्यत इति योजना ॥ ४७-४८ ॥ अथानयोरन्योन्याभिरूप्यानुगुण्यमाह---अस्या इति ॥ अस्याः सीतायाः । रूपं शरीरं अङ्गप्रत्यङ्गसौष्ठवं च यथा यथाविधं । तथाविधमेव रामस्यापि रूपं अङ्गप्रत्यङ्गसौष्ठवं च । तथा रामस्य रूपमङ्गप्रत्यङ्गसौष्ठवं च यथा यथाविधं । तथाविधमेवास्यारूपमङ्गप्रत्यङ्गसौष्ठवं च । अतः इयमसितेक्षणा तस्य योग्येति शेषः ॥ ४९ ॥ तथानयोरन्योन्यस्यानुरागमाह---अस्या इति ॥ अस्या ... मनस्तस्मिन्रामे प्रतिष्ठितं । तेन हेतुना इयं ...पि जीवति । तस्य च मनोऽस्यां प्रतिष्ठितं तेन ... न स मुहूर्तमपि जीवति । तयोरन्योन्यंमनोनिवे...वे मुहूर्तजीवनमपि न घटत इति भावः ॥ ५० ॥ ...ति शैले रामस्य सीताविरहक्लेशातिशयं ...य हन्त वसिष्ठशिष्यः कस्याश्चिस्त्रियाः कृते ...मभूदिति विनिन्द्य परिहसितवान् स्वयं विरक्त... संप्रत्यस्या वैलक्षण्यातिशयदर्शनेन विशेषज्ञ...तद्विरहे रामस्य देहधारणं सर्वासना अशक्य...---दुष्करमिति ॥ दुष्करं कृतवान्रामः । इमां ... समाधानपरो रामः प्रकाममशक्यं कृत्यमक... हीनो यदनया प्रभुः । अनया विना देहं ...वस्थित इति यत्तदत्यन्तमशक्यं । प्रभुः गजाश्वा-

दिकं शिक्षयितुं राज्यं पालयितुं च जानाति । न प्रणयधारायां प्रथमांशमपि भुक्तवान् । धारयत्यामनो देहं । किमिदं याचितकं शरीरं धारयति स्वस्यैव हि देहोयं देहं भोगायतनं हीदं न दुःखायतनं "दिह उपचये" इत्यस्माद्धातोः "इगुपधे"त्यादिना कः । तेनायमर्थो लभ्यते । सीताशरीरस्य परतन्त्रतया तत्त्यक्तुमयुक्तं नतु स्वाधीनशरीरस्य धारणं युक्तमितिभावः । विशेषज्ञेनापि कथमिदं त्यक्तुं शक्यं तत्राह---न शोकेनावसीदति ॥ ५१ ॥ उक्तमर्थं किंचिद्विशेषान्तरेण दर्शयति---दुष्करंकुरुतइति ॥ ५२ ॥ एवं दृष्ट्वा मलिनसंवीतत्वोपवासकृशत्वशोकध्यानपरायणत्वादिपतिव्रताधर्मयुक्तां सीतां दृष्ट्वा । हृष्टःसन् मनसा रामं जगाम सस्मार । तं प्रभुं बुद्धिस्थं रामं । प्रशशंस च । पुनः प्राप्त्युपयुक्तपतिव्रतोक्तधर्मनिष्ठत्वदर्शनात् भाग्योत्तरो रामइत्यस्तौषीत् । यद्वा एतादृशसौन्दर्यवतीं सीतांदृष्ट्वा एतद्विरहितस्यमहाञ्शोकः प्राप्तः अतः युक्तमेवकृतवान्राम इत्यस्तौषीत् ॥ ५३॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥



...विन्ति रामोक्तसंनिवेशवन्ति ॥ ४१ ॥ स० अङ्गप्रत्यङ्गसौष्ठवं अङ्गानिहस्ताद्यवयवाः । प्रत्यङ्गानिअङ्गुल्यादीनि । तेषांसौष्ठवं ...मीचीन्यं ॥ ४९ ॥ स० मुहूर्तशब्दएतावत्कालोपलक्षकः ॥ अन्यथानजीवेदित्याशयः ॥ ५२ ॥ इतिपञ्चदशः सर्गः ॥ १५ ॥

षोडशः सर्गः ॥ १६ ॥

हनुमता सीतायाः शुभशीलादिप्रशंसनेनसह खरविराधादिनिधनस्य तद्धेतुकत्वानुसन्धानपूर्वकं तद्दुरवस्थादर्शनेन परिशोचनं ॥ १ ॥

प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः ॥ गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् ॥ १ ॥
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः ॥ सीतामाश्रित्य [९७९]तेजस्वी हनुमान्विललाप ह ॥ २ ॥
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया ॥ यदि सीताऽपि दुःखार्ता कालो हि दुरतिक्रमः ॥ ३ ॥
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ॥ नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे ॥ ४ ॥
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ॥ राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥ ५ ॥


प्रशस्तव्यां प्रशंसितव्यां रामं सीतां च । प्रशस्येति अस्या देव्या इत्यादिनोभयोरपि प्रशंसितत्वात् ॥ १ ॥ सीतामाश्रित्य सीतां विषयीकृत्य ॥ २ ॥ गुरुविनीतस्य गुरुभिः शिक्षितस्य । गुरुप्रिया रामप्रिया । कालो हि दुरितक्रमः कालो दुरतिक्रमएवेत्ययमर्थः सिद्धोभवतीत्यर्थः । हिशब्दोऽवधारणे । अव्ययानामनेकार्थत्वात् । जगद्रक्षकरामलक्ष्मणगुप्तायास्सीताया अपि यदीदृशं दुःखं प्राप्तं तदा कालोदुरतिक्रमएवेतिभावः ॥ ३ ॥ व्यवसायज्ञा स्वयत्नं विहाय तद्व्यवसायमेव प्रेक्षमाणा "एतद्व्रतंमम अप्यहंजीवितं जह्यां" इत्येवं रामव्यवसायंंजानन्तीत्यर्थः । लक्ष्मणस्य च धीमतः । रामे मायामृगानुसारिण्यपि मारीचोयमिति तदानीमपि निश्चितवतो लक्ष्मणस्य । यद्वा सर्वेश्वरादप्याश्रितसंरक्षणे समुद्युक्तस्य । नात्यर्थं क्षुभ्यते । अत्यर्थमिति क्षोभाभावविशेषणं । क्षोभवि-

शेषणत्वे यत्किंचित्क्षोभः प्राप्तः स्यात् । सत्तानाशकाले प्राप्तेपि क्षोभलेशरहितेत्यर्थः । देवी रामेण शिरसा वोढव्यवाल्लभ्यवती । गङ्गेव जलदागमे । क्षोभहेतौ सत्यपि यथा गङ्गा न क्षुभ्यतेतथेत्यर्थः ॥ ४ ॥ तुल्यशीलवयोवृत्तां शीलं खभावः । "अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितं" इति प्रक्रियया तुल्यस्वभावां । तुल्यवयस्कां षोडशवार्षिकस्य द्वादशवार्षिकी तुल्या । अन्यथा वैरस्यापत्तेः शास्त्रविरोधाच्च । अतएव विष्णुः । "वर्षैरेकगुणां भार्यामुद्वहेत्त्रिगुणो वरः । द्व्यष्टवर्षोष्टवर्षां वा वयोमात्रावरा च या" इति । तुल्यवृत्तां । "दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितं" इति रामवृत्तं । "पापानां वा शुभानां वा वधार्हाणां प्लवंगम । कार्यं करुणमार्येण न... न्नापराध्यति" इत्युक्तवत्यास्सीताया वृत्तेन ... तुल्यशब्दोनुरूपपरः । रामानुरूपशीलवयश्वारि ...


} ति० चिन्तापरः सीताविषयदुःखेनेतिभावः ॥ स० सीतामयिकथंविश्वासेनवदेदितिध्यानपरः ॥ १॥ सीतामाश्रित्य ...मुद्दिश्यतेजस्वी दर्शनानन्तरंकथंमैथिलींपश्येयमितिचिन्तारहितइतितेजस्वी ॥ शि० सीतां सीतादुःखं आश्रित्य अवलो... विललाप विविधमुवाच ॥ ति० लक्ष्मणस्यगुरुप्रिया । गुरोःरामस्यपत्नीत्वात्तद्वदेवपरमोपास्यत्वेनाभीष्टा । रामपत्न्यपियदिदु... तर्हि कालोदुरतिक्रमइति हि निश्चितमित्यर्थः । दुःखोपायघटकत्वस्य कालएवप्रसिद्धत्वादितिभावः । ननु नदुःखंसुखंवाक...जन्यं कर्मानुष्ठानवैफल्यापत्तेः । तत्सापेक्षकालजन्यत्वेपीश्वरावतारसीतारामयोः कर्माभावात्कथं दुःखमितिचेन्न । वस्तुतस्तु ...र्दुःखाभावेपि लोकानुग्रहाय गृहीतमनुष्यदेहयोस्तेषांमनुष्यत्वाभावबुद्धिप्रतिबन्धाय नटवद्व्यवहारमभिनयतोः सुखदुःखादिक...मुखविकासाद्यभिनयेन तन्मायामोहितस्यैव देवांशस्यहनुमतोऽभिनीतकार्यदर्शनेन तत्कारणानुमानाद्दुःखार्तत्वाद्युक्तेः सामञ्ज... यथाच परेणोद्बोधनंविना हनूमतःस्वबलपराक्रमांशेमोहः तथाऽनयोर्भगवत्स्वरूपत्वे इदानींतस्यमोहइति वक्तंशक्यत्वात् । ...भगवदिच्छयैव तस्यतयोःस्वरूपज्ञानेपि नकिंचिदवद्यं ॥ स० यद्वा गुरुविनीतस्य बहुनम्रस्य लक्ष्मणस्य गुरुप्रिया ज्येष्ठभ्रातृ ... मान्या । यद्वा गुरुविनीतस्य ब्रह्मादेर्लक्ष्मणस्यचेति व्यधिकरणषष्ठ्यौ । सर्वमान्या यदिसीतादुःखार्ता सेवाभूत् । हि यतः । ... कालोहिदुरतिक्रमः । देव्यादेवेनच स्वसमयावनाय कालोदुरतिक्रमः अनुल्लङ्घ्यस्वपराक्रमइव दर्शितइतिभावः । यद्वा सुख ... यद्दुःखार्तवदात्मानंदर्शयामास सहि ततः कालः रावणमृत्युः दुरतिक्रमः अनुल्लङ्घ्यः रावणेनेतिशेषः ॥ शि० सीतायदिदुःख... तर्हि कालः परमात्मसंकेतः दुरतिक्रमः ॥ ३ ॥ ति० नन्वेवंविधदुःखातिशये जीवनहानिरेवस्यादतआह---रामस्येति । ...क्ष्मणोरामः एवंविधेदुर्गेस्थितामपिमां दिव्यास्त्रैः समुद्रमपियेनकेनाप्युपायेनोल्लङ्घ्यात्रायास्यतीति तस्यव्यवसायज्ञा पराक्रमज्ञा ॥ ४ ॥

तां दृष्ट्वा [९८०]नवहेमाभां लोककान्तामिव श्रियम् ॥ जगाम मनसा रामं वचनं चेदमब्रवीत् ॥ ६ ॥
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः ॥ रावणप्रतिमो वीर्ये कबन्धश्च निपातितः ॥ ७ ॥
विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः ॥ वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः ॥ ८ ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ ९ ॥
खरश्च निहतः सङ्ख्ये त्रिशिराश्च निपातितः ॥ दूषणश्च महातेजा रामेण विदितात्मना ॥ १० ॥
ऐश्वर्यं [९८१]वानराणां च दुर्लभं वालिपालितम् ॥ अस्या निमित्ते सुग्रीवः प्राप्तवाँल्लोक[९८२]सत्कृतम् ॥ ११ ॥
सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः ॥ अस्या हेतोर्विशालाक्ष्याः पुरी [९८३]चेयं निरीक्षिता ॥ १२ ॥
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् ॥ अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः ॥ १३ ॥
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा ॥ त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम् ॥ १४ ॥
इयं सा धर्मशीलस्य [९८४]मैथिलस्य महात्मनः ॥ सुता [९८५]जनकराजस्य सीता भर्तृदृढव्रता ॥ १५ ॥
उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते ॥ पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥ १६ ॥
विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः ॥ स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो [९८६]यशस्विनी ॥ १७ ॥
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः ॥ इयं सा दयिता भार्या राक्षसीवशमागता ॥ १८ ॥
सर्वान्भोगान्परित्यज्य भर्तृस्नेहबलात्कृता ॥ अचिन्तयित्वा [९८७]दुःखानि प्रविष्टा [९८८]निर्जनं वनम् ॥ १९ ॥
संतुष्टा फलमूलेन भर्तृ[९८९]शुश्रूषणे रता ॥ या परां भजते प्रीतिं वनेऽपि भवने यथा ॥ २० ॥


त्यर्थः । तुल्याभिजनलक्षणां अभिजनः कुलं लक्षणं सामुद्रिकं सार्वभौमलक्षणवतो भार्यायाः यैस्सामुद्रिकेलक्षणैर्भाव्यं तैर्युक्तामित्यर्थः । एवंविधत्वाद्राघवो वैदेहीमर्हति वैदेही राघवमर्हति । लोके सौन्दर्यादि... सौन्दर्यादिसर्वसहिता न लभ्यते । सौन्दर्यादि... सौन्दर्यादिसर्ववान् । अनयोस्तु सर्वं संपन्न...स्मयते । असितेक्षणेत्यधिकविशेषणदानाद्रा... सीताया नयनसौन्दर्यमधिकमित्युच्यते । ... रामो वक्ष्यति । "न जीवेयंक्षणमपि विना...क्षणां" इति ॥ ५-६ ॥ अस्या हेतोरिति ...साम्नस्तृतीया च" इति षष्ठी । अनया हेतुने... ॥ ७-१० ॥ अस्या निमित्ते "निमित्तकार... सर्वासां प्रायदर्शनं" इतिषष्ठी सप्तम्यर्थे । ...नमित्ते सत्यामित्यर्थः ॥ ११-१२ ॥ परिव...धरोत्तरां कुर्यात् । अस्याः कृते एतदर्थं ।

जगच्चापि न केवलं मेदिनीं सर्वलोकानपि परिवर्तयेदित्यर्थः ॥ १३ ॥ राज्यंवेति राज्यमुत्कृष्टं वा सीतां उत्कृष्टा वा इति विचार्यमाण इति शेषः । कलां लेशं ॥ १४ ॥ भर्तृदृढव्रता भर्तरि दृढव्रता ॥ १५ ॥ केदारपांसुभिः यज्ञक्षेत्रपांसुभिः ॥ १६ ॥ आर्यशीलस्य श्रेष्ठस्वभावस्य ॥ १७-१८ ॥ सर्वान् भोगान् भुज्यन्ते इति भोगाः शुकसारिकाकन्तुकप्रभृतिभोगसाधनानि मातृप्रभृतींश्च । परित्यज्य परि विशेषेण पुनस्तत्राशालेशं विनैव त्यक्त्वा । अयं च परित्यागो न स्ववशेनेत्याह---भर्तृस्नेहबलात्कृता । अभिमतविषयस्नेहातिरेकस्तदितरमखिलमपि त्याजयति हि । त्यक्तेषु स्मरणाभावेपि गन्तव्यदेशीयदुःखं वा किं स्मरति नेत्याह---अचिन्तयित्वा दुःखानि । रामातिरिक्तवस्त्वनुभवे हि दुःखानुभवसंभावनेति भावः । प्रविष्टा निर्जनं वनं भोगस्यैकान्तस्थलमिति ह्यस्या हृदिलग्न-


...रोऽयंप्रद्युम्नहतादन्यएव । महेन्द्रपदेन तत्तुल्येप्रद्युम्नेलक्षणावा ॥ ८ ॥ ति० यच्छेषतया एवंप्राशस्त्यंदर्शितं तस्यकालस्य ...माह---इयंसेति । राक्षसीवशमागता । कालप्राबल्यादितिभावः ॥ १८ ॥ ति० भर्तृशुश्रूषणापरा । सन्नन्तात्स्वार्थे ...ण्यासश्रन्थ---' इतियुच् ॥ २० ॥

वा. रा. १५८

सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी ॥ सहते यातनामेतामनर्थानामभागिनी ॥ २१ ॥
इमां तु शीलसंपन्नां [९९०]द्रष्टुमर्हति राघवः ॥ रावणेन प्रमथितां प्रपामिव पिपासितः ॥ २२ ॥
[९९१]अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति ॥ राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् ॥ २३ ॥
कामभोगैः परित्यक्ता हीना बन्धुजनेन च ॥ धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी ॥ २४ ॥
नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् ॥ एकस्थहृदया नूनं राममेवानुपश्यति ॥ २५ ॥
भर्ता नाम परं [९९२]नार्या भूषणं भूषणादपि ॥ [९९३]एषा तु रहिता तेन [९९४]भूषणार्हा न शोभते ॥ २६ ॥
दुष्करं कुरुते रामो हीनो यदनया प्रभुः ॥ धारयत्यात्मनो देहं न दुःखेनावसीदति ॥ २७ ॥
इमामसितकेशान्तां शतपत्रनिभेक्षणाम् ॥ सुखार्हां दुःखितां [९९५]दृष्ट्वा ममापि व्यथितं मनः ॥ २८ ॥

क्षितिक्षमा पुष्कर[९९६]सन्निभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम् ॥
सा राक्षसीभिर्विकृतेक्षणाभिः [९९७]संरक्ष्यते संप्रति वृक्षमूले ॥ २९ ॥
हिमहतनलिनीव नष्टशोभा व्यसन[९९८]परम्परयाऽतिपीड्यमाना ॥
सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना ॥ ३० ॥
अस्था हि पुष्पावनताग्रशाखाः शोकं [९९९]दृढं वै जनयन्त्यशोकाः ॥
[१०००]हिमव्यपायेन च [१००१]मन्दरश्मिरभ्युत्थितो नैकसहस्ररश्मिः ॥ ३१ ॥


मितिभावः ॥ १९-२० ॥ यातनां तीव्रवेदनां । अनर्थानामभागिनी आपदामनर्हेत्यर्थः ॥ २१ ॥ प्रपां पानीयशालिकां । "प्रपा पानीयशालिका" इत्यमरः ॥ २२-२३ ॥ कामेति । काम्यन्त इति कामाः ते च ते भोगाश्च स्रक्चन्दनादयः तैः ॥ २४ ॥ नैषा पश्यति राक्षस्यः राक्षसीर्न पश्यति । नेमान् पुष्पफलद्रुमान् । रामविरहक्लेशातिशयेन राक्षसीदर्शनवत्सुपुष्पफलवतां द्रुमाणामपि दर्शनमस्या असह्यमित्यर्थः । एकस्थहृदया एकाग्रचित्ता । राममेवानुपश्यति ध्यायतीत्यर्थः । रामागमनसंभावनावती दिशोवलोकयतीति वार्थः । यद्वा निरन्तरेण रामानुभवेन परिसरवर्ती कोपि पदार्थो न दृष्टिपथं गच्छतीत्यर्थः ॥ २५-२७ ॥ असितः केशान्तः यस्यास्तां । केशानामग्रे नैल्यं स्त्रीणां दुर्लभं । अतस्तदेवाह---असितकेशान्तां गुडालकावृतस्यापि व्यामोहकरीं । शतपत्रनिभेक्षणां । यद्यपीयमसितेक्षणा तथापि संस्थानविशेषे उपमेयं । कमलपत्राक्षस्यापि व्यामोहदायिनींं । सुखार्हां रामोत्सङ्गे स्थातुमर्हां । दुःखितां राक्षसीमध्ये स्थितां दृष्ट्वा ममापि व्यथितं मनः । शाखामृगस्य

ममापि मनो व्यथितं किमुत परमदयालो रामस्येति भावः । शोकहर्षयोरपदस्य ममापि मनो व्यथितं किं पुनः कामिन इति वा ॥ २८-२९ ॥ हिमहतेति विशेषणेन नलिन्याः पूर्वं बहुकालशोभितत्वंसिद्धं तद्वन्नष्टशोभा द्वादशवर्षं निष्प्रतिबन्धं भोगान्भुञ्जानाया आगन्तुको हि विश्लेषः तेनहिनष्टशोभेत्युक्तं ॥ ...व्यसनपरम्परया विरह इव संश्लेषोपि मध्ये ... गत्यनिवृत्तः व्यसनमेव नैरन्तर्येणवृत्तं । आ... माना अतिक्रम्यपीड्यमाना । आश्रयाननुरूप ... नमनुभवतीत्यर्थः । सहचररहितेव चक्रवाक... कालमवगम्य दुःखं सोढुमसमर्था । चक्रवाक ... नायमर्थो लभ्यते । साहि रात्रिविरामकालं ... दुःखं सोढुमदक्षेति प्रसिद्धं । जनकसुता एवं ... भविष्यतीति ज्ञात्वा न संवर्धिता केवलंसुखसं... त्यर्थः । कृपणां दशां प्रपन्ना । पूर्वोक्तनलि... नोपमानं भवितुमर्हति । किंचिदुक्तिमात्रं ॥ ... नसापरिच्छेद्यां दुर्दशां प्राप्तेत्यर्थः ॥ ३० ॥ ... पायेन वसन्तेन । नैकसहस्ररश्मिरभ्युत्थितः ... रश्मिः सूर्यापेक्षया मन्दकरः । चन्द्र इति ...


इत्ये[१००२]वमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निवि[१००३]ष्टबुद्धिः॥
संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षोडशः सर्गः ॥१६॥


सप्तदशः सर्गः ॥ १७ ॥

नभोमध्यंगतेचन्द्रे हनुमता परितःसीतामासीनानांघोरतरधिकृतनानाकृतीनांराक्षसीनांदर्शनम् ॥ १ ॥ तथा तन्मध्यगताया:सीतायाअवलोकनजहर्षेण सबाष्पविमोचनं मनसारामलक्ष्मणयोःप्रणामपूर्वकं शिंशुपाग्रेगूढतयाऽवस्थानम् ॥ २ ॥

ततः कुमुदषण्डाभो [१००४]निर्मलो [१००५]निर्मलं स्वयम् ॥ प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥ १ ॥
साचिव्यमिव कुर्वन्स प्रभया निर्मलप्रभः ॥ चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥ २ ॥
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् ॥ शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ॥ ३ ॥
दिदृक्षमाणो वैदेहीं हनुमान्मारुतात्मजः ॥ स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ॥ ४ ॥
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ॥ [१००६]अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् ॥ ५ ॥
[१००७]अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् ॥ ध्वस्तकेशीं तथाऽकेशीं केशकम्बलधारिणीम् ॥ ६ ॥
लम्बकर्णललाटां च लम्बोदरपयोधराम् ॥ लम्बोष्ठीं चुबुकोष्ठीं च [१००८]लम्बास्यां [१००९]लम्बजानुकाम् ॥ ७ ॥
[१०१०]ह्रस्वदीर्घां[१०११] तथा कुब्जां विकटां वामनां तथा ॥ [१०१२]करालां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम् ॥ ८ ॥


शोकं जनयतीतिवचनविपरिणामेन संबन्धः ॥ ३१-३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दराकाण्डव्याख्याने षोडशः सर्गः ॥ १६ ॥


...म प्रकर्षेण जगाम । आकाशपरभागं प्राप्त ...१-२ ॥ शोकभारैर्न्यस्तामिव आक्रान्ता- ...छानां । अतएव भारैर्न्यस्तां नावमिव स्थितां ... कर्णौ प्रावरणे शिरस आच्छादकौ ... कर्णप्रावरणा तां । शङ्कुवत्कर्णौ यस्यास्तां

शङ्कुकर्णां । मस्तकोच्छ्वासनासिकां ऊर्ध्वमुखनासिकामित्यर्थः ॥ ५ ॥ अतिकायोत्तमाङ्गीं । अत्रातिकायशब्देन महत्त्वमुच्यते । महाशिरस्कामित्यर्थः । ध्वस्तकेशीं स्वल्पकेशीं । अकेशीं अनुत्पन्नकेशीं । केशकम्बलधारिणीं कम्बलरूपकेशधारिणीं ॥ ६ ॥ लम्बे कर्णललाटे यस्यास्सा लम्बकर्णललाटा तां । चुबुके ओष्ठः यस्याः सा चुबुकोष्ठी तां ॥ ७ ॥ ह्रस्वदीर्घां अधःकाये ऊर्ध्वकाये च क्वचित् ह्रस्वां कचिद्दीर्घामित्यर्थः । कुब्जां स्थगुमतीं । विकटां स्थूलजङ्घां । कराला दन्तुरां । "करालो दन्तुरे तुङ्गे" इत्यमरः ।


... तस्मिञ्शिंशुपावृक्षएव निषसाद । तद्रात्रिशेषंपरदिनंच स्थितइत्यर्थः । एवंच सरावणान्तःपुरा सर्वापिलङ्का यामत्रयेण ... नदिनरात्रावेव विचिता । तुर्येयामेऽशोकवनिकाप्रवेशइतिबोध्यं ॥ ३२ ॥ इतिषोडशः सर्गः ॥ १६ ॥

 ... नभसोनिर्मलत्वं स्वच्छनीलवर्णत्वं । नभसोनीलत्वंप्रतीत्या कविसंप्रदायेनचबोध्यं ॥ स० कुमुदषण्डाभः कुमुदानांश्वेतो...ण्डःसमूहः तस्याभेवाभायस्येतिवा तस्य आसम्यक् भा कान्तिर्यस्मादितिवा । "सितेकुमुदकैरवे" इत्यमरः । निर्मलं ...नीलमिवोदकमित्यनेन गगनेनैल्यमपिध्वनितं । आकाशेनैल्यंच "आकाशोनीलिमोदेति" इतिश्रुतेः ॥ १ ॥ ति० ...नादौप्रभया स्वकान्त्यासाचिव्यंसाहाय्यकमिव दिवाक्वचिदेकान्तप्रदेशेस्थितत्वान्निद्राव्याकुलत्वाञ्चनसम्यग्राक्षसीनांसीता...। रात्रौचन्द्रोदयेसतितुपुनस्समीपदेशआगत्यस्थितस्यसम्यक्सर्वदर्शनं ॥ २ ॥ ति० शोकभारैः न्यस्तां अधोनीतामिव ...नामिव ॥ ३ ॥ शि० कर्णावेवप्रावरणौ शरीराच्छादकौयस्यास्तां ॥ ५ ॥ स० अतिकायोत्तमाङ्गीं कायं मध्यदेहं वर्तमानशीर्षोपेतां ॥ ६ ॥

विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः ॥ कालायस[१०१३]महाशूलकूटमुद्गरधारिणीः ॥ ९ ॥
वराहमृगशार्दूलमहिषाजशि[१०१४]वामुखीः ॥ गजोष्ट्र[१०१५]हयपादीश्च निखातशिरसोपराः ॥ १० ॥
एकहस्तैकपादाश्च [१०१६]खरकर्ण्यः श्वकर्णिकाः ॥ [१०१७]गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः ॥ ११ ॥
[१०१८]अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः ॥ गजसन्निभनासाश्च ललाटोच्छ्वासनासिकाः॥ १२ ॥
हस्तिपादा महापादा गोपादाः पादचूडिकाः ॥ अतिमात्रशिरोग्रीवा अतिमात्र[१०१९]कुचोदरीः ॥ १३ ॥
अतिमात्रास्यनेत्राश्च दीर्घ[१०२०]जिह्वानखास्तथा ॥ अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः ॥ १४ ॥
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ॥ शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥ १५ ॥
[१०२१]कराला धूम्रकेशीश्च राक्षसीर्विकृताननाः ॥ पिबन्तीः सततं पानं [१०२२]सदा मांससुराप्रियाः ॥ १६ ॥
मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः ॥ ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ॥
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ॥ १७ ॥
तस्याधस्ताञ्च [१०२३]तां देवीं राजपुत्रीमनिन्दिताम् ॥ [१०२४]लक्षयामास लक्ष्मीवान्[१०२५]हनुमाञ्जनकात्मजाम् ॥ १८ ॥
निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् ॥ क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव ॥ १९ ॥
चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ॥ भूषणैरुत्तमैर्हीनां भर्तृवात्सल्य[१०२६]भूषणाम् ॥ २० ॥
राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् ॥ वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव ॥ २१ ॥
चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम् ॥ क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ॥ २२ ॥
[१०२७]सीतां भर्तृवशे युक्तामयुक्तां [१०२८]राक्षसीवशे ॥ अशोकवनिकामध्ये शोकसागरमाप्लुताम् ॥ २३ ॥
ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ॥ ददर्श [१०२९]हनुमान्देवीं [१०३०]लतां कुसुमितामिव ॥ २४ ॥
सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता ॥ मृणाली पङ्कदिग्धेव [१०३१]विभाति न विभाति च ॥ २५ ॥


भुग्नवक्त्रां निम्नवक्त्रां । विकृताननां नासिकौष्ठविरहिताननामित्यर्थः । एतदन्तस्य पूर्वेण ददर्शेत्यनेनान्वयः ॥ ८ ॥ विकृता इत्यादेरुत्तरेण ददर्शेत्यनेनान्वयः । एता एकाक्ष्यादिराक्षसीभ्योन्याः । विकृताः विकृतवेषाः ॥ ९ ॥ निखातशिरसः गात्रान्तरवर्तिशिरसः ॥ १० ॥ हरिकर्णीः कपिकर्णीः ॥ ११-१२ ॥ पादे चूडिका यासां ताः पादचूडिकाः । "शिखा चूडा केशपाशी" इत्यमरः ॥ १३-१५ ॥ राक्षसीर्विकृतानना इत्यत्र पुनः राक्षसीपदमविस्मरणार्थं ॥ १६-१७ ॥ लक्ष्मीवान् सीतादर्शनजनितशोभा-

युक्तः ॥ १८ ॥ च्युतां स्थानाञ्चलितां ॥ १९ ... रित्रव्यपदेशाढ्यां पतिव्रताधर्माचरणख्याति... भर्तृदर्शनेन दुर्गतां दरिद्रां। भर्तृदर्शनरहिता... भर्तृवात्सल्यभूषणां वात्सल्यपदमत्र स्नेहम... ॥ २०-२१ ॥ पयोदान्ते वर्षान्ते । चन्द्र... स्पष्टास्पष्टत्वद्योतनायेदं विशेषणं । अस... उद्वर्तनादिसंस्कारराहित्यात् । अयुक्तां अनार... न्त्रीं । वल्लकीं वीणां ॥ २२ ॥ सीतामित्यादिपर... राक्षसीवशे अयुक्तां अनवस्थितां । तद्वचनान्... न्तीमित्यर्थः ॥ २३ ॥ लतां कुसुमितामिव त...


 ति० पयोदान्ते वर्षान्ते । अनेन दुःखस्यात्यल्पावशिष्टत्वंसूच्यते ॥ २२ ॥ ती० लतामकुसुमामिव आभर... रादितिभावः ॥ २४ ॥

मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥ संवृतां मृगशाबाक्षीं ददर्श हनुमान्कपिः ॥ २६ ॥
तां देवीं दीनवदना[१०३२]दीनां भर्तृतेजसा ॥ रक्षितां स्वेन शीलेन सीतामसितलोचनाम् ॥ २७ ॥
तां दृष्ट्वा हनुमान्सीतां मृगशाबनिभेक्षणाम् ॥ [१०३३]मृगकन्यामिव त्रस्तां वीक्षमाणां [१०३४]समन्ततः ॥ २८ ॥
दहन्तीमिव निश्श्वासैर्वृक्षान्पल्लवधारिणः ॥ संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् ॥ २९ ॥
[१०३५]तां क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ॥ प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥ ३० ॥
हर्षजानि [१०३६]च सोशूणि तां दृष्ट्वा मदिरेक्षणाम् ॥ मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ॥ ३१ ॥
[१०३७]नमस्कृत्वा स रामाय लक्ष्मणाय च वीर्यवान् ॥ सीतादर्शनसंहृष्टो हनुमान्संवृतोऽभवत् ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तदशः सर्गः ॥१७॥


अष्टादशः सर्गः ॥ १८॥

शिंशुपाविटपाग्रगेनहनुमता अपररात्रेप्रबुध्यमदनपरवशतथाप्रमदाशतेनसह सीतासमीपमागच्छतोरावणस्यावलोकनम् ॥ १ ॥ ततः सीतासमीपमागतस्यरावणस्यचेष्टादेःस्फुटावगमाय उच्चशाखाग्रादवरोहणेनाधश्शाखाग्रेनिगूढमवस्थानम् ॥ २ ॥

तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् ॥ विचिन्वतश्च वैदेहीं किंचिच्छेषा निशाऽभवत् ॥ १ ॥ षडङ्गवेदविदुषां ऋतुप्रवरयाजिनाम् ॥ शुश्राव [१०३८]ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥ २ ॥ अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः ॥ [१०३९]प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥ ३ ॥ [१०४०]विबुध्य तु [१०४१]यथाकालं राक्षसेन्द्रः प्रतापवान् ॥ स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ ४ ॥ भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः ॥ [१०४२]न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ ५ ॥


नीयामित्यर्थः ॥ २४-२५ ॥ मलिनेनेत्यादिश्लोकद्वयमेकं वाक्यं ॥ २६-२७ ॥ तामित्यादिश्लोकत्रयमेकं ...॥ २८-२९ ॥ क्षमां क्षमामिव स्थितां । ...यवसानादभेदोक्तिः । तां दृष्ट्वा तां प्रेक्ष्येत्य...षणविशेष्यभेदान्न पौनरुक्त्यं । दूरप्रयुक्त...रणार्थं वा पुनरुक्तिः ॥ ३० ॥ राघवं नम... उपपदविभक्त्यपेक्षया कारकविभक्तेर्बलीय...स्करोति देवानित्यादाविव द्वितीया ॥ ३१ ॥ ... राक्षस्यदर्शनाय शिंशुपापर्णैर्गूढोऽभूत् ॥ ३२ ॥ ... श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे

शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तदशः सर्गः ॥ १७ ॥


 विप्रेक्षमाणस्य विचिन्वतश्च विप्रेक्षमाणे विचिन्वति च तस्मिन्नित्यर्थः । "यस्य च भावेन भावलक्षणं" इत्यर्थे षष्ठी ॥ १ ॥ विरात्रे अपररात्रे "अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः" इत्यत्र चकारादव्ययादुत्तरस्य रात्रिशब्दस्य समासान्तोच् प्रत्ययः । ब्रह्मरक्षसां ब्राह्मणत्वविशिष्टरक्षसां । ब्रह्मघोषान् वेदघोषान् ॥ २-४ ॥ नियुक्तः प्रेरितः


... क्षामां कृशां ॥ ३० ॥ ती०. अत्रतांतामितितच्छब्दावृत्त्यातत्तदवस्थाभेदस्यवर्णितत्वादपौनरुक्त्यं ॥ ३१ ॥ इति ... सर्गः ॥ १७ ॥

... वस्तुतस्तुमदनेसत्यपिमदोत्कटोन । अतएवतस्यांसीतायांनियुक्तः नितरांयुक्तः विनीतइत्यर्थः । अतएवराक्षसः तंकामं ...गूहितुंनशशाकेतिकाकुः ॥ ति० भृशंनियुक्तः गाढाभिनिवेशितचित्तः । कामं कामवेगं । ईदृशेषुतीर्थस्यान्यथायोजनं ... । रक्षसस्तमोगुणाविष्टस्यभगवन्मायामोहितस्याकृत्येष्वेवप्रवृत्तेः । तथाक्रियमाणंभगवध्द्यानमपिपापभोगोत्तरंजन्मान्तरेउत्त...येतिबोध्यं । अतएवऋक्षाश्वमेधनाम्नोराज्ञोदानस्तावकऋक्ष्मन्त्रः "नयुष्मेवाजबन्धवनिनित्सुश्चनमर्त्यः । अवद्यमधिदीधरत्"

स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् ॥ तां [१०४३]नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥ ६ ॥
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ॥ [१०४४]सदामदैश्च विहगैर्विचित्रां [१०४५]परमाद्भुताम् ॥ ७ ॥
ईहामृगैश्च विविधै[१०४६]र्जुष्टां दृष्टिमनोहरैः ॥ वीथी: संप्रेक्षमाणश्च मणिकाञ्चन[१०४७]तोरणाः ॥ ८ ॥
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ॥ अशोकवनिकामेव प्राविशत्संततद्रुमाम् ॥ ९ ॥
[१०४८]अङ्गनाशतमात्रं तु तं व्रजन्तम[१०४९]नुव्रजत् ॥ महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ १० ॥
दीपिकाः [१०५०]काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः ॥ वालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ ११ ॥
[१०५१]काञ्चनैरपि भृङ्गारैर्जहुः सलिलमग्रतः ॥ [१०५२]मण्डलाग्रान्बृसीं चैव [१०५३]गृह्यान्याः पृष्ठतो ययुः ॥ १२ ॥
काचिद्रत्नमयीं [१०५४]स्थालीं पूर्णां पानस्य [१०५५]भामिनी ॥ दक्षिणा दक्षिणेनैव [१०५६]तदा जग्राह पाणिना ॥ १३ ॥
राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् ॥ सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ १४ ॥
निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः ॥ अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ॥ १५ ॥
व्याविद्धहारकेयूराः समामृदितवर्णकाः ॥ समागलितकेशान्ताः सस्वेद[१०५७]वदनास्तथा ॥ १६ ॥
घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः ॥ स्वेदक्लिष्टाङ्गकुसुमाः [१०५८]सुमाल्याकुलमूर्धजाः ॥ १७ ॥
प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः ॥ बहुमानाच्च कामाच्च [१०५९]प्रिया भार्यास्तमन्वयुः ॥ १८ ॥
स च कामपराधीनः पतिस्तासां महाबलः ॥ सीतासक्तमना मन्दो मदाञ्चितगतिर्बभौ ॥ १९ ॥
ततः काञ्चीनिनादं च नूपुराणां च निस्स्वनम् ॥ शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥ २० ॥


॥ ५-७ ॥ वीथीः उद्यानवीथीः ॥ ८-९ ॥ महेन्द्रं देवगन्धर्वयोषितइव ब्रजन्तं तं । अङ्गनाशतमात्रं अनुव्रजत् अन्वव्रजत् ॥ १० ॥ तालवृन्तानि व्यजनानि ॥ ११ ॥ भृङ्गारैः कनकालुकाभिः । "भृङ्गारः कनकालुका" इत्यमरः । मण्डलाग्रान् असिविशेषान् । "मण्डलाग्रो नतार्थकः" इति वैजयन्ती । बृसीं आस्तरणं । गृह्य गृहीत्वा ॥ १२ ॥

पानस्य पूर्णां पीयत इति पानं मधु तस्य पूर्णां तेन पूर्णां । "पूरणगुण---" इत्यादिना सुहितार्थयोगे षष्ठीसमासनिषेधज्ञापकादत्र षष्ठी । स्थालीं पात्रीं ॥ १३-१५ ॥ व्याविद्धाः व्यत्यस्ततया न्यस्ताः । समामृदितवर्णकाः संमृष्टानुलेपनाः । ... समालम्भो वर्णकश्च विलेपनं" इति निघण्टुः ... १८ ॥ मदेनाञ्चिता गतिर्यस्य स मदा...


इति । तस्यार्थः---वाजमित्यन्ननाम । अन्नदानेनयेसर्वेषांबन्धवःतेषांसंबोधनं । हेवाजबन्धवः युष्मेयुष्मास्वधि । सप्तम्य... धिः । निनित्सुश्चन निन्दनेच्छाशीलोपिमर्त्योऽवद्यं नदीधरत् नधारयति । भगवदनुसन्धानेनैवनिष्पापत्वादिति । एवं... निन्दावरुद्धभावेनध्यानमपिनरकभोगोत्तरंजन्मान्तरेउत्तमफलाय । अतएवास्यमरणोत्तरंचतुर्थचतुर्युग्यांचेदिराजकुलेजन्म ... विंशतिचतुर्युग्यांरामावतारइतिहरिवंशोक्तेः । तावत्पर्यन्तंचैतत्पापफलभोगइत्यर्थायातमितिबोध्यं ॥ शि० मदनेन मा... रापानादिना मदोत्कटः उत्कटदैन्यविशिष्टोपिराक्षसः । यतस्तस्यांसीतायां । भृशं अत्यन्तं । नियुक्तः संस्थापितचित्तः । ... सीतागोपनविषयकं कामं इच्छां । आत्मनि मनसि । गूहितुं नियमितुं । नशशाक ॥ स० मदनेन तस्यांसीतायांनियुक्तः ... पूर्वमेव । मदोत्कटः व्यक्तमदः । तं मदनं । गूहितुं निग्रहीतुं ॥ ५ ॥ ति० अङ्गनाः । शतमात्रमित्यवधारणेइतिक... देवादियोषितोमहेन्द्रमिव पौलस्त्यं अनुव्रजन् । अडभावआर्षः ॥ स० अङ्गनाशतमेवाङ्गनाशतमात्रं देवगन्धर्वयोषितो... मिवपौलस्त्यं अनुव्रजदभूत् ॥ १० ॥ ती० भृङ्गाराः धत्तूरकुसुमसदृशजलपात्राणि ॥ ति० मण्डलाग्रावृत्तपर्यन्ताः बृसीः ... विशेषान् । तपस्विनामिमेतृणादिना । अस्यतुस्वर्णेनेतिविशेषः ॥ स० बृसीः ऋषिपुत्रत्वाद्रावणस्यऋष्यासनवत्वं ॥ १२ ...

तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ॥ द्वारदेशमनुप्राप्तं ददर्श हनुमान्कपिः ॥ २१ ॥
दीपिकाभिरनेकाभिः समन्तादवभासितम् ॥ गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ २२ ॥
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ॥ समक्षमिव कन्दर्पमपविद्धशरासनम् ॥ २३ ॥
मथितामृतफेनाभमरजो वस्त्रमुत्तमम् ॥ [१०६०]सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥ २४ ॥
तं पत्रविटपे लीनः पत्र[१०६१]पुष्पघनावृतः ॥ समीपमिव[१०६२] संक्रान्तं [१०६३]निध्यातुमुपचक्रमे ॥ २५ ॥
अवेक्षमाणस्तु [१०६४]ततो ददर्श कपिकुञ्जरः ॥ रूपयौवनसंपन्ना रावणस्य वरस्त्रियः ॥ २६ ॥
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ॥ तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् ॥ २७ ॥
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ॥ तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ २८ ॥
वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः ॥ तं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ २९ ॥
रावणोऽयं महाबाहुरिति संचिन्त्य वानरः ॥ [सोय[१०६५]मेव पुरा शेते पुरमध्ये गृहोत्तमे ॥]
अवप्लुतो महातेजा हनुमान्मारुतात्मजः ॥ ३० ॥
स तथाप्युग्रतेजाः [१०६६]सन्निर्धूतस्तस्य तेजसा ॥ [१०६७]पत्रगुह्यान्तरे सक्तो [१०६८]हनुमान्संवृतोऽभवत् ॥ ३१ ॥
[१०६९]स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् ॥ दिदृक्षु[१०७०]रसितापाङ्गामुपावर्तत रावणः ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टादशः सर्गः ॥ १८ ॥



॥१९-२०॥ द्वारदेशं अशोकवनद्वारदेशं ॥ २१ ॥ गन्धतैलं गन्धवासिततैलं ॥ २२ ॥ समक्षं प्रत्यक्षं । अपविद्धशरासनं अधृतशरासनं ॥ २३ ॥ मथितामृतफेनाभं मथितं तक्रं अमृतं धारोष्णं तयोर्यत्फेनं तदाभं । "निरम्बु बोलं मथितं धारोष्णं त्वमृतंपयः" ...भयत्र वैजयन्ती । विमुक्तं स्वस्थानात्प्रचलितं । ... वस्त्रं सलीलं यथा भवति तथा अनुकर्ष...यः ॥ २४ ॥ पत्रविटपे पत्रवति विटपे । ...न्नः । पत्रपुष्पघनावृतः पत्रपुष्पसमूहावृतः । ...क्यालंकारे । यद्वा दूरे समागतमपि ...समीपे संक्रान्तमिव स्थितं । तं निध्यातुं ...चक्रमे । "निर्वर्णनं तु निध्यानं दर्शनालोकने-

क्षणं" इत्यमरः ॥ २५-२६ ॥ प्रमदावनं अन्तःपुरोद्यानं ॥ २७ ॥ क्षीबः मत्तः । शङ्कुकर्णः गर्वेण स्तब्धकर्ण इत्यर्थः ॥ २८-२९ ॥ अवप्लुतः अवरूढः । रावणचेष्टास्सर्वा द्रष्टुं पूर्वस्थानाधःशाखां समाश्रित इत्यर्थः ॥ ३० ॥ सः हनुमान् । तथा पूर्वोक्तरीत्या । उग्रतेजास्सन्नपि । तस्य रावणस्य । तेजसा निर्धूतः सन् । पत्रगुह्यान्तरे पत्रगूढप्रदेशे । संवृतोऽभवत् गूढोऽभवत् ॥ ३१-३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टादशः सर्गः ॥ १८ ॥



...पविद्धशरासनं त्यक्तेक्षुचापं । कन्दर्पमिवस्थितं ॥ २३ ॥ ति० अमृतंपयः । मथितपयःफेनवच्छुक्लाआभायस्यतत् । सपुष्पं ...सहितं । विमुक्तं विशिष्टमुक्तावन्तं । सपुष्पमवकर्षन्तमित्येवपाठः । तीर्थस्तु एतद्योजनाशक्त्यासलीलमवर्कर्षन्तमितिपा...ति ॥ २४ ॥ स० क्षीबः मत्तः । शङ्कुकर्णः तन्नामकोयोवनपालस्तेनदृष्टः ॥ २८ ॥ स० सोयंरावणः पुरमध्ये प्रासाद..."गृहोपरिगृहंपुरं" इतिविश्वः । शेतेपुरा अशेत ॥ ३० ॥ ति० यद्यपिससमुद्रलङ्घनकर्ता समारुतात्मजः उग्रतेजाः । ...तस्यरावणस्यतेजसानिधूतः तस्यपुरोऽवस्थातुमशक्नुवन् पत्रे पत्रबहुले । अतएव गुह्यान्तरे शाखान्तरे । सक्तः स्थितः । ...त्यल्पशरीरतयासंवृतः गुप्तोऽभवत् । सर्वमायातिरस्कारकमायावतस्तस्यदृष्ट्यग्रेमाययाऽल्पशरीरादिमत्त्वेनस्थातुमशक्यत्वा...णं ॥ ३१ ॥ इत्यष्टादशः सर्गः ॥ १८ ॥

एकोनविंशः सर्गः ॥ १९ ॥

 ग्रन्थकृतानानावस्त्वौपम्येन बहुधोपवर्णितांसीतांप्रति रावणेनप्रलोभनोपक्रमः ॥ १ ॥

तस्मिन्नेव ततः काले राजपुत्री [१०७१]त्वनिन्दिता ॥ रूपयौवनसंपन्नं भूषणोत्तमभूषितम् ॥ १ ॥
ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् ॥ प्रावेपत वरारोहा प्रवाते कदली यथा ॥ २ ॥
[१०७२]आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ ॥ उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥ ३ ॥
दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः ॥ ददर्श [१०७३]सीतां दुःखार्तां नावं सन्नामिवार्णवे ॥ ४ ॥
असंवृतायामासीनां धरण्यां शंसितव्रताम् ॥ छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ॥ ५ ॥
मल[१०७४]मण्डनचित्राङ्गीं मण्डनार्हाममण्डिताम् ॥ मृणाली पङ्कदिग्धेव [१०७५]विभाति न विभाति च ॥ ६ ॥
समीपं राजसिंहस्य रामस्य विदितात्मनः ॥ संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः ॥ ७ ॥
शुष्यन्तीं रुदतीमेकां [१०७६]ध्यानशोकपरायणाम् ॥ दुःखस्यान्तमपश्यन्ती रामां राममनुव्रताम् ॥ ८ ॥
[१०७७]वेष्टमानां तथाऽऽविष्टां पन्नगेन्द्रवधूमिव ॥ धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ॥ ९ ॥
[१०७८]वृत्तशीलकुले जातामाचारवति धार्मिके ॥ पुनःसंस्कारमापन्नां जातामिव च दुष्कुले ॥ १० ॥
अभूतेनापवादेन कीर्तिं निपतितामिव ॥ आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ११ ॥
सन्नामिव महाकीर्तिं श्रद्धामिव [१०७९]विमानिताम् ॥ [१०८०]पूजामिव परिक्षीणामाशां प्रतिहतामिव ॥ १२ ॥
आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव ॥ दीप्तामिव दिशं काले [१०८१]पूजामपहृतामिव ॥ १३ ॥


तस्मिन्नित्यादिश्लोकद्वयमेकान्वयं ॥ ततः रावणागमनानन्तरं । तस्मिन्नेव काले तदागमनानन्तरकाल एव । भूषणोत्तमभूषितं रूपयौवनसंपन्नं रावणं ततो दृष्ट्वैव तत्र दूरदेश एव दृष्ट्वा प्रावेपतेतिसंबन्धः ॥ १-५ ॥ मलमण्डनचित्राङ्गी मलरूपमण्डनेन चित्राङ्गीं । मलावृतामप्याश्चर्यावहदेहामित्यर्थः । मृणाली पङ्कदिग्धेवेत्यत्र येत्यध्याहार्यं ॥ ६-८ ॥ आविष्टां मणिमन्त्राद्यभिभूतां । धूप्यमानां संतप्यमानां । धूमः केतुरिव धूमकेतुः केतुना ग्रहेणेत्यर्थः । यद्वा ग्रहेण ग्राहकेण आच्छादकेनेति धूमकेतुर्विशिष्यते ॥ ९ ॥ वृत्तं दृढं शीलं स्वभावो यस्य तत् तच्च तत् कुलं च तस्मिन् । आचारवति समयाचारवति । धार्मिके

यज्ञादिधर्मप्रधाने एवंभूते कुले जातां । संस्कारमापन्नां विवाहरूपसंस्कारमापन्नां । अतः संस्कारद्वारा दुष्कुले पुनर्जातामिव स्थितां । कुमाराणामुपनयनमिव कुमारीणां विवाहो द्वितीयं जन्म | "वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः ... स्मृतेः ॥ १०-११ ॥ सन्नां क्षीणां । ... विमानितां अवमानितामित्यर्थः । अवमाने ... अवमन्तरि श्रद्धा मन्दीभवति । पूजामिव ... स्वल्पपूजाद्रव्यामित्यर्थः । प्रतिहतां निष्फलां ... आयतीं धनलाभं । विध्वस्तां मन्दीभूतां । ... अननुष्ठितां । दीप्तां दाहयुक्तां । काले उत्पात... पूजामपहृतामिव । अत्र पूजाशब्देन पूजाद्रव्य...


ति० मलेनमण्डनस्थानेषुदिग्धाङ्गी रूषिताङ्गीं । चित्राङ्गीमितिपठित्वा मलरूपेणमण्डनेन चित्राङ्गी कर्बुरामित्यर्थेती... संन्यासित्वादुचितैवतस्यमलेपिमण्डनत्वबुद्धिः । ईदृशींयांददर्श सा पङ्कदिग्धामृणालीवविभातिनविभातिच ॥ स्वरूपशोभय... लावराञ्चविभाति नविभातिचेत्यर्थः ॥ ६ ॥ ति० वृत्तमाचारः । शीलं सत्स्वभावः । तद्युते विहितकर्मानुष्ठानवतिचकु... तादृशएवकुले पुनःसंस्कारं पाणिग्रहणसंस्कारमापन्नामपि दुष्कुलेजातां उत्पन्नां तत्रैवप्राप्तसंस्कारामिवचमलिनांस्थितां ... धार्मिके एतादृशेपितृकुलेजाता । सैवदुष्कुले वृत्तादिरहितेविवाहाख्यसंस्कारेणपुनर्जाताचेत्सायथावर्तेत तथाविद्यमानां ॥

पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव ॥ प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् ॥ १४ ॥
वेदीमिव परामृष्टां शान्तामग्निशिखामिव ॥ पौर्णमासीमिव निशां [१०८२]राहुग्रस्तेन्दुमण्डलाम् ॥ १५ ॥
उत्कृष्टपर्णकमलां वित्रासितविहङ्गमाम् ॥ हस्तिहस्तपरामृष्टामा[१०८३]कुलां पद्मिनीमिव ॥ १६ ॥
पतिशोका[१०८४]तुरां शुष्कां नदीं विस्रावितामिव ॥ परया मृजया हीनां कृष्णपक्षनिशामिव ॥ १७ ॥
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् ॥ तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥ १८ ॥
[१०८५]गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् ॥ निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव ॥ १९ ॥
एकया दीर्घया वेण्या शोभमानामयत्नतः ॥ नीलया नीरदापाये वनराज्या महीमिव ॥ २० ॥
उपवासेन शोकेन ध्यानेन च भयेन च ॥ परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥ २१ ॥
आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव ॥ भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥ २२ ॥

समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायतशुक्ललोचनाम् ॥
अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनविंशः सर्गः ॥ १९ ॥


विंशः सर्गः ॥ २० ॥

रावणेन सीतांप्रति प्रलोभनाय चाटुवचनोपन्यासपूर्वकंस्वाङ्गीकरणप्रार्थना ॥ १ ॥

[१०८६]स तां [१०८७]पतिव्रतां दीनां निरानन्दां तपस्विनीम् ॥ साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ १ ॥
मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् ॥ अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ २ ॥


॥ १३ ॥ विध्वस्तां हिमादिहतां । तमोध्वस्तां तमःसंवृतां । उपक्षीणां स्वल्पजलामित्यर्थः ॥ १४ ॥ कृत्वे... शूद्रादिभिरितिशेषः ॥ १५ ॥ उत्कृष्टपर्णकयुक्ता भातपत्रकमलां ॥ १६ ॥ विस्रावितां रोधोभसाधुधर्मं अन्यनिर्गमितजलामित्यर्थः । मृजया उद्वर्त...धनेन ॥ १७ ॥ सुजाताङ्गीं सुन्दराङ्गीं ...आलितां बद्धां ॥ १९-२० ॥ अल्पाहारां ...हारामित्यर्थः । यद्वा अल्पाहारां मितभोजि...त्तमस्त्रीलक्षणमुच्यते ॥ २१ ॥ रघुमुख्यस्य ...शग्रीवपराभवं भावेन मनसा । आयाचमानां

प्रार्थयन्तीमिव स्थितां ॥ २२ ॥ समीक्षमाणां रक्षकं समीक्षमाणां । सुपक्ष्मेति । अन्ते ताम्रं मध्ये शुक्लमस्या लोचनमित्युच्यते ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९ ॥


 साकारैः सेङ्गितैः । "आकाराविङ्गिताकृती" इत्यमरः । न्यदर्शयत स्वाभिप्रायमिति शेषः । सीतायै स्वाभिप्रायं प्रकाशितवानित्यर्थः ॥ १ ॥ अद-


...मृष्टां वेदवेदिरहितपतितैराक्रन्तां ॥ १५ ॥ ति० गृहीतां धृतां । पश्चात्स्तंभे लाडितां बद्धां ॥ १९ ॥ ति० अल्पाहारां ...हारां । अस्नातयाऽन्नस्यग्रहीतुमशक्यत्वात् । देवराजतःपायसलाभेनतदनपेक्षणाच्च ॥ स० शोकेन रामविश्लेषजेन । ... । भयेन रावणजन्येन । अल्पाहारां पत्युच्छिष्टंविनान्यस्यस्वीकारायोग्यत्वाच्छरीरयात्रार्थं नीरस्याशितानशितत्वो...यादोषत्वात् । पत्युर्नारायणावतारत्वेनतत्रतत्सांनिध्य विशेषात्तद्ग्रहोयुक्तः । उपेन्द्रावतारवाद्रामस्य इन्द्रस्यतदग्रजत्वात्त...शनंगौरवतःस्वान्नत्वाच्चभोजनंयुक्तमितिमन्तव्यं ॥ शि० अल्पः अतिसूक्ष्मः वायुरित्यर्थः । आहारोयस्यास्तां ॥ २१ ॥ ...वधार्थमेव । नतुतेनकिंचित्प्रयोजनमितिभावः ॥ २३ ॥ इत्येकोनविंशः सर्गः ॥ १९ ॥ ... परिवृतां राक्षसीभिरितिशेषः ॥ १ ॥ ती० वस्तुतस्तु पुत्रसमभृत्यदर्शनविषयेभयादिकंनोचितमितिभावः । ति० नेतु-

--- रा. १५९

कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये ॥ सर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे ॥ ३ ॥
नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः ॥ व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ ४ ॥
स्वधर्मो रक्षसां भीरु 1सर्वथैव न संशयः ॥ गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा ॥ ५ ॥
एवं चैत2दकामां तु 3न त्वां स्प्रक्ष्यामि मैथिलि ॥ कामं कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ ६ ॥
देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये ॥ प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ ७ ॥
एकवेणी 4धराशय्या ध्यानं मलिनमम्बरम् ॥ अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ ८ ॥
विचित्राणि च माल्यानि चन्दनान्यगुरूणि च ॥ विविधानि च वासांसि दिव्यान्याभरणानि च ॥ ९ ॥
महार्हाणि च पानानि 5शयनान्यासनानि च ॥ गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि ॥ १० ॥
स्त्री6रत्नमपि मैवं भूः कुरु गात्रेषु भूषणम् ॥ मां प्राप्य हि 7कथं नु स्यास्त्वमनर्हा सुविग्रहे ॥ ११ ॥
इदं ते चारु संजातं यौवनं व्यतिवर्तते ॥ यदतीतं पुनर्नैति स्रोतः 8शीघ्रमपामिव ॥ १२ ॥
त्वां कृत्वोपरतो मन्ये रूपकर्ता स 9विश्वसृक् ॥ न हि रूपोपमा 10त्वन्या तवास्ति शुभदर्शने ॥ १३ ॥


र्शनं अदृश्यत्वं ॥ २ ॥ मां दृष्ट्वा भीतिर्न कर्तव्येत्याह—--कामय इति ॥ ३ ॥ अन्ये च भयहेतवोत्र न सन्तीत्याह—--नेहेति ॥ ४ ॥ परदारेच्छा दोष इत्याशङ्क्याह --– स्वधर्म इति ॥ संप्रमथ्य बलात्कृत्य ॥ ५ ॥ कामं अत्यन्तं । यथाकामं यथेच्छं ॥ ६ ॥ प्रणयस्व स्नेहंकुरु ॥ ७ ॥ एकवेणी असीमन्तितवेणी | धराशय्या भूशयनं । औपयिकानि युक्तानि । "युक्तमौ-

पयिकं" इत्यमरः ॥ ८-१० ॥ मां प्राप्य हीति । हिः पादपूरणे अप्यर्थो वा । हे सुविग्रहे मां प्राप्यापि कथमनर्हा स्याः ॥ ११–१२ ॥ उपरतः निवृत्तः । अत्रेतिकरणं द्रष्टव्यं । उत्तरोत्तरं सातिशयं रूपं सिसृक्षुर्विधाता त्वां सृष्ट्वा इतः परं सातिशयं रूपं स्रष्टुं न शक्यत इति धिया ...रुपरत इति मन्य

मिच्छसि तत्किमितिशेषः ॥ २ ॥ ती० वस्तुतस्तु त्वांकामये ईश्वरीत्वेनेतिशेषः । अतोमांबहुमन्यस्व ॥ ३ ॥ ती० नेहेति मनुष्याराक्षसावा । त्वद्भयकर्तारइतिशेषः । वस्तुतस्तु सर्वेश्वर्यास्तवनकुत्रापिभयशङ्केतिभावः । ति० किमिदानींमदतिरिक्त... न्तरजंतवभयं उतममस्पर्शेधर्महानिजं । नाद्यइत्याह – नेहेति । मत्तः मदागमनात्समुत्थितं पुरुषान्तरागमनसंभावना... व्यपसर्पतु । अन्येषामभावात् ॥४ ॥ ति० नान्त्यइत्याह – स्वधर्मइति । तंस्वधर्ममाह---गमन॑वेति । आनुकूल्यंसंपा... संप्रमथ्य बलात्कृत्य | एवंस्वधर्मत्वान्ममनाधर्मः । बलात्कारेचास्वतन्त्रत्वात्स्त्रियाअपिनदोषइतिभावः ॥ ५ ॥ ती० ... दाराभिमर्शःस्वधर्मः तथापि नाहंत्वामकामयमानांस्प्रक्ष्यामीत्याह–स्वधर्मइत्यादिश्लोकद्वयेन । कामं अत्यर्थे । ... यथेच्छं । मेशरीरेकामः । तवेतिशेषः । मयितवेच्छाप्रवर्ततामितिभावः । स्वधर्मइत्यादिश्लोकद्वयस्यवास्तवार्थस्तु ---... नविश्वसनीयइत्यतआह –-- स्वधर्मइत्यादि । यद्यपिरक्षसांपरदाराहरणादि स्खधर्मःस्वभावः । मेशरीरेकामं अत्यर्थे । ... यथेच्छं कामःप्रवर्ततांनाम मन्मथविकारोस्तुनाम । तथाप्येतत्सर्वेममेष्टदेवतायांत्वयिनघटतइतिशेषः । अतएव अका... भृत्यत्वकामनारहितां । यद्वा अकामां विष्णुकामांत्वां । नस्प्रक्ष्यामि त्वदाज्ञांविना पूजांकर्तुमपिबिभेमीतिशेषः ॥ ति... एवमपि । बलात्कारपक्षे तवममचदोषाभावेपितस्यपक्षस्यरसाभाससंपादकत्वात् । अतएवमकामां अनेनप्रकारेणमयिकाम... मद्भिन्नेच्छावतींच | नच नतु | स्प्रक्ष्यामि | एवंचैतदकामांत्वामितिपाठे एतत् रक्षोधर्मत्वं । एवंच एवमेव मदुक्तरी... तथाप्युक्तप्रकारेण त्वामकामां नस्प्रक्ष्यामीत्यर्थः । नन्वेवंसतिदुस्सहाकामपीडातवस्यात्तत्राह---काममिति । कामः ... यथाकामं यथेच्छं । कामं तद्विषयेच्छां । प्रवर्ततां प्रवर्तयत्वित्यर्थः ॥ ६ ॥ ती० वस्तुतस्तु विचित्राणीत्यादिश्लोकद्वय मे... मांप्राप्य भृत्यत्वेनैतिशेषः । माल्यादीनिलभ प्राप्नुहीतिसंबन्धः ॥ ९-१० ॥ ती० वस्तुतस्तु त्वत्पूजाक्षमंमदीय... च्छतीतिखिद्यति--इदंतइति । ते तवभृत्यस्य | ममेतिशेषः । यौवनं दार्ढ्यावस्था | यत् यतः । भृत्यस्यममायुः व्यर्थ...


[ पा० ] १ ख. ङ. च. ज. -- ट. सर्वदैव. २ च. ज. ज. चैवमकामां. ङ. झ. ट. चैवमकामांत्वां. घ. त्वेतवयापयि ३ ङ. झ. ट. नच. ४ ङ. अधरशय्या. ५ क ख घ. यानानिशयनानिच. ६ क. ट. स्त्रीरत्नमसि ७ घ. -ट. क. कथंस्यास्त्वमनाहारा ८ ङ. ट. स्रोतखिनामिव ९ ख. ङ. झ. ट. विश्वकृत्. १० क. ङ. --ट. ह्यन्या. झ. सर्गः २० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् || कैः पुमानतिवर्तेत साक्षादपि पितामहः ॥ १४ ॥ यद्यत्पश्यामि ते गात्रं शीतांशु सदृशानने || तस्मिंस्तस्मिन्पृथु श्रोणि चक्षुर्मम निबध्यते ॥ १५ ॥ भव मैथिलि भार्या मे मोहमेनं विसर्जय || बहीनामुत्तम स्त्रीणामाहतानामितस्ततः ॥ सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ १६ ॥ लोकेभ्यो यानि रत्नानि सँप्रेमथ्याहतानि वै ॥ तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ॥ १७॥ विजित्य पृथिवीं सर्वां नानानगरमालिनीम् ॥ जनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥ १८ ॥ नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् ॥ पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ १९ ॥ असकृत्संयुगे भग्ना मया विमृदितध्वजाः ॥ अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥ २० ॥ ईच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम् ॥ २१ ॥ संप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च ॥ साधु पश्यामि ते रूपं संयुक्त प्रतिकर्मणा ॥ २२ ॥ प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने || भुङ्क्ष्व भोगान्यथाकामं पिब भीरु रमस्व च ॥ २३ ॥ यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ॥ लैलस्ख मयि विस्रब्धा धृष्टमाज्ञापयस्व च ॥ मतप्रसादाललन्त्याच लॅलन्तां बान्धवास्तव ॥ २४ ॥ " "" ऋद्धिं समानुपश्य त्वं श्रियं भद्रे यँशश्च मे ॥ किं करिष्यसि रामेण सुभगे चीरवाससा ॥ २५ ॥ निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः ॥ व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥ २६ ॥ ७. इत्यर्थः ॥ १३ ॥ कः अतिवर्तेत न कोपीत्यर्थः || १४ | || २२ || दाक्षिण्येन सरलत्वेन | भुङ्क्ष्व अनुभव । – १९ ॥ विमृदितध्वजा: भग्नध्वजाः । प्रत्यनीकेषु “दक्षिणे सरलोदारौ " इत्यमरः ||२३|| ललख प्रीतिं शत्रुषु मध्ये ॥ २० ॥ प्रतिकर्म अलंकारः । “ प्रति- कुरु | " लल ईप्सायाम् ” इति धातुः ॥ २४ ॥ कर्म प्रसाधनं " इत्यमरः ॥ २१ ॥ अवसज्यन्तां एवमात्मानं प्रशस्य रामं निन्दति - किं करिष्यसी- अन् । प्रतिकर्मणा संयुक्तं पश्यामि पश्येयं | त्यादिना ||२५|| निक्षिप्तविजयः त्यक्तविजय इत्यर्थः कृत्वाम् तवपूजार्थमनुज्ञांदेहीतिशेषः ॥ १२ ॥ ति० कोनातिवर्तेत क्षुभ्येतेत्यर्थः । कः पुमान तिवर्तेतेतिपाठे कामवशतामतिक्रम्य युक्ता भार्थः ॥ ती० वस्तुतस्तु मदाराधनेतवबुद्धिः कथंस्यादत आह - त्वामिति । त्वां लक्ष्मीं । " सीतालक्ष्मीर्भवान्विष्णुः साधुत्वात् । समासाद्य साक्षात्पितामहो पिनातिवर्तेत अनाराधिन मस्कोवाऽतिवर्तेतेत्यर्थः ॥ १४ ॥ "अदिति । गात्रं अवयव विशेषं । तस्मिंस्तस्मिन्नवयव विशेषेचक्षुर्निबध्यते । इष्टदेवतायास्तवदर्शनस्य मुक्तिसाधकत्वादिति १५ ॥ ती० वस्तुतस्तु मैथिलि भार्या भयाकान्त्या आर्याश्रेष्ठाभव । एनंमोहं मयिशत्रुत्वशङ्कां । विसर्जय | मेमम सन्तो ममयाअग्रमहिषीमन्दोदरी तस्याश्चममचभव ईश्वरीतिशेषः । शि० हे भवमैथिलि भवति भावयति नितरां खपतिं सैवमैथिली । तत्संबोधनं । अग्रस्य सर्वोत्कृष्टस्य रामस्य महिषीत्वं ममबह्वीनामुत्तमस्त्रीणां भार्या व्याभव । मेमोहं वैचित्यं । विसर्जय त्याजय ॥१६॥ ती० लोकेभ्यइत्यस्यवास्तवार्थस्तु इष्टदेवतायैदेव्यै रावणस्त्वात्मात्मीय समर्पणं लोकेभ्यइतिश्लोकद्वयेन | अहमित्यनेनात्मसमर्पणं | रत्नानीत्यादिनाऽऽत्मीयसमर्पणमिति ज्ञेयं ॥ १७ ॥ ति० आमस । वस्तुतस्तु मां लक्ष्मींसंपदमित्यर्थः ॥२१॥ ती० वस्तुतस्तु मत्प्रसादात् मयिप्रसादोऽनुग्रहः | तस्मात् । तवललन्त्याः खात्याध सत्याः बान्धवाश्चरमन्तामितिसंबन्धः ॥ २४ ॥ रामानु० ऋद्धिं संपदं । श्रियं भां ॥ २५ ॥ ती० ऋद्धिमित्यादी- वक्ष्यति थार्थस्तु–सरामाऽहंतेअखिलसंपत्समृद्धिंददामि । मांरामेण सहसंयोजयेत्याशङ्क्यनाहंसंपदाद्यर्थी किंतुमोक्षकामी । अतो इति । असत्वंत्पादाब्जंनत्यजामीत्यभिप्रायेणाह- ऋद्धिममेत्यादिश्लोकचतुष्टयेन । हेसुभगे ममऋद्ध्यादिकंपश्य । निक्षि- वोपदि राम शर्मा (स्वतस्सिद्धविजयइत्य | वनगोचरः वनंजलंगोचरनिवासस्थानंयस्यसः । नार यर्थः । अतएवगतश्रीः गताप्राप्ता कीतिसूत्र ०] १ ङ. झ. ट. कः पुनर्नातिवर्तेत. घ. च. छ. ज. कः पुमान्नातिवर्तेत. २ ख. शीतांशुसमदर्शने. ३ क मेभार्या. ज. झ. ट. मेतं. ५ ख झ ञ ट संप्रमथ्याहृतानिमे. क. ङ. - ज. संप्रमथ्यहृतानिमे. ६ ख. घ. ङ. झ. ट. म. ७ झ. ट. चैवददामिते. ८ च. छ. ज. ञ. नैव. ९ क. ङ. च. ज. ट. इच्छमां. १० ङ. छ. झ ञ ट सुप्रभाण्यव. सुप्रभाण्यपि, ११ ङ.~~ट. भूषणानिहि. १२ ङ. ट. सुयुक्तं १३ घ. रमख १४ क. घ. मत्प्रभावात् १५ ङ. ज. ललतांबान्धवस्तव. १६ ङ. ट. यशखिनि. १७ ङ. झ ट चीरवासिना. तिस ८४ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ न हि वैदेहि रामस्त्वां द्रष्टुं वाऽप्युपलप्स्यते ॥ पुरोबला कैरसितैर्मेधैर्ज्योत्स्नामिवावृताम् ॥ २७ ॥ न चापि मम हस्तान्त्वां प्रातुमर्हति राघवः ॥ हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ २८ ॥ चारुस्मिते चारुदति चारुनेत्रे विलासिनि ॥ मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥ २९ ॥ क्लिष्टकौशेयव सनां तन्वीमप्यनलङ्कृताम् || त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥ ३० ॥ अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः ॥ यावत्यो मम सर्वासामैश्वर्य कुरु जानकि ॥ ३१ ॥ मम ह्यसितकेशान्ते त्रैलोक्यवराः स्त्रियः ॥ तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ ३२ ॥ यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च ॥ तानि लोकांश्च सुश्रोणि मी च भुङ्क्ष्व यथासुखम् ॥ ३३॥ न रामस्तपसा देवि न बॅलेन न विक्रमैः ॥ न धनेन मया तुल्यस्तेजसा यशसाऽपि वा ॥ ३४ ॥ पिच विहर रमस्व भुङ्क्ष्व भोगान्धननिचर्य प्रदिशामि मेदिनीं च ॥ मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ॥ ३५ ॥ कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि ॥ कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि ॥ ३६॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे विंशः सर्गः ॥ २० ॥ । " तं शेषः यस्यासौ स्थण्डिलशायी भूतलशायी ||२६|| वाशब्दोऽवधारणे | | राज्यकाङ्क्षिण: । इन्द्रस्तु राजमहिषीं मातरं मम द्रष्टुमपि नोपलप्स्यत एवेत्यर्थः । दर्शनमात्रफलमपि चाग्रहीत् ” इत्यादिप्रह्लादवचनात् ॥ २८-३० ॥ दर्शनं नप्राप्स्यसीत्यर्थः । पुरोऽग्रे बलाका येषां ते ऐश्वर्य अन्तः पुरैश्वर्य | स्वामिनीत्वं कुरु प्राप्नुहीत्यर्थः पुरोबलाकाः तैः । अनेन मेघानामतिविपुलतोच्यते । ॥ ३१-३२ ॥ भुङ्क्ष्व स्वाधीनं कुरु ॥ ३३ – ३४॥ महामेघेष्वेव बलाकासंचारवर्णनात् || २७ ॥ पिब मद्यमिति शेषः । विहर संचर | विहारशब्दस्य हिरण्यकशिपुः कीर्तिमि॒िन्द्रहस्तगतामिवेति वैधर्म्यहं- संचारेपि प्रयोगात् ॥ ३५ – ३६ ॥ इति श्रीगोवि कलं ष्टान्तः । अत्र कीर्तिशब्देन भार्या लक्ष्यते । हिरण्य- न्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारति जात् । कशिपुरिन्द्रहस्तगतां भार्थी पुनः प्राप्तवानित्येतच्छ्री- ख्याने सुन्दरकाण्डव्याख्याने विंशः सर्गः भागवते प्रसिद्धम् । 'व्यलुम्पत्राजशिबिरममरा ॐ नेत्यर्थः । श्रीर्लक्ष्मीर्येन । अतएव प्रतिभक्तसंरक्षणव्रतशीलः । अतएव पितृवाक्यपरिपालनायस्थण्डिलशायीयोरामः । अची रखा विवृस च्छेदः । पीतांबरधारिणेत्यर्थः । एतादृशेनतेनरामेणसहवात्वं इदानीं विद्यमानैश्वर्याद्यपेक्षयान किमपिकरिष्यसीति श अतोजीवतिमयिसतीतिशेषः । रामस्त्वांद्रष्टुमपिनोपलप्स्यते । नचममहस्तात्त्वांराघवः प्राप्तुमर्हति । मद्वधानन्तरंरामस्व न यस्य पलप्स्यतेप्राप्तुमप्यर्हतीतिभावः ॥ ति० उपलभ्यते व्यत्ययेनश्यन्प्रत्ययः । समर्थोभवतीत्यर्थः । उपलप्स्यतइतिपाठे स. ष्यतीत्यर्थः ॥ २५–२७ ॥ ती० हिरण्यकशिपुरिति । पुराकिलहिरण्यकशिपोर्भार्याहृलानारदमुखेनप्रार्थितस्तस्मैपुनः चित्र- भागवते कथाऽस्ति । तथाच भार्याहरणमेवकीर्तिहरणमितिभावः ॥ स० हिरण्यकशिपुः इन्द्रहस्तगतां इन्द्राधीनांकीर्ति स्वरिपुहिरण्यकशिपोर्भार्यामपहृतवानितिकीर्तियथानप्राप्तुमर्हति तथेत्यर्थः । इन्द्रनीतांकयाधूंहिरण्यकशिपुःपुनरपी बानित्यप्रसिद्धेः । नारदएवतांतस्मैदत्तवानितिभावः ॥ २८ ॥ शि० अनलङ्कृतांवां लद्दुःखमित्यर्थ: । दृष्ट्वा स्वेषुदारे प्रीति॑ । नोपलभामि । अतिदुःखितंमनःक्कापिनप्रवर्ततइत्यर्थः । एतेन रावणस्यदयात्वंसूचितं ॥ स० अनलाम खभार्या सुरतिं नोपलभामि नोपलभे । अलङ्कृतांपुर्दृष्ट्वातत्ररति॑िनोपलभइतिकिंवक्तव्यमित्यर्थः । एतेनसौन्दर्यातिशयो करिष्यति ती० क्लिष्टकौशेयेत्यस्यवास्तवार्थस्तु त्वांममेष्टदेवतांदृष्ट्वा स्वेषुधनेषुदारेषुचरति॑िनोपलभामि । इष्टदेवतायास्तवदर्शनमात्रेणात सयापरि- ऽहंसर्वतोनिवृत्तोस्मीतिभावः ॥ ३० ॥ ती० नरामइत्यस्य वास्तवार्थस्तु -रामः तपआदिनामयातुल्योनभवति । किंतु खड कषगुणैश्वर्यसंपन्नोभगवाञ्श्रीरामोमत्तोप्यधिक एवेतिभावः ॥ ३४॥ ती० मयि लल रमख । वस्तुतस्तु मयिभृत्येसति लल ती० मयासह | वस्तुतस्तु सह एकदैव । मया संवर्धितानीतिशेषः । काननानिविहर ॥ ३६ ॥ इतिविंशः सर्गः ॥ २० ॥ [ पा० ] १ च द्रष्टुमप्युपलप्स्यते. ङ. झ. न. ट. द्रष्टुंवाप्युपलभ्यते. क. ख. द्रष्टुंवाप्युपपद्यते २ क. सर्वगुणो४ क. ३ ङ. झ. ट. प्रवरस्त्रियः ४ ङ. झ ट मया. ५ क. रूपेण. ङ. झ. ट. बलेनच. ६ क. ख. यशसापिच, यस्य तप्ताङ्ग- नसेप्रांत- शीक्षते." १ ङ. श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । एकविंशः सर्गः ॥ २१ ॥ सीतयारावणंप्रति मध्ये तृणप्रक्षेपेण साम्नाहितोपदेशपूर्वकं रामगुणानुवर्णनेन तस्मैस्वप्रत्यर्पणेन तेनसहमैत्रीविरोधसंपा दनयोः क्रमेणशुभाशुभफलहेतुत्वोक्तिः ॥ १ ॥ सर्ग: २१ ] ८५ तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ॥ आर्ता दीनखरा दीनं प्रत्युवाच शनैर्वचः ॥ १ ॥ दुःखार्ता रुदती सीता वेपमाना तपखिनी ॥ चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ॥ तृणमन्तरतः कृत्वा प्रत्युवाच शुचिसिता ॥ २ ॥ निवर्तय मनो मत्तः स्वजने क्रियतां मनः ॥ न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् ॥ ३ ॥ अकार्य न मया कार्यमेकपत्या विगर्हितम् ॥ कुलं संप्राप्तया पुण्यं कुले महति जातया ॥ ४ ॥ एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी | राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ॥ ५ ॥ भार्या भार्या सती तव || साधुधर्ममवेक्षस्व साधु साधुव्रतं चर ॥ ६ ॥ यथा तव तथाऽन्येषां दारा रक्ष्या निशाचर | आत्मानमुपमां कृत्वा खेषु दारेषु रम्यताम् ॥ ७ ॥ अतुष्टं खेषु दारेषु चपलं चलितेन्द्रियम् || नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥ ८ ॥ इह सन्तो न वा सन्ति सतो वा नानुवर्तसे || तथाहि विपरीता ते बुद्धिराचारवर्जिता ॥ ९ ॥ तस्येत्यादि ॥ १ ॥ तृणमिति रावणस्य साक्षात्सं- | ||६|| आत्मानमुपमां कृत्वा यथा तव दारा रक्ष्यास्त- भाषणानर्हत्वात्तृणव्यवधानकरणम् । प्रत्युवाचेति थान्येषां द्वारा रक्ष्याः । तस्मात् स्खेषु दारेषु रम्यतां ॥७॥ पुनरभिधानं वचनप्रकारविशेषकथनार्थं | दुःखार्ता- अतुष्टं अतृप्तं निकृतिप्रज्ञं निकृतौ शाठ्ये प्रज्ञा यस्य तं । याअपि शुचिस्मितत्वाभिधानं वस्तुस्वभावेन सस्मित- पराभवं आयुरैश्वर्यादिक्षयरूपं || ८ || इह अतिविशा- प्रतीयमानत्वात् ||२ – ३ ||एकः पतिर्यस्यास्सा एक- लेपि दुर्जनसंकुले देशे । सन्तः त्वामनर्थान्निवारयन्तः । न्यास ए। " नित्यं सपत्यादिषु" इति ङीप् || ४ || पृष्ठतः न सन्ति वा नसन्ति किं सन्त्येव । श्रीविभीषण- ताभ्योत पाहत्यर्थः ॥ ५ ॥ सती अहं तव औपयिकी प्रभृतीनां संभवान्न सन्तीति कथं वक्तुं शक्यं । अलंकृतत्वेर्या न किन्तु परिहार्या । साधूनां सतां धर्म सतो वा नानुवर्तसे । “तद्विद्धि प्रणिपातेन परिप्रश्नेन · चैत्यं इम | साधूनांव्रतं साधुव्रतं । साधु सम्यक् | चर | सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः” अत्यन्तभु, तृणमन्तरतःकृत्वेति । परपुरुषमुखंनिरीक्ष्य वार्तानकर्तव्येतिमर्यादयावा तृणवदलक्षीकृत्यवा अस्मद्वक्ष्यमाणवचनंतृण- ३१ ॥ ययनलक्षीकरोतीतिबुद्ध्यावा “ सलाध्यः सगुणीधन्यःसकुलीनःसबुद्धिमान् । सशूरः सच विक्रान्तोयंत्वंदेवि निरीक्षसे " एकाक्ष्य नक्षपातार्होमाभूदितिवा स्वामिनातृणमादायकाकासुरनिरासवदनेन तृणेनैतन्निरासः कार्यइतिवा अचेतन॑चेतनंकृत्वासंबो- इन्द्रियं |त्यंवदामीतिबुद्ध्यावा आसन्नस्यास्यव्यवधानेनभाव्यमितिबुद्ध्याचा पशुसमानस्यतवेदमेवभोग्यमितिबुद्ध्यावा रामविरोधेन हारोशक्य बन्धोनशिष्यतीति निवेदनायवा तृणंमध्येस्थापयित्वा ॥ स० प्रत्युवाचेतिपूर्वप्रतिज्ञातं । तत्रेत्थंकारमाह - तृणमन्तरतः • वामदक्षेषु त्वाचेति । अतोनपुनर्वचनं ॥ २ ॥ ति० क्रुद्धोक्त्यामनःपदादेः पौनरुक्त्यंनदोषभाकू | वर्णनीयमयीभावाचकवेरपि निर्भाग्यं शेषाय ॥ स० युक्तः योग्यः | सिद्धिं मोक्षं ॥ ३ ॥ स० एकपढ्या एकः पतिर्यस्यास्सा रामकृतयज्ञफलभोकी । पति- दाभिप्राय वत् । तया । विगर्हितं विनिन्दितं । तर्हि कदापिगर्हितत्वयानानुष्ठितं किमित्यतस्तथैवेत्याह—मयेति । मयायदकारि मत्पति॑िविष्णुमुद्दिश्यैवाकारीतिविगर्हितंनकार्यमितिभावः ॥ ४ ॥ ति० पृष्ठतः कृत्वा परावृत्यस्थित्वा ॥ ५ ॥ ती० । ८० प्रति अपरत्रच अहंतव त्वया भार्या भर्तव्यान किंतुषरभार्या परेणरामेणभार्या भर्तव्या ॥ स० औपयिकी उपभोगयोग्यान । तत्रहेतुः भारताता प्रति । तत्रापिनस्खैरिणीत्युदीरयति- सतीति । साधूनांसतांधर्म धर्मशास्त्राद्याशंसितं | अवेक्षख | साधुव्रतं साधोः

पतिव्रतायाममत्रतं परित्यजनंचर । " वोतोगुणवचनात् ” इति साधुस्साधुः ॥ ६ ॥ स० दाराः रक्ष्याः शीलतःसंरक्ष-

[पा० ] १ क. घ. ङ. छ. -ट. ततःशनैः २ क. चिन्तयित्वा ३ च. ज. क्रियतांहितत्. क. ख. घ. झ. प्रीयतांमनः घ. ङ. च. ज.ट. युक्तस्त्वंसिद्धिमिव ५ क. अनार्य ६ घ तपस्विनी ७ घ ङ. च. ज. - ट. रावणं. ८ घ, ङ. विंदन, —ट, रक्ष्यादाराः. ९ ङ. झ. ट. चपलेन्द्रियं, १० ख. झ, ञ. ट. यथाहि [ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः ॥ राक्षसानामभावाय त्वं वा न प्रतिपद्यसे ।। १० ।। अकृतात्मानमासाद्य राजानमनये रतम् ॥ समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ ११ ॥ तेथेयं त्वां समासाद्य लङ्का रत्नौघसंकुला || अपराधात्तवैकस्य नचिराद्विनशिष्यति ॥ १२ ॥ स्वकृतैर्हन्यमानस्य रावणा दीर्घदर्शिनः ॥ अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ॥ १३ ॥ एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः ॥ दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ॥ १४ ॥ शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ॥ अनन्या राघवेणाहं भास्करेण प्रभा यथा ॥ १५ ॥ उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् || कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् ॥ १६ ॥ अहमौपयिकी भार्या तैस्यैव वसुधापतेः ॥ व्रतस्त्रातस्य धीरँस्य विद्येव विदितात्मनः ॥ १७ ॥ इत्युक्तरीत्या प्रणिपातमन्तरेण न ते उपदिशन्ति । | भक्ता | यत्र यत्र कुले विष्णुरवतरति तत्र तत्रावतीर्णा त्वं च तत्पादेषु कदाचिदपि न प्रणतवानसि । कथ- लक्ष्मीरित्यर्थः । तृतीयया तत्परतत्रा चास्मीति मिदं भवती जानातीत्याशङ्कयाह – तथाहीति । तथाहि द्योत्यते । न केवलं तस्य परतत्राहं प्रत्युत तस्याप्य- विपरीता ते बुद्धिः तव बुद्धिवैपरीत्यमेव तव शिष्टान- तिशयावहेति दृष्टान्तेन द्योतयति – भास्करेणेति । नुवर्तनं सूचयतीत्यर्थः । परबुद्धेरप्रत्यक्षत्वात् कथं प्रभा हि भास्करस्याप्यतिशयमावति तथैव हि मदीया बुद्धिस्त्वया ज्ञायत इत्यत्राह – आचारवार्ज- मारीचो भवन्तं प्रति निवेदितवान् । “अप्रमेयं हि तेति । आचारवर्जिता तव दुरनुष्ठानमेव तव बुद्धिं तत्तेजो यस्य सा जनकात्मजा" इति । किं तद्धितव द्योतयतीति भावः ॥ ९ ॥ वच इति पूर्वश्लोके राव- चनमपि मोहेन विस्मृतोसीति तत्त्वमाह ॥ १५ ॥ णस्याभाव उपन्यस्तः । अनेन राक्षसाभावपक्ष लोकनाथस्य सर्वैर्ब्रह्मादिदेवगणैः स्वस्वपदप्राप्तये उपन्यस्यते । मिथ्याप्रणीताला मिथ्यास्निग्धामा । नाध्यमानस्य याच्यमानस्य | "नाथ याच्यायाम्" स्नेहीति भावयन्निवेति यावत् | त्वं विचक्षणैस्साधु- इति धातुः । तस्य रामस्य । सत्कृतं भुजं दक्षिणं भुज- भिरुक्तं पथ्यं हितं वचः राक्षसानामभावाय न प्रति- मित्यर्थः । उपधाय उपधानीकृत्य । तेन तत्परिष्क्तत्वं पद्मसेनाङ्गीकरोषि वा । राक्षसेषु स्नेहं भावयन् गम्यते । एवं श्लाघताहं अन्यस्य ततो भोगत | तद्विनाशमेव हृदि कृत्वा साधु वचनं न शृणोषीत्यर्थः मानस्य कस्यचिदनामधेयस्य क्षुद्रस्य वाहशेष:: ॥ १०-१२ ॥ रावणादीर्घदर्शिन इत्यत्र रावणेति ! असत्कृतं कथं नामोपधास्यामि । नकथंचि नेत्यर्थः । संबुद्धिः || १३ || निकृताः त्वया वञ्चिताः ॥ १४ ॥ ॥ १६ ॥ अहं तु शीलवयोवृत्ता तस्यैव तुलविवृत्य शक्येति। अनेन रावणोक्तप्रलोभनानामुत्तरमुच्यते । योवृत्तस्य वसुधापते: औपयिकी उचित सौ ऐश्वर्येण अन्तःपुरस्त्रीणामीश्वरत्वेन । घनेन आभर- “हीश्च ते लक्ष्मीश्च पत्यौ” इति भूमिनन यस्य णादिना वा । लोभयितुं वञ्चयितुं । अहं न शक्या । लक्ष्मीदेव्युचितेति हृदयम् । कथमिव । ब्रतमं यस्य अत्र हेतुमाह – अनन्येति । अहं नित्यानपायिनी । वेदवतैः स्नातस्य । धीरस्य धीमतः ब्राह्मणस्य चित्र- राघवेण रघुकुलावतीर्णेन विष्णुना | अनन्या अवि- | तात्मनः आत्मज्ञानवतः । विद्येव योगाभ्यास तप्ताङ्ग- णीयाः। आत्मानं स्खं।उपमां निदर्शनं । खदारधर्षणंदुर्मर्षणं ममयथा तथाऽन्येषामित्यत्र ॥७॥ स०भुजमित्यनेन मतपरि मनयातवभुजानांछेदः " येभैष्म्याः परिरंभणंचक मिरेतेषांभुजांश्चिच्छिदुः” इत्याद्युक्तेःभावीतिद्योतयति ॥१६॥ ति० नसेप्रांत- योग्या | व्रतस्नातस्य ब्रह्मचर्यव्रतपूर्वकंकृतसमावर्तनस्य । यथाशास्त्रंमत्पाणिग्रहणंकृतवतः । विदितात्मनः ज्ञात स्वतत्वस्पज्ञा करिष्यति साधनस्यचतस्यैवाहंयोग्या | विग्रस्य विद्येव ब्रह्मविद्येव । ब्रह्मविद्यायथा ब्राह्मणस्यैवासाधारणस्वंन्यायप्राप्तं तद्वत् । संन11 सयापरि- वाधिकाराद्ब्रह्मविद्यायांब्राह्मणस्यैवाधिकारइतिभावः । अन्येतु विप्रपदंत्रैवर्णिकपरं । त्रैवर्णिकस्यैवब्रह्मविद्यायामधिकारः सुख, ङ, धीरस्येतिक्वचित्पाठइत्याहुः ॥ स० विदितात्मनः अवगतभगवत्तत्वस्य | व्रतस्नातस्य ब्रह्मचर्यादिव्रतसंकल्पपूर्वेस्नातस्य । शीक्षते. क्तस्य विप्रस्य विद्येव उपनिषदादिविद्येव । विप्रस्येत्यनेनोत्तरवर्णद्वयापेक्षयापृथग्जातेरेवमुख्याधिकारः यथाऽहंतथामुख्यातस्य १ ङ. १ क. घ. विविधानिच २ ख. ङ. झ ट तथैव. ३ ङ. झ. ट. यथाप्रभा ४ ख. लोककान्तस्य ५४ क. ट. तस्यैवचधरापतेः ६ ख. च. छ. ज. विप्रस्य घ. वीरस्य. ङ. झ. ट. विद्येवविप्रस्य. [ पा० सर्गः २१ ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । साधु रावण रामेण मां समानय दुःखिताम् ॥ वने वाशितया सार्धं करेण्वेव गजाधिपम् ॥ १८ ॥ मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता | वधं चानिच्छता घोरं त्वयाऽसौ पुरुषर्षभः ॥ विदितः स हि धर्मज्ञः शरणागतवत्सलः ॥ १९ ॥ तेन मैत्री भवतु ते यदि जीवितुमिच्छसि || प्रसादयस्व त्वं चैनं शरणागतवत्सलम् ॥ २० ॥ मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि ॥ २१ ॥ ८७ एवं हि ते भवेत्स्वस्ति संप्रदाय रघूत्तमे || अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण ॥ २२ ॥ वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् ॥ त्वद्विधं तु न संक्रुद्धो लोकनाथः स राघवः ॥ २३ ॥ रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ॥ शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ॥ २४ ॥ । द्येव ।। १७ । पथिचोरं पानीययाचकवद्रावणमर्थय- | युक्तमित्यर्थः । मित्रशब्दापेक्षया औपयिकमिति ते - साध्विति || साधु रावण मद्वियोगेन त्वत्क्रौर्य- नपुंसकनिर्देशः । स्थानंपरीप्सता मार्गचोरस्यापि मधिकंजातमितिभावः । एवमुत्कटक्रौर्य प्रति याच भूमौ पदानि स्थापयित्वा चौर्यं कर्तव्यं । तवापि यदि नात् स्वस्यातिशयोव्यज्यते । रामेण सर्वाङ्गसुन्दरेण स्थानमभीप्सितं तर्हि तमेव भजेत्यर्थः । शरणागति - मां तस्यानन्याहौ तद्वियोगे जीवितं धारयितुमशक्तां । दैन्यादपि मरणमेववरमितियदिमन्यसे तदानीं तद्भ- नच सीतेत्यादि । समानय संगमय । तत्र हेतु: - जनकर्तव्यमित्याह – वधं चानिच्छता घोरं तव दुःखितामिति । करेण्वा गजवध्वा । वाशितया सम्यङ्मरणं न दास्यति । त्वां संस्थाप्य त्वत्समक्षं यौवनं गतया । "वाशितायुवतिः प्रोक्ता कलभःकरि- त्वत्सन्तानजान् हिंसित्वा ततस्ते चित्रवधं करिष्यति पोतकः” इतिवचनात् । यद्वा वासितयेतिपाठः । वने तं यदि नेच्छसि तदा प्रत्तव्य इत्यर्थः । त्वया तत्प्र- वासितया बद्धया । अत्र विभक्तिव्यत्यासः कार्यः । तीकारावलोकनेन त्वयाऽवश्यं तच्छरणागतिः कर्त- बने वासितां करेणुं गजाधिपेनेति । वस्तुतस्तु यथा- व्या । एवं स रक्षक इत्यत्र किं प्रमाणं तत्राह - असौ न्यास एवान्वेति । रामेणसंगमनंनाम रामाह्वानं । निरन्तरप्रत्ययेनास्या रामः प्रत्यक्ष इवभासते । राव- ताभ्योरपि रामस्थानं तेन नेतुमीष्टे किंवत्र राममा- णस्यापि मायामृगानुसरणसमये तदाकारदर्शनजभ- अलंकृतत्वे णमेव । अतएव करेण्वा गजाधिपमित्युक्तं येन “वृक्षे वृक्षे च पश्यामि” इत्युक्तरीत्या पुरःस्थित • चै म । एवं रावणे जननीत्वप्रतिपत्ति विहाय इव भासते । पुरुषर्षभ: मत्कृतापराधेन कथं मामङ्गी- इसंगतानि जल्पति देवी खिन्ना सती कोय- करिष्यतीत्येवं त्वया नचिन्तनीयं । आनुकूल्यलेशे "भावः कथमस्य कोप्युपदेष्टा सेत्स्यतीति इह सति सर्वमपराधं विस्मरिष्यति पुरुषधौरेयत्वात् । एकाक्ष्यौ ॐ वासन्तीत्यादिना विचिन्त्य दद्यावती स्वयमे - मित्रकरणप्रकारमाह - प्रसादयस्वेति । त्वं चेत्यनेना- (ति मातृत्वप्रयुक्तवात्सल्येन – मित्रमिति || हमपि प्रसादयिष्यामीति सिद्धम् । प्रयतो भूत्वा रणं गच्छेत्युक्ते तन्न रावणस्सहेत दुर्मानितया | मनःकालुष्यं त्यक्त्वेत्यर्थः । निर्यातयितुं प्रत्यर्पयितुं हारोशक्य दुद्ध्यनुसारेणमित्रमित्याह । किं शरणागतं ॥ १९ – २१ || संप्रदाय स्थितायेति शेषः ।। २२ ।। वामदक्षेषुणनं मन्यते देवी देवश्च । अतएव रामो उत्सृष्टं इन्द्रमुक्तं वज्रं अन्तकश्च त्वद्विधं वर्जयेत् । निर्माग्यं । " मित्रभावेन संप्राप्तं न त्यजेयं कथंचन” राघवस्त्वद्विधं न वर्जयेदिति संबन्धः ॥ २३ ॥ अत्यन्तभ ३१ ॥ इन्द्रियं दाभिप्राये अपरत्रच मं च तथाह । मित्रमिति | रामः मित्रं कर्तुं महास्वनं महानादं । नादो नाम स्वरावयवविशेषः ति० प्रतियति ॥ १७ ॥ ति० करेण्वासार्कंगजाधिपमिव । उपमानोपमेयवाक्ययॊर्वैषम्यंतुक्रुद्धविरहिण्युक्तित्वान्नदोषावहं । स० सीतातावातुर्द्विकर्मक इतिरामंमांसमानयेतिवक्तव्यं । तथापि रामेणेतितृतीयया सहयोगःसार्वकालिकः त्वयासंमेलनंतु लोकदृष्ट्ये- [[तुं । गजाधिपेनकरिणीमिवेतिदान्तिकानुगुण्यार्थवक्तव्यं । तथापीत्थमुक्त्यातद्दांपत्यम कृप्तमितिद्योतयति ॥ १८ ॥ जं. नं. पा० ] १ च. छ. ज. ञ. विदितस्तवधर्मात्मा. ङ. झ. ट. विदितः सर्वधर्मज्ञः क. विदितस्सहिधर्मात्मा २ क. ख. ग. ङ. प्रयितुं. ३ ङ. झ. ट. कुर्वाणः परांप्राप्स्यतिचापदं. ४ क. ग. ङ. - ट. नतु. विदूष J श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ॥ इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः ॥ २५ ॥ रक्षांसि पैरिनिघ्नन्तः पुर्यामस्यां समन्ततः ॥ असंपातं करिष्यन्ति पतन्तः कङ्कवाससः ॥ २६ ॥ राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् || उद्धरिष्यति वेगेन वैनतेय इवोरगान् ॥ २७ ॥ अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः || असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ॥२८॥ जनस्थाने हतस्थाने निहते रक्षसां बले || अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ॥ २९ ॥ आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः ॥ गोचरं गतयोर्भ्रात्रोरपनीता त्वयाऽधम ॥ ३० ॥ न हि गन्धसुपाघ्राय रामलक्ष्मणयोस्त्वया || शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव ॥ ३१ ॥ तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् || वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ॥ ३२ ॥ क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह || तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥३३॥ गिरिं कुबेरस्य गँतोपधाय वा सभां गतो वा वरुणस्य राज्ञः || असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतोशनेरिव ॥ ३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकविंशः सर्गः ॥ २१ ॥ ८८ ॥ २४ ॥ रामलक्ष्मणलक्षणाः रामलक्ष्मणनामाङ्का: | दृष्टान्तेनाह — वृत्रस्येवेति । वृत्रस्य एकस्य बाहो- || २५ || असंपातं अनवकाशं ॥ २६ ॥ राक्षसेन्द्र- भ्यामिन्द्रस्य बाहुभ्यां सह विग्रहे सति ि महासनिति रूपकोक्तमेवोपमयाप्याह – वैनतेय इति ॥ २७ ॥ न चापि मम हस्तात्त्वां प्राप्तुमर्हती- त्युक्तस्योत्तरमाह — अपनेष्यतीति ॥ २८ ॥ एतत् युद्धं विना चौर्येणापहरणं ॥ २९ ॥ गोचरं गतयोः बाह्यदेशं गतयोः ॥ ३० – ३१ ॥ तस्य ते असमर्थ- तया चोरवृतेस्तव । ताभ्यां रामलक्ष्मणाभ्यां । विग्रहे सति युद्धे सति । युगग्रहणं संयुगे जयग्रहणं । अस्थिरं असंभावितं । यद्वा युगग्रहणं युद्धारम्भः अस्थिरं अध्रुवं किंतु ताभ्यां प्रसह्य वधस्ते सिद्ध इति जय इव । वृत्रस्यैकेन बाहुना इन्द्रस्य द्वयोर्बाहोरिव एकेन त्वया तयोर्द्वयोर्जयो न शक्य इत्यर्थ:-- सः नाथ इति पदच्छेदः ॥ ३३ ॥ अपघाय म्य | कुबेरस्य गिरिं कैलासं । "कैलास: स्थान इत्यमरः ॥ ३४ ॥ इति श्रीगोविन्दराजा यस्यासौ श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने नि यस्य ण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥ दनित्यर्थः । विवृत्य यस्थ यत् । शः शेषः तप्ताङ्ग ति० उद्धरणशैध्ये उपमा - वैनतेय इति । स० राक्षसेन्द्रमहासर्पान् रामलक्षणोगरुडउद्धरिष्यति । तत्रदृष्टान्तः । वैनतेय यामुत्पन्नःगरुडातिरिक्तःकश्चित्पक्षी उरगान् दुर्बलसर्पानिव ॥ २७ ॥ ती० कुबेरस्यगिरिं गन्धमादनं । अपधाय नसेप्रांत- पुरीमितिपाठे कुबेरस्यपुरीमित्येतदुपरितनलोकानामुपलक्षणं | वरुणस्यसभामित्यनेनाधस्तनलोकानामुपलक्षणं | तत्वदृथा वचनंतंरावणमुद्दिश्यसीतयोक्तानांपरुषवाक्यानामयमाशयः । रावणेनदेवींप्रतितत्वदृष्ट्यासौम्यरूपाण्येववाक्यान्युक्तापरि करिष्यति तथापि बाह्यदृष्ट्यापरुषवाक्यवत्प्रतीयमानत्वेनदेव्यपितत्वदृष्टिंसंगोप्य बाह्यदृष्टिमनुसृत्य परुषवाक्यैरेवतस्योत्तरमाहेति ॥ तस्त्वंअशनेस्संबन्धान्महाद्रुमइवदाशरथेस्संबन्धात्विमोक्षसेप्राणानितिशेषः । विमोक्ष्यसइतिपाङ्गः पाठइतिकतकः ॥ सी सीते इत्येकविंशः सर्गः ॥ २१ ॥ ख. ड. [ पा० ०] १ क. ङ. – ट. लक्षिताः २ ङ. ज झ ट निहनिष्यन्तः ५ ग. स्तयोः ६ क. -ट. गतोथवालयं. ७ ङ. झ. ट. दाशरथेर्विमोक्षसे. ३ ङ. झ. ट. नर्संशयः. स्य५१ ङ. ४ क. सर्गः २२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । द्वाविंशः सर्गः ॥ २२ ॥ सीतयाग हितेनरावणेन तांप्रति सकोपाटोपस्वसंकेतितकालस्यमासद्वयात्मकशेषावसाने मारणोक्तिः ॥ १ ॥ ततौरा - वणस्त्रीभिर्वक्रनेत्रादिसंज्ञयासमाश्वासितयासीतया पुनर्बहुधारावणगर्हणम् ॥ २ ॥ ततोघोरतरविकृतनानाकृती नामे काट्या- दिराक्षसीनां तर्जनसान्त्वनादिनासीतावशीकरण नियोजनपूर्वकं पुनस्सरोषंसीतातर्जनोद्यतस्यरावणस्य धान्यमालिनीनाम- कतत्पढ्या सपरिष्वङ्गंसान्त्वनपूर्वकमन्यतोपसरणम् ॥ ३ ॥ ततोरावणेन स्त्रीजनैस्सह निजगृहप्रवेशनम् ॥ ४ ॥ सीताया वचनं श्रुत्वा परुष राक्षसाधिपः ॥ प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ॥ १ ॥ यथायथा सान्त्वयिता वश्यः स्त्रीणां तथातथा ॥ यथायथा प्रियं वक्ता परिभूतस्तथातथा ॥ २ ॥ संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः ॥ द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः ॥ ३ ॥ वामः कामो मनुष्याणां यस्मिन्किल निबध्यते ॥ जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥४॥ एतसात्कारणान त्वां घातयामि वरानने ॥ वधार्हामवमानाही मिथ्यामेव्रजिते रताम् ॥ ५ ॥ परुषाणीह वाक्यानि यानियानि ब्रवीषि माम् ॥ तेषुतेषु वधो युक्तस्तव मैथिलि दारुणः ॥ ६ ॥ एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः || क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ॥ ७ ॥ द्वौ मासौ रक्षितव्यो मे योवधिस्ते मया कृतः ॥ ततः शयनमारोह मम त्वं वरवर्णिनि ॥ ८ ॥ ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम् ॥ मम त्वां प्रातराशार्थमारभन्ते महानसे ॥९॥ तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् ॥ देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ॥ १० ॥ " सीताया इत्यादि ॥ १ ॥ सान्त्वयिता अनुनेता | न्द्वादशभामिनि ” इत्यारण्यकाण्डोक्तोद्वादशमासास- ॥ २ ॥ संनियच्छति निरुणद्धि | द्रवतः धावतः । कोऽवधिः कल्पितः । अत्र द्वौ मासाववशिष्टौ । तौ द्वौ अमार्गमितिच्छेदः ॥ ३ ॥ वामः प्रतिकूल : | मनु- मासौ | मे मया । रक्षितव्यौ प्रतीक्षणीयौ । ततः तस्मा- घ्याणां प्राणिनां । अनुक्रोशः कृपा | परिभवादिप्रदा- त्कारणात् । मम शयनमारोहेत्यन्वयः ॥८॥ प्रातरा- ताभ्यो ष्याणां प्रतिकूल: कामः यस्मिञ्जने निबध्यते शार्थ मासद्वयान्तर्गतरात्रिसमाप्यनन्तरं हिंसायां अलंकृतत्वेक्रोशः स्नेहश्च जायते किल ॥ ४ ॥ चैत्यं श्म जिंते कपटेन वन्यवृत्तिभाजि । रामे रतां कालविलम्बंविना प्रातःकालिकाशनार्थमित्यर्थः । अत्यन्तंभा - -६ ॥ क्रोधसंरम्भसंयुक्तः क्रोधप्रणयाभ्यां आरभन्ते आलभन्ते । रलयोरभेदः । आलम्भस्रूप- ७ ॥ ते मया योऽवधिः कृतः 66 'मासा• शहिंसयो: " इत्यमरः । महानसे पाकशालायां 66 1 एकाक्ष्यौ सीतायाइत्यस्यवास्तवार्थस्तु राक्षसाधिपः सीतायाःपरुषं अतएवविप्रियंवचनं श्रुत्वा प्रत्युवाचेतिसंबन्धः ॥ १॥ ती० वस्तु- इन्द्रियं वतायांसमुस्थितः कामः इच्छा समुत्पन्नाभक्तिरित्यर्थः । मेोघं राक्षसजातेर्मम सर्वदाविद्यमान॑नैजंक्रोधं । क्रोधश- हारोशक्य कोधायरिषवर्गउच्यते । तंनियच्छतीतिसंबन्धः ॥ ३ ॥ ती० एतस्मादित्यादिश्लोकद्वयस्यवास्तवार्थस्तु ननुमद्वधोद्युक्तः वामदक्षेषु त्रत्वंनसंभाष्यइत्यत्राह - एतस्मादिति । एतस्मात्कारणात् त्वद्भर्तृकारणात् । प्रत्रजिते मत्स्वामिनिरामेइतिशेषः । रतांवां निर्भाग्यं त्वां । नघातयाम्येव । वधार्हामवमानार्हामपिस्त्रियंघातयामीति मिथ्येतिसंबन्धः ॥ ५-६ ॥ स० उत्तरं उत्तरत्रक्रिय- दाभिप्राये ना सीतामुत्तरं सीतायाः मुत् संतोषातिशयोयस्माद्वचनात् मासद्यावधिप्रदात्तत् । “ व्यवधानेनय दुःखंतद्दुः खनैवचि- अपरत्रच इत्युक्ते रितिभावः ॥ ७ ॥ स० दौमासौरक्षितव्यौ । “ वर्ततेदशमोमासोद्वौतुशेषौलवङ्गम " इतिसीतावचनाद्दशममा- ति० प्रतिवर्तमानत्वेपिमासत्वेनावशिष्टौतुद्वावेव | उर्वरित दिनानांतुमासलाभावादनुक्तिः । सीतासंगौत्सुक्येनाल्पदिनानामगणने- ॥ ती० एवमुक्त्वेत्यादिश्वोकत्रयस्य वास्तवार्थस्तु क्रोधसंरंभसंयुक्तइत्यनेन राक्षसखभावोवर्णितः । पतिवियोगदुःखि ताररहितांप्रत्याह-द्वौमासावित्यादिश्लोकद्वयेन । हे मे लक्ष्मीस्सीते मयायोऽवधिःकृतः “मासान्द्वादशभामिनि । " इतियः समयःप्रार्थितः तन्मध्यतः परंरक्षितव्यौ प्रतीक्षणीयौ द्वौमासावेव द्वाभ्यांमासाभ्यामूर्ध्वेन | ततः तदनन्तरं (iro ] १ ङ.ट. राक्षसेश्वरः २ ङ. झ. ट. प्रव्रजने. क. प्रव्राजने. ३ क. ट. द्वाभ्यामूर्ध्वतु. ४ झ.ट. प्रातराशा- मेरछेत्स्यन्तिखण्डशः ५ ङ. झ. ट. भर्त्स्यमानां. । वा. रा. १६० सीताता [] जं. नं. ४ ङ. विदा श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् १ ओष्ठप्रकारैरपरा वक्रनेत्रैस्तथाऽपराः || सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ॥ ११ ॥ ताभिराश्वासिता सीता रावणं राक्षसाधिपम् || उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ||१२|| नूनं न ते जनः कैश्चिदस्ति निःश्रेयसे स्थितः ॥ निवारयति यो न त्वां कर्मणोमाद्विगर्हितात् ॥ १३॥ मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ॥ त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसाऽपि कः ||१४|| राक्षसाघम रामस्य भार्याममिततेजसः || उक्तवानसि यच्छापं व गतस्तस्य मोक्ष्यसे ॥ १५ ॥ यथा दृतथ मातङ्गः शशश्च सेंहितो वने ॥ तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः ॥ १६ ॥ स त्वमिक्ष्वाकुनार्थं वै क्षिपनिह न लज्जसे ॥ चक्षुषोर्विषयं तस्य न तावदुपगच्छसि ॥ १७ ॥ इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले || क्षितौ न पतिते कस्मान्मामनार्य निरीक्षतः ॥ १८ ॥ तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च ॥ कथं व्याहरतो मां ते ने जिह्वा व्यवशीर्यते ॥ १९ ॥ असंदेशात्तु रामस्य तपसञ्चानुपालनात् ॥ न त्वां कुर्मिं दशग्रीव भस्म भस्माई तेजसा ॥ २० ॥ नापर्तुमहं शक्या तस्य रामस्य धीमतः ॥ विधिस्तव वधार्थाय विहितो नात्र संशयः ॥ २१ ॥ शूरेण धनदआत्रा बलैः समुदितेन च ॥ अपोह्य रामं कैसाद्धि दारचौर्य त्वया कृतम् ॥ २२ ॥ सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ॥ विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥ २३ ॥ नीलजीमूतसंकाशो महाभुजशिरोधरः ॥ सिंहँसत्त्वगतिः श्रीमान्दीप्तजिंदाग्रलोचनः ॥ २४ ॥ ॥ ९–१० ॥ ओष्ठप्रकारैः रुरुदिषतामोष्ठेषु भङ्गस्फु- | पगच्छसि । यद्युपगच्छसि तदा तत्प्रभाव वेत्स्यसी- रणादयो ये विकारास्ते ओष्ठप्रकाराः ओष्ठभङ्गादिरू | त्यर्थः ॥ १७–१९ ॥ रामस्य भर्तुः । असंदेशात् पसंज्ञादिभिरित्यर्थः । एवं वक्रनेत्रैः वक्रनेत्रसंज्ञादि- अपकारिषु शपेथा इति संदेशाभावात् । तपस मिरित्यर्थः ॥ ११ ॥ वृत्तशौण्डीर्यगर्वितं वृत्तं पांति- पातिव्रत्यरूपस्य । कुर्मि करोमि । उत्त्वविकरणप्रत्यय- व्रत्यं तस्य शौण्डीर्य बलं तेन गर्वितमिति क्रियाविशेषणं लोपावार्षौ । भस्मार्ह भस्मीकरणार्ह | तेजसा पातिव्र ॥ १२॥ ते निःश्रेयसे स्थितः कश्चिजनः नास्ति । त्यप्रभावेन ॥ २० ॥ तस्य रामस्य तस्मात् यः अस्माद्विगर्हितात्कर्मणस्त्वां निवारयति स चापि विधिः चौर्येणापहरणं । विहितः दैवेने नास्ति । नूनमिति योजना | तवेष्टप्रापकः अनिष्टनि- ॥ २१ ॥ बलैस्समुदितेन बलेन सर्वश्रेष्ठे वारकच नास्तीत्यर्थः ॥ १३-१४ ॥ तस्य मोक्ष्यसे अपोह्य रामं मृगच्छद्मनापवाह्य || २२ तस्मान्मोक्ष्यसे ॥ १५ ॥ यथा मातङ्गः शशञ्च | विवर्त्य ॥ २३ ॥ सिंहस्येव बलगमने यस्यासौ सहित: युयुत्सादिना संगतः । तथान्योन्यसंगतो सिंहसत्त्वगतिः । जिह्वामं लोचने च दीप्ता यस्य रामरत्वं च । अत्र रावणः स्वस्य मातङ्गसाम्यमुक्तमिति सोयं दीप्तजिह्वाग्रलोचन: । कोपेन चलं अयं यस्य भ्राम्येदिति परिहरति —तथेति । तत्र गज इव रामः । तत् चलामंचतत् मुकुटंच तेन प्रांशुः दीर्घः शश इव त्वं ॥ १६ ॥ इक्ष्वाकुनाथं क्षिपन् मायामृ- माल्यवत्त्वेपि रक्तमाल्यवत्त्वं तत्प्राचुर्यादुक्तं । गव्याजेन दूरं निस्सारयन् । इह स्वजनेषु न तावदु- दविभूषण: तप्तशब्देन तेजिष्ठत्वमुक्तं । राम्रा ति) ते शेषः नित्यर्थः । विवृत्य चित्र- तप्ताङ्ग- ते तव भर्तारं अनिच्छतमामनङ्गीकुर्वाणां मममांमदीयराज्यलक्ष्मींचप्राप्स्यसीतिशेषः । त्वांप्रार्थयइतिशेषः । मममता राशार्थं आलभन्तेपशून् तान्भक्षयेतिशेषः । शयनमारोह शयनंकुर्विव्यर्थः ॥ १० ॥ ति० ओष्ठप्रकारैः वराकोऽयंकि करिष्यति नभेतव्यमित्येवौष्ठा प्रोत्क्षेपणैः ॥ ११ ॥ ति० यत्पापं ममशयनमारोहेत्यादिरूपं । क्वगतोमोक्ष्यसे तत्साध्य समूलनाशस्यापरि- नसेप्रात- [ पा० ] १ क. घ. ~ट. नेत्रैर्वकैस्तथा २ ङ. झ. ट. कश्चिदस्मिन्निश्रेयसिस्थितः ३ क.–ट. यत्पापं. ४ को देख, ङ. झ. न. सहितौ ५ ङ. झ. ट. चक्षुषोविषये ६ ङ. झ. ट. यावत् ७ ङ. च. झ. ट. विकृते. ८ च. यन्मामनाथांनक्षते. ९ ङ. झ. नजिह्वापापशीर्यति. क. ग. च. छ. ज. जिह्वापापनशीर्यते. न. ट. जिह्वापापनशीर्यति १० ख. त्वया ११ ङ. च. ज. —ट. कस्माब्बिद्दारचौर्य. १२ क. परुषं. १३ ग. च. छ. ज. ज. सिंहसंहननः ख. सिंहसत्वगतोवीरोदीप्त. ६४ क. ग. घ. ङ. झ. ञ. ट. जिह्नोग्रलोचनः ( सर्गः २२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । चलाग्रमुकुटप्रांशुचित्रमाल्यानुलेपनः ॥ रक्तमाल्याम्बरधरस्तप्ताङ्गविभूषणः ॥ २५ ॥ श्रोणीसूत्रेण महता मेचकेन सुसंवृतः ॥ अमृतोत्पादनद्धेन भुजगेनेव मन्दरः ॥ २६ ॥ ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः || शुशुभेऽचलसंकाश: शृङ्गाभ्यामिव मन्दरः ॥ २७ ॥ तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः ॥ रक्तपल्लॆवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥ २८ ॥ स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान् || श्मशानचैत्यप्रतिमो भूषितोपि भयङ्करः ॥ २९ ॥ अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः || उवाच रावणः सीतां भुजङ्ग इव निश्वसन् ॥ ३० ॥ अनयेनाभिसंपन्नमर्थहीन मनुव्रते || नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा ॥ ३१ ॥ इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः || संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ॥ ३२ ॥ एकाक्षीमेककर्णी च कर्णप्रावरणां तथा ॥ गोकर्णी हस्तिकर्णी च लम्बकर्णीमकर्णिकाम् ॥ ३३ ॥ हस्तिपाद्यश्वपाद्यौ च गोपादी पादचूलिकाम् || एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ॥ ३४ ॥ अतिमात्र शिरोग्रीवामतिमात्रकुचोदरीम् || अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्वि काम् ॥ ३५ ॥ अनासिकां सिंहमुखीं गोमुखीं सुकरीमुखीम् ॥ यथा मद्वशगा सीता क्षिप्रं भवति जानकी || तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ॥ ३६॥ प्रतिलोमानुलोमैश्च सामदानादिभेदनैः || आवर्जयत वैदेहीं दण्डस्योद्यमनेन च ॥ ३७ ॥ इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ॥ काममन्युपरीतात्मा जानकी पंर्यतर्जयत् ॥ ३८ ॥ उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ॥ परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ॥ ३९ ॥ मया क्रीड महाराज सीतया किं तवानया || विवर्णया कृपणया मानुष्या राक्षसेश्वर ॥ ४० ॥ नूनमस्या महाराज न दिव्यान्भोगसत्तमान् || विदधात्यमर श्रेष्ठस्तव बाहुबलार्जितान् ॥ ४१ ॥ नीलेन । अमृतोत्पादनद्धेन अमृतोत्पादनार्थं नद्धेन | | मानवतीत्यर्थः ॥ ३२ – ३६ || प्रतिलोमानुलोमैः • ताभ्यां असिद्धाभ्याम् ॥ २४ – २७ || तरुणेत्यादि । प्रतिकूलानुकूलाचरणैः | सामदानादिभेद्नैः सामदा अलंकृतत्वे कल्पकसाम्यं । भयंकरत्वेपुनश्चैत्यसाम्यं । नमुख्यैर्भेदैः । प्रथमप्रयुक्तसामदानैरित्यर्थः । आवर्ज- • चैत्यं इमः ज्ञानवृक्षः । श्मशानमण्डपो वा । सीताया यत वशीकुरुत ॥ ३७-३८ ॥ धान्यमालिनी अत्यन्तंभार्यकरत्वज्ञापनाय रावणवर्णनं कृतं ॥ २८- रावणस्य कनिष्ठपत्नी । इदं मन्दोदर्या अप्युपलक्षणं । ३१ ॥ इत्युक्त्वेत्यादि ॥ प्रधानाप्रधानभूते द्वे उत्तरत्र वानरान्प्रति हनुमद्वचने तथा वक्ष्यमाणत्वात् एकाक्ष्यौ । अतो न पुनरुक्तिः । अथवा अक्षं ।। ३९-४० ।। अस्याः सीतायाः | अमरश्रेष्ठो ब्रह्मा । इन्द्रियं एकाक्षीं एकैकेन्द्रियां । श्रोत्रनासादावेक- दिव्यान् भोगान्न विधाति । अस्या दिव्यभोगे हारोशंक्य इत्यर्थः ॥ १५ ॥ ति० ताभ्यां प्रसिद्धपराक्रमाभ्यां | भुजद्वयमेवसर्वदा । युद्धादौस्खेच्छयादशभुजत्वमितिद्विवचनं ॥ वामदक्षेषु भुजत्व जात्यैकवचनमित्यन्ये ॥ २७ ॥ स० अनयेन स्त्रीवधतन्नासिकाछेदाद्यन्यायेन । अभिसंपन्नं युक्तं । अर्थहीनं निर्भाग्यं एतादृशं राममनुव्रतेसीतेत्वां नाशयामि । सन्ध्यां सन्ध्याकालिकंतमः ॥ ३१ ॥ स० पुनरेकाक्षीमित्युपादानं व्यक्तिभे- दीभिप्राये ॥ः । अथवा पूर्वमेकाक्षी मिति मैथिलीविशेषणं । एकस्मिामे अक्षिणीयस्यास्सा तामित्यर्थः । एकमक्षियस्यास्सेत्येकत्र । अपरत्रच एकस्मिन्भागेअक्षिणीयस्यास्सापि निर्नासिकाव्यंवधानमंक्षिद्वय मेकस्मिन्प्रदेशेवर्तत इति नैकाक्षी मितिपुनरुक्तं ॥ ३४ ॥ ति० प्रतिगर्जत प्रत्यगर्जत् ॥ ३८ ॥ उपगम्य समीपमागम्य । ततः अतिसंतर्जनंदृष्ट्वासीतायांदययेतिशेषः ॥ स० परिष्वज्य सीताता निवारणार्थ मालिङ्ग्य ॥ ३९ ॥ शि० अमरश्रेष्ठाइति । अस्याराज्यभोगोब्रह्मणान लिखितइत्यर्थः । आदराद्वहुवचनं ॥ " [ 10 ]१ च. ज. विराजितः २ क. ङ. – ट. अमृतोत्पादनेनो ३ क. –च. ज. —ट. भुजङ्गेनेव. ४ क. च. छ. ज. गॅ. द्वाभ्यां. घ. सताभ्यां परिपीनाभ्यां ५ ख फुल्लपल्लव ६ ङ. झ. संददर्श ७ क. घ. ङ. च. ज. -ट. जिह्वानखामपि. ४३. झ. ट. समेत्यवा. ९ क. ग. ~~ज, आवर्तयत. १० ङ. झ ञ ट प्रतिगर्जत. ११ क. - . देवाभोगसत्तमान् । विषा त्यमरश्रेष्ठाः ro ९१ ( श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ अकामां कामयानस्य शरीरमुपतप्यते ॥ इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥ ४२ ॥ एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ॥ ग्रहसन्मेघसंकाशो राक्षसः स न्यवर्तत ॥ ४३ ॥ प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम् ॥ ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ॥ ४४ ॥ देवगन्धर्वकन्याश्च नागकॅन्याश्च सर्वतः ॥ परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ॥ ४५ ॥ स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः ॥ विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम् ॥ ४६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ त्रयोविंशः सर्गः ॥ २३ ॥ रावणचोदनया एकजटादिमीराक्षसीभिः पृथक्पृथक् सीतांप्रति रावणप्रशंसनपूर्वकंतद्भार्या भावस्वीकरणचोदना ॥ १ ॥ इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ॥ संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ॥ १ ॥ निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते || राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥ २ ॥ ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्च्छिताः ॥ परं पॅरुषया वाचा वैदेहीमिदमब्रुवन् ॥ ३ ॥ पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः || दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ॥ ४ ॥ ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् || आमत्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ॥ ५ ॥ प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः ॥ मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ॥ ६ ॥ पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः || नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥ ७ ॥ तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः | तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे ॥ ८ ॥ तती हरिजटा नाम राक्षसी वाक्यमब्रवीत् ॥ विवर्त्य नयने कोपान्मार्जारसदृशेक्षणा ॥ ९ते ॥ येन देवास्त्रयस्त्रिंशद्देवराजश्र निर्जिताः ॥ तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ १९ ते ॥ ततस्तु प्रघसा नाम राक्षसी क्रोधमूर्च्छिता || भर्त्सयन्ती तदा घोरमिदं वचनमब्रवीत् ॥ १॥ भाग्यं नास्तीत्यर्थः ।। ४१ – ४५ ॥ सर्गार्थी संग्रहेण | सुन्दरकाण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ दर्शयति- ते —स इति ॥ ४६ ॥ इति श्रीगोविन्दराजवि- प्रजापतीनामिति । “ मरीचिरत्र्यङ्गिरसौ रचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने पुलहः ऋतु: ” इति षट् प्रजापतयः । तेषां चतुर्थः ति० अमरश्रेष्ठाइन्द्रादयः । दैवहतेयमदृष्टहीनेत्यर्थः ॥ ४१ ॥ ति० समुत्क्षिप्तः अन्यतोपसारितः । प्रहसन् धान्यमा लिन्योचि- तव्यवहारदर्शनेनावशप्राप्त स्त्री प्रहारापकीर्तिपरिहारेणचप्रसन्नइत्यर्थः ॥ स० समुत्क्षिप्तः बलात्परिवर्तितः । अत एवप्रहसन् ॥ ४३ ॥ ति० प्रविशुः प्रविविशुः ॥ ४५ ॥ इतिद्वाविंशः सर्गः ॥ २२ ॥ ति० शत्रूनूरावयति हाहाशब्दकारयति सशत्रुरावणः ॥ १ ॥ ति० नबहुमन्यसे मोहादितिशेषः ॥ ४ ॥ ति० तसयपुत्रइत्य नेन कुलीनत्वंसूचितं ॥ ८ ॥ स० अष्टौवसवः | एकादशरुद्राः । द्वादशादित्याः । द्वावश्विनौ । आहत्यत्रयस्त्रिंशद्देवाः द्वादशा- [ पा० ] १ क. ङ. झ. ट. भास्करसंकाशं. २ ङ. – ज. ञ. कन्याश्चताः स्त्रियः. ग. ङ. झ. ट. कन्याश्चताखतः क. कन्यांचशोभनाः ख कन्याश्च सर्वशः ३ क. ग. च. छ. ज. न. ट. विविशुस्तागृहोत्तमं ङ. झ. प्रविशुस्तागृहोत्तमं. प्रतिपद्यवीर्यवान्. क. ज. ञ. प्रविवेशवीर्यवान् ङ. झ. ट. प्रविवेशरावणः ५ क. परुषंपरुषावाचो. ६ च. छ. ज. ततोहरिज टेत्यर्धस्यस्थाने. ततोहरिजटानाम राक्षसीकोधमूर्छिता | भर्त्समानातदाघोरमिदं वचनमब्रवीत् इत्यर्धद्वयं दृश्यते. पाठेषु सर्गः २४ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । वीर्योत्सितस्य शूरस्य संग्रामेष्वनिवर्तिनः || बलिनो चीर्ययुक्तस्य भार्यात्वं किं न लेप्स्यसे |॥ १२॥ प्रियां बहुमतां भार्या त्यक्त्वा राजा महाबलः ॥ सर्वासां च महाभागां त्वामुपैष्यति रावणः ॥१३॥ समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् || अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ॥ १४ ॥ अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत् ॥ १५ ॥ असकृद्देवता युद्धे नागगन्धर्वदानवाः ॥ निर्जिताः समरे येन स ते पार्श्वमुपागतः ॥ १६ ॥ तस्य सर्वसमृद्धस्य रावणस्य महात्मनः ॥ किंमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ॥ १७ ॥ ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत् ॥ १८ ॥ यस्य सूर्यो न तपति भीतो यस्य च मारुतः ॥ न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ॥ १९ ॥ पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् || शैलाथ सुभ्रूः पानीयं जलदाश्च यदेच्छति ॥ २० ॥ तस्य नैर्ऋतराजस्य राजराजस्य भामिनि ॥ किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ॥ २१ ॥ साधु ते तत्त्वतो देवि कंथितं साधु भामिनि ॥ गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥ २२ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥ ९३ चतुर्विंशः सर्गः ॥ २४ ॥ रावणचोदनया राक्षसीभिस्तर्जितयासीतया ताःप्रति भर्तुरन्यस्यापरिग्रहविषये शच्यरुन्धतीप्रभृतिपतिव्रतानांदृष्टान्ती- करणपूर्वकं स्वस्यमारणेपिरामान्यपुरुषापरिग्रहविषये दृढप्रतिज्ञानम् ॥ १ ॥ ततःशिंशुपास्थेहनुमति गूढंतूष्णींझुण्वति नानाराक्षसीभिर्नानापरुषभाषणैर्नानाविधायुधोद्यमनेनच भीषणपूर्वकंसंतर्जने सीतया दुःखागोदनम् ॥ २ ॥ ततः सीतामुपागम्य राक्षस्यो विकृताननाः || परुषं परुषा नार्य ऊँचुस्तां वाक्यमप्रियम् ॥ १॥ किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे || महार्हशयनोपेते न वौसमनुमन्यसे ॥ २ ॥ मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे || प्रत्याहर मनो रौँमान्न त्वं जातु भविष्यसि ॥ ३ ॥ पुलस्त्यः – १२ ॥ सर्वासां मध्ये प्रियां बहुमतां । | साधु ते कथितं साधु गृहाणेति साधुशब्दद्वयस्य महाभागां च भार्थी मन्दोदरीं त्यक्त्वा त्वामुपैष्यति निर्वाहः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते ॥ १३८१७ ॥ यस्य यस्मात् । तस्य न तिष्ठसि | श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दर- तस्मै नं तिष्ठसे । प्रकाशनार्थेप्याषेत्वात्परस्मैपदं षष्ठी काण्डव्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥ च ॥ १९ ॥ शैलाश्च जलदाच पानीयं रावणः यदेच्छति तदा मुञ्चन्तीति विपरिणम्यते ॥ २०. १०-१२॥ नं त्वं जातु भविष्यसितस्येति शेषः ॥ ३- दित्यमध्यस्य विष्टस्यविष्णोःस्वरूपस्यराक्षसीभिरज्ञानादेवमुक्तं ॥ १० ॥ स० वीर्योत्सितस्य वीर्योन्मत्तस्यसकाशादपिवीर्ययुक्तस्य । नलिप्ससे नेच्छसि ॥ १२ ॥ स० यस्यसकाशाद्भीतः तस्य वशेइतिशेषः ॥ १८ ॥ स० सुस्रुवुः मुमुचुः | आर्षोविसर्गलोपः ॥ १९ ॥ ति० भार्यार्थी भार्यालनिमित्तं ॥ २० ॥ स० अधुते रावणेनानिराकृते सत्कृतेइतियावत् । सात्वंगृहाणेतिवा ॥२१॥ तत्रयोविंशः सर्गः ॥ २३ ॥ म०परुषम पिसरुषापित्रापुत्रंप्रत्युदीरितं शठ तर्हिनपठेत्येवमादिवाक्यमन्ततोगत्वाप्रायःप्रियपर्यवसायिदृष्टमित्यतोप्रियमित्युक्तं !! प्रति० प्रयाहर निवर्तय | एवं त्वदभीष्टंरामसंगमरूपंवस्तु । जातु कदाचिदपि । अतःपरंनभविष्यति । अत्ररामागमन - [सं०] ] १ झ ठ. लिप्स से. २ ग. रत्नेनशोभिंतं. ३ घ. झ. ट. तदुत्सृज्य ४ झ ट असकृद्धीमवीर्येण ५झ. ट. किम ६ ङ. झ. ट. यस्यस. ७ क. झ ञ ट तिष्ठसे. ८ च. वृष्टीश्च. ९ झ. ञ. ट. शैलाः सुस्रुवुः पानीयं. ठ. शैलाः 1 सुनुवापानीयं. १० क. च. छ. निश्चितं. ११ क. ग. - ट. सीतांसमस्तास्ता: • १२ ङ. झ. ज. ट. परुषानही १३ ख. ङ. झ. ब्र. ट. अचुस्तद्वाक्यं. ग. घ. च. छ, ज, ऊचुस्तावाक्यं. १४ झ. मनोरमे १५ घ. वासंबहुमन्यसे १६ झ ट रामानैवंजातु श्रीमद्वाल्मीकिरामायणम् ।. [ सुन्दरकाण्डम् ५ त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् || भर्तारमुपसंगम्य विहरस्व यथासुखम् ॥ ४ ॥ मानुषी मानुषं तं तु राममिच्छसि शोभने || राज्याष्टमसिद्धार्थ विक्षं त्वमनिन्दिते ॥ ५ ॥ राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा | नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ ६ ॥ यदिदं लोकविद्विष्टमुदाहरथ संगताः ॥ नैतन्मनसि वाक्यं मे किल्विषं प्रतिभाति वः ॥ ७ ॥ न मानुषी राक्षसस्य भार्या भवितुमर्हति ॥ कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ ८ ॥ दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ॥ तं नित्यमनुरक्तास्मि यथा सूर्य सुवर्चला ॥ ९ ॥ यथा शची महाभागा शक्रं समुपतिष्ठति || अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ।। १० ।। लोपामुद्रा यथाऽगस्त्यं सुकन्या च्यवनं यथा ॥ सावित्री सत्यवन्तं च कपिलं श्रीमती यथा ॥११॥ सौदास मदयन्तीव केशिनी सगरं यथा ॥ नैषधं दमयन्तीव मैमी पतिमनुव्रता ॥ तथाऽहमिक्ष्वाकुवरं रामं पतिमनुव्रता ॥ १२ ॥ सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्च्छिताः ॥ भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ॥ १३॥ अवलीनः स निर्वाक्यो हनुमाशिशुपाद्रुमे || सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत्कपिः ॥ १४ ॥ तामभिक्रम्य संक्रुद्धा वेपमानां समन्ततः ॥ भृशं संलिलिहुर्दीप्तान्मँलम्बान्दशनच्छदान् ॥ १५ ॥ ऊंचुश्च परमक्रुद्धाः प्रगृह्माशु परश्वधान् ॥ नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ॥ १६ ॥ संभमाना भीमाभी राक्षसीभिर्वरानना || सी बाष्पसुपमार्जन्ती शिशुपां तामुपागमत् ॥ १७ ॥ ततस्तां शिशुपां सीता राक्षसीभिः समावृता || अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ॥१८॥ तां कृशां दीनवदनां मलिनाम्बरधारिणीम् || भर्त्सयांचक्रिरे सीती राँक्षस्यस्तां समन्ततः ॥ १९ ॥ तैंतस्तां विनता नाम राक्षसी भीमदर्शना || अब्रवीत्कुपिताकारा कॅराला निर्णतोदरी ॥ २० ॥ सीते पर्याप्तमेतावद्भर्तुः "स्नेहो निदर्शितः ॥ सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ॥ २१ ॥ परितुष्टासि भद्रं ते मानुषस्ते कृतो विधिः ॥ ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ||२२|| ९४ दात्तच्छ - १९ ।। अंतिमा- ४ ॥ मानुषीति हेतुगर्भ | मानुषी त्वं मानुषं तमि- | रित्यनेनसंबन्धः ॥ १६ ॥ संभयमानेनेत्यति । च्छसि ।। ५–६ ॥ किल्बिषं पापावहं ॥ ७-८॥ भर्त्यमानेतिपाठे भर्त्सनोपगमन रूपक्रियाभ सुवर्चलेत्यादि बहुदृष्टान्त प्रदर्शनं स्वस्य पातिव्रत्यदा- दद्वयं । तां हनुमदधिष्ठितां शिशुपां ॥१७-२य यद्योतनाय ।। ९-१३ ॥ अवलीनः छन्नः । राक्ष- निर्णतोदरी उन्नतोदरी ॥ २० ॥ अतिकृतं नि सीरशृणोत् राक्षसीवाक्यान्यशृणोदित्यर्थः ॥ १४- कृतं ॥ २१ ॥ मानुषो विधिः कृतः । मनुष्यजा १५ ।। नेयमर्हतीत्यत्रेतिकरणं बोध्यं । अस्य ऊचु- | त्युचितपातिव्रत्यप्रकटनं कृतं एतावत्काल मित्यर्थः स्थतववातत्रगमनस्य प्रसक्त्यभावादितिभावः ॥ यद्वा अतः परंजातुकदाचिदप्येवंभावश्चेत् भवती नभविष्यति मारयामइत्य अर्थः ॥३॥ ति० नेत्राभ्यां उपलक्षितेतिशेषः ॥ ६ ॥ स०एतत् युष्मद्वाक्यं मेकिल्बिषंप्रति पापसाधनपरपुरुषसंसर्गप्रति मनउतपादनप्रति नप्रतितिष्ठति ॥ ७ ॥ ति० सुवर्चला सूर्यपत्नी | सूर्याभिमुखपुष्पवतीकाचिदोषधिरित्ययः ॥ ९ ॥ स० दुस्समयगमायानेक निदर्शनान्याह – यथेति ॥ १० ॥ स० भैमीदमयन्तीतिसामानाधिकरण्यं ॥१२॥ स० साभर्त्स्यमानेतिपदमेकं । सांहिंसामुद्दि- इयभमाना साभर्त्स्यमाना । “सातुहिंसायां" इतिविश्वः । यासेत्यन्वयः । उपेत्यनेनातिसामीप्यंसूचयति ॥१७॥ स विधिः [ पा० ] १ क. ख. त्रैलोक्यमनु. २ क. ङ. च. ज. -ट, प्रतितिष्ठति ३ क. ख. घ. च. छ. ज. ज. समझत तिष्ठतिः ४. क. ख. घ. च. छ. ज. न. तामतिक्रम्य. ५ क. ख. घ. च.ट. संरब्धाः ६ क. ख. च. ज. प्रलंबदशन. ७ कव. छ. ज. न. ऊचुः परमसंक्रुद्धाः. ८ क. ख. ग. ङ. छ. – ट. साभयमाना. घ. साभर्त्स्यमानावैदेही. ९ क. ङ. झ. ट. वी. जिनां. १० क. स्वबाष्पसवमार्जन्ती. घ. ङ. झ ञ ट साबाष्पमपमार्जन्ती. ११ क. ङ. ट. वासिनीं. १२ घ. ङ. झ. ट. भीमाः• १३ क. घ. झ. ट. राक्षस्यस्ताः. १४ ङ. झ. द. ततस्तु, १५ ख च ज कराली. १६ ङ. -- ज. ज. ट. स्नेहःप्रदर्शितः w } सर्गः २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् || विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ॥ २३ ॥ दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम् ॥ २४ ॥ मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय || दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ॥ २५ ॥ अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव || अग्नेः स्वाहा यथा देवी शची वेन्द्रस्य शोभने ॥ २६ ॥ किं ते रामेण वैदेहि कृपणेन गतायुषा ॥ एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि ॥ अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ॥ २७ ॥

अन्या तु विकटा नाम लम्बमानपयोधरा || अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती ॥ २८ ॥ बेहून्यप्रियरूपाणि वचनानि सुदुर्मते || अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ॥ २९ ॥ न च नः कुरुषे वाक्यं हितं कालपुरस्सरम् ॥ ३० ॥

आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् || रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि |॥३१॥ रावणस्य गृहे रुंद्धामसाभिस्तु सुरक्षिताम् || न त्वां शक्तः परित्रातुमपि साक्षात्पुरन्दर ॥ ३२ ॥ कुरुष्व हितवादिन्या वचनं मम मैथिलि || अलप्रपातेन त्यज शोकमनर्थकम् ॥ ३३ ॥ भज प्रीतिं ग्रहर्षं च त्यजैतां नि॑ित्य॒दैन्यताम् || सीते राक्षसराजेन सँह क्रीड यथासुखम् ॥ ३४ ॥ जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् ॥ यावन्न ते व्यतिक्रामेत्तावत्सुखमवामुहि ॥ ३५ ॥ उद्यानानि च रम्याणि पर्वतोपवनानि च ॥ सह राक्षसराजेन चर त्वं मदिरेक्षणे ॥ ३६ ॥ स्त्रीसहस्राणि ते सँप्त वशे स्थास्यन्ति सुन्दरि | रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ॥ ३७ ॥ उत्पाढ्य वा ते हृदयं भक्षयिष्यामि मैथिलि || यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि ॥३८॥ ततश्चण्डोदरी नाम राक्षसी क्रोमूर्च्छिता || भ्रमयन्ती महच्छ्रलमिदं वचनमब्रवीत् ॥ ३९ ॥ इमां 'हैरिणलोलाक्षीं त्रीसोत्कम्पिपयोधराम् || रावणेन हृतां दृष्ट्वा दौर्हदो मे महानभूत् ॥ ४० ॥ यँकृत्प्लीहमथोत्पीडं हृदयं चै सबन्धनम् || ॲत्राण्यपि तथा शीर्ष खादेयमिति मे मतिः ॥ ४१ ॥ ।। २२ – २८ ।। सोढानि रावणेनेति शेषः ॥ २९ ॥ | - ३९ ॥ दौर्हृद: इच्छा ॥ ४० ॥ कुक्षिदक्षिणभा- कालपुरस्सारं कालानुरूपं ॥ ३०-३३ ॥ प्रीतिं गस्थः कालखण्डाख्यो मांसपिण्डो यकृत् । स्नायु- रावणविषयप्रीतिं । प्रहर्ष कालकृतमनोविकांसं स्त्रियां कालखण्डयकृती तु समे इमे " इत्यमरः । ॥ ३४ – ३७ ॥ उत्पाट्य वा उत्पाठ्यैव ॥ ३८ प्लीहा तु गुल्माख्यो वामभागस्थो मांसपिण्डविशेषः । करणं । मानुषः मनुष्यजात्युचितः । तेनेतिशेषः । अमानुषः देवादिगोचरोवा | अमानुषः राक्षससंबन्धी अविधिः अननु- ष्ठानं । कृतः । तेनतुष्टास्मि सहसाहस्तगतयानभाव्यमितित्वयेत्थंकृतमितितुष्टास्मीत्यर्थोवा । “ सभाराजाऽमनुष्यपूर्वा इतिसूत्रवृत्ताव मनुष्यशब्दोरक्षः पिशाचादीनाहेत्युक्तेः ॥ २२ ॥ स० आपतन्तं शत्रूणामुपरीतिशेषः ॥ २३ ॥ स० गतायुषा अस्मदाहार रूपत्वागतायुष्वमितिभावः ॥ सर्वास्त्वांभक्षयिष्यामहइत्युक्त्यानैकापित्वत्पक्षपातिनीवर्ततइतियोतयति ॥ २७ ॥ ति० तर्जती तजयन्ती ॥ २८ ॥ स० दैन्यं स्वार्थेघञ् | दैन्यतां दीनतां ॥ रामानु० प्रीतिं स्नेहं । प्रहर्षं आनन्दं । नित्यदैन्यतां [पा) ] १ ङ. झ. ट. विक्रान्तमापतन्तं. २ कृ. ख. घ. – ट. प्रियवादिनं. ३ ङ. - ट. लोकानांसर्वेषामीश्वरी. ४ ङ. झ. न. ट तर्जती. ५ ख. घ. झ ट . बहून्यप्रतिरूपाणि ६ च. छ. ज. ज. प्रोक्तानि. ७ क. ख. घ. ट. कालपुरस्कृतं. ८ ङ. झ.ज. ट. पुरेघोरे. ख ङ. झ ञ ट रुद्धाअस्माभिस्त्वभिरक्षिता. १० घ. - ट. मश्रुनिपातेन. ११ झ. यजन्तीत ङ. छ. ज. ट. त्यजतां. १२ ख. निजदैन्यतां १३ ङ. झ ट परिक्रीड १४ झ. ट. जानीमहेयथा १५ ङ. झ. अ. ट.,६विवशे. १६ क. ङ. च. ज. – ट. क्रूरदर्शना. १७ ङ. झ. ट. हरिणशाबाक्ष. १८ क. ख. घ. – झ. ट. त्रासोत्कंप १९ ख. ड. झ. ट. महानयं. २०ङ. च. ज. -ट. यकृलीहंमहत्क्रोडं. क. यकृतली हमथोत्कृत्य • २१ च. छ. ज. स्नायुबन्धनं. २२ झु. ट. गात्राण्यपि. २३ ङ. - ज. ज, खादयामीति. ९ क ९५ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ ततस्तु प्रघसा नाम राक्षसी वाक्यमंत्रवीत् || कैण्ठमस्या नृशंसाया: पीडयाम किमास्यते ॥ ४२ ॥ निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ॥ नात्र कश्चन संदेहः खादतेति स वक्ष्यति ॥ ४३ ॥ ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् || विशस्येमां ततः सर्वाः समान्कुरुत पीडकान् ॥४४॥ विभजाम ततः सर्वा विवादो मे न रोचते ॥ पेयमानीयतां क्षिप्रं लेह्यमुच्चावचं बहु ॥ ४५ ॥ ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् || अजामुख्या यदुक्तं हि तदेव मम रोचते ॥ ४६ ॥ सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी ॥ मानुषं मांसमा खाद्य नृत्यामोथ निकुम्भिलाम् ॥ ४७ ॥ एवं समाना सा सीता सुरसुतोपमा || राक्षसीभिः सुघोराभिधैर्यमुत्सृज्य रोदिति ॥ ४८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥ पञ्चविंशः सर्गः ॥ २५ ॥ राक्षसीगणसंतर्जनम सहमानयासीतयाऽशोकशाखालंबनेन रामलक्ष्मणादीन्प्रत्याक्रोशन पूर्वक मश्रुधाराविसर्जनेन बहु भापरिदेवनम् ॥ १ ॥ तथ तासां वदन्तीनां परुषं दारुणं बहु || राक्षसीनामसौम्यानां रुरोद जनकात्मजा ॥ १ ॥ एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ॥ उवाच परमत्रस्ता बाष्पगद्गदया गिरा ॥ २ ॥ न मानुषी राक्षसस्य भार्या भवितुमर्हति ॥ कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ ३ ॥ सा राक्षसीमध्यगता सीता सुरसुतोपमा || न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ॥ ४ ॥ वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ॥ वने यूथपरिभ्रष्टा मृगी 'कोकैरिवादिता ॥ ५ ॥ सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ॥ चिन्तयामास 'शोकेन भर्तारं मानसा ||६|| नकारान्तस्य लीहन्शब्दस्य अकारान्तत्वमार्ष || भद्रकाली ॥४७॥ रोदिति अरुदत् ||४८|| इति श्रीगो- " अ पुरीतद्गुल्मस्तु फ़ीहा पुंसि " इत्यमरः । विन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गा शितल उत्पीडं तस्योपरि स्थितं मांसं । हृदयं पद्मकोशप्रती- काख्याने सुन्दरकाण्डव्याख्यानेचतुर्विंशः सः ॥२४॥ काशं मांसं । बन्धनं तस्य धारणमधोमांसं । उत्क्रोड- मिति पाठे उत्क्रोडोहृदयस्य स्थानं । अञं पुरीतत् तासां वदन्तीनां तासु वदन्तीषु ॥ १ ॥ मनस्विनी ॥ ४१-४३ ॥ पीलुकान् मांसखण्डान् ॥ ४४ ॥ | पातिव्रत्ये दृढमनाः ॥ २ ॥ खादत भक्षयत ॥ ३ ॥ पेयं लेह्यं चास्या उपदंशवेनोच्यते || ४५-४६ ॥ | शर्म सुखं ॥ ४ ॥ कोकैः ईहामृगैः । " कोकीहा- निकुम्भिला नाम लङ्काया: पश्चिमद्वारप्रदेशवासिनी मृगो वृक: " इत्यमरः ॥ ५ ॥ अशोकस्य हनुमद- नियंदैन्य॑यस्यास्सा नित्यदैन्या तस्याभावोनित्यदैन्यतातां ॥ २४ ॥ ति० प्रघसावाक्यं विशस्येमामिति । मध्ये- इत्यादिततस्त्वजामुखीत्यन्तंश्लोकद्वयं प्रक्षिप्तमितिकतकः ॥ ४४ ॥ ति० शूर्पणखेयमन्या ॥ ४६ ॥ इतिचतुर्विंशः सर्गः दा स० परुषं बहिःक्रूरं | दारुणं अन्तः ॥ १ ॥ ति० शर्मन लेभेइव | शोकार्तेव ॥ ती० सीताविलापस्यवास्तवार्थस्तु वियोगेन घोरराक्षसपुरावस्थानेन विरूपराक्षसीसमागमेनच विविधप्रलापादिकमितिज्ञेयं । अस्मिन्काण्डेयत्रयत्रसीताप्रला अस्तत्रतत्रै- वमेबोहनीयः ॥ ४ ॥ स० आत्मनः स्वस्य अङ्गं विशन्तीमहाङ्गेध्ववान्तराङ्गानि निवेशयन्तीव ॥ ति० आत्मनो विशन्तीव भीत्यातिसंकुचितशरीराकमठवदभूदित्यर्थः ॥ ५ ॥ शि० अशोकस्य अशोकसदृशशिंशुपायाः । अशोकशब्दभाचारक्किदेबन्तप्रकृ [ पा० ] १ एतदायर्धचतुष्टयं झ. पाठेनदृश्यते २ ङ. च. झ. न. ट. सर्वान्समान्. ३ ङ. झ ञ ट. पिण्डका ४ङ, झ. न. ट. माल्यंचविविधंबहु. क. माल्यानिविविधानिच. ५ ङ. ट. यदुक्तंवै. ६ ङ. च. ज. ~ट. मासाय. आङ. च. ज. ट. निर्भर्त्स्यमाना. ८ राक्षसीभिर्विरूपाभिः ९ क. ङ. झ. ट. अथ. १० ख. ङ. - ट. शोकार्ता. ११ झ. राणेनेव. १२ क. सिंहैरिवा. १३ क. दुःखार्ताभर्तारं. १४ क. गतमानसा. घ. ज. सक्तमानसा. कण्ठमस्याः ॥ २४ ॥ श्रीरामसर्ग: २५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ९७ सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ॥ चिन्तयन्ती न शोकस्य तदाऽन्तमधिगच्छति ॥ ७ ॥ सा वेपमाना पतिता प्रवाते कदली यथा ॥ राक्षसीनां भयत्रस्ता विवर्णवदनाऽभवत् ॥ ८ ॥ तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा ॥ ददृशे कैम्पिनी वेणी व्यालीव परिसर्पती ॥ ९ ॥ सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना || आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ॥ १० ॥ हा रामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च ॥ हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ॥ ११ ॥ लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः ॥ अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥१२॥ यंत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता || जीवामि हीना रामेण मुहूर्तमपि दुःखिता ॥ १३ ॥ एषाऽल्पपुण्या कृपणा विनशिष्याम्यनाथवत् || समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ॥ १४ ॥ भर्तारं तमपश्यन्ती राक्षसीवशमागता || सीदामि खलु शोकेन कूलं तोयहतं यथा ॥ १५ ॥ तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् || धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ॥ १६ ॥ सर्वथा तेन हीनाया रामेण विदितात्मना || तीक्ष्णं विषमिवास्खाद्य दुर्लभं मम जीवितम् ॥ १७ ॥ कीदृशं तु मैया पापं पुरा जन्मान्तरे कृतम् || येनेदं प्राप्यते दु:खं मया घोरं सुदारुणम् ॥ १८ ॥ जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ॥ राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ॥ १९ ॥ धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् || न शक्यं यत्परित्यक्तमात्मच्छन्देन जीवितम् ||२०|| इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥ धिष्ठितशिंशुपासन्निहितस्य ॥ ६ ॥ अन्तं अवधिं | | दुलतीति दलं विकसितपद्माक्षमित्यर्थः । यद्वा दलतीति अधिगच्छति अध्यगच्छत् ॥ ७ ॥ राक्षसीनां राक्ष- सीभ्यः ॥ ८ ॥ सीतयेति व्यत्ययेन षष्ठयर्थे तृतीया । परिसर्पती परिसर्पन्ती । नुमभावआर्षः ॥ ९ ॥ दुःखार्ता | राक्षसीवचनश्रवणजदुःखार्ता । आर्ता रामविरार्ता ॥ १० ॥ सुमित्र संबुद्धावाप एकादेशभाव आः ॥ ११ ॥ लोकप्रवाद इत्यादि- श्लोकद्वयमेकं वाक्यं ।। अकाले अप्राप्तकाले । दुर्लभ इत्यत्र इतिकरणं बोध्यं । यत्र यतः ॥ १२–१३ ॥ ` पूर्णा पद चैरिति शेषः ।। १४ – १५ ॥ मम धनं सर्वेषां सत्र भविष्यतीत्याह - तमिति ॥ तं “ बहवो नृप कल्याणगुणाः पुत्रस्य सन्तिते " इति प्रसिद्धं | आसगुणानुक्त्वा विग्रहगुणानाह – पद्मदलपत्राक्षं दलं गर्भपत्रं । विस्पष्टार्थमेकार्थे शब्दद्वयं वा । सिंहविक्रान्तगामिनं विक्रान्तं विक्रमः गमनं तद्वत् गच्छतीति तथा ॥ १६ -१७ || पुरा जन्मान्तरे पूर्वजन्मनि । घोरं सुदारुणं अत्यन्तघोरमित्यर्थः ॥ १८ ॥ रक्ष्यन्त्या रक्ष्यमाणया ॥ १९ ॥ परवश्यतां भर्तृपरततां । परस्वभूतं शरीरं न स्वेच्छया त्यक्तुं शक्यमित्यर्थः । आत्मच्छन्देन मदिच्छया ॥ २० ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्च- विंशः सर्गः ॥ २५ ॥ । तिककर्तृवन्तः । इवार्थस्तुशब्दोवा || ती ० हनुमदधिष्ठितशिशुपामूलंप्राप्तायास्सीतायाअशोकशाखालंबनाभिधानादशोकशा- " • खा. शिशुपाशाखाश्च परस्परंसंमिलितावर्तन्त इत्यवगम्यते ॥ ६ ॥ स० भयत्रस्ता भयैः घोरैरायुधादिभिः । त्रस्ता भीता । “भयं प्रतिभये खोरे ” इतिविश्वः ॥ ८ ॥ स० अनाथवत् अनाथेव | आर्षः पुंवद्भावः ॥ १४ ॥ इतिपञ्चविंशः सर्गः ॥ २५ ॥ ३ ङ. झ. ट. कंपिता. ४ झ. शोकार्ताकोपोपहतचेतना. [To ] १ क. विषण्णवदना. २ ङ. झ. ट. दीर्घबहुला. ५. क. घं. ङ. झ. ट. विललापच ६ क. घ. छ. झ ञ ट . यत्राहमाभिः ७ ङ. झ ञ ट जीवनं. ८ ङ. ट. महापापं मयादेहान्तरे. ९ ङ. ज. -ट. घोरंमहादुःखं. ङ. ट. घोरंमहद्दुःखं. वा. रा. १६१ ✓ [ सुन्दरकाण्डम् ५ श्रीमद्वाल्मीकिरामायणम् । षडिशः सर्गः ॥ २६ ॥ राक्षसीसंतर्जनमसहमानयासीतया ताःप्रति स्वस्यचित्रहिंसयामारणेपि रावणानङ्गीकरणेदृढप्रतिज्ञानपूर्वकं स्वानयनाय रामानागमने बहुकारणविकल्पनेनबहुधाविलापः ॥ १ ॥ प्रसक्ता थुमुखीत्येवं ब्रुवन्ती जनकात्मजा ॥ अधोमुखमुखी बाला विलमुमुपचक्रमे ॥ १ ॥ उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ॥ उपावृत्ता किशोरीव विवेष्टन्ती महीतले ॥ २ ॥ राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा ॥ रावणेन प्रमथ्याहमानीता क्रोशती बलात् ॥ ३ ॥ राक्षसीवशमापना भर्त्स्यमाना सुदारुणम् || चिन्तयन्ती सुदुःखार्ता नहं जीवितुमुत्सहे ॥ ४ ॥ नहि मे जीवितैरर्थो नैवार्थैर्न च भूषणैः ॥ वसन्त्या राक्षसीमध्ये विना रामं महारथम् ॥ ५ ॥ अश्मसारमिदं नूनमथवाऽप्यजरामरम् || हृदयं मम येनेदं नै दुःखेनावशीर्यते ॥ ६ ॥ घियामनार्यामसतीं याऽहं तेन विना कृता || मुहूर्तमपि रक्षामि जीवितं पापजीविता ॥ ७ ॥ का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ॥ भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ||८|| भिद्यतां भक्ष्यतां वाऽपि शरीरं विसृजाम्यहम् || न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ॥ ९ ॥ चरणेनापि सव्येन न स्पृशेयं निशाचरम् || रावणं किं पुनरहं कामयेयं विगर्हितम् ॥ १० ॥ प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् | यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ।।११।। छिन्ना भिन्ना विभक्ता वा दीप्तेवाप्रदीपिता ॥ रावणं नोपतिष्ठेयं किं प्रलापेन वश्विरम् ॥ १२ ॥ ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशच राघवः ॥ सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥ १३ ॥ । उन्मत्ता चित्तविभ्रमवती । " उन्मादश्चित्तवि- | अवयवशः कृता । दीप्तेव अग्नौ प्रदीपिता वा ॥ १२ ॥ भ्रमः " इत्युक्तेः । प्रमत्ता अनवधाना । " प्रमा- एवं पातिव्रत्यदार्ढ्यमुक्त्वा रामस्यानागमने कम्त दोनवधानता " इत्यमरः । भ्रान्तचित्ता अनवस्थित- | बहुधा शङ्कते- ते-ख्यात इत्यादिना ॥ प्राज्ञः दोष षवत्यपि चित्ता । उपावृत्ता श्रमापनोदनार्थं वेष्टिता | किशो- | गुणदर्शी | " न तेऽम्बा मध्यमा माता ति गर्हितव्या रीव बडबेव ॥ २ ॥ प्रमत्तस्य अनवहितस्य ॥ ३ - कथंचन" इत्युक्तं । कृतज्ञ: "कथंचिदुपका ४ ॥ मे जीवितैर्जीवनैः कोप्यर्थो नास्ति | केवलजी- केन तुष्यति" इत्युक्तरीत्या स्वाश्रितैः कृतं किंचित्कार दारण कृतेनै- चितस्यानपेक्षितत्वेप्यर्थसहितत्वेन तदपेक्षा स्यात् सर्वदा मनसि कुर्वन्नित्यर्थः । सानुक्रोशः किंचित्कार- नेत्याह – नैवार्यैर्न च भूषणै: भूषणैरर्यैश्च सहितै- करणे "भृशं भवति दुःखितः" इत्युक्तरीत्या तेषां जीवनै नार्थ: । कुत इत्यत्राह – वसन्त्या इति । व्यसने सति अतिदुःखितः राघवः । जनि चार्जिता- राक्षसीमध्यवासाद्रामविरहाच सर्वोपकरणसहितमपि नां गुणान्तराणामुपसंग्रहणमिदं । सद्वृत्तः परसमृ- जीवितं नापेक्षितमित्यर्थः ॥ ५-१० | प्रत्याख्यातं | द्ध्येकप्रयोजनः । ख्यातः एवं शत्रुगोष्ठयामपि प्रसिद्धः प्रत्याख्यानं । भावे निष्ठा । आत्मानं स्वस्वरूपं ॥११॥ निरनुक्रोशः शङ्के अस्यामप्यवस्थायां सुखप्रदानाभा- छिन्ना द्विखण्डतया कृता । मिन्ना दलिता । विभक्ता | वानृशंसमाशे | मद्भाग्यसंक्षयात् । मद्भाग्यविपर्य- ति० असत असतीवत्परगृहस्थां । जीवामि जीवितंरक्षामीत्यर्थः । पाकंपचतीतिवत्प्रयोगः ॥ ७ ॥ [ पा० ] १ ख. ङ. -ज, त्वेवं. २ ङ. ट. अधोगतमुखी. ३ ङ. च. ज. – ट. चदारुणं. ४ क. नहि. ५ का ट. जीवितेनार्थी ६ क. ख. घ. महाबलं. ७ ङ. च. ज. झ. र. नदुःखेन विशीर्यते. क. दुःखेनन विशीर्यते. जीवामि. ९ ङ. झ. ट. पापजीविका १० ङ. झ. ट. निशाचरं. ११ क. ङ. झ ञ ट प्रत्याख्यानं. १२ ङ. भिन्नाप्रभिन्ना १३ ङ, झ. दीप्तावामौ १४ क. च. ज. अ. मुवृत्तो. झ..ट. झ. द 1 सर्गः २६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । राक्षसानां सहस्राणि जनस्थाने चतुर्दश || येनैकेन निरस्तानि स मां किं नाभिपद्यते ॥ १४ ॥ निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा || समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ॥ १५ ॥ विराधो दण्डकारण्ये येन राक्षसपुङ्गवः || रणे रामेण निहतः स मां किं नाभिपद्यते ।। १६ ।। कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा || न तु राघववाणानां गतिरोधीह विद्यते ॥ १७ ॥ किंनु तत्कारणं येन रामो दृढपराक्रमः || रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते ॥ १८ ॥ इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः || जानन्नपि हि तेजस्वी घर्षणं मर्षयिष्यति ॥ १९ ॥ हतेति योधिंगत्वा मां राघवाय निवेदयेत् || गृध्रराजोपि स रणे रावणेन निपातितः ॥ २० ॥ कृतं कर्म महत्तेन मां तथाऽभ्यवपद्यता | तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ॥ २१ ॥ यदि मामिह जानीयाद्वर्तमानां सं राघवः ॥ अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ॥ २२ ॥ विधमेच पुरीं लङ्कां शोषयेच महोदधिम् ॥ रावणस्य च नीचस्य कीर्ति नाम च नाशयेत् ॥ २३ ॥ ततो निहतनाथानां राक्षसीनां गृहे गृहे ॥ यथाहमेवं रुदती तथा भूयो न संशयः ॥ २४ ॥ अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः ॥ न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ॥ २५ ॥ चिताधूमाकुलपथा गृध्रमंण्डलसंकुला || अँचिरेण तु लङ्केयं श्मशानसदृशी भवेत् ॥ २६ ॥ अचिरेणैव कालेन प्राप्स्याम्ये मनोरथम् ॥ दुष्प्रस्थानोयमोख्याति सर्वेषां वो विपर्ययम् ॥ २७ ॥ याँ दृशानीह दृश्यन्ते लङ्कायामशुभानि वै ॥ अॅचिरेण तु कालेन भविष्यति हतप्रभा ॥ २८ ॥ नूनं लङ्का हते पापे रावणे राक्षसाधमे || शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥ २९ ॥ ९९ येणैवं वैपरीत्यं जातं ॥ १३ ॥ एकमात्रसहायः स | प्रसङ्गादाह — कृतमिति ॥ अभ्यवपद्यता रक्षता । राव- किं करिष्यतीत्यत्राह — राक्षसानामिति ॥ जनस्थाने णद्वन्द्वे रावणद्वन्द्वयुद्धे ॥ २१ – २३ ॥ अहं यथा रक्षसां चतुर्दश सहस्राणि एकेन येन रामेण निरस्तानि एवं रुदती रुदन्त्यस्मि । तथा निहतनाथानां राक्ष- घातितानि स: नाभिपद्यते न रक्षति ॥ १४ ॥ प्रबलो सीनां गृहे गृहे भूयः भूरि | रुदन्त्यो भविष्यन्तीत्यर्थः रावणः कथं निरस्य इत्यत्राह – निरुद्धेति ॥ १५ ॥ ॥ २४ ॥ रक्षसां लङ्कामन्विष्य कुर्यात् । रिपुनाश- सामर्थ्य निदर्शयति – विराध इति ॥ १६ ॥ अस्तु- नमिति शेषः ॥ २५–२६ ॥ दुष्प्रस्थानः दुर्मार्गः रामः समर्थ | तथापि समुद्रमध्यस्थालङ्कादुष्प्रधर्षेत्याश- याह – काममिति ॥ गतिरोधि गतिप्रतिबन्धकं । | दुराचार इति यावत् ॥ २७ ॥ अशुभानि अशुभसू किंचिदिति शेषः ॥ १७ ॥ एतत्फलितमाह - किं चकानि । हतप्रभेत्यत्र लङ्केत्यनुकर्ष: । लङ्का अचिरेण न्विति ॥१८॥ लक्ष्मणपूर्वज इत्यनेन निरनुक्रोशत्वादि- कालेन हतप्रभा भविष्यतीत्यत्र यादृशानि सूचकानि प्रसत्त्यावरसूच्यते । मर्षयिष्यतीत्यत्र काकुरनुसंधे- स्युः इह लङ्कायां तादृशान्यशुभानिदृश्यन्त इत्यन्वयः या ||१९|| इहास्तीत्यज्ञाने हेतुमाह - हृतेति ||२०|| | || २८ || दुर्घषेति लङ्काविशेषणं ॥ २९ ॥ शि० सरामः मां नाभ्यवपद्यते किमर्थमितिशेषः ॥ १६ ॥ ति० रावणवधेतिष्ठता रावणवधार्थीयतता ॥ २१ ॥ स० दुष्प्रस्थान: दुस्साध्यप्रस्थानः | अनिवर्त्यइतियावत् ॥ २७ ॥ ति० शोषं ऐश्वर्यादेरितिशेषः ॥ २९ ॥ [पा०] १ क. घ.–ट जनस्थानेसहस्राणि २ च. झ. ट. एकेनैव. ३ क. ख. च. ज. ट. मांनाभ्यवपद्यते. ४ झ, ट. गतिरोधो भविष्यति. च. ज. ञ. गतिरोधोत्रदृश्यते ५ ङ. झ. मिष्टांयोनाभिपद्यते. ख. च. छ. ट. मिष्टांनाभ्युपपद्यते ६ क. घ.-छ. झ. न. ट. घर्षणां. ७ ङ. झ. ट. मांयोधिगत्य. क. च छ ज ञ योभिगवामां. ८ च ज झ ट . तदा ९ क. ङ. झ. प्र. रावणवधे. १० ङ. ज. झ. ट. हिराघवः ११ ङ. झ. ट. निर्दहेच. १२ ङ. ट. मण्डलमण्डिता. १३ ख. ङ. झ. ट. अतिरिकालेन. १४. ड. झ. ट. म्येनं. १५ ङ. झ. ट. माभाति १६ ङ. झ ट विपर्ययः १७ ग. ङ. च. ज. झ. ट. यादृशानितु. १८ क. ख. घ. ङ. च. ज.ट. अचिरेणैव १९ क. घ. ट. राक्षसाधिपे. २०ङ झ ञ ट शोषमेष्यति. · श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ पुण्योत्सवसमुत्था च नष्टभत्र सराक्षसी ॥ भविष्यति पुरी लङ्का नष्टभत्र यथाऽङ्गना ॥ ३० ॥ नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ॥ श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ॥ ३१ ॥ सान्धकारा हतद्योता हतराक्षसपुङ्गवा || भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ॥ ३२ ॥ यदि नाम स शूरो मां रामो रक्तान्तलोचनः ॥ जानीयाइँर्तमानां हि रावणस्य निवेशने || ३३ || अनेन तु नृशंसेन रावणेनाधमेन मे || समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ॥ ३४ ॥ [ सँ च मे विहितो मृत्युरस्सिन्दुष्टेन वर्तते ॥ ] अकार्य ये न जानन्ति नैर्ऋताः पापकारिणः ॥ अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ॥ ३५ ॥ च नैते धर्म विजानन्ति राक्षसाः पिशिताशनाः ॥ ध्रुवं मां प्रातरांशा राक्षसः कल्पयिष्यति ॥३६॥ साऽहं कथं कैरिष्यामि तं विना प्रियदर्शनम् || रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ॥ ३७ ॥ यदि कश्चित्प्रदाता मे विषैस्याद्य भवेदिह || क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ॥ ३८ ॥ नाजानाज्जीवतीं रामः स मां लैक्ष्मणपूर्वजः ॥ जानन्तौ तौ न कुर्यातां नोर्व्या हि मैम मार्गणम् ३९ नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः || देवलोकमितो यातस्त्यक्त्वा देहं महीतले ॥ ४० ॥ धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥ ४१ ॥ अथवा न हि तस्यार्थो धर्मकामस्य धीमतः ॥ मया रामस्य राजर्षेर्भार्यया परमात्मनः ॥ ४२ ॥ दृश्यमाने भवेत्प्रीतिः सौहृदं नौस्त्यपश्यतः ॥ नाशयन्ति कृतनास्तु न रामो नाशयिष्यति ॥४३॥ १०० 19 पुण्योत्सवेभ्यस्समुत्था निकृत्तपुण्योत्सवेत्यर्थः । | इति ॥ ३६-३७ ॥ पतिनेति नाभाव आर्षः ॥ ३८ ॥ सराक्षसी राक्षसीजनमात्रयुक्तेत्यर्थः । इयं लङ्कापुरी । जीवतीं जीवन्तीं । न न कुर्यातां कुर्यातामेव । त नष्टभर्ती सराक्षसी अर्थात् हतराक्षसा | नष्टभर्त्री वामनः – " संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ, अङ्गना यथा अङ्गनेव पुण्योत्सवसमुत्था भविष्यतीत्य- न्वयः ।।३०–३२॥ स रामः रावणस्य निवेशने मां इति ॥ ३९–४१ ॥ धर्मकामस्य तस्य कामाने २ क्षण इत्यर्थः । मया भार्यया कोर्थ: । परमात्मनः वर्तमानां जानीयाद्यदि तदा लङ्का निर्दग्धा भविष्यतीति पूर्वेण संबन्धः ॥ ३३ ॥ समय: द्वादशमासात्मकः स्वभावस्य ॥ ४२ ॥ सौहृदं नास्त्यपश्यतः संकेतः । तस्य कालः आगतः सन्निहितः । मासद्वय- माने प्रीतिर्न भवति । तस्माद्दृश्यायां मातरि रामस्य- मात्रपरिशेषादिति भावः ॥ ३४ ॥ पापकारिणः ये किं प्रीतिर्नासीदित्यर्थः । एवमाशङ्कितं प्रतिषेधति- नैर्ऋता: अधर्माद्धेतो: अकार्य न जानन्ति । तैर्महो- नाशयन्तीति । कृतघ्नाः प्रथममुत्पन्नां प्रीतिं नाशय- त्पातस्संभविष्यति ॥ ३५ ॥ एतदेव विवृणोति — नैत न्ति । न तु रामो नाशयिष्यति । मयिप्रीति नमितिशेषः अदृश्य- ति० पुण्योत्सवसमृद्धाच | अद्येतिशेषः ||३०|| ति० अस्मिन्काले दुष्टेन रावणेन | सकालोमेमृत्युर्विहितः । वर्ततइत्यर्थः । ननुततः परम पिस्त्रीत्वा त्त्वांन हिंस्युस्तत्राह — अकार्यमिति ॥ ३५ ॥ ति० ननुत्वज्जीवनाभावनिश्चयप्रमाणोपलंभंविना थरामेण देह- स्त्यक्तइत्यतःपक्षान्तरमाह – अथवेति । धर्मकामस्यहि भार्ययाऽर्थः अयंतुनतथा । तदेवाह - धीमतः आत्मानात्म विवेकवतः । अतएवपरमात्मनः परमात्मब्रह्मात्मनास्थित स्यजीवन्मुक्तस्यतस्यमयानार्थः । अनेनवैराग्यादप्रवृत्तिरितिसूचितं ॥ ४२ ॥ ती० यद्वा सौहृदं स्नेहं । अपश्यतःपुंसः । दृश्यमानेपि सुहृदीतिशेषः । प्रीतिर्नभवेत् किमुतादृश्यमाने || स० से सौहदमिति । “ हृद्भगसिन्धवन्ते ” इत्यादिनोभयपदवृद्ध्यभावआर्षः ॥ अवृत्तच्छित्तेस्तथैवपठितुंसुशकंवा ॥ ४३ ॥ [पा० ] १ क. घ. च. झ ञ ट समृद्धाच. २ क. ख. घ. ङ. च. ज. -ट. सराक्षसा. ३ घ. च. झ. टरुदतीनां. ४ क. च. छ. ज. ञ. रामःसशूरोमामिह ५ घ. राजीवलोचनः ६ ङ. - ज. वर्तमानांमां. झ. वर्तमानांयां. ङ. झ. ट. पाठेषुदृश्यते. ८ क. ग. घ. च. छ. ज. पापचारिणः ९झ. राशार्थ. १० क. ग. छ. चरिष्यामि च. छ. ज. विषमद्य १२ घ ङ. झ. ट. भरतपूर्वजः १३ ङ. -ट. परिमार्गणं. १४ ग. ङ. च. ज. - ट. वीरं. १५ डझ. ट. ७ इदम नास्त्यदृश्यतः. १ सर्गः २७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०१ किंनु॑ मे न गुणाः केचिकिवा भाग्यक्षयो मम ॥ याऽहं सीदामि रामेण हीना मुख्येन भामिनी ॥४४॥ मे जीविता विहीनाया महात्मनः ॥ रामादक्लिष्टचारित्राच्छ्रराच्छत्रुनिबर्हणात् ॥ ४५ ॥ अथवा न्यस्तशस्त्रौ तौ वने मूलफलाशिनौ ॥ भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ॥ ४६ ॥ अथवा राक्षसेन्द्रेण रावणेन दुरात्मना || छद्मना साँदितौ शूरौ भ्रातरौ रामलक्ष्मणौ ॥ ४७ ॥ साऽहमेवं गते काले मर्तुमिच्छामि सर्वथा ॥ न च मे विहितो मृत्युरस्सिन्दुःखेऽपि वर्तति ॥४८॥ धन्याः खलु महात्मानो मुनयस्त्यक्त किल्बिषाः ॥ जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ४९ प्रियान्न संभवेद्दुःखमप्रियाधिकं भैयम् || ताभ्यां हि " ये वियुज्यन्ते नमस्तेषां महात्मनाम् ॥ ५० ॥ साऽहं त्यक्ता " प्रियेणेह रामेण विदितात्मना ॥ प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ॥५१॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षड्विंशः सर्गः ॥ २६ ॥ १३ सप्तविंशः सर्गः ॥ २७ ॥ सीतांसंतर्जयन्तीराक्षसीः प्रति स्वापात्प्रबुद्ध्यात्रिजटाख्ययाराक्षस्या स्वेनसीताराघवयोः स्वबन्धोरावणस्यच क्रमेणाभ्यु दयानभ्युदयसूचकाद्भुतस्त्र प्रदर्शन निवेदनेन सभर्त्सनंसीतातर्जनप्रतिषेधनपूर्वकं दूरेतासामपसारणम् ॥ १ ॥ तथा तासां प्रार्थनया ताः प्रति स्वस्य स्वाप्निकार्थदर्शन प्रकारनिरूपणपूर्वकं सीतायाविजयाशंसकशुभशकुन प्रदर्शनम् ॥ २ ॥ इत्युक्ता: सीतया घोरों राक्षस्यः क्रोधमूच्छिताः ॥ काँचिज्जग्मुस्तदाख्यातुं रावणस्य तैरखिनः ॥१॥ ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः ॥ पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥ २ ॥ ॥ ५१ ॥ इति श्री गोविन्दराजविरचिते श्रीमद्रामायण- भूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षड्विंशः सर्गः॥ २६ ॥ ॥ ४३ ॥ नगुणाः दुष्कृतानि ॥४४॥ मर्तुमिति | प्रियाप्रियाभ्यां । नमस्तेषां त एव सर्वोत्तमा इत्यर्थः भावार्थे तुमुन् । मरणमित्यर्थः । महात्मनः रामाद्वि- ॥ ५० ॥ साहं तद्विलक्षणाहं । केवलप्रियपरेत्यर्थः । हीनाया: महात्मना रामेण हीनायाः । तृतीयार्थे | प्रियेण त्यक्ता अप्रियं प्राप्ता । प्राणांस्त्यक्ष्यामीत्यर्थः पञ्चमी ||४५|| न्यस्तशस्त्रौ संवृत्तौ किमिति संबन्धः ।। ४६ ।। सादितौ हतौ ।। ४७ ॥ वर्ततिवर्तमाने ॥ ४८ ॥ महात्मानः महाधैर्याः। त्यक्तकिल्बिषाः त्यक्तपापा: । जितात्मानाः जितान्तःकरणाः । महाभागाः महा- भाग्याः ॥४९॥ प्रियान्न संभवे दुःखं किंतु सुखमेव भवेदित्यर्थः । प्रियात् अनुकूलवस्तुनः | अप्रियात् प्रतिकूलवस्तुनः । अधिकं भयं अधिकं दुःखं । ताभ्यां । ति-मतदुपेक्षाहेतवः केचनअगुणाः दोषाः स्युः । अयमपिपक्षोनयुक्तः । स्वापरिज्ञातस्वापचाराभावात् । तस्मात्प्राग्भवी- यदुष्कर्म भाग्यक्षय एवहेतुरित्याह – किंवेति ॥४४॥ ति० भाग्यक्षय निश्चयस्य कर्तुमशक्यत्वात्पक्षान्तरं – अथवेति ॥ ४६ ॥ ति० इदमप्यसंभावितं | रक्षोभिःकृतवैरेणक्षत्रियेणतत्त्यागायोगात् । अतःपक्षान्तरं – अथवेति ॥४७॥ इतिषशःसर्गः॥२६॥ स० तवत् सीताव्यवसितमरणं ॥ १ ॥ स० एकार्थं रावणसंगमरूपैकाभिधेययुक्तं । अनर्थः राक्षसविनाशरूपः अर्थः प्रयो- [फर्क ] १ ङ. झ ञ ट. किंवामय्यगुणाः. २ क. ग. – ट. क्षयोहिमे. क. ग. घ. ङ. झ ञ ट याहिसीतावरार्हे- णहीनारामेणभामिनी. ३ क. श्रेयोहि ४ ख. घ. च. ज. झ. महात्मना. ५ क. ग. - ट. चरन्तौ. घातितो. ७ क. घ. वीरौ ८ ङ. ट. मेवंविधे. ९ ङ. झ ञ ट दुःखेऽतिवर्तति. १० क. ग. ट. मुनयः सत्यसंमताः ११. महात्मानो. १२ ड. - ट. भवेत् १३ झ. तेवियुज्यन्ते १४ ङ. झ. ट. प्रियेणैव १५ ग. ङ. झ. ट. घोरं. १६ घ स्थिताःकाश्चिद्गताःकाश्चिद्रावणायनिवेदितुं. १७ ङ. झ ञ ट दुरात्मनः ६ ख. ग. ङ. ट. तत् मरणाध्यवसायं ॥ ॥ एकार्थे पूर्वोक्तवचनै- रेकाभिधेयं । अनर्थार्थी अनर्थफलकं । एकाक्ष्यादयः पूर्वोक्तार्थमेव परुषवचनं पुनरब्रुवन्नित्यर्थः ॥ २ ॥ १०२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ अद्येदानीं तवाना सीते पापविनिश्चये ॥ राक्षस्यो भैक्षयिष्यन्ति मांसमेतद्यथासुखम् ॥ ३ ॥ सीतां ताभिरनार्याभिष्ट्वा संतर्जितां तदा || राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ॥ ४ ॥ आत्मानं खादतानार्या न सीतां भक्षयिष्यथ ॥ जनकस्य सुतामिष्टां सुषां दशरथस्य च ॥ ५ ॥ स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः || राक्षसानामभावाय भर्तुरस्या भवाय च ॥ ६ ॥ एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूच्छिताः ॥ सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः || कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि ॥ ७ ॥ तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्युतम् ॥ उवाच वचनं काले त्रिजटा स्वप्न संश्रितम् ॥ ८ ॥ गजदन्तमयीं दिव्यां शिविकामन्तरिक्षमाम् ॥ युक्तां हँससहस्रेण स्वयमास्थाय राघवः ॥ शुक्कुमाल्याम्बरधरो लक्ष्मणेन सहागतः ॥ ९ ॥ स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता ॥ सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता ॥ रामेण संगता सीता भास्करण प्रभा यथा ॥ १० ॥ राघवश्य मैया दृष्टश्चतुर्दन्तं महागजम् || आरूढः शैलसंकाशं चंचार सहलक्ष्मणः ॥ ११ ॥ ततस्तो नरशार्दूलौ दीप्यमानौ स्वतेजसा || शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ ॥ १२ ॥ ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः ॥ भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥ १३ ॥ भर्तुरङ्कात्समुत्पत्य ततः कमललोचना || चन्द्रसूर्यौ मया दृष्टा पॉणिना परिमार्जती ॥ १४ ॥ ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ॥ सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः ॥१५ पाण्डरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् || [ शुक्लमाल्यांबरधरी लक्ष्मणेन सहागतः ॥ ततोन्यत्र मया दृष्टो रामः सत्यपराक्रमः ] ॥ १६ ॥ इहोपयातः काकुत्स्थ: सीतया सह भार्यया ॥ १७ ॥ ॥१२॥ श्लोका- अद्य अस्मिन्दिने । इदानीं अस्मिन्क्षणे | भक्षयिष्य- | म् | विष्ठानुलेपो रुदितं मृतं च स्वप्नेष्वगम्यागमनं च तीत्यब्रुवन्निति पूर्वेण संबन्धः ॥ ३ ॥ त्रिजटा धन्यं” इति ॥ ११॥ चचार सीतां प्रतीति शेष विभीषणपुत्री । शयानेत्यनेन स्वप्नवृत्तान्तकथनत्वरो- ततस्तस्य नगस्याग्र इति ॥ अत्र द्वादशसह च्यते ॥ ४–६ ॥ निशीत्यनन्तरमितिकरणं द्रष्टव्यं गताः त्रयोदशसहस्रादिमोयं श्लोकः | गायाचित्र्यास्त्रयो ॥ ७ ॥ काले उषःकाले यस्स्वप्नः तत्संश्रितं ॥ ८ ॥ दशमक्षरमत्र बोध्यम् || १३ || चन्द्रसूपाणिना आगतः लङ्कामिति शेषः ॥९-१०॥ महागजमारूढ | परिमार्जतीति । अत्र स्वप्नाध्यायवचनं । आदित्य- इति शिबिकात इति शेषः । तथोक्तं स्वप्नाध्याये - मण्डलं वातु चन्द्रमण्डलमेव वा । स्वप्ने र गृह्णाति "आरोहणं गोवृषकुञ्जराणां प्रासादशैलाप्रवनस्पतीना- हस्ताभ्यां राज्यं संप्राप्नुयान्महत् इति ।। १४६-१७ ।। जनं यस्यतादृशं । परुषं परुषवाक्यमब्रुवन् ॥ २ ॥ स० अद्येत्युक्तौ श्वःप्रातः पर्यन्तमितिभ्रमोमा हिभूदितीदानी मित्युत्त ॥ ॥ ३ ॥ ति० प्रबुद्धेत्यनेन तावत्पर्यन्तंसुप्तवतीतिगम्यते ॥ ४ ॥ ती • कालेप्रातःकाले | स्वप्नसंश्रितं प्रातःकालदृष्टस्वप्नदृष्टार्थविषयकं । अनेन स्वस्यशीघ्रफलदत्वंसूचितं ॥७॥ ती० एतेन लङ्कायामेवरामस्य सीतादर्शनंसूचितं ॥९॥ शि० सीता स्वर्गगङ्गासदृशी। सीता वैदेही । सार्ध श्लोक एकान्वयी । एकः सीताशब्दः आचारक्किबन्तप्रकृतिककर्तृक्विबन्तः । " सीता लाङ्गलपद्धति वैदेही स्वर्गगङ्गासु " इतिमे- दिनी ॥ १० ॥ ति० शुक्लमाल्यांबरघरोरामोलक्ष्मणेनस हेहागतइत्यन्वयः | अन्यत्र स्वप्नान्तरे ॥ १६ ॥ [ पा० ] १ घ. हन्तेदानीं. २ छ. ज. ज. भक्षयिष्यामो. ३ ङ. झ. ट. वृद्धाप्रबुद्धा. ४ क. ग. घ. जयायच ५ क. ग. ङ.ट. मुखोद्गतं. ६ ग. घ. ङ. छ. झ ञ ट वाजिसहस्रेण ७ क. च. छ. ञ. शुक्लांबरधरोवीरो. ८ क. ख. ड.. च. ज.-ट. समागतः. ९ ङ. च. छ. झ. न. ट. श्वेतपर्वतं. १० ट. यथाप्रभा. ११ ङ. झ ञ ट पुनर्दृष्टः. २. ग. १४-डं. ङ. झ. अ. ट. चकास. च. छ. ज. जगाम. १३ ङ. झ. ट. ततस्तुसूर्यसंकाशौ. क. च. छ. ज. ततस्तु. पाणिभ्यां. १५ इदमर्धद्वयं क. ग. ट. पाठेषु दृश्यते. " सर्गः २७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् || आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् ॥ उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः ॥ १८ ॥ एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः ॥ लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥ १९ ॥ [ साण्डं त्रिभुवनं सर्वे सर्वतः सचराचरम् || सर्वे ग्रस्तं मया दृष्टं रामेणाक्लिष्टकर्मणा ॥ २० ॥ क्षीरोदधिजले मध्ये श्वेतः शैलः समुच्छ्रितः ॥ तस्य मूर्ध्नि ततः श्वेतश्चतुर्दन्तो महागजः || तस्य पृष्ठे स्थितः श्रीमात्रामो राजीवलोचनः ॥ २१ ॥ १०३ ततः सीता समुत्पत्य भर्तुरङ्काश्रिता तदा ॥ बाहुभ्यां संपरिष्वज्य संपूर्ण चन्द्रमण्डलम् ॥ २२ ॥ ततोऽन्यत्र मया दृष्टो रामो राजीवलोचनः ॥ आसीनः प्राङ्मुखः श्रीमानासने परमाद्भुते ॥ २३ ॥ अभिषिक्तस्तु काकुत्स्थः सर्वदेवैर्नमस्कृतः ॥ सब्रह्मर्षिगणैः सर्वैः सर्वतीर्थजलेन च ॥ २४ ॥ शुक्लमाल्यांबरधरा शुक्लमाल्यानुलेपना ॥ साधु सा तत्र सुश्रोणी रराज जनकात्मजा ॥ २५ ॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ ब्रह्माणमग्रतः कृत्वा रामं तत्र ववन्दिरे ॥ २६ ॥ पुनरेव मया दृष्टो रामो रमयतांवरः || विष्णुरेव स्वयं भूत्वा तस्मिन्नास्ते वरासने ॥ २७ ॥ परं ब्रह्म परं तत्वं परं ज्ञानं परं तपः ॥ परं बीजं परं क्षेत्रं परं कारणकारणम् ॥ २८ ॥ शङ्खचक्रगदः श्रीमान्पुण्डरीकायदेशणः || श्रीवत्सवक्षा नित्यश्रीरजेयः शाश्वतो ध्रुवः ॥ २९ ॥ एवं भूतो महातेजा रामः कमललोचनः ॥ सर्वलोकेश्वरः श्रीमान्ससर्ज रघुनन्दनः ॥ ३० ॥ ततोमरेन्द्राः पितरो मुनीन्द्रा गन्धर्वविद्याधर पन्नगेन्द्राः ॥ कृताभिषेकं परिवार्य रामं प्रतुष्टुवुः प्राञ्जलयः महृष्टाः ॥ ३१ ॥ ततस्तु सर्वाप्सरसः ग्रहृष्टा नृत्यन्ति गायन्ति समेत्य तत्र ॥ वाद्यं प्रकुर्वन्ति समेत्य शङ्खा वंशाश्च वीणा मुरजाच मेर्यः ॥ ३२ ॥ ] नै हि रामो महातेजाः शक्यो जेतुं सुरासुरैः ॥ राक्षसैर्वाऽपि चान्यैर्वा स्वर्गः पापजनैरिव ॥ ३३ ॥ अयमिह स्वप्नक्रमः । शिविकास्थितो रामो दृष्टः । | विमानं सूर्यसन्निभम् । उत्तरां दिशमालोक्य जगाम श्वेतपर्वतस्था सीता च । ततः शिबिकाया गजमारुह्य पुरुषोत्तमः || एवं स्वप्ने मया दृष्टो रामो विष्णुपरा- लक्ष्मणेन सह पर्वतमभ्येत्य ततस्सीतां गजस्कन्धेधि- क्रमः | लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥ रोप्य लङ्काया उपरि स्थित्वा ताभ्यां सहाष्टर्षभयुक्तेन रथेनेहागत्य स्वं देशं प्रति ताभ्यां पुष्पकमधिरुह्यागत इति पाठक्रमः । विमाने पुष्पके स्थितः । साण्डं इति अन्ये श्लोकाः प्रक्षिप्ताः । तेन ते न व्याख्याता त्रिभुवनमित्यारभ्य रामः सत्यपराक्रम इत्यन्तो ग्रन्थः इत्याहुः । ऴक्ष्मणेन सह भ्रात्रेति ॥ एतत्पादस्यान - | प्रक्षिप्तः प्रकृतासंगतश्च । विष्णुरेव स्वयंभूत्वेति न्तरं, सीतया सह वीर्यवान् || आरुह्य पुष्पकं दिव्यं | प्रक्षिप्तवचनस्य विष्णुपराक्रम इत्यनेन विरोधात ति० अन्त्रमध्ये ' साण्डत्रिभुवनं ' इत्यादयोबहवः श्लोकाः रामानुजसंप्रदायपुस्तकेषुदृश्यन्ते । तेप्रक्षिप्ताइतिकतकादयोऽन्येच ॥ १९ ॥ सं० विष्णुःउपेन्द्ररूपीसन् ॥ २७ ॥ स० तत्स्वरूपंनिरूपयति – परं ब्रह्मेति । कीदृशंब्रह्म परंतत्वं अत्यन्तानारो- पितरूपं । परिज्ञानं उत्तमज्ञानस्वरूपं । परंतपः फलरूपं । परंबीजं अतिशयेन निमित्तकारणं । परंक्षेत्रं मुख्याश्रयः । कारणकारणं प्रकृतिकाला दिरूपकारणानामपिकारणं ॥ २८ ॥ नित्यश्रीः अनपायलक्ष्मीवान् अत्रसाण्डंभुवन मित्याद्येतदन्तं श्लोकजातंप्रक्षि- · समितिकतकप्रभृतयः । अस्माभिस्तुगङ्गाजलमिश्ररथ्योदकवदुपादेयतयाव्याख्यातं ॥ २९ ॥ [ पार्क ] १ ङ. झ. ट. मालोच्यप्रस्थितः २ घ. च. छ. ज. न. वीर्यवान् ३ साण्डंत्रिभुवन मित्यारभ्यवीणामुरजाश्चभे- र्य इत्यन्ताः कोकाः च. छ. ञ ञ. पाठेषुदृश्यन्ते. ४ च. छ. नतु. ५ क. च. छ. रक्षसांवापिलोकन ग. रक्षसांवापिलो कैर्वा • १०४ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः || रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः ॥ ३४ ॥ विमानात्पुष्पकादद्य रावणः पैतितो भुवि ॥ कृष्यमाणः स्त्रिया दृष्टो मुण्ड: कृष्णाम्बरः पुनः ||३५|| रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ॥ पिवंस्तैलं हसन्नृत्यन्भ्रान्तचित्ताकुलेन्द्रियः || गर्दन ययौ शीघ्रं दक्षिणां दिशमस्थितः || ३६ ॥ पुनरेव मया दृष्टो रावणो राक्षसेश्वरः || पतितोऽवाक्छिरा भूमौ गर्दभाद्भयमोहितः ॥ ३७ ॥ सहसोत्थाय संभ्रान्तो भयार्तो मदविह्वलः | उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन्बहु ॥ ३८ ॥ दुर्गन्धं दुःसहं घोरं तिमिरं नरकोपमम् || मलपङ्कं प्रविश्याशु मनस्तत्र स रावणः ॥ • प्रस्थितो दक्षिणामाशां प्रविष्टः कर्दमदम् ] ॥ ३९ ॥ कण्ठे बच्चा दशग्रीवं प्रमदा रक्तवासिनी ॥ काली कर्दमलिताङ्गी दिशं याम्यां प्रकर्षति ॥ ४० ॥ एवं तत्र मया दृष्ट: कुम्भकर्णो निशाचरः ॥ रावणस्य सुताः सर्वे दृष्टास्तैलसमुक्षिताः ॥ ४१ ॥ वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् || उष्ण कुम्भकर्णश्च #यातो दक्षिणां दिशम् ॥ ४२ ॥ एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ॥ शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः || शङ्खदुन्दुभिनिर्घोषैर्नृतगीतैरलङ्कृतः ॥ ४३ ॥ आरुह्य शैलसंकाशं मेघस्तनितनिस्स्वनम् ॥ चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः || चतुर्भि: सचिवैः सार्धं वैहायसमुपस्थितः ॥ ४४ ॥ समाजश्र मँया दृष्टो गीतवादित्रनिःस्वनः ॥ पिवतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ॥ ४५ ॥ लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा || सागरे पतिता दृष्टा भग्नगोपुरतोरणा ॥ ४६ ॥ लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता || दग्धा रामस्य दूतेन वानरेण तरस्त्रिना ॥ ४७ ॥ पीत्वा तैलं ॲनृत्ताश्च प्रहसन्त्यो महावनाः ॥ लङ्कायां भँमरूक्षायां प्रविष्टा राक्षसस्त्रियः ॥ ४८ ॥ कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः ॥ रक्तं निवसनं गृह्य प्रविष्टा गोमयदे ॥ ४९ ॥ अपमच्छत नैश्यध्वं सीतामाप स राघवः ॥ घातयेत्परमामर्षी सर्वैः सार्धं हि राक्षसैः ॥ [ रॉवणं राघवो घोरे भार्याहर्तारमाहवे ] ॥ ५० ॥ ॥ १८–३३॥ पिबन्निति । तैलसमुक्षित इत्यनेन | नाशसूचकमुक्त्वा विभीषणस्य राज्यप्राप्तिसूचकमाह तैलमित्युपस्थाप्यते । करवीरकृतस्रज इत्याकारान्तत्व- - एकस्तत्र मया दृष्टः श्वेतच्छत्र इत्यादिना ॥ ४३ ॥ मार्ष | हलन्ताद्वा इत्यापो विधानात् सक्छब्दस्याब- वैहायसं विमानं ॥ ४४–४९ ॥ न्तत्वेन वा निर्वाहः ॥ ३४-४२ ॥ एवं रावणवि- | अपसरत | नश्यध्वं अदर्शनं प्राप्नुत । आत्मनेपद - अपगच्छत स० करवीरकृतस्रजइतिरावणविशेषणं । करवीरैः रक्तकरवीरपुष्पैः कृतास्रजामालायस्यसतथा । " टापंचैव "इत्याद्युक्तेः । विमानविशेषणत्वेतु पृथक्साक्षादपशकुनत्वाप्रतीत्यस्वारस्यं । नचनागोजिभट्टेन टापंचैवेत्यादेःशब्देन्दुशेखरेऽनङ्गीकृत त्वेन कथमेत - दितिवाच्यं । बहुप्रयोगविलवापत्तेःसाहसमात्रंत दित्यवधेयं । रक्तमाल्यानुलेपन इत्युत्तरग्रन्थानुगुण्याच्च ॥ ३४ ॥ १० स्त्रियासह मुण्डस्तया कृष्यमाणइत्यन्वयः । सुवासिनीकर्षणस्यहर्षहेतुत्वात् । अतउभयत्रतथाविधतायुक्ता | अपशकुनान्तरलाभाच्च । अथवा स्त्रियानीलवासोदन्तादिमत्या ॥ ३५ ॥ [ पा० ] १ ङ. झ ञ ट. मुण्डस्तैल. कृष्णांबरावृतः ५ ङ. च. ज. – ट. माश्रितः महाबलः ९ क. ग. – ट. मुण्डास्तैल. २ ङ. झ. ट. पतितःक्षितौ ३ झ. ट. मुण्डोदृष्टः. ४ क. च छ ज.म. ६ ङ. झ. ट. उन्मत्तरूपो. ७ इदमर्धे क. ङ. ट. पाठेषुदृश्यते. ङ. झ. ट. १० क. घ. च. छ. जं. ट. प्रयातादक्षिणां. ११ घं. ङ. च. ज. ल. दोघसंकाशं. १२ क. राघवंसमुपस्थितः १३ झ ञ ट महान्वृत्तो. १४ घ. नर्दतां. १५ क. ङ. छ. – ट. प्रमत्ताच. ग. घ. घनृत्यन्ति १६ घ. भस्मदिग्धायां. १७ क. ग. - ट. सर्वाराक्षसयोषितः १८ क. घ. ङ. झ. ट. गोमयहदं. १९ क. घ.. पश्यध्वं. २० ङ. झ. ट. सीतामाप्नोति. ग. सीतांसंप्राप्य २१ झ ट युष्मान्सा. २२ इदम क. पाठेदृश्यते. 7 & सर्ग: २७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०५ प्रियां बहुमतां भार्या वनवासमनुव्रताम् || भसितां तर्जितां वाऽपि नानुमंस्यति राघवः ॥ ५१ ॥ तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् || अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ ५२ ॥ यस्यामेवंविधः स्वप्नो दुःखितायां प्रदृश्यते ॥ सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ॥ ५३ ।। भसितामपि याचध्वं राक्षस्यः किं विवक्षया || राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ॥ ५४ ॥ प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा | अलमेषा परित्रातुं राक्षस्यो महतो भयात् ॥ ५५ ॥ अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये || विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षणम् ।। ५६ ॥ छायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम् || अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ।। ५७ ।। अर्थसिद्धिं तु वैदेयाः पश्याम्यहमुपस्थिताम् ॥ राक्षसेन्द्रविनाशं च विजयं राघवस्य च ॥ ५८ ॥ निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम् || दृश्यते च स्फुरञ्चक्षुः पद्मपत्रमिवायतम् ॥ ५९ ॥ ईषञ्च हॅषितो वास्या दक्षिणाया ह्यदक्षिणः || अकस्मादेव वैदेद्या बाहुरेकः प्रकम्पते ॥ ६० ॥ करेणुहस्तप्रतिमः सव्यथोरुरनुत्तमः || वेर्षंमानः सूचयति राघवं पुरतः स्थितम् ॥ ६१ ॥ पक्षी च शाखानिलयः प्रहृष्टः पुनः पुनश्चोत्तमसान्त्ववादी || सुखागतां वाचमुदीरयानः पुनः पुनश्चोदयतीव हृष्टः ॥ ६२ ॥ । सीतामा सीतामचिरेणाप्स्यतीत्यर्थः । | क्षणलक्षिताया अपि छायावैगुण्यमेतावद्दु:खकरमासी- सर्वैः राक्षसैस्सार्धं घातयेत् । व इति सिद्धं । अपग- दिति भावः ॥ ५७-५८ ॥ इदानीं रामवार्ताश्रवण- च्छत नश्यध्वमित्युक्तेः । रावणमित्यध्याहारो वा सूचकमाह - निमित्तभूतमिति ॥ चक्षुरिति अदक्षिण- ॥ ५० ॥ नानुमंस्यति न सहिष्यत इत्यर्थः ॥ ५१ ॥ मित्येतदत्राप्यनुषज्यते । हृषितो वा हृष्ट इव पुलकित अभियाचाम अभयमिति शेषः ॥ ५२-५३ ॥ किं इव | पद्मपत्रमित्यनेन रोगादिदृष्टहेत्वन्तरराहित्यमुक्तं । विवक्षया अस्माभिस्तदा भर्त्सिता कथं प्रसन्ना अकस्मात् दृष्टहे त्वन्तरं विना ॥ ५९-६१ ॥ एवं भविष्यतीति वक्तुमिच्छया किं । शङ्का न कर्तव्ये- देहनिमित्तमुक्त्वा शाकुनमप्याह-पक्षीति ॥ पक्षी त्यर्थः ॥ ५४ ॥ कुत इत्यत आह - प्रणिपातप्रसन्ना पिङ्गलिका । शाखानिलयः प्रहृष्टः । पुनःपुनश्चोत्त- हीति ॥ ५५ ॥ स्वप्नदर्शनकथनेन सीतायाः शोभनं मसान्त्ववादी भूयोभूयो मधुरवादी । उत्तरोत्तरमु भावीत्यभिधाय शरीरलक्षणप्रदर्शनेनापि शुभं भावी |त्तमसान्त्वस्वरवादी वा । सुस्वागतां शोभनबन्ध्वागम- त्याह --अपिचेति ॥ लक्षणं दुःखप्राप्तिहेतुभूतं रेखो- नमिति यावत् । “बन्धुस्वस्वजनास्समाः " इत्यमरः । वाचं स्वरमुदीरयानः चोदयतीव रामागमनं कथय- तीव । यद्वा पूर्वोक्तराघव एव कर्म । राघवमुपपादय- तीवेत्यर्थः । आचार्यास्तु पक्षावस्य स्त इति पक्षी गरुत्मान् | भूम्नि प्रशंसायां च मत्वर्थीयः । तदुक्तम् ||५६ ॥ तर्हि कुतस्तादृशदुःखानुभव इत्याह —छायेति ॥ छायावैगुण्यमात्रं उपलक्षय इत्यनुषज्यते । वैहायसं विमानं । उपस्थितां प्राप्तां । दिव्यभोगार्हामिति यावत् । अन्वयस्तु छायावैगुण्य- मात्रं तूपलक्षये अतः अदुःखार्हो दिव्यभोगार्हामिमां – “भूमनिन्दाप्रशंसासु नित्ययोगेतिशायने । संस- दुःखं उपस्थितमिति शङ्क इति । अत्र छायावैगुण्यं नाम गैस्तिविवक्षायां भवन्ति मतुबादयः " इति ॥ कान्तिवैकल्यं । " छायात्वनातपेकान्तौ " इत्यमरः । तथाच पक्षौ विस्तार्य प्रदक्षिणं सञ्चरन् । शाखानि- यद्वा छायात्राऽनातपः तद्वैगुण्यं तस्य विषमत्वं । सर्वल- लय: कुसुमितपल्लवितशाखायां दृढतरं स्थितः । । ति० किविवक्षया कुत्सितभर्त्सनादिवचनेच्छया । अलमितिशेषः । तत्रहेतुः राघवादिति ॥ ५४ ॥ ति० सुखागतां शोभनय गतंत्राप्तिर्यस्यां तादृशींवाचं | चोदयतीव शोभनप्राप्तिसूचयतीव ॥ ६२ ॥ इतिसप्तविंशः सर्गः ॥ २७ ॥ [] पाο] ] १ ङ. झ. ट. वाक्यैश्च २ क. ग. च. ज.-ट. यस्याह्येवंविधः घ. यस्यास्त्वेवंविधः ३ क. ग. च. झ. ज. ट. दुःखितायाः. ४ क॰—ट. दुःखैर्बहुभिः ५ घ. च. छ. ज. हृषितोबाहुः ६ ङ. झ ट . वेपन्कथयतीवास्याः, ७ क. ख. ग. ङ. ट. शाखानिलयंप्रविष्टः, बा. रा. १६२

श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ । उत्तम: आर्द्रतरतरुभाग एव शाखात्वव्यपदेशः । प्रदक्षिण- शाखाशब्देन वेदशाखा उच्यन्ते । निलयशब्देन भ्रमणं आर्द्रशाखावरोहणं दृढ़तरावस्थानं च शुभशं- तदेकपरत्वं । त्यागे प्रत्यवायश्रवणात् । तदुक्तं शिक्षा- सीत्यर्थ: । प्रहृष्टः तत्र फलभोजनादिना सन्तुष्टः । यां- “ अधीतमपि योवेदं विमुञ्चति नराधमः । पुनः पुनश्चोत्तमसान्त्ववादी उत्तरोत्तरं सान्त्ववचनं भ्रूणहा स तु विज्ञेयो वियोनिममिगच्छति ” इति ॥ कुर्वन्निव स्थितः । मा शुच: सद्यः समागमिष्यति ते किंच निलय इत्यनेन तदर्थविषयकश्रवणमनननिदिध्या- भर्ता नायमवसरश्शोकस्य इत्येवं सान्त्वयन्निव स्थितः । सनरूपतदनुष्ठानान्युच्यन्ते । अनेनाचार्यलक्षण- तदुपरि सुखागतां वाचमुदीरयानः । एतावन्मात्रं न मुक्तं । तथाहुः – “ आचार्यो वेदसंपन्नो विष्णुभक्तो भवति तस्य संतापातिरेक इति कथयन्निव स्थितः । विमत्सरः । मन्त्रज्ञो मत्रभक्तश्च सदा मन्त्राश्रयश्शुचिः ॥ विरहक्लिष्टायास्सुस्वागतवचनं हि नाम प्रतियोगिनः गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषतः । एवंलक्षण- संतापातिशयकथनमेव । उक्तं हि — “तपति तनु- संपन्नो गुरुरित्यभिधीयते " इति ॥ प्रहृष्टः सदा गात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति संतुष्टहृदयः । अनेन सर्वदा सेवनीयत्वमुक्तं । तथोक्तं यथा शशाङ्कं न तथाहि कुमुद्वितीं दिवस : " इति ॥ – “आह्लादशीतनेत्राम्बु: पुलकीकृतगात्रवान् । पुनः पुनश्चोदयतीव प्रियागमने निश्चिते मज्जनालंक- सदा परगुणाविष्टो द्रष्टव्यस्सर्वदेहिभिः ” इति ॥ रणादिकं किमर्थं न करोषीत्येवं सीतां चोदयतीवेत्यु- पुनःपुनश्चोत्तमसान्त्ववादी । उत्तमः न त्प्रेक्षा । हृष्टः नायिकागमनकालिकहर्षः स्वस्यैवेत्येतद्वै- पुरुषस्त्वन्यः परमात्मेत्युदाहृतः " इत्युक्तः परमात्मा । लक्षण्यं हृषिततनूरुहस्सूचयन्निव स्थितः । इदहि रामा- तद्विषयं सान्त्वं शिष्येभ्यो वदतीत्युत्तमसान्त्ववादी । यणमुत्तमं काव्यं । तथाहि काव्यं तावत्रिविधं उत्तमं “त्वं मेहं मे कुतस्तत्तदपि कुत इदं वेदमूलप्रमाणादेत- मध्यममधमं चेति । यत्र वाच्यातिशायिव्यङ्गयं तदुत्तमं । चानादिसिद्धादनुभवविभवात्तर्हि साक्रोश एव । एव ध्वनिरित्युच्यते । यत्र वाच्यानतिशायिव्यङ्गथं क्काक्रोशः कस्य गीतादिषु मम विदितः कोत्र साक्षी तन्मध्यमं काव्यं । तदेव गुणीभूतव्यङ्ग्यमित्युच्यते । सुधीस्याद्धन्त त्वत्पक्षपाती स इति नृकलहे मृग्यमध्य- यत्र व्यङ्ग्यमेव नास्ति तदधमं । तदेव चित्रमित्यु- स्थवत्वं " इत्युक्तरीत्या भगवति मनुष्याणां कलहे । च्यते । व्यङ्ग्यं च पद्गतं वाक्यगतं प्रबन्धगतं चेति " यमो वैवस्वतो राजा यस्तर्वेष हृदि स्थितः । तेन त्रिविधं भवति । एतत्काण्डरूपप्रबन्धेन अनादिभग- चेदविवादस्ते मा गङ्गां मा कुरून्नामः " इति वत्संबन्धवतश्चेतनस्योज्जीवने प्रवृत्तस्याचार्यस्य प्रवृत्ति- सान्त्ववादशील इत्यर्थः । पुनः पुनरित्यनेन कर्षक: रमिव्यज्यते । उक्तश्चायमर्थस्ततो रावणनीताया इति कदाचिन्न फलितमित्येतावता यथा कृषिं न परित्य- श्लोके । अत्र लङ्कापदेन शरीरं द्योतितं । एकाक्षी- जति पुनः पुनस्तत्रैव प्रवर्तते । तथाचार्योपि कदाचि प्रभृतय इन्द्रियाणि । रावणकुम्भकर्णावहंकारमम- त्स्ववचनाश्रवणेपि न निवर्तते इत्युक्तं । अनेनाचार्यस्य कारौ । इन्द्रजित्प्रभृतयः कामक्रोधलोभमोहमदमा- भगवतोप्यतिशय उक्तः । सहि पार्थाय गीतामुपदिश्य त्सर्यद॒म्भादयः । तादृशलङ्कानिरुद्धसीतासदृशश्चेतनः । पुनराश्वमेधिके तेन पूर्वोक्तमर्थ विस्मृत्य पुनः पृष्टेनाहं तस्य भगवज्ज्ञानोपदेष्ट्राचार्यतुल्यो मारुतिः | ताह- वक्ष्यामीत्युक्तवान् “ नूनमश्रद्दधानोसि दुर्मेधाश्चासि शाचार्यलक्षणमनेन लोकेन सूच्यते । पक्षी । पक्षि- पाण्डव " इत्यादिना । किंच सुस्वागतां वाचमुदीर- शब्देन गमनसाधनत्वात् ज्ञानकर्मणी उच्येते । तदुक्तं यानः । सुष्टु संप्रदायाविच्छेदो यथातथाचार्यपरंप- - " उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । रया स्वस्मै आगतां वाचं अष्टाक्षरादि राजरूपां तथैव ज्ञानकर्मभ्यां नियता परमा गतिः ” इति । निर्हेतुक्यैव दयया समूदीरयन् । 'आचायणामसाव - ज्ञानकर्मणोरङ्गाङ्गिभावेनात्र समुच्चयो विवक्षितः । सावित्या भगवत्त' इति गुरुपरम्पराया अनुसन्धेयत्व- ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाश- मनेन सूचितम् । पुनः पुनश्चोदयतीव । उक्तार्थस्या- केन ” इति श्रुतेः । अनेनाचार्यशब्दनिर्वाचनमुक्तं । नुष्ठानाय चोदनां दर्शयति । अन्यथा ह्युपदेशोप्यन- " आचिनोति हि शास्त्रार्थानाचारे स्थापयत्यपि । र्थक एव स्यात् । अत एवाहुर्निगमान्ताचार्या:- स्वयमाचरते यस्मात्तस्मादाचार्य उच्यते " इति ॥ स्खालिये शासितारमिति । हृष्टः । एतेन शिष्यशि- 66 सर्ग: २८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०७ [ ततैस्सा हीमती बाला भर्तुर्विजयहर्षिता ॥ अवोचयदि तत्तथ्यं भवेयं शरणं हि वः ] ॥ ६३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तविंशः सर्गः ॥ २७ ॥ अष्टाविंशः सर्गः ॥ २८ ॥ सीतयारावणराक्षसीगणकृतसंतर्जनाद्यसहिष्णुतयाबहुधाविलापपूर्वकं वेण्युद्धन्धनादसुविमोक्षणनिश्चयेनशिशुपाशाखाव- लंबने तदङ्गेष्वनुभूतपूर्वशुभशकुनप्रादुर्भावः ॥ १॥ सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता ॥ सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ॥ १ ॥ सा राक्षसीमध्यगता च भीरुर्खाग्भिभृशं रावणतर्जिता च ॥ कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ॥ २ ॥ सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः ॥ यत्राहमेवं परिभर्खमाना जीवामि किंचित्क्षणमप्यपुण्या || ३ || सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे || विशीर्यते यन्न सहस्रधाऽद्य वज्राहतं शृङ्गमिवाचलस्य ॥ ४ ॥ नैवास्ति दोषं मम नूनमत्र वध्याहमस्याप्रियदर्शनस्य ॥ भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय ॥ ५ ॥ नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः ॥ तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः ॥ ६ ॥ क्षणं स्वप्रयोजनमाचार्यस्येत्युक्तम् || ६२-६३ || इति | नस्य अस्य रावणस्य | दुर्मरणत्वाविशेषेपि दुष्टराक्षसेन श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गा- मरणमतिकष्टमितिभावः । तर्हि तदनुप्रवेशेनात्मा रतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तविंशः रक्ष्यतां " सर्वत आत्मानं गोपायेत् ” इति श्रुतेरि- सर्गः ॥ २७ ॥ त्याशङ्ख्याह - भावमिति । अस्य अस्मिन्रावणे । भावं हृदयं अनुप्रदातुं नालं न शक्ता | रामस्वत्वादस्य यत्र येन । किंचिज्जीवामि कुत्सितं जीवामि ॥ ३ न ह्यन्यस्य स्वमन्योन्यस्मै दातुमर्हतीति भावः । -४ ॥ ननुवात्महनने महान्दोष: स्यादित्याशङ्क्याह अनर्हश्चायं भावोन्यप्रदानस्येत्यमुमर्थं दृष्टान्तमुखेनाह -नैवेति || दोषं दोषः । आर्ष नपुंसकं । अत्र - द्विज इति । मत्रं वेदं | अद्विजाय शूद्राय ॥ ५॥ • आमहनने कथमदोष इत्याशय रावणकृतान्मरणा- अनागच्छति मासद्वयादवगिति शेषः । गर्भस्थ- दासनैव मरणं श्रेय इत्याह – वध्येति । अप्रियदर्श | जन्तो: निरुद्धनिर्गमस्य गर्भस्थजन्तोः । शल्यकृन्तः ॥ स० तद्वत्वः प्रातराशायकुरुतेत्यादिरूपंवचः | अप्रियार्ता उत्तरत्रकिंभविष्यतीतिभाव्यप्रियेणार्ता ॥ १ ॥ स० विसृष्टा मात्रा- दिभिर्नैर्घृण्यान्दिनाशकुन्तलादिवत्यक्ता ॥ २ ॥ स० यत्र अस्यां दुर्दशायां | अपुण्या शीघ्रमरणप्रापकपुण्यरहिता ॥ ३ ॥ ति० नन्वात्मघाते ऽतिदोषात्सोयुक्तइत्याशय सत्यंविचित्रवधाद्विभेमी त्याह – तस्मिन्निति । तस्मिन्नामे अनागच्छतिसति ममाङ्गानि जीवन्त्याएव छत्स्यन्ति । निरुद्धायाविशसने दृष्टान्तः गर्भेति । शल्यं शस्त्रं तेनकृणत्तीतिशल्यकृन्तः आंबष्टवैद्यः । आर्षत्वात्साधु । सयथागर्भस्यजन्तु॑व्या धिरूपंजीवन्तंकणत्ति तद्वत् ॥ एतच्छ्रोकद्वयंकतकेनेत्थंव्याख्यातं— अन्यायप्राप्तवधेपिममदोषोनेत्याह-नै- वेति । यद्यप्यस्याहंवघ्याभवामि । ममदोषोन | एवंभावाप्रदानेनपातिव्रत्यरक्षणात्सर्वदोषनिस्तारइत्यर्थः । किंचमरणप्राप्तिःपाक्षि- [ पाο ] १ अयंश्लोकः डट. पाठेघुदृश्यते २ क. झ. सिंहाविपन्ना ३ क. ङ. झ. यस्मात्क्षणं. ४ क. घ.ट. विदीर्यते. ५ क. ग. ङ.ट. नूनंममदोषं. ६ ङ. झ ञ ट शरैःशितैः. २०८ श्रीमद्वाल्मीकिरामायणम् । . दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ ॥ बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य ॥ ७ ॥ हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जैनन्या ॥ एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मैढवाता ॥ ८ ॥ तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ || नूनं विशस्तौ मम कारणात्तौ सिंहर्षभौ द्वाविव वैद्युतेन ॥ ९ ॥ नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् ॥ यंत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ॥ १० ॥ हा. राम सत्यव्रतं दीर्घबाहो हा पूर्णचन्द्रप्रतिमानव ॥ हा जीवलोकस्य हितः प्रियच वयां न मां वेत्सि हि राक्षसानाम् ॥ ११ ॥ अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमच धर्मे ॥ पतिव्रतात्वं विफलं ममेदं कृतं कृतभेष्विव मानुषाणाम् ॥ १२ ॥ [ सुन्दरकाण्डम् ५ 66 नापितः ॥ ६॥ चिरायदुःखिताया मम द्वौ मासौ | प्राधान्येन सह पत्येति ह्युक्तं । नारायणमाराधयतो वधस्यावधिभूतौ अधिगमिष्यतः । इदं दुःखं बत । कस्य दुःखमिव । राजापराधात् बद्धस्य तथा निशान्ते वध्यस्य तस्करस्येव दुःखं । यथेति पाठे इवशब्दो वाक्यालंकारे ॥ ७ ॥ मूढो वात्यारूपो वातो यस्यास्सा मूढवाता । वात्याहतेत्यर्थः । “मूढस्तन्द्रितवात्ययोः” इतिविश्वः ।।८।। मृगस्य रूपं धारयता सत्त्वेन जन्तुना | मम कारणात् मन्निमित्तं । विशस्तौ हिंसितौ । द्वौ सिंहर्षभाविव द्वौ सिंहाविव द्वौ वृषभाविवेत्यर्थ: । वैद्युतेन अशनिना ||९|| लुलुभे प्रलोभयामास | यत्र यस्मिन्काले । विससर्जेति सृजेर्लिट्युत्तमपुरुषैकवचनं । रामानुजं लक्ष्मणपूर्वजं च । परस्परस्य सहशावि- त्युक्तपरस्परसादृश्यात् । बाल्यात्प्रभृति सुस्निग्धतया च परस्परनिरूपकभूतौ ॥ १०-११ ॥ अनन्यदे- वत्वं आश्रयणीया देवतान्यास्ति सा रक्षिष्यतीति बुद्धि नास्ति । रामस्यपरिचारिकास्मीत्यर्थः । इयं क्षमा च | रावण- परुषाक्षराणि राक्षसीनां तर्जनभर्त्सनादीनि राममधु- |रालापश्रवणकुतूहलेन ह्यहं क्षान्तवती । भूमौ च शय्या | तवाङ्के समुपाविशमित्येवंविधभोगःकदाचि- दपि किं सेत्स्यतीत्याशया हि मया भूमौ शयनं क्रियते । नियमञ्च धर्मे । रक्षकत्वधर्मोपि तस्मिन्नेवेति मनीषया हि मया स्थितं । न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा " इत्युक्तिरपि तं दृष्ट्दैव । पतिव्रतात्वं एतद्व्रतं ममेत्युक्तं व्रतं विना मम किञ्चि- द्रुतं नास्तीत्यर्थः । पत्युव्रतमेव व्रतं यस्यास्सा पतिव्रता तस्या भावः पतिव्रतात्वं । विफलं ममेद अमोघमपि मोघमासीत् । कस्येवेति चेत्तत्राह- कृत कृतघ्नेष्विव मानुषाणां । " आत्मानं मानुषं मन्ये " इत्युक्तरीत्या मानुषत्वं रामस्याप्यस्ति । अतस्तदितरमानुषाणां मध्ये 16 33 नारायणमुपागमत् इत्यत्राप्य - | कृतघ्नेषु कृतं कार्यमिव । अस्य किं मूल मिति चेत् कीत्याह — तस्मिन्निति । अनागच्छत्येववध प्रसक्तिर्नान्यथेतिभावः । अनागमनपक्षेत्राप्त विशसनेदृष्टान्तः गर्भस्येति ॥ ६ ॥ ति० चिरायभर्तृवियोगदुःखितायामेइदं विशसनदुःखमपिबतागमिष्यति । यतोद्वौमासौविशसनावधिभूतौकतिपयदिनावधि कावप्यभिग- मिष्यतः शीघ्रंगमिष्यतः किल । तत्रवधप्राप्तौदृष्टान्तः बद्धस्येति । तस्करस्यवधइवेतिशेषः । स० दुःखितायामम । द्वौ मासौ यद्यपि चिरायबहुव्यवधानरूपौ । तथापि ममदुर्दैववशात्तावभिगमिष्यतः शीघ्रमागमिष्यतः ॥ ७ ॥ स० मूढाऽहं विसस र्जेत्यन्वयः । प्रलापकालवाल्लिट्संभवति 'सुप्तोऽहंकिलविललाप' 'बहुजगदपुरस्तात्तस्यमत्ताकिलाऽहं' इत्यादिवत् अहंविससार्ज अपरोक्ष- पिचित्तविक्षेपादिनापारोक्ष्यमारोप्यलिट् ॥ १० ॥ ति० हारामेत्यादौ हेराममांहा अहंशोचेइत्यर्थः । हाजीवममप्राणीप | हितो हितकरः प्रियश्चेत्यस्य त्वमितिशेषः ॥ ११ ॥ ति० घर्मोरक्षतीतिसर्वाविवाद सिद्धमपिमांप्रतिनिष्फलमित्याह-अनन्यदेवल- मिति । पत्येकदेवत्वमित्यर्थः । इयंक्षमा शापेनसंहारशक्तावप्येवंपीडासहनरूपा । पत्यतिरिक्त कामासक्तिराहित्यं पतिव्रतास्त्वं । कृतं [ पा० ] १ क. घ. च. – ट. यथा. २ ङ. झ. ट. जनन्यः ३ च. छ. मन्दवाता. ४ ङ. झ. न. ट . यत्रार्यपुत्रो. 7. 1, i 4 सर्गः २८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । मोघो हि धर्मश्चरितो मयाऽयं तथैकपत्नीत्वमिदं निरर्थम् ॥ या त्वां न पश्यामि कृशा विवर्णा हीना त्वया संगमने निराशा ॥ १३ ॥ पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तवरितव्रतश्च ॥ स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः ॥ १४ ॥ अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा ॥ मोघं चरित्वाऽथ तपो व्रतं च त्यक्ष्यामि धिग्जीवित मैल्पभाग्या ॥ १५ ॥ सॉ जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वाऽपि ॥ विषस्य दाता न हि मेऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य ॥ १६ ॥ इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती ॥ प्रवेपमाना परिशुष्का नगोत्तमं पुष्पितमाससाद ॥ १७ ॥ शोकाभितप्ता बहुधा विचिन्त्य सीताऽथ वेण्युद्रथनं गृहीत्वा || उद्धध्य वेण्युद्धथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् ।। १८ ।। उपस्थिता सा मृदुसर्वगात्रा शाखां गृहीत्वाऽथ नगस्य तस्य ॥ १९ ॥ तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाड्याः || शोकांनिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके ॥ प्रादुर्निमित्तानि तदा बभूवुः पुराऽपि सिद्धान्युपलक्षितानि ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥ १०९ ममेदं तस्मिन्न काचिन्यूनता | ममैव दुष्कृतमत्र हेतुः | वेणीबन्धनं | यमस्य मूलं यमस्य समीपं । अत्रेतिक- ॥ १२ – १३ ।। पितुर्निदेशं आज्ञां नियमेन अवि- रणं बोध्यं । इति विचिन्त्य नगोत्तमां शिशुपामास- छेन कृत्वा चरिततः चरितवन्यवृत्तिव्रतः वना- साद | शिंशुपां तामुपागमदिति पूर्वमुक्तं । तस् निवृत्तश्च सन् । स्त्रीभिस्तु मत्तोपि विलक्षणाभि: सामीप्येन गमनमद्योच्यते । पुष्पितं शुभसूचनं । स्त्रीभिः त्वं र॑स्यसे । वीतभयः गतवनवासभयः । यद्वा पुष्पितमाससाद अभिप्रवेशं कुर्वन्तीवेत्यर्थः कृतार्थः निष्पन्नसर्वपुरुषार्थः। मद्विनाशेन पुनर्बह्वीरूवा ।। १७–१८ ।। उपस्थितेत्यर्धमेकं वाक्यं ॥ नगस्य स्यस इति भावः ॥ १४ ॥ त्वयि जातकामा अत- शाखां गृहीत्वा उपस्थिता ॥ १९ ॥ स्वं च कुलं एव त्वयि निबद्धभावा निबद्धहृदया । विनाशाय विचिन्तयन्त्या इत्यनेन दुर्मरणाद्वीतत्वं व्यज्यते । त्वयि निबद्धभावेति दुःखातिरेकोक्तिः । तपः अनशनं । शोकानिमित्तानि शुभसूचकानीत्यर्थः । धैर्यार्जितानि व्रतं नियमं | अल्पभाग्या जन्मान्तरसुकृतरहिता । अर्जितधैर्याणि । धैर्यकराणीत्यर्थः । लोके प्रवराणि इदानीमनुष्ठितानां तपोव्रतादीनां जन्मान्तरफल- लोके प्रसिद्धानीत्यर्थः । प्रवरं हि प्रसिद्धं भवति । दुत्वेन मोघत्वोक्तिः । अतएवाल्पभाग्येत्युक्तं ॥ १५ ॥ प्रादुर्बभूवुरित्यन्वयः । पुरापि सिद्धान्युपलक्षितानि वेश्मनि साक्षस॒स्य। एवं सम्यङ्मरणकारी क्रूरस्यास्य पूर्वमपि फलव्याप्तत्वेन दृष्टानि | तान्युत्तरसर्गे विव गृहे कथं लभ्येतेति भावः ॥ १६ ॥ वेण्युद्रथनं रिष्यति ॥ २० ॥ इति श्रीगोविन्दराजविरचिते उपकृतं ॥ १२ ॥ ति० वेश्मनिराक्षसस्येत्येतदनन्तरंइतीवदेवीत्यादिरेकः श्लोकःप्रक्षिप्तः ॥ १६ ॥ वि० शोकाभितप्तेत्यादिसार्ध- श्लोकमेक॑वाक्यं । शोकाभितप्तासीताबहुधाविचिन्त्यवेण्युद्रथनंगृहीत्वा वेण्युद्रथनेनउद्वध्य उद्धंधनं कृत्वायमस्यमूलंसमीपंगमिष्यामी- तिनगशाखांगृहीला उपस्थिताअवस्थितेतिसंबन्धः ॥१८॥ ति० विशोकानि विशोककराणि ॥ २० ॥ अष्टाविंशः सर्गः ॥ २८ ॥ [ पो० ] १ क. गं. ट. मोघंहि. २ ग. घ. ङ. झ. ट. निरर्थकं. ३ क. ङ. - ट. स्संरस्यसे. ४ ङ. झ. ट. मल्पभाग्यां. ५ ङ. झ. ट. संजीवितं. ६ क. ख. ग. सीता. ७ झ ट वेणीग्रथनं. ८ क. ख. ग. ङ. ट. सर्वगात्री.

  • ९ ङ. झ. न. ट. परिचिन्तयित्वा १० ङ. झ, तस्याविशोकानितदा. क. ग. शोकापनोदानितदा.

श्रीमद्वाल्मीकिरामायणम् । एकोनत्रिंशः सर्गः ॥ २९ ॥ ग्रन्थकृता विशिष्यसीतायाःशुभशकुनप्रतिपादनम् ॥ १ ॥ सीतया शुभशकुनानांपुरोपलब्धफलकशकुनसाजा• फावश्यंभावनिर्धारणेन हर्षाधिगमः ॥ २॥ तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षी परिदीनमानसाम् ॥ शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ॥ १ ॥ तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुलम् ॥ प्रास्पन्दतैकं नयनं सुँकेश्या मीनाहतं पद्ममिवाभिताग्रम् ॥ २ ॥ भुजव चार्वश्चितपीनेवृत्तः परार्ध्यकालागरुचन्दनाईः ॥ अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ॥ ३ ॥ गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः ॥ प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात्स्थितमाचचक्षे ॥ ४ ॥ शुभं पुनर्हेमसमानवर्णमीषद्जोध्वस्तमिवीमलाक्ष्याः ॥ वासस्स्थितायाः शिखरामदत्याः किंचित्परिस्रंसत चारुगात्र्याः ॥ ५ ॥ ११० [ सुन्दरकाण्डम् ५ श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरका- | विकृतित्वेन तद्दशाया एव नीराजना कर्तव्येत्येवं- ण्डव्याख्याने अष्टाविंशः सर्गः ॥ २८ ॥ " स्थितां । निमित्तानि शुभानि भेजिरे । निमित्तानि तद्विषये शुभानि सूचयित्वा स्वसत्तां लेभिरे । नरं तथागतां रहस्यं च प्रकाशं चेत्युक्तरीत्या सर्वं यथा- श्रिया जुष्टमिवोपजीविनः । अर्थिनो हि लक्ष्मीकटा- घत्साक्षात्कृतवतो मुनेरपि तथाशब्दप्रयोगादित्थमिति क्षवद्विषये किंचित्कृत्य स्वप्रयोजनं लभन्ते । इमान परिच्छिद्य वक्तुमशक्यदुःखां । तां धर्मिस्वरूपातिरि- साक्षाल्लक्ष्मीविषये किंचित्कृत्य निमित्तस्वामित्वं यत्किंचिदतिशयरहितां । व्यथितां । “आशंसायां लेभिर इत्यर्थः ॥ १ ॥ शुभनिमित्तान्येवाह —- तस्या भूतवच्च ” इति निष्ठा । तथाच पूर्वोक्तं सर्व धर्मि- इत्यादिना ॥ अरालं वक्रं । कृष्णविशालशुक्लं मध्ये स्वरूपमात्रं । इतः परमेव व्यसनानि भविष्यन्तीति | कनीनिकायां कृष्णं सर्वतो विशालं शुभ्रं च 1 अभि- मन्यमानां । “समा द्वादश तत्राहं राघवस्य निवे- ताम्रं अभितस्तानं । प्रान्तरक्तमित्यर्थः । “प्रान्तरक्ते ने । भुजाना मानुषान्भोगान्सर्वकामसमृद्धिनी " च नेत्रे " इति पद्मिनीलक्षणात् ॥ २ - ३ ॥ तयोः इत्युक्तं भोगजातं सर्वमकिंचित्करमासीत् । दुःखमेव सुलक्षणवत्तया प्रसिद्धयों: ऊरुः वाम इत्य नुषज्यंते । निरूपकमासीत् । अनिन्दितां रामविरहे यथा स्थातव्यं सुजातः सुन्दरः ॥ ४ ॥ शिखरामदत्याः वृत्ताप्रदन्त- तथा स्थितां । एवमनवस्थाने निन्दितैव भवति । युक्तायाः । “ शिखरं निस्तुलं वृत्तं " इत्युत्पलमाला ।. व्यपतहर्षी हर्षः पूर्वमस्यां वसित्वा गत इति न शिखरं दाडिमफलबीजमित्यन्ये नैघण्टुका: । यद्वा ज्ञातामित्यर्थः । व्यपाभ्यामुपसर्गाभ्यां तथा प्रतीयते । शिखराकाराप्रदन्तायाः "अग्रान्तशुद्धशुभ्र वृषवराहे- परिदीनमानसां हर्षे समागतेप्याश्रयरहितां । परीत्य- भ्यश्च " इति दन्तस्य दत्रादेशः । वासः वस्त्रं । नेनतथाऽवगम्यते । शुभां गुणाधिकविषयविरहकृत- | परिस्रंसत पर्यस्रंसत | अडभाव आर्ष: । अरुकम्पा- स० उपसेविन: योग विभागादादन्तादिनिः । उपसेवितुंशीलमेषामित्यर्थे “ सुप्यजातौ " इंतिर्णिनिः ॥ १ ॥ सभी संहतयोः मांसलत्वेनश्लिष्टयोः । तयोरूर्वोर्मध्ये ऊरुःप्रस्पन्दमान: रामंपुरस्स्थितमाचचक्षे | शकुनप्रस्तावाद्वा मइत्यनुक्ताव प्ये कवचनकइति 'प्रतीयते । सचमानान्तरेणवामएवेत्यवसेयं ॥ ४ ॥ ति० शिखरं दाडिमबीजं तदमतुल्यदन्त्याः | " शिखरंशैलवृक्षा कक्षाम [ पा० ] १ घ. पुरापिसिद्धानि. २ ङ. झ. टं. जुष्टमिवोपसेविन: ३ ङ. झ. ट. राज्यावृतं. ४ ग. शुभाझ्याः ५ ड ढ वृत्तपीनः ६ च. छ. ज. न. संगतयोः झ. संहतयोस्तु. ७ ङ. झ. मिवातुलाक्ष्याः ८ क. परिस्पन्दत. सर्गः ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एतैर्निमित्तैरपरैश्च सुभ्रूः संबोधिता प्रागपि साधु सिद्धैः || वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसंजहर्ष ॥ ६ ॥ तस्याः पुनर्बिम्बफेलाधरोष्ठं स्वक्षि केशान्तमरालपक्ष्म ॥ वक्रं बभासे सितशुक्लैदंष्ट्रं राहोर्मुखाचन्द्र इव प्रमुक्तः ॥ ७॥ सा वीतशोका व्यपनीतर्तेन्द्री शान्तज्वरा हर्षविवृद्धसवा ॥ अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ॥ ८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥ त्रिंशः सर्गः ॥ ३० ॥ शिशुपाग्रावस्था नै वनखिलसीतावृत्तान्तमवगतवताहनुमता सीतायाआश्वासनानाश्वासनपक्षयोर्गुणदोषविमर्शनपूर्वकं समुचितसमयेसमाश्वासन निर्धारणम् ॥ १ ॥ हनुमानपि विश्रान्तः सर्वे शुश्राव तत्त्वत: || सीतायास्त्रिजटायाथ राक्षसीनां च तर्जनम् ॥ १ ॥ अवेक्षमाणस्तां देवीं देवतामिव नन्दने ॥ ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥ २ ॥ यां कपीनां सहस्राणि सुबहून्ययुतानि च ॥ दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥ ३॥ चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता || गूढेन चरता तावदवेक्षितमिदं मया ॥ ४ ॥ दिति भावः । स्थितायाः तिष्ठन्त्या इति वस्त्रसंसनानु- | शुकदन्तं | एकार्थे शब्दद्वयप्रयोगोतिशयज्ञापनाय | गुणावस्थोक्तिः । यद्वा वासस्स्स्रंसनं कान्तागमनसूच- यथा मुग्धमनोज्ञ इति । नीरन्ध्रत्वेन संसक्तशुकदंष्ट्र- कमिति भावः । शिखरदन्तत्वे सामुद्रिकम् – मिति वार्थः । “ षिञ् बन्धने " इत्यस्माद्धातोर्नि- “स्निग्धास्समानुरूपास्सुपङ्ख्यः शिखरिण: लक्ष्णा: । ष्ठा ॥ ७ ॥ व्यपनीततन्द्री निरस्तजाड्या | हर्षवि- दन्ता भवन्ति यासां तासां पादे जगत्सर्वं ” इति ॥ वृद्धसत्वा हर्षविकसितचित्ता | शुक्ले शुक्लपक्षे ॥ ८ ॥ “यासां शिखरिणो दन्ता दीर्घ जीवन्ति ताः स्त्रियः ” इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे इति च ॥ ५ ॥ अपरैः पूर्वोक्तशकुनैः । संबोधिता शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोन- सद्यः कान्तागमवार्ता भविष्यतीति बोधिता । त्रिंशस्सर्गः ॥ २९ ॥ वातातपक्कान्तं सम्यग्वातातपसंशोषितं । प्रनष्टं भूमा- वदर्शनं गतं । यद्वा प्रष्टं प्रकर्षेण कृशीभूतं । बीजं वर्षेणेव प्रतिसंजहर्ष | बीजस्य प्रहर्षो नाम अङ्कुरादि- सर्वे सर्ववृत्तान्तं | तर्जनं तर्जनवचनं ॥ १ ॥ चिन्तां भावेन स्थूलीभूय बहिर्निर्गमः ॥ ६ ॥ स्वक्षिश्रु चिन्तयामास चिन्तां चकार |॥ २ ॥ यामिति शोभनाक्षि भ्रूयुक्तं । केशा: अन्ते यस्य तत् केशान्तं । सर्ववानराभिलषितोर्थो मयैकेन लब्ध इति विस्मित- उपरिभागप्रकीर्णालकमित्यर्थः । सितशुदंष्ट्र अत्यन्त - वान् ॥ ३ ॥ इदं वक्ष्यमाणं । तावत् कार्येनं गृहकोटिषु । पक्केदाडिमबीजेच " इतिविश्वः ॥ ५ ॥ ति० सितशुक्लदंष्ट्रं स्फटिकादिसितपदार्थवच्छुक्लादंष्ट्रायत्रतत् । ती० सित- शुक्लदंष्ट्रं पतिबद्धधवलदन्तमित्यर्थः ॥ ७ ॥ इत्येकोनत्रिंशः सर्गः ॥ २९ ॥ विक्रान्तः पराक्रमशाली । सीतायास्त्रिजटायाश्च ती० विश्रान्तः विगतव्यापारः || स० सीतायागर्जितं विलापरूपं । त्रिजटायास्स्वप्नकथनरूपं । राक्षसीनांसीतातर्जनरूपमि- तिविवेक ॥ १ ॥ स० चिन्तां चिन्तनीयं । चिन्तयामास | देवींतां चिन्तां तदीयचिन्तांचावेक्षमाणश्चिन्तयामासेत्यन्वयोवा [ प ० ] १ ड–ट. संचोदिता. २ क. ङ. – ट. फलोपमोष्ठं. ३ क. शुक्लदन्तं• ४ ङ. — ट. तन्द्रा. ५ क. ख. ग. ङ. झ. ञ./ट. विबुद्धसत्त्वा. ६ क. घ, ङ, झ, ञ. ट. विक्रान्तः . ७ ङ. झ. राक्षसानां. ८ च. छ, ञ, ट, तर्जितं. ङ, झ. गर्जितं, ११२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ राक्षसानां विशेषश्च पुरी चेयमवेक्षिता || राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥ ५ ॥ युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः || समाश्वासयितुं भार्या पतिदर्शनकाङ्क्षिणीम् ॥ ६॥ अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् || अदृष्टदुःखां दुःखार्ता दुःखस्यान्तमगच्छतीम् ॥ ७ ॥ यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् || अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् ॥ ८ ॥ गते हि मयि तत्रेयं राजपुत्री यशस्विनी || परित्राणमँविन्दन्ती जानकी जीवितं त्यजेत् ॥ ९ ॥ मैंया च स महाबाहुः पूर्णचन्द्रनिभाननः ॥ समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ॥ १० ॥ निशाचरीणां प्रत्यक्षमँनर्हे चापि भाषणम् || कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥ ११ ॥ अनेन रात्रिशेषेण यदि नाश्वास्यते मया || सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम् ॥ १२ ॥ रामश्च यदि पृच्छेन्मां किं मां सीताऽब्रवीद्वचः ॥ किमहं तं प्रतिव्यामसंभाग्य सुमध्यमाम् ॥ १३ ॥ सीतासंदेशरहितं मामितस्त्वरया गतम् || निर्दहेदपि काकुत्स्थः क्रुद्धस्तीत्रेण चक्षुषा ॥ १४ ॥ यदि चोद्योजयिष्यामि भंतीरं रामकारणात् ॥ व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ १५ ॥ अन्तरं त्वहमासाद्य राक्षसीनामिंहं स्थितः ॥ शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ॥ १६ ॥ अहं त्वैतितनुश्चैव वानरश्च विशेषतः ॥ वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥ १७ ॥ यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् || रावणं मन्यमाना मां सीता भीता भविष्यति ॥ चानरस्य विशेषेण कथं स्यादभिभाषणम् ॥ १८ ॥ अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ॥ मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥ १९ ॥ ॥ ४–५ ॥ समाश्वासयितुं युक्तं न्याय्यं || ६ || | व्यर्थ अनाश्वास्य गमने तदागमनपर्यन्तं देव्याः आश्वासयामि “ वर्तमानसामीप्ये वर्तमानवद्वा " प्राणानवस्थानादिति भावः ॥१५॥ राक्षसीनां अन्तरं इति लट् ॥ ७–८ ॥ दोषवत्त्वमुपपादयति — गते अवकाशं विच्छेदं वा राक्षस्यसन्निधानसमयमित्यर्थः हीति ॥ ९ ॥ समाश्वासयितुं न्याय्य : सीतासंदेशक- ॥ १६ ॥ अतितनुः अतिसूक्ष्मतनुः । संस्कृतां थनेनेति शेषः ।। १०-१२ ॥ सीताब्रवीद्वच इत्यत्रे- प्रयोगसौष्ठवलक्षणसंस्कारयुक्तां ॥ १७ ॥ गीर्वाणभा- तिकरणं द्रष्टव्यं ।। १३ – १४ ।। भर्तारं सुग्रीवं । षया व्यवहारे दोषमाह - यदीति ॥ १८ ॥ अथमानु- ॥ २॥ ति० राक्षसानांविशेषः तारतम्य मैश्वर्यादिकृतं ॥५॥ ति० अप्रमेयस्य अपरिच्छेद्यस्वरूपस्यापरिच्छेद्यगुणस्यच " स० सर्व- सत्वदयावतइति । सर्वेअरिहिंसाविषयेसत्ववान् बलवांश्चासौदयावांश्चतस्य । सर्वबलवान्सर्वदयावांस्तस्येतिवा सर्व प्राणिषुदयावां- स्तस्येतिवा। समाश्वासयितुं मयायुक्तमितिशेषः ॥६॥ स० आश्वासयामीतिवर्तमानसामीप्याल्लडर्थेलट् । अथवा किसाप्रबन्धेलडि. त्युफ़ेर्धात्वर्थमात्रेलडवन्योग्येऽर्थेऌडर्थेभविष्यतीति लटउपपत्तेः । अन्तं पारं । नाधिगच्छन्ती । यद्वा दुःखस्य कर्मयोषष्ठी। दुःखं नयन्तंबघ्नन्तं क्षणेक्षणेदुः खनूतनयन्तमितियावत् । तंरावणं प्रकारंवा । अधिगच्छंतीं प्राप्नुवन्तीं । रामाश्वासनपरत तयाशेषेणचा- र्थापयतस्तीर्थस्योत्तरश्लोकइव इतरेषांतदुत्तर श्लोकः साधकइत्युभयव्याकरणे समूले इतिज्ञेयं ॥ ७ ॥ स० यद्यपिरावणमरणेनदेव- ताप्रयोजनंभविष्यतीति नसर्वात्मनावैयर्थ्यो । तथापि सीतावाप्तिरूपैहिकफलालाभाद्वैयर्थ्यमेवेतिभावः ॥१५॥ ति० मानुष मनु- घ्यशरीरसायां । संस्कृतां व्याकरणसंस्कारवर्ती ॥ स० वाचंचोदाहर्तव्यांविकल्प्यैकां निश्चिनोति -- अहंहीति । मानुषीसंस्कृतांवा वाचं । संस्कृतायाविकल्पको टौप्रथम तो निर्देशस्यमुख्यत्वेनन्याय्यत्वेपि मानुष्याएवभाषायाः सीतयासहभाष्यत्वेना निर्धार्यमाण- त्वात् तस्याएवादौनिवेशोयुक्तइतिनानौचिती ॥ १७ ॥ स० सीताभीतेति | रावणस्यविश्रवस्सुतत्वेनगीर्वाणवाणीततमः संभा- [ पा० ] १ ङ. झ. ट. चेयंनिरीक्षिता. ३ झ. दुःखस्यनयन्तमधिगच्छत ४ङ. श. ट. यदिश्यहंसतीमेनां. क. घ. च. छ. ज.ब. यदिह्यहमिमामेवं. ५ ङ. – ट. मपश्यन्ती. क. ग. मजानन्ती ६ ङ. झ.. यथाव ७ क. ग. घ. च. छ. ज. ज. मक्षमंचापि ङ. झ. ट. मक्षमंचाभिभाषितं. ८ ङ. झ. ट. क्रोधतीव्रेण. च. ज. नं. कुपितस्तीक्ष्णचक्षुषा ९ ड. झ. न. ट. वोद्योजयिष्यामि . १० क. ग. घ. सुग्रीवं. ११ झ. द. मवस्थितः १२३९. झ. ट. राश्वासयाम्यद्य १३ क. ख. ग. ड.ट. त्यतितनुः १४ ञ ट प्रवक्ष्यामि . २ ङ. झ. ट. यथा. . 1 ( सर्ग: ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ११३ सेयमालोक्य मे रूपं जानकी भाषितं तथा ॥ रक्षोभित्रासिता पूर्व भूयस्त्रासं गमिष्यति ॥ २० ॥ ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी || जीनमाना विशालाक्षी रावणं कामरूपिणम् ॥ २१ ॥ सीतया च कृते शब्दे सहसा राक्षसीगणः ॥ नानाप्रहरणो घोरः समेयादन्तकोपमः ॥ २२ ॥ ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ॥ वधे च ग्रहणे चैव कुर्युर्यतं यथाबलम् || २३ ॥ गृघ शाखा: प्रशाखाश्च स्कन्धांथोत्तमशाखिनाम् ॥ दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ॥२४॥ मम रूपं च संप्रेक्ष्य वने विचरतो महत् || राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ॥ २५ ॥ ततः कुर्युः समाहानं राक्षस्यो रक्षसामपि ॥ राक्षसेन्द्रनियुक्तानां राक्षसेन्द्र निवेशने ॥ २६ ॥ ते शूलशक्ति निस्त्रिंशविविधायुधपाणयः ॥ आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वियकारिणः ॥ २७ ॥ सरुस्तै: सुपरितो विधमत्रैक्षसां बलम् ॥ शक्नुयां न तु संप्राप्तं परं पारं महोदधे: मां वा गृह्णीयुरौप्य बहवः शीघ्रकारिणः || स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ॥ २९ ॥ हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् || विपन्नं स्यात्ततः कार्य रामसुग्रीवयोरिदम् ॥ ३० ॥ उद्देशे नष्टमार्गेऽस्मिनाक्षसः परिवारिते ॥ सागरेण परिक्षिप्ते गुप्ते वसति जानकी ॥ ३१ ॥ विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे || नान्यं पश्यामि रामस्य साहाय्य कार्यसाधने ॥ ३२ ॥ विमृशंश्च न पश्यामि यो हते मयि वानरः ॥ शतयोजनविस्तीर्ण लङ्घयेत महोदधिम् ॥ ३३ ॥ कामं हन्तुं समर्थोस्मि सहस्राण्यपि रक्षसाम् ॥ न तु शैक्ष्यामि संप्राप्तुं परं पारं महोदधेः ॥ ३४ ॥ असत्यानि च युद्धानि संशयो मे न रोचते ॥ कश्च निस्संशयं कार्यं कुर्यात्प्राज्ञः ससंशयम् ॥३५॥ प्राणत्यागश्च वैदेद्या भवेदनभिभाषणे ॥ एष दोषो महान्हि स्यान्मम सीताभिभाषणे ॥ ३६ ॥ २८ ।। षभाषया व्यवहर्तव्यत्वं निश्चिनोति – अवश्यमिति || | अविदितरामसंदेशार्था ।। २९ - ३० || उद्देशे प्रदेशे । अत्र वाक्यस्य मानुषत्वं कोसलदेशवर्तिमनुष्यसंब- नष्टमार्गे अदृष्टमार्गे । उक्तविशेषणे उद्देशे वसतीत्य- न्धित्वं विवक्षितं । तादृग्वाक्यस्यैव देवीपरिचितत्वात् न्वयः ॥ ३१ ॥ सहाय एव साहाय्यः तं । कार्यसाधने ॥ १९ ॥ एवं मानुषभाषया व्यवहर्तव्यत्वं निश्चित्य सीतादर्शननिवेदनलक्षणकार्यसाधने ॥ ३२ ॥ यो संप्रति तयापि भाषयानेन वानररूपेण पुरः स्थित्वा- लङ्घयेत तं न पश्यामीत्यन्वयः ॥ ३३ – ३४ ॥ अस- भिभाषणे दोषोस्तीति विचारयति — सेयमिति यानि अनिश्चितजयापजयानि । क्लेशस्तु भू || २० || जानमाना जानाना । मुमागम आर्षः भावः । ततो नैतन्मम मतमित्याह-संशय इति । || २१ – २३ || प्रशाखा: उपशाखा: । विपरिधावन्तं संशयः संशयितार्थः । स च सङ्ग्राम: अथापि मामिति शेषः || २४ – २६ ॥ उद्विकारिणः तथाकरणे स एव कार्यहन्ता बुद्धिहीनो निन्दाभाजनं उद्वेगकारिणः ॥ २७ ॥ तैः परितः संरुद्धः । अतएव चेत्याशयेनाह–कश्चेति । प्राज्ञः कः ससंशयं कार्य रक्षसां बलं विधमन् प्रहरन् । अहं महोदधेः परं पारं निःसंशयं निर्विचारं कुर्यात् ॥ ३५ ॥ अनभिभाषणे प्राप्तुं न शक्नुयामित्यन्वयः ॥ २८ ॥ अगृहीतार्था रामसंदेशानिवेदने । एष दोषः पूर्वोक्तसीतासंत्रासा- वितइति तेन भीतिभवनंयुक्तमितिभावः ॥१८॥ ति० नतुशक्ष्यामि युद्धश्रान्त्येतिभावः ॥ शि० नशक्ष्यामि सीतामरणशङ्कयाक्षी- णशक्तिर्भविष्यामीतितात्पर्ये ||३४|| ति० किंचयुद्धेजयोपिसंदिग्धइत्याह - असत्यानीति ॥ स० असत्यानि अनिश्चितजयकानि । [ पा० ] १ ङ. झ. ट. खासमुपैष्यति. २ क. शङ्कमाना. ङ. – ट. जानानामां. ३ ङ. झ. ट. महाबलाः. ४ ख. ङ. झ. शा: ५ ङ. - ट. दृष्ट्वाच. क. दृष्ट्वामां. ६ ङ. झ. ट. भवेयुः परिशङ्किताः. वेयुर्भयशङ्किन:. घ. भवेच्छ ७ डट. विकृतखराः. ञ. ट. डितविह्वलः ८ ङ.ट. शूलशर, क. ग. घ. झूलाशनि. ९ झ ञ ट . वेंगेनोद्विग्नकारणात्. १० क. –ञ. संक्रुद्धस्तैस्तु. ११ क. च. ―ट. त्राक्षसं. १२ ङ. - ट रावृत्य १३ ख. घ. सहायं. १४ ङ. च. ज०-८० शक्ष्याम्यहंप्राप्तुं. वा. रा. १६३ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ र्भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ॥ विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ ३७॥ अर्थानर्थान्तरे बुद्धिनिश्चिताऽपि न शोभते ॥ [ यो हार्थे बहुधा वेद स समर्थोऽर्थसाधने ॥ ] घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ३८ ॥ न विनश्येत्कथं कार्य वैक्लव्यं न कॅथं भवेत् || लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ ३९ ॥ कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत वा ॥ इति संचिन्त्य हनुमांचकार मंतिमान्मतिम् ॥ ४० ॥ राममलिष्टकर्माणं बन्धुमनुकीर्तयन् ॥ नैनामुद्वेजयिष्यामि तद्वन्धुँगतमानसाम् ॥ ४१ ॥ इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ॥ शुभानि धर्मयुक्तानि वचनानि समर्पयन् ॥ ४२ ॥ श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन्गिरम् ॥ श्रद्धास्थति यथा हीयं तथा सर्व समादधे || ४३ ॥ इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ॥ मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥ ४४ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिंशस्सर्गः ॥ ३० ॥ एकत्रिंशः सर्गः ॥ ३१ ॥ शिशुपास्थेनहनुमता मानुषभाषाश्रयणेन रामजननप्रभृतिस्वीयसीता दर्शनावधिसकलवृत्तान्तप्रतिपादनम् ॥ १ ॥ तच्छ्रवणेन हर्षविस्मयापनयासीतया सर्वतश्चक्षुश्चलनेनशिंशुपाशाखायां हनुमतोऽवलोकनम् ॥ २ ॥ एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः ॥ संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥ १ ॥ क्रोश तन्निमित्तराक्षसागमनादिः । सीताभिभाषणे | अथ सीतेत्यध्याहार्य | हनुमान् मे वाक्यं सीता कथं वानररूपेण पुरःस्थित्वाभिभाषणे ॥ ३६॥ भूताञ्चार्थाः केन प्रकारेण । शृणुयात्कथं नोद्विजेतेति विचार्य मति- निष्पन्नार्था: । विकृवं अविवेकिनं । दूतमासाद्य देश- |मान् प्रशस्तमतिः । मतिं तत्कालोचितकर्तव्यविषयां । कालविरोधिताः सन्तः सूर्योदये तमो यथा विनश्यति चकार निष्पादयामास ॥ ४० ॥ स्वबन्धुं राममनु: तथा विनश्यन्तीति संबन्धः ||३७|| अत्र विक्लवं दूत- कीर्तयन् “ लक्षणहत्वोः—" इति हेत्वर्थे शतृप्रत्ययः । मासाद्येत्यनु॒षंज्यते । अर्थानर्थान्तरे कार्याकार्यविषये | नैनामुद्वेजयिष्यामि एनां मद्रूपप्रदर्शनमन्तरेण रामस्य निश्चितापि स्वामिना सचिवैः सह निश्चितापि । कीर्तनेनैवानुद्विग्नांकरिष्यामीत्यर्थः । तद्वन्धुगतमानसां बुद्धिः विक्कुबं दूतमासाद्य न शोभते । अकिंचित्क- स चासौ बन्धुञ्च तद्वन्धुः रामः तद्गतमानसां ॥ ४१ राभिभवतीत्यर्थः । एतदे॒वोपपाद्यति — घातयन्तीति - ४३ ॥ जगतिपतेरिति दीर्घाभाव आषः जगा ॥ ३८ ॥ प्रागुक्ता दूतदोषास्स्वस्मिन्यथा न स्युस्तथा देति वक्ष्यमाणसर्गार्थसंग्रहः ॥ ४४ ।। इति श्रीगो- कर्तव्यमित्याह – न विनश्येदिति || कार्ये स्वामिकार्य विन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिल- कथं.केन प्रकारेण । न विनश्येत् । वैकुव्यं बुद्धिही- काख्याने सुन्दरकाण्डव्याख्याने त्रिंशः सर्गः ॥ ३०॥ नता । मम कथं न भवेत् । समुद्रलङ्घनं कथं न वृथा भवेत् । तथा कर्तव्यमिति शेषः ॥ ३९ ॥ कथमिति चिन्तां चिन्तयित्वा चिन्तां कृत्वा कर्तव्यम यद्वा राक्षसानांमायिकत्वान्मायामयानि ॥ ३५ ॥ शि० भूताः सिद्धप्रायाः ॥ ३७ ॥ स० सुबन्धुं कदाप्यवियोगिबान्धवं तद्वन्धुः सः तद्रूपीबन्धुः । रामः तद्गतचेतनां तस्यरामस्यबन्धुराप्तःकोवाऽऽगच्छेदितितद्गतमानसांवा ॥ ४१ ॥ स ० जगतिपतेः भूपतेः । “ ङयापोःसंज्ञाछन्दसो: " इतिसंज्ञात्वात् “जाह्रविसूर्यकन्ययोः” इत्यादिवद्रस्खः । अजगतिपतेरितिवादः । अस् चतुर्मुखस्य गतिः उदरतोनिस्सरणं सद्गतिर्वाययासा अजगतिः रमा तस्याः पतिस्तस्येतिवा ॥ ४४ ॥ इतित्रिंशः सर्गः ॥ ३० ॥ स० चिन्तांचिन्तयित्वेतिपूर्ववत् । संवे संश्रूयतेशन्दोयत्रससंश्रवः अन्यानाकलनेनसीताऽऽकलनंयस्मिन् [ पा० ] १ ग. ज. भूतार्थाहि विपद्यन्ते. ङ – झ. ट. भूताश्चार्थाविरुद्ध्यन्ति २ इदमधे ख. पाठेदृश्यते च. छ. ज. न. विनश्येदिदंकार्य ४ ख. ङ. – ट. कथंमम. ५ क. मतिमुत्तमां. ६ ङ. झ. ट. सुबन्धुमनु. गतचेतनां. ८ ङ. झ ञ ट यथासीतातथा. ९ ङ. झ ट महामतिः. समीपप्रदेशे ३ ख. घ. ७. झ. ट. 1 सर्गः ३१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ॥ २ ॥ राजा दशरथो नाम रथकुञ्जरवाजिमान् || पुण्यशीलो महाकीर्तिऋजुरासीन्महायशाः राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभिः समः ॥ चक्रवर्तिकुले जातः पुरन्दरसमो बले ॥ ३ ॥ अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः || मुख्यवेक्ष्वाकुवंशस्य लक्ष्मीवांल्लक्ष्मिवर्धनः ॥ ४ ॥ पार्थिवव्यञ्जनैर्युक्तः पृथुश्री: पार्थिवर्षभः ॥ पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ॥ ५ ॥ तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः ॥ रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ॥ ६ ॥ रक्षिता स्वस्य धर्मस्य जनस्य च रक्षिता ॥ रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ॥ ७ ॥ तस्य सत्याभिसंघस्य वृद्धस्य वचनापितुः ॥ सभार्यः सह च भ्रात्रा वीरः प्रत्राजितो वनम् ॥८॥ तेन तत्र महारण्ये मृगयां परिधावता || राक्षसा निहताः शूरा बहवः कामरूपिणः ॥ ९ ॥ जनस्थानवधं श्रुत्वा हँतौ च खरदूषणौ || ततस्त्वमर्षापहृता जानकी रावणेन तु ॥ वञ्चयित्वा वने रामं मृगरूपेण मायया ॥ १० ॥ ११५ स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ॥ आससाद वने मित्रं सुग्रीवं नाम वानरम् ॥११॥ ततः स वालिनं हत्वा रामः परपुरञ्जयः ॥ प्रायच्छत्कपिराज्यं तत्सुग्रीवाय महाबलः ॥ १२ ॥ सुग्रीवेणापि संदिष्टा हरयः कामरूपिणः ॥ दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ॥ १३ ॥ अहं संपातिवचनाच्छतयोजनमायतम् || अस्या हेतोर्विशालाक्ष्या: सागरं वेगवान्तः ॥ १४ ॥ यथारूपां यथावर्णा यथालक्ष्मीं च निश्चिताम् || अश्रौषं राघवस्याहं सेयमासादिता मया ॥ १५ ॥ 'विररामैवमुक्त्वासौ वाचं वानरपुङ्गवः || जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता ॥ १६ ॥ ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् || उन्नम्य वदनं भीरुः शिंपावृक्षमैक्षत ॥ १७ निश्चित्येत्यर्थः । संश्रवे सम्यक् श्रूयतेस्मिन्निति संश्रवः | | र्भेदोवगन्तव्यः ॥ २–४ ॥ पार्थिवव्यञ्जनैः राज- समीपं समीपे नहार । यद्वा पाठ्ये गेये च लक्षणैः ॥ ५–७ ॥ तस्य पितुर्वचनाद्वनं प्रत्राजित: मधुरमिति संवे श्रवणे मधुरं ज्ञानप्रसरणद्वारा गतः । स्वार्थे णिच् ॥ ८ ॥ मृगयां परिधावता इन्द्रियेभ्यो निस्सृत्य विषयान्गृहीत्वा तदनन्तरं हि मृगयामुद्दिश्य परिधावता । अनेन लीलया खरादि- रसो जायते लोके अत्र न तथा यत्र शब्दसंसर्गो वधः सूच्यते ॥ ९ ॥ जनस्थानवधं जनस्थानरक्षोवधं । जायते तत्र रसो जायत इत्यतिशयोक्तिः । मधुरं ज्ञान- | अमर्षेणापहृता अमर्षापहृता । मृगरूपेण मृगसौन्द- मपि तद्वारा रसजनकं वाक्यं पूर्वापरनिरूपणं विना र्येण प्रशस्तमृगेण वा । " प्रशंसायां रूपप् स्वयं रसजनकं वैदेह्याः वैदेहीनिमित्तं | कुलानुरोधेन ॥ १०-१४ ॥ यथारूपां यादृशशरीरां | यथावर्णी देहेनिस्पृहाया: देहमपि दत्त्वा रसावहत्वमुच्यते यादृशरूपाम् । यथालक्ष्मीं यादृशकान्ति | राघवस्य ॥ १ ॥ वितरणविक्रमादिजनितत्वेन कीर्तियशसो- राघवात् ॥ १५ - १६ ॥ सुकेशी नीलसूक्ष्मकेशी । "" ॥ १ ॥ ति माययामृगरूपेण मारीचेनकरणेन | रामंवञ्चत्वेित्यर्थः ॥ १० ॥ ति० तस्याहेतोः तदन्वेषणहेतोः ॥ १४ ॥ ति० केशसंकृतं असंस्कारतः प्रकीर्णत्वात् ॥ १७ ॥ [ पां०] १ ङट महाकीर्तिरिक्ष्वाकूणांमहायशाः. क. ग. महाकीर्तिः प्रादुरासीन्महायशाः २ क. गुणैःश्रेष्ठः ३ क. व्यञ्जनोपेतः ४ क. ग. ट. वृत्तस्य. ५ ख. स्वजनस्याभि. क. ङ. – ज. ज. ट. स्वजनस्यापि ६ ङ. -ट निहतौ. ७ घ. सत्यपराक्रमः ८ ङ. च. झ ञ ट आयच्छत्कपिराज्यं तुसुग्रीवाय ९ ङ. – झ. ट. महात्मने. १० ङ. झट. विचिन्वन्तः ११ क. तिस्ततः. १२ घ. – ट. तस्याहेतोः. १३ ङ. - . समुद्रं. १४ ङ. झ. टं. यथालक्ष्मवतींचतां. च. ज. ज. यथालक्ष्मी विनिश्चितां. क. यथालक्ष्मींचतामपि. ज.-. शिशुपामन्ववैक्षत. १५ क. घ. ङ. झ. ट. मुक्त्वास. ग. च, छ. ज. ज. मुक्त्वातु. १६ ङ. ११६ श्रीमद्वाल्मीकिरामायणम् । निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य || स्वयं प्रहर्ष परमं जगाम सर्वात्मना राममनुसरन्ती ॥ १८ ॥ सा तिर्यमूर्ध्व च तथाप्यधस्तानिरीक्षमाणा तमचिन्त्यबुद्धिम् ॥ ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकत्रिंशस्सर्गः ॥ ३१ ॥ [ सुन्दरकाण्डम् ५ द्वात्रिंशः सर्गः ॥ ३२ ॥ सीतया शिशुपायांदृष्टस्यहनूमतःस्वाप्नत्वबुद्ध्या स्वप्मेवानरदर्शन स्थानर्थहेतुतया दैवंप्रति रामादिकुशलप्रार्थना ॥ १ ॥ पुनः कारणाभावात्स्वमाद्यभावनिर्धारणेन ब्रह्मादीन्प्रति हनुमदुक्तस्ययाथार्थ्यसिद्विप्रार्थना ॥ २ ॥ ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा || वेष्टितार्जुनवस्त्रं तं विद्युत्संघातपिङ्गलम् ॥ १ ॥ सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् || फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ॥ २ ॥ [ सोऽथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम् ॥ ] मैथिली चिन्तयामास विस्मयं परमं गता ॥ ३ ॥ अहो भीममिदं रूपं वानरस्य दुरासदम् || दुर्निरीक्ष्यैमिति ज्ञात्वा पुनरेव मुमोह सा ॥ ४ ॥ विललाप भृशं सीता करुणं भयमोहिता ॥ रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ॥ ५ ॥ रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ॥ ६ ॥ 66 वक्रिम्णः पूर्वमुक्तत्वात् ॥ १७–१८ ॥ पार्श्व | सूरः सूर्य: । “सूरसूर्यार्यमादित्यद्वादशात्मदिवाकरा:" आकाशं भूमिं चावेक्षमाणा । अधस्तादित्यनेन यथा इत्यमरः । “सूरसूतोरुणोनूरु: " इत्युक्तेस्सूरस्य संबन्धी भूमिं भित्त्वा कश्चिन्नरः रामनामानि कीर्तयेत्तथान्य- सूर्यः । दिगादित्वाद्यत् । भवतापि संबन्धः विशेष त्रापीत्यपिना संभावनोच्यते । शिंशुपावृक्षस्याधस्ता- एव । यद्वा सूर्यशब्देन तत्संबन्ध्यरुणो लक्ष्यते त्तिर्यगूर्ध्वमिति वा । तमचिन्त्यबुद्धिं ददर्श | तद्वपुर- ' सूर्योरुणे च सूर्ये च " इति निघण्टुरस्तीत्याहुः वलोकनात्पूर्व तस्यहृदयमेवं परिच्छिनत्ति स्म । इह औचित्यादत्र सूर्योरुणः ॥ १९ ॥ इति श्रीगोविन्द लङ्कायां प्रविश्यावरोधाराममध्यप्रवेशेनायं निपुणतर- राजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलका- मतिरिति निश्चितवतीत्यर्थः । पिङ्गाधिपतेरमात्यं स्वर- ख्याने सुन्दरकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३१॥ विशेषेणायं वानरः । तत्रापि न स्वतन्त्रः । किन्तु स्वसजातीयस्य राज्ञः कस्यचिदमात्योयं । तद्राज्यका ततः शाखान्तरे लीनमित्यावश्लोकद्वयमेकान्वयं || र्यमेतद्धस्तगत मिति निश्चितवती । वातात्मजं रामप्रा- दृष्ट्वा पूर्व सामान्यतो दृष्ट्वा भयाञ्चलितमानसा सती हेतुभूतमत्प्राणनहेतुत्वेन सर्वप्राणिप्राणनहेतुत्वेन विशेषतो ददर्श | वेष्टितार्जुनवस्त्रं वेष्टिधवलवस्त्रं । वायुपुत्रोयमित्यवगतवती । सूर्यमिवोदयस्थं रामदि- तं पूर्वोक्तं ॥ १-५ | रुरोदेत्य ॥ मन्दं राक्षस्यः वाकरस्योदयसूचकमुदयगिरिस्थमरुणमिव स्थितं । | श्रुत्वा किमिदमिति विचारयिष्यन्तीति भनेनेति भावः । स० पिङ्गाधिपतेः पिङ्गाक्षस्वामिनः ॥ १९ ॥ इत्येकत्रिंशः सर्गः ॥ ३१ ॥ ति० लीनंदृष्ट्वा स्फुरन्तंदृष्ट्वा | चलितमानसा दृष्टरूपोऽयमपिमायामृगोवेतिचलितचित्ता ॥ स० विद्युतांसंघातः समूहः । सइ- वपिङ्गलस्तं ॥ १ ॥ स० विनीतवत् खार्थेवतिः । विनीताः सन्त्यस्येतिविनीतवान् | सचासाववस्थितश्च तंवा । अथवा विनीतं विनीतिः तद्वांश्वासाववस्थितवतं । यद्वा विनीतं विशिष्टनीतंवदतीतिसविनीतवदः विनीतवाग्मी | सचासौ वस्थितश्वतं ॥ ३ ॥ ति० वानरस्य निर्धारणेषष्ठी | जातावेकवचनं । वानराणांमध्ये इदंसलं जीवः | भीमं प्राकृतप्राणिभयावहं । रास २ क. ग. ङ.—ट. पाठेष्विदमर्धेदृश्यते. ३ ङ, टू. सत्वं, [ पा० ] १ ख. निरीक्षमाणातथाप्यधस्तात्तम चिन्त्य. ४ झ. ट. मिदंमला. ५ क. ङ. च. छ. झ ञ ट. सहसासीता. i ११७ सर्गः ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सा तं दृष्ट्वा हॅरिश्रेष्ठं विनीतवर्दुपस्थितम् || मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ॥ ७ ॥ सा वीक्षमाणा पृथुभुनव शाखामृगेन्द्रस्य यथोक्तकारम् ॥ ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ॥ ८ ॥ सा तं समीक्ष्यैव भृशं 'विसंज्ञा गतासुकल्पेव बभूव सीता || चिरेण संज्ञां प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ॥ ९ ॥ स्ने मयाऽयं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः ॥ स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥ १० ॥ स्वप्नोपि नायं न हि मेस्ति निद्रा शोकेन दुःखेन च पीडितायाः ॥ सुखं हि मे नास्ति यतोसि हीना तेनेन्दुपूर्णप्रतिमाननेन ॥ ११ ॥ रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा बुवती तमेव || तस्यानुरूपां च कथां तैमर्थमेवं प्रपश्यामि तथा शृणोमि ॥ १२ ॥ अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा ॥ विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥ १३ ॥ मनोरथ: स्यादिति चिन्तयामि तथाऽपि बुद्ध्या च वितर्कयामि ॥ किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥ १४ ॥ ।। ६–७ ।। वीक्षमाणा विचारयन्ती | ददर्श पुनर- प्रतिमाननेन ॥ ११ ॥ सदैव बुद्ध्या विचिन्त्य तमेव नुकूलोयं स्यादिति ददर्शेत्यर्थः । भुन वक्रमुखं । राममेव । वाचा ब्रुवती । तस्यानुरूपां विचिन्तितस्या- यथोक्तकारं आज्ञाकरं ॥ ८ ॥ विसंज्ञा मूच्छिता | भिवदनस्यानुरूपां । कथां तथा शृणोमि । तमर्थ गतासुकल्पा मृतप्राया । इवशब्दो वाक्यालङ्कारे । कथार्थमेवं प्रपश्यामि । एवं उक्तप्रकारेण जानामी- चिरेण संज्ञां प्रतिलभ्य कालेनैव प्रबोधकेन प्रबुद्धव- यन्वयः । तदर्थामिति पाठे अयमर्थः । तस्यानुरूपां तीत्यर्थ: । विकृतवानरवेषदर्शनेन मूच्छिता पुनः रामकीर्तनस्यानुरूपां । तदर्थो स रामोर्थोभिधेयो कालेन प्रबुद्धेत्यर्थः ॥ ९ ॥ स्वप्ने स्वप्नस्थाने | स्वप्ने यस्याः तां ॥ १२ ॥ उक्तमर्थं विवृणोति — अहं हीति वानरदर्शनं बन्धु विनाशकरमिति भावः ॥ १० ॥ ॥ १३ ॥ प्रथमं इदं रामनामकथयितृदर्शनं मनोरथः एवं दर्शनस्य स्वप्नत्वं संभाव्य पुनर्याथार्थ्यमाह - अभिलाषमात्रमिति चिन्तयामि । तथापि तथा स्वप्नोपीति || स्वप्नाभावे हेतुमाह - नहि मेस्ति चिन्तायां सत्यामपि । बुद्ध्या वितर्कयामि मनोरथो निद्रेति । निद्राभावे हेतुः – शोकेनेत्यादिः । एवं प्रतिब- न भवतीति विचारयामि । किं कारणमिति चेत् तस्य न्धकेन निद्राभावमुक्त्वा सुखरूपहेत्वभावाच्च न मनोरथस्य रूपं नास्ति । अयं वानरस्तु सुव्यक्तरूपश्च निद्रेत्याह—सुखंहीति । इन्दुपूर्ण प्रतिमाननेन पूर्णेन्दु- मां वदति च । तस्मान्मनोरथो न भवेदेवेत्यर्थः - दुर्निरीक्ष्यंचेतिमत्वा पुनरपिमायैवेयमितिभयान्मुमोह ॥ ४ ॥ ति यथोक्तकारं कामाज्ञाकरं | यद्वा यथोक्तवेष्टितार्जुनवस्त्राद्या- कारं । छान्दसोहखः ॥ स० यथोक्तकारं वेष्टितार्जुनवस्त्राकारंवा | उपसर्गाणांचधातुलीनार्थबोधकत्वेनाङ्गिकलोविकारशब्दएवा- कारवाची ॥ ८ ॥ शि० तं हनूमन्तं | समीक्ष्य रावणत्वेन वितर्क्य । गतासुकल्पा विपन्नाचेष्टारहिताबभूव । चिरेण किंचिद्विलंबतः संज्ञांप्रतिलभ्यचिन्तयामास ॥ ९ ॥ ति० दृश्यमानोऽयंखप्नोमयाविकृतएवदृष्टः । कुतस्तत्राह - शाखामृगइत्यादि । एवंदु- [ पा० ] १ ङ. झ. ट. हरिवरं. २ च. छ. झ. ज. ट. दुपागतं, ३ ग. घ. च. – ट. पिङ्गप्रवरं महाई. क. कीशप्रवरं महाई. ४ ङ. ट. विपन्ना. ५ क. ग. च. – ट. चैवं. ख. चित्तेसाचिन्तयामास ६ क. ख. ग. ङ. -ट. खप्नो. ७ ख. स्वप्नोनचायं. ८ ग. – छ. झ ञ ट . यतोविहीना. ९ ख. विचिन्त्यबुद्ध्यासदैव १० ङ. झ ट तस्यानुरूपंचकथांतदर्थी. ११ख. तदर्थेत मेवपश्यामि. ११८ श्रीमद्वाल्मीकिरामायणम् । नमोस्तु वाचस्पतये सवज्रिणे स्वयंभुवे चैव हुताशनाय च ॥ अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथाऽस्तु नान्यथा ॥ १५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥ [ सुन्दरकाण्डम् ५ त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ जानतापिहनुमता तन्मुखाच्छ्रवणेच्छया सीतांप्रति सुरस्त्रीत्वादिनानाविकल्पैः प्रश्नपूर्वक मनेकहेतुभिः सीतात्व निर्धारणो- क्तिः ॥ १ ॥ सीतयाहनुमन्तंप्रति रावणकर्तृक स्वापहरणान्तनिखिलवृत्तान्त कथनपूर्वकं रावणसंकेतितस्वजीवनकालेमास- द्वयस्यावशिष्टत्वोत्तया तदनन्तरंस्वेनैव स्वजीवितत्यागप्रतिज्ञानम् ॥ २ ॥ सोवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः ॥ विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ॥ १॥ तामब्रवीन्महातेजा हनूमान्मारुतात्मजः || शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥ २ ॥ को नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ॥ द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ॥ ३ ॥ किमर्थं तष नेत्राभ्यां वारि स्रवति शोकजम् ॥ पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ॥ ४ ॥ सुराणामंसुराणां वा नागगन्धर्वरक्षसाम् ॥ यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ॥ ५ ॥ का त्वं भवसि रुद्राणां मरुतां वा वरानने ॥ वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ ६ ॥ किंतु चन्द्रमसा हीना पतिता विबुधालयात् || रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता ॥ ७ ॥ का त्वं भवसि कल्याणि त्वमनिन्दितलोचने ॥ ८ ॥ कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ॥ वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती ॥ ९ ॥ को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे || अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ॥१०॥ ॥ १४ ॥ अनेनोक्तं सत्यमस्त्विति देवताः प्रार्थयते - | किं चेतसि कृत्वा । पुण्डरीकेत्यादि हन्तैतत्सौन्दर्य नम इति ॥ हुताशनाय च अग्नये च ॥ १५ ॥ इति प्रणयिना रामेण दृष्टमासीदिति भावः ॥ ४ ॥ सुरा- श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गा- णामित्यादिषु निर्धारणे षष्ठी | का त्वं कस्य संबन्धि- रतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वात्रिंशः नीत्यर्थः ॥ ५–७ ॥ हे कल्याणि त्वं का | अनिन्दि- सर्गः ॥ ३२ ॥ तलोचने त्वं का भवसीति योजना ॥ ८ ॥ वसिष्ठं कोपयित्वेत्यत्रापि पतिता विबुधालयादित्यनुषज्यते । स: राक्षसीषु सुप्तासु लब्धावसर इत्यर्थः । कृपणः नासीत्यत्र काकुरनुसंधेया ॥ ९ ॥ अमुं लोकं गतं । सीतादौस्थ्यदर्शनेन दीन: | जानन्नपि वैदेयैव वाच - | यमिति शेषः । परलोकं गतं यं पुत्रं पितरं भ्रातरं यितुमब्रवीत् ॥ १-३ ॥ तव नेत्राभ्यां आनन्दानु- भर्तारं वानुशोचसि स क इत्यर्थः । गता त्वमित्यपि योगार्हाभ्यां । किमर्थं कस्य कुलच्छेदाय | यद्वा किमर्थं | पाठः । तस्मात् स्वर्गादमुं मनुष्यलोकं गता या स्वप्नंमला स्वस्तिप्रार्थयते । जनकस्य तद्वेश्यस्य ॥ १० ॥ ति० एवंहनुमद्वचसोऽवास्तव त्वंनिर्णायानाप्तप्रणीतत्वेन स्मिथ्यार्थकत्व- स्य।पिसंभवात्तव्यावृत्तयेदेवान्प्रणमति – नमोस्त्विति | वाचस्पतित्वेनवाचस्सत्यत्वसंपादनयोग्यता । वज्रिणोपि वृहस्पतितःसत्य- वाग्रूपशब्दपारायणग्रन्थरूपमन्त्रलाभात्तदुपासक त्वेनवाचःसत्यत्वसंपादनयोग्यता | स्वयंभुवे सत्यादिरूपब्रह्मणे । वागभिष्ठातृदेवता- लाच्चाग्नयेनतिः ॥ १५ ॥ इतिद्वात्रिंशः सर्गः ॥ ती० कृपणः दीनः । सीतादैन्यात्स्वयंकृपणइत्यर्थः । अत्रराक्षसीनांनिद्राजाड्यात्रिजटास्वमश्रवणजन्यभयानन्तरमात्मत्रा- णायसीतैकशरणत्वेनोपेक्षणाच्चदैवानुग्रहाच्चसीताहनुमतोरयमप्रत्यूहःसंल्ला पइत्यनुसन्धेयं ॥ अस्यार्थस्याष्टपञ्चाशत्सर्गेअङ्गदाप्रेह- नुमतैव " ततस्ताःसहिताः सर्वाः " इत्यादिनावक्ष्यमाणत्वादिति ॥ ति० अत्यूर्ध्वशाखातःसीतासंमुखशाखायामवतीर्य । द्रुम- [ पा० ] १ ग. पद्मपत्रविशालाक्षि. घ. कालंपद्म. ज. का सिपद्म, २ क. ख. ङ. ट. मसुराणांच. ३ ङ. झ. ट. गुणाधिका. सर्गः ३३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ११९ रोदनादतिनिश्वासाद्भूमिसंस्पर्शनादपि ॥ न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् ॥ ११ ॥ व्यंञ्जनानि च ते यानि लक्षणानि च लक्षये ॥ महिषी भूमिपालस्य राजकन्याऽसि मे मता ॥ १२ ॥ रावणेन जनस्थानाद्वैलादपहृता यदि || सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ॥ १३ ॥ यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् || तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ||१४|| सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता || उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ॥ १५ ॥ पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः || सुपा दशरथस्याहं शत्रुसैन्यप्रतापिनः ॥ १६ ॥ दुहिता जनकस्याहं वैदेहस्य महात्मनः ॥ सीता च नाम नाम्नाऽहं भार्या रामस्य धीमतः ॥ १७ ॥ समा द्वादश तत्राहं राघवस्य निवेशने || भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी ॥ १८ ॥ तंत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् || अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ॥ १९ ॥ तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने ॥ कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ॥ २० ॥ न पिवेयं न खादेयं प्रत्यहं मम भोजनम् ॥ एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ २१ ॥ यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ॥ तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ॥ २२ ॥ त्वमनुशोचसि । तस्यास्ते को वा पुत्रादिरिति योजना | अत्यन्तसंयोगे द्वितीया | तेनाविच्छिन्नैकरूपभोगभो- ॥ १० ॥ देवीं देवस्त्रियं । संज्ञावधारणात् संज्ञायते क्तृत्वमुच्यते । मानुषानित्यनेन नामनो मानुषत्वं अति संज्ञा लक्षणं । राजलक्षणनिश्चयादित्यर्थ: स्वाभाविकमिति सूच्यते । भोगान् भुजाना अनुभ- ॥११॥ व्यञ्जनानि स्तनजघनादीनि । “व्यञ्जनं तेमने वन्ती । काम्यन्त इति कामाः भोगोपकरणानि स्रकू- चिह्ने श्मश्रुण्यवयवेपि च " इति विश्व: | लक्षणानि चन्दनादीनि । तेषां समृद्धं समृद्धि: । भावे निष्ठा । शुभावर्तरेखादिसामुद्रिकलक्षणानि ॥ १२ – १३ ॥ तदस्यास्तीति सर्वकामसमृद्धिनी । “ अत इनिठनौ ” यथा यादृशं ॥ १४ ॥ द्रुमाश्रितं द्रुममूलाश्रितं । इति इनिप्रत्ययः । अभवमिति शेषः ॥ १८-१९ ॥ सोवतीर्येति मावतरणस्य पूर्वमुक्तत्वात् । यद्वा संभ्रियमाणे संभारान् संपादयति सति राघवस्याभि- पूर्वमप्रादवतरणमुक्तमिति ज्ञेयं ॥ १५ ॥ शत्रुसैन्यप्र- षेचने रामाभिषेकनिमित्तं । देवी महिषी ।। २० ।। तापिन: शत्रुषु जीवत्सु न मे श्वशुरो जीवितवान् । स चेदिदानीं वर्तेत कथमहमेतादृशीमवस्थां प्राप्नुया- भुज्यत इति भोजनं खाद्यं पेयं च । रामो यद्यभिषि- मिति भावः ॥ १६ ॥ सीता च नामेत्यत्र नामशब्दः च्यते तदा मम संबन्धियत् भोजनं तन्न पिबेयं नं प्रसिद्धौ ॥ १७ ॥ अहं एतादृशावस्था अहं । तत्र खादेयं । एषः अयमभिषेक: । जीवित मम श्वशुरगृहे । द्वादश समा: द्वादश संवत्सरान् | | |॥ २१ ॥ तत्पूर्वोक्तं यद्वरदानरूपं वाक्यं तन्न वितथं शब्दस्तदवयवपरः । अतएवामाश्रितइतिवक्ष्यति ॥ १ ॥ ति० रोदनादिति | अश्रुसंबन्धोभूस्पर्शोदेवानांनास्तीतिश्रुतं । तद्वत्त्वा- त्त्वांनमन्ये | किंचराज्ञोरामस्य संज्ञावधारणात् नामग्रहणात् ॥ ११ ॥ ती० व्यञ्जनानि संस्थान विशेष विशिष्टतयोत्तमस्त्रीत्वव्यञ्ज- कानिस्तनजघनादीनि ॥ १२ ॥ अनुत्तेपित्वत्स्वरूपनिश्चयोममास्तीतिप्रौढ्याह – यथाहीति ॥ १४ ॥ स० द्रुमाश्रितं द्रुमशब्देन तच्छायाग्राह्या | अथवा यः पूर्वममाश्रितस्तंप्रत्युवाचेति ॥ १५ ॥ स० अमानुषान् देवभोगसमान् ॥ १८ ॥ स० सोपा - ध्यायः सपुरोहितः ॥ १९ ॥ स० अभिषेचनं अभिषेकसाधनं तस्मिन् ॥ २० ॥ स० अहं प्रत्यहं निरन्तरं । ममभोजनंभो- ज्यंयद्वर्तते तन्नपिबेयं नखादेयं । कुतएतदित्यत आह - एषइति । एषइतिबुद्ध्याविवेकेनाभिषेकेऽन्वेति । अथवा एषमेजीवित- स्यान्तः एतच्चममभोजनं पालनं । तत्किमित्युक्ते यदिरामोऽभिषिच्यते तर्ह्येष: अभिषेक: मेजीवितस्यान्तः । यदिनाभिषि- च्यते तर्हि एतत् ममभोजनं पालनमिति । यदि नाभिषिच्यत इतिपदानामावृत्त्याऽन्वयः | " भुजपालनाभ्यवहारयोः " इति [ पा० ] १ ख. व्यञ्जनानीह, क. ग. घ. च. छ. झ ञ ट व्यञ्जनानिहि. २ क. ङ. च. ज. – ट. द्वलात्प्रमथिता. ३ क. रामसत्कथयाश्रितं. ४ घ. राजसिंहस्य. ५ ङ. झ ट प्रणाशिनः क ख. घ. प्रमाथिनः ६ ङ. झ. ट. सीतेतिनाम्नांचोक्ताहं. ७ङ. द. ततस्त्रयोदशे, ८ क. रामं. ९ ङ. झ ट भर्तारमिदं. १२० श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ स राजा सत्यवाग्देव्या वरदानमनुसरन् || मुमोह वचनं श्रुत्वा कैकेय्या: क्रूरमप्रियम् ॥ २३ ॥ तंतस्तु स्थविरो राजा सेत्ये धर्मे व्यवस्थितः ॥ ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत ॥ २४ ॥ स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम् || मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ॥ २५ ॥ दद्यान प्रतिगृह्णीयान्न ब्रूयात्किंचिदप्रियम् ॥ अपि जीवितहे तोर्वा रामः सत्यपराक्रमः ॥ २६ ॥ स विहायोत्तरीयाणि महार्हाणि महायशाः || विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ||२७|| साऽहं तस्याग्रतस्तूर्ण प्रस्थिता वनचारिणी ॥ न हि मे तेन हीनाया वासः स्वर्गेपि रोचते ॥ २८ ॥ प्रागेव तु महाभागः सौमित्रिमिंत्रनन्दनः ॥ पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलङ्कृतः ॥ २९ ॥ ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः || प्रविष्टाः स पुराऽदृष्टं वनं गम्भीरदर्शनम् ॥ ३० ॥ वसतो दण्डकारण्ये तस्याहममितौजसः || रक्षसाऽपहृता भार्या रावणेन दुरात्मना ॥ ३१ ॥ द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ॥ • ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ कार्य चेत्तदा रामो वनं गच्छतु || २२ || देव्यास्सं - | स्त्वं वनवासायेत्युक्तवत्याः गर्भे संजातः । मित्रनन्दनः बन्धि स्वकृतं वरदानं स्मृत्वा कैकेय्याः वचनं श्रुत्वा मुमोह ॥ २३–२४ ॥ अभिषेकात्परं प्रियं पितुर्व- चनं विवासयाचनारूपं पूर्व मनसा आसाद्य अङ्गी कृत्य | अथ वाचा प्रतिगृहीतवान् । मनःपूर्वकमङ्गी- कृतवानित्यर्थः ॥ २५ – २६ ॥ उत्तरीयाणि वासांसि । जनन्यै कौसल्यायै । मां समादिशत् तन्निकटे त्वया स्थातव्यमित्युक्तवानित्यर्थः ॥ २७ ॥ अग्रतः प्रस्थाने हेतुमाह — न हीति ॥ २८ ॥ प्रागेव यद्यपि रामान - न्तरमेव लक्ष्मणेन द्रुमचीरादिस्वीकारः तथापि तस्य स लक्ष्मणः सर्वविधकैङ्कर्यकर्तेत्यनुकूलैरभिनन्दनीयः पूर्वजस्येत्यादि । रामकैङ्कर्यानुरूपत्वेन द्रुमचीरादीना- मलंकरणत्वमित्यर्थः ॥ २९ ॥ पुरादृष्टं पूर्वमदृष्टं । अत्र गम्भीरशब्देन दुष्प्रवेशत्वं | दर्शनशब्देन स्वरूपमप्युच्यते ॥ ३०-३१ ॥ द्वौ मासौ द्विमास- रूपः कालः | मे जीवितानुग्रहः जीवितानुग्राहकः जीवितधारणानुकूलः कृतः । त्यक्ष्यामि स्वयमेवेति भावः ॥ ३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- त्वरातिशयव्यञ्जनाय तथोक्ति: । महाभागः अहं द्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्ड- सर्व करिष्यामीति प्रतिज्ञानुसारेण सर्वविधकैङ्कर्यकर- व्याख्याने त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ णोचिताभिषेकविघ्नहेतुभाग्यसंपन्न: । सौमित्रिः सृष्ट- धातुव्याख्यानात् ॥ २१ ॥ स० अभिषेकात्परं प्रियं रावणादिदुष्टनिग्रह शिष्टपरिपालनरूपावतारफलकारणत्वात् ॥ २५ ॥ ति० सीतारामंस्तौति – दद्यादिति ॥ २६ ॥ स० उत्तरीयाणि । उपलक्षणमेतत् । परिधानवस्त्राण्यपीत्यर्थः ॥ २७ ॥ स० भर्तुः दशरथस्य | पुरा अयोध्या निर्गमात्प्राक् | अदृष्टं ॥ ३० ॥ स० द्वौमासौ तत्परिमितःकालः । जीवितानुग्रहः जीवनार्थमनुग्रह- रूपः । ततः रावणात् ॥ ३२ ॥ इतित्रयस्त्रिंशः सर्गः ॥ ३३ ॥ [ पा० ] १ ख. झ ट ततस्तं. २ क. ग. ङ. च. छ. झ. ट. सत्यधर्मे. ख. घ. सत्यधर्मव्यवस्थितः ३ क. ग. ङ. ट. गृह्णीयात्सत्यंब्रूयान्नचानृतं. ४ क. —ट, हेतोर्हि. ५ च. ट. कुशचीरैः. ६ घ. दुराधर्षे. सर्गः ३४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । चतुत्रिंशः सर्गः ॥ ३४ ॥ हनुमता स्वप्रश्नस्य समुचितोत्तरदानेन सीतायाः स्वस्मिन्नाश्वाससंभावनया तांप्रति स्वस्थ रामदूतत्वनिवेदनपूर्वकं क्रमेण रामलक्ष्मणकर्तृककुशलप्रश्नाभिवादन निवेदनम् ॥ १ ॥ हनुमता समीपोपसर्पणेनाभिवादने सीतयातस्मिन्नावणस्वबुच्या गर्हणम् ॥ २ ॥ हनुमता पुनःसीतांप्रति रामगुणानुवर्णनादि पूर्वकं स्वस्यसुग्रीवसचिवत्वहनुमन्नामकत्वाद्युक्त्या स्वस्मिन्त्रावण- त्वशङ्कात्यागेन स्ववचनस्य श्रद्धेयत्वप्रार्थना ॥ ३ ॥ १२१ तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः ॥ दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ॥ १ ॥ अहं रामस्य संदेशादेवि दूतस्तवागतः ॥ वैदेहि कुशली रोमस्त्वां च कौशलमब्रवीत् ॥ २ ॥ यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ॥ स त्वां दाशरथी रामो देवि कौशलमत्रवीत् ॥ ३ ॥ लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः ॥ कृतवाञ्छोकसंतप्तः शिरसा तेऽभिवादनम् ॥ ४ ॥ सा तयोः कुशलं देवी निशम्य नरसिंहयोः ॥ प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥ ५ ॥ कल्याणी बत गाथेयं लौकिकी प्रतिभाँति मा || एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ ६ ॥ तया समागते तस्मिन्प्रीतिरुत्पादिताऽद्भुता || परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥ ७ ॥ तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः || सीतायाः शोकदीनाया: समीपमुपचक्रमे ॥ ८ ॥ यथा यथा समीपं स हनुमानुपसर्पति ॥ तथा तथा रावणं सा तं सीता परिशङ्कते ॥ ९ ॥ 1 दुःखात् दुःखाभिभूतायाः उत्तरोत्तरं दुःखं प्राप्तायाः | कल्याणी सत्यार्था | मा प्रतिभाति मां प्रतिभाति । ॥१॥ तव दूतः त्वां प्रति प्रेषितो दूतः ॥ २॥ वेद वेत्ति | वर्षशतादपीत्यन्ते इतिकरणं बोध्यम् ॥ ६ ॥ तया वेदविदां वेदार्थज्ञानवतां ।।३ - ४ || प्रीतिसंहृष्टसर्वाङ्गी सीतया । तस्मिन् हनुमति विषये | अद्भुता प्रीतिरु प्रीत्यापुलकितसर्वाङ्गी ॥५॥ दुःखबाहुल्येपि रामदर्श- त्पादिता । परस्परेणेत्यादिकं वक्ष्यमाणस्य सर्गस्य नप्रत्याशया कृच्छ्रेणजीवन्त्याः देव्याः जीवनफलस्य संग्रहः ॥ ७ ॥ उपचक्रमे गन्तुमिति शेषः । प्रापे- लब्धत्वात्तत्संवादिनीं गाथां स्तौति – कल्याणीति ॥ | तिवार्थः ॥ ८ ॥ रावणं परिशङ्कते रामकुशलकथनेन ति० दुःखाद्दुःखाभिभूतायाइत्यलुगार्षः । दुःखपरंपराखिन्नायाइत्यर्थः ॥ स० यद्वा दुःखेनातन्तीतिदुःखान्तास्तेषामिवयद्दुःखं तेनाभिभूतायाः । यद्वा दुःखात् सान्त्वमुत्तरमब्रवीदित्यन्वयः । दुश्चखंचतयोः समाहारः द्वन्द्वैकवद्भावोवा उत्तरपदलोपिसमासा- न्तंवा । तस्मात् सीताएवंक्लिश्यतीतिदुःखात् स्वागमनप्रयोजनंजातमितिखात् सुखात् । “ दुर्दुः खमितिसंप्रोक्तंखं सुखंचोच्यतेबुधैः इतिवचनाद्दुःखशब्दउभयवाची ॥ १ ॥ ती० तवागतः समीपमितिशेषः ॥ स० रामस्यसन्देशादागतइतितवदूतः ॥ २ ॥ ती० ब्राह्ममस्त्रंयोवेद । अनेनसर्वास्त्रपारगत्वमुक्तं । तदस्त्रदेवतायाब्रह्मणः सर्वजगत्समष्टित्ववत्तदस्त्र स्यापि सर्वास्त्रसमष्टित्वात् वेदांश्चेत्यनेन सर्वकर्ममार्गपरत्वं । वेदविदांवरइत्यनेन ज्ञानमार्गपरत्वमुक्तं ॥ स० योब्राह्ममस्त्रं वेदांश्च वेदेयन्वयः । यद्वा वेदवेदेतिद्विरभि- धानेन उभयोरपिमुख्यतामभिप्रैति । यद्वा वेदान् व्याख्येयानृगादीन् । वेदवेदान् भारतादीन्व्याख्यानरूपान्विदन्ति तेतथा । तेषु वरइति । “ इतिहासपुराणः पञ्चमोवेदानांवेदः " इत्युक्तेः ॥ ३ ॥ स० प्रीतिसंहृष्टसर्वाङ्गी अन्तःसंभृतस्तोषइतिसूचकरोमाञ्चि- तसर्वावयवा ॥ ५ ॥ स० जीवन्तंनरं आनन्दःवर्षशतादेतीतिलौकिकी लोकसिद्धागाथा या सेयं मा मांप्रति कल्याणी कल्याण- सूचिका प्रतिभाति । बत हर्षः विस्मयोवा | “ जीवन्नरोभद्रशतानिपश्यति " इत्युक्तेः । अस्यस्खविषयेसीतयोदाहृतवत्वाज्जीवन्तीं स्त्रियमितिवक्तव्यं । तथापि नरंजीवन्तमित्युक्तिः सर्वाअपियोषितः पुरुषेपरतन्त्राः । तत्राप्यहं सदातन्मात्रायत्तमङ्गलेतिसूचयितुमिति मन्तव्यं ॥ ६ ॥ ति० तस्मिन् तस्मिन्काले रामलक्ष्मणकुशलवचश्श्रवणकाले । तयोः रामलक्ष्मणयोः समागमकालइव | सीता- यास्तेनवचसा अद्भुता अचिन्त्यखरूपाप्रीतिरुत्पादिता | किंच तयोः सीताहनुमतोः । तस्मिन्समागमेपरस्परस्यअद्भुता प्रीतिरुत्पा- दिता । देवीदृष्टेतिहनुमतःप्रीतिः । रामदूतोदृष्टइतिदेव्याःप्रीतिः । अतस्तौ विश्वस्तौभूला परस्परेणालापंचक्रतुः ॥ ७ ॥ ति० तद्- [ पा० ] १ ङ. झ ट रामस्सलां. २ ङ. झ ट प्रतिसंहृष्ट ३ क. ख. ग. प्रतिभातिमे. ४ ग. ङ. - झ. तयोः समागमे. ५ ङ. झ ट शोकतप्तायाः ६ घ. हनूमान्ससमीपमुप. क. समीपंतां. वा. रा. १६४ " १२२ श्रीमद्वाल्मीकिरामायणम् । [सुन्दरकाण्डम् ५ अहो धिरंदुष्कृतमिदं कथितं हि यदस्य मे ॥ रूपान्तरमुपागम्य स एवायं हि रावणः ॥ १० ॥ .तामशोकस्य शौखां सा विमुक्त्वा शोककर्शिता || तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥११॥ हनुमानपि दुःखार्ती तां दृष्ट्वा भयमोहिताम् ॥ अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् || सा चैनं भयवित्रस्ता भूयो नैवाभ्युदै ॥ १२ ॥ तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना || अब्रवीदीर्घमुस्य वानरं मधुरस्वरा ॥ १३ ॥ मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ॥ उत्पादयसि मे भूयः संतापं तन्न शोभनम् ॥ १४ ॥ स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् || जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ॥ १५ ॥ उपवासकृशां दीनां कामरूप निशाचर || संतापयसि मां भूयः संतप्तां तन्न शोभनम् ॥ १६ ॥ अथवा नैतदेवं हि यन्मया परिशङ्कितम् || मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ॥ १७ ॥ यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ॥ पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ॥ गुणात्रामस्य कथय प्रियस्य मम वानर ॥ १८ ॥ चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ॥ १९ ॥ अहो स्वग्नस्य सुखता याऽहमेवं चिराहता || प्रेषितं नाम पश्यामि राघवेण वनौकसम् ॥ २० ॥ स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् || पश्येयं नावसीदेयं स्वप्नोपि मम मत्सरी ॥ २१ ॥ नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ॥ न शक्योऽभ्युदयः प्राप्तुं प्रप्ताभ्युदयो मम ॥ २२ ॥ किंनु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् | उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ||२३|| संजातरावणमायास्मरणा पुनः शङ्कितवतीत्यर्थः ॥ ९॥ | अथवेति ॥ मया यत् परिशङ्कितं एतन्नैवं हि नैवमेव । मे मया । अस्य पुरतः यत्कथितं तत् दुष्कृतं अनुचितं कुत इत्यत आह - मनस इति ।। १७–१९ ।। इह कृतं । इदं अनालोच्य कथनं । धिक् । अहो इति रामदूतागमनमत्यन्तासंभावितमिति मत्वा पुनर्बहुधा खेदे । खेदहेतुमाह — रूपान्तरमिति । वर्तत इति शङ्कते - अहो इत्यादिना ॥ २० ॥ स्वप्नेऽपि यद्यहं शेषः ।। १० । यद्यपि पूर्वे शिंशुपाशाखावलम्बनमुक्तं वीरं । राक्षसीमध्यवासकृतं दुःखं स्वप्नदृष्टोपि निवर्त- तथापि शिंशुपाशाखा अशोकसंवलितेति क्वचिच्छि- यितुं क्षम इति वीर्यातिशयोक्ति: । राघवं सहल - शुपेत्युच्यते क्वचिदशोक इति । अतो न कश्चिद्दोषः क्ष्मणं । विश्लेषदशायामुभयोदर्शनात् स्वप्नदर्शनेप्युभ- ॥ ११ ॥ भयवित्रस्ता भयहेतुना वित्रस्ता || १२ – योर्दर्शनं भवेत् । यद्वा तदानीमुभयोर्विश्लेषात्तौ किं १३ ॥ मायावी स्वतएव मायावान् | अस्माया- परस्परं संयुक्तौ न वेति शङ्कते– पश्येयं नावसीदेयं । मेघास्रजो विनि: ” इति विनिप्रत्ययः । इदानीं मायां एवमुभयोस्स्वप्ने दर्शनेपि महद्दुःखं निवर्तेत । कथंचि- प्रविष्टः आश्रितः । स्वयं रावणस्सन् मम सन्तापमु- ज्जीवितं धारयेयं । स्वप्नोपि मम मत्सरी । मद्दशां त्पादयसीति यदि उत्पादयसीति यत् तत्सन्तापोत्पादनं विज्ञाय राम इव स्वप्नोपि मयि मात्सर्यं करोति ते न शोभनं । तवाप्यभीष्टविरहसन्तापो भविष्यती- || २१ – २२ ॥ एवं यथार्थस्वप्नपक्षौ निरस्य पुनश्च त्यर्थः ॥ १४ – १६ ॥ हनुमन्तं रावणमाशङ्कय तुरो विभ्रमपक्षानुत्प्रेक्षते - किंनुस्यादिति ॥ चित्त- तज्जनितमनःप्रसादमालोच्य तां शङ्कां निराचष्टे- मोहः रामक्षेमवार्ता श्रवणकुतूहलकन्दलितनिरन्तरचि- चनं कल्याणीत्यादिसीतावचनं ॥ ८ ॥ ति० चित्तमोहः निरन्तररामध्यानजनितस्तत्प्रेषित दूत दर्शनसंभाषणादिविषयोभ्रमः । वातगतिः भूतावेशादिजनितोभ्रमः | उन्मादोविरहिणांपित्तोद्रेकरूपावस्था विशेषजोभ्रमः । मृगतृष्णिका तद्वत्प्रत्यक्षोभ्रमः ॥ स० चित्तमोहः सर्वदारामध्यानात्तद्वत्तेनसहसंभाषणादिरूपोमनोविकारः । वातगतिः पिशाचव्यापारः । ऊषरभूमौजलवत्प्रतीतंमृग- 66 [ पा० ] १ ङ. ज. झ. ट. घिधिकृतमिदं. २ ङ. झ. ट. शाखांतु. घ. साशाखां. ३ ख. ग. दुःखार्तस्तां. ४ च.―ट. भयसंत्रस्ता. ५ क. ङ. छ. – ट. नैनमुदैक्षत. ६ ग. ङ – ट. रूपवान्. ७ ङ. झ. ट. एवहि. ८ ख. घ. ङ. झ. ट. संतापंतन्न- शोभनं॰ ९ घ. ब्रूहिरामकथांहिमे. १० ख. जातश्चा. क. ग. घ. प्रियश्चा. 1 सर्गः ३४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १२३ अथवा नायमुन्मादो मोहोप्युन्मादलक्षणः || संबुध्ये चाहमात्मानमिमं चापि वनौकसम् ॥ २४ ॥ इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ॥ रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ।। २५ ।। एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा || न प्रतिव्याजहाराथ वानरं जनकात्मजा ॥ २६ ॥ सीता याश्चिन्तितं बुद्ध्वा हनुमान्मारुतात्मजः || श्रोत्रानुकूलैर्वचनैस्तदा तां संग्रहर्षयत् ॥ २७ ॥ आदित्य इव तेजस्वी लोककान्तः शशी यथा ॥ राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ||२८|| विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः || सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा ॥ २९ ॥ रूपवान्सुभगः श्रीमान्कन्दर्प इव मूर्तिमान् || स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ॥३०॥ बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ॥ ३१ ॥ अपकृष्याश्रमपदान्मृगरूपेण राघवम् || शून्ये येनापनीतासि तस्य द्रक्ष्यसि यंत्फलम् ॥ ३२ ॥ नैचिराद्रावणं संख्ये यो वधिष्यति वीर्यवान् ॥ रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ॥ ३३ ॥ तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ॥ त्वद्वियोगेन दुःखार्तः स त्वां कौशलमत्रवीत् ॥ ३४ ॥ लक्ष्मणश्च महातेजा: सुमित्रानन्दवर्धनः || अभिवाद्य महाबाहुः सं त्वां कौशलमब्रवीत् ॥ ३५ ॥ रामस्य च सखा देवि सुग्रीवो नाम वानरः ॥ राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥ ३६॥ नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः || दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ॥ ३७ ॥ भ्रमः । न्तासंततिपरिणतिविशेषरूपः कोपि मनसो विभ्रम | पलक्षणं कुत इत्यत आह - संबुध्य इति । अहं आत्मा- इत्यर्थः। असत्यश्चित्तसंकल्पो वा । वातगतिः उपवासा- नमिमं वनौकसं चापि संबुध्ये सम्यग्जानामि ॥ २४ ॥ दिप्रयुक्तधातुक्षोभजो वातविकाररूपो भ्रमः । तद्- बलाबलं मोहत्वादीनामबलत्वं रावणत्वस्य बलवत्त्वं ध्यारोपो वा यथा त्वरूपस्य वायो: पांसुपुञ्जरूपवि च ॥ २५-२६ ॥ संप्रहर्षयत् संप्राहर्षयत् ॥ २७ ॥ शेषोध्यारोपः । उन्मादजो विकारो वा | उन्मादो | राजेति । कुबेरस्य सर्वलोकराजत्वमुक्तं । “ राजाधि- नाम विरहिणां कश्चिद॒वस्थाविशेषः । तज्जो विकारो राजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे " तृष्णका अन्यस्यान्यरूपेणावभासः । इति ॥ २८ ॥ सत्यमधुरवाक्त्वं बृहस्पतेर्वाचस्पति - चित्तमोहोन्मादावप्रकृतिस्थप्रतिभासविशेषौ । वातग- त्वादेव ||२९|| रूपवान् सौन्दर्यवान् । सुभगः रमणीयः । तिमृगतृष्णिके तु प्रकृतिस्थस्य ॥ २३ ॥ अनन्तरोक्त - श्रीमान् कान्तिमान् । स्थाने क्रोधस्थाने क्रोधः यस्यासौ चतुष्टयं निराकरोति — अथवेत्यादिना ॥ अथवा अयं स्थानक्रोधः । प्रहर्ता क्रोधविषयेप्रहर्ता । आदित्य वानरतद्भाषणादिप्रतिभासः | उन्मादो न | मोहोप्यु- इवेत्यादिनोक्तैर्विशेषणैर्विशिष्टो राम इतियोज्यं ॥ ३० ॥ न्मादलक्षण: उन्मादस्य लक्षणमिव लक्षणं यस्य स लोक: महात्मनो यस्य बाहुच्छायां अवष्टब्धः तथोक्तः । अतः उन्मादनिराकरणेनैव सोपि निराकृत- आश्रितः । तं मृगरूपेण प्रशस्तमृगेण हेतुना । आश्र- इत्यर्थः । अनयोर्निराकरणमितरपक्षद्वयनिराकरणस्यो- मपदादपकृष्य शून्ये येनापनीतासि तस्य रावणस्य तृष्णा । तद्वदयमपिकिंभ्रमविशेषइत्यर्थः ॥ २३ ॥ स० उन्मादस्यलक्षणमिवलक्षणंयस्यपिशाचस्यसतथा एतेन । नपुनरुक्तिर्नवा- तगतेरसंग्रहश्च । मोहोनेति उन्मादलक्षणोपिनेतितत्रावृत्तिः । संबुध्ये परीक्षयाजानामि ॥ २४ ॥ ती० बलाबलं बलं रक्षसां कामरूपधारणंबलं । अबलं रामदूतस्यापिवानरस्यात्रागमनासामर्थ्य अबलं संप्रघार्येत्यर्थः ॥ २५ ॥ ति० निश्चितं रावणत्वं निश्चयं । श्रोत्रानुकूलैर्वचनैः रामगुणकथनरूपैः । विश्वासार्थं 'गुणात्रामस्यकथय' इतिसी तोक्ते रितिभावः । संप्रहर्षयन् वक्ष्यमाणंवचः कथया- मासेतिशेषः ॥ २७ ॥ ति० स्थानक्रोधे उचितक्रोधविषये । क्रोधौचित्येप्रहर्तेतियावत् ॥ स० स्थानक्रोधी उचितस्थलेकोपी | प्रहर्ता वैरिहन्ता । स्थानक्रोधप्रहर्तेतिपाठे कोपयोग्यस्थानेशिक्षाकर्तेत्यर्थः ॥ ३० ॥ इतिचतुस्त्रिंशः सर्गः ॥ ३४ ॥ [ पा० ] १ ग. ङ.ट. सीतायानिश्चितं. २ ग. समहर्षयत् क. झ. ट, संप्रहर्षयन्. ३ झ. स्थानको ठं. स्थानक्रोधी. ४ ङ. झ. ट. तत्फलं. ५.ट. अचिरात् ६ क. ख. ग. सोपि. ७ ङ. -ट. तेरामः. श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ नचिराद्रक्ष्यसे रामं लक्ष्मणं च महाबलम् || मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ॥ ३८ ॥ अहं सुग्रीवसचिवो हनुमान्नाम वानरः ॥ प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ॥ ३९ ॥ कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ॥ त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् ॥ ४० ॥ नाहमस्मि तथा देवि यथा मामवगच्छसि ॥ विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥ १२४ पञ्चत्रिंशः सर्गः ॥ ३५ ॥ सीतया रामसुग्रीव सख्य प्रकारंरामलक्ष्मणलक्षणंचपृष्टेनहनुमता तदङ्गलक्षणनिरूपणेनसह सविस्तरंरामसुग्रीवसख्यप्रभृ- तिस्वीय सीतादर्शनान्तवृत्तवृत्तान्तकथनपूर्वकं प्रभञ्जनादञ्जनायांस्वजननादिप्रतिपादनम् ॥ १ ॥ तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात् ॥ उवाच वचनं सान्त्वमिदं मधुरया गिरा ॥ १ ॥ क ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ॥ वानराणां नराणां च कथमासीत्समागमः ॥ २ ॥ यानि रामस्य लिँङ्गानि लक्ष्मणस्य च वानर ॥ तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ॥३॥ कीदृशं तस्य संस्थानं रूपं रॉमस्य कीदृशम् ॥ कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ॥ ४ ॥ एवमुक्तस्तु वैदेह्या हनुमान्मारुतात्मजः ॥ ततो रामं यथातत्वमाख्यातुमुपचक्रमे ॥ ५ ॥ जानन्ती त दिष्ट्या मां वैदेहि परिपृच्छसि ॥ भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ॥ ६ ॥ यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ॥ लक्षितानि विशालाक्षि वदतः शृणु तानि मे ॥७॥ रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः ॥ रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे ॥ ८ ॥ तेजसाऽऽदित्यसंकाशः क्षमया पृथिवीसमः ॥ वृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ॥ ९ ॥ - यत्फलं मरणरूपं तत् द्रक्ष्यसीति योजना । यद्वा रामः सर्वाङ्गसुन्दरः । कमलपत्राक्षः कान्तिप्रवाहे बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः असावा- आवर्त इव अत्यन्तमाकर्षकनयनशोभः | तादृशनय- दित्य इव तेजस्वीत्येवं योजना ॥ ३१–४० ॥ वञ्च नसौन्दर्यसीमाभूमिमाह - सर्वसत्त्वमनोहरः । तिर्य- न परिगृहीतवेष इति मां यथावगच्छसि तथा ग्जातितया विटपाद्विटपं लवतो ममापि चित्तापहारकः नास्मीत्यर्थः ॥ ४१ ॥ इति श्रीगोविन्दराजविरचिते | अविशेषज्ञस्यापि मनोहर इत्यर्थः । रूपदाक्षिण्यसंपन्नः श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरका रूपमित्येतद्विग्रहगुणानामुपलक्षणं दाक्षिण्यमित्यात्मगु- ण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ ३४ ॥ लिङ्गानि चिह्नानि ॥ ३ ॥ संस्थानं अवयवसंनि - वेशः । रूपं आकारः वर्णः कान्तिर्वा ॥४–५॥ बतेत्या- मन्त्रणे । जानन्ती त्वं दिष्ट्या मां परिपृच्छसीति संबन्धः ॥ ६ ॥ लक्षितानि त्वया दृष्टानि । मे मत्तः ॥ ७ ॥ |णानामुपलक्षणं देहगुणैरामगुणैञ्चान्यून इत्यर्थः । संपन्न: प्रसूतः । इदं सर्वे नागन्तुकं किंतु औत्पत्ति- कमित्यर्थः । अत्युत्कटं वदसि किमेवंविधोपरोप्यस्ति न वेत्यपेक्षायामाह – जनकात्मजे इति । भवती च तादृशीत्यर्थः ॥ ८ ॥ संग्रहेणोक्तान्गुणान्विवृणोति तनि० गुरुकुलवासायोग्यानांवानराणांवसिष्ठशिष्याणांचईदृशसमागमः कथंजातः । शास्त्रवश्यानामेवगुरुकुलवासयोग्यत्वात् । रमयतीतिरमन्तेयोगिनइतिचरामः | रामत्वमेवाह - कमलपत्राक्षइति । सर्वसत्वमनोहरइति । तत्रवानरजातीय मच्चि- त्तापकर्षणमेवप्रमाणमितिध्वन्यते । तह्येवंविधः पुमान्विद्यते कि मि तिचेन्नेत्याह - जनकात्मजइति । तुल्यशील " इत्यादिना ३ च. मातंर्यथा. ज. भूयस्त्वमाचक्ष्व. ७ ङ. – ट तस्यच. ८ ख. "" २ ग. च. छ. ज. ज. सुग्रीवममितौजसं. [ पा० ] १ क. ग. घ. च. छ. झ. ञ. ट. महारथं. ४ घ. सौम्यमिदं. ५ क. ख. घ. ङ. झट. चिह्नानि ६ ग. घ. ङ. यदिदिष्ट्या. ९ ङ. —ट पूर्णचन्द्रनिभाननः ख ग घ. सर्वभूतमनोहर:. क. सर्वभूतहितेरतः. J ॐ 2 $ सर्ग: ३५ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १२५ रक्षिता जीवलोकस्य स्वैजनस्याभिरक्षिता || रक्षिता स्वस्थ वृत्तस्य धर्मस्य च परन्तपुः ॥ १० ॥ रामो भामिनि लोकॅस्य चातुर्वर्ण्यस्य रक्षिता || मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥११॥ अर्चिष्मानर्चितोत्यर्थं ब्रह्मचर्यव्रते स्थितः ॥ साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ १२ ॥ राजविद्याविनीतच ब्राह्मणानामुँपासिता || श्रुतवाञ्शीलसंपन्नो विनीतश्च परन्तपः ॥ १३ ॥ यजुर्वेदविनीतश्च वेर्दैविद्भिः सुपूजितः ॥ धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ॥ १४ ॥ विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ॥ गूढजत्रुः सुताम्राक्षो रोमो देवि जनै श्रुतः ॥ १५ ॥ दुन्दुभिखननिर्घोषः स्निग्धवर्णः प्रतापवान् || समः समविभक्ताङ्गो वर्ण श्यामं समाश्रितः ॥१६॥ त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ॥ त्रिताम्रस्त्रिषु च स्त्रिग्धो गम्भीरस्त्रिषु नित्यशः ॥१७॥ त्रिवलीमांख्यवनत चतुर्व्यङ्गस्त्रिशीर्षवान् || चतुष्कलञ्चतुर्लेखश्चतुष्किकुतुस्समः ॥ १८ ॥ 66 - तेजसेत्यादिनां ॥ ९ – ११ ॥ ब्रह्मचर्यव्रते स्थितः | वचनात् । अन्यत्र तु । गृहस्थस्यास्य ब्रह्मचर्ये नाम ऋतोरन्यत्र स्त्रीसङ्गम- त्यागः । तदाह मनुः – “षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् | ब्रह्मचार्येव पर्वाद्याश्चतस्रश्च विवर्जयेत् " ॥ प्रचारज्ञः प्रयोगज्ञः । ऐहिकामुष्मि- कानां कर्मणां । प्रचारं गतिं हेतुफलभावव्यवस्थां तत्त्वत्तो जानातीत्यर्थ इत्यप्याहुः ॥ १२ ॥ राजविद्याविनीतश्च चतस्रो राजविद्याः । “आन्वीक्षिकी त्रयी वार्ता दण्ड- नीतिश्च शाश्वती । एता विद्याश्चतस्रस्तु लोकसंस्थिति - हेतवः” इत्युक्ताः । तासु विनीतः शिक्षितः । श्रुतवान् अवधृतवान् । शीलसंपन्न: सदाचारसंपन्न: । पूर्व यज्ञादिकर्मानुष्ठातृत्वमुक्तमिति नपुनरुक्तिः ॥ १३ ॥ वेदेषु यजुर्व्यतिरिक्तवेदेषु । अनेन स्वस्य यजुर्वेदत्वं सूचितं ॥ १४ ॥ एवमात्मगुणानभिधाय विग्रहगुणा- नाशास्ते — विपुलांस इत्यादिना ॥ गूढजत्रु: अस्पष्ट भुजसन्ध्यस्थिः ॥ १५ ॥ समः अन्यूनातिरिक्तदेह प्रमाणः ॥ १६ ॥ त्रिस्थिर इति त्रिषु स्थानेषु स्थिरः । तथोक्तं सामुद्रिके–“ उरश्च मणिबन्धञ्च मुष्टिश्च नृपतेः स्थिराः ” इति । त्रिमलम्ब: त्रिषु प्रलम्ब: । 66 दीर्घभ्रुबाहुमुष्कस्तु चिरजीवी धनी नरः ” इति सुभगोपपन्ना स्निग्धा सुमांसोपचिता सुवृत्ता | न त्रयश्च यस्य विद्यन्ते अलम्बा मेढबाहवः " इति । त्रिसमः त्रिषु समः । " केशामं वृषणं जानु समा यस्य स भूपतिः ” इति वचनात् | त्रिषु चोन्नतः । तदाहवराहमिहिर:- “ उन्नतकुक्षिः क्षितिपः परिमण्डलोन्नतनाभयः क्षितिपाः | हृदयं न वेपनं पृथु समोन्नतं मांसलं च नृपतीनां ” इति ॥ त्रिताम्रः त्रिषु ताम्रः । “श्लिष्ठा- ङ्गुलीरुचिरताम्रनखौ सुपाणी पादौ करावपि सुरक्त- नखात्मरेखौ " इति वचनात् । " नेत्रान्तनखपाण्य- घितलैस्ताम्रै खिमिस्सुखी " इति च । त्रिषु स्निग्ध: । " स्निग्धा भवन्ति वै येषां पादरेखाः शिरोरुहाः । तथा लिङ्गमणिस्तेषां महाभाग्यं विनि- दिशेत् ” इति सामुद्रिकवचनात् । त्रिषु गम्भीरः । अत्र वररुचिः – “ स्वरः सत्त्वं च नाभिश्च गम्भीरः शस्यते बुधैः ” इति । ब्राह्मे तु – “स्वरे गतौ च नाभौ च गम्भीरत्रिषु शस्यते " इति । नित्यश इति सर्वत्र विशेषणीयं । तेन रोगाद्युपाधिकृतरागादिनि- वृत्तिः || १७ || त्रिवलीमान् उदरे वलित्रयवान् । कण्ठवलित्रयवान्वा । अत्र गर्गः – “ स्थिरा त्रिरेखा " - भवत्येवप्रसिद्धा नपुमान्कचिदितिभावः ॥ ती० प्रसूतइत्यनेन गुणानामुत्पत्तिविशिष्टत्वमवगम्यते ॥ ८ ॥ ति० लोकस्य सर्वस्य- कर्ता हर्ताभर्ताचेतिशेषः । अनेनसृष्टिस्थितिसंहारकर्तृत्वरूपंब्रह्मलक्षणंरामस्योतंगूढं । एवंज्ञानंतत्क्षणंभगवतैवस्वमायातिरस्करिणी- निरासादितिबोध्यं । लोकस्यमर्यादानां वर्णाश्रममर्यादानांकर्ता | भगवदवतारत्वात् । कारयिता कालात्मना अवतीर्णरूपेणचातुर्व- र्ण्यरक्षिताच ॥ स० चातुर्वर्ण्यस्य स्वार्थेष्यञ् ॥ ११ ॥ ति० अर्चिष्मान् आदित्यरूपः सन्नर्चितः । त्रैवर्णिकैरितिशेषः । ब्रह्मच- र्यव्रते गृहस्थोचितपर्वादिवर्जनपूर्वक मृतुगमनलक्षणेस्थितः । वस्तुतस्तु गार्हस्थ्येप्यस्खलित रेताः । मनस्संकल्पेनैवदेव्यारतिप्रीतेःसं- तानस्यचसंपादन मितिभावः ॥ स० यद्वा स्वरतत्वाद्भोगार्थमनपेक्षित स्त्रीसङ्गादिरितिब्रह्मचर्यव्रतंवा ॥ १२ ॥ स० विशिष्ययजु- [ पा० ] १ क. घ. – ट. खजनस्यचरक्षिता २ क. धर्मस्यवृत्तस्यच. ३ ख. लोकेऽस्मिंश्चातुर्वर्ण्यस्य ४ ख. घ. नर्चितो नियं. ५ ङ. -ट राजनीत्यांविनीतश्च ६ ङ. ज. झ. ट. मुपासकः ७ क. च. छ. ज. ञ ट ज्ञानवाञ्शीलसंपन्नः, ८ क. ज. वेदविद्भिश्च ९ ङ. ट. रामोनाम. ख. देविरामो. १० घ ङ. झ. ट. समश्वसुविभक्ताङ्गः. १२६ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ चतुर्दश समद्वन्द्वचतुर्दष्ट्रश्चतुर्गतिः || महोष्ठहनुनासच पञ्चस्निग्धोष्ठवंशवान् ॥ १९ ॥ दशपद्मो दशबृहन्त्रिभिर्व्याप्तो द्विशुलवान् || षडुन्नतो नवतनुखिभिर्व्याप्नोति राघवः ॥ २० ॥ (6 " 66 ॥ चातिदीर्घा चतुरङ्गुला च ग्रीवा सुदीर्घा भवतीह | व्यङ्गुलामको हस्त: किष्कुः । षण्णवत्यङ्गुलोत्सेध धन्या " इति ॥ त्र्यवनतः त्रीण्यवनतानि निम्नानि इत्यर्थः । षण्णवत्यङ्गुलोत्सेधो यः पुमान्स यस्यासौ व्यवनतः । तानि स्तनचूचुकपादरेखाः । दिवौकसः ” इतिब्राह्मपुराणवचनम् । चतुरसमः अत्र मिहिरः—“ पीनोपचितैर्निम्नैः क्षितिपतयश्चू- चत्वारः समा यस्य स चतुस्समः । ते च बाहुजानू- चुकैः स्तनैः सुखिनः । स्निग्धा निम्ना रेखा धनिनां रुगण्डाः । तदुक्तं ब्रह्माण्डे — " बाहुजानूरुगण्डाश्च तद्व्यत्ययेन निस्वानां” इति ॥ चत्वारि व्यङ्गानि हस्खानि चत्वार्यथ समानि च ” इति ॥ १८ ॥ चतुर्दशसम- यस्यासौ चतुर्व्यङ्गः । अत्र वररुचिः – “ग्रीवा प्रजननं द्वन्द्वः चतुर्दशसंख्यानि समानि द्वन्द्वानि यस्य सः । पृष्ठं ह्रस्वं जङ्घा च पूज्यते " इति । यद्वा चत्वारो तथात्र सामुद्रिकं । “भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ व्यङ्गाः विकलाः यस्य सः चतुर्व्यङ्गः । ते च सिरा- च चूचुके । कूर्परौ मणिबन्धौ च जानुनी वृषणौ विकलः पादः रोमान्तरविकलो रोमकूप: दैर्ध्यविकलो कटी || करौ पादौ स्फिजौ यस्य समौ ज्ञेयः स मेढ्रः मांसविकलो बस्तिः । अत्र नारद: - “ पादैः भूपतिः ” इति । चत्वारो दंष्ट्राकारा दन्ता यस्य स प्रस्वेदरहितैः सिराहीनश्च पार्थिवः । एकरोमा भवे- चतुर्दष्ट्र: । तदाह मिहिर: – " स्निग्धा घनाश्च द्राजा द्विरोमा पण्डितो भवेत् || त्रिरोमा चतूरोमा दशनाः सुतीक्ष्णदंष्ट्रा: समाच शुभाः " इति । च भवेद्भाग्यविवर्जितः। समपादोपविष्टस्य गुल्फं चतुर्गतिः चतुर्णी सिंहशार्दूलगजवृषभाणां गतिवि स्पृशति मेहनम् ।। यस्येश्वरं तं जानीयात्सुखिनं चैव गतिर्यस्य सः । “गजसिंहगती वीरौ शार्दूलवृषभो - मानवम् । निमसः संहतो बस्तिर्येषां तेसुखभागिनः " पमौ " इति बालकाण्डोक्तेः । महोष्ठहनुनासश्च इति । त्रिशीर्षवान् त्रिभिर्लक्षणैर्युक्तं शीर्षं तदस्यास्तीति ओष्टस्य महत्त्वं बन्धुजीवबिम्बफलारुणमांसलत्वं त्रिशीर्षवान् | तानि लक्षणान्यावर्ताः “ आवतंत्र - हनोस्तु परिपूर्णमांसलत्वं नासिकाया दीर्घतुङ्गत्वं । यरुचिरं यस्य शिरः स क्षितिभृतांनेता ” इति तथाच संहिता । “बन्धुजीवकुसुमोपमोधरो मांसलो कथनात् । यद्वा त्रिप्रकारं समवृत्तंछत्राकारं विशालंच | रुचिरबिम्बरूपधृत् । पूर्णमांसलहनुस्तु भूमिपस्तुङ्गतु- शीर्षमस्यास्तीति त्रिशीर्षवान् । अत्र नारदः – “सम- | ण्डरुचिराकृतिस्तथा " इति ॥ तुण्डशब्देन नासिको- वृत्तशिराश्चैव छत्राकारशिरास्तथा । एकछत्रां महीं भुते | च्यते । पञ्चस्निग्धः पञ्च स्निग्धाः अवयवाः यस्य दीर्घमायुश्च विन्दति ” ॥ चतस्रः कलाः वेदाः यस्य सः । ते च वाक्यवक्रनखलोमत्वचः केशनेत्रद्न्तत्व- चतुष्कलः । अत्र शरीरलक्षणप्रकरणे कलाशब्दस्तत्सू- कूपादतलानि वा । अत्र वररुचिः :-" चक्षुस्नेहेन चकरेखापरः । अत्र नन्दी - " मूलेङ्गुष्ठस्य वेदानां सौभाग्यं दन्तस्त्रेहेन भोजनम् | त्वचः स्नेहन शयनं चतस्रस्तिस्र एव वा । एका द्वे वा यथायोगं रेखा पादस्नेहेन वाहनं " इति ॥ “ स्निग्धनीलमृदुकुचि- ज्ञेया द्विजन्मनां ” इति ॥ चतुर्लेख: ललाटे पादयोः तास्तथा मूर्धजाः सुखकरा: समं शिरः " इति पाण्योश्चतस्रो लेखा रेखा यस्य स चतुर्लेखः । “ललाटे मिहिरः । पूर्वे त्रिषु स्निग्ध इत्युक्तेः अत्र पञ्चस्निग्ध यस्य दृश्यन्ते चतुस्त्रिद्व्येकरेखिकाः । शतद्वयं शतं इतीदं मतभेदमाश्रित्योक्तं । अष्टवंशवान् अष्टौ वंशाः षष्टिस्तस्यायुर्विंशतिस्तथा” इति कात्यायन: । “यस्य | आयतावयवा यस्य सः आयताष्टावयव इत्यर्थः । पादतले वज्रध्वजशङ्खाङ्कुशोपमाः । रेखास्सम्यक्प्र- अत्र सामुद्रिकं । “पृष्ठवंशः शरीरं च हस्तपादाङ्गुली काशन्ते मनुजेन्द्रं तमादिशेत्” इति नारदः । “पाणौ करौ । नासिका चक्षुषी कर्णौ प्रजनो यस्य चायताः चतस्रो रेखाश्च यस्य तिष्ठन्त्यभङ्कुरा: " इतिब्रह्मा | इति ॥ प्रजनस्यायतत्वमार्जवं ॥ १९ ॥ दशपद्मः चत्वारः किष्कवः यस्य स चतुष्किष्कुः । चतुर्विंश | दशपद्माकारावयवाः यस्य सः दशपद्मः । “ मुखने- 66 । 66 र्वेदग्रहणेन रामोयाजुषइतिसूचयति ॥ १४ ॥ ती० द्विशुलवान् द्वौशुक्लौ शुद्धौ मातृपितृवंशौयस्यसः । तदुक्तं " द्वौशुक्लौतुशुभौ शुद्धौवंशौमातुः पितुस्तथा ” इति । ननुत्रिसमस्त्रिषुचोन्नतः । 'त्रिषुस्निग्धनिभिर्व्याप्तः' इत्युक्तंप्रा । इहृतुचतुस्समःषडुन्नतःपञ्च i S सर्गः ३५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । संत्यधर्मपरः श्रीमान्संग्रहानुग्रहे रतः || देशकालविभागज्ञः सर्वलोकप्रियंवदः ॥ २१ ॥ भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः ॥ अनुरागेण रूपेण गुणैश्चैव तथाविधः || [ स सुवर्णच्छवि: श्रीमात्राम: श्यामो महायशाः ] ॥ २२ ॥ ताँबुभौ नरशार्दूलौ त्वदर्शनसमुत्सुकौ || विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसंगतौ ॥ २३ ॥ त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् || ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ॥ २४ ॥ ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले | आतुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ॥ २५ ॥ वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् || परिचर्यामहे राज्यात्पूर्वजेनवरोपितम् ॥ २६ ॥ ततस्तौ चीरवसनौ धनुःवरपाणिनौ ॥ ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ॥ २७ ॥ स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः || अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ॥ २८ ॥ ततः स शिखरे तसिन्वानरेन्द्रो व्यवस्थितः ॥ तयोः समीपं मामेव प्रेषयामास सत्वरम् ॥ २९ ॥ तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू || रूपलक्षणसंपन्नौ कृताञ्जलिरुपस्थितः ॥ ३० १२७ । तु त्रास्यजिह्वोष्ठतालुस्तननखा: करौ । पादौ च दशप - | अत्र मतभेदेनोक्तेर्न पुनरुक्तिः । मतभेदश्रवणं च झानि पद्माकाराणि यस्य च " इति । दश बृहत् दशबृ- रामस्य सकलशास्त्रोक्तमहापुरुषलक्षणपरिपूर्णत्वद्योत- हृदुवयवा यस्य सः । ते च – “ उरः शिरो ललाटं नाय | नव तनुः नव तनवः सूक्ष्मा यस्य । तानि च - च ग्रीवा बाह्वंसनाभयः । पार्श्वपृष्ठस्वराश्चेति विशा- केशश्मश्रुनखलोमत्वगङ्गुलि पर्वशफोबुद्धिदर्शनानि लास्ते शुभप्रदाः " इति सामुद्रिकं । " सूक्ष्माण्यङ्गुलिपर्वाणि केशलोमनखत्वचः । शेफच " शिरोललाटे श्रवणे ग्रीवा वक्षश्च हृत्तथा । उदरं येषां सूक्ष्माणि ते नरा दीर्घजीविनः " इति वर- पाणिपादौ च पृष्ठं दश बृहन्ति च " इति । त्रिमि- रुचिः । त्रिभिर्व्याप्नोति त्रिभिः पूर्वाह्नमध्याह्नापराह्रैः र्व्याप्तः “ त्रिभिर्व्याप्तिश्च यस्य स्यात्तेजसा यशसा कालै : धर्मार्थकामान् व्याप्नोति अनुतिष्ठतीति । तदुक्तं श्रिया ” इति ब्राह्मोक्तरीत्या त्रिभिर्व्याप्त: । द्विशुक्कुवान् ब्राह्मे | “धर्मार्थकामाः कालेषु त्रिषु यस्य स्वनिष्ठिताः” द्वौ दन्तनेत्रे शुक्ले यस्य सः द्विशुलवान् | षडुन्नतः इति ॥ २० ॥ संग्रहानुग्रह इति । संग्रह: अर्जनं । षट् उन्नता अवयवा यस्य सः । ते च – “ कक्षः अनुग्रहः फलदानं ||२१|| द्वैमात्रः सपत्नीपुत्रः ॥२२- कुक्षिश्च वक्षश्च घ्राणं स्कन्धो ललाटिका | सर्वभूतेषु २३ || मृगपतिं सुग्रीवं । पूर्वजेन वालिना | अवरो- निर्दिष्टा उन्नताङ्गाः शुभप्रदाः " इति वररुचिः । पितं राज्यादिति शेषः ॥ २४ – २६ ॥ पाणिनाविति स्निग्धःत्रिभिर्व्याप्नोतीत्युच्यते । सत्यं मतभेदमाश्रित्यो तत्वान्नदोषः । अन्येषामप्येवंविधानांसकलशास्त्रोक्त महापुरुषलक्षणानामेक सकलगुणारामोरामएवलक्ष्य मितिसूचनाय ॥ ति० नवतनुः नवसुसूक्ष्मः | तानिच - " सूक्ष्माण्यङ्गुलिपर्वाणिकेशरोमनखत्वचः । शेफश्चयेषांसूक्ष्माणितेनरादीर्घजीविनः ” इतिप्रोक्तंषङ्कं । मृदुश्मश्रुत्वंसूक्ष्मदृष्टित्वंसूक्ष्मबुद्धिवंचेतिनवसूक्ष्मत्वं । दृष्टेःसौक्ष्म्यं रत्नप- रीक्षान्तसूक्ष्मदर्शनचातुर्ये । बुद्धेः सूक्ष्मत्वं तत्वसाक्षात्कारसमर्थत्वं । त्रिभिर्व्याप्नोति धर्मार्थकामैः कालंयथोचितंव्याप्नोति । त्रिवर्गसे- वीत्यर्थः ॥ २० ॥ ति० संग्रहानुग्रहे संग्रहः धनबलादीनां । अनुग्रहः ताभ्यांप्रजारक्षणं । तदुभयनिष्ठः ॥ २१ ॥ रामानु० द्वैमात्रः द्वयोर्मांत्रोरपत्यंपुमान्द्वैमात्रः । “ मातुरुत्संख्यासंभद्रपूर्वायाः " इत्यण्प्रत्ययः । उकाराभावआषः । सुमित्रापत्यस्यलक्ष्मण- स्यद्वैमातुरत्वं जन्मप्रभृतिरामवत्कौसल्ययासंवर्धितत्वात् । ति० द्वैमात्रः राममात्रपेक्षयाद्वितीयामाता । तस्याअपत्यमित्यर्थः । भिन्नो- दरभ्रातेत्यर्थः । वैमात्रइतिपाठान्तरं ॥ २२ ॥ रामानु० परिचर्य परिचर्यांकृत्वा । आस्महे तिष्ठामइत्यर्थः ॥ ति० परिचर्या - महे | तड्यनावार्षौ ॥ परिचरामइत्यर्थः ॥ स० परिचर्यामहे सुग्रीवमुद्दिश्ययापरिचर्या सेवा तद्रूपे महेउत्सवेइत्यर्थः । स्थिताइ- तिशेषः । द्वितीयाषष्ठ्यर्थेवा ॥ २६ ॥ स० धनुःप्रवरपाणिनौ पणोव्यवहारएवपाण: । धनुःप्रवराभ्यांपाणोऽनयोरस्तीतितथा । “ नेतानश्वसमाख्यातः " इतिनानार्थपदमञ्जय | नान्तोवायंशब्दः ॥ २७ ॥ धनुःप्रवरपाणिनां नौ नायकावित्यर्थ इतिवा | [ पा० ] १ ङ. ज.. सत्यधर्मरतः २ ङ. झ ट रमितप्रभः ३ च. छ. ञ. अनुकारेण ४ ख. गुणैरपि. ङ. झ. ट. गुणैश्चापि ५ इदम ङ. झ. ट. पाठेषुदृश्यते ६ ग. उभौतौ. ७ घ. – ट. मस्माभिः सहसंगतौ ८ झ. ट. मूळेतु ९ ख. घ. प्रियवादिनं. १० ङ. झ. ट. वयंच. ११ क.ट. परिचर्यामहे. १२ ग. घ. प्रवरधारिणौ १३ क. ग. —ट. अभिडतो. १२८ श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ तौ परिज्ञाततत्त्वार्थों मया प्रीतिसमन्वितौ ॥ पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ ॥ ३१ ॥ निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने । तयोरन्योन्याशं प्रीतिरजायत ॥ ३२ ॥ ततैस्तौ प्रीतिसंपन्नौ हरीश्वरनरेश्वरौ || परस्परकृताश्वासौ कथया पूर्ववृत्तया ॥ ३३ ॥ ततः स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः || स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ॥ ३४ ॥ ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ॥ लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ॥ ३५ ॥ र्सं श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ॥ तदासीनिष्प्रभोत्यर्थं ग्रहग्रस्त इवांशुमान् ।। ३६ ।। ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया || यान्याभरणजालानि पातितानि महीतले ॥ ३७ ॥ तानि सर्वाणि रामाय आनीय हरियूथपाः ॥ संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ॥ ३८ ॥ तानि रामाय दत्तानि मयैवोपहृतानि च ॥ स्वनवन्त्यवकीर्णानि तसिन्विगतचेतसि ॥ ३९ ॥ तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव || तेन देवप्रकाशेन देवेन परिदेवितम् ॥ ४० ॥ पश्यतस्तानि रुदतस्ताम्यतच पुनः पुनः ॥ प्रादीपयन्दाशरथेस्तानि शोकहुताशनम् ॥ ४१ ॥ शयितं च चिरं तेन दुःखार्तेन महात्मना ॥ मयाऽपि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः ॥४२॥ तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः || राघवः सहसौमित्रिः सुग्रीवे संन्यवेदयत् ॥ ४३ ॥ स तवादर्शनादायें राघवः परितप्यते || महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥ ४४ ॥ त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ॥ तापयन्ति महात्मानमम्यगारमिवाग्नयः ॥ ४५ ॥ तवादर्शनशोकेन राघवः प्रविचाल्यते || महता भूमिकम्पेन महानिव शिलोच्चयः ॥ ४६ ॥ काननानि सुरम्याणि नदीः प्रस्रवणानि च ॥ चरन्न रतिमानोति त्वामपश्यन्नृपात्मजे ॥ ४७ ॥ स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ॥ समित्रवान्धवं हत्वा रावणं जनकात्मजे ॥ ४८ ॥ सहितौ रामसुग्रीवावुभावकुरुतां तदा ॥ समयं वालिनं हन्तुं तव चान्वेषणं तथा ॥ ४९ ॥ ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः ॥ किष्किन्धां समुपागम्य वाली युद्धे निपातितः ॥५०॥ ततो निहत्य तरसा रामो वालिनमाहवे || सर्वहरिसङ्घानां सुग्रीकरोत्पतिम् ॥ ५१ ॥ रामसुग्रीवयोरैक्यं देव्येवं समजायत || हनुमन्तं च मां विद्धि तयोर्दूतमिहागतम् ।। ५२ ॥ नान्तत्वमार्ष ॥ २७ – ३५ ॥ अत्यर्थे निष्प्रभ इति | काल इतिशेषः । इदानीं हरियूथपैरानीतत्वोक्तेः । "आत्मवद्रामस्यापि दुःखहेतुश्रवणादिति भावः । यद्वा स्वनवन्ति आकाशात्पतनकाले ॥ ३९–४१ ॥ रामापेक्षया अत्यन्तनिष्प्रभः । रामः सीताविरहेण शयितं मूच्छितं ॥ ४२ ॥ सुप्रीवे संन्यवेदयत् सुग्री- निष्प्रभोभूत् सुग्रीवस्तु तयोस्साहित्यादर्शनाद्रामक्ले- वहस्ते न्यस्तवानित्यर्थः ॥ ४३ ॥ अग्निपर्वतो नाम शदर्शनाचात्यर्थं निष्प्रभोभूत् ॥ ३६-३७ ॥ आ- मेरुशिखरवर्ती कश्चिगिरिः। उक्तंच भारते । “ अत्र नीय हरियूथपा इति पूर्व सुग्रीवेणानयनमुक्तं तद्धरि- माल्यवतः शृङ्गे दृश्यते हव्यवाट् सदा । नाम्ना यूथपद्वारेत्यत्रोच्यते । गतिं रावणस्थानं ॥ ३८ ॥ संवर्तको नाम कालाग्निर्भरतर्षभ " इति ।।४४ -५१॥ दत्तानि सुग्रीवेणेति शेषः । मयैवोपहृतानि पूर्व पतन- ननु वानराणां नराणां च कथमासीत्समागम इति स० लन्नाशजं त्वदनुपलंभजं । “ नाशो निधनानुपलंभयोः " इतिविश्वः ॥ ३५ ॥ स० ताभ्यां रामलक्ष्मणाभ्यां | छत्रिन्यायेनेयमुक्तिः ॥ हरीश्वरः वाली ॥ ५० ॥ स० ऐक्यं मयैक्यं ॥ ५२ ॥ ३ क. ग. – ट. कीर्तिसंपन्नौ. ४ ङ. ज. झ. [ पा० ] १ क. ग. —ट. संभाषात्. २ ख. घ. ङ. झ. ट. तत्रतौ निरस्तंपुरु. ५क. ग. घ. त्वन्नाशजनितं. ६ क. ग. ज. तच्छ्रुत्वा. ७ क. –घ. च. – ट. महार्हाणिदर्शयित्वा. ८ क. ग. - झ. संन्यवेशयत. ९ क. घ. ङ. झ ञ ट परिचाल्यते. ज. प्रतिचाल्यते १० ख. हत्वा ११ ङ च छ. झ ञ. द. प्रति १२ क. - घ च छ ज ल युधि १३ ङ. ट. मुपागतं. सर्गः ३५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् ॥ त्वदर्थं प्रेषयामास दिशो दश महाबलान् ॥५३॥ आदिष्टा वानरेन्द्रेण सुँग्रीवेण महौजसा || अद्विराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥ ५४ ॥ ततस्ते मार्गमाणा वै सुग्रीववचनातुराः ॥ चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ ५५ ॥ अङ्गदो नाम लक्ष्मीवान्वालिसुनुर्महाबलः ॥ प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः ॥ ५६ ॥ तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे || भृशं शोकपरीतानामहोरात्रगणा गताः ॥ ५७ ॥ ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च || भयाच्च कपिराजस्य प्राणांस्त्यैक्तुं व्यवस्थिताः ॥५८ ॥ विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ॥ अनासाद्य पदं देव्याः प्राणांस्त्यैक्तुं समुद्यताः ॥ ५९॥ दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुङ्गवान् || भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः || ६० ॥ तव नाशं च वैदेहि वालिनश्च वधं तथा ॥ प्रायोपवेशमस्माकं मरणं च जटायुषः ॥ ६१ ॥ तेषां नः स्वामिसंदेश।न्निराशानां मुमूर्षताम् || कार्यहेतोरिवायातः शकुनिर्वीर्यवान्महान् ॥ ६२ ।। गृध्रराजस्य सोदर्य: संपातिर्नाम गृध्रराट् ॥ श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ॥ ६३ ॥ यवीयान्केन मे भ्राता हतः कं च निपातितः ॥ एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ॥ ६४॥ अङ्गदोकथयत्तस्य जनस्थाने महद्वधम् ॥ रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ।। ६५ जटायुषो वधं श्रुत्वा दुःखितः सोरुणात्मजः ॥ त्वां शशंस वरारोहे वसन्तीं रावणालये ॥ ६६ ॥ तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम् || अङ्गप्रमुखास्तूर्ण ततः संस्थिता वयम् || ६७ ॥ विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् ॥ त्वदर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ॥ ६८ ॥ अङ्गदप्रमुखाः सर्वे वेलोपान्तर्मुपस्थिताः ॥ चिन्तां जर्मुः पुनर्भीतास्त्वदर्शनसमुत्सुकाः ॥ ६९ ॥ १२९ वामदक्षिणहस्तवैषम्यमप्यविजानानां शाखायाश्शा- | नानुगा इति च पाठः ॥ ५५ ॥ त्रिभागबलसंवृतः खामात्य जीवतां तिरवां वसिष्ठशिष्यतया निरति - तृतीयांशेन बलेन सैन्येन संवृत इत्यर्थ: । वृत्तिविषये शयाचारसंपन्नयोश्चक्रवर्तिपुत्रयोश्च कथं समागमो पूरणार्थत्वं संख्याशब्दस्येष्यते || ५६ || विप्रनष्टानां जात इति पृष्टं तस्य किमुत्तरमुक्तमित्यत्राह - रामसु बिले अदर्शनं गतानां ||५७ || कालस्य सुग्रीवकल्पि- ग्रीवयोरिति ॥ रामसुग्रीवयोरैक्यमेवं समजायत । तमासस्य | कपिराजस्य सुग्रीवात् ॥ ५८-५९ ।। एवमिति प्रत्यक्षनिर्देशः । स्वानुजे विद्यमानेपि यथाहं दृष्ट्वेत्यादिश्लोकद्वयमेकं वाक्यं ॥ परिदेवनकर्माह- सुग्रीवदूतोन्तःपुरकार्यसमाधानायागतः । तथा तयोरै- तवेति ।। ६०-६१ ॥ स्वामिसंदेशात् मासादूर्ध्व- क्यं मैत्री जातेत्यर्थः । यद्वा एवं समजायत अहमप्येवं मनागतानां भयमित्येवरूपात् । तेषां कार्यहेतोः दृष्टवान् । न योग्यतामवगच्छामीत्यर्थः ॥५२-५४|| ।। ६२-६७॥ हृष्टा : उत्साहवन्तः | तुष्टाः आनन्द- सुप्रीववचनातुरा: सुग्रीवाज्ञाभीताः । सुग्रीववच | वन्तः || ६८ ॥ वेलोपान्तं वेला सिन्धुपूर: तस्यो- ति० त्रिभागबलसंवृतः सेनायास्त्रिवंशेषुएकांश सेनावृतइत्यर्थः ॥ ५६ ॥ ति० कार्यहेतोः कार्यसिद्ध्यर्थमिवायातः । दैवा- दितिशेषः । स० कार्यहेतोः अस्मद्भक्षणाख्यकार्येण । इहायातः अस्मत्समीपंप्राप्तः || ६२ || ति० आख्यातुमित्य समान कर्तृके- पितुमुन्नार्षः ॥ स० आख्यातुं आख्यापयितुं । तेनसमानकर्तृकत्वोपपत्तिः ॥ ६४ ॥ स० महद्वधं महतोजटायुषोवधः महद्वध: तं । परोपकारेप्राणत्यागान्महत्त्वं ॥६५॥ स० वरारोहाभ्यांसहिता सवरारोहा | तस्यास्संबुद्धिः । अतोनसइत्यस्याधिक्यं ॥६६॥ [ पा० ] १ झ ट राज्यं. २ ङ. झ ञ ट . खानानीयमहाकपीभू. ३ क. ग. च. छ. ज. अ. हरयश्चमहौजसः. ख. घ. सुग्रीवेणवनौकसः ङ. झ. ट. सुप्रीवेणमहौजसः ४ ङ. झ. ट. त्यक्तुमुपस्थिताः ५ क. ख. घ. च. -ट. व्यक्तुं व्यवस्थिताः. ६ क. – ट. तथावधं. ७ क. ख. च. छ. ज. ञ ट रिहायातः ८ ग. सचविनाशितः ९ झ ट. ठ. त्वामाहसवरारोहे. ११ क. –च. ज. अ. प्रमुखास्सर्वे १२ झ ट प्रस्थापितावयं. १४ ग. जग्मुर्महात्मानः, ख. ङ. छ. झ. ट जग्मुः पुनर्भीमां. ञ ट . यथार्थतः १० झ. १३ घ. - ट. मुपागताः. वा. रा. १६५ १३० श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ तथाऽहं हेरिसैन्यस्य सागरं प्रेक्ष्य सीतः ॥ व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः ॥ ७० ॥ लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला || रावणश्च मया दृष्टस्त्वं च शोकॅपरिप्लुता ॥ ७१ ।। एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते || अभिभाषख मां देवि दूतो दाशरथेरहम् ॥ ७२ ॥ तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् || सुग्रीवसचिवं देवि बुध्यस्ख पवनात्मजम् ॥ ७३ ॥ कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ॥ गुरोराराधने युक्तो लक्ष्मणच सुलक्षणः ॥ ७४ ॥ तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः | अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ॥ ७५ ॥ मयेयमसहायेन चरता कामरूपिणा | दक्षिणा दिगनुकान्ता त्वन्मार्गविचयैषिणा ।। ७६ ॥ दिष्ट्याऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम् || अपनेष्यामि संतापं तैवाभिगमशंसनात् ॥ ७७ ॥ दिष्टया हि मम न व्यर्थ देवि सागरलङ्घनम् ॥ प्राप्स्याम्यहमिदं दिष्ट्या त्वदर्शनकृतं यशः ॥ ७८ ॥ राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ॥ समि॒ित्रैवान्धवं हत्वा रावणं राक्षसाधिपम् ।। ७९ ।। मौल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ॥ ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ॥ ८० ॥ स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ॥ तीर्थे नदीपतेः पुण्ये शंबसादनमुरत् ॥ ८१ ॥ तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि || हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ||८२ || विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ॥ अँचिराद्राघवो देवि त्वामितो नयिताऽनघे ॥ ८३ ॥ एवं विश्वासिता सीता हेतुभिः शोककर्शिता || उपपन्नैरभिज्ञानैर्दूतं तैमवगच्छति ॥ ८४ ॥ अतुलं च गता हर्षे प्रहर्षेण च जानकी | नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ॥ ८५ ॥ चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् || अशोभत विशालाक्ष्या राहुमुक्त इवोराट् ॥ ८६ हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा || अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ॥ ८७ ॥ एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि || किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ॥ ८८ ॥ ॥ पान्तं । " वेलाम्बुधेस्तीरवृद्ध्योः कालमर्यादयोर इति दर्पः ।। ६९–७२ ।। रामकृतोद्योगं रामकृतो- त्साहं ।। ७३ ।। गुरोः ज्येष्ठस्य | आराधने शुश्रूषणे । सः गोकर्णं गतः । देवर्षिभिः तत्रयैः । दिष्टः नियु- क्तः । शंबसादनं तीर्थोपद्रवकारिणमसुरं शंबसाद - नाख्यं । उद्धरत् उदहरत् । देवर्षिप्रार्थनया अवधीदि- रतः लक्ष्मणश्च कुशली ॥ ७४–७५ || विचयैषिणा त्यर्थः ॥ ८१ ॥ हरिणः हरेः केसरिणः । क्षेत्रे पत्यां अन्वेषणेच्छुना ।। ७६ || तवाभिगमशंसनात् त्वत्स- मीपप्राप्तिकथनात् ।। ७७–७९ ॥ बुध्यस्व पवना अञ्जनायां । जातः पितुर्देशान्तरगमनकाले जातः । मजमिति पवनात्मजत्वमुक्तं तत्कथं वानरस्येत्यपेक्षा- अनेनान्यक्षेत्रे कथमन्येनोत्पादनमिति शङ्का पराकृता यामाह - माल्यवानिति ॥ गच्छति अगच्छत् ।।८०॥ || ८२ ॥ नयिता नेता ॥ ८३ || अवगच्छति अवा ति० कामरूपिणा । अनेनरावणान्तःपुराद्यन्वेषणसामर्थ्य सूचितं ॥ ७६ ॥ ति० सर्वमुत्तरं सर्वप्रत्युत्तरमाख्यातमित्यन्वयः ॥ किंकरोमीति । वर्तमानसामीप्येलटौ । प्रतियामि प्रतियास्ये रामसमीपं । किंकरोमि किंकरिष्ये । कथंवारोचते चिकीर्षितमि- तिशेषः ॥ ८८ ॥ "" [ पा० ] १ क. ङ. झ. ट. अथाहं. २ क. च. ज. ज. हरिसैन्यानां. ३ क. च. छ. ज. ज. सीदतां. ४ ग. व्यवधु- यचसर्वास्तानू ५ ग. च. छ. ट. शोकनिपीडिता ६ ङ. ट. लक्ष्मणः शुभलक्षणः ७ ङ. झ. तवाधिगमशासनात् ८ ङ. च. ज. शं. ट. नममव्यर्थे ९ घ. सागरस्यचलङ्घनं. ङ. ट. सागरस्येहलङ्घनं. १० ङ. झ.ट. देवि . ११ ङ. झ. सपुत्रबान्धवं. १२ ख. छ. ज. कौरवोनाम. क. कुञ्जरोनाम १३ ग. देवर्षिनिर्दिष्ट: १४ क. च. ज. झ ट मुद्धरन्. १५ ङ. झ. ट यस्याहं. १६ ङ. झ. ट. अचिरात्त्वामितोदेविराघवोनयिताध्रुवं. १७ ग. ङ. ज. ट. तमधिगच्छति. १८ ग. पयः. १९ च. छ. ज. ज. सातस्य वचनं श्रुत्वता शुक्लाय तेक्षणा. अशोभतविशालाक्षी. क. चारुतच्चाननं देव्याः पुण्डरीकाय तेक्षणं. सर्गः ३६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । हतेऽसुरे संयति शंबसादने कपिप्रवीरेण महर्षिचोदनात् ॥ ततोस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ॥ ८९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥ १३१ षट्त्रिंशः सर्गः ॥ ३६ ॥ हनुमता स्वस्मिन्नाश्वासदाढ्यय सीतायै श्रीरामाङ्गुलीयकदानम् ॥ १ ॥ तल्लाभहृष्टयासीतया हनुमच्छाघनपूर्वकंराम- लक्ष्मणकुशलादिप्रश्नः ॥ २ ॥ हनुमता सीतांप्रत्येतावत्पर्यन्तंरामस्थानागमनात्स्वस्मिन्न प्रीतिशङ्काजात कोपापनोदनाय रामानागमनस्य सीतावस्थानस्थानापरिज्ञान हेतुकत्वाभिधानम् ॥ ३ ॥ तथातस्यां रामस्य तद्विषयकप्रीत्यतिशय निश्चयजन- नाय सशपथरामशोकावस्थानप्रतिपादन पूर्वकं तत्प्राप्तयेरामप्रयत्नातिशयाभिधानेन तत्समाश्वासनम् ॥ ४ ॥ भूय एव महातेजा हनुमान्मारुतात्मजः || अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥ १ ॥ वानरोऽहं महाभागे दूतो रामस्य धीमतः ॥ रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥ २ ॥ प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना || समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि || [ इत्युक्त्वा प्रददौ तस्यै सीतायै वानरोत्तमः ] ॥ ३ ॥ गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् || भर्तारमिव संप्राप्ता जानकी मुदिताऽभवत् ॥ ४ ॥ चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् || अशोभत विशालाक्ष्या राँहुमुक्त इवोडुराट् ॥ ५ ॥ ततः सा ड्रीमती बाला भर्तृसंदेशहर्षिता || परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ॥ ६ ॥ गच्छत् ॥ ८४-८८ ॥ देवीनियुक्तार्थकरणे स्वस्य | यात् प्रणयकोपे प्रवृत्ते परस्परमालोकनभाषणादिविर- शक्तिरस्तीति द्योतयितुं स्वमाहात्म्यमाह -हत इति ॥ हृदशायां काङ्क्षिते भाषणे मानातिशयेन मौने कृते ततः असुरवधोपकारात् ॥ ८९ ॥ इति श्रीगोविन्द - रामोङ्गुलीयकं भूमौ च्यावयति स्म । तदा व्याजेन राजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलका- च्युतमङ्गुलीयकमिति सीतयाभिहिते प्रणयकोपशैथि ख्याने सुन्दरकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥३५॥ | ल्यात् परस्परसंश्लेषो भूयोप्यभूत् । एवं घटकभूतं | करविभूषणं भर्तारमिव संप्राप्ती अङ्गुलीयकदर्शनात्तस्य इत्थं संदेशकथनादिना देवीं विश्वास्याभिज्ञानाङ्गु- कान्तस्य करं स्मृतवती । तत्स्मृत्या बाहुं तत्स्मरणेन लीयकदानेन दृढं विश्वासयति – वानरोहमित्यादिना तद्विग्रहं । एवं भावनाप्रकर्षेण तं पुरस्स्थितमिव ॥२–३ ॥ गृहीत्वा देशान्तरादागतं बन्धुं दृष्ट्वेव मत्वा तमालिङ्गितवती । जननीबुद्ध्या मुनिस्संप्राप्ते- स्वयं गृहीतवती । प्रेक्षमाणा वर्तमानार्थेन शानचा वेत्याह । जननीकृतभोगस्यावर्ण्यत्वात् । जानकी दत्तदृष्टिं न विचालितवतीत्युच्यते सा पूर्व रावणत्वेन शोकहर्षाभ्यां क्वेष्टुमर्हे कुले जाता । मुदिताऽभवत् शङ्कितवती । भर्तुःकरविभूषणं पाणिग्रहणकाले इयमिदानीं मुदिता उदर्के किं भविष्यतीति न जान हस्तस्पृष्टमाभरणं । करविभूषणमित्यनेन भोगातिश- | इत्याहर्षिः ॥ ४-५ ॥ प्रियं कृत्वा संमानं कृत्वा ततः शंबसादनासुरवधप्रीतमहर्षेः ति० नहिरावणआत्मानंकथमपिक पिपुत्र इतिब्रूयादिति कपित्वनिश्चयायपुनःस्वजन्मानुवादः । प्रसादतइत्यर्थः । स० ततः मस्तितुस्तद्धननार्थंगमनानन्तरं । वायुप्रभवोस्मि तदवकाशे वायुनाजातोस्मि ॥ ८९ ॥ इति पञ्चत्रिंशःसर्गः ॥ ३५॥ ति० असि शीघ्रमेवभविष्यसि ॥ स० दुःखं तमआदिस्थं फलंयेषांते दुःखफला: राक्षसाः । क्षीणाः दुःखफलाय या निमित्तेन सातथा । दुःखरूपंयत्फलं तत्क्षीणंयस्यांसावा | एष्यन्निश्चयेनेदंवचनं || ३ || ति० हीमती अङ्गुलीयसांनिध्येभर्तृसांनिध्यादिव किं- चिल्लज्जावती । स० हीमती पत्यौयद्रत्यौन्नत्यंक पिरपिममापश्यदितिलज्जावती । प्रियंकृत्वा रावणादिविकल्पं विधूयप्रेमास्पद मे वकृत्वा [ पा० ] १ क. पाठेइदमर्धेदृश्यते . २ घ ङ. झ ञ ट बभूवहर्षोदग्रं. च. ख. बभूवहर्षितोदनं. ३ छ. राहुमुक्तेन्दुमण्डलं. ४ क. छ. झ. श्रीमती. ५ क. - ट. भर्तुस्संदेश ६ क. श्रुत्वा ७ क. ग. च. ज. ज. प्राशंसत. १३२ श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम || येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥ ७ ॥ शतयोजन विस्तीर्णः सागरो मकरालयः || विक्रम श्लाघनीयेन क्रमता गोष्पदीकृतः ॥ ८ ॥ न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ || यस्य ते नास्ति संत्रासो रावणान्नापि संभ्रमः ॥ ९ ॥ अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् || यद्यपि प्रेषितस्तेन रामेण विदितात्मना ॥ १० ॥ प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् || पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥ ११ ॥ दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः ॥ लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥ १२॥ कुशली यदि काकुत्स्थः किंनु सागरमेखलाम् ॥ महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ||१३|| अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे || ममैव तु न दुःखानामस्ति मन्ये विपर्ययः । १४ ।। कञ्चिन्न व्यँथितो रामः कञ्चिन्न परितप्यते || उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ॥ १५ ॥ कच्चिन्न दीनः संभ्रान्तः कार्येषु च न मुह्यति ॥ कच्चित्पुरुषकार्याणि कुरुते नृपतेः सुतः ॥ १६ ॥ द्विविधं त्रिविधोपायमुपायमपि सेवते ॥ विजिगीषुः सुहृत्कञ्चिन्मित्रेषु च परन्तपः ॥ १७ ॥ ॥ ६ ॥ विक्रान्तइत्यादिपदत्रयेण तव्यत्क्रमेण ज्ञानश यद्वा स्वपत्नीं वा सुरक्षितपरिधानाङ्करोतीति भावः । क्तिबलान्युच्यन्ते । इदं राक्षसपदमिति प्रज्ञोक्ता । अनादिकृतमर्यादा मही कथं दग्धुं शक्येत्यत्राह- त्वयैकेनेति सामर्थ्य । प्रधर्षितमिति विक्रमः ॥ ७-- युगान्तेति । मही मर्यादा तन्नयनरागपर्यन्तैवेति भावः । ८ ॥ प्राकृतं क्षुद्रं | संभ्रमः व्यग्रता ॥ ९ ॥ यद्यपी- किं न सागरमेखलामित्यपि पाठः । काकुत्स्थ: कुशली तिनिपातसमुदायो यस्मादित्यर्थे । अव्ययानामनेका- यदि तदा महीं किं न दहति । शक्तश्चेद्दहत्येव । न दहति र्थत्वात् ।। १० - १२ ।। अथ प्रणयरोषेण दूतसन्निधौ | अतो नशक्त इत्यर्थः ॥ १३ ॥ पक्षान्तरमाह-अथवेति रामं गर्हते – कुशलीति || काकुत्स्थ: परपरिभवास- | ॥ १४ ॥ न व्यथितः न कृशः । उत्तराणि कार्याणि हक्कुलेजातः । अनेन परपरिभव एव परिहरणीयः न स्वीय इति नियमोस्ति किं । किंनु सागरमेखलां महीं दहति । अत्र काकुत्स्थ: दहति किंनु न दहती- त्यर्थः । सागरमेखलामिति विशेषणेन द्रवद्रव्यस्यैकेन कठिनद्रव्यस्यचैकेन बाणेन भवितव्यं किं । सागरं सलिलमेव तैलं कृत्वा महीं दग्धुं समर्थो न किमित्यर्थः । मत्प्राप्तिसाधकानि कञ्चित्कुरुते ॥ १५ ॥ न दीनः कञ्चित्संभ्रान्तः सन् कार्येषु न मुह्यति कञ्चिदित्यन्वयः । पुरुषकार्याणि पुरुषेण कर्तव्यानि ॥ १६ ॥ तान्येवाह – द्विविधमिति ॥ परन्तपो रामः मित्रेषु विषये सुहृत्सन् द्विविधं सामदानरूपमुपायमपि । सेवते कञ्चित् । चकारेणामित्रास्समुच्चीयन्ते । अमित्रेषु विषये मवावा ॥ ६ ॥ ति० विक्रान्तः शूरः | समर्थः देशकालोचितकृत्यचतुरः । प्राज्ञः धर्मार्थविषयक सर्वशास्त्रार्थतत्वज्ञः । पदं स्थानं ॥ ७ ॥ ति० संत्रासः समुद्रादितिशेषः । स० प्राकृतं साधारणं । यतः मेइतिशेषः । यतः मेसंभ्रमः भयं । तस्माद्रावणादपिनसं- त्रासः ॥ ९ ॥ ति० यदि यस्मात् ॥ ती० यद्यपीत्यवधारणे | मयासमभिभाषितुंअर्हसेयद्यपि अर्हस्येवेत्यर्थः । कुतः विदिता- तमनारामेण प्रेषितइतिसंबन्धः ॥ यद्वा अप्यवधारणे । यदि यस्मात् । विदितात्मनारामेणप्रेषितः । तस्मान्मयासमभिभाषितुं अर्हस्यवेतिसंबन्धः ॥ १० ॥ शि० कोपेन रावणापराधज्ञानजनितक्रोधेन | महीं लङ्काभूमिं । किंनुदहति ॥ १३ ॥ ति० ननु- केवलंम हीमेवे ति कि मुच्य ते इत्याशयेनपक्षान्तरं – अथवेति । तथाशक्तिमन्तौयदि तर्हिकिमितितूष्णींतिष्ठतः तत्राह - ममैवेति । दुःखानां दुःखहेतुपापानां । विपर्ययः नाशः | नाद्यापिसंवृत्तइत्यर्थः ॥ १४ ॥ ति० ममदुःखक्षयः ईषत्करः अपितु तस्यसुखाव- स्थानमेत्रमृग्यमित्याशयेताह - कञ्चिदिति । उत्तराणिकार्याणि मद्विमोचनफलानि ॥१५॥ ति० द्विविधं सौम्यासौम्यरूपप्रका• रद्वयवत् ॥ त्रिविधोपायं धर्मार्थकामलक्षणत्रिविधपुरुषार्थानां प्राप्युपायभूतमुपायं सामायुपायमपिसेवतेकञ्चित् । तथा मित्रेषुच विजिगीषुसुहृत्कञ्चित् । विजिगीषुसुहृदिति बहुव्रीहिस्तत्पुरुषश्चेतिकतकः । सुहृत्परंतपोरामोविजिगीषुःसन् त्रिविधोपायं सामदानभे- दरूपमुपायंदण्डोपायंच | मित्रेषुच चादमित्रेषुच द्विविधंयथाभवतितथा सेवतेकच्चित् | मित्रेषुसामदाने अमित्रेषुमेददण्डौ चेत्येव विभज्यप्रयुतेकञ्चिदित्यर्थ इतितीर्थः ॥ स० त्रिविधोपायं धर्मार्थकामसाधनरूपं | तज्ज्ञानरूपासाधारणकारणकस्य मोक्षस्यसाधारण+ [ पा० ] १ क. ग. ङ. - ट. रावणादपि. २ क. ङ. झ. ट. यद्यसि. च. छ. ज. ज. यदसि. ३ क. ग. च. ज. झ ञ. दिष्ट्यास ४ क. धर्मवत्सलः, ख, ग, ञ, सत्यवत्सलः ५ क. -ट, व्यथते. ६झ विजिगीषुसुहृत्क चित्. ७ झ. परंतप सर्गः ३६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १३३ कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते || कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ॥ १८ ॥ कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः || कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते ॥ १९ ॥ कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः ॥ कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर || २० || सुखानामुचितो नित्यमसुखानामनूचितः ॥ दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ॥ २१ ॥ कौसल्यायास्तथा कञ्चित्सुमित्रायास्तथैव च ॥ अभीक्ष्णं श्रूयते कञ्चित्कुशलं भरतस्य च ॥ २२ ॥ मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ॥ कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ||२३|| कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ॥ ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ॥ २४ ॥ वानराधिपतिः श्रीमान्सुग्रीवः कच्चिदेष्यति ॥ मत्कृते हरिभिरैर्वृतो दन्तनखायुधैः ॥ २५ ॥ कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः || अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति ॥ २६ ॥ रौद्रेण कच्चिदत्रेण ज्वलता निहतं रणे | द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ॥ २७ ॥ कञ्चिन्न तद्वेमसमानवर्ण तस्याननं पद्मसमानगन्धि | मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ॥ २८ ॥ धमोपदेशात्र्यैजतश्च राज्यं मां चाप्यरण्यं नयतः पैदातिम् || नासीद्व्यथा यस्य न भीर्न शोकः कच्चिच्च धैर्य हृदये करोति ॥ २९ ॥ न चास्य माता न पिता चं नान्यः स्नेहाद्विशिष्टोस्ति मया समो वा ॥ तावत्वहं दूत जिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य ॥ ३० ॥ विजिगीषुस्सन् त्रिविधोपायं दानभेददण्डान् । सेवते | धर्मोद्देशार्थ | धर्ममुद्दिश्येत्यर्थः । यद्वा धर्मव्याजाद्धे- प्रयुते कञ्चित् । सुहृत्सु कदाचिदपि भेददण्डौ न तोः । राज्यत्यागाद्व्यथा नासीत् । अरण्यसञ्चाराद्भी- कार्यौ । शत्रुषु नसामेति भावः | योजनान्तरे विजि• र्नासीत् । मत्पादसञ्चाराच्छोको नासीत् । सः गीषुसुहृत्पदयोः प्रयोजनं मृग्यं ॥ १७ ॥ अभिगम्यते तादृशधैर्ययुक्तो रामो मद्विश्लेषेपि हृदये धैर्यं करोति लभ्यते । मित्रस्य कंचिदुपकारं कृत्वा स्वयमुपकारं कच्चित् ॥ २९ ॥ धैर्याकरणे हेतुमाह - न चास्येति ॥ मित्रादपेक्षते कच्चिदित्यर्थः । कल्याणमित्र: पुरस्कृत- प्रवृत्तिं मदानयनवार्ती । प्रणयरोषपक्षे किमेष पितृव- मित्र इत्यर्थः ॥ १८ ॥ आशास्ति आशास्ते । पुरुष- चनपरिपालनाय वनं प्राप्तः न । किन्तु ममैव हिंसायै कारं स्वबलं । एकैकस्यानर्थहेतुत्वादिति भावः इति भावः । रामस्यैव दोषः न ममेति सीतयोक्ते वय ।। १९-२० ॥ अनूचित इति दीर्घ आर्षः । उत्तरं मेव किं सम्यक् स्थितवन्तः रामविश्लेषानन्तरक्षणे उत्कृष्टं ।। २१–२२ ।। मन्निमित्तेन मया हेतुना । न तनुस्त्यक्ता हीत्येवं हनुमदाशयं ज्ञात्वाह - नचा- अन्यमनाः कार्यान्तरासक्तः ॥ २३ ॥ ध्वजिनीं सेनां स्थेति || रामस्य मात्रादयः अन्योबन्धुश्च स्नेहाद्विशिष्टा ॥ २४–२७ ॥ हेमशब्देन तद्वर्ण उच्यते । अभेदेन न भवन्ति । लोके कस्यचिन्माता पिता भ्रातेत्येवं हेमवत्स्पृहणीयमित्यर्थः । मया विनेति जलक्षयस्थानं । स्नेहो विसृत्वरो भवति । नचैवं रामस्य मात्रादिषु शोकदीनमित्यातपस्थानं ॥ २८ ॥ धर्मापदेशात् | संभावितः । सर्वोपि मय्येकमार्गः कृतः । यावत्प्र- साधनसाध्यकोटौनिवेशोनसमञ्जसइतित्रयाणांग्रहणं ॥ सुहृदिति मित्रपक्षे | इतरत्रविजिगीषुरिति ॥ १७ ॥ स० लभते स्वयं प्राप्नोति । कल्याण मित्रः कल्याणंगूढद्वेषर हितं मित्रंयस्यसतथा । मित्रैः स्वोपद्रवपरिहाराय चापीति धानुष्कचूडामणिरितिपुरस्कृतः ॥ १८ ॥ रामानु० अनुचितएवानौचितः । 'प्रज्ञादिभ्यश्च' इतिखार्थेऽप्रत्ययः । उत्तरं उत्कृष्टं ॥ स० अनूचितः अनुचितः । यद्वा अनुहीनं उचितं उचितवं | भावप्रधानोनिर्देशः । यस्येति । 'अनुहीने ' इतिविश्वः ॥ २१ ॥ स० कुशलं क्षेमवार्ता | कैकेय्याभरतसां- निध्यादप्रश्नः ॥ २२ ॥ स० अन्यमनाःत्र्यन्तरविवाहासक्तचित्तः ॥ २३ ॥ स० प्रवृत्ति पुनर्वार्ता ॥ ३० ॥ । [ पा० ] १ क. – ट. विवासान्मयि २ ग. ङ. – ट. राघवः ३ च. छ. मनौचितः ४ क. ख. ग. ङ. – ट. रामेण. ५ इ. झ. ट. त्यजतस्वराज्यं. ६ छ. झ ञ ट पदाते, ७ क. ग. ङ च छ. झ ञ ट नचान्य: ८ तावद्ध्यहं. श्रीमद्वारमीकिरामायणम् । इतीय देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा || श्रोतुं पुनस्तस्य वचोभिरामं रामार्थयुक्तं विरराम रामा ॥ ३१ ॥ सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः || शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ ३२ ॥ ने त्वामिहस्थां जानीते रामः कमललोचने || तेन त्वां नानयत्याशु शचीमिव पुरन्दरः || ३३ ॥ श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ॥ चमूं प्रकर्षन्महतीं हरृक्षगणसंकुलाम् ॥ ३४ ॥ विष्टम्भयित्वा वाणौघैरक्षोभ्यं वरुणालयम् || करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ॥ ३५॥ तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः || स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ॥ ३६॥ तवादर्शनजेनायें शोकेन से परिप्लुतः ॥ न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ३७॥ मलयेन च विन्ध्येन मेरुणा मन्दरेण च || दर्दुरेण च ते देवि शपे मूलफलेन च ॥ ३८ ॥ यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् || मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ॥ ३९ ॥ क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ || शतक्रतुमिवासीनं नकपृष्ठस्य सूर्धनि ॥ ४० ॥ [ सुन्दरकाण्डम् ५ 46 यस्य प्रवृत्तिं शृणुयां शृणोमि । तावजिजीविषेयं | मध्ये हनुमान्न वक्तुमारभतेति भावः । उक्त्वा स जीवेयं । इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं तदीयाश्च तयाभिवर्धन्ते तथोक्त्वा । श्रोतुं पुनस्तस्य जीवनमिहाभिधीयते । रामः न मांसं राघवो वचोभिरामं स्ववचनानुरूपोत्तरं श्रोतुं । रामार्थयुक्तं भुङ्क्ते ” इत्युक्तरीत्या भोजनं, “ अनिद्रः सततं रामः ” रामप्रयोजनयुक्तं रामरूपाभिधेययुक्तं वा । विरराम इति निद्रां च हित्वा समुद्रं बवा समागच्छन् तापार्ते स्वयं चिरभाषणात्स्वामिन्यां भाषमाणायां मध्ये भृत्ये - प्रपां गते तस्यां भिन्नपानीयपात्रायां सत्यामिव मयि नोक्त्ययोगाच्च तूष्णींभूतस्यावकाशप्रदानमकरोत् । नष्टायां न जीवेत् । अतस्तदागमनपर्यन्तं मया जीवि- रामा पारंपर्ये विना साक्षाद्वचः सौन्दर्यदर्शनं रामेण न तव्यं परतन्त्रशरीरत्वात् । तदागमनानन्तरमपि यदि लब्धं हीति मुनिः खिद्यति ॥ ३९१ – ३२ ।। रामः न जीविष्यामि तदेत्थं वदेदिति भावः । एतावत्पर्यन्तं जीवेयं क्षणमपि विना तामसितेक्षणामित्यध्यवसायी । वानरेति संबोध्य संप्रति दूतेत्याह - रामविषयप्रणय कथं नागच्छेत् । कमललोचने त्वन्नयनसौन्दर्य दर्पण - रोषस्य दूतपर्यन्तं व्यापनात् । तेन प्रहितः खलु | तलेपि किंन दृष्टवती भवती । एतत्सौन्दर्यवतीं कथं भवानपीति भावः । प्रणयरोषाभावपक्षेपि―न | त्वां विना स तिष्ठेत् । तेन अनेन हेतुना | आशु त्वां चास्येति ॥ अस्य माता चास्मिन्स्त्रेहात् मत्तः न नानयति । शचीं पुरन्दर इव । अनुहादहस्तगतां विशिष्टा मया न समा च । यथाहमस्मिन् स्निग्धा | शचीमिन्द्रः कंचित्कालमविज्ञाय ज्ञानानन्तरं यथा तथानान्यइत्यर्थः । एतदेवोत्तरार्धेन समर्थयति - आनीतवान् तथेति भावः ॥ ३३ ॥ मह्यं मम । तावदिति ॥ ३० ॥ इतीव पूर्व कतिपयानर्थान्विवि- व्यत्ययेन षष्ट्यर्थे चतुर्थी ॥ ३४ ॥ समुद्रं कथमति- च्योक्तवान् । संप्रति प्रणयधारासूक्ष्ममृषीणामपदं क्रमिष्यतीत्यत्राह - विष्टम्भयित्वेति ॥ विष्टम्भयित्वा हि तत इतीवेत्साह — देवी | वल्लभाया व्यवहारो स्तव्धं कृत्वेत्यर्थः ॥ ३५ ॥ स्थास्यन्ति प्रतिबन्धकत बहिष्ठानां न प्रतिभाति हि । वचनं महार्थं न केवलं येति शेषः ॥ ३६-३७ । गिरीणां स्वजीवनस्थान- बहिष्ठानां देशिकानामस्माकमपीत्यर्थ: । महार्थमि- त्वात्तैः शपति - मलयेनेति ॥ दुर्दुरो नाम मलयपरि- त्युक्तेः । तं वानरेन्द्रं । सुग्रीवस्य शेषत्वेभिषिक्तत्वेपि सरवर्ती चन्दनप्रभवः कश्चित्तः ॥ ३८ ॥ यथेति पारतत्र्ये हनुमानभिषिक्त इत्यर्थ: । मधुरार्थं माधुर्येण तथा शप इति पूर्वेणान्वयः ॥ ३९ ॥ नाकपृष्ठो नाम ती० नागराजस्य ऐरावतस्य । नाकपृष्ठस्येतिपाठे स्वर्गोपरीत्यर्थः ॥ ति० प्रनत्रणेगिरौविद्यमानमपि । इहृद्रक्ष्यसीत्यर्थः । नागष्टृष्ठस्यमूर्धनि ऐरावतोपरिस्थित मिन्द्र मिव मत्पृष्ठ गं रामंद्रक्ष्यसीत्यर्थः । शि० नागाः गजाः पृष्ठे पार्श्वेइत्यर्थः । यस्यतस्य ॥ ४० ॥ न [ पा० ] १ क हनूमान्वाक्यमब्रवीत्. २ क त्वामिहस्थांनजानीते ३ ग. ङ. - ट. कमललोचनः ४ ङ. झ. ट. परिपूरितः ५ ग. - द. मन्दरेणवतेदे विशपेमूल फलेनच। मलयेनचविन्ध्येनमेरुणादर्दुरेणच ६ ख. च. छ. नागराजस्य. झ. ज. ट. नागपृष्ठस्य. इं १३५ सर्गः ३६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । न मांस राघवो भुङ्गे नै चापि मधु सेवते ॥ वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥ ४१ ॥ नैव दंशान मशकान कीटान्न सरीसृपान् || राघवोपनयेद्भात्रात्त्वद्भतेनान्तरात्मना ॥ ४२ ॥ नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ॥ नान्यच्चिन्तयते किंचित्स तु कामवशं गतः ॥४३॥ अनिद्रः सततं रामः सुप्तोपि च नरोत्तमः || सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते ॥ ४४ ॥ दृष्ट्वा फलं वा पुष्पं वा यैद्वाऽन्यत्सुमनोहरम् || बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ॥ ४५ ॥ .स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः ॥ दृढवतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ॥ ४६ ॥ सा रामसंकीर्तनवीतशोका रामस्य शोकेन समानशोका || शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ॥ ४७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्त्रिंशः सर्गः ॥ ३६॥ । इन्द्रस्यासाधारणस्वर्गस्थानविशेषः ॥ ४० ॥ न मांस- | र्थानुसंधानाभाव उच्यते । नरोत्तमः अभिमतविश्लेषे मिति “दृङ्मनःसङ्गसङ्कल्पजागराः कृशताऽरतिः । तथावस्थानमेव हि पुरुषोत्तमत्वस्य लक्षणमिति हीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश " इति भावः । सीतेति अप्राकृतसौन्दर्याद्यनुसंधानेन वास- दशावस्थास्वरतिरनेनोच्यते । मांसाद्यभोजनं अरत्या नावशाद्विलपति । मधुरां वाणीं । वासनावशाद्विल ततः पूर्वं तद्भोजनोक्तेः । वन्यं वने भवं कन्दमूलादिकं । पत्यपिशब्दस्वभावाद्रसनाजलस्यन्दिनी भवतीत्यर्थः । सुविहितं वानप्रस्थयोग्यत्वेन विहितं । भक्तं अन्नं । प्रतिबुध्यते क्लेशहीनदशाविगमात्पुनरपि बाधकोद्दीप- पध्चमं प्रातःसङ्गवमध्याह्नापराहसायंरूपेषु कालेषु नसंदर्शनेन बाधाईः स्थित इत्यर्थः ॥ ४४–४६॥ पचमकालिकं शरीरधारणमात्रोपयुक्तं भुङ्ग इत्यर्थः रामसद्भावातिशङ्कया कश्चिच्छोकः सीतायाः रामवि- ॥ ४१ ॥ अथ मनःसङ्गावस्थामाह - नैवेति ॥ रहेण कश्चिच्छोकः । तत्राद्यो हनुमदुत्त्या निवृत्तः दंशास्तु वनमक्षिका : तान् | मशकांश्चेत्यनेन दंशम- द्वितीयस्तु वर्तत इत्याह – रामस्य शोकेन समानशोका शकापरिज्ञानमुक्तं । कीटसरीसृपोक्त्या उपरिशरीरं तद्विरहकृतत्वेन तत्तुल्यशोका । अधिकशोकस्तु निवृत्त चरतामनिवृत्तिरुच्यते । तत्र हेतु: त्वद्गतेनान्तरा- इति भावः । यद्वा रामसंकीर्तनेन वीतशोकापि नैव त्मना । परकायप्रविष्टस्य कथं त्यक्तशरीरविकृतिज्ञानं | दंशान्न मशकानित्यादिश्रवणेन रामतुल्यशोका प्रका- तत्र स्थितः खलु तत्रत्यपीडां ज्ञास्यतीति भावः शाप्रकाशशरन्मुख निशेवाभूदित्यर्थः ॥ ४७ ॥ इति ॥ ४२–४३ ।। तथास्य जागरावस्थामाह - अनिद्र श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गा- इति ॥ अनिद्रः सततं रामः निद्रया सर्वदा कालक्षे- रतिलकाख्याने सुन्दरकाण्डव्याख्याने षट्त्रिंशः पार्होपि संततमनिद्रोभूत् | सुप्तोपिचेत्यनेन परगता- | सर्गः ॥ ३६ ॥ ती० भक्तं अन्नं पञ्चमं पञ्चानामन्नानांपूरणं । वानप्रस्थाहिमूलफलादिकंपञ्चधाक्कृत्यादेवपित्रतिथिभूतेभ्यस्तद्भागान्दत्वा पञ्चमं स्वयंभुञ्जते । यद्वा षोडशारण्यवासिनइत्युक्तवानप्रस्थभोज्यस्यपञ्चमांशंभुङ्क्ते । अनेनरामस्याल्पाहारतोक्ता || ति० पञ्चमं कालं प्राप्येतिशेषः । यद्वा प्रातस्सायंसायंप्रातरितिकालचतुष्टयंत्यक्त्वा पञ्चमेप्रातः कालइत्यर्थः । दिनद्वयमतीत्यभुङ्गइत्यर्थः । शि० मांसं सुप्रीवसंसर्गेणवनेपि प्राप्तराज्यभोगं । नभुङ्गे नकरोति । वन्यं फलादिरूपंअन्नं पञ्चमं पूर्वभोज्यापेक्षयापञ्चमं ॥ ४१ ॥ ति० स्त्रीमनोहरं स्त्रीसंनिधानेमनोहरं । स्त्रीणांमनोहरंवा | श्वसन् दीर्घोच्छ्छ्रासंत्यजन् ॥ ४५ ॥ ती० नमांसंराघवोभुङ्गेइत्युक्तशो- केनहेतुना समानशोका ॥ ति० नमांसंराघवो भुङ्गेइत्युक्तेनरामशोकेन समानशोका । शरत् लुप्तषष्टीकं । शरदोनिशेव प्रकाशा- प्रकाशयुक्तशरन्निशे व हर्षशोकवतीबभूव ॥ ४७ ॥ इतिष त्रिंशः सर्गः ॥ ३६॥ [ पा० ] १ ङ. ज. झ. ट. नचैव. २ ख. देविसतु. ३ क. रात्रौ. ४ क. ग. घ. ङ. ज. झ. ट. यच्चान्यत्स्त्रीमनोहरं. च. छ. ञ. यद्वान्यत्स्त्रीमनोहरं. ५ क. शोचंस्त्वां ट. स्मरंस्त्वां ६ क. ङ. झ ट धृतव्रतो. ७ ङ. झ. शरन्मुखेनांबुद. च. छ. ञ. शरन्मुखेसाबुदचन्द्रशेवा. श्रीमद्वाल्मीकिरामायणम् । सप्तत्रिंशः सर्गः ॥ ३७ ॥ स्ववियोग हेतुकरामशोकातिरेक श्रवणखिन्नयासीतया सत्वरंरामसमानयनंचोदितेनहनुमता सीताशोकासहने नताप्रति तस्याः स्वपृष्ठारोपणेनरामसमीपप्रापणोक्तिः ॥ १ ॥ सीतया हनुमतोऽणुरूपतया स्वप्रापणासंभावनाशङ्कयोपहासे हनुमतां तस्याः प्रत्ययजननाय मेरुतुल्य परिमाणकपृथुतरशरीग्परिग्रहणम् ॥ २ ॥ सीतयातंप्रति बहुहेतूपन्यासेनतेनसहगमनस्यानौ- चित्यप्रतिपादन पूर्वकं सत्वरंरामस्यैवसमानयनचोदना ॥ ३ ॥ १३६ [ सुन्दरकाण्डम् ५ 11 सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना || हनूमन्तमुवाचेदं धर्मार्थसहितं वचः || अमृतं विषैसंसृष्टं त्वया वानर भाषितम् || यच नान्यमना रामो यच्च शोकपरायणः ॥ २ ॥ ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे || रज्वेव पुरुष वा कृतान्तः परिकर्षति ॥ ३ ॥ विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम ॥ सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥ ४ ॥ शोकॅस्यास्य केंदा पारं राघवोऽधिगमिष्यति ॥ लवमान: पेरिश्रान्तो हतनौः सागरे यथा ॥ ५ ॥ राक्षसानां बँधं कृत्वा सूदयित्वा च रावणम् ॥ लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः॥६॥ स वाच्यः संत्वरखेति यावदेव न पूर्यते ॥ अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥ ७ ॥ वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम || रावणेन नृशंसेन समयो यः कृतो मम ॥ ८ ॥ विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ॥ अनुनीतः प्रयत्नेन न च तत्कुरुते मंतिम् ॥ ९ ॥ मम प्रतिप्रदानं हि रावणस्य न रोचते || रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ॥ १० ॥ ज्येष्ठा कन्याऽनला नाम विभीषणसुता कपे ॥ तया मैंमेदमाख्यातं मांत्रा प्रहितया स्वयम् ॥ ११ ॥ [ ॲविन्ध्यो नाम मेधावी विद्वान्राक्षसपुङ्गवः | युतिमाञ्शीलवान्वृद्धो रावणस्य सुसंमतः ॥ रामक्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् ॥ न च तस्य स दुष्टात्मा शृणोति वचनं हितम् ॥ १३ ॥ ] असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ॥ अन्तरात्मा हि में शुद्धस्तसिंश्च बहवो गुणाः ||१४|| उत्साह: पौरुषं सत्त्वमानृशंसं कृतज्ञता || विक्रमच प्रभावश्च सन्ति वानर राघवे ॥ १५ ॥ चतुर्दश सहस्राणि राक्षसानां जघान यः ॥ जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥१६॥ न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ॥ अहं त प्रभावज्ञा शक्रस्येव पुलोमजा ॥ १७ ॥ शरजालांशुमाञ्छ्ररः कपे रामदिवाकरः || शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥ १८ ॥ ॥ यच्च नान्यमना इत्यमृतत्वे हेतुः । यच्छोकपरायण | प्रत्यर्पणं ॥ ९ - १४ || लोकोत्तरेषु कार्येषु स्थेयान् इति विषसंसृष्टत्वे ॥ २ ॥ रामवियोगो न स्वबुद्धि- प्रयत्न उत्साहः । पौरुषं तादृक्कार्यकरणं । सत्त्वं कृंत इत्याह — ऐश्वर्य इति ॥ कृतान्तः दैवं ॥ ३ ॥ बलं | आनृशंस्यं अक्रूरत्वं । कृतज्ञता उपका- विधिः दैवं । असंहार्यः अनिवार्यः ॥ ४–७ ॥ रज्ञत्वं । विक्रमः शौर्य । प्रभावः शक्तिः दशमोमासः दशममासान्तः ॥ ८ ॥ निर्यातनं ॥ १५ - १६ ॥ तुलयितुं चालयितुं ॥ १७- शि० ऐश्वर्येव्यसनेवाविद्यमानंपुरुषं रज्ज्वाबदेवकृतान्तःकालः परिकर्षति । एतेन रावण विध्वंसोऽवश्यंभवितेतिसूचितं ॥ ३ ॥ ति० कन्या अजातपुरुषसंबन्धा । एतत् विभीषणानुनयनं | इदमेवा रामश्रुतं विभीषणस्यनिश्शङ्कपरिग्रहाभिषेकयोबजं ॥११॥ ति०व्यसनैः व्यसनदातृभीराक्षसैः । तुलयितुं उपमितुं । तस्यतत्वंचममप्रत्यक्षमेवेत्याह — अहंतस्येति । तद्रूपत्वादितिगूढं ॥१७॥ [ पा० ] १ क. ग. ङ. च. छ. झ ञ ट सासीतावचनं. घ. सीताचवचनं २ ङ. च. छ. झ. अ. ट. विषसंपृक्तं. ख. घ. विषसंस्पृष्टं. ३ च. छ. ञ. शोकस्यच. ४ ङ. झ. ट. कथं. ५ ङ. च. छ. झ ञ ट परिक्रान्तो. ६ क - घ. क्षयं. ७ ङ. झ. ट. मुन्मथितां. ८ घ. मनः ९ ङ. झ ञ कन्याकला. १० झ. ममैतदाख्यातं. ११ च. छ. ट. मात्राऽभिहितया १२ इदंश्लोकद्वयं डट. पाठेषुदृश्यते. १३ क. घ. झ. ट. आशंसेयं. १४ ग. ङ. च. छ. झ ञ ट तस्यानुभावज्ञा. सर्गः ३७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

इति संजल्पमानां तां रामार्थे शोककर्शिताम् || अश्रुसंपूर्णनयनामुवाच वचनं कपिः ॥ १९ ॥ कृत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ॥ चमूं प्रकर्षन्महतीं हयृक्षगणसंकुलाम् ॥ २० ॥ अथवा मोचयिष्यामि त्वामद्यैव वैरानने || असादु : खादुपारोह मम पृष्ठमनिन्दिते ॥ २१ ॥ त्वां तु पृष्ठगतां कृत्वा संतरिष्यामि सागरम् ॥ शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ||२२|| अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि ॥ प्रापयिष्यामि शक्राय हॅव्यं हुतमिवानलः ॥ २३ ॥ : द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम् || व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा ॥ २४ ॥ त्वदर्शनकृतोत्साहमाश्रमस्थं महाबलम् || पुरन्दरमिवासीनं नाकराजस्य सूर्धनि ॥ २५ ॥ पृष्ठमारोह मे देवि मा विकास शोभने || योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ॥ २६ ॥ कथयँन्तीव चन्द्रेण सूर्येण च महार्चिषा ॥ मत्पृष्ठमधिरुह्य त्वं तैराकाशमहार्णवौ ॥ २७ ॥ न हि मे संप्रयातस्य त्वामितो नयतोङ्गने || अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ॥ २८ ॥ यथैवाहमिह प्राप्तस्तथैवाहमँसंशयः || यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ॥ २९ ॥ मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् || हेर्षविस्मित सर्वाङ्गी हनुमन्तमथाब्रवीत् ॥ ३० ॥ हनुमन्दूरमध्वानं कथं माँ वोदुमिच्छसि ॥ तदेव खलु ते मन्ये कपित्वं हरियूथप ॥ ३१ ॥ कथं वाऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि | सकाशं मानवेन्द्रस्य भर्तुर्मे लवगर्षभ ॥ ३२ ॥ सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः || चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम् ॥ ३३ ॥ न मे जानाति सत्त्वं वा प्रभाव वासितेक्षणा ॥ तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः ॥ ३४ ॥ इति संचिन्त्य हनुमांस्तदा प्लवगसत्तमः || दर्शयामास वैदेह्या: स्वरूपमरिमर्दनः ॥ ३५ ॥ स तस्मात्पादपाद्धीमानाप्लुत्य प्लवर्षभः ॥ ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥ ३६॥ मेरुमन्दरसंकाशो बभौ दीप्तानलप्रभः ॥ अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ॥ ३७ ॥ २४ ॥ नाकराजस्य मूर्धनि । नाकपृष्ठसंज्ञस्य | इति पाठ: । अन्यथा पाठे वक्ष्यमाणेन विरोधः स्यात् मूर्धनि । नगराजस्येति पाठे मेरोरित्यर्थः ॥ २५ ॥ ॥ ३४ ॥ स्वरूपं स्वस्थ शरीरं ॥ ३५ ॥ एतदेवाह- मा विकाङ्क्षस्व मोपेक्षिष्ठाः ॥ २६ ॥ चन्द्रेण कथय- न्तीव चन्द्रेण भाषमाणेव तरेत्यन्वयः ॥ २७ – २९॥ | स तस्मादिति ॥ अयं लोको वर्धनार्थ वृक्षादवरोहणं हर्षबिस्मितसर्वाङ्गी हर्षेण पुलकितसर्वाङ्गी ॥ ३० दर्शयति स्म । अनेन सोवतीर्य द्रुमादिति पूर्व दुमा- – ३३ ॥ न मे जानाति सत्त्वं वा प्रभावं वासिते- ग्रात्सीतासमीपस्थशाखायामवतरणमुक्तं । अत्र भूमा- क्षणा । तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः ॥ विति बोध्यं ॥ ३६ || अप्रतोव्यवतस्थे । संभाषणाय ति० नगराजस्य श्रेष्ठस्य प्रस्रवणगिरेरित्यर्थः ॥२५॥ ति० कथयन्तीव संगतव्योरामइतिवचनंकथयन्तीव | शशिनारोहिणीवसंग• मिष्यसीत्यन्वयः । एतद्वचनसमकालमेवरामसमीपंप्रापयिष्यामीत्यर्थः । यथातद्वचने नप्रयासः एवमनाया सेनत्वांनयामीत्यर्थोवा । स० त्वत्पृष्ठारोहणेकिंफलमित्यतआह - कथयन्तीति । वमत्पृष्ठारोहिणीति रोहिणी अतिसुखात्मकत्वाच्छशीरामः । यद्वा शशी. रामः‘नक्षत्राणामहंशशी’इतिश्रीभगवदुक्तेः । कथयन्तीवसंगमिष्यसि । रामेणसंगतव्यमित्यालापनसमय एवसंगमिष्यसि । अनेना- तिवराद्योयते ॥ २७ ॥ ती० पादपात् पादपमूलात् । आहुत्य शरीरवर्धन वेगकृतशाखाभङ्गध्वनिनाराक्षस्योज्ञास्यन्तीतिमखा [ पा० ] १ ग. - ट. संपूर्णवदनां. २ ङ. झ ट . श्रुत्वैवच. क. घ. च. छ. ज. ञ. श्रुत्वैवतु. ३ ङ. च. छ. झ ञ ट सराक्षसात्. क. ख. हिराक्षसात्. घ. ज. सरावणात ४ घ. हुतंहव्यं. ५ क. क्षिप्रंद्रक्ष्यसि ६ ख. ग. ङ. च. छ. झ. अ. ट. नगराजस्य. ७ क. ग. घ. च. छ. ज. अ. ट. पौलोमीवमहेन्द्रेणसूर्येणेवसुवर्चला. ङ. झ. कथयन्तीवशशिनासंग मिष्यसिरो- हिणी. ८ ङ.—ट. मधिरोहत्वं. ९ ग. घ. ङ. झ. ट. तराकाशंमहार्णवं. १० ग. ङ. – ट. मसंशयं. ११ ख. घ. विहायसा १२ घ. सासीतास्मितपूर्वेहि. १३ ङ. झ ट मानेतुं. १४ घ ङ. झ. ट. सीतायास्तुवचः १५ क. काहृतः वा. रा. १६६ १३८ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ हरिः पर्वतसंकाशस्ताग्रवक्रो महाबलः ॥ वज्रदंष्ट्रनखो भीमो वैदेही मिदमब्रवीत् ॥ ३८ ॥ सपर्वतवनोद्देशां साप्राकारतोरणाम् || लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे ॥ ३९ ॥ तदवस्थाप्यतां बुद्धिरलं देवि विकासया || विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥ ४० ॥ तं दृष्ट्वा भीमसंकाशमुवाच जनकात्मजा || पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ॥ ४१ ॥ तव सत्त्वं बलं चैव विजानामि महाकपे || वायोरिव गतिं चापि तेजश्याग्नेरिवाद्भुतम् ॥ ४२ ॥ प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति || उदघेरप्रमेयस्य पारं वानरपुङ्गव || ४३ || जानामि गमने शक्तिं नयने चापि ते मम || अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ॥ ४४ ॥ अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वयाऽनघ || वायुवेगसवेगस्य वेगो मां मोहयेत्तव ॥ ४५ ॥ अहमाकाशमपन्ना ह्युपर्युपरि सागरम् || प्रपतेयं हि ते पृष्ठ|द्भयाँद्वेगेन गच्छतः ॥ ४६ ॥ पतिता सागरे चाहं तिमिनऋझषाकुले || भवेयमाशु विवशा यादसामन्त्रमुत्तमम् ॥ ४७ ।। नं च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन || कलत्रवति संदेहस्त्वय्यपि स्वादसंशयः ॥ ४८ ॥ हियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ॥ अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥ ४९ ॥ तैस्त्वं परिवृतः शूरैः शूलमुगरपाणिभिः || भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ॥ ५० ॥ सायुधा बहवो व्योनि राक्षसास्त्वं निरायुधः || कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ॥५१॥ युध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः ॥ प्रपतेयं हि ते पृष्ठाद्भयार्ता कपिसत्तम ॥ ५२ ॥ अथ रक्षांसि भीमानि महान्ति बलवन्ति च ॥ कथंचित्सांपराये त्वां जयेयुः कपिसत्तम ॥ ५३ ॥ अथवा युध्यमानस्य पतेयं विमुखस्य ते ॥ पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ।। ५४ ॥ मां षा हरेथुस्त्वद्धस्ताद्विशसेयुरथापि वा || अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥ ५५ ॥ अहं वाऽपि विपद्येयं रक्षोभिरभितर्जिता || त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु ॥ ५५ ॥ कामं त्वमसि पर्याप्तो निहन्तुं सर्वराक्षसान् || राघवस्य यशो हीयेचया शस्तैस्तु राक्षसैः ॥ ५७ ॥ अथवाऽऽदाय रक्षांसि न्यसेयुः संवृते हि माम् || यत्र ते नाभिजानीयुर्हरयो नापि रौघवो ॥ औरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः ॥ ५८ ॥ वृक्षमूलगतो बभूवेत्यर्थः ॥ ३७–३९ || अवस्थाप्यतां | रक्ष्यायां त्वयि विपत्संदेहः स्यादित्यर्थः ॥ ४८ ॥ निश्चलीक्रियतां । विकाङ्क्षया उपेक्षया ॥ ४०-४३ ॥ एतदेव प्रपञ्चयति - हियमाणामित्यादिना ॥ ४९ ॥ र्यावरण || ४४ || स्वप्रापणे प्रधानं त्वं तैः परिवृतो भवेः । कलत्रवान् रक्ष्यवान् । त्वं दोषं हृदि कृत्वा आपाततो दोषमाह - अयुक्तमिति |संशयं प्राप्तश्च भवेरिति योजना ॥ ५० ॥ संयातुं ॥ ४५ ॥ उपर्युपरि सागरमिति | “ उपर्यध्यधस- स्सामीप्ये " इति द्विवचनं । 'धिगुपर्यादिषु' इति सम्यग्योद्धुं ॥ ५१ ॥ पूर्वश्लोकोक्तं समर्थयति- द्वितीया || ४६ ॥ यादसां जलजन्तूनां ॥ ४७ ॥ युध्यमानस्येत्यादिना ॥ ५२ ॥ सांपराये युद्धे ॥ ५३॥ कलत्रपति रक्ष्यवति त्वयि संदेह: स्यात् । मयि विमुखस्य युद्धपरवशस्येत्यर्थः ॥५४-५७॥ संवृते गूढ- ऽन्यत्रापसृतवानित्यर्थः ॥ ३६॥ ति० कलत्रवति स्त्रियासहगन्तरि | संदेहः राक्षसानामितिशेषः । स० कलत्रवति मद्रूपकल [ पां० ] १ क. - ट. दृष्ट्वाचलसंकाशं. २ ङ. - झ. ट. गतिश्चापि. ३ ङ. झ. सिद्धिरिवात्मनः क. च. छ. ञ. सिद्धि- रिहात्मनः० ४ ग. ङ. —ट. मयागन्तुं. ५ ग. ङ. -ट, त्वयासह. ६ क. ग. ङ. – ट, मासक्ता. ७ ङ. —ट. द्भूयोवेगेन. ८ च. छ. ज. नाहंशक्ष्ये. ९ क. संयोद्धुं. १० क. ग. ङ. च. छ. झ. ज. ट. रक्षोभिस्ततस्तैः घ. रक्षोभिस्समस्तैः ११ ग च॰ छ. नयेयुः, १२ क॰. ख. ग. ङ. -ट. राघवः १३ क. प्रयत्नस्तुमदर्थाय. सर्गः ३७ ] त्वया हि सह रामस्य महानागमने गुणः ॥ ५९ ॥ मयि जीवितमायत्तं रांघवस्य महात्मनः ॥ भ्रातॄणां च महाबाहो तव राजकुलस्य च ॥ ६० ॥ तो निराशौ मदर्थ तु शोकसंतापकर्शितौ ॥ सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ॥ ६१ ॥ भर्तृभक्ति पुरस्कृत्य रामादन्यस्य वानर ॥ नै स्पृशामि शरीरं तु पुंसो वानरपुङ्गव ॥ ६२ ॥ यदहं गात्रसंस्पर्श रावणस्य बैलागता || अनीशा किं करिष्यामि विनाथा विवशा सती || ६३ || यदि रामो दशग्रीवमिह हत्वा सेवान्धवम् || मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ॥ ६४ ॥ श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः || न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ॥ ६५ ॥ समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् || सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ॥ ६६ ।। सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् || सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ।। ६७ ।। स मे हरिश्रेष्ठ सलक्ष्मणं पँति सयूथपं क्षिप्रमिहोपपादय ॥ चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ॥ ६८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तत्रिंशः सर्गः ॥ ३७॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १३९ प्रदेशे ॥५८-५९॥ तवराजकुलस्य सुग्रीवराजकुल- | उत्तरोत्तरहर्षवतीमित्यर्थः । अनया भक्तिकया उपा | यान्तरं स्वरूपविरुद्धं भगवत्प्राप्तौ स एवोपाय दर्शितः ॥ ६८ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- द्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्ड - व्याख्याने सप्तत्रिंशस्सर्गः ॥ ३७ ॥ स्य॥६०—६२॥ अनीशा स्वयं किंचित्कर्तुमसमर्था । विनाथा विगतस्वामिका | विवशा विचेष्टा ॥ ६३- ६४ ॥ प्रथमहिशब्दो गुणप्रसिद्धौ । द्वितीयो निस्स- मत्वप्रसिद्धौ ॥ ६५ - ६७ ॥ हर्षितां हर्षमासादितां । त्रवतिरामे | त्वयि त्वद्विषये | असंशयंयथातथा संदेहः परपुरुषेणस हैकाऽऽयातेतिसंदेहः ॥ ४८ ॥ ती० ननुरावणाङ्गसंस्पर्श: कथंस्यादित्यत आह — भर्तुरिति । यस्मात्कारणातभर्तुर्भक्तिपुरस्कृत्य भर्तुर्भक्त्यालक्ष्मणःप्रस्थापितः । तस्माद्रावणस्यगात्रसंस्पर्श- बलागतेतिसंबन्धः । हासीतेलक्ष्मणेतिमारीचवाक्यंश्रुत्वा रामानर्थशङ्कयाभर्तृभक्त्यालक्ष्मणप्रस्थापनात्प्राप्तोऽयमनर्थोकामकृतइति- भावः । अनीशा स्वयं किंचित्कर्तुमशक्नुवती । विवशा विचेष्टा । विनाथा विगतखामिका असंनिहितनाथेत्यर्थः ॥ ६२-६३ ॥ ति० तत्तस्यसदृशं स्वमहिम्न सगणशत्रुंहत्वामन्नयनं । सगणरावणवधार्थमेवावतारात् तस्यचमद्गमनेऽसंभवात् । एवंचख कार्या निष्पत्त्यागतायामपिक्रुद्ध्येदितिगूढं ॥ ६४ ॥ ति० तादृशबलंच तस्य मयासुविदित मित्याह - श्रुताश्चेति । विश्वामित्र यज्ञादौ कृताः वालिवधादयश्चश्रुताः । अन्येदृष्टाः ॥ स० रणावमर्दिनः रणेवैर्यवम | रणेअवन्तिरक्षयन्तिआगच्छन्तिखानितिवा रणावाः । तान्मदर्दीतिवा ॥ ६५ ॥ स० वासवतुल्यविक्रमं वासवोपितुल्यविक्रमः योग्यतानुसारिपराक्रमोयेनसतथा । इतरोर्थःस्फुटः ॥ ६६ ॥ स० सयूथपं ससुग्रीवं | कपिश्रेष्ठ वानरवीरेति प्रलापकालवा द्विरुक्तिः । यद्वा रामंप्रतिशोककर्शितां नरवीरेणरामेणह- र्षितां कुरुष्वेत्यर्थः ॥ ६८ ॥ इतिसप्तत्रिंशः सर्गः ॥ ३७ ॥ [ पा० ] १ ङ. --ट. राघवस्या मितौजसः . २ क. – घ. ज. - ट. भर्तुर्भक्ति. ३ ङ. झ. ट. नाहंस्प्रष्टुंखतोगात्र मिच्छेयं वानरोत्तम. च. छ. ज. ज. मयापुनः पुमानन्योनयुक्तःस्प्रष्टुमात्मना ४ ग. - ट. गताबलात्. ५ क. ख. घ. -ट. सराक्षसं. ६ ङ. झ. ट. प्रियं. ७ क. ज. ट. वानरवीर. Y श्रीमद्वाल्मीकिरामायणम् । अष्टत्रिंशः सर्गः ॥ ३८ ॥ हनुमता रामप्रत्यायनायाभिज्ञानंयाचितयासीतया तंप्रति काकासुरवृत्तान्तस्याभिज्ञानत्वेन निवेदनचोदनां ॥ १ ॥ तथा हनुमन्तंप्रति रामलक्ष्मणयोः क्रमेणाभिवादनकुशल प्रश्ननिवेदन चौदन पूर्वकं मासद्वयस्यसंकेतसमयावशिष्टत्वेष्येकमासप र्यन्तमेव स्वेनप्राणधारणप्रतिज्ञानेनस हाभिज्ञानान्तरत्वेन तस्मिन्स्वचूडामणि दानम् ॥ २ ॥ १४० [ सुन्दरकाण्डम् ५ ततः स कपिशार्दूलस्तेन वाक्येन हेर्षितः || सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥ १ ॥ युक्तरूपं त्वया देवि भाषितं शुभदर्शने || सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ २ ॥ स्त्रीत्वं न तु समर्थ हि सागरं व्यतिवर्तितुम् || मामधिष्ठाय विस्तीर्ण शतयोजनमायतम् ॥ ३ ॥ द्वितीयं कारणं यच्च ब्रवीपि विनयान्विते || रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥ ४ ॥ एतत्ते देवि सदृशं पत्यास्तस्य महात्मनः ॥ का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ ५ ॥ श्रोष्यते चैव काकुत्स्थः सर्वे निरवशेषतः || चेष्टितं यत्त्वया देवि भाँषितं मम चाग्रतः ॥ ६ ॥ कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया || स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ॥ ७॥ लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः ॥ सामर्थ्यादात्मनश्चैव मयैतत्समुदीरितम् ॥ ८ ॥ इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना || गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ॥ ९ ॥ यदि नोंत्सहसे यातुं मया सार्धमनिन्दिते || अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत् ॥ १० ॥ एवमुक्ता हनुमता सीता सुरंसुतोपमा || उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ ११ ॥ इदं श्रेष्ठ मभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ॥ शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ॥ १२ ॥ तच्छ्रुत्वा तेन वाक्येन हर्षितः वाक्यमुवाच ||१|| | फणितं | मम प्रत्युत्तरत्वेन कथितं च ॥ ६ ॥ बहुभिः युक्तरूपं युक्ततरमित्यर्थः । प्रशंसायां रूपप् । प्राश - कारणैः बहुभिरुपायैः । स्नेहप्रस्कन्नमनसा स्नेहशिथि- स्त्यंचात्र प्रकृत्यर्थवैशिष्टयं | स्त्रीस्वभावस्य भीरुत्वादेः । लमनसा ॥ ७ ॥ लङ्कायाइति दुष्प्रवेशलङ्काप्रवेशे साध्वीनां पतिव्रतानां । विनयस्य वृत्तस्य ॥ २ ॥ दुस्तरसागरतरणे च मम शक्तिरस्तीति ज्ञापयितुमेव विस्तीर्ण मामधिष्ठाय शतयोजनमायतं सागरं मुक्तमित्यर्थः ॥ ८ ॥ रघुबन्धुना रघुवंश्येन । व्यतिवर्तितुं ततु । स्त्रीत्वं न समर्थ हि । स्त्री न " सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनास्समा : " इत्य- समर्थेत्यर्थः । यद्वा सागरस्य शतयोजनं आयतं मरः | रघुवंश्यानां बन्धुना तत्कीर्तिसंपादकेनेत्यथः । विस्तीर्ण च मामधिष्ठायापि स्त्रीत्वं व्यतिवर्तितुं अप- समानेतुं संगमयितुं | इच्छामि ऐच्छं ॥ ९–१० ॥ गन्तुं । न समर्थ हि । सागरस्य शतयोजनं यावत्ता - बाष्पप्रप्रथिताक्षरं बाष्पेण विनिताक्षरं । एकान्तवृ वदायतं तथा विस्तीर्ण च मामधितिष्ठन्त्या अपि तव त्तान्तस्मरणाद्वाष्पः ॥ ११ ॥ इदमित्यादिश्लोकद्वय- स्त्रीत्वं भीरुत्वं नापगच्छतीत्यर्थः ॥ ३–५ ॥ त्वया मेकान्वयं || चित्रकूटस्य पादे चित्रकूटप्रत्यन्तपर्वते । चेष्टितं उद्वन्धनादिकं । भाषितं रावणं तृणीकृत्य | मन्दाकिन्या अदूरे सिद्धैराश्रिते प्राज्यमूलफलोद के ती० यद्वा स्त्रीत्वमित्यत्र स्त्रीइतिच्छेदः । समर्थमिति लिङ्गव्यत्यय आषः । स्त्रीभूता त्वं सागरंव्यतिवर्तितुंनसमर्थासीत्यर्थः । स्त्रीणांभीरुस्वभावत्वात्तत्तुभूषण मेवेतिभावः । सागरस्यनिवर्तितुमितिपाठे सागरस्ययादृक्छतयोजनंतावदायतं विस्तीर्णमपिमामधि- ष्टायनिवर्तयितुं उपगन्तुं स्त्री त्वं नसमर्थ नसमर्थेतियोजना ॥ ३ ॥ ति० ईदृशंवचनं त्वयासहनयास्यामीत्येतद्वचनं त्वद्भिन्नाई• श्यामापदिईदृशं वचनं काब्रूयात् ॥ ५ ॥ ति० चेष्टितं व्यापारः विलापादिरूपः । कारणैर्बहुभिरुपपन्नंयत्वयाममातोभाषितं तत् रॉमाप्रेउच्यमान्गुण केन मयाईरितं । काकुत्स्थोनिरवशेषतः श्रोष्यत इत्यन्वय इतिकतकः ॥ ६-७ ॥ स० श्रेष्ठं झटितिरामस्यसं- देहनिवर्तकत्वात् ॥ १२ ॥ [ पां० ] १ ङ. - ट. तोषितः २ घ. स्त्रीस्वभावानां. ५ ङ. -ट. भाषितंचममाप्रतः ६ ङ. झट. रघुनन्दिना. ज.ट, पदे. ३ ङ. झ. ट. स्त्रीलान्नलं समर्थासि. ४ क. – ट. संसर्गमिति. ७ च छ ज ञ साकं. ८ क. ग. घ. च. छ. तदा ङ B. १४१ सर्गः ३८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तापसाश्रमवासिन्याः प्राज्यमूलफलोदके || तसिन्सिंद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ॥ १३ ॥ तस्योपवनषैण्डेषु नानापुष्पसुगन्धिषु ॥ विहृत्य सलिलॅक्किन्ना तवाङ्के समुपाविशम् ॥ १४ ॥ ततो मांससमायुक्तो वायसः पर्यतुण्डयत् || तमहं लोष्टमुद्यम्य वारयामि स वायसम् ॥ १५ ॥ दारयन्स च मां काकस्तत्रैव परिलीयते ॥ न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ॥ १६ ॥ उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पॅक्षिणि ॥ त्रस्यमामे च वसने ततो दृष्टा त्वया ह्यहम् ॥ १७ ॥ त्वयापहसिता चाहं क्रुद्धा संलज्जिता तदा ॥ भक्षगृध्नेन काकेन दारिता त्वामुपागता ॥ १८ ॥ आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् ॥ क्रुध्यन्ती च प्रहृष्टेन त्वयाऽहं परिसान्त्विता ॥ १९ ॥ बाप्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ॥ लक्षिताहं त्वया नाथ वायसेन प्रकोपिता ॥ २० ॥ परिश्रमात्प्रसुप्ता च राँघवाङ्केऽप्यहं चिरम् || पर्यायेण प्रसुप्तव ममाङ्के भरताग्रजः ॥ स तत्र पुनरेवाथ वायसः समुपागमत् ॥ २१ ॥ ततः सुप्तप्रबुद्धां मां रामस्याङ्कात्समुत्थिताम् || वायसः संसाऽऽगम्य विदेदार स्तनान्तरे ॥ २२ ॥ पुनः पुनरथोत्पत्य विददार स मां भृशम् ॥ ततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः ॥ २३ ॥ ब्रायसेन ततस्तेन बलवत्लिश्यमानया || स मया बोधितः श्रीमान्सुखसुप्तः परन्तपः ॥ २४ ॥ ॥ तस्मिन्देशे तापसाश्रमवासिन्या: तापसाश्रमे वसन्त्या | पुनरुत्सङ्गमाविशमित्येताभ्यां काकोत्सारणार्थमङ्कादु- मम इदं वक्ष्यमाणं श्रेष्ठमभिज्ञानं प्रियंप्रति त्वं ब्रूयाइति त्थानमनुधावनं च कृतं देव्येत्यवगम्यते ॥१८–१९॥ योजना ॥ १२–१३ ॥ रामाय सीतया वक्तव्यं बाष्पेति रामाङ्के केवलं स्थितांस्मि । तदा काको मां वचनं हनुमन्तं प्रत्युच्यते - तस्येत्यादि ॥ १४ ॥ किंचिदारयत् । तं दृष्ट्वा तत्पलायनार्थं स्वयमायासं मांससमायुक्त: मांसप्रतिलुब्धः । “आयुक्तकुशलाभ्यां कुर्वन्तीं तदशक्त्या रुदन्तीं मां रामः परिहासपूर्वकं च—" इत्यत्र आयुक्तशब्दस्य तात्पर्यपरतया व्याख्या- सान्त्वितवानित्यर्थः । अनेन स्वरक्षणे स्वयं प्रवृत्तश्चे- नात् । लोष्टं मृत्पिण्डं | पर्यतुण्डयत् पर्यखण्डयत् । दीश्वर उपेक्षते स्वयमप्रवृत्तौ स रक्षतीति द्योतितम स्तनान्तर इति शेष: । " तुडि तोडने " इत्ययं ||२० - २३|| सः निखिललोकविदितनिरतिशयसौ- धातुचौरादिकः ॥ १५ ॥ परिलीयते अन्तर्हितो न्दर्यप्रसिद्धः । मया बोधितः । मयैवाहंहता स्वापका- भवति स्म । बलिभोजनः काकः ॥ १६ ॥ उत्कर्षन्त्यां लिक श्रीविशेषाननुभवात् । लोके कश्चित्संचारदशायां च रशनां काकोत्सारणार्थमिति शेषः ||१७|| भक्षगृ- सुन्दरइव भाति शयने दुर्लक्षणादिभिर्दोषादृश्यन्ते नेन भक्षलोलुपेन । दारिता विदारिता | त्वामुपागता न तथायं । श्रीमान् स्वापकालिक श्रीरुच्यते । सुख- ती० तवाङ्केसमुपाविशमिति । ननुहनुमन्तमुद्दिश्याभिज्ञानंवक्तुमुपक्रान्तादेवीरा मंसंबोध्य किमर्थ कथयतीति चेत् सत्यं । मध्यम- भिज्ञानंवक्तुमुपक्रान्तात्वामेवाभिमुखीकृत्यएवमुत्तरंप्रादादितिहनुमतारामायवाचयितुमितिनदोषः ॥ १४ ॥ ति० सः लदनुभव- सिद्धः । समायुक्तः विकाराभियुक्तःसन् पर्यतुण्डयत् । स्तनान्तरइतिशेषः । यद्वा मांससमायुक्तः मांसेच्छायुक्तइत्यर्थः ॥ १५ ॥ ति० तत्रैवपरिलीयते वार्यमाणोपिनदेशान्तरंगच्छतिस्म । नचमांसात् मांसविदारणात् । भक्षार्थी उपारमत् । यद्ययंवस्तो- नमांसात्युच्यते तदेत्थंयोज्यं । सवायसः मांसात् भक्षार्थीव । इवाध्याहारः । ल्यब्लोपेपञ्चमी । मांसमुपगृह्यभक्षार्थीव । यद्वा मांसभोजनेभक्षार्थीवपुनःपुनर्विलेखनान्नविरराम ॥ १६ ॥ ति० त्वयिस्खपति मयिजाग्रत्यामित्यर्थः । सुप्तप्रबुद्धां राघवासुवा ततःप्रबुद्धां । अतएव राघवाङ्कादुत्थितां । वायसः पुनरागम्यस्तनान्तरे विरराद व्यलिखत् ॥ २२ ॥ [ पा० ] १ क. ङ. झ ट सिद्धाश्रिते. २ङ झ ट मन्दाकिन्याविदूरतः क. च. छ. अ. मन्दाकिन्यास्त्वदूरतः ३ झ खण्डेषु. ४ क. ग. ङ. झ. सलिलेक्किन्नोममा समुपाविशः ५ ख. ङ. च. ज.-ट. पक्षिणे. ६ ङ. झ ञ ट संसमाने. ७ क. ग. —ट. त्वयाविहसिता. ८ ङ. ज झ ट ततःश्रान्ताऽहमुत्सङ्गमासीनस्यतवाविशं. ९ ङ. झ. परिश्रान्ताच्चसुप्ताहे. १० क. ग. ङ. — ट. राघवाङ्केऽस्म्यहं. ११ ग. च. छ. ज. समुपागम्य १२ कु. विररादस्तनौभृशं• झ. विररादस्तनान्तरे. १३ क च छ मयाप्रबोधितः. १४२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ समां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा || आशीविष इव क्रुद्धः श्वसन्वाक्यमभाषत ।। २५ ।। केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ॥ कः क्रीडति सरोषेण पञ्चवक्रेण भोगिना ॥ २६ ॥ वीक्षमाणस्ततस्तं वै वायसं समुदक्षत || नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ २७ ॥ पुत्रः किल स शक्रस्य वायसः पततां वरः ॥ धरान्तरगतः शीघ्रं पवनस्य गतौ समः ॥ २८ ॥ ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः || वायसे कृतवान्क्रूरां मतिं मतिमतां वरः || २९ ॥ सदर्भ संस्तराद्र्ध ब्राह्मणास्त्रेण योजयत् ॥ स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ॥ ३० ॥ स तं प्रदीप्तं चिक्षेप दर्भ तं वायसं प्रति ॥ ततस्तं वायसं दर्भः सोम्बरेऽनुजगाम ह ॥ ३१ ॥ अनुसृप्तस्तदा काको जगाम विविधां गतिम् || लोर्केकाम इमं लोकं सर्वे वै विचचार ह ॥ ३२ ॥ स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ॥ त्रील्लोकान्संपरिक्रम्य तमेव शरणं गतः ॥ ३३ ॥ ८८ सुप्तः तत्त्वानुगुणैव हि सुप्तिरपि । परन्तपः शयनमेव | ततया प्रथमं पितरं रक्षकं गतः तेन त्रैलोक्याधि सकलशत्रुनिवर्तनक्षममित्यर्थः । सुप्तः श्रीमान् । लोके पतिना च त्यक्तः । “इन्द्रो महेन्द्रस्सुरनायकोवा” इति स्थानगमनशयनादिदशायां रूपवानिवलक्ष्यतेकश्चित् । तस्यासमर्थत्वोक्तेः । परित्यक्त: त्यागोपि नापाततः संशयने प्रकाशितप्रच्छन्नदोषतयाजुगुप्सितोभवति । बुद्धिपूर्वं त्यक्तः । “ त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे अयंतु शयनावस्थायामेवनीराजनाकर्तव्या दृष्टिदोष- कुलं त्यजेत्” इति न्यायात् । यद्वापरित्यक्तः भार्यापु परिहारायेत्येवंस्थितः ॥ २४ ॥ वितुन्नां दारितां त्रादिभिस्सह व्यक्तः । चकारेण माता समुच्चीयते । ॥ २५ ॥ पञ्चवक्रेण व्यात्तमुखेन । पचि न केवलं हितपरेण पित्रा प्रियपरयामात्रा च परि- विस्तारे " इत्यस्मात्पचाद्यच् । कार्यातिशयद्योतनार्थं त्यक्तः । “ सीता नारी जनस्यास्य योगक्षेमं विधास्य- वा पञ्चसङ्ख्याकवक्रत्वोक्तिः । नागनासोरु नागह- ति " इति स्वरक्षकभूतायामपि सापराधत्वादिति स्तोरु । कुपितपञ्चवक्रीडासमं तवस्तनविदारणमि- भावः । पित्रपेक्षया मातुर्वात्सल्यातिशयात्तामेव तिभावः ॥ २६–२७॥ ननु वायसमात्रे किमर्थ- प्रथमं गच्छति स्म ततः पितरं । पित्रा त्यागवचना- मस्रं मुक्तमित्याशङ्ख्याह – पुत्र: किलेति ॥ इदं न्मात्रा त्यागः सिद्ध एवेति चकारेण सूचितम् । रक्षणानन्तरं तेनैवोक्तमिति ज्ञेयं । किलेति प्रसिद्धौ । पितृभ्यां त्यागेपि बान्धवा न त्यज्यन्ति । किं पितरौ इन्द्रपुत्रवेन प्रसिद्धो जयन्त एव वायसरूपेणागत सर्वथा त्यक्ष्यत इति तैरपि व्यक्त इत्याह – सुरैश्च । इत्याहुः । वायसरूपोन्यः पुत्र इत्यप्याहुः ॥ २८– “ कस्य बिभ्यति देवाञ्च जातरोषस्य संयुगे " इति २९ ॥ संस्तरात् आस्तरणात् । गृह्य गृहीत्वा । अस्त्रेण रामनयने रक्ते तेपि बिभ्यति हि । एवं पूर्वजाती अस्त्रमन्त्रेण । योजयत् अयोजयत् । अभिमन्त्रितवा- यैस्त्यक्तत्वेपि परिगृहीतपक्षिरूपसजातीयैः किं व्यक्त नित्यर्थ: । द्विजं काकं ॥ ३०- ३१ ॥ अनुसृप्तः इत्यपेक्षायां तथेत्याह – चकारेण । " पक्षिणोपि अनुसृतः । विविधां गतिं विविधं स्थानं । लोककामः प्रयाचन्ते सर्वभूतानुकम्पिनं ” इति पक्षिणामपि लोकयितृकामः । रक्षकापेक्षीत्यर्थः ॥ ३२ ॥ भगव- शरण्यत्वात् । स्वनायकगरुडस्वामित्वाच्च पक्षिमि व्यतिरिक्ता बान्धवाभासा न रक्षका इत्याह – स रपि परित्यक्तः । स महर्षिभिः । पित्रादिबन्धूनामर- पित्रेति । सः पुरुषकारभूतायामपि कृतापराध: । क्षकत्वेपि आनृशंस्यप्रधाना महर्षयो रक्षिष्यन्तीति स: आर्द्रापराधः । पित्रा च परित्यक्तः अस्त्रक्षतिभी- गतः । तैरपि प्रकामं दूरदर्शिभिः परित्यक्तः । ति० तदा स्खनयोर्वितुन्नांमांक्रुद्धः । अनेन पूर्वपर्यायेकेवलंरामः काकचेष्टावुद्ध्यापरिहास मेव कृतवानितिसूचितं ॥ २५ ॥ ति० शऋपुत्रः जयन्तः । सतुवायसः | वायसरूपधारीत्यर्थः । धरान्तरंगतः भूमिबिलंप्राप्तः । शीघ्रगतौ पवनस्यसमः | धंरान्तरचारित्वंतु पवनादस्य विशेषः । नहिवायुस्तत्संचारीतिकतकः । ननुसावधानजनशरीरस्य का क कर्तृक विदारणंलो केनदृष्टमिति कोऽयमीदृशःकाकइतिहनुमतःशङ्कांदूरीकुती - इति । शकस्यपुत्रः । एतेन रामपराक्रमपरीक्षार्थेशक्रप्रेरणयैवायमागत [ पा० ] १ क. – ट. समवैक्षत २ झ दर्भसंस्तरात्. ३ ग. ङ. झ. ट. ब्रह्मणोत्रेण. ४ क. ङ. ट. त्राणकामः ५ ङ. झ, ट, सर्वेश्च, ६ ङ, झ, ट, परमर्षिभिः " सर्गः ३८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४३ स तं निपतितं भूमौ शरण्यः शरणागतम् ॥ वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥ ३४ ॥ न शर्म लब्ध्वा लोकेषु तमेव शरणं गतः ॥ ३५ ॥ च परिधूनं विषण्णं च सं तमायान्तमब्रवीत् || मोघं कर्तुं न शक्यं तु ब्रह्ममस्त्रं तदुच्यताम् ॥ ३६ || हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोब्रवीत ॥ ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् || दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥ ३७ ॥ J स रामाय नमस्कृत्वा राज्ञे दशरथाय च || विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥ ३८ ॥ मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् || कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ॥ ३९ ॥ सँ कुरुष्व महोत्साहः कृपां मयि नरर्षभ || त्वया नाथवती नाथ ह्यंनाथा इव दृश्यते ॥ ४० ॥ 66 66 आनृशंस्यविषयव्यवस्थास्तीति तैस्त्यक्त इत्यर्थः । | प्रातिकूल्यैकनिरतं भूमौ निपतितं देवजातितया एतदङ्गीकारे वयमपि संसर्गदोषेण नश्येम | अस्मा- भूमिमस्पृशन्तमपि भूमौ पतितं । भूमौ दुष्पुत्रं पितरि भिस्त्यागेऽनन्यगतिकत्वाद्राम एनं स्वीकरिष्यतीति | शिक्षमाणे स यथा मातुः पादयोः पतति तथापतत् । तैस्त्यक्तः महर्षिभिः “ यो विष्णुं सततं द्वेष्टि तं शरण्य: सर्वावस्थास्वपि शरणवरणाहः । शरणागतं विद्यादन्त्यरेतसं " इति विष्णुद्वेषेण चण्डालत्वात् । अनन्यगतिकतया स्वमुपागतं । वधार्हमपि रामसि- ' चण्डाल : पक्षिणां काकः " इत्युक्तेश्च । चण्डालो द्धान्तेनापि वधाई । काकुत्स्थ: कृपया पर्यपालयत नास्मद्वादमागच्छेदिति त्यक्तः । एवं रक्षकान्तरादर्श - कुलोचितस्वभावेन रक्षितवान् । कृपया अस्मदाद्या- नात् " नष्टगजो घटमप्यन्वेषते " इति न्यायेन रब्धं कार्य प्रबलकर्मणा न समाप्यते । तथा तेनार- स्वैरविवृतद्वारान्सर्वान्गृहान्गत इत्याह —त्रींल्लोका- ब्धमपि कृपया न पूर्यत इति भावः ॥ ३४ – ३५ ॥ न्संपरिक्रम्य परिक्रम्य एतदेव नवकृत्वो गतः । संप- परिधूनं परितप्तं । तदुच्यतामित्यनन्तरं । हिनस्तु, रिक्रम्य गृहस्थैरविज्ञाततया कवाटमूलेषु लीनश्चेत्यर्थः । दक्षिणाक्षि त्वच्छर इत्यथ सोब्रवीत् " इत्यर्धमनुस अपि कदाचित्कृपैषामुत्पद्येतेति मत्वा पुनःपुनर्गत | न्धेयम् ॥ ३६ – ३७ || दशरथाय स्वलोकस्थतया इत्यर्थः । अमुं निष्कास्य कवाटबन्धनं सर्वैः कृतमि - त्यर्थः । ततः किं कृतमित्यत्राह - तमेव शरणं गतः । रक्षकत्वेन प्राप्तापेक्षया हिंसकत्वेन स्थितस्य मुखमेव शीतलमित्यवस्थितः । अतस्तमेव शरणं गतः । " यदिवारावणस्स्वयं " इत्येवं स्थितो हि राम: तमेव सर्वलोकशरण्यमेव । तमेव दोषो यद्यपि न त्यजे- यमिति स्थितं । शरणं गतः निवासं गतः । न तूपा- यतया गतः । “ निवासवृक्षः साधूनां " इत्युक्तेः ॥ ३३ ॥ स तमिति ॥ सः रक्षणैकस्वभावः । तं इतिध्वनितं | वायसः तदन्तर्गतः ॥ २८ ॥ ति० दर्भसंस्तरात् पूर्वमेव मित्रभूताय || ३८ ॥ समुदीरितं प्रमुक्तं । हरत् अहरत् ॥ ३९ ॥ सः परदुःखं दृष्ट्वा न सहामहे | इत्युक्तवान् | त्वं महोत्साह: एतदनुष्ठानपर्यन्तं कुर्वन मयि अत्यन्तदुःखितायां कृपां परदुःखासहिष्णुत्वं । प्रकाशयितुमर्हसि । नरोत्तम एवंनकरोषिचेत्तव नरोत्तमत्वस्यहानिरेवस्यात् । तस्मादेतद्वचनमनुष्ठान- पर्यन्तंकृत्वा मां जीवयित्वा तवनरोत्तमत्वं परिपाल- येतिभावः । अनाथाइव अनाथेव । आर्षो गुणाभावः । आनृशंस्यं परो धर्मः | नावारोपणानन्तरं वेतनाभ्य । एकमितिशेषः ॥ ३० ॥ स० ब्राह्ममस्त्रं दर्भान्तर्गर्भितं । . तदुच्यतां एतेनवध्यमुच्यतां भार्गववदितिभावः | रामानु० तदुच्यतामितिप्रश्नानन्तरं हिनस्तिस्मसदक्षिणमितिवचनादत्र- लक्ष्यत्वेनदक्षिणाक्षिप्रदानपरंप्रतिवचनंका केनकृतमित्यवगम्यते ॥ ३६ ॥ ति० सः दक्षिणाक्षि अस्यसंहार्यभववित्युक्तः । परिरक्षितः परिरक्षितवान् । आत्मानमितिशेषः । स० प्राणेभ्यः प्राणार्थं दत्वास्थितः । परिरक्षितः रामेणेतिशेषः ॥ ३७॥ ती० एवंहनुमतेरा मैकसंवेद्यमभिज्ञानमभिधायदुःखावेशाद्राम मेवबुद्धिस्थंसंबोध्यसोपालंभंप्रार्थयते-मत्कृतइत्यादिनासार्ध- चतुष्टयेन | ति० कस्मात्क्षम से इत्यवान्तरवाक्यान्तेइत्युक्त व ती तिब्रूही तिवाक्यशेषोद्रष्टव्यइतिकतकः ॥ ३९ ॥ शि० अनाथा- [ पा० ] १ क. ग़. ङ. - ट. विवर्णच. २ झ ट . पतमानंतमब्रवीत्. ३ घ. च. - ञ. मोघमस्रं. ४ घ. च. –ञ• ब्राझंकर्तु. ५ ख काकमात्रेतद्ब्रह्मास्त्रं झ ट काकमात्रेऽपि ६ ङ. झ ञ. माऽहरत्त्वत्तः. ७ क. त्वंकुरुष्व. ८ ग. ङ. झ. ञ ट महोत्साहां. ९ ख. घ. च. अनाथेवहि. 4 श्रीमद्वाल्मीकि रामायणम् । १४४ आनृशंस्य परो धर्मस्त्वत्त एव मया श्रुतः ॥ ४१ ॥ जानामि त्वां महावीर्य महोत्साहं महाबलम् || अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् || भर्तारं संसमुद्राया धरण्या वासवोपमम् ॥ ४२ ॥ एवमस्त्रविदां श्रेष्ठः सत्यवान्बलवानपि ॥ किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ॥ ४३ ॥ न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ॥ रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ॥४४॥ तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः ॥ किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥ ४५ ॥ भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः ॥ कस्य हेतोर्न मां वीरः परित्राति महाबलः ॥ ४६ ॥ यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ॥ सुराणामपि दुर्धर्षी किमर्थं मामुपेक्षतः ॥ ४७ ॥ ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ॥ समर्थावपि तौ यन्मां नावेक्षेते परन्तपौ ॥ ४८ ॥ वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् ॥ अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ॥ ४९ ॥ स्वच्छोक विमुखो रामो देवि संत्येन मे शपे || रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ॥ ५० ॥ र्थनवत्संश्लेषशायां तवात्यन्ताभिमतोधर्म:क इति | न्तपौ इतः पूर्वेप्रतिपक्षनिर्दहनं कुर्वन्तौ । एवंभूतावपि मयाष्टृष्टे परदुःखं चेत्तदसहिष्णुत्वमेव परमो धर्म तौ मां प्राणपर्यन्तं रक्षणप्रवृत्त्यर्हदशां प्राप्तां इति ममाभिमतं तथैवमत्स्वभाव इतित्वयारहस्योद्भे- मां नावेक्षेते इति यत्न कटाक्षयतइतियत् अस्यनि- दनंकृतं । त्वत्तएव नतु दूतमुखेन मया श्रुतः । इदं मित्तं तयोर्वा मयि वा किंचिद्भवितुमर्हति । तत्र श्रवणमात्रपर्यवसायिजातं नत्वनुष्ठानपर्यवसायीतिरा- तद्विषये तादृशनिमित्तप्रसक्तिर्नास्ति सामर्थ्यपरन्तप- मंपृच्छेतिभावः । एवं पृच्छन्त्याः सीतायाः प्रत्युत्तरं त्वादिदर्शनात् । परिशेषान्ममैव पापं अस्य निमित्तं दिशतोरामस्यच कोभिप्राय इतिचेदुच्यते । एतस्य भवितुमर्हति । यद्वा ममैव " द्विषन्तः पापकृत्यां" संश्लेषस्यविच्छेदोभवतिचेत् किंकरिष्यामीति कातर- इत्युक्तरीत्या अन्यतो नागतमित्यर्थः । किंचित् हि तया पृष्टवती । सोपि मद्विरहक्लेशेन काम्यन्तीं त्वां वयं सर्वज्ञाः अस्माभिरज्ञातं किंचिद्भवितुमर्हति । न कदाचिदपि पश्येयमित्युक्तवान् । अयमर्थोप्यरण्य - महत् प्रारब्धफलतयाऽनुभवं विना दुष्परिहरं । काण्डे अध्यहं जीवितं जह्यामिति लोकप्रघट्टिकादौ | अस्ति न संशय: । कार्ये सति कारणे किमस्ति दर्शितः ॥ ४०-४१ ॥ अपारपारं दुरधिगमपारं संदेहः । यद्वा किंचिदनिर्वचनीयं । महदुष्कृतमस्ती- असीममित्यर्थः । दुरधिगमगुणसीममित्यर्थो त्यनेन " किं त्वामन्यत वैदेहः " इत्यादिनोक्तो भग- ।। ४२ – ४३ ॥ प्रतिसमाधितुं प्रतिबद्धं ॥ ४४ ॥ वदपचारः । उक्तंहि " कीदृशं तु मया पापं पुरा संभ्रमः भाववृत्तिः ॥ ४५ – ४६ ॥ उपेक्षत: देहान्तरे कृतं " इति । देहान्तरे नालशरीरे ॥ ४८ ॥ उपेक्षेते. । यदि तौ संगतावितिशेषः ॥ ४७ ॥ समर्थौ साश्रु यथा तथा भाषितं उक्तं ॥ ४९ ॥ त्वच्छोकवि- विरोधिवर्गमुन्मूल्य मद्रक्षणानुगुणशक्तिमन्तौ । पर- मुख: त्वच्छोकेन विमुखः विषयान्तरपराङ्मुखः । 'इवदृश्यते ममतनुरितिशेषः ॥ ४० ॥ शि० ननुतवरक्षणेममन किंचित्प्रयोजनमित्यत आह—आनृशंस्य मिति । आनृशंस्यं निर्हे- तुककृपा परोधर्मः इतित्वत्तएवमयाश्रुतं । एतेन प्रयोजनाभावेपिस्वकृपयापालयेतिसूचितं ॥ ४१ ॥ रामानु० अपारपारं पर समाप्तौ " इतिधातोर्निष्पन्नत्वादत्रपारशब्देनकर्मसमाप्तिरुच्यते । अपाराः पाराः कर्मसमाप्तयोयस्यसतथोक्तः । निरवधिकापदानइत्यर्थः ॥ ४२ ॥ ति० प्रतिसमीहितुं प्रतिभटसयास्थित्वा निरोद्धुमित्यर्थः । प्रतिसमाधितुमितिपाठान्तरं । तत्रार्षवंशरणं ॥ ४४ ति० ममसं इतिपाठे ममप्राप्तयेसंभ्रमइत्यर्थः ॥ ४५ ॥ वा 66 [ सुन्दरकाण्डम् ५ [ पा०] १ ङ. झ. ट. श्रुतं. २ घ. सागरान्तायाः. सत्ववान् ४ ट मोचयसि. ५ ङ. झ. ट. प्रतिसमीहितुं. ३ ङ. झ. ट. बलवान्सत्ववानपि ख. ग. घ. च. छ. ज. नं. ६ ङ च ज झ ट वाविन्द्र. ७ ग. मन्येमहदस्ति ८ क. यन्मामुपेक्षेतां. ग. यन्मा॑नावेक्षेतां. ९ ख• तदाऽब्रवीत्. १० क. ख. घ. ङ. च. ज.-ट, सत्येनते. ११ क, ङ, झ. न, ट, दुःखाभिपन्नेतु. ग. घ. दुःखाभिभूतेच. ● + सर्गः ३८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् १४५ कथंचिद्भवती दृष्टा न काल: परिशोचितुम् ॥ इमं मुहूर्त दुःखानां द्रक्ष्यस्यन्तमनिन्दिते ॥ ५१ ॥ तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ॥ त्वदर्शनकृतोत्साही लेङ्कां भस्मीकरिष्यतः ॥ ५२ ॥ हत्वा च समरे क्रूरं रावणं सहबान्धवम् || राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति ॥ ५३ ॥ ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ॥ सुग्रीवो वाऽपि तेजस्वी हरयोपि समागताः ॥ ५४ ॥ इत्युक्तवति तसिंच सीता सुरसुतोपमा || उवाच शोकसंतप्ता हनुमन्तं प्लवङ्गमम् ॥ ५५ ॥ कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ॥ तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ।। ५६ ॥ संजय सर्वरत्नानि प्रिया याश्च वराङ्गनाः ॥ ऐश्वर्य च विशालायां पृथिव्यामपि दुर्लभम् ॥ ५७ ॥ पितरं मातरं चैव समान्याभिप्रसाद्य च ॥ अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ॥ ५८ ॥ आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ॥ अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने ॥ ५९ ॥ सिंहस्कन्धो महाबाहुर्मनस्त्री प्रियदर्शनः ॥ पितृवद्वर्तते रामे मातृवन्मां समाचरन् ॥ ६० ॥ ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥ वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहु भांषिता ॥६१ ॥ । किं- प्रत्युत त्वय्येव दत्तचित्त इत्यर्थः ॥ ५० ॥ इमं मुहूर्त | चाभिवादय | अहं तं शिरसा प्रणतवत्यस्मीति तम- अस्मिन्मुहूर्ते | सप्तम्यर्थे द्वितीया || ५१ – ५५ ॥ भिवादय | प्रणिपातंकुर्वित्यर्थः । कथं नायिका नाय- मनस्विनी लोकभर्तारं सुषुवे । लोके स्त्रियः इहलोक- कं शिरसा प्रणमेदितिचेत् आचारप्रधानजनककुलन- परलोकयोः स्वरक्षणार्थं पुत्रान् सुवते नैवं मेश्वश्रूः । न्दिन्यैवमनुष्ठितमिति किमत्र प्रमाणं प्रष्टव्यं। प्रणय- मनस्विनी विपुलमनस्का । सर्वलोकरक्षकः पुत्रो मे रोषेणैवमाहेति चेन्न । हनुमद्वचनेन तस्य शान्तत्वात् । भवेदिति व्रतमनुष्ठाय लोकोपकाराय पुत्रं सूतवती । एवंभूतः कौसल्यासंकल्पः कथं मोघस्स्यात् । अहमत्र नस्यादिति चेंत, ममार्थ इत्यस्योभयत्रान्वयात् । पूर्व- ननु ममार्थे मत्कार्यसिद्ध्यर्थं तं प्रणमेत्यर्थः लोके न किमन्तर्भूता । तं ममार्थे सुखं पृच्छ । अस्मद्रक्षणं न मया प्रायै तञ्चिन्ता तस्यैव । अस्मत्त्व- रातु विलम्बासहिष्णुतया | तस्मात्तत्सत्ता चेन्मद्रक्ष- मया प्रणतमिति प्रणमेत्यस्य स्वरसत्वात् ॥ ५६ ॥ णस्य न कापि हानिः । अतस्तत्सत्तैवास्माभिराशा- स्रजश्चेति ॥ सन्तीति शेषः । स्रगादयः सन्ति पृथिव्यां स्यते । तेन तस्य सुखमस्ति किमितिमया पृष्टमिति दुर्लभमैश्वर्यमप्यस्ति । तथा पितरं मातरं चैव वद । एवंच लोकवदस्माभिश्च तस्मात्किंचिदपेक्षितंचेत् संमान्य सुमित्रा येन सुप्रजाः सः राममनु प्रव्रजित: लोकैर्यत्कार्य तत्कार्यं मयापि कार्यमित्याह – शिरसा | ॥५७-५८|| आनुकूल्येन भक्त्येत्यर्थः ॥ ५९॥ समा- |मत्र मया पृष्टमिति पृच्छेत्यर्थस्यावश्यकत्वादत्रापि शि० यस्मात्कथंचिद्भवतीदृष्टा मयेतिशेषः । अतः इमंमुहूर्त आरभ्येतिशेषः । दुःखानामन्तंद्रक्ष्यसि । किंच दुःखानामन्तं विध्वंसकं इमं आगामिन॑मुहूर्तद्रक्ष्यसि अतः परिशोचितुंकालः समयोन ॥५१ ॥ तनि० लोकेस्त्रियःस्वजीवनदशायांपोषकंपर- त्रोत्तारकंचपुत्रमभिलषन्ति । कौसल्यातु विपुलमनस्कतयासर्वलोकरक्षकंपुत्रं प्रार्थ्यव्रताचरणेनलब्धवती तत्प्रार्थना विकलाकिं । अहं लोकशब्दान्तर्भूतानभवामिकिं । जलसमीप स्थित सस्यस्य शुष्कतावत्सर्वावस्थास्वप्यनुसृतायाममरक्षणेतत्प्रार्थनासंकुचिताकिं । तंममार्थेसुखंपृच्छ । ममरक्षणंनप्रार्थनीयं तस्यमनसितिष्ठत्येव । किंतु त्वयातस्य सुखजनकेनभाव्यं । तस्यावस्थाने अस्मद्रक्षणं भविष्यतीतितदेवाशास्यते | शिरसाचाभिवादय | अग्निसाक्षिकंगृहीत पाणिनाचरक्षणकार्य तन्नक्रियते | इतरसाधारण्येनवारक्षणं क्रियतां । तैत्कियते तन्मयाप्यभिवादनंक्रियतेइत्यस्मदर्थमभिवादनंकुरु ॥ ति० ममार्थे मत्प्रतिनिधित्वेनेत्यर्थः ॥ ५६ ॥ ति० लक्ष्मणः पूर्वमारीचवधायगतेरामेतत्पृष्ठगमनाय सम्यक्कृत पारुष्यइतिज्ञात्वातस्य विमोचनप्रवृत्त्युपेक्षामाभूदितिविशिष्यकुशलप्रश्नं बृहीत्याह — स्रजश्चेति । दुर्लभ मित्यत्र त्यक्त्वेत्यनुकर्षः ॥ ५७ ॥ [ पा० ] १ ङ. झ. ट. दुःखानामन्तंद्रक्ष्यसिशोभने २ ङ. झ. ट. लोकान्भस्मी• ३ क. – ट. खांपुरींप्रतिनेष्यति. ४ घ. इत्युक्तासाहनुमता. ५ ख – ट. सीतापुनरथाब्रवीत्. ६ इदमर्ध ख. –ट. पाठेषुनदृश्यते ७ क. ग. च. छ. विसृज्य. ८ घ. संमान्याभिप्रणम्यच. ग. परित्यज्यप्रसाद्यच. ९ क. घ. च. छ. ज. ल. भाषितुं. वा. रा. १६७ १४६ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे || मैम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः || ६२ || नियुक्तो धुरि यस्यां तु तामुद्रहति वीर्यवान् ॥ यं दृष्ट्वा राघवो नैव वृत्तमार्गमैनुसरेत् ॥ ६३ ॥ स ममार्थाय कुशलं वक्तव्यो वचनान्मम ॥ मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥ ६४ ॥ यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ॥ त्वमसिन्कार्यनिर्योगे प्रमाणं हरिसत्तम ।। ६५ ।। राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ॥ इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ॥ ६६ ॥ जीवितं धारयिष्यामि मसं दशरथात्मज ॥ ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ॥ ६७ ॥ रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ॥ त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ।। ६८ ।। ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणि शुभम् ॥ प्रदेयो राघवायेति सीता हनुमते ददौ ॥ ६९ ॥ प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ॥ अङ्गुल्या योजयामास नास्य ग्राभवद्भुजः ॥ ७० ॥ मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च ॥ सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥ ७१ ॥ हर्षेण महता युक्तः सीतादर्शनजेन सः ॥ हृदयेन गतो रामं शरीरेण तु विष्ठितः ॥ ७२ ॥ चरन् परिचरन् ।। ६०-६२ || यस्यां धुरि यस्- | वन्तो देवाः पुनरप्यशरीरं वाक्यं युष्मासु सर्वलक्षण कार्यनिर्वाहइत्यर्थः । आर्य श्वशुरं दशरथं नानुस्म- संपन्नस्तां प्रतिनेतुमर्हतीत्युपश्रुत्य तमेव पुरुषोत्तमं रेत् । पितृवत्सम्यग्रक्षकत्वादिति भावः ।।६३ – ६४॥ प्रार्थयामासुः । स तत्र प्रविश्य पातालान्तां समुद्धृत्य रामः यथा दुःखक्षयकरो भवेत्तथा वक्तव्यमित्यर्थः । तैस्सह शऋाय प्रादादिति ॥ महाभारते तु उतथ्यस्य कार्यनिर्योगे कार्यसंघटने । प्रमाणं व्यवस्थापक: भार्या यमुनायां स्नान्तीं वरुणो हत्वा पातालमनयत् । ।। ६५ ।। त्वंत्समारम्भात् त्वदुत्साहात् ॥ ६६ ।। तामुतथ्यो नारदेन याचित्वा तामलब्ध्वा कुपितः ऊर्ध्वं मासात् । रावणकृतमासद्वयावधिं न सहिष्य | पातालहृदशोषेण तामवापेति श्रूयते | सा कौशि इति भावः ।। ६७ ॥ निकृत्या वच्चनेन | पाताला - कीति केचित्कथयन्ति ॥ ६८ - ६९ ॥ मणिरत्नं मणि- दिव कौशिकीं । अत्रेतिकरणं द्रष्टव्यं । इदं च ब्रूया श्रेष्ठं । अङ्गुल्या योजयामास । चूडामणेरधिष्ठानस्य इति पूर्वेणान्वयः । कौशिक : इन्द्रः तत्संबन्धिनी पृष्ठे या केशसरणिः तत्राङ्गुलिं प्रावेशयदित्यर्थः । श्रीः कौशिकी तामिव । एवं ब्रह्मपुराणे श्रूयते । पुरा एवं तनीयसी किमङ्गुलिरित्यत्राह—नहीति । अस्य वृत्रवधे ब्रह्महत्याभिभूतं निश्रीकमिन्द्रं भगवान्नारा- यणो देवैस्सह वैष्णवेनाश्वमेधेन निष्कल्मषं कृत्वा | हनुमतः भुजः न प्राभवत् न स्थूलोभवत् । न तदानीं त्रैलोक्य राज्येऽभिषिच्य पुरातनीं पौरंदरीं श्रियमुपा- स महाकायः भुजश्च न स्थूल: तेनाङ्गुलिस्त- ह्वयत् । ततोऽशरीरवाक्याद्गवाक्षतीर्थवर्तिनीं तामु- नीयसीत्यर्थः । एतेन देव्यैप्रदर्शितं महद्रूपंविहाय पश्रुत्यं स देवदेवो देवाश्च तत्र जग्मुः । ततस्तान् पुरप्रवेशकालिकं सूक्ष्मरूपमङ्गीकृतवानित्यवगम्यते दृष्ट्वा सा श्रीः पातालं प्रविवेश । तत्र प्रवेष्टुमशक्नु- ||॥ ७० 11 प्रणतः नम्रगात्रः ॥ ७१–७२ ॥ ति० रावणदत्तावध्यवशिष्टंकिंचिदधिकंमासद्वयमपिनसहिष्यइतिभावः । तत्समाप्तौत्वदनागमनेऽनार्योऽनार्यमेवाचरेत् । अतोऽर्वागेवमरणंज्यायइतिशीघ्रमागमनायैवमुक्तिरितिबोध्यं । निकृत्या राक्षसीकर्तृक निग्रहेण | उपरुद्धां पातालादिव कौशिकीं पातालमश्नांभुवंभगवानिवत्रातुमर्हसि । गायत्र्याःसांख्यायनगोत्रत्ववद्भूः कौशिकीतिकतकः ॥ ६८ ॥ ति० ननुतदासूक्ष्म- रूपत्वात्तत्रभुजासजनमेवोचितमतआह— नहीति । अस्यभुजःसूक्ष्मोपि नप्राभवत् । तद्रन्ध्रे नप्राविशदित्यर्थः । निषेधस्यप्रसक्ति- मूलकत्वात् प्रसक्तेश्चसूक्ष्मरूपएवसंभवात् । पूर्वदेव्यैप्रदर्शितं महद्रूपं विहाय सूक्ष्मरूपेणैवस्थितइतिगम्यतइतितीर्थः । कतकस्तु अङ्गुल्यायोजयामाससूक्ष्मवासोबद्धं अङ्गुल्यांदृढंबबन्धेस्यर्थः । अस्यबन्धनेभुजोनप्राभवत् व्यक्ततयासर्वानुभवप्रसङ्गाद्रोपणीयत्वा- चभुजोनोचितोऽभूदित्यर्थइत्याह ॥ ७० ॥ [ पा० ] १ क. ग. — ट. मत्तः. २ ङ. झ. ट. मनुस्मरत् ३ ङ. झ. ट. निर्वाहे. ४ क. मासमात्रंनृपात्मज ५ क. मासादूर्ध्वन, ६ क. ज. अङ्गुल्यां. ७ ङ. झ ट रामलक्ष्मणंचसलक्षणं. सर्गः ३९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । मणिवरमुपगृह्य तं महाई जनकनृपात्मजया धृतं प्रभावात् || गिरिरिव पवनावधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥ ७३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टत्रिंशः सर्गः ॥ ३८ ॥ एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ १४७ सीतया चूडामणिग्रहणेनप्रयाणोन्मुखंहनुमन्तंप्रति रामलक्ष्मणादिषुस्वकुशलप्रश्ननिवेदन चोदनपूर्वकं सत्वरं स्वानयनाथ रामप्रोत्साहनचोदना ॥ १ ॥ हनुमता रामलक्ष्मणयोः सुग्रीवादीनांच दुस्तरसागरतरणेशङ्कमानांसीतांप्रति वानरप्रभाव- वर्णनेन कैमुत्येनतेषांतरणसमर्थनपूर्वकं राघवयोः स्वपृष्ठारोपणेनसागरतारणप्रतिज्ञानादिना समाश्वासनम् ॥ २॥ मणि दत्त्वा ततः सीता हनुमन्तमथाब्रवीत् || अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ॥ १ ॥ मणिं तु दृष्ट्वा रामो वै त्रयाणां संमरिष्यति ॥ वीरो जनन्या मम च राज्ञो दशरथस्य च ॥२॥ स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम || अँस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ॥ ३ ॥ त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम || हनुमन्यत्नमास्थाय दुःखक्षयकरो भव ॥ तस्य चिंन्तयतो यत्नो दुःखक्षयकरो भवेत् ॥ ४ ॥ स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः || शिरसाऽऽवन्द्य वैदेहीं गमनायोपचक्रमे ॥ ५ ॥ ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम् || बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ॥ ६ ॥ कुँशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ ॥ ७ ॥ सुग्रीवं च सहामात्यं वृद्धान्सर्वांश्च वानरान् || ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥ ८ ॥ यथा स च महाबाहुर्मी तारायति राघवः ॥ असाहुःखाम्बुसंरोधावं समाधातुमर्हसि ॥ ९ ॥ पवनावधूतमुक्तः महावातकम्पितः तेन रहितश्चेत्य- | शिरोभूषणतया एष दत्तः । अतः त्रीनस्मान् युगप- र्थः । प्रतिसंक्रमं प्रतिप्रयाणं । प्रपेदे प्राप्नुमुधुक्त: त्स्मरिष्यतीत्यर्थ इत्याह कश्चित् । तदनुचितं " मणि- || ७३ || इति गोविन्दराजविरचिते श्रीमद्रामायण- रत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे । वधूकाले तथा भूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने बद्धमधिकं मूर्ध्नि शोभते " इत्युपरि वक्ष्यमाणत्वा- अष्टत्रिंशः सर्गः ॥ ३८ ॥ द्विवाहकाले रामजनन्या अनागमनाच्च ॥ २-३॥ कार्यनिर्योगे कार्यसंघटने । प्रमाणं व्यवस्थापकः । अभिज्ञातं सम्यग्ज्ञातं ॥ १ ॥ त्रयाणामिति चिन्तयतस्तस्य । तवेति शेषः ॥ ४ ॥ आवन्द्येति “ अधीगर्थदयेशां कर्मणि " इति षष्ठी । विवाहकाले पदच्छेदः ॥ ५-६ ॥ धर्मसंहितं धर्मसहितं धर्म- शिरोमणिदातृत्वात्पित्रोर्ग्रहीतृत्वाञ्च मम स्मरणमिति पुरस्सरं कुशलंब्रूया इत्यर्थः ||८|| दुःखाम्बुसंरोधात् भाव: । पाणिग्रहणोत्सवे मम श्वशुराभ्यां प्रथमं | अम्बूनि संरुध्यन्ते अनेनेत्यम्बुसंरोधः जलधिः । स० प्रभावात् सर्वदासमीपवर्तिनोपिपदार्थस्येतरादृश्यत्वप्रापकसामर्थ्य विशेषात् || ति० प्रभावात् सामर्थ्य विशेषात् । राक्षसीभिर्यथानज्ञायते तथावृतं । गिरिवरपवनावधूतमुक्तः पर्वतश्रेष्ठोर्ध्वभागीय पवनकंपितः पश्चात्तेनकंपेनमुक्तः । सइवसु- खितमनाः । अयमपि पूर्वसीतायाअदर्शनेन दुःखवशात्कंपितः । ततस्तद्दर्शनेनततःकंपान्मुक्तः । अतः सुखितमनाः । प्रतिसंक्रमं लङ्कादुर्गप्राकारंप्राप्तुं प्रपेदे यत्नमारभतेत्यर्थः ॥ ७३ ॥ इत्यष्टत्रिंशः सर्गः ॥ ३८ ॥ ती० त्रयाणांसंस्मरिष्यतीति । पाणिग्रहणकालममजननी इमंमणिदशरथसंनिधौ जनकहस्तांदादायशिरोभूषणतयामह्यंदत्तवती । अतोममजननीं दशरथं जनकं मांच स्मरिष्यतीत्यर्थः ॥ २ ॥ स० वानरात्मजं केसरिपुत्रं वानरंच। ब्रह्मजातवेपिजांबवानिव कश्यपा- [ पा० ] १ ग. ङ. ~~ट. गिरिवरपवना. २ च. ज. –ट. मणिदृष्ट्वातु ख. ग. मणिरामोवैदृष्ट्वा. ३ क. तस्मिन् ४ ङ. झ. ट. समुत्साहे. ५ ङ. ज. -ट. चिन्तययोयत्नः ६ठ वानरात्मजं. ७ ङ. झ ट हनूमन्कुशलंब्रूयाः ८ क. ख. ग. ङ. झ ञ ट यथाचस. १४४ श्रीमद्वास्मीकिरामायणम् । [सुन्दरकाण्डम् ५ १५ ॥ जीवन्तीं मां यथा रामः संभावयति कीर्तिमान् ॥ तैत्तथा हनुमन्वाच्यं वाचा धर्ममवाप्नुहि ॥ १० ॥ नित्यमुत्साहयुक्ताञ्च वाचः श्रुत्वा रिताः ॥ वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥ ११ ॥ मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः ॥ पराक्रमविधिं वीरो विधिवत्संविधास्यति ॥ १२ ॥ सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः || शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् १३ ॥ क्षिप्रमेष्यति काकुत्स्थो हरृक्षप्रवरैर्वृतः ॥ यस्ते युधि विजित्यारीज्शोकं व्यपनयिष्यति ॥ १४ ॥ न हि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा || यस्तस्य क्षिपतो बाणान्स्थातुमुत्सहतेऽग्रतः अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ॥ स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ॥ १६ ॥ सं हि सागरपर्यन्तां महीं शांसितुमीहते || त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ।। १७ ।। तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् || जानकी बहुमेनेऽथ वचनं चेदमब्रवीत् १८ ॥ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ॥ भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥ १९ ॥ यदि वा मन्यसे वीर वसैकाहमरिन्दम || कस्मिंश्चित्संवृते देशे विश्रान्तः श्रो गमिष्यसि ॥ २० ॥ मम चेदैल्पभाग्यायाः सान्निध्यात्तव वानर || अस्य शोकस्य महतो मुहूर्त मोक्षणं भवेत् ॥ २१ ॥ गँते हि हरिशार्दूल पुनरागमनाय तु || माणानामपि संदेहो मम स्यान्नात्र संशयः ॥ २२ ॥ तवादर्शनजः शोको भूयो मां परितापयेत् || दुःखदुःखपरामृष्टां दीपयन्निव वानर ॥ २३ ॥ अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः ॥ सुमहांस्त्वत्सहायेषु हरृक्षेषु हॅरीश्वर ॥ २४ ॥ कथं नु खलु दुष्पारं 'तँरिष्यन्ति महोदधिम् ॥ तानि हरृक्षसैन्यानि तो वा नरवरात्मजौ ॥२५॥ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने || शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥ २६ ॥ समाधातुं राममनुकूलयितुं ॥ ९ ॥ जीवन्तीं संभा- | चेदमब्रवीदित्युक्तं विवृणोति - ततस्त मिति ॥ भर्तृ- यति जीवन्तीं करोतीत्यर्थः । तत्तथा अव्ययमेतत् । स्नेहान्वितं आत्मनि यो भर्तुः स्नेहस्तेनान्वितं । वचनस्य प्रयोजनमाह - वाचेति । वाचाधर्म स्वविंषयभर्तृस्नेहप्रकाशकमिति यावत् । अनुमानयत् वाचिकधर्म ॥ १० ॥ तमेवधर्ममुपपाद्यति द्वाभ्यां – नित्यमित्यादि ॥ ११–१५ ।। पर्जन्य अन्वमानयत् । वक्ष्यमाणोक्तिरूपं संमानवचनमब्रवी- इन्द्रं । “ पर्जन्यौ रसद्ब्देन्द्रौ " इत्यमरः ॥ १६ ॥ दित्यर्थः ॥ १९ – २२ ॥ दुःखाद्दुःखपरामृष्टां पूर्वदुः- जयः भविष्यतीति शेषः ॥१७॥ सम्यकू सोपपत्तिकं । खाधिकेन दुःखेन स्पृष्टां | दीपयन्निव वर्धयन्निवेत्यर्थः सत्यं परमार्थं । सुभाषितं श्रुतिमधुरं ॥ १८ ॥ वचनं ॥ २३ ॥ अयं वक्ष्यमाणः | तिष्ठतीव मूर्तीभूतइत्यर्थ: त्मजत्वेपिसर्पादिवद्वानेतिसूचयितुंपदद्वयं । यद्वा नरेष्वात्मा धैर्ययस्यनरात्मा दशरथः | तस्माज्जायतइतिसतथा । तंरामं प्रतिग- न्तुमुपचक्रमेवे यन्वयः ॥ ६ ॥ ति० वमतः बाणान्विसृजतइत्यर्थः ॥ १५ ॥ ति० महींसाधितुमर्हति जेतुमुद्युतइत्यर्थः ॥१७॥ स० अल्पभाग्यायामम तवसांनिध्यादस्य महतःशोकस्यमोक्षणं त्यागः ॥ २१॥ स० पुनरागमनायसंदेहेसति मम प्राणानांसंदेहः स्यादित्यर्थः ॥ २२ ॥ ती० दुःखंदुःखपरामृष्टामितिपाठे दुःखमां दीपयन् ज्वलयन्निवपरितापये दितिसंबन्धः ॥ २३ ॥ ति० त्वत्सहायेष्विति । साक्षात्साधकस्यतवसहायभूतेषु मिलितेषुहृयृक्षेषुहरीश्वरः सुग्रीवः । कथमुधिंतरिष्यति । सैन्यानिकथंतरिष्यन्ति । तौवाकथंतरिष्यतइत्यर्थः ॥ २४-२५ ॥ [ पा० ] १ क. राघवः. २ क. ख. ग. ङ. च. झ. ट. तत्त्वया ३ ङ. झ. ट. युक्तस्य. मयेरिताः ५ क. झ ञ ट पराक्रमेमतिं. ङ. पराक्रमेगतिं. ६ ख ङ. झ ट सीतायास्तद्वचः. नासुध्वमरेषुवा. ग. घ, नामरेष्वसुरेषुच. साधितुमर्हति. १२ ङ. झ ट चैवाल्पभाग्यायाः च छ ज ञ वाल्पभाग्यायाः ११ क. ग. घ. छ. भर्तुःस्नेहान्वितं. १३ ङ. झ. ट. ततोहि. ख. ततस्तु १४ ग. पुनश्चागमनायतु. १५ झ. हरीश्वरः १६ क. ख. ग. छ. झ ञ तरिष्यति. १७ क. दशरथात्मजौ १८ ङ. - ट. सागरस्येह. ८ ङ. झ. ट. वमतो. ९ ख. ग. सतु. ४ क. ख. ग. ङ. ट. ७ क. ख. च. छ. ज. ञ. १० ग. शासितुमर्हति. ङ. झ. ट. सर्गः ३९ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १४९ तदसिन्कार्यनिर्योगे वीरैवं दुरितक्रमे || किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ॥ २७ ॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने || पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ॥ २८ ॥ बलैः समग्रैर्यदि मां रावणं जित्य संयुगे ॥ विजयी खैपुरीं यायात्तत्तु मे स्याद्यशस्करम् ॥ २९ ॥ शेरैस्तु संकुलां कृत्वा लङ्कां परवलार्दनः ॥ मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ ३० ॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ॥ भवेदाहवशूरस्य तथा त्वमुपपाद ॥ ३१ ॥ तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् || निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत् ॥ ३२ ॥ देवि हरृक्षसैन्यानामीश्वरः लवतां वरः ॥ सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्रयः ॥ ३३ ॥ स वानरसहस्राणां कोटीभिरभिसंवृतः ॥ क्षिप्रमेष्यति वैदेहि राक्षसानां निवर्हणः ॥ ३४ ॥ तस्य विक्रम संपन्नास्सत्त्ववन्तो महाबलाः ॥ मनःसंकल्पसंपाता निदेशे हरयः स्थिताः ॥ ३५ ॥ येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः ॥ न च कर्मसु सीदन्ति महत्स्वमिततेजसः || ३६ ।। असकृत्तैर्महोत्साहैः ससागरधराधरा || प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ ३७ ॥ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः || मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥ ३८ ॥ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ॥ न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ ३९ ॥ तदलं परितापेन देवि शोको व्यपैतु ते ॥ एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ ४० ॥ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ॥ त्वत्सकाशं महासत्वौ नृसिंहावागमिष्यतः ॥ ४१ ॥ तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ || आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ ४२ ॥ सगणं रावणं हत्वा राघवो रघुनन्दनः ॥ त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ॥ ४३ ॥ तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ॥ नचिराद्रक्ष्य से रामं प्रज्वलन्तमिवानलम् ॥ ४४ ॥ निहते रौंक्षसेन्द्रेऽस्मिन्सपुत्रामात्यबान्धवे ॥ त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ॥ ४५ ॥ " क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि || रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् ॥४६॥ ॥२४–२६॥ समाधानं परिहारं ॥ २७ ॥ अहमेव | संहितं युक्तियुक्तं । शेषं पूर्वमनुतं | उत्तरं वाक्यमत्र- साधयिष्यामीत्याशङ्क्याह — काममिति ॥ हे परवीरघ्न वीत् ॥३२-३४|| मनःसंकल्पसंपाता: मनोव्यापार- त्वं अस्य कार्यस्य सर्वराक्षसवधपूर्वक प्राणरूपस्य | तुल्यगमनाः ॥ ३५ ॥ न सज्जते न विलंवेत परिसाधने कामं पर्याप्तः शक्तः । एवं चेत्फलोदयः ॥ ३६-३७ ॥ प्रत्यवरः हीन: । पूर्व चतुर्णामेवात्र शक्तिसमृद्धिः । ते यशस्यः तव यशस्करः । नतु ममेति गतिरिति विचारप्रकारमात्रमुक्तं । अत्र तु परमार्थः । भावः ।। २८ ।। तर्हि तव किं यशस्यमित्याकाङ्क्षाया- यद्यपि बले हनुमानधिकः तथापि वेगे सुग्रीवसन्नि माह - बलैरिति ॥ जित्य जित्वा । मां गृहीत्वेति शेषः । हिता नीलादयः सर्वे तुल्या एवेति नानृतोक्तिः यायात् राम इतिच शेषः ॥ २९ ॥ एतन्नकेवलंम | ॥३८ – ३९|| एकोत्पातेन एकयत्नेन ॥ ४०-४१ ।। रामस्यापीत्याह—शरैरिति ॥ ३० ॥ तस्य अनुरूपं विधमिष्यतः दहिष्यतः ॥४२–४३॥ कालकाङ्क्षिणी विक्रान्तं यथा भवेत्तथा उपपादय कुरु ॥ ३१ ॥ | भव दिवसगणनायां तत्परा भवेत्यर्थः । नचिरात् अर्थोपहितं अर्थयुक्तं । सहितं परस्परसंगतं । हेतु- अचिरात् ॥ ४४–४६ ॥ पुनरब्रवीदिति । ननुभवत्वेवंहरीणामागमनं । राघवयोः कथंतत्राह-ममेति । महासंघौ महासमुदाययुक्तौ ॥४१॥ इत्येकोनचत्वारिंशः सर्गः ॥३९॥ [ पा० ] १ ख. घ. त्वमस्मिन् क. एतस्मिन्. २ ङ. झ. ज. ट. सममैयुधि. ३ घ ङ. झ. ट. स्वपुरं. क. खांपुरीं. ग. पुरं. ४ ग. ङ. झ. ट. तत्तस्यसदृशंभवेत् ५ क. ख. ग. ङ. झ. ट. बलैस्तु. ६ ङ. – ट. प्रश्रितं. ७ ख. हनुमाञ्श्रेष्ठं ८ क. संपन्नाः. ९ ङ. छ. –ञ. खपुरीं. घ. च. ट. खांपुरी. ख. पुरं. १० क. - ट. ग्रसिन्द्रेचसंपुत्रा. ११ च. छ. ज. ञ॰ क्षिप्रमेष्यसिशोकस्यपरंपारंचमैथिलि. १२ङ, झ. ट. द्रक्ष्यसिमैथिलि. १३ ङ. झट. द्रक्ष्यसेनिहतंबलात्. ख, विहतं. १५० श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः ॥ गमनाय मतिं कृत्वा 'वैदेहीं पुनरब्रवीत् ॥ ४७ ॥ तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ॥ लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् || [ सुग्रीवसहितं शरं वानरैः परिवारितम् ] ॥ ४८ ॥ नखदंष्ट्रायुधान्वीरान्सहशार्दूलविक्रमान् || वानरॉन्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि संगतान् ॥ ४९ ॥ शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ॥ नर्दतां कपिमुख्यानामायें यूथान्यनेकशः ॥ ५० ॥ स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ॥ न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ५१ ॥ माँ रुदो देवि शोकेन मा भूत्ते मैंनसोप्रियम् || शंचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ॥५२॥ रामाद्विशिष्ट : कोन्योस्ति कश्चित्सौमित्रिणा संमः ॥ अग्निमारुतकल्पौ तौ भ्रातरौ तंव संयौ ॥ ५३ ॥ नामिविरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेतिरौद्रे ॥ न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ॥ ५४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनचत्वारिंशस्सर्गः ॥ ३९ ॥ चत्वारिंशः सर्गः ॥ ४० ॥ सीतया हनुमन्तंप्रति श्रीरामे तेनस्वस्थमनश्शिलयातिलकरचनायाः प्रत्यभिज्ञानत्वेननिवेदनचोदनम् ॥ १ ॥ तथा स्व- 'वरणप्रणामपूर्वकंप्रयाणोद्यतंहनुमन्तंप्रति श्रीरामे स्वीयदुरवस्था निवेदनचोदन पूर्वकमाशीर्वचनेन गमनाभ्यनुज्ञानम् ॥ २ ॥ तुवचनं तस्य वायुसूनोर्महात्मनः ॥ उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥ १ ॥ त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर || अर्धसंजातसस्येव वृष्टि प्राप्यं वसुन्धरा ॥ २ ॥ यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकशितैः ॥ संस्पृशेयं सँकामाऽहं तथा कुरु दयां मयि ॥ ३ ॥ अभिज्ञानं च रामस्य देंद्या हरिगणोत्तम || क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ॥ ४ ॥ मनश्शिलायास्तिलको गण्डपार्श्वे निवेशितः ॥ त्वया प्रनष्टे तिलके तैत्किल सर्तुमर्हसि ॥ ५ ॥ पुनरुक्तिः ।। ४७–४९॥ शैलाम्बुदेति द्रक्ष्यसीति | सस्या || २ – ३ || काकस्यैकाक्षिशातनीं क्षिप्तां शेषः ॥५०-५१॥ मा रुदः रोदनं मा कुरु ॥५२ - इषीकां इषीकतृणरूपमभिज्ञानं पूर्वोक्तं दद्याः । ५३॥ मत्सङ्गमकालमात्रं मम रामेण सङ्गमकालमात्रं अन्यच्च वक्ष्यामीति भावः । तदेवाह- - मन इति ॥ ॥ ५४॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- तिलके पूर्वतिलके प्रनष्टे सति । गण्डपार्श्वे गण्डस्थले भूषण शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ | गण्डशैलपार्श्वे वा । मनश्शिलायास्तिलकः मनश्शिला- कृततिलकः । तत् मनश्शिलातिलक निर्माणं । स्मर्तुम- वेद ॥ १ ॥ अर्धसंजातसस्या अर्धोत्पन्न | र्हसि । इदमप्यभिज्ञानं दद्या इति योजना ॥ ४ - ति० अर्धसंजातानिअर्धवयः प्राप्तानि | ततः परंजलाभावादासन्नशोषाणिसस्यानियस्यास्सा | यथादैवात्संपन्नवृष्ट्यासंपन्नसस्या भवति तथाऽहमपि प्राप्तजीवितनाशा मृतोपमा त्वद्दर्शनाद्धृतजीवितेतिभावः ॥ २ ॥ ति० स्मर्तुमर्हसीति मयोक्तमितिब्रूहीतिशेषः [ पा० ] १ क. ख. च. छ. ज. ञ. मैथिलीं. २ ङ. झ. ट. मुपागतं. ३ इदमर्धे ग. पाठेदृश्यते. ४ क. च. छ. ज. न्वानरेन्द्रेणक्षिप्रं. ५ च. छ. ज. अ. मुख्यानामचिराच्छ्रोष्यसिध्वनिं ख. घ. मुख्यानांनचिराच्छ्रष्यसिस्वनं. ग. मुख्यानांमध्ये यूँथा. ६ ङ. छ. झ. ट. रुदमादेविशोकेन. क. ज. ब. अलंतेदेविशोकेन. ७ ङ. झ ट मनसोभयं. ज. -ट. शचीवभत्र ९ च. ज. ज. शकेणपत्या. ङ. झ. ट. शक्रेणसङ्गमेष्यसिशोभने १० क. च. छ. ज. ञ. रणसंश्रयौ. ११ ग. च. छ. ज. अ. रभ्युषितेहि १२ प पीडितै, १३ च. छ. ज. समासक्ता. १४ ख. घ. दत्तं १५ झ. तंकिल. ८ क. घ. ङ. च. सर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स वीर्यवान्कथं सीतां हृतां समनुमन्यसे || वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः ॥ ६॥ एष चूडामणिर्दिव्यो मया सुपेरिरक्षितः ॥ एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघं ॥ ७ ॥ एष निर्यातितः श्रीमान्मया ते वारिसंभवः ॥ अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥ ८ ॥ असह्यानि च दुःखानि वाचश्च हृदयच्छिदः ॥ राक्षसीनां सुघोराणां त्वत्कृते मर्पयाम्यहम् ॥ ९ ॥ धारयिष्यामि मासं तु जीवितं शत्रुसूदन | मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ॥ १० ॥ घोरो राक्षसराजोयं दृष्टिश्च न सुखा मयि ॥ त्वां च श्रुत्वा विषज्जन्तं न जीवेयमेहं क्षणम् ||११|| वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् ॥ तैथाऽब्रवीन्महातेजा हनुमान्मारुतात्मजः ॥ १२ ॥ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ॥ रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ॥ १३ ॥ कथंचिद्भवती दृष्टा न कालः पेरिशोचितुम् || इमं मुहूर्त दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ १४॥ तावुभौ पुरुषव्याघ्रौ राजपुत्रांवरिन्दमौ ॥ त्वदर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ १५ ॥ हैत्वा तु समरे क्रूर रावणं सहबान्धवम् || रोंघवौ त्वां विशालाक्षि स्वां पुरीं प्रौपयिष्यतः ||१६|| यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ॥ प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि ॥ १७ ॥ साब्रवीद्दत्तमेवेति मयाभिज्ञानमुत्तमम् ॥ एतदेव हि रामस्य दृष्ट्वा मँत्केशभूषणम् || श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति ॥ १८ ॥ १५१ स तं मणिवरं गृह्य श्रीमान्लवसत्तमः ॥ प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।। १९ ।। तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् ॥ वर्धमानं महावेगमुवाच जनकात्मजा ॥ अश्रुपूर्णमुखी दीना बाँष्पगद्गदया गिरा ॥ २० ॥ हनुमान्सिहसंकाशौ भ्रातरौ रामलक्ष्मणौ ॥ सुग्रीवं च सहामात्यं सर्वाच्या नामयम् ॥ २१ ॥ यथा च स महाबाहुर्मी तारयति राघवः ॥ असा दुःखांबुसंरोधात्वं समाधातुमर्हसि ॥ २२ ॥ इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ॥ ब्रूयास्तु रामस्य गतः समीप शिवश्च तेऽध्वाऽस्तु हरिप्रवीर ॥ २३ ॥ ६ ॥ प्रहृष्यामीति । अस्य चूडामणेस्त्वया बहुशो | मासात्परं ॥ ८-१० | विषज्जन्तं विलम्बमानं लालितत्वेन त्वत्स्मारकत्वादितिभावः ॥ ७ ॥ वारि ॥ ११-१३ ।। इमं मुहूर्त अस्मिन्मुहूर्ते ॥ १४- संभवः । रत्नं हि रत्नाकरे उत्पद्यते । अतःपरं | २२ ॥ शिवः अव्याहत इत्यर्थः ॥ २३ ॥ ॥ ५ ॥ ति० दिव्य एषचूडामणिः एतावत्कालंसुपरिरक्षितः । एतंव्यसनेत्वाविष्ष्यामि । एतत्संनिधानेरक्षोऽभिभवासंभ- वादितिभावः ॥ ७ ॥ ती० त्वत्कृते त्वत्प्राप्त्याशया ॥ ९ ॥ स० मासादूर्ध्वमित्युक्तिस्तु कालेधि केसत्यपितीत्रागमनाभिप्रायेणवा दिनेषुसत्स्वप्यात्मघाताभिप्रायेणवेतिज्ञातव्यं ॥ १० ॥ ति० यतोऽयंघोरस्तस्यदृष्टिश्च । चाद्बुद्धिः नसुखा अवधिकालादूर्ध्वकृतविना• शनिश्चया । अतस्तत्पूर्वमेवमरणौचित्यादवधिकालस्याधिकत्वेपिमासादूर्ध्वमेवनजीविष्यामि । किंचत्वां विषजन्तं विलम्बंकुर्वन्तं | यदिश्शृणुयां तदा तथाश्रुत्वामासादर्वांगेवक्षणमपिनजीवेय मित्युक्त मितिब्रूहीतिशेषः ॥ स० विषजन्तं असक्तमिवविद्यमानं ॥ ११ ॥ ति० त्वच्छोकविमुखः त्वत्स्थित्य परिज्ञानजशो केनत्वदुद्धारप्रवृत्तिविमुखः । नतुज्ञात्वेति सत्येनतेशपे ॥ १३ ॥ ति० त्वंसमाधातु- मित्यस्य तथेत्यादिः । समाधानं संविधानं | अथापिसमहाबाहुरितिपाठे यथेत्यपिपूरणीयमेव । यद्यपिश्रुतवृत्तान्तः स्वयमेवयतिष्य- [ पा० ] १ क. ख. घ. च. – ट. वरुणोपम. २ क. ङ. ट. संपरि. ३ ङ. झ. ट. राक्षसैस्सहसंवासं ४ घ. विपन्नंतु. ५ ङ. झ. ट. मपिक्षणं. ६ क. ख. ग. ङ. - ट. अथाब्रवीत्. घ. ततोऽब्रवीत्. ७ क. ग. —च. ज. झ ट शोकाभिभूते. ८ क. ग. ङ.―ट. दृष्टाकथंचिद्भवती ९ ङ. झ. ट. परिदेवितुं. १० घ. - ट. वनिन्दितौ ११ घ. छित्त्वातु. १२ क. म. घ. च. छ. ज. ञ. घोरं. ङ. झ ट रक्षो. १३ क. ङ. —ट. बान्धवैः १४ क. ग. च. छ. ज. ज. राघवस्त्वां. १५ ङ. झ. ट. प्रतिनेष्यतः क. च. छ. ज. अ. प्रतिनेष्यति. ग. प्रापयिष्यति. १६ ङ. झ. ट. यत्नेनभूषणं. १७ क. ग. च. ज. अ. बाष्पसंदिग्धया १८ क. ग. ञ. शोकंममतीव्रवेगं. १९ घ. शिवश्चपन्थास्तु. १५२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ॥ अल्पावशेष प्रसमीक्ष्य कार्य दिशं ह्युदीचीं मनसा जगाम ॥ २४ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥ एकचत्वारिंशः सर्गः ॥ ४१ ॥ हनुमता रावणेनसह साक्षात्संभाषणादिनातदीयबलाध्यवसायादिपरिज्ञानस्यावश्यकत्वनिर्धारणपूर्वकंवनभञ्जनस्य तद्दर्श- नोपायत्वनिर्धारणेनाशोकवनभञ्जनम् ॥ १ ॥ सच वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तैया ॥ तस्माद्देशादपक्रम्य चिन्तयामास वानरः ॥ १ ॥ अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा || त्रीनुपायानतिक्रम्य चतुर्थ इह लक्ष्यते ॥ २॥ न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते ॥ न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ॥ ३ ॥ न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते ।। हतप्रवीरा हि रणे हि राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ॥ ४ ॥ कार्ये कर्मणि र्निर्दिष्टे यो बहून्यपि साधयेत् ॥ पूर्वकार्याविरोधेन स कार्ये कर्तुमर्हति ॥ ५ ॥ न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ॥ यो झर्थ बहुधा वेद स समर्थोऽर्थसाधने ॥ ६ ॥ . अल्पावशेषं अल्पावशिष्टं | प्रसमीक्ष्य विचार्य ||२४|| | लक्ष्यते साधनतया दण्ड एवदृश्यतइत्यर्थः ॥ २ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे उपपत्तिपूर्वकमेतदेव विवृणोति - न सामेति ॥ शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चत्वा- “ अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः । रिंशः सर्गः ॥ ४० ॥ पराजयश्च संग्रामे तस्मायुद्धं विसर्जयेत् " इति युद्ध- स्याव्यवस्थितफलकत्वेपि “ सर्वे बलवतः पथ्यं " " अभिगम्य तु वैदेहीं निलयं रावणस्यच " इ- इति न्यायेन सर्वातिशायिबलपराक्रमस्य मम पराज- त्युक्तकार्यद्वये सीतादर्शनरूपं कार्य जातं । इदं कार्ये यप्रसङ्ग एव नास्तीत्यभिप्रायेणाह–पराक्रम इति । रावणनिलयपरिज्ञानरूपं । अल्पशेषं अल्पावशिष्टं । मम तु इह रक्षोविषये पराक्रम एव रोचत इति संबन्धः सान्तः पुरलङ्कायाः सम्यक्परिज्ञातत्वेपि राक्षसबला - ॥ ३–४ ॥ " अभिगम्य तु वैदेही निलयं रावणस्य बलरावणहृदयाद्यपरिज्ञानात्कार्यस्याल्पशेषत्वोक्तिः च” इत्यनुज्ञातस्यातिरिक्त कार्य करणे दोषमाशङ्क इह राक्षसबलाबलरावणहृदयपरिज्ञानरूपकार्ये । परिहरति — कार्य इति ॥ कार्ये विहिते कर्तव्ये । त्रीनुपायानतिक्रम्य सामदानभेदानतिक्रम्य | चतुर्थो | बहूनि कार्याणि ॥ ५ ॥ अल्पस्यापि कर्मण: एको ति तथापि त्वमपियथामांशीघ्रंतारयसि तथासंविधानंकुर्वित्यर्थः ॥२२॥ ति० तत्कार्य लङ्कागमनप्रयोजनं । अल्पशेषं | देवीदर्श - नरूपस्यमहतःप्रधानकृत्यस्यनिष्पन्नत्वात्परबलार्दनरूपस्यानुषङ्गिकत्वादल्पशेषत्वमित्याशयः ॥ २५ ॥ इतिचत्वारिंशःसर्गः ॥४०॥ । ति० अस्यकार्यस्य परबलाशय परिज्ञानरूपस्य । सर्वातिशायिपराक्रमवतो ममपराजय एवनास्तीत्याशयेनाह - पराक्रमादृते इति । विनिश्चयः निश्चितोपायः । स्वबलप्रकाशनेप्रयोजनान्तरमप्यस्तीत्याह- हतेति । अद्य हताःप्रवीराः श्रेष्ठायेषांतेराक्षसाः यत् यस्मात् इह भाविनिरणे | मार्दवं एकेनैवैवंपराक्रमः कृतः तादृशैरनेकैः कथमस्माकंजयाशेतिरणप्रवृत्तिराहित्यंप्राप्नुयुः । अतः पराक्रमात्परबलस्य मनोभङ्गरूपंकार्यसिद्ध्यतीत्याशयः । शि० इह अस्मिन्समये । राक्षसाः कथंचित् केनाप्युपायेनय दिहतप्रवीराः तर्हिमार्दवं किंचिन्नम्रतां । ईयुः । एतेन नम्रीभूययदिसीतांरामायसमर्पयेत् तर्हिराक्षसकुलविध्वंसो नभवेदितिसूचितं । तेनहनुमतो दयालुत्वंव्यक्तं ॥४॥ ति० उक्तमेव विवृणोति – नहीति । यस्तु स्वल्पस्यापिकर्मणोतिशयितयत्नेन सिद्धिहेतुर्भवति असावेकोमुख्यः [पा०] १ घ. ट. प्रतिपादितार्थ: २ क. – ट. तदल्पशेषं. ३ च. स्तदा, ४ क. ग. घ. च. छ. ज. वर्तते. ५ ख, ग. ङ. झ. ट. स्त्वेष. ६ इ. च. छ. झ ञ ट निर्वृत्ते. क. संवृत्ते, सर्गः ४१ ] श्रीमगोविन्दराजीयव्याख्यासमलंकृतम् । इहैव तावत्कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम् ॥ परात्मसंमर्दविशेषतत्त्ववित्ततः कृतं स्यान्मम भर्तृशासनम् ॥ ७ ॥ कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह ॥ तथैव खल्वात्मबलं च सारवत्समानयेन्मां च रणे दशाननः ॥ ८ ॥ ततः समासाद्य रणे दशाननं समन्त्रिवर्ग संबलप्रयायिनम् ॥ हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वाऽहमितः पुनर्ब्रजे ॥ ९ ॥ इदमस्य नृशंसस्य नन्दनोपममुत्तमम् || वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥ १० ॥ इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः ॥ अस्मिन्भने ततः कोपं करिष्यति दशाननः ॥ ११ ॥ ततो महत्साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः || त्रिशूलकालायसपहसायुधं ततो महयुद्धमिदं भविष्यति ॥ १२ ॥ अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभि॑िरसह्यविक्रमः ।। निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥ १३ ॥ ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः || ऊरुवेगेन महता द्रुमान्क्षेष्ठुमथारभत् ॥ १४ ॥ ततस्तु हनुमान्वीरो बभञ्ज प्रमदावनम् ॥ मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ १५ ॥ १५३ हेतुस्साघकोन किमुत महतः कर्मण इति भावः । | खलु | स दशाननः । रणे आत्मबलं स्वपक्षबलं मां बहुधा बहुभिर्हेतुभिः ॥ ६ ॥ पूर्वोक्तसमर्थनायाह- इहैवेति || अहमिव परात्मसंमर्द विशेषतत्त्ववित् परात्मनोर्युद्धतारतम्यतत्त्ववित् | कृतनिश्चयः कृत- बलाबलनिश्चयः सन् यदि प्लवगेश्वरालयं व्रजेयं ततः भर्तृशासनं सीतादर्शनरावणनिलयसम्यक्परिज्ञान- विषयं शासनं । तावत्साकल्येन कृतं स्यात् । अन्य- था राक्षसबलाबलं कीदृशमितिभर्त्रापृष्टे निरुत्तरः स्यामिति भावः ॥ ७ ॥ युद्धं कथं सुखागतं सुखेन प्राप्तं भवेत्तथा कर्तव्यमित्यर्थः । युद्धस्य फलमाह - तथैवेत्यादिना सार्धश्लोकेन ॥ तथैव खलु युद्धकरणे च । सारवत् मानयेत्परिच्छिन्द्यात् ॥ ८॥ बलप्रया- यिना सेनान्या सह वर्तत इति सबलप्रयायी तं । तस्य हृदिस्थितं मतं सीताविषयाध्यवसायं बलं च मत्वा । सुखेन इतः अस्मात्स्थानात् । पुनः व्रजे व्रजिष्यामि ॥ ९ ॥ नेत्रमनःकान्तं वर्तत इति शेषः ॥ १०- १२ ॥ समादेक्ष्यति नियोजयिष्यति । इदं अव्यवहि- तोत्तरकालिकं ॥ १२ ॥ कपीश्वरालयमित्यनन्तरमि- तिकरणं द्रष्टव्यं । इति चिन्तयामासेत्यन्वयः ||१३|| ततः तेन चिन्तितेन हेतुना ॥ १४ ॥ प्रमदावनं अन्तःपुरवनं । “प्रमदावनमन्तःपुरोचितं " इत्यमरः सावकोहेतुर्नभवति । अपितु योह्यर्थं प्रयोजनं । अल्पेनयत्नेन बहुधाकर्तुवेद स एवार्थसाधने समर्थः ॥ ६ ॥ ति० एवंनिश्चितार्थो युद्धप्रवृत्तिप्रकारंचिन्तयति - कथंन्विति । अद्यखलु ममेहागतं आगमनं । सुखागतं सुखफलक मागमनंकथंभवेत् । तथा राक्षसैः सहप्रसह्य स्वयमेवबलात्कृत्ययुद्धंच कथंममभवेत् । तथा तथैवकरणेसति । सारवत् ऊर्जितं स्वबलंमांच सदशाननः कथंमानयेत् लाघयेत् । यद्वा तथैवयुद्धकरणेखलु दशाननः आत्मबलंमांचसारवत्संमानयेत् सम्यक्परिच्छिन्द्यादित्यर्थेनयुद्धफलमुक्तं ॥ ८ ॥ ति० ततोमद्वलवशादेवमारणेसमासाद्यवर्तमानं सबलं सयायिनं ससारथिं । अन्तर्भावितण्यर्थाद्यातेर्णिनौ यापयितायायी सारथिः । तेनसहितंरावणंज्ञात्वा हृदिस्थित्तस्य मतं अभीष्टंबलंच । सुखेन अक्लेशतोमत्वा ज्ञात्वा । पुनरितोत्रजे ब्रजिष्ये । सबल- प्रयायिनमित्याधुनिक कल्पितःपाठः ॥ ९ ॥ शि० इदंवनं अस्य रावणस्य | मनःकान्तं मनःप्रियं । अस्तीतिशेषः ॥ १० ॥ शि० इदंवनं शुष्कंवनमनलइव विध्वंसयिष्यामि । यदितु एतच्छ्रोकघटकस्य इदमित्यस्य स्वप्रवेशिनोजनस्योद्दीपनद्वारा इंकामंददा- तीतितथा इत्यर्थः तदापूर्वस्यापी हैवान्वयः । एवंच पूर्वत्रास्तेरध्याहारस्य न प्रयोजनं ॥ ११ ॥ [ पा० ] १ ग घ. सुखावहं. २ ङ. च. झ. ट. सबलंसयायिनं. घ. सबलंसबान्धवं. ३ क. ङ. - . समानेष्यति • ४ ङ. झ ञ ट रभङ्गविक्रमः . घ. रसह्यविक्रमैः ५ ग. ङ. झ. ट. ततस्तद्धनुमान्. वा. रा. १६८ i १५४ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ तद्वनं मथितैर्वृक्षैचि सलिलाशयैः ॥ चूर्णितः पर्वतायैश्च बभूवाप्रियदर्शनम् ।। १६ ।। नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः ॥ ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ॥ न बभौ तद्वनं तत्र दावानलहतं यथा ॥ १७ ॥ व्याकुलावरणा रेजुर्विह्वला इव ता लताः ॥ १८ ॥ लतागृहै चित्रगृहैश्च नाशितैर्महोर गैर्यालमृगैश्च निर्घुतैः ॥ शिला गृ है रुन्मथितैस्तथा गृ है : प्रनष्टरूपं तद्भून्महद्वनम् ॥ १९ ॥ सा विह्वलाऽशोकलताप्रताना वनस्थली शोकलताप्रताना ॥ जाता दशास्यप्रमदावनस्य कर्बलाद्धि प्रमदावनस्य ॥ २० ॥ सं तस्य कृत्वाऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः ॥ युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमाँस्थितः कपिः ॥ २१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥ द्विचत्वारिंशः सर्गः ॥ ४२ ॥ हनुमताऽवभञ्जने संभ्रान्तपक्षिकुलकोलाहलैर्वृक्ष भङ्गरवैश्च प्रबुद्धामीराक्षसीभिःसीतांप्रति हनुमत्स्वरूपादिप्रश्नः ॥ १ ॥ सीतया कैतवेनस्वस्य तदपरिज्ञानोक्तौ राक्षसीभीरावणायत निवेदनम् ॥ २ ॥ राषणचोदितैरशीतिसंख्याकैः किङ्करनाम कै राक्षसै स्तोरणस्थंहनुमन्तंप्रति युद्धायाभियानम् ॥ ३ ॥ हनुमता रामादिजयोद्घोषणेनसह स्वनामनिर्देशेनस्वस्थ रामदूतत्वो दोषणपूर्वकं सकलकिङ्करराक्षससंहरणम् ॥ ४ ॥ ततः पक्षिनिनादेन वृक्षभङ्गवनेन च ॥ बभूवुत्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ॥ १ ॥ ।। १५ ।। पर्वतामैः क्रीडापर्वतात्रैः ॥ १६–१७ ॥ रावणप्रमदावनस्य | "डयापोस्संज्ञाच्छन्दसोर्बहुलम्” व्याकुलावरणा: आवरणादुपनाव्याकुलाः । विह्वला: इति बहुलवचनाद्रस्वाभावः | दशास्यप्रमदान स्त्रिय इव ॥ १८ ॥ व्यालमृगैः श्वापदादिहिंस्रमृगैः । वनस्थलीत्यत्र शिलापुत्रकस्य शरीर मितिवदुपचारा- निर्घुतैः पीडितैः । गृहैः केवलगृहै: ॥ १९ ॥ शो- त्षष्ठी । प्रमदावनस्य सीतारूपप्रमदापालकस्य | वन- च्यत इति शोकः । प्रतानं विततिः । अशोकं स्थली कपेर्बलाद्विह्वला शोकलताप्रताना च जाता । अशोच्यं लताप्रतानं यस्यास्सा अशोकलताप्रताना । अशोकलतेत्युपलक्षणं ॥ २० ॥ अर्थपतेः राज्ञो राव- दशास्यप्रमदावनस्य भोगवर्धनेन रावणवनितारक्ष- णस्य | मनसः व्यलीकं अप्रियं पीडनं वा । "अलीकं कस्य । प्रमदावनस्य अन्तःपुरोद्यानस्य | सा वनस्थली त्वप्रियाकार्यवैलक्ष्यानृतपीडने” इति निघण्टुः।युयुत्सुः तृणगुल्मलतादिविशिष्टप्रदेश: । कर्बलाद्धि विह्वला योद्धुमिच्छुः । तोरणं उद्यानबहिरं । " तोरणोस्त्री लुलिता शोकलताप्रताना च जाता । यद्वा शोकल- बहिर्द्वारं " इत्यमरः ॥ २१ ॥ इति श्रीगोविन्दराज ताशोकरताः । रलयोरभेदः । अप्प्रताना: अप्सु विरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख् प्रताना: कमलकह्लारादयोऽस्यां सा शोकलताप्र- सुन्दरकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥ ताना । म्लानजलजेति यावत् | दशास्यप्रमदावनस्य उतशब्दो वार्थे । “ उताप्यर्थविकल्पयोः ” ति० पर्वतायैः उपलक्षितमितिशेषः ॥ १६ ॥ शि० विह्वला: अशोकलताप्रतानाः विस्तृताशोकलताःयस्यांसा वनस्थली । प्रमदस्य उत्कृष्टमदस्य अवनंरक्षणंयस्मिंस्तस्य । नित्यंमद विशिष्टस्येत्यर्थः । दशास्यप्रमदावनस्य रावण स्त्रीसमूहस्य | कपेर्बलात् शोकरूपलताप्रतानःलता विस्तारोयस्यांसा जाता ॥ २० ॥ इत्येकचत्वारिंशःसर्गः ॥ ४१ ॥ [ पा० ]१ ख. घ. बभूवाद्भुतदर्शनं. ङ. च. ट. बहुधाप्रियदर्शनं. झ. बहुधाप्रियदर्शमैः. २ ङ. झ. ट. लतायुतैः. ३ ङ. ट. सादितैर्व्यालैर्मृगैरार्तरवैश्चपक्षिभिः ४ क. र्व्याघ्रमृगैश्च ५ ङ. झ ट ततस्सकृत्वाजगतीपतेर्महान्कपिः ६ ग. बहुभिर्निशाचरैः ७क. ग. — चं. झ. ञ. ट. माश्रितः सर्ग: ४२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । विता मयस्ता विदुर्मृगपक्षिणः || रक्षसां च निमित्तानि ऋराणि प्रतिपेदिरे ॥ २ ॥ ततो गतायां निद्रायां राक्षस्यो विकृताननाः ॥ तद्नं ददृशुर्भनं तं च वीरं महाकपिम् ॥ ३ ॥ स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः ॥ चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥ ४ ॥ ततस्तं गिरिसंकाशमतिकायं महाबलम् || राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ ५॥ कोयं कस्य कुतो वाऽयं किंनिमित्तमिहागतः ॥ कथं त्वया सहानेन संवादः कृत इत्युत ॥ ६ ॥ आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ॥ संवादमसितापाङ्गे त्वया किं कृतवानयम् ॥७॥ अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी || रक्षसां भीमरूपाणां विज्ञाने मेम का गतिः ॥ ८ ॥ यूँयमेवाभिजानीत योऽयं यद्वा करिष्यति ॥ अहिरेव ह्यः पदान्विजानाति न संशयः ॥ ९॥ अहमण्यस्य भीताऽस्मि "नैनं जानामि कोन्वयम् ॥ वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥ १० ॥ वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशैः ॥ स्थिताः काश्विगताः काश्चिद्रावणाय निवेदितुम् ॥ ११ ॥ रावणस्य समीपे तु राक्षस्यो विकृताननाः || विरूपं वानरं भी मैंमाख्यातुमुपचक्रमुः ॥ १२ ॥ अशोकवनिकामध्ये राजन्भीमवपुः कपिः ॥ सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः ॥ १३ ॥ न च तं जानकी सीता हरिं हरिणलोचना || अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति ॥ १४ ॥ वासवस्य भवेद्द्तो दूतो वैश्रवणस्य वा || प्रेषितो वाऽपि रामेण सीतान्वेषणकाङ्क्षया ॥ १५ ॥ तेन त्वद्भुत रूपेण यत्तत्तव मनोहरम् || नानामृगगणाकीर्णे प्रमृष्टं प्रमदावनम् ॥ १६ ॥ न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ॥ यत्र सा जानकी सीताँ स तेन न विनाशितः ॥१७॥ जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते || अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥ १८ ॥ चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता ॥ प्रवृद्धः शिशुपावृक्षः स च तेनाभिरक्षितः ॥ १९ ॥ तस्योग्र रूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि || सीता संभाषिता येन तद्वनं च विनाशितम् ॥ २० ॥ इत्यमरः । संवादो वा कथं कृत इति पप्रच्छुरिति विवाहकाले रंतिसंप्रयोगे प्राणात्यये सर्वधनाप- पूर्वेण संबन्धः । कः किंनामकः | कस्य कस्य संबन्धी हारे । मित्रस्य चार्थेप्यनृतं वदेयुः पञ्चानृतान्याहुर- पुरुषः । कुतः कस्माद्देशादागतः । किंनिमित्तं किं पातकानि ” इति स्मरणादसत्योक्तिः ॥ १० ॥ दिशः प्रयोजनमुद्दिश्य | संवाद किं कृतवान् किमुद्दिश्य दिक्षु । वनस्यपार्श्वेष्वित्यर्थः । विद्रुताः विलीनाः | कृतवान् । सर्वस्यापि पप्रच्छुरितिपूर्वेणान्वयः ||६-८॥ अयं यः यादृशः । यद्वा कार्ये करिष्यति तद्यूयमेवा- निवेदितुं निवेदयितुं ॥११ – १५॥ प्रभृष्टं भग्नमित्यर्थः भिजानीतेति संबन्धः ॥ ९ ॥ नैनं जानामीति | | | १६ – १९|| हे उग्र त्वं आज्ञातुं आज्ञापयितुं ||२० 66 १५५ ति० पप्रच्छुः तस्यानिर्निद्रतयाऽवस्थानंमत्वेतिभावः ॥ ५ ॥ ति० त्वयाऽनेनकथंसंवादःकृतइतिचपप्रच्छुः । यद्यपितानि - द्विताः । वनभङ्गध्वनिनाजागरिताइतिसंवादज्ञानस्यैवाभावात्कथंप्रश्नोनिरवसरः । तथापि निद्रामध्येकिजिज्जाग रेणेषत्संवादश्रवणेपि देवमाययापुनर्निद्रेतितत्प्रश्नोपपत्तिरित्याहुः । सीतायास्तद्दर्शनेपि निर्भयप्रसन्नमुखतयाऽवस्थाना दर्शनादयंकश्चिदेतत्परिचितएतद्वृत्ता- न्तज्ञानार्थमेवप्रायेणागतइतिसंभाव्यानयासंवाद करणंचसंभाव्य तत्प्रश्न निर्वाहइतिकतकः ॥ ६ ॥ ति० कागतिः कउपायः ॥८॥ ति० ननिवेदयितुमिच्छति । प्रायेणेयंतंजानातीतितासामाशयः ॥ १४ ॥ ति० उद्देशः प्रदेशः ॥ १७ ॥ [ पा० ] १ क. विद्राविताश्च संत्रस्ता: २ ङ. झ. ट. निषेदुः ३ घ. ददृशुर्भिन्नं ४ च. भीमं. ५ च. ज. ज. महामतिं. ६ च. छ. ज. ज. त्वयानेनपुनः ७ क. – ट. सर्वाङ्गशोभना ८ क. – ट. कामरूपाणां ९ ङ. झ ट कागतिर्मम. १० घ. ङ. झ. ट. यूयमेवास्यजानीत. क. ग. यूयमेवात्र. च. छ. ज. ज. यूयमेवहि. ११ ङ. झ ट . अहमप्यति १२ ङ. झ. ट. नैवजानाभिकोह्यहं. १३ क. ख. दृढं. ङ. झ. ट. द्रुतं. ग. भयात्. १४ ड. झ० ट. भीमंरावणायन्यवेदिषुः क. भीमंव्याख्यातुमुप. १५ ङ. झ. टं. तेनैवाद्भुत १६ क. ज. वीर्येण १७ ङ. झ. ट. देवी, १८ क. ङ. ज – ट. लक्ष्यते. १९ क. घ. ङ. झ, ट, पत्राढ्यं च छ ज ञ. शोभाढ्यं. २० ङ. छ. झ ञ रूपस्योग्रं. २१ ग. ङ. ट. वनंतेन. ● श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ मनःपरिगृहीतां तां तव रक्षोगणेश्वर ॥ कः सीतामभिभाषेत यो न स्यात्यक्तजीवितः ॥ २१ ॥ राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः ॥ हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ॥ २२ ॥ तस्य क्रुद्धस्य नेत्राभ्यां प्रापतनास्त्रविन्दवः ॥ दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ||२३॥ आत्मनः सदृशाञ्छ्ररान्किकरान्नाम राक्षसान् ॥ व्यादिदेश महातेजा निग्रहार्थं हनुमतः ॥ २४ ॥ तेषामशीतिसाहस्रं किंकराणां तरविनाम् ॥ २५ ॥ निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः || महोदस महादंष्ट्रा घोररूपा महाबलाः ॥ युद्धाभिमनसः सर्वे हनुमद्रहणोन्मुखाः ॥ २६ ॥ ते केपीन्द्रं समासाद्य तोरणस्थमवस्थितम् || अभिपेतुर्महावेगा: पतङ्गा इव पावकम् ॥ २७ ॥ ते गदाभिर्विचित्राभिः परिघैः काञ्चना: ॥ आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ॥ २८ ॥ मुद्रैः पट्टिशैः शूलैः प्रासतोमरशक्तिभिः || परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥ २९ ॥ हनुमानपि तेजस्वी श्रीमान्पर्वत सन्निभः || क्षितावाविध्य लाङ्गूलं ननाद च महाखनम् ॥ ३० ॥ स भूत्वा सुमहाकायो हनुमान्मारुतात्मजः ॥ धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ ३१ ॥ तस्यास्फोटितशब्देन महता सानुनादिना || पेतुर्विहङ्गा गगनार्दुच्चैश्चेदमघोषयत् ॥ ३२ ॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ॥ राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ३३ ॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः || हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ ३४ ॥ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् || शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ ३५ ॥ अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ॥ समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ ३६॥ तस्य सन्नादशब्देन तेऽभवन्भयशङ्किताः ॥ दहशुश्र हनूमन्तं संध्या मेघमिवोन्नतम् ॥ ३७ ॥ .१५६ -- २१|| संवर्तितेक्षणः परिवर्तितेक्षणः ||२२ - २३॥ नाम प्रसिद्धौ । किंकर इति प्रसिद्धानित्यर्थः ॥ २४ ॥ किंकराणां संख्यां निर्दिशति – तेषामिति ॥ २५ ॥ सर्व इति विशेष्यं । कूटो नाम अयस्कारकूटसदृश आयुधविशेषः । मुद्गरः घणः ॥ २६ ॥ ॥ ३१ ॥ सानुनादिना सप्रतिध्वनिना । यद्वा अनु नादिनः पर्वतगुहादयः तत्सहितेन । यद्वा सानुषु प्रतिध्वनिकुर्वता । उच्चैश्चेदमघोषयदिति । स हनुमान इदं वक्ष्यमाणं वचनमुञ्चैरघोषयत् ॥ ३२ ॥ घोषण- अवस्थितं युद्धाय सन्नद्धमित्यर्थः ॥ २७ ॥ परिघैः परिघपा- वचनमाह - जयतीत्यादि ॥ अभिपालितः वालिंवधेन तनैः । काञ्चनाङ्गदैः काञ्चनपढैः ॥ २८ ॥ पट्टिशो ||३३|| अष्टिकर्मण इत्यनेन स्वदास्यं न कर्मकृतं किंतु माम लोहदण्डः तीक्ष्णधारः क्षुरोपमआयुधविशेषः । स्वरूपप्रयुक्तमित्युच्यते ||३४|| प्रतिबलं समानबलं । अत्रेत्थंभूतलक्षणे तृतीया | प्रासः कुन्तः | तोमर : प्रहरत: राक्षसानितिशेष: । प्रहारमात्रेणवा हनुम- आयुधविशेषः ॥ २९ ॥ श्रीमानिति तात्कालिकहर्ष- द्विशेषणं ॥ ३५ ॥ मिषतां पश्यतां | अनादरे षष्ठी कृतक्रान्तिरुच्यते ॥ ३० ॥ धृष्टमिति क्रियाविशेषणं || ३६ || संध्यामेघमिवेति रक्तवर्णत्वात् || ३७ ॥ ती० सीतयासहसंभाषणस्यापराधलं साधयन्ति - मनःपरिगृहीतामिति । राजपरिग्रहसंभाषणपुंसोपराधइतिभावः । ति व्यक्तजीवितः त्यक्तजीविताशः ॥ २१ ॥ स० आत्मनः सदृशान् स्वदूतत्वयोग्यान् ॥ २४ ॥ तेषांसंख्या अशीतिसाहस्रमित्य- न्वयः । शि० तेषामिति । किङ्कराणांमध्ये अशीतिसाहस्रंकिङ्करास्तस्माद्भवनान्निर्ययुः ॥ २५ ॥ ति० क्षितावाविध्यलाङ्गूल मिति स्वभावोक्तिरलङ्कारः ॥ ३० ॥ [ पा० ] १ घ. ङ. झ. ट. सदृशान्वीरान. २ क. ङ, झ, ञ, ट. कर्पितं. ३ ख. ग. ङ. झ ट शरैरादित्य. च. छ. ज. ञ. शरैरशनि. ४ क. ख. ग. ङ. च. ज. ट. तोमरपाणयः ५ ङ. झ. ट. पुच्छमास्फोट, ६ क. ख. च. छ. ज, ञ. दुच्चैर्घोषमघोषयत्. ७ क. राघवेणानु. ८ ट, दहशुस्ते. 1 सर्गः ४३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स्वामिसंदेश निःशङ्कास्ततस्ते राक्षसाः कपिम् ॥ चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ ३८ ॥ स तैः परिवृतः शूरैः सर्वतः स महाबलः ॥ आससादायसं भीमं परिघं तोरणाश्रितम् ॥ सं तं परिघमादाय जघान रजनीचरान् ॥ ३९ ॥ स पन्नगमिवादाय स्फुरन्तं विनतासुतः || विचचाराम्बरे वीरः परिगृह्य च मारुतिः || [ सूदयामास वज्रेण दैत्यानिव सहस्रदृक् ] ॥ ४० ॥ स हत्वा राक्षसान्वीरोन्किकरान्मारुतात्मजः ॥ युद्धकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ॥ ४१ ॥ ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः || निहतान्किकरान्सर्वान्रावणाय न्यवेदयन् ॥ ४२ ॥ स राक्षसानां निहतं महद्धलं निशम्य राजा परिवृत्तलोचनः ॥ समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम् ॥ ४३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥ १५७ त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ किङ्करहननानन्तरं तोरणाच्चैत्यप्रासादमातेनहनुमता तत्प्रासादभञ्जनम् ॥ १ ॥ तदक्षिमीराक्षसैर्युद्धाय तदभियानम् ॥ २ ॥ हनुमता प्रासादस्तंभोत्पाटनेनतामणे तदुद्गताभिना प्रासाददहनम् ॥ ३ ॥ हनुमता प्रासादरक्षकराक्षसहनन- पूर्वक मन्तरिक्षस्थित्या सधानरबलेनसुग्रीवेण लङ्काभङ्गस्यभविष्यत्वोद्घोषणम् ॥ ४ ॥ ततः स किंकरान्हत्वा हँतुमान्स्थानमास्थितः ॥ १ ॥ वन॑ भग्नं मया चैत्यप्रसादो न विनाशितः ॥ तस्मात्प्रासादप्येव भीमं विध्वंसयाम्यहम् ॥ २ ॥ इति संचिन्त्य मनसा हनुमान्दर्शयन्चकम् ॥ चैत्यप्रासादमाप्लुत्यं मेरुशृङ्गमिवोनतम् || आरुरोह हरि श्रेष्ठो हनुमान्मारुतात्मजः ॥ ३ ॥ आरुह्य गिरिसंकाशं प्रासादं हरियूथपः || बभौ स सुमहातेजाः प्रतिसूर्य ईवोदितः ॥ ४ ॥ ततस्तत इति । अनेनास्य समीपं सहसा गन्तुमशक्ता ध्वंसनफलमाह - दर्शयन् बलमिति । बलदर्शना- इत्यवगम्यते।।३८-३९।। सपन्नगमिति सपरि॑िघत्वमात्रे र्थमित्यर्थः । ध्वंसनप्रकारमाह–चैत्येति । चैत्यं दृष्टान्तः । परिगृह्य परिघमिति शेषः । स्फुरन्तं पन्नग- देवायतनं तद्रूपः प्रासादः चैत्यप्रासादः तं । आलुत्य मादाय विनतासुतइव स वीरो मारुतिः परिघं परि- ह्याम्बरे विचचारेति संबन्धः ॥४०-४१॥ तस्माद्भया- तोस्णाल्लङ्घयित्वा । हरिश्रेष्ठो हनुमान्मारुतात्मज न्मुक्ताः दूरस्था इत्यर्थः ॥४२-४३॥ इति श्रीगोविन्द - इत्यस्योत्तरश्लोकेनान्वयः ॥ ३ ॥ हरियूथपत्वेण्यङ्ग्- राजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने रिर्भविष्यतीति तव्यावृत्त्यर्थं हरिश्रेष्ठ इत्युक्तं । प्रति सुन्दरकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ ४२ ॥ सूर्यः द्वितीयसूर्यइत्यर्थः । अनेनसूर्योदयस्सूचितः ति० स्वामिनोरामस्य संदेशेननामग्रहणेन कस्यायंभटइति संदेहरहिताः । किंच स्वामिसंदेशेनरावणाज्ञयाऽतिघोरेणाप्यनेनयोद्ध- व्यमेवेतिनिश्चयात्पक्षान्तरशङ्कारहिताः । प्रहरणैः आयुधैः । अभिपेतुः प्राहरन्नित्यर्थः ॥ ३८ द्विचत्वारिंशः सर्गः ॥ ४२ ॥ ति० ध्यानं विचारः ॥ १ ॥ ति० चैत्यप्रासादः रक्षःकुलदेवताप्रासादः । एवं प्रमदावनवत् ॥ २ ॥ [पा० ] १ इदम ङ. श. न. ट. पाठेषुदृश्यते. झ. ञ. ट. युद्धाकाङ्क्षी. ४ ङ. च. श. टं. महावीरः ६ ग. ङ. —ट. महाबलं. ७ क. ख. ग. ङ. च. छ. झ क. ग, घ. च. छ. मध्येवमिमं ९ घ. इवोत्थितः. २ ख. घ.—च. झ. ञ. ट. न्वीरः किंकरान. ३ ङ. च. छ. ५ क. ङ. झ. ट. समवस्थितः. ड.. च. छ. ज. ज. समुपस्थितः ञ ट हनुमान्ध्यानं ज. हनुमान्दारं. 4 ग. ङ. झ. ट. मद्यैवमिमं, १५८ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ संप्रभृष्य च दुधर्ष चैत्यप्रासाद मुत्तमम् || हनुमान्प्रज्वलक्ष्म्या पारियात्रोपमोऽभवत् ॥ ५ ॥ स भूत्वा सुमहाकाय: प्रभावान्मारुतात्मजः || धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ ६ ॥ तस्यास्फोटितशब्देन महता श्रोत्रघातिना || पेतुर्विहङ्गमास्तत्र चैत्यपालाच मोहिताः ॥ ७ ॥ अस्त्रविज्जयतां रामो लक्ष्मणच महाबलः ॥ राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ८ ॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ॥ हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ ९ ॥ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् || शिलाभिस्तु प्रहरतः पादपैच सहस्रशः ॥ १० ॥ अंर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ॥ समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ ११॥ एवमुक्त्वा विमानस्थ चैत्य स्थान्हरियूथपः || ननाद भीमनिदो रक्षसां जनयन्भयम् ॥ १२ ॥ तेन शब्देन महता चैत्यपालाः शतं ययुः ॥ गृहीत्वा विविधानखान्प्रासान्खङ्गान्परश्वधान् ॥ विसृजन्तो महाकाया मारुतिं पर्यवारयन् ॥ १३ ॥ ते गदाभिर्विचित्राभिः परिषैः काञ्चना: ॥ आजघुर्वानरश्रेष्ठं बाणैधादित्य सन्निभैः ॥ १४ ॥ आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ॥ परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ॥ १५ ॥ ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ॥ १६ ॥ प्रासादस्य महान्तस्य स्तम्भं हेमपरिष्कृतम् || उत्पाटयित्वा वेगेन हनुमान्यवनात्मजः ॥ ततस्तं भ्रामयामास शतधारं महाबलः १७ ॥ तत्र चाग्भिः समभवत्प्रासादचाप्यात ॥ १८ ॥ दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः || स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ॥ अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ १९ ॥ माध्शानां सहस्राणि विसृष्टानि महात्मनाम् || बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ॥ २० ॥ अटन्ति वसुधां कृत्स्त्रां वयमन्ये च वानराः ॥ २१ ॥ दशनागबलाः केचित्केचिद्दशगुणोत्तराः ॥ केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ २२ ॥ सन्ति चौघबलाः केचित्केचिद्वायुबलोपमाः ॥ अप्रमेयवँलाश्चान्ये तत्रासन्हरियूथपाः ॥ २३ ॥ ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः ॥ शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ॥ आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ॥ २४ ॥ ॥ ४ ॥ संप्रवृष्य आक्रम्य | पारियात्रोनाम कुल- | अरमिति च्छेदः । अरं शीघ्रं ॥ १७ ॥ अग्भिः सम- पर्वतः ।। ५–११ ।। चैत्यस्थान् चैत्यपालान् ॥ १२ - भवत् । भ्रामितस्तम्भैः स्तम्भान्तरसंघट्टनादिति भावः १६ ॥ पवनात्मजः भ्रामयामासेत्यन्वयः । शतधारं ॥ १८-१९ ॥ राक्षसानामुत्साहभङ्गं कारयितु- धारा कोदिः । वज्रवत्स्थितमित्यर्थः । यद्वा शतधा माह – मादृशानामित्यादि || २०-२२ || ओघबला: स० शतं बहवः ॥ १३ ॥ ति० परिक्षिप्येत्यंशे तोयस्मावर्तइवेतिदृष्टान्तः ॥ १५ ॥ रामानु० महान्तस्य महाग्रस्य । अत्युन्नतशिखरस्येत्यर्थः । महार्हस्येतिवापाठः ॥ १७ ॥ अग्निःप्रासादस्तंभान्तरसंघर्षाद्वा नुकरपरिभ्रमणरूपमथनतो वाग्निःसमभवद्वितिभावः । समयत समग्रग्रामदाहस्यभाविनइयनान्दीतिभावः ॥ १८ ॥ ती० ओघबलाः ओघसंख्यासंख्या- तगजबलाः ॥ २३ ॥ ४ क. [पा० ] १ ङ. श. ट. घर्षयित्वा. २ ग. ङ. - ट. महाकायश्चैत्यस्थो हरिपुङ्गवः. ३ ङ. झ. ट. नादेन. पालाश्चते. ५ च. ज ञ समाश्रितः ६ ग. घ. ङ. झ. ट. केचित्सन्तिवायुबलोपमाः क. केचिच्छतगुणोत्तराः वैनतेय- बलाः केचित्केचिद्वायुबलोपमाः ७ क, ङ. च, ज, उ, बलाः केचित त्रासन, ८ ग. घ. कोदिभिर्बहुभिर्वृतः, ङ, झ ञ ट कोटिभिश्चायुतैरपि, de A संर्गः ४४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १५९ नेयमस्ति पुरी लङ्का न यूयं न च रावणः || यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ।। २५ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ हनुमता रावणचोदनयासमागतवतःप्रहस्तात्मजस्य जंबुमालिनोवधः ॥ १ ॥ संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ॥ जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ १ ॥ रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः || महान्विंवृत्तनयनचण्ड: समरदुर्जयः ॥ २ ॥ [ दग्धैत्रिकूटप्रतिमो महाजलदसंनिभः || महाभुजशिरस्स्कन्धो महादंष्ट्रो महाननः ॥ ३ ॥ महाजवो महोत्साहो महासत्वोरुविक्रमः || आजगामातिवेगेने वज्राशनिसमवनः ॥ ४ ॥ ] धनुः शक्रधनुःप्रख्यं महद्रुचिरसायकम् || विस्फारयानो वेगेन वज्राशनसमखनम् ॥ ५ ॥ तस्य विस्फारघोषेण धनुषो महता दिशः ॥ प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ ६ ॥ [ उद्गच्छन्निव चादित्यः प्रभाभिरिव लोहितः || लोहिताङ्गेन महता कवचेनाभिसंवृतः ॥ तिष्ठतिष्ठेति सहसा हनूमन्तमथाब्रवीत् ॥ ७ ॥ ] रथेन खरयुक्तेन तमागतमुदीक्ष्य सः || हनुमान्वेगसंपन्नो जहर्ष च ननाद च ॥ ८ ॥ तं तोरणवटङ्कस् हनुमन्तं महाकपिम् ॥ जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ९ ॥ अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना || बाह्वोर्विव्याध नाराचैर्दशंभिस्तं कपीश्वरम् ॥ १० ॥ तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् || शरदीवाम्बुजं फुलं विद्धं भास्कररश्मिना ॥ ११ ॥ तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् ॥ यथाऽऽकाशे महापद्मं सिक्तं चन्दनविन्दुभिः ॥ १२ ॥ ओघाख्यसंख्याफबलाः ।। २३ – २५ ॥ इति श्रीगो | स्समपूर्यत दिश: प्रदिशञ्च समपूर्यन्तेति विपरिणामे- विन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गार- नानुषङ्गः ॥ ६-८ ॥ तोरणविटङ्क तोरणस्य कपो- तिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिचत्वारिंशः तपालिका | " कपोतपालिकायां तु. विटङ्कं पुन्नपुं- सर्गः ॥ ४३ ॥ सकं " इत्यमरः । स्तम्भोपरि तिर्यनिहितदार्वित्यर्थः ॥ ९ ॥ एकेनेत्येतदर्धचन्द्रस्यापि विशेषणं । अर्धच विवृत्तनयनः मण्डलीकृतनयनः ॥ २४ ॥ न्द्राकाराग्रशरेणेत्यर्थः । कर्णिना कर्णवच्छरेण ॥१०॥ रुचिरसायकं रुचिरसायकाहै | विस्फारयानः वि- अम्बुजं रक्तपद्मं । भास्कररश्मिना विद्धं अतएव स्फारयमाणः । ज्याकर्षणं कुर्वन्नित्यर्थ: । वज्राशनि- फुल्लमित्यर्थः ॥ ११ ॥ रक्तं स्वतएव रक्तं । रक्तेन समस्वनमिति विस्फारणक्रियाविशेषणं ॥ ५ ॥ नभ- | शोणितेन | महापद्मं रक्तोत्पलं । चन्दनबिन्दुभिः शि० नास्ति यतीत्यर्थः ॥ २५ ॥ इतित्रिचत्वारिंशः सर्गः ॥ ४३ ॥ स० स्रग्वी सुवर्णमालः । “ प्रहस्त पुत्र स्त्विहजंबुमाली प्राभञ्ज निंप्राप्य सुवर्णमाली " इति संग्रहरामायणोक्तेः ॥ २ ॥ ति० समपूर्यत । दिगादिसमुदायापेक्षमेकवचनं ॥ स० नभः आकाशं । दिशः प्रदिशश्चयदात्मिकास्तस्स मपूर्यत | " साक्षिसिद्धमेव गगनंतद्भागाएवदिशोनद्रव्यान्तरं " इतिसुधोक्तेः ॥ ६ ॥ ति० कर्णी अडशाकाराशरविशेषः ॥ १० ॥ [ पा० ] १ क. ङ. – ट. यस्यत्विक्ष्वाकुवीरेण. ४ ङ. श. ट. महातेजा विव्याध ५ घ. देशभिस्तुस्तनान्तरे ६ङ झ ञ ट काञ्चनबिन्दुभिः २ इदंश्लोकद्वयं क. पाठेदृश्यते. ३ इदमर्धत्रयं क. ग. पाठयोदृश्यतें. १६० श्रीमद्वाल्मीकिरामायणम् । चुकोप बाणाभिहतो राक्षसस्य महाकपिः ॥ १३ ॥ ततः पार्श्वेतिविपुलां ददर्श महतीं शिलाम् || तरसा तां समुत्पाट्य चिक्षेप बैलवली ॥ तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ १४ ॥ विपन्नं कर्म तद्दृष्ट्वा हनुमांचण्डविक्रमः || सालं विपुलमुत्पाट्य आमयामास वीर्यवान् ॥ १५ ॥ आमयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् || चिक्षेप सुबहून्बाणाञ्जम्बुमाली महाबलः ॥ १६ ॥ सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे ॥ उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ १७ ॥ स शरैः पूरिततनुः क्रोधेन महता वृतः ॥ तमेव परिघं गृह्य भ्रामयामास वेगतः ॥ १८ ॥ अतिवेगोतिवेगेन भ्रामयित्वा बलोत्कटः ॥ परिघं पातयामास जम्बुमालेर्महोरसि ॥ १९ ॥ तस्य चैव शिरो नास्ति न बाहू न च जानुनी ॥ न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ||२०|| स हतस्तरसा तेन जम्बुमाली महाबलः ॥ पैपांत निहतो भूमौ चूर्णिताङ्गविभूषणः ॥ २१ ॥ जम्बुमालिं च निहतं किंकरांश्च महाबलान् || चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ॥ २२ ॥ स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले ॥ अमात्यपुत्रान तिवीर्यविक्रमान्समादिदेशाशु निशाचरेश्वरः ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ [ सुन्दरकाण्डम् ५ हनुमता रावणप्रेषितम त्रिपुत्रसप्तकहननम् ॥ १ ॥ ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः || निर्ययुर्भवनात्तस्मात्सप्त सप्तार्चिवर्चसः ॥ १॥ महाबलपरीवारा धनुष्मन्तो महाबलाः ॥ कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ॥ २ ॥ रक्तचन्दनबिन्दुभिः॥ १२ ॥ चुकोपेत्य ॥ राक्षसस्य विरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने, राक्षसविषये ।। १३–१६ ॥ पञ्चभिर्भुज इत्यादौ सुन्दरकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ।। ४४ ।। विव्याधेत्यध्याहारः ॥ १७–१९ ॥ नाश्वा इति अश्वशब्देनात्र खरा उच्यन्ते । रथेन खरयुक्तेनेति पूर्वमुक्तत्वात् ॥ २० -२३ ॥ इति श्रीगोविन्दराज- ति० काञ्चनबिन्दुभिःरक्ताशोकपुष्परसबिन्दुभिः । सितंमहापद्मं महत्तरंरक्तपद्ममिवेत्यभूतोपमेयं ॥ “ अशोकः काञ्चनाह्वयः स० काञ्चनबिन्दुभिः सुवर्णरसबिन्दुभिः | अभूतोपमेयं ॥ १२ ॥ स० राक्षसस्यबाणाभिहतः । एकदेशान्वयः ससंबन्धिकत्वा युक्तः । यद्वा बाणाभिहतोराक्षसस्यचुकोपेत्यन्वयः | हनुमत्कोपसहनासुशकत्वाद्यप्रतीत्यप्रवृत्तेःषष्ठी | साचशैषिकीतिकर्मणि ॥१३॥ ति० ताडयामास बिभेद ॥१४॥ ति० विपन्नं व्यर्थीकृतं ॥ १५॥ स० जंबुमाले: रूढः इकारान्तोनकारान्तश्चेतिजंबुमालेरिति साधु ॥ १९ ॥ स० नाश्वाः अश्वभिन्नाः अश्वसदृशावाखराः । ते नादृश्यन्त | नञर्थस्यनशब्दस्यतद्भिन्नतत्सदृशार्थकता स्वपर- साधारण्येनदृष्टा । अथवा विभाषानुवृत्तेर्नलोपाभावान्नाश्वाइतिसंभवति । तेनखरयुक्तयानत्वमुक्तमुपपनं ॥ २०॥ स० चूर्णिताङ्गः चूर्णीकृतशाखः चूर्णीकृतावयवोराक्षसोपि ॥ २१॥ स० क्रोधसंरक्कलोचनः पूर्वेकिङ्करनाशात् । पुनर्जेबुमा लिनं निहतं श्रुत्वा पूर्वापेक्ष- याबहुकोपंकृतवानित्यर्थः ॥२२॥ स० वीर्ये वैरिपराक्रमः । तदतिक्रम्यपराक्रमोयेषांतान् ॥ २३ ॥ इतिचतुश्चत्वारिंशः सर्गः ॥४४॥ स० सप्तार्चाः प्रतिमारूपाः कालीकरालीइत्यायाः अस्यसन्तीतिसप्ताच वह्निः । तद्वद्वयेषांतेतथा । यद्वा इकारान्तोचिंश- ब्दोचिरशब्दपर्यायः । सप्तअर्चयोचींषि शिखाधस्यसोभिः । “ अर्चिर्मयूर शिखयोः " इतिविश्वः । “ इकारान्तोप्यस्ति ": अग्नेर्भ्राजन्तेअर्चयः' इतीतिभानुदीक्षितलेखात् ॥ १ ॥ स० परस्परजयैषिणः परस्परमुत्कर्षापेक्षाः ॥ २ ॥ भवनात्तस्मात् रावणभवनात् । सप्तार्चिवर्चसइत्यत्र सप्ताचति इकारान्तत्वमा ॥ १ ॥ कृतास्त्राः शिक्षि- "2" [ पाο ] १ ग. झ. जववद्वली, २ क. ग. शिरस्येकेन. ३ ख मारुतिः क. ङ. झ ञ ट वेगितः ४ क. ग. ङ. – ट. महारथः ५ ग. निपपातहतो. ६ ङ. -ट. चूर्णितामः ७ ख महारथानं क महाजवान ८ झ. ठ. क्रोधसंरक्त. 1 k सर्गः ४५ ] हेमजालपरिक्षिप्तैर्ध्वजबद्भिः पताकिभिः ॥ तोयदखननिर्घोषैर्वाजियुक्तैर्महारथैः ॥ ३ ॥ तप्तकाञ्चनचित्राणि चौपान्यमितविक्रमाः ॥ विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः ॥ ४ ॥ जैनन्यस्तु ततस्तेषां विदित्वा किंकरान्हतान् || बभूवुः शोकसंभ्रान्ताः सबान्धवसुहृज्जनाः ॥ ५ ॥ ते परस्पर संघर्षात्तप्तकाञ्चनभूषणाः | अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ॥ ६ ॥ सृजन्तो बाणवृष्टिं ते रथगर्जित निःस्वनाः ॥ वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ॥ ७ ॥ अवकीर्णस्ततस्ताभिर्हनुमाञ्शरवृष्टिभिः ॥ अभवत्संवृताकारः शैलराडिव वृष्टिभिः ॥ ८ ॥ स शरान्मोघयामास तेषामाशुचरः कपिः ॥ रैथवेगं च वीराणां विचरन्विमलेऽम्बरे ॥ ९ ॥ स तैः क्रीडन्धनुष्मद्भिर्व्यानि वीर: प्रकाशते || धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ॥ १० ॥ स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् || चकार हनुमान्वेगं तेषु रक्षस्सु वीर्यवान् ॥ ११ ॥ तँलेनाभ्यहनत्कांचित्पाँदै परन्तः ॥ष्टनाभ्यहनतकांञ्चिन्नखैः कांश्रिव्यदारयत् ॥ १२ ॥ प्रममाथोरसा कांचिदूरुभ्यामंपरान्कपिः ॥ केचित्तस्य निनादेन तत्रैव पतिता भुवि ॥ १३ ॥ ततस्तेष्ववसनेषु भूमौ निपतितेषु च || तत्सैन्यमगमत्सर्वं दिशो दश भयार्दितम् ॥ १४ ॥ विनेदुर्विखरं नागा निपेतुर्भुवि वाजिनः ॥ भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाऽभवद्रथैः ॥ १५ ॥ स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि ॥ विविधैश्च स्खरैलङ्का ननाद विकृतं तदा ॥ १६ ॥ स तान्प्रवृद्धान्विनिहत्य राक्षसान्महाबलञ्चण्डपराक्रमः कपिः ॥ युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरोभिजगाम तोरणम् ॥ १७ ॥ या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तास्त्राः ॥ आर्षः सन्धिः । कृतास्त्राणामस्त्रविदां च | हाराय न भवन्ति तथा समचरदित्यर्थः ॥ ९–१०॥ श्रेष्ठा इति वा । ज्ञानशिक्षे उभे अप्येषां स्त इति वेगं संहारोद्योगं ॥ ११ ॥ पादैः कश्चिदति बहुव- भावः । परस्परजयैषिणः प्रत्येकं हनुमज्जयैषिण चनं वानराणां द्विपात्सु चतुष्पात्सु च ग्रहणात् इत्यर्थः ॥ २ ॥ हेमजालपरिक्षितैः सुवर्णजालविनि- र्मितैः । स्वासाधारणचिह्नयुक्तं ध्वजं । केवलचित्रव- स्त्रालंकृता पताका । तोयदखननिर्घोषैः तोयदस्वनतु- ल्यनिर्घोषवद्भिः ॥३–८॥ स शरान् मोघयामास । यथा शराः स्वस्मिन्न पतन्ति तथा चकारेत्यर्थः । रथवेगं च मोघयामासेत्यन्वयः । यथा रथवेगास्स्वप्र ॥ १२–१४ ॥ नीडं ध्वजावयवविशेषः ॥ १५ ॥ स्रवन्त्यः नद्यः । विकृतं यथा तथा ननाद प्रतिध्वा- नवती बभूव ॥ १६ – १७ ॥ इति श्रीगोविन्दराज- विरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने. सुन्दरकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ स० एकजिह्वाः ध्वजाः । द्विजिह्वाः पताकाः ॥ ३ ॥ शि० सिंहावलोकनन्यायेननिहत किङ्करगृहवृत्तान्तमाह - जनन्यइति ॥ ५ ॥ ति० तोरणस्थमवस्थितं तत्रस्थितं निश्चलमित्यर्थः ॥ ६ ॥ स० राक्षसानांशरवर्षेणकार्ष्णेनचमेघसमता । पूर्वमखण्डतः शरसारगमनादेकवचनंवृष्टिमिति प्रत्येकंपृथक्पृथगञ्चनाद्वृष्टिभिरितिबहुवचनंचसंभवतः ॥ ७ ॥ ति० संवृताकारः अदृश्यइति यावत् ॥ ८ ॥ ति० नीडं रथस्थंरथ्यधिष्ठानस्थानं ॥ १५ ॥ इतिपञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ [ पा० ] १ ग. धनुष्यमित २ ख. घ. - ट. जनन्यस्तास्ततस्तेषां ३ ङ. ज. झ. ट. परस्परसंघर्षास्तप्त. झ. ट. प्रावृद्रकालइवांभोदाः ५ क. – ट. रथवेगांच. ६ ङ. झ ट तलेनाभिहनतू. ७ ग. घ. पद्भ्यांकांश्चित् ८ ग. इ. छ. - ट. मुष्टिभिश्चाहनतू. ९ ङ. झ. ट. मपरानपि १० क. ग. विखरा ११ क ख ङ. – ट. स्तदेव. वा. रा. १६९ ई १६२ श्रीमद्वाल्मीकि रामायणम् । षट्चत्वारिंशः सर्गः ॥ ४६ ॥ हनुमता रावणप्रतिसेनापतिपञ्चकस्य पञ्चताप्रापणम् ॥ १ ॥ [ सुन्दरकाण्डम् ५ हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना ॥ रावणः संवृताकारश्चकार मतिमुत्तमाम् ॥ १ ॥ स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ॥ प्रघसं भासकर्ण च पञ्च सेनाग्रनायकान् ॥ २ ॥ संदिदेश दशग्रीवो वीरान्नयविशारदान् || हनुमद्रहणव्यग्रान्वायुवेगसमान्युधि ॥ ३ ॥ यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः || सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥ ४ ॥ यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् || कर्म चापि समाधेयं देशकालविरोधिनम् ॥ ५ ॥ [ वानरोयमिति ज्ञात्वा न हि शुध्यति मे मनः ॥ नैवाहं तं कपि मन्ये यथेयं प्रस्तुता कथा ॥६॥ ] न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ॥ सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ॥ भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ॥ ७ ॥ सनागयक्षगन्धर्वा देवासुरमहर्षयः ॥ युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ॥ ८ ॥ तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः ॥ तदेव नात्र संदेह : प्रसह्य परिगृह्यताम् ॥ ९ ॥ नावमान्यो भवद्भिश्व हरिधरपराक्रमः ॥ दृष्टा हि हरयः पूर्व मया विपुलविक्रमाः ॥ १० ॥ वाली च सहसुग्रीवो जाम्बवांश्च महाबलः ॥ नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ॥ ११ ॥ नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ॥ न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ॥ १२ ॥ महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ॥ प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ॥ १३ ॥ कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ॥ भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ॥ १४ ॥ तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ॥ आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ॥ १५ ॥ ते खामिवचनं सर्वे प्रतिगृह्य महौजसः ॥ समुत्पेतुर्महावेगा हुताशसमतेजसः ॥ १६ ॥ " संवृताकारः अन्तर्मनाः । मतिं चिन्तां ॥ १-३ ॥ | व्यलीकं अप्रियं ॥ ९ ॥ नावमान्यो भवद्भिश्च हरि- इति वक्ष्यमाणप्रकारेण ॥ ४ ॥ तमेवाह – यतैरित्या- धीरपराक्रम इति ॥ अत्र त्रयोदशसहस्रश्लोका गताः । दिना ॥ यत्तैः यतमानैः । अप्रमत्तैरिति यावत् । अयं चतुर्दशसहस्रस्यादिः । धीत गायत्र्य यतेः कर्तरि क्त: । समाधेयं परिहर्तव्यं । देशकालवि- क्षरं ॥ १०–११ ॥ गतिः वेगः । रूपपरिकल्पनं रोधिनं देशकालविरोधीत्यर्थः ॥ ५–६ ॥ महद्भूतं मन्य इत्यनुषज्यते । इन्द्रेण वा अन्यैर्वेति शेषः । यथेष्टरूपमहणं ॥ १२ ॥ महदिति ॥ इत्थं महत्सत्त्वं वाशब्दस्य विकल्पार्थस्य प्रयोगात् ॥ ७–८ ॥ किमपि कपिरूपं सत् व्यवस्थितमिति ज्ञेयमित्यर्थः ती० संवृताकारः गूढाकारः | अन्तस्संजातशङ्कइत्यर्थः । उत्तमांमतिं धैर्यं ॥ १ ॥ ती० किंचात्रदेशकालाविरुद्धकर्मकार्य मि- याह – कर्मचेति । देशकाल विरोधिन देशकालविरोधीत्यर्थः । आर्षोलिङ्गविभक्तिव्यत्ययः । कर्म समाधेयं परिहर्तव्यं । देशका - लाविरोधितमितिपाठे समाधेयं कर्तव्यं । अहेतुमाह — नहीति ॥ ५ ॥ ती० अस्मदर्थं अस्मन्निग्रहार्थ ॥ स० अस्मदर्थं अस्माकमर्थंनिवृत्तिमुद्दिश्य ॥ ७ ॥ स० वालीति | जांबवानपिकपिमध्येबहुस्थलेगणितइतिनानुपपत्तिः ॥ ११ ॥ ती० नैवते- षामित्यादौ सर्वत्र ईदृक्छब्दोऽध्याहर्तव्यः । तथाचेत्थंयोजना तेषां वाल्यादिनां | हनुमतोभीमागतिस्तेजआदिकंचयथा तथा ईदृड्डा- स्तीतिसंबन्धः । रूपपरिकल्पनँयथेप्सितरूपपरिग्रहणं ॥ १२ ॥ ति० प्रयत्नमित्यार्षक्लिबलं ॥ १३ ॥ ति० कामं यद्यपीत्यर्थः [ पा० ] १ ङ. झ. ट. दुर्धर्ष, २ क. – ट. हनुमद्रहणे. ३ क. – ट. कालाविरोधितं. ४ अयं श्लोकः ङ. झ. पाठेषुदृश्यते. ५ ख. ग. ङ. "च. छ. श. ट. गन्धर्वदेवासुर ६ क. युधि. ७ ख. नावमान्यश्चयुष्माभिः सर्गः ४६ ] श्रीमंद्रोविन्दराजीयव्याख्यासमलंकृतम् । १६३ रैथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः || शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्योपचिता बलैः ॥ १७ ॥ ततस्तं दहशुवरा दीप्यमानं महाकपिम् ॥ रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ॥ १८ ॥ तोरणस्थं महोत्साहं महासत्वं महाबलम् ॥ महामतिं महावेगं महाकायं महाबलम् ।। १९ । तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ॥ तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ २० ॥ तस्य॒ पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः || शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ॥ २१॥ स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ॥ उत्पपात नदन्व्योम्नि दिशो दश विनादयन् ॥ २२ ॥ ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः || किरञ्शरशतैस्तीक्ष्णैरभिपेदे महाबलः ॥ २३ ॥ स कपिर्वारयामास तं व्योनि शरवर्षिणम् || वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ॥ २४ ॥ अर्धमानस्ततस्तेन दुर्धरेणानिलात्मजः || चकार कँदनं भूयो व्यवर्धत च वेगवान् ॥ २५ ॥ स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ॥ निपपात महावेगो विद्युद्राशि गिराविव ॥ २६ ॥ ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् || विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ॥ २७ ॥ तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि | 'संजातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ॥ २८ ॥ स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे || मुद्राभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ॥ २९ ॥ तयोर्वेगवतोर्वेगं विनिंहत्य महाबलः ॥ निपपात पुनर्भूमौ पर्णसमविक्रमः ॥ ३० ॥ स सालवृक्षमासाद्य तमुत्पाट्य च वानरः ॥ तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ॥ ३१ ॥ ततस्तांस्त्रीन्हताञ्ज्ञात्वा वानरेण तरखिना || अभिपेदे महावेगः प्रसह्य प्रघसो 'हैरिम् ॥ ३२ ॥ भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ॥ एकतः कपिशार्दूलं यशस्विनमवस्थितम् ॥ ३३ ॥ पट्टिशेन शिताग्रेण प्रघसः प्रत्ययोधयत् ॥ भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ॥ ३४ ॥ स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ॥ अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ॥ ३५ ॥ समुत्पाढ्य गिरेः शृङ्गं समृगव्यालपादपम् ॥ जघान हनुमान्वीरो राक्षसौ कपिकुञ्जरः ॥ [ गिरिशृंङ्ग विनिष्पिष्टौ तिलशस्तौ बभूवतुः ] ॥ ३६॥ ॥ १३–१७ ॥ स्वतेजोरश्मिमालिनं स्वतेजसा | क्रूराः । शिताः निशिताः । पीतमुखाः समीचीनाय - सूर्ये । रश्मिमन्तमिवेत्यत्र उपमा । अत्र रूपकमिति सनिर्मितत्वेन पीतरखाग्राः । उत्पलपत्राभाः उत्पलप- भिदा ॥ १८ ॥ उत्साहः लोकोत्तरकार्येषु स्थेयान्प्र- त्राणि यथा निपात्यन्ते तथा निपातिता इत्यर्थः || २१- यत्नः । महासत्त्वं महाध्यवसायं । 66 द्रव्यासुव्यव- सायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमरः । द्वितीयबल- २३|| वारयामास स्ववेगेन प्रापयामासेत्यर्थः ||२४|| शब्दश्शक्तिवचनः । " बलं रूपेस्थनि स्थौल्ये शक्ति- कदनं युद्धं ॥ २५ ॥ विद्राशि: अशनिः ॥ २६ ॥ रेतश्चमूषु च” इति वैजयन्ती ||१९ – २०॥ तीक्ष्णाः कूबरः युगन्धरः || २७-२९॥ वेगं विनिहत्य परिहृत्य ॥ १४ ॥स० रश्मिमन्तं रश्मिवंतं | यवादिरयं ॥ स्वतजोरश्मिमालिनं सु अत्यन्तंअतेजसोरश्मि मालिनोयेन भवन्तिसतथा ॥१८॥ ति० दिक्षुसर्वास्ववस्थिताःद्राक्तत्समीपमागन्तुंचकिताइतिभावः ॥ २० ॥ ती० पीतमुखाः शत्रुशोणितरजिताइत्यर्थः । उत्पलप- त्राभाः तद्वर्णाः ॥ ती० पीतमुखाः फलभागेस्वर्णरूषिताः । उत्पलपत्राभाएव नतुतत्पीडा इत्यर्थः ॥ स० पीतमुखाः पायितपानी- यमुखाः ॥ २१ ॥ ति० ताभ्यां कर्तृभ्यां | मुद्गराभ्यां करणाभ्यांहतः ॥ २९ ॥ इतिषट्चत्वारिंशः सर्गः ॥ ४६ ॥ [ पा० ] १ छ. ज. रथैश्चमत्तनागैश्च ङ. च. झ. न. ट. रथैर्मत्तैश्चनागैश्च. २ क. ङ. – ज. निशितैः पेतुस्सहस्रशः. ४ क. ग. ड. झ. ट. शतैनैकैः ५ घ. हन्यमानस्ततः ६ क. घ. ङ. च. झ ञ ट. निनदं. ७ क. ख. ततस्तं. ८ ङ. - ट. तौजातरोषौ. ९ क. ङ. - ट. निहत्यसमहाबलः १० ङ. -ट. सुपर्णइववेगितः ११ ङ च छ. झ. ट. अभिगम्य, १२ ङ. नं. बली. १३ ग. ङ. –ट मवस्थितौं १४ इदमर्धे ङ. -ट. पाठेपुदृश्यते. ३ क. श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ ततस्तेष्ववसन्त्रेषु सेनापतिषु पञ्चसु || बलं तदवशेषं च नाशयामास वानरः ॥ ३७ ॥ · अश्वैरश्वान्गजैर्नागान्योधैर्योधात्रथै रथान् ॥ स कपिर्नाशयामास सहस्राक्ष इवासुरान् ॥ ३८ ॥ हतैर्नागेश्च तुरगैर्भमाक्षैश्च महारथैः ॥ हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥ ३९ ॥ ततः कपिस्तान्ध्वजिनीपतीत्रणे निहत्य वीरान्सबलान्सवाहनान् || समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ ४० ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६॥ १६४ सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ हनुमता रावणसुतस्याक्षकुमारस्यक्षपणम् ॥ १ ॥ सेनापतीन्पञ्च स तु प्रमापितान्हनूमता सानुचरान्सवाहनान् || समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः ॥ १ ॥ स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान्काञ्चनचित्र कार्मुकः ॥ सैमुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ॥ २ ॥ ततो महँगालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् ॥ रथं समास्थाय ययौ स वीर्यवान्महाहरिं तं प्रति नैर्ऋतर्षभः ॥ ३ ॥ ततस्तपः संग्रहसञ्चयार्जितं प्रततजाम्बूनदजालशोभितम् ॥ पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ॥ ४ ॥ सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् ॥ सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ॥ ५ ॥ ।।३० – ३९।। ध्वजिनीपतीन् सेनापतीन् । कृतक्षण: दिना || तपस्संग्रहसञ्चयार्जितं तपोनुष्ठानसमूहसं- दत्तावसरः । अभूदिति शेषः ॥ ४० ॥ इति श्रीगो पादितं ॥४॥ समाहितं सज्जीकृतं । अष्टासिनिबद्धब- विन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिल- काख्याने सुन्दरकाण्डव्याख्याने षट्चत्वारिंशः |न्धुरं अष्टासिभिर्निबद्धं अतएव बन्धुरं सुन्दरं । सर्गः ॥ ४६ ॥ बन्धुरं सुन्दरे नम्रे " इति विश्वः । यद्वा अष्टासि- भिर्निबद्धं बन्धुरं यस्य स तथा । बन्धुरं फलकासं- 66 समीक्ष्य विज्ञाय ॥१॥ द्विजातिमुख्यैः हविषा घाट इत्याहुः । अन्ये घण्टा इत्यप्याहुः । तदानीं उदीरितः अभिवर्धितः पावक इवेत्यन्वयः ॥ २-३ ॥ अष्टासिश्चासौ निबद्धबन्धुरश्चेति समासः । यथाक्र ततो महदित्यनेनोक्तं विस्तरेणाह- ततस्तपस्संग्रहेत्या | मावेशितशक्तितोमरं पतिया स्थापितशक्तितोमरं ति० प्रमापितान् मारितान् | समरोद्धतोन्मुखं समरोद्धतश्चासौसमरायोन्मुखश्चतं । आक्षं समक्षमवस्थितं | अक्षाख्यंकुमारं निशाम्य दृष्ट्वा । प्रसमैक्षत दृष्ट्यायुद्धार्थमाज्ञापयामासेत्यर्थः ॥ स० समरोद्धतोन्मुखं समरोद्धताः वैरिणः तदुन्मुखः तदभिमुखः तं । आक्ष अक्षाणां नेत्राणामिन्द्रियाणामयं विषयआक्षः तं । नेत्रविषय मितियावत् ॥ १ ॥ ति० सदसि यज्ञशालायां ॥ २ ॥ ति० महान्सइत्यन्वयः ॥ ३ ॥ ति० अष्टसुदिक्षु असिभिः सहनिबद्धाबन्धुरारथफलकायस्मिस्तं ॥ शि० असङ्गचारिणं निरालंब- [ पां० ] १ घ. हयैर्नोगैश्चमत्तैश्च २ ङ. – ट. तथैववीरः क. -- घ. तदेववीरः ३ ङ. – ट. निशम्य ४ झ. प्रसमैक्षताक्षं. ५ क. समुत्पपाताच. ६ ग. ङ. - ट. महान्बाल ७ ङ. ट. जालचित्रितं. ८ डट. तडित्प्रभं. सर्गः ४७ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । विराजमानं अंतिपूर्णवस्तुना सहेमदाना शशि सूर्यवर्चसा || दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ॥ ६ ॥ स पूरयन्खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः ॥ बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत्कषिम् ॥ ७ ॥ स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये ॥ अवस्थितं विमितजातसंभ्रमः समक्षताक्षो बहुमानचक्षुषा ॥ ८ ॥ स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः ॥ विधारयन्स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ॥ ९ ॥ स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयति दुर्निवारणम् || समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ॥ १० ॥ ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् ॥ अवैक्षताक्षः समुदीर्णमानसः स बाणपाणि: प्रगृहीतकार्मुकः ॥ ११ ॥ स हेमनिष्काङ्गद चारुकुण्डलः समाससार्दाशुपराक्रमः कपिम् ॥ तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि संभ्रमप्रदः ॥ १२ ॥ ररास भूमिर्न तताप भानुमान्ववौ न वायुः प्रचचाल चाचलः ॥ कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिच चुक्षुभे ॥ १३ ॥ ततः स वीरः सुमुखान्पतत्रिणः सुवर्णपुङ्खान्सविषानिवोरगान् ॥ समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन्कपिमूर्ध्यपातयत् ॥ १४ ॥ स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः । नवोदितादित्य निभः शरांशुमान्व्यराजतादित्य इवांशुमालिकः ॥ १५ ॥ १६५ ॥ ५ ॥ प्रतिपूर्णवस्तुना समग्रोपकरणेन । शरधनु:- | तच्छब्दद्वयं च पूर्वानुस्मरणार्थ ॥ ६ ॥ सः अक्षः । कवचादीन्युपकरणानि । प्रतिपूर्णमस्तिनेति पाठे हिः प्रसिद्धौ ॥ ७ ॥ हरीक्षणः सिंहप्रेक्षणः । प्रजा- अस्तिना धनेनेत्यर्थः । हेमदाम्ना हेममयाश्वादिबन्धन- क्षये अवस्थितं प्राणिनाशे प्रवृत्तं । विस्मितश्चासौ रज्जुना | शशिसूर्यवर्चसा | दामसु किञ्चित्सितवर्ण जातसंभ्रमञ्च विस्मितजातसंभ्रमः ॥ ८॥ विधारयन्ं किञ्चित्सूर्यवत्पीतवर्णमित्यर्थः । प्रतिपूर्णवस्तुना निर्धारयन् | विचारयन्निति च पाठः ॥ ९–१२ ।। शशिसूर्यवर्चसा हेमदाम्ना च विराजमानमित्यन्वयः । न तताप भानुमान् । सूर्योदय : पूर्व सूचितः सः न यद्वा क्वचिच्छशिवर्चसा क्वचित्सूर्यवर्चसा च विराज- ततापेत्युच्यते ॥ १३ ॥ समाधिसंयोगविमोक्षतत्त्व- मानमित्यन्वयः । वितानादिषु शशिवर्चसा हेममयर - वित् समाधिः लक्ष्यवेदनं संयोगः शरसंधान थाङ्गेषु सूर्यवर्चसा । दिवाकराभमित्याकाशचारित्वे विमोक्षः तद्विसर्गः तेषां तत्त्ववित् यथार्थवित् ॥१४॥ दृष्टान्तः । अतो न रविप्रभमित्यनेन पुनरुक्ति: । रक्तसिक्तत्वे दृष्टान्तो नवोदितेति । शराचितत्वे गमनशीलं । अतएव व्योमचरं । समाहितं सम्यक्संस्थापितं ॥ ५ ॥ ति० विस्मितंचतंजातसंभ्रमंच | बालोऽयंमांयोद्धुमिच्छती- तिविस्मयः । रावणपुत्रत्वाच्च तत्रजातादरलं ॥ ८ ॥ ति० निष्कं उरोभूषणं । आशुपराक्रमः तीक्ष्णपौरुषइतियावत् । समागमः युद्धं । संभ्रमप्रदः भयप्रदः ॥ १२ ॥ ती० अक्षयुद्धसमयेसूर्योदयाभावाद्देशान्तरस्थोपिसूर्यः एतज्ज्ञात्वानततापेतिभावः ॥ ति० भूमिः भूमिस्थप्राणिजातं । ररास | वीर्यप्रवृत्तंसंयुगंवीक्ष्येतिशेषः ॥ १३ ॥ ति० अताडयत् अपातयत् ॥१४॥ ति० असृदिग्धश्चा- [पा० ] १ क ख परिपूर्णवस्तुना. २ क. ङ. - ट. जातसंभ्रमं. ३ ङ. च. झ ञ ट रावणात्मजः ४ क. ख. ङ.- ट. विचारयन्. ५ ग. बलोत्कटो. ६ ख. ङ. — ट. युगक्षये. ७ ग. – ट. पराजयोचितं. क. पराजयोद्यतं. ८ दाशुनिशाचरः. ९ ङ. झ. ञ. ट. मूर्ध्न्यताडयत् १० झ. निपातैः ११ झ विवृत्तनेत्रः

  • १६६

श्रीमद्वाल्मीकिरामायणम् । ततः स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे ॥ उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ॥ १६ ॥ स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः ॥ कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ॥ १७ ॥ ततः स बाणासनचित्र कार्मुकः शरप्रवर्षो युधि राक्षसांबुदः ॥ शरान्मुमोचाशु हरीश्वराचले बलाहको वृष्टिमिवाचलोत्तमे ॥ १८ ॥ ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम् ॥ कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्वनतुल्यविक्रमः ॥ १९ ॥ स बालभावाधुधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः ॥ समाससादाप्रतिमं कपिं रणे गजो महाकूपमि॒िवावृतं तृणैः ॥ २० ॥ स तेन बाणै: प्रसभं निपातितैश्चकार नादं घननाद निस्वनः || समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपणघोरदर्शनः ॥ २१ ॥ समुत्पतन्तं समभिद्रवली स राक्षसानां प्रवरः प्रतापवान् || रथी रथिश्रेष्ठतमः किरञ्शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ॥ २२ ॥ स ताशरांस्तस्य हरिर्विमोक्षयंञ्चचार वीरः पथि वायुसेविते ॥ शरान्तरे मारुतवद्विनिष्पतन्मनोजवः संयति चण्डविक्रमः ॥ २३ ॥ तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं "विशिखैः शरोत्तमैः ॥ अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः ॥ २४ ॥ ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन् || महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम् ॥ २५ ॥ अबालवद्वालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः ॥ न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ॥ २६ ॥ [ सुन्दरकाण्डम् ५ दृष्टान्त: 'आदित्यइवांशुमालिक इति ॥ १५ ॥ | चित्रकार्मुक इत्यर्थः ॥ १८ – २२ || विमोक्षयन् आपूर्यंत व्यवर्धत ॥ १६ ॥ मन्दुराग्रस्थः मन्द्रो शरीरे असंयोजयन् । लाघवातिशयेनेति भावः नाम॑ भूमंध्यपर्वतः । तद्प्रे मध्याह्ने वर्तत इत्यौ- ॥ २३ || आस्तृणन्तं आच्छादयन्तं । विशिखैः ग्र्योक्तिः ॥ १७ ॥ बाणासनचित्रकार्मुकः बाणा: |विविधशिखैः । चिन्तां जगाम कथमेतादृशमेनं अस्यन्ते क्षिप्यन्तेनेनेति बाणासन: बाणविमोक्षक- | वधिष्यामीत्येवं ॥ २४ ॥ इदमेवोपपादयति ततश्शरै- सौविवृत्तनेत्रश्च । विवृत्तलोचन इतिपाठे अवसरोचितचक्षुरित्यर्थः । नवोदितादित्यसंनिभः रक्तवर्णइत्यर्थः । शरांशुमान् स्वमस्तक- स्थशररूपांशुमान् । अंशुमालाभृतसूर्यइव व्यराजत ॥ १५ ॥ रामानु० मन्दराग्रस्थः मन्दरोनामसालग्रामपर्वतोत्तरभागेभारः तखण्डमध्ये वर्तमानः कञ्चनपर्वतः । तदप्रस्थः । अनेनोत्तरायणेमध्याहगतत्वमुक्तंभवति ॥ १७ ॥ रामानु० बाणासनचित्रका. मुर्के: बाणानामसनं बाणान्क्षिपत् चित्रंचकार्मुकंयस्यसतथोक्तः | बाणासनचक्रकार्मुकइतिपाठे बाणान्क्षिपत् चक्राकारकार्मुकं यस्यसः || ति० बाणासनमेवशक्र कार्मुकंयस्यसः ॥ १८ ॥ ति० चिन्ताप्रकारः अबालवदिति० | सर्वाहवकर्मशालिन- [ पा० ] १ ङ. — ट. संवृतः २ क मरीचिभिःकपिः ३ ख. – ट. शक्रकार्मुकः. ४ ख. ज. – ट. प्रवृद्ध. ५ क. – ट सायं. ६ क. – ट. तुल्यनिस्स्वनः ७ ङ. छ. झ ट समुत्सहेनाशुनभस्समारुजन. ९ ख ङ.ट. भीमविक्रमः क. घ. चेन्द्र विक्रमः. १० ङ. ट. विविधैः ११ क. ख. घ. शरोत्करैः १२ क. ख. ग. ङ. -ट. कुमारवर्येण. ३ ङ. ट. कर्मशालिनः, ८ ख. घ. स्तस्यविमोचयन्कपिश्चचार. $1 सर्गः ४७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे ॥ असंशयं कर्मगुणोदयादयं सनागय क्षैर्मुनिभिश्च पूजितः ॥ २७ ॥ पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः || पराक्रमो ह्यस्य मनांसि कम्पयेत्सुरासुराणामपि शीघ्रगामिनः ॥ २८ ॥ न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते ॥ ग्रैमापणं त्वेव ममास्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः ॥ २९ ॥ इति प्रवेगं तु परस्य तर्कयन्स्वकर्मयोगं च विधाय वीर्यवान् ॥ चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वैधे महाकपिः ॥ ३० ॥ स तस्य तानष्टहयान्महाजवान्समाहितान्भारसहान्विवर्तने || जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः ॥ ३१ ॥ ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिकमन्त्रिनिर्जितः ॥ मँभग्ननीड: परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात् ॥ ३२ ॥ स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन् || तपोभियोगा हषिरुग्रवीर्यवान्विहाय देहं मरुतामिवालयम् ॥ ३३ ॥ ततः कपिस्तं विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते ॥ समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोढम् ॥ ३४ ॥ स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः ॥ मुमोच वेगात्पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ॥ ३५ ॥ स भग्नबाहूरुकटीशिरोधरः क्षरन्नसृङ्गिर्मथितास्थिलोचनः ॥ स भग्नसंधिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः ॥ महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम् ॥ ३६ ॥ महर्षिभिचक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः ॥ सुरैश्च सेन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षतः ॥ ३७॥ १६७ रित्यादिना ॥ २५-२६ ॥ अतिसहः अतिसोढा । | मन्त्रिनिर्जितः हनुमता निर्जित इत्यर्थः । प्रभमनीड: कर्मगुणोदयात् युद्धकर्मोत्कर्षाभिवृद्धेः ॥ २७ – २९॥ प्रभग्नरथाङ्गः | कूबर: युगन्धरः । वाजिरिति इका- परस्य शत्रोः । प्रवेगंतर्कयन् आलोचयन् । स्वकर्म- | रान्तत्वमा ॥ ३२ ॥ मरुतामालयमुत्पतन् ऋषिरिव योगं विधाय युद्धक्रमं च सङ्कल्प्य । पूर्वमश्वान् अभवदितिशेषः || ३३ – ३४ || गृह्य इवेत्यत्र गुणा- हत्वा ततो रथं भङ्ख्यामीति निश्चियेत्यर्थः ॥ ३० ॥ भावआर्षः ॥ ३५ ॥ प्रविकीर्णबन्धनः प्रविकीर्णक विवर्तने सव्यापसव्य भ्रमणेपि । भारसहान् रथभा- क्ष्यादिबन्धनः । प्रभिन्न संधिरितिसंधिबन्धभङ्गस्योक्त रसहान् ॥ ३१ ॥ तलेनाभिहत: अतएव पिङ्गाधिप- | त्वात् ॥ ३६ || चक्रचरैः ज्योतिश्चक्रचरैः । नभश्चक- सर्वप्रकाराहवकर्मशालिनः । अत्र अस्मिन्काले । अस्यप्रमापणे मेमतिर्नजायते । प्रमापणेमारुतिरत्रजायते इतिपाठे अयंजनइतिवत्ख- स्यैवहनुमतोमारुतिरिति निर्देशः ॥ २६ ॥ ति० स्वकर्मयोगं स्वस्यकर्मणियोगं ज्ञानबलविशेषावस्थानलक्षणमुपायं ॥ ३० ॥ शि० विवर्तने अनेकविधमण्डलगमने | समाहितान् प्राप्त शिक्षानित्यर्थः ॥ ३१ ॥ इतिसप्तचत्वारिंशः सर्गः ॥ ४७ ॥ [ पा० ] १ ग..ड. झ ञ ट प्रमुखोग्रतः २ ख. - ट. शीघ्रकारिणः ३ ङ. - झ. ट. प्रमापणंह्यस्यममाय. ४ ख. छ. झ. घं. ङ. झ. ट. वघेतदानीं. क. च. छ. ज. वधेदुरात्मनः ५ ङ. छ. ज. झ ट तानष्टवरान्महाहयान्. ६ ख. ङ. च, ट.. सँभननीडः. ७ ई. - ट. संभिन्नसन्धिः क. ग. प्रभिन्नसन्धिः ८ ङ, झ, ट. चक्रचरैःसमागतैः. घ. चकचरैर्महाबलैः 1¹ श्रीमद्वाल्मीकिरामायणम् । निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् ॥ तैमेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ १६८ [ सुन्दरकाण्डम् ५ अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ इन्द्रजिता हितोपदेशपूर्व करावणप्रेरणया रणायहनुमन्तंप्रत्यभियानम् ॥ १ ॥ हनुमता लाघवातिशयेनेन्द्र जिद्वाणा- दीनांमोघीकरणे इन्द्रजिताब्रह्मास्त्रेण तद्वन्धनम् ॥ २ ॥ अस्त्रमोचनशक्तस्यापि रावणदर्शनादिप्रयोजना यास्त्रमनुवर्तमान- स्पहनुमतोराक्षसैरावणसमीपप्रापणम् ॥ ३ ॥ ततः स रक्षोधिपतिर्महात्मा हनूमताऽक्षे निहते कुमारे ॥ मनः समाधाय तैदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम् ॥ १ ॥ त्वमस्त्रविच्छेत्रविदां वरिष्ठः सुरासुराणामपि शोकदाता || सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः ॥ २ ॥ तवाखबलमासाद्य नाँसुरा न मरुद्गणाः ॥ न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ॥ ३ ॥ न कचित्रिषु लोकेषु संयुगे नगतश्रमः ॥ भुजवीर्याभिगुप्तव तपसा चाभिरक्षितः ॥ देशकालविभागज्ञस्त्वमेव मतिसत्तमः ॥ ४ ॥ न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्य मतिपूर्वमन्त्रणे ॥ न सोस्ति कश्चित्रिषु संग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते ॥ ५ ॥ ममानुरूपं तपसो बलं च ते पराक्रमञ्चास्त्रवलं च संयुगे || न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ॥ ६ ॥

चरैर्वा ॥ ३७–३८ ॥ इति श्रीगोविन्दराजविरचिते | मतिसत्तमः मतिश्रेष्ठइत्यर्थः ॥ ४ ॥ समरेषु कर्मणा श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरका पुरुषकारेण । ते अशक्यं नास्तीत्यर्थः । तथा मतिपू- ण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ । |र्वमन्त्रणे विवेकपूर्वविचारे । अकार्य अज्ञातकार्य | भोग्यतया स्वीक्रियन्ते भोक्तृभिरिति संग्रहाः लोकाः । | ज्ञातुमशक्यं कार्य नास्तीत्यर्थः । संग्रहेषु संगृह्यन्ते तेषु त्रिष्वपि यस्तवात्रबलं शारीरं बलं च न वेद स नास्ति । सर्वलोकप्रख्यातशस्त्रास्त्रबलसंपन्नस्त्वमित्यर्थः मनः समाधाय धैर्ये कृत्वेत्यर्थः ॥ १ ॥ अस्त्रवित् ब्रह्मास्त्रवित् । संचितास्त्रः संचितास्त्रविशेषः ॥ २ ॥ तव अबलमासाद्य असुराः न नश्यन्तीत्यर्थः || ३ || त्रिषु लोकेषु तव संयुगे नगतश्रमः अप्राप्तश्रमः कश्चिन्न । " सुप्सुपा ” इति समासः । सर्वेप्राप्त- ॥ ५ ॥ रणावमर्दे रणसंकटे । निश्चितार्थ निश्चितज माइत्यर्थ: । हरियादयोपि श्रमंप्राप्नुवन्तीत्यर्थ: । यरूपार्थे । त्वां आसाद्य विचिन्त्य । मे मनः श्रमं न स० समाधाय पुत्रशोकोपहतं मनःपुनः कार्यगौरवा द्धैर्येणैकाग्रंविधाय । इन्द्रकल्पं इन्द्रोपमंकपिंप्रति इन्द्रजितंसमादिदेश । अनेनानायासेनहनुमज्जये समर्थइतिभ्रमेणसमादिदेशेतिभावः सूचितोभवति । इन्द्रकल्पं इन्द्रसमसमरेकल्पो दक्षइतीन्द्रजितोविशेष- वा । एतत्पक्षेकल्पशब्दः । प्राक्पक्षेप्रत्ययइतिविवेकः ॥ ति० मनःसमाधाय पुत्रनाशखिन्नमपिचेतोधीरतयाऽप्रकाशितभयंत्र- तिष्ठाप्य ॥ १ ॥ स० सुरेश्वरंसमाश्रिताः केप्यन्ये नशेकुरित्यन्वयः ॥ ३ ॥ [ पा० ] १ ङ. झ ञ ट सुतोपमंरणे. २ क. ख. ग. ङ. ट. तदेव. ३ ख. झ ञ ट सदेवकल्पं. ४ क. ड. ट. सरोषः. ५ क. ख. घ. ङ. ज. ट. च्छत्रभृतां. ६ ङ. च. छ. झ ञ ट त्वदस्त्र. ७ ङ. झ. ट, ससुरास्समरुद्गणाः ८ ङ. र. देशकालप्रधानश्च. सर्गः ४८.] - श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । निहताः किंकराः सर्वे जम्बुमाली च राक्षसः ॥ अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ॥ ७ ॥ बलानि सुसमृद्धानि साश्वनागरथानि च ॥ सहोदरस्ते दयितः कुमारोक्षच सूदितः ॥ ८ ॥ न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥ ९ ॥ इदं हि दृष्ट्वा मतिमन्महवलं कपे: प्रभावं च पराक्रमं च ॥ त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं खबलानुरूपम् ॥ १० ॥ बैलाव मर्दस्त्वयि सन्निकृष्टे यथागते शाम्यति शोन्तशत्रौ || तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ॥ ११ ॥ न वीर सेनागणशोच्यवन्ति न वज्रमादाय विशालसारम् || न माँरुतस्यास्य गतेः प्रमाण न चाग्निकल्पः करणेन हन्तुम् ॥ १२ ॥ 1 66 गच्छति विषादंनगच्छतीत्यर्थः ॥ ६–८ ॥ त्वयि मे | ऽनेकप्रहर्तरीत्यर्थः । एवंभूते॒ हनुमति निमित्ते सेजाः यस्सारः उत्कर्षप्रत्ययः । सः तेषु नास्त्येवहीति | नावन्ति न रक्षन्ति । युगपदनेकविनाशके सेना अप्रयो- योजना ॥ ९ ॥ इदं किङ्कराध्यक्षकुमारान्तमारकं जिकेत्यर्थः । अतः सेनाभिः सह मा गच्छेत्यर्थ: । मतिमत् प्रशस्तमतियुक्तं । बलं शारीरं । प्रभावं उपायान्तरं प्रतिषेधति — न वज्रमिति । अलसारं अ॒न्तःशाक्तं । पराक्रमं पौरुषं ॥ १० ॥ शान्तशत्रौ हनुमद्विषये जीर्णसारं । वज्रं वज्राख्यमायुधविशेषं । शमि॒त॒शत्रौ । शत्रुशमनस्वभाष इति यावत् । वा आदाय न विश | तत्समीपमिति शेषः । तत्र हेतु साहू दान्तशान्त —" इत्यादिना निपातनाण्णिलोप इडभा - - न मारुतस्येति । अस्य गतिप्रमाणं मारुतस्य वॅञ्च । त्वयि संनिकृष्टे कपेरासन्ने सति । यथा नास्ति । मारुतादण्यतिशयितगतिप्रमाण इत्यर्थः । बलावमर्दः सेनाक्षयः । शाम्यति । तथा आत्मबलं अतस्तरसा यया कयापि दिशा समागम्य प्रहुर्तरि परं परबलं च समीक्ष्य समारभस्व | बलनाशात्पूर्व- न वज्रं किश्चित्करमिति भावः । यदि समीपमाग- मेष शत्रुशान्ति कुर्वित्यर्थः ॥ ११ ॥ हे वीर गणशोचि | मिष्यति तदा मुष्टधादिभिरेव निहन्यत इत्याशयाह गणानां शोचयितरि । शोचतेर्ण्यन्तात्विपू | एकदा - न चेति । अभिकल्पो हनुमान् करणेन मुष्टया- शि० ननुतर्हिममापिवधः स्यादित्यत आह – नेति । मे ममसंबन्धीयस्सारोबलं त्वय्यस्ति सः तेषुनिहतेषुनैव । एतेनाति- प्रबलत्वात्तववधोनभविष्यतीतिध्वनितं ॥ ति० यद्वा मेसारः सर्वजगज्जयसामर्थ्य स त्वय्येव त्वत्साहाय्यनिमित्तएव । नतुतेषु नंतुतत्साहाय्य निमित्त कइत्यर्थः ॥ स० सारोबलं यस्त्वयि । स तेषुपूर्वविनाशितेषुनेतिमे मयंरोचतहतिवा भातीतिवा क्रमाश्चतुर्थीषष्ठीवाऽऽश्रयणीयेतिशेषोध्येयः ॥ ९ ॥ स० बलावमदैः अस्मदीयैस्सह त्वयिसंनिकृष्टे हनुमत्समीपंप्राप्तेसति .1 शान्तशत्रुः नाशिताक्षादिः शाम्यति शान्तोभवति मृतोभवतीतियावत् । तथा आत्मबलं परबलंचसमीक्ष्यारभख ॥ ११ ॥ स० हनुमद्वलाकर्णनदीप्तहृदयः सेनादिसत्त्वभ्रमतोनसाहसंकुर्वितिसुतंप्रति शंसति – नेति । हेवीर आरब्धान्तगामिन् । गणशः सङ्घीभूताःसेनाः न नोपयुक्ताः । तत्रहेतुश्चयवन्तीति । स्वामिनंगमयित्वा पलायन्ते । उत्वमार्षे | विशालसारंवत्रमा- दायापिनप्रयोजनं । मारुतस्य हनुमतः । गतेः प्रमाणं इयत्ता । न नास्ति । करणेन सेनादिरूपेण । अग्निकल्पोऽयं नच नशक्यइतिशेषः । यद्वा नवीर नविद्यतेवीरोयस्मादन्यइतिनवीरः तत्संबुद्धिः । सेनाः गणशः अ च्यवन्ति नच्यवन्ति स्वस्थलाद्रणामणप्रतिनोपसर्पन्ति ।" अमानोनाःप्रतिषेधे " इत्यनुशिष्टं अ इत्यव्ययं । ततश्च अ च्यवन्तीतिपदद्वयं । अथवा नसेनाइत्यनेनाक्षेपोज्ञायते । अतःसमासोपपत्तिः । विशालसारंवज्रं तन्नामकायुधमादायापिन नगच्छतस्तवकृत्यं । अतद्गोचरइंति भावः । यद्वा हेनवीरगणश स्वसंघसुखद सेनाउन्च्यवन्ति परिसर्पन्ति | नचच्यवन्ति उन्च्यवन्तीत्यत्र एकचकारद्विचकारपदयो- रुच्चरणवैलक्षण्यावश्यंभावात्कथमेवंपदमितिवाच्यं । “ असिद्धवदत्राभात् " इतिसूत्रमहाभाष्ये “ नव्यञ्जनपरस्यैकस्यवानेक- स्यवोच्चारणेश्रवणंप्रतिविशेषोस्ति" इत्युक्तेः । इदंप्रकारस्तुभाष्यदीपिकायुक्तिवात्यायामस्मत्कृतायां विस्तरतउदश्चितस्त॒तोनुसंधेयः । कुतः सेनाप्रयोजनंनास्तीत्यतआह-नेति । विशालसारंवज्रमादायन नायाति । एकवचनेन एकंवज्रमादायनायाति किंतु बहुवज्रा- [ पा० ] १ ग. ज. ज. सेनाप्रनायकाः ङ. झ. ट. सेनाग्रगामिनः २ ग. मेमनसस्सारो ३ ङ- ट निरीक्ष्य ४ इ. च. छ. झ ञ. बलावमदैः ५ ङ च छ. झ. ज. शान्तशत्रुः ६ क. ग. इ. - ञ. मारुतस्या स्तिगतिप्रमाणं. वा. रा. १७० श्रीमद्वाल्मीकिरामायणम् । तमेवमर्थ प्रसमीक्ष्य सम्यक्स्वकर्मसम्याद्धि समाहितात्मा ॥ स्मरंच दिव्यं धनुषोत्रवीर्ये व्रजाक्षतं कर्म समारभस्व ॥ १३ ॥ न खल्वियं मँतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् || इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ॥ १४ ॥ नौनाशस्थ संग्रामे वैशारद्यमरिन्दम || अवश्यमेव बोद्धेव्यं काम्यश्च विजयो रणे ॥ १५ ॥ ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ॥ चकार भर्तारमँदीनसवो रणाय वीरः प्रतिपन्नबुद्धिः ॥ १६ ॥ [ सुन्दरकाण्डम् ५ दिना । हन्तुं न शक्यः । अमितुल्ये मुष्टयादिप्रहारा- | श्रेष्ठा खलु | नोचितेत्यर्थः । इयं मतिः त्वत्प्रेषणवि- प्रवृत्तेरितिभावः ॥ १२ ॥ तार्हे कथं कर्तव्यं तत्राह - तमिति ॥ तं पूर्वोक्तमर्थं एवं | सम्यक् | प्रसमीक्ष्य विचार्य । स्वकर्मसाम्यात् स्वकार्यसिद्ध्यर्थे । फलस्यापि हेतुत्वात्पञ्चमी । साम्यं समत्वं । अन्यूनातिरिक्तत्वं । समाहितामा एकाग्रचित्तः । दिव्यं धनुस्संबन्धि अनवीर्य अस्त्रबलं । स्मरन् व्रज | अस्रबलं विना स निगृहीतुमशक्यः । तेन तन्मत्रं स्मरन्नेव गच्छेतिभावः ॥ १३ ॥ अहं त्वां संप्रेषयामीति यत् इयं मतिः न । षया मतिः । राजधर्माणां राजनीतिस्वरूपधर्माणां क्षत्रस्य तदनुष्ठातुः क्षत्रियस्य च मता उचिता । यद्यपि बालस्य प्रेषणमनुचितं तथापि स्वीयेषु सत्सु प्रधानगमनं नीतिशास्त्रविरुद्धमिति त्वां प्रेषयामीति भावः ॥ १४ ॥ नानाशस्त्रैः वैशारद्यं प्रहरणसामर्थ्य । अवश्यं बोद्धव्यं स्मर्तव्यमित्यर्थः । रणे विजयश्च काम्य: प्रार्थनीयः । जयार्थ सर्वाण्यस्त्राणि स्मर्त व्यानीत्यर्थः ॥ १५ ॥ दक्षसुतप्रभाव : दक्षसुता नादायायातो वासवापेक्षयायमतिशयितबलइत्यवलेपोन कार्य इतिभावः । यथोक्तंसंग्रहे - " नन्वेकवज्रोरिपुमेतिवज्रीदशास्यघो- रानखनामषज्राः ” इति । योमारुतः अग्निकल्पः अमिसदृशः । आवम्येनन । “अग्निदेवानामषमः” इतिश्रुतेः । अतः करणेन कस्य आत्मनः । रणेन युद्धेन अस्मजातियुद्धेन । मायामयेनेतियावत् । यद्वा कशब्दःकुत्सितवाची । कपटेत्यत्रका- पढ्यंकृत्सितपढवत्त्वंचविवक्ष्यतइतिश्लेषकविसंप्रदायात् । केनकुत्सितेनरणेनहन्तुंन नहन्तुंयोग्यइत्यर्थः । केनापिकरणेनहन्तुंनश- क्यइति । अलसारं पर्याप्तबलं । वज्रमिव वज्र॑हनुमन्तं । आदायविश लङ्कामितिशेषः । हेअलस न्यायमार्गेणयुद्धंकर्तुमस मर्थ । अरं अलं अत्यन्तं । रलयोरभेदात् । वर्जनात् वैरिवर्जनाद्वज्रोहरिः तद्वान् । अर्शआद्यच् । तंहनुमन्तमादायेतिपूर्ववत् । यत्तुनागोजिभट्टेनतत्रावतेस्त्रायतिसमानार्थत्वेन पञ्चमी प्राप्तौसप्तमीत्वार्षी। अलतेर्धातोःपर्याप्त्यर्थत्वेन पर्याप्तसारमितिव्याख्यातुंयोग्यं । कुण्ठेत्यर्थस्यततोऽलाभादितितीर्थोपरिसाहसंकृतं तत्तु प्रथमपक्षेतदुक्त्यैव द्वितीयपक्षे कुण्ठधारमित्युक्त्यैवनयुक्तं । तथाहि । शब्दे- न्दुशेखरे " ततश्वसंबन्धसामान्येषष्ठ्यैवसमासः । भीत्रार्थानामिति हेतुलप्रकारकबोधेतृतीयाबाधनार्थेषिभक्तिप्रकरणे नकृतं । कारकत्वप्रयुक्तकार्यानापत्तेरितिभावः । किंचहेतुत्वाविवक्षायांसंबन्धित्वेन विवक्षयाषष्ठीसूत्रारंभेपिषोध्या | अभ्युच्चयेनाहेत्यादि” । क्वितिचेत्यादाविवगणशोचीतिनिमित्तसप्तम्युपपत्तेः । मारुतस्येति । किंचिद्भूतमित्युक्तिस्तु तद्वलासहिष्णुतयेतिज्ञेयं ॥ १२ ॥ ति० स्वकर्मसाम्यात् स्वेनैवकर्मणः प्रकृतकार्यस्यसाम्यात् सिद्धेः संपादनीयत्वात्वं समाहितात्मा समाहितचित्तोभूत्वा अस्यविषये दिव्यं धनुषोवीर्य दिव्यास्त्र मोक्षसामर्थ्यस्मरन् निश्चिन्वन्त्रज गच्छ ॥ स० एवं एवंविधं तंहनुमन्तं अर्थ त्वत्प्रयोजनंचप्रसमीक्ष्य स्वकर्म- साम्यात् स्वव्यापारानुगुण्यात् । समाहितात्मा अस्यहनुमतः अस्यधनुषोवीर्यचस्मरन् व्रज | तेकर्म व्यापारः अक्षतं फलपर्यवसा- यियथास्यात्तथासमारभस्व ॥ १३ ॥ स० मतिश्रेष्ठ बुद्ध्यावरिष्ठ | यदित्यव्ययंतृतीयार्थे । ययामत्या त्वांप्रेषयिष्यामिइयंमतिर्ने- त्यर्थः । अथवासंप्रेषयिष्यामीतियत् इयंप्रेरणा न नोचितेत्यर्थः । इयंप्रेरणविषयामतिः राज्ञांधर्माः राजधर्माः एषांसन्तीतिराज- धर्माः तेषामस्माकं । क्षत्रियस्यचमता उचिता नान्येषामितिभावः । अतोनानिप्रसक्तिः । एतेन स्वस्यक्षत्रियत्वाभावेपिक्षत्रध- र्मानुष्ठानात्पुत्रप्रेषणंयुक्तमितिसूचयति ॥ १४ ॥ अथराज्ञःक्षत्रियस्यचकृत्यमाह—नानेति । नानाशास्त्रेषु धर्मार्थनीत्यादिशास्त्रेषु संग्रामेच वैशारं संपाद्यमितिशेषः । यस्यरणेविजयःकाम्योभवति तेनोक्तं नानाशास्त्रंअवश्यंबोद्धव्यमेवेत्यर्थः । यद्वा परस्यनाना- शास्त्रेषुयद्वैशारद्यमस्ति तद्योद्रावश्यमेवबोद्धव्यं । बुवापिरणेस्वस्यविजयःप्रार्थ्यएव । अहंजेष्याम्येवेतिबुद्ध्यायुद्धमारभ्यमेव । नतुता- दृशशत्रोरपिनिवर्तितव्यमित्यर्थः । केचित्तु नानाशस्त्रैरितियोद्धव्यमितिचपठित्वा नानाशस्त्रकरणकसंग्रामे वैशारधंसामर्थ्यतवास्ति अ- तस्त्वयाऽवश्यंयोद्धव्यमेव रणेजयश्चप्रार्थनीय एवेतिव्याचक्षते ॥ १५ ॥ स० दक्षःसुतोयेषांप्रचेतसांब्रह्मणइतिवा तत्प्रभावः तत्स- [ पा० ] १ ख. सामर्थ्यसमीहितात्मा. २ ख. घ. ङ. च. ज. – ट. धनुषोस्यवीयें. ३ झ–ठ. मतिश्रेष्ठ, ४ ङ. झ. ब. ट. नानाशास्त्रेषु, ५ ख. च. छ. योद्धव्यं. ६ ङ. झ. ट. मतिलरेण. सर्गः ४८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७१ ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिकूजितः ॥ युद्धोद्धतः कृतोत्साहः संग्रामं प्रत्यपद्यत ॥ १७ ॥ श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतः ॥ निर्जगाम महातेजा: समुद्र इव पैर्वसु ॥ १८ ॥ स पेंक्षिराजोपमतुल्यवेगैर्व्यातुर्भिः सिंततीक्ष्णदंष्ट्रैः ॥ रथं समायुक्तमसङ्गवेगं समारोहेन्द्र जिदिन्द्रकल्पः ॥ १९ ॥ स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोस्त्रविदां वरः ॥ रथेनाभिययौ क्षिप्रं हनूमान्यत्र सोभवत् ॥ २० ॥ स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ॥ निशम्य हरिवीरोसौ संग्रहृष्टतरोऽभवत् ॥ २१ ॥ सुमहच्चापमादाय शितशल्यांश्च सायकान् ॥ हनुमन्तर्मभिप्रेत्य जगाम रणपण्डितः ॥ २२ ॥ तस्तितः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ ॥ दिशश्च सर्वाः कलुषा बभूवुर्मृगाश्च रौद्रा बेहुधा विनेदुः ॥ २३ ॥ समागतास्तत्रं तु नागयक्षा महर्षयश्चक्रचराच सिद्धाः ॥ नभः समावृत्य च पक्षिसङ्घा विदुरुच्चैः परमप्रहृष्टाः ॥ २४ ॥ आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ॥ विनैनाद महानादं व्यवर्धत च वेगवान् ॥ २५ ॥ इन्द्रजित्तु रथं दिव्यमस्थित चित्रकार्मुकः ॥ धनुर्विस्फारयामास तडिदूर्जितनिस्खनम् ॥ २६ ॥ ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्को ॥ कपिश्च रक्षोधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ॥ २७ ॥ स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य || शरप्रवेगं व्यहनत्प्रवृद्धश्चचार मार्गे पितुरप्रमेये ॥ २८ ॥ ततः शरानायततीक्ष्णशल्यान्सुपत्रिणः काञ्चनचित्रपुङ्खान् || मुमोच वीरः परवीरहन्ता मुँसन्नतान्वजनिपातवेगान् ॥ २९ ॥ ततस्तु तत्स्यन्दननिस्स्वनं च मृदङ्गभेरीपटहखनं च ॥ विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ॥ ३० ॥ देवाः । तथोक्तं विष्णुपुराणे - "मनसा त्वेव भूतानि | विभक्तिकं पृथक्पदं । कार्मुकस्येत्यत्र स्वनमिति वा पूर्व दक्षोसृजत्तथा । देवानृषीन्सगन्धर्वानुरगान्पक्षि- अध्याहारः ॥ २१–२२ ॥ संयति युद्धे । जातहर्षे णस्तथा " इति ॥ १६ ॥ युद्धोद्धतः कृतोत्साह जातोत्साहे ॥ २३ ॥ चक्रचराः सङ्घचारिणः इति पाठः ॥ १७-१८ ॥ पक्षिराजोपमतुल्यवेगैः ॥ २४-२५ ॥ तडिदूर्जित निस्स्वनं । अत्र तडिच्छ- पक्षिराजोपमैः अन्योन्यतुल्यवेगैश्च । व्यालै : हिंस्रप- देन तत्सङ्घातोशनिरुच्यते । विद्युत्सङ्घातनिस्स्वन मिति शुभिः । सिंह्रैरिति यावत् । सिंहाच रक्षसां वाह- पूर्वमुक्तत्वात् । अशनिवदृढनिस्स्वनमित्यर्थः ॥ २६ ॥ नानि भवन्ति । " सर्पहिंस्रपशु व्यालौ " इत्यमरः सुरासुरेन्द्राविव समेतावित्यन्वयः ।। २७ ।। शरप्रवेगं ।। १९ –२० ।। ज्यास्वनमित्यत्र ज्या इति लुप्तषष्ठी- व्यहनत् चचार चेत्यन्वयः ॥ २८-३० ॥ मानपराक्रमः । दक्षसुतानांनारदेननाशितत्वादेवमेवार्थोबोध्यः ॥ १६ ॥ स० इन्द्रकल्पः इन्द्रादपिसमर्थः ॥ १९ ॥ ति० तटिदूर्जितनिस्स्वनं तटिन्निभमूर्जितखनंच ॥ २६ ॥ रामानु० सुपत्रिणः पत्रिणः प्रशस्तपत्राः । शोभनाश्चतेपत्रिणश्चेतिविग्रहः [ पा० ] १ ङ. झ. ट. विशालाक्षो. २ घ ङ. झ ट पर्वणि ३ क ख पक्षिराजानिलतुल्य ४ ङ. झ. ट. सतुतीक्ष्ण • ५ ङ. च. झ. ट. मसह्यवेगः ६ क. विशारदः ७ ङ. झ. ट. इन्द्रजिच्चापमादाय ८ ग. च. छ. ज. ब. ट. मभिप्रेक्ष्य. ९ क. विविधाः १० क. घ. स्तत्रस. ११ ङ. झ. ट. ननादच. घ. ननादसुमहावेगं. १२ ङ. झ. ट. माश्रितः १३ ग. ङ. झ. ट. रप्रमेयः १४ ग. ज. ञ. तीक्ष्णवेगान्. १५ क. –च. ज. – ट. सुसंततान्. १६ङ - ट. वज्रसमान वेगान. १७क. ख. घ. च. छ. ज. ज. सतस्य. १८ क. सशङ्ख भेरी. ↓ २७२ श्रीमाल्मीकि रामायणम् । [सुन्दरकाण्डम् ५ शराणामन्तरेष्वाशु व्यैवर्तत महाकपिः ॥ हरिस्तस्याभिलक्ष्यस्य मोघयँलक्ष्यसंग्रहम् ॥ ३१ ॥ शराणामग्रतस्तस्य पुनः समभिवर्तत ॥ प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥ ३२ ॥ · तावुभौ वेगसंपन्नौ रणकर्मविशारदौ ॥ सर्वभूतनोग्राहि चक्रतुर्युद्धमुत्तमम् ॥ ३३ ॥ हनूमतो वेद न राक्षसोन्तरं न मारुतिस्तस्य महात्मनोन्तरम् ॥ परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ॥ ३४ ॥ ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु ॥ जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ॥ ३५ ॥ ततो मर्ति राक्षसराजसूनुश्चकार तसिन्हरिवीरमुख्ये ॥ अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ॥ ३६ ॥ ततः पैतामहं वीरः सोनमस्त्रविदां वरः ॥ संदधे सुमहातेजास्तं हरिप्रवरं प्रति ॥ ३७ ॥ अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् || निजग्राह महाबाहुर्मारुतात्मजमिन्द्राजित् ॥ ३८ ॥ तेन बद्धस्ततोत्रेण राक्षसेन स वानरः ॥ अभवन्निर्विचेष्टश्च पपात च महीतले ॥ ३९ ॥ ततोथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद्विगतात्मवेगः ॥ पितामहानुग्रहमात्मनच विचिन्तयामास हरिप्रवीरः ॥ ४० ॥ ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् || हनुमांचिन्तयामास वरदानं पितामहात् ॥ ४१ ॥ नॅ मेऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् || इत्येव मत्वा विहितोत्रबन्धो मंयाऽऽत्मयोनेरनुवर्तितव्यः ॥ ४२ ॥ स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च ॥ विमोक्षशक्ति परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ॥ ४३ ॥ अस्त्रेणापि हि बद्धस्य भयं मम न जायते ॥ पितामहमहेन्द्राभ्यां रक्षितस्थानिलेन च ॥ ४४ ॥ अभिलक्ष्यस्य लक्ष्यवेधने प्रसिद्धस्य | लक्ष्यसंग्रह | महतीं चिन्तां जगाम ॥ ३५ ॥ अवध्यतां तस्य लक्ष्यसंग्रहणं लक्ष्यविषयदृष्टिमिति यावत् । मोघयन् कपेस्समीक्ष्य निग्रहार्थं कथं निगच्छेत् नीचतां वितथयन् ॥ ३१॥ समभिवर्तत समभ्यवर्तत उत्पपात गच्छेदिति मतिं चकार ।। ३६ – ३७ ॥ निजग्राह चेत्यन्वयः ॥ ३२ ॥ मनोग्राहि मनआकर्षकं ॥ ३३॥ बबन्ध ॥ ३८-४२ ॥ ब्रह्मास्त्रमभिमन्त्रितं । विज्ञा- अन्तरं छिद्रं ॥ ३४ ॥ अमोघेषु शरेषु संपतत्स्वपि येति शेषः ॥ ४१ ॥ लोकगुरोः प्रभावात् अस्य लक्ष्ये लक्ष्यभूते हनुमति । विहन्यमाने स्वयं तेभ्यो बन्धस्य मोक्षणे मे शक्तिर्नास्तीत्येवं मत्वा एवं विहितः विमुच्यमाने सति । हन्तेर्गत्यर्थात्कर्मकर्तरि लटइशा- इन्द्रजिता अनेन प्रकारेण कृतः । आत्मयोनेरस्त्रबन्धः नजादेशः । समाधिसंयोगसमाहितात्मा सम्यगाधीयत मया अनुवर्तितव्य इत्यन्वयः ॥ ४२ ॥ पितामहानु- इति समाधिः लक्ष्यं तस्मिन् संयोगे शरसंघाने ग्रहं विमोक्ष हेतुभूतमनुग्रहं || ४३ || स्वस्यादित्यप्रा समाहितात्मा अप्रमत्तचित्तः । स महात्मा इन्द्रजित् । | सानन्तरं पितामहमहेन्द्राभ्यामनिलेन च रक्षितत्वान्न ॥ २९ ॥ शि० शरेषुसंपतत्सत्सु अतएव लक्ष्ये हनुमति । विहन्यमाने ताड्यमानेसत्येव नतुप्राणैर्वियुक्तेसतीत्यर्थः । महात्मा अतिप्रयत्नवान् । समाधिसंयोगेनअतिविचारकालप्राप्त्यासमाहितः एकाग्रीकृतः आत्मामनोयेनसः ।हन्तेस्ताडनार्थकत्वंतु “ मालाहतइवद्विपः ” इत्यादौ प्रसिद्धं | तुशब्दएवार्थे ॥ ३५ ॥ स० पितामहमहेन्द्राभ्यांरक्षितस्यममभयंनजायते । अत्रयद्यपि [ पा०] ]१. घ. ज. मन्तरेष्वेव. २ छ. - ञ. व्यावर्तत ३ घ ङ. छ. झ. ज. ट. मोक्षयन्. ४ घ. मनोग्राहं. " ५ क. ग. घं. मद्भुतं. ६ ख. विशारदः. ७ क. घ. नमेस्रबन्धस्य ख. घ. नमेस्त्रबद्धस्य. ८ ख. घ. ङ. च. ज.ट, इत्येवमेवं. ३ ग. घ. ज. ममात्मयोनेः. सर्गः ४८.] श्रीमद्भोविन्दराजीयव्याख्यसिमलंकृतम् । ग्रहणे चापि रक्षोभिर्महान्मे गुणदर्शनः ॥ राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परें ।। ४५ ।। स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः ॥ परैः प्रसह्याभिगतैर्निगृह्य नैनाद तैस्तैः परिभर्त्स्यमानः ।। ४६ ।। ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् || बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ॥ ४७ ॥ स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिनिग्रहं च ॥ कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्थेदिति निश्चितार्थः ॥ ४८ ॥ स बद्धस्तेन वल्केन विमुक्तोत्रेण वीर्यवान् || अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ॥ ४९ ॥ अथेन्द्रजित्तु द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् || विमुक्तमत्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ।। ५० ।। अहो महत्कर्म कृतं निरर्थकं न राक्षसैर्मत्रगतिर्विसृष्टा ॥ पुनश्च नास्त्रे विहतेऽस्त्रमन्यत्प्रवर्तते संशयिताः स सर्वे ।। ५१ ॥ अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यत || कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः ॥ ५२ ॥ हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ॥ समीपं राक्षसेंन्द्रस्य प्राकृष्यत स वानरः ॥ ५३ ॥ अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमत्रेण बद्धं मचीरसूत्रैः ।। व्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे ॥ ५४ ॥ तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् ॥ राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ ५५ ॥ कोऽयं कस्य कुतो वोऽत्र किं कार्य को व्यपाश्रयः ॥ इति राक्षसवीराणां तंत्र संजज्ञिरे कथाः ॥५६॥ मे भयमित्यर्थः ॥ ४४॥ गुणदर्शन: गुणपर्यवसायी | | नपर्यालोचितेत्यर्थः । बन्धान्तरेण सहानवस्थानरूप संवादः ॥ ४५-४६ ॥ शणवल्कैः शणत्वग्भिः । ब्रह्मास्त्रस्वभावमनालोच्य शणबन्धादिकं राक्षसः संहतैः सज्जीकृतैः । द्रुमचीरैः वल्कलैः ॥ ४७ ॥ कृतमिति भावः । अस्त्रेविहते ब्रह्मास्त्रे प्रतिहते । राक्षसेन्द्र: कौतूहलात् मां द्रष्टुं व्यवस्येदिति अन्यदत्रं नप्रवर्तते न प्रभवतीत्यर्थः । तदेव ब्रह्मास्त्रं निश्चितार्थस्सन् बन्धनादिकं रोचयामासेति संबन्धः प्रयुज्यतामित्याशङ्ख्याह – पुनश्चेति । पुनर्नप्रवर्तते ॥ ४८ – ४९ ॥ अन्येनशणवल्कलादिनां । बद्धः प्रयुक्तं ब्रह्मास्त्रं पुनर्न प्रभवतीत्यर्थः । सर्व इत्यनन्तरमि- अस्त्रं नानुवर्तते । नास्त्रेण बद्ध इव वर्ततइत्यर्थः तिकरणं बोध्यं । इति चिन्तां । जगामेति पूर्वेण ॥ ५० ॥ मन्त्रगतिः ब्रह्मास्त्रमत्रपद्धतिः । न विसृष्टा | संबन्धः ॥५१॥ नावबुध्यत नावधृतवान् ।। ५२- इन्द्रजितोभयं इन्द्ररक्षितस्यापिंभवेत् । तथापि “ इन्द्रोवृत्रंहत्वामहानास " इत्युक्त्यावृत्रहननलब्धमहत्त्वगुण विशिष्टेनेन्द्रेणर क्षि- तस्य वरदानेन लोकदृष्ट्या संरक्षितस्यभयंनेत्युक्तिर्युक्तेतिबोध्यं | आभ्यांसमुश्चिताभ्यामित्यर्थंकरणे नचाशङ्कानचोत्तरं ॥ ४४ ॥ ति० इममर्थमिन्द्रजिदपिज्ञातवा नित्याह – अथेति । अत्रेणविमुक्तं विचार्य ज्ञात्वा । अन्येनबद्धोपिहनुमानस्त्रमनुवर्तते अस्त्रेणब्रद्धव वर्ततइत्यपिविचार्य चिन्तामाजगामेतिसंबन्धः । नान्येनबन्धोह्यनुवर्ततेऽस्त्रमितिपाठे चिन्तास्वरूपमिदं । राक्षसैः स्वकृतबन्धनव- शाखेदंजगामेत्यर्थः ॥५०॥ ति० चिन्तामाह - अहोइति । पाठान्तरेचिन्तान्तरमिदं । मयाकृतं महत्कर्म निरर्थकृतंराक्षसः | यतस्तै मन्त्रगतिर्नविमृष्टा नविचारिता | अन्यबन्धेमन्त्रबन्धोनश्यतीतिन ज्ञातमित्यर्थः । पुनरस्त्रंतदेवप्रयोज्यंतत्राहं । अनेब्राह्मवि हते दस्त्रं तदस्त्रप्रयोगान्तरं । नप्रवर्तते । अतःसर्वेवयंसंशयिताः संशयितजयाएव । मुक्तोऽयंसर्वानपिन्यादितिभावः ॥ ५१ ॥ ति० अवबुध्यतेरन्तर्भावितण्यर्थतयानावबोधयतिस्म अस्त्रमोक्षंनप्रकाशयतिस्मेत्यर्थः ॥ ५२ ॥ ती० अत्रं रावणपुरे | [ पा० ] १ ग. ङ. च. शं. मैं ट महन्मेगुणदर्शनं २ ग. निशाचरैस्तैः ३ ङ. च. झ ञ ट ततस्ते. ४ क. –घ. च. ज. अं. बन्धनं. ५ ङ. झ ञ ट रभिगर्हणंच. ६ ङ. च. छ. झ. ट. अथेन्द्रजित्तं. ७ ख. घ. ङ. झ. ट. चिन्तामन्येन. ८ ङ. झ. ट. निरर्थ. ९ घ ङ. झ. ट. मवबुध्यते १० ङ. झ ट . कालमुष्टिभिः ११ ग. च. छ. ज. ञ. द्रुमचीरवल्कैः . ट. वापि १३ ङ. ट. कोभ्युपाश्रयः १४ ङ. झ ट दृष्ट्रासंजज्ञिरे. t १२ क. V १७४ श्रीमद्वारमीकिरामायणम् । [ सुन्दरकाण्डम् ५ हन्यतां दह्यतां वाऽपि भक्ष्यतामिति चापरे | राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ॥ ५७ ॥ अतीत्य मार्ग सहसा महात्मा स तत्र रक्षोधिपपादमूले ॥ ददर्श राज्ञः परिचारवृद्धान्गृहं महारत्नविभूषितं च ॥ ५८ ।। स ददर्श महातेजा रावणः कपिसत्तमम् ॥ रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ॥ ५९ ॥ राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ॥ तेजोबलसमायुक्तं तैपन्तमिव भास्करम् ॥ ६० ॥ स रोषसंवर्तितता प्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य || अथोपविष्टान्कुलशीलवृद्वान्समादिशत्तं प्रति मैन्त्रिमुख्यान् ॥ ६१ ॥ यथाक्रमं तैः स कैपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ ॥ निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोसि ॥ ६२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ एकोनपञ्चाशः सर्गः ॥ ४९ ॥ हनुमता रावणसमृद्धिनिरीक्षणेनाश्चर्यपरवशतया तस्यबलवदधर्माभावे सशकसुरलोकशासनोस्प्रेक्षणम् ॥ १ ॥ ततः स कर्मणा तस्य विस्मितो भीमविक्रमः ॥ हनुमात्रोषताम्राक्षो रक्षोधिपमवैक्षत ॥ १ ॥ आजमानं महार्हेण काञ्चनेन विराजता || मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ॥ २ ॥ वज्रसंयोगसंयुक्तैर्महार्हमणिविग्र हैः || हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ॥ ३ ॥ महार्हथौम संवीतं रक्तचन्दनरूषितम् || स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ॥ ४ ॥ विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः ॥ दीप्ततीक्ष्णमहादं: प्रलंबदशनच्छदैः ॥ ५॥ शिरोभिर्दशभिवरं भ्राजमानं महौजसम् ॥ नानाव्यालसमाकीर्णै: शिखरैरिव मन्दरम् ॥ ६ ॥ ॥ कर्मणा तस्य विस्मितः युद्धार्थ रावणेनागन्तव्य - । अर्थस्य कर्तव्यार्थस्य । मूलं | मिति मया यत्नः कृतः स तु नीतिज्ञ आसनस्थ एव इन्द्रजिन्मुखेन मां निबध्यानीतवानित्यानयनकर्मणा जातविस्मय इत्यर्थः ॥ १-२ ॥ वज्रसंयोगसंयुक्तैः वकीलनेन संबद्धैः । अत्र भ्राजमानमित्यनुषज्यते ॥ ३ ॥ भक्तिभिः पङ्क्तिभिः । इत्थंभूतलक्षणे तृतीया । यथा पङ्कयो भवन्ति तथानुलिप्त इत्यर्थः ॥ ४-६ ॥ ५७ । परिचारवृद्धान् अमात्यवृद्धान् ॥ ५८- ६१ ॥ निमित्तं प्रेषयितारमित्यर्थः । अनयोर्विपृष्ट इत्यनेन संबन्धः । श्लोकान्त इतिकरणंबोध्यं । वक्ष्यमाणसं- ग्रहोयं ॥ ६२ ॥ इति श्रीगोविन्दराजविरचिते श्री- मद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्ड - व्याख्याने अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ कोव्यपाश्रयः कोवाश्रयः ॥ ५६ ॥ ति० मन्त्रीन् मन्त्रिणइत्यर्थः ॥ स० मन्त्रएषामस्तीतिमत्वर्थे तद्धिताइतिबहुवचनज्ञापितेका प्रत्ययेसति मुख्यमन्त्रीन् ॥ ६१ ॥ ति० कार्ये कर्तव्यं । अर्थः तत्प्रयोजनंच । समाहारद्वन्द्वः । अर्थस्यमूलं उक्तप्रयोजनप्रव- र्तकं । उत्तराशयस्तु दूयंकृत्यं प्रेरकः सुग्रीवइति ॥ ६२ ॥ इत्यष्टचत्वारिंशः सर्गः ॥ ४८ ॥ कतक० तस्य इन्द्रजितः । यत्तुरावणस्येति तन्न | तेन हनूमतिकस्यापिकर्मणोकृतत्वात् ॥ स० तस्य रावणस्य | कर्मणा स्वयंमहाराजइतिसाक्षादसंभाष्य मन्त्रिमुखेनवाचयामासेत्येवरूपकर्मणेत्यर्थः ॥ १ ॥ ति० भक्तिभिः शैवत्रिपुण्ड्रवद्रचना विशेषैः ॥ ४ ॥ ति० विचित्रं आश्चर्यभूतैः । दशनच्छदैः प्रलंबे लंबदशनच्छदं तं ॥ ५ ॥ स० शिरोभिर्दशभिरित्यनेन हनुमद्भीषणा- [ पा० ] १ च. छ. ज. ञ० ज्वलन्तमित्र. २ ङ० –ट मुख्यमन्त्रीन्. ३ ङ. झ. ट. कपिश्चपृष्टः ४ ख. ङ. भूषितं. ५ ड. स. ट. विचित्रं दर्शनीयैश्च ० ६ ङ. श. ट. महादंष्ट्रप्रलं, सर्गः ५० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७५ नीलाञ्जनचयप्रख्यं हारेणोरसि राजता ॥ पूर्णचन्द्राभव केण संबलाकमिवाम्बुदम् ।। ७ ।। बाहुभिर्बद्धकेयूरैश्चन्द्नोत्तमरूषितैः ॥ आजमानाङ्गदैः पीनैः पञ्चशीषैरिवोरगैः ॥ ८ ॥ महति स्फाटिकै चित्रे रत्न संयोगसंस्कृते || उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ॥ ९ ॥ अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः ॥ वालव्यजनस्ताभिरारात्समुपसेवितम् ॥ १० ॥ दुर्धरेण प्रहस्तेन महापार्श्वन रक्षसा || मन्त्रिभिर्मत्रतत्त्वज्ञैर्निकुम्भेन च मत्रिणा ॥ ११ ॥ सुखोपविष्ट रक्षोभिवतुभिर्बलर्पितैः ॥ कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः ॥ १२ ॥ सचिवैर्मन्त्र तत्वज्ञैरन्यैश्च शुभबुद्धिभिः ॥ अन्वायमानं रक्षोभिः सुरैरिव सुरेश्वरम् ॥ १३ ॥ अपश्यद्राक्षसपतिं हनुमानंतितेजसम् || विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ॥ १४ ॥ स तैः संपीड्यमानोपि रक्षोभिर्भीमेविक्रमैः ॥ विस्मयं परमं गत्वा रक्षोधिपमवैक्षत ।। १५ ।। आजमानं ततो दृष्ट्वा हनुमात्राक्षसश्वरम् ॥ मनसा चिन्तयामास तेजसा तस्य मोहितः ॥ १६ ॥.. अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः ॥ अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥ १७ ॥ यद्यधर्मो न बलवान्स्यादयं राक्षसेश्वरः ॥ स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता ॥ १८ ॥ अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः ॥ तेनँ बिभ्यति खल्वमाल्लोकाः सामरदानवाः ॥ १९ ॥ अयं धुत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ॥ इति चिन्तां बहुविधामकरोन्मतिमान्हरिः ॥ दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ॥ २० ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥ पञ्चाशः सर्गः ॥ ५० ॥ प्रहस्तेन रावणप्रेरणयाहनुमन्तंप्रति तत्स्वरूपप्रश्नेनसह वनभञ्जनराक्षसहननप्रयोजनप्रश्नः ॥ १ ॥ हनुमसा प्रहस्तस्या लक्ष्यीकररावणं प्रत्येव वनभञ्जनाक्षादिराक्षसक्षपणयोः क्रमेणत इर्शनात्मरक्षणार्थत्वोक्तिः ॥ २ ॥ तथातंप्रति रामदूत स्वादिनिजतत्वनिवेदनेसह स्वस्थब्रह्मवरात्तस्त्रावश्यत्वनिवेदनपूर्वकं तद्दर्शनार्थमस्त्रानुवर्तनोक्तिः ॥ ३ ॥ तमुद्रीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् || 'कोपेन महताऽऽविष्टो रावणो लोकरावणः ॥ १ ॥ पूर्णचन्द्राभवण पूर्णचन्द्रतुल्यनायकरत्नेन । वक्रं | सशक्रस्य सुरलोकस्यापि रक्षिता स्यात् ॥ १८ ॥ नायकरत्नं अभितोलममुक्तामणिमण्डलं ॥ ७ ॥ केयूरं तेन कर्मभिः कृतेन पूर्वोक्तेनाधर्मेण हेतुना ।।१९-२०।। भुजोपरिधार्यमाणमाभरणं अङ्गदं बाहुमध्यस्थाभरणं इति श्रीगोविन्दराजविरचि श्रीमद्रामायणभूषणे ।। ८–१० ।। मन्त्रिभिः प्रशस्तमन्त्रैः । अतस्सचि. शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनप- ञ्चाशः सर्गः ॥ ४९ ॥ वैरित्यपुनरुक्तिः ॥ ११९ - १७ ॥ अयं रावणकृतः अधर्म: बलवान्नस्याद्यदि । तदायं राक्षसेश्वरः बाण: महाबलिसुतः । अनेन तेनापि किचित् थेयुद्धकालइव रूपविशेषग्रहणमितिसूचयति ॥ ६ ॥ ती० मन्त्री बुद्धिसहायः ॥ ११ ॥ सचिवः कार्यसहायः ॥ १३ ॥ ति० सर्वसंपत्तिमतोप्यधर्मवतोमहान्दोषइत्याह – यदीति | बलवान् एवंविधसमृद्धावप्युन्मूलनक्षमोऽधर्मोयद्यस्मिन्नस्यात्तदाऽयंराक्षसे- श्वरः शक्रस्यसुरलोकस्यापि विष्णुवद्रक्षितास्यात् । यद्वा अधर्मइत्यर्शआयजन्तं । अयंबलवानाक्षसेश्वरः यद्यधर्मवान्नस्यात् तदा शक्रस्येत्यादिप्राग्वत् ॥ १८ ॥ ती० क्रूरैः भीषणैः | नृशंसैः परद्रोहाचरणशीलैः । तेन पूर्वोक्तेनाधर्मेणच | ति० केन बिभ्यतीति- पाठे के न इतिपर्दैच्छेदः ॥ १९ ॥ इत्येकोनपश्चाशः सर्गः ॥ ४९ ॥ [ पा० ] १ ख. ङ. च. ज. – ट. सबलार्कमिवा. २ ख. घ. ङ. भूषितैः ३ ङ. – झ ट मानाङ्गदैर्भमैः ४ इ.–ट, चित्रिते. ५ घ. -ट. उपोपविष्टं. ६ ङ. झ. ट. दर्पितं. ७ ङ. – ट. शुभदर्शिभिः ख. ग. बहुबुद्धिभिः क. हितबुद्धिभिः ८ ङ. झ. ट. आश्वास्यमानं. ९ ग. घ. नमितौजसं. १० ङ. झ. ट. सर्वेबिभ्यति ११ क बहुविधांचकारमतिमान्, १२ क च. छ. ज. समुद्रीक्ष्य. १३ क.ट. रोषेण. श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसा वृतम् ॥ किमेष भगवान्नन्दी भवेत्साक्षादिहागतः ॥ २ ॥ येन शतोमि कैलासे मया संचालिते पुरा || सोयं वानरमूर्ति : साकिस्खद्वाणोपि वाऽसुरः || ३ || स राजा रोषताम्राक्ष: ग्रहस्तं मन्त्रिसत्तमम् || कालयुक्तमुवाचेदं वचो विपुलमर्थवत् ॥ ४ ॥ दुरात्मा पृच्छयतामेष कुतः किं वाऽस्य कारणम् | वनभङ्गे च कोस्यार्थो राक्षसीनां च तर्जने ॥५॥ मत्पुरीमप्रवृष्यां वाऽऽममने किं प्रयोजनम् || आयोधने वा किं कार्य पृच्छचतामेष दुर्मतिः ॥६॥ रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् || समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥७॥ यदि तावत्वमिन्द्रेण प्रेषितो रावणालयम् ॥ तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे ॥ ८ ॥ यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च | चौररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ॥ विष्णुना प्रेषितो वाऽपि दूतो विजयकाङ्क्षिणा ॥ ९ ॥ न हि ते वानरं तेजो रूपमात्रं तु वानरम् || तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे |॥ १० ॥ अनृतं वदत्तश्चापि दुर्लभं तव जीवितम् ॥ अथवा यन्निमित्तं ते प्रवेशो रावणालये ॥ ११ ॥ एवमुक्तो हरिश्रेष्ठस्तदा रक्षीगणेश्वरम् || अब्रवीन्नासि शक्रस्य यमस्य वरुणस्य वा ॥ १२ ॥ धनदेन न मे सख्यं विष्णुना नामि चोदितः ॥ जातिरेव मम त्वेषा वानरोऽहमिहागतः ॥ १३ ॥ दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया || वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ॥ १४ ॥ ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ॥ रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे ॥ १५ ॥ अखपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि || पितामहादेव वरो ममाप्येषोभ्युपागतः ॥ १६ ॥ राजानं द्रष्टुकामेन मयाऽस्त्रमनुवर्तितम् || विमुक्तो सहमत्रेण राक्षसैस्त्वभिपीडितः ॥ १७ ॥ शप्तमिति गम्यते । अत्रेतिकरणं द्रष्टव्यं ॥ ३–४ | | कृत्वा ते प्रवेशः तन्निमित्तं कथयस्वेति पूर्वेण संबन्धः दुरामा पृच्छषतामिति । अस्य विवरणं कुत इत्यादि । ॥ १० - ११ ॥ रक्षोगणेश्वरमित्यनेन प्रष्टारं प्रहस्तं कुतः कस्माद्देशादागतः । किं वास्य कारणं । अस्य पृष्ठतः कृतवानिति गम्यते ॥ १२ ॥ एषा वानरता कः प्रेरकः ।। ५ ।। मत्पुरीं प्रतीति शेषः । आयोधने ॥ १३ ॥ राक्षसेन्द्रस्य तवेति शेषः ॥ १४ ॥ प्रति- युद्धे । किं कार्य किं प्रयोजनं ॥ ६–७ ॥ यदि युद्धाः प्रतिप्रहृताः ॥ १५ ॥ ममापीति बवेवेत्यर्थः वैश्रवणस्येत्यादेः दूतो विजयकाङ्क्षिणेत्यन्तस्य तत्त्वमा- ॥ १६ ॥ तर्हि कथं बद्धोसीत्याशयाह- -राजान- ख्याहीति पूर्वेण संबन्धः ॥ ८–९ ॥ यन्निमित्तं | मिति । पीडित: बद्धस्सन् । अस्रेण विमुक्तः । ति० नन्दी वानरमुखएवप्रमथगणाधिपः । स० यद्यपिमारुतिरितिइन्द्रजितंप्रतिरावणेनोक्तत्वान्नेयंशङ्कासंभवति । तथापि नन्दिबाणाभ्यांखस्यपराभूतत्वाद्भयेनतच्छङ्कायुक्तेतिज्ञेयं ॥ २ ॥ ती० शप्तः मन्मुख सदृशमुखैस्तवनाशोभविष्यतीतिशप्तः ॥ ३ ॥ स० दुर्मतिः दुरित्यव्ययंदुःखवाचि । एवमस्मदीय दुःखेम तिर्यस्यसतथा ॥ ६॥ स० भद्रंतइत्युक्तिरुत्तरत्ररक्षःक्षयोनकार्य इति सुमुखी.. करणार्थ ॥ ७ ॥ ति० चाररूपं चाराणांप्रच्छन्नवेषत्वाच्छकृतवानररूपं ॥ ९ ॥ ति० वानरमितीदमर्थेऽणन्तं ॥ १० ॥ ति७ एषा वानराकृतिः । ममजातिरेव जन्मकृतैव । अतोवानर एवाहमिहागतः । राक्षसेन्द्रस्य तव दर्शनेदर्शन निमित्तं । इहागत - त्यर्थः । तदिदंतवदर्शनंदुर्लभं प्रकारान्तरेणाशक्यलाभंइतिज्ञात्वा तवदर्शनार्थेवनंविनाशितं ॥ १३–१४ ॥ ति० इदानींयुद्ध- प्रयोजनमाह — रक्षणार्थमिति । प्रतियुद्धाः मयाप्रतिभटतयास्थित्वाकृतयुद्धाः । स० प्रति स्खयुद्धंप्रति युद्धं मयाकृतंयेषांतेतथा ॥ १५ ॥ ति० नन्वेवं भाविबन्धाद्यपर्यालोच्य कथंयुद्धंकृतंतत्राह – अस्त्रैरिति । अस्त्रैः ब्रह्मास्त्रान्तैः । पाशैः यमपाशान्तैः । एवंचेतरपाशकथापिदुरापास्तेत्युक्तं । देवासुरैः मिलितैरपीत्यर्थः ॥ १६ ॥ ती० ननुतवास्त्रबन्धाभावे किमि तिब्रह्मास्त्रेणबद्धोराक्ष- सैःपीज्यसइत्यतआह—राजानमिति । अनमुक्तोपि कार्यवशाद्बुद्धिपूर्वक मेवाहमेभिःपीज्ये । एतन्ममाकिञ्चित्कमितिभावः [ पा० ] १ ङ. झ॰ ञ. ट. प्रहसिते. २ ङ. झ ञ. ट. राक्षसानांच. ३ च. ज. ज. कपिरूपमिदं. ४ क. ख. ङ. झ. ट. यनिमित्तस्ते. ५ घ ङ. झ. ट. देषवरोममापिहिसमागतः. ६ ङ. झ. ट, विमुक्तोप्यहमत्रेण च छ, ज, ज. विमुक्तो- स्म्यहमेन्रण. ७ घ. राक्षसैरति, ङ, झ. ट. राक्षसैस्त्वभिवेदितः, क, ख. ग. छ. ज. राक्षसस्त्वतिपीडितः सर्गः ५१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७७ केनचिंद्राजकार्येण संप्राप्तोसि तवान्तिकम् || दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः ॥ १८ ॥ श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चाशः सर्गः ॥ ५० ॥ एकपञ्चाशः सर्गः ॥ ५१ ॥ हनुमता रावर्णप्रति रामवनागमनप्रभृतिस्वीयसीता दर्शनावधिसकलवृत्तान्त निवेदनम् ॥ १ ॥ तथा राममहिमानुवर्णन- पूर्वकं तस्मैसीतायाः प्रत्यर्पणानर्पणयोर्निजजीवितलाभतदभावकारणत्वोत्कीर्तनम् ॥ २॥ तं, समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः || वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ १ ॥ अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम् || राक्षसेन्द्र हरीशस्त्वां आता कुशलमब्रवीत् ॥ २ ॥ भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः ॥ धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ॥ ३ ॥ राजा दशरथो नाम रथकुञ्जरवाजिमान् || पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥ ४ ॥ ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ॥ पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ॥ ५ ॥ लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया || रामो नाम महातेजा धर्म्य पन्थानमाश्रितः ॥ ६॥ तस्य भार्या वँने नष्टा सीता पतिमनुव्रता | वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥ ७ ॥ | लङ्कायां । भ्राता भ्रातृवद्धितकरः । अब्रवीत् अप्रा- क्षीत् । यद्यपि सुग्रीवेण न संदिष्टं तथापि दूतोक्तं सर्व स्वाम्युक्तमेवेत्याशयेनोक्तं || २ || समादेशं | संदेशरूपमिति वाक्यविशेषणं । इह अल्लोके । समीक्षणोक्तिक्रियाभेदात्तच्छन्दवयं ॥ १ ॥ अह- अमुत्र परलोके । क्षमं अभ्युदयसाधनं ॥ ३५ ॥ मितिः ।। अहं रामदूत एव संदेशस्तु सुग्रीवस्येति भावः । धर्म्यं धर्मादनपेतं । “ धर्मपथ्यर्थन्यायादनपेते " हिशब्दोवधारणे । ब्रह्मास्त्रस्य साधनान्तरासह त्वादिति | सुग्रीव संदेशात् सुग्रीवसंदेशाद्धेतोः । संदेशप्रापणार्थ- भावः ।। १७ ।। अस्तु सर्वमेतन्मदर्शनार्थ मदर्शनं मित्यर्थ: । “संदेशवाग्वाचिकं स्यात्” इत्यमरः । इह वा किमर्थ तत्राह – केनचिदिति ॥ १८-१९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५० ॥ ॥ १७ ॥ स० अमितौजसइत्यनेन अन्यथाराघवोघातयेदेवेतिसूचयति । ति० रामकार्येणेतिपाङ्गः पाठः | रामस्थतवचकः संबन्ध- स्तनाह - दूतइति ॥१८॥ ति० ननुरामदूतेनापिसीतान्वेषणमेवकार्ये एवंप्रयासेन मद्दर्श ने किं फलंतत्राह - श्रूयतामिति । वचनं सन्देशवचनं । पथ्यं तवक्षेमकरं । त्वदर्शने नपुण्यावाप्तिर्मम । किंतुतुभ्यंहितंवक्तव्य मितीयानायासइतिभावः ॥ १९ ॥ इतिप श्चाशः सर्गः ॥ ५० ॥ ति० सुग्रीवसंदेशकथनव्याजेनसामदण्डान्यतरविषयत्वनिश्चयायन्यायानुसारीन वेति जिज्ञासति – तमित्यादि | स० अव्यप्रः निर्भीः ॥ १ ॥ ति० भ्रातेतिस्नेहप्रकाशिकालोकोक्तिः । स० हेराक्षसेभ राक्षसश्रेष्ठ | वालि रावणयोर्भ्रातृ सौहार्दात्तत्प्र- काशिकामृदूक्तिर्भ्रातेति । हरीशः कुशलमब्रवीत् त्वत्कुशलमुद्दिश्य पृच्छेतिमामब्रवीत् । राक्षसेभहरीशः न शृणोषितेनोक्तंचे- तवहननमनाया सेनकृत्वासीतांनेष्यतीत्यान्तरङ्गिकोऽर्थः राक्षसेभस्य हरीशः महासिंहइत्येकपदतायांज्ञेयः । तथाभ्रातेत्यनेन त्वद्रा- ज्यग्रहणेपियोग्यतातस्यास्तीतिसूचयति ॥ २ ॥ स० कपिभ्योऽवृतवरत्वबलेनवा रामरूप बलिष्ठाश्रयणेनवा समादेशमित्युक्तिः । रामानु० रावणहृदयपरिज्ञानार्थं तत्कालोदितप्रतिभयासुग्रीव संदेशंकल्पयित्वा वदति - भ्रातुरिति । समादेशं संदेशं | सुग्री- वसंदेशस्यरामप्रयोजनपरत्वात्संदेशोपयोगितयारामसुग्रीवयोः सख्यादिकं राजादशरथइत्यारभ्य भ्रमताचमयादृष्टागृहेते जनकात्म- [ पा० ] १ ङ. - . द्रामंकार्येण २ ङ. झ ट आगतोस्मि ३ घ. राघवस्यमहात्मनः ४ ङ. झ ट श्रूयतामेववचनं. ५ ख. घ. स्तवान्तिकं. ङ. झ. ट. स्तवान्तिके. क. स्त्वदन्तिकं. ६ झ ञ ट राक्षसेश. ठ. राक्षसेभ. धर्मार्थसहितं. ८ झ. ट. प्रियतरः ९ ङ. झ. ड. सह. घ. चैव १० ङ. झट, जनस्थानेभ्रष्टासी तेति विश्रुता, ७ ङ. झ. ट. वा. रा. १७१ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः || ऋश्यमूकमनुप्राप्त : सुग्रीवेण समागतः ॥ ८ ॥ तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् || सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ॥ ९ ॥ ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् || सुग्रीवः स्थापितो राज्ये हरृक्षाणां गणेश्वरः ॥ १० ॥ त्वया विज्ञातपूर्वश्व वाली वानरपुङ्गवः || रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ॥ ११ ॥ स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः || हरीन्संप्रेषयामास दिशः सर्वा हरीश्वरः ॥ १२ ॥ तां हरीणां सहस्राणि शतानि नियुतानि च ॥ दिक्षु सर्वासु मार्गन्ते ह्यधयोपरि चाम्बरे ॥ १३ ॥ वैनतेयसमाः केचित्केचित्तत्रानिलोपमाः ॥ असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ॥ १४ ॥ अहं तु हनुमान्नाम मारुतस्यौरसः सुतः || सीतायास्तु कृते तूर्ण शतयोजनमायतम् ॥ १५ ॥ समुद्रं लङ्घयित्वैव तां दिक्षुरिहागतः ॥ भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥ १६ ॥ तद्भवान्दृष्टधर्मार्थस्तपःकृतपरिग्रहः || परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥ १७ ॥ न हि धर्मविरुद्धेषु बद्दपायेषु कर्मसु || मूलघातिषु सज्जन्ते बुद्धिमतो भवद्विधाः ॥ १८ ॥ कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् || शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ १९ ॥ न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥२०॥ तत्रिकालहितं वाक्यं धर्म्यमैर्थानुबन्धि च ॥ मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥ २१ ॥ दृष्ट्वा हीयं मया देवी लब्धं यदिह दुर्लभम् ॥ उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥ २२ ॥ इति यत्प्रत्ययः ॥ ६–७ ॥ सुप्रीवेण मयेतिशेषः । यद्वा लोके वक्तारः स्वामानमन्यमिव निर्दिशन्त्यौद्ध यातिशयात् । यद्वा अत्रानुवादात् पूर्वसुग्रीवेणैवं वक्तव्यमिति पठितं तथैव हनुमान्पठतीति समादेश- प्राधान्यादन्यवाक्यमपि तथोच्यत इति केचित्प्राहु: । यद्वा सुग्रीवसंदेशस्य रामप्रयोजनपरत्वात्संदेशोपयो- गितया रामसुश्रीवयोस्सख्यादिकं दर्शयति - राजा दशरथ इत्यादिना ।। ८–११ ॥ सत्यसङ्गरः सत्यप्र- तिज्ञः । “ कर्बुरे च प्रतिज्ञाजिसंविदापत्सु सङ्गरः ” इत्यमरः ।। १२ । अधश्चोपरि चाम्बरे पाताले भूमौ आकाशे चेत्यर्थः॥१३॥असङ्गगतय इति शीघ्रत्वे हेतुः ॥ १४ ॥ औरसस्सुतः क्षेत्रजत्वव्यावृत्तये औरसपदं । सीतायास्तु कृते सीतालाभाय । तां दिदृक्षुरिति योज्यं ।। १५–१६ ।। एवं सुग्रीवसंबन्धं प्रतिपाद्य सुग्रीव - संदेश वदति – तद्भवानित्यादिना ॥ दृष्टधर्मार्थ : शाण विदितधर्मार्थ स्वरूप इत्यर्थः । तपःकृतपरिग्रह: तपसि विषये कृतस्वीकारः । यद्वा तपसा स्वयं कृत- परिग्रहः । स्वारसिकतपस्कइति यावत् । हेतुगर्भे विशेषणे ॥ १७ ॥ धर्मविरुद्वेषु धर्मशास्त्रविरुद्धेषु । धर्मविरुद्धत्वेपि यत्सौख्यावहं तत्कार्यमित्यत्राह – बह्र- पायेष्विति । बहुहानिकरेष्वित्यर्थः । अपायाः कथं- चित्परिडियन्त इत्याशङ्कयाह - मूलघातिष्विति । स्वविनाश करेष्वित्यर्थः । कर्मसु परदारापहारेषु । न सज्जन्ते नोयुक्ता भवन्ति ॥ १८ ॥ रामकोपानुव- र्तिनां रामकोपानुसारेण निर्गतानामित्यर्थः ॥ १९ ॥ व्यलीकं अप्रियं । " व्यलीकं त्वप्रियेऽनृते " मरः ॥ २० ॥ तत् तस्मात् अधर्मावहत्वाद्रामापरा- धस्य परिहर्तव्यत्वाच्च । त्रिकालहितं भूतभविष्यद्वर्त- मानकालहितं । दारुणाधर्मस्य स्वपूर्वपुरुषविनाशक त्वेन तत्परिहारस्य भूतकालहितत्वं मन्यस्व । मत्वा प्रतिदीयतामिति योज्यं ॥ २१ ॥ जानकीहरणे किं मानं तत्राह — दृष्टा हीति ॥ यत्सीतादर्शनं दुर्लभं इतरवानरालभ्यं । तल्लब्धं | तर्हि सा नीयतामित्यत्राह - उत्तरमिति | सीतादर्शनोत्तरं यच्छेषं कर्म जेत्यन्तेनप्रतिपादयन्तद्भवानित्यादिनाकृत्वासुखमवामुयादित्यन्तेनसुग्रीवसंदेशंवदति ॥ ३ ॥ ति० तांमार्गमाणःसरामः ऋश्यमूकं प्राप्तः सुप्रीवेणसंगतश्च । अनेनैवज्ञायते नेदंसुग्रीव संदेशवाक्यं । तदाहिमयाचैव सुसंगतइतिवदेत् ॥ ८ ॥ ती० लयाविज्ञात- पूर्वश्चवालीतिमर्मोक्तिः सतेन निहतइतिरामोत्कर्षश्चप्रतिपादितइतिज्ञेयं ॥ ११ ॥ असङ्गगतयः आलंबरहितगतिविशिष्टाः । [ पा० ] १ क. ङ. —ट, सतेन. २ ङ. झ ट मर्थानुयायिच. क. – घ. मर्थानुपातिच. M. सर्गः ५१ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १७९ लक्षितेयं मया सीता तथा शोकपरायणा || गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ॥ २३ ॥ नेयं जरयितुं शक्या सासुरैरमरैरपि | विषसंसृष्टमत्यर्थ भुक्तमन्नमिवौजसा ॥ २४ ॥ तपस्संतापलब्धस्ते योऽयं धर्मपरिग्रहः || न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ॥ २५ ॥ अवध्यतां तैपोभिर्या भवान्समनुपश्यति || आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥ २६ ॥ सुग्रीवो न हि देवोऽयं नॉसुरो न च रॉक्षसः ॥ नै दानवो न गन्धर्वो न यक्षो न च पन्नगः ||२७|| [ माँनुषो राघवो राजन्सुग्रीवश्च हरीश्वरः ॥ ] तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि ॥ २८ ॥ न तु धर्मोपसंहारमधर्मफलसंहितम् ॥ तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ॥ २९ ॥ । सीतानयनं तत्र राघवो निमित्तं | आज्ञप्तस्यैव मया | विनाशयेत्यर्थः । चकाराभावादित्यमेव योजना कर्तव्यत्वादितिभावः ॥ २२ ॥ दृष्टयापिमद्वशंवदया ॥ २५ ॥ सर्वावध्यस्थेह मे कोयमायुर्विनाशक इत्या- सीतया राम: किंकरिष्यतीत्याशङ्कयाह – लक्षितेय - मिति ॥ तथेति वाचामगोचरत्वोक्तिः । नेयं तव वश्या प्रत्युत पन्नगीव तव प्राणहारिणीतिभावः ।। २३ || ओजसा अमरपक्षे प्रतापेन । अन्नपक्षे जाठराग्निना ॥ २४ ॥ तपःकृच्छ्रलब्धमिष्टं महज्जीवनं वृथामानाशयेत्याह- इ - तप इति ॥ तपस्संताप : तप श्चर्या । ओदनपाकं पचतीतिवन्निर्देशः । तेन लब्धः । परिगृह्यत इति परिग्रहः फलं धर्मपरिग्रहः धर्मफलं । शय परिहरति — अवध्यतामिति ॥ तपोभिराजितां सासुरैर्देवैर्या आत्मनोऽवध्यतां भवान् समनुपश्यति । तत्रापि अवध्यतायां सत्यामपि । अयं वक्ष्यमाणः । हेतुः भवद्वधहेतुरस्ति । महान् अपरिहार्यः ॥ २६ ॥ तमेव हेतुमाह - सुग्रीव इति ॥ न च राक्षस इति पाठस्सम्यक् । न च मानुष इति पाठे प्रतिषेधप्रसक्ति- रपि नास्तीत्युच्यते । “ तृणभूता हि मे सर्वे प्राणिनो मानुषादयः " इत्युत्तरश्रीरामायणे मनुष्यादिभिरव- ध्यत्वस्याप्रार्थितत्वात् । नच तिर्यञ्च इति न प्रसज्य च प्रतिषिध्यतइतिभावः ॥ २७ ॥ तस्मात् सुश्रीवात् ॥ २८ ॥ ननु किमनेनोपदेशेन कृतानि मया पापानि तैश्चावश्यं फलप्रदैर्भवितव्यमित्याशङ्ख्याह—न त्विति।। योपरिग्रहः आसनः प्राणानां च परिग्रहः स्वीकारः । जीवनमिति यावत् । स नाश- यितुं न न्याय्यं न युक्तं । अव्ययमेतत् । तपःक्लेशलब्धं तद्व्यतिरिक्तधर्मफलभूतं च यज्जीवनमायुः तन्न आकाशगामिनइत्यर्थः ॥ १४ ॥ स० पञ्चास्यामित्यनेन आस्यस्थानीयानि रामोलक्ष्मणोराजाऽहंचेति चत्वा रिवयंसी तेत्येकं चेति पञ्चआस्या नियस्यास्सा तां । विस्तृतमुखींवा ॥ २३ ॥ शि० जरयितुं गोपयितुमित्यर्थः ॥ २४ ॥ स० तपस्संतापेनलब्धोयो- धर्मपरिग्रहः धर्मसंचयः । यद्वा धर्मेचार्थेचेतिधर्मसाधनीभूतः परिग्रहोमन्दोदरी | सुभार्यायाः पुण्यलभ्यत्वात् । नाशयितुं पूर्वत्रः बिफली कर्तु परंत्र विधवीकर्ते| आत्मप्राणपरिग्रहः बहुकालवर्तिप्राणपरिग्रहणवान् । अन्यथा त्वत्प्राणपरिग्रहः प्राणवियोजकइत्यर्थ- ॥ २५ ॥ शि० अयंसुग्रीवोराघवश्वदेवादिन । किंतु सुग्रीवोहरीश्वरः राघवश्चमानुषः । एतेनाभ्यांतवाभयदानंनास्तीतिसूचितं ॥ २७ ॥ ती० ननुमहतापूर्वसंचितेनैव धर्मेण ममत्राणंभविष्यतीत्याशंक्यरोगराज्यादिवद्धर्माधर्मफलयोःसंभूयानुभवसिद्धेरात्मत्राण- सिद्धिः । उताधर्मबाधेनधर्मफलानुभवश्चेतिद्वेधाविकल्प्याद्यस्यासंभवमाह - नत्विति । धर्मोपसंहारं धर्मस्यफल विनाश्यत्वात् धर्म उपसंहियतइतिधर्मोपसंहारं धर्मफलंसुखतत् अधर्मफलसंहितंनभवति । अधर्मेणसहभोग्यंनभवतीत्यर्थः । तीव्रतपःपरदाराप- हरणभवदीय धर्माधर्मफलयोर्वध्यत्वावध्यत्वयोःजीवनतदभावयोः सहावस्थान विरोधात् । रोगराज्यादिवत्संभूयानुभवोनसंभवती- तिभावः। द्वितीयंदूषयति— तदेवेति । तत् धर्मफलमेवान्वेति धर्मफलंधर्मफलेन सह तिष्ठतीतियावत् । धर्मोनाधर्मनाशनः अधर्म- बाधेन धर्मफलानुभवोन घटतइतिभावः । यद्वा ननुयेभ्योऽवध्यत्वंनप्रार्थितं तेभ्योपिपूर्वोपार्जितोमहासुकृतसंचय एवरक्षिष्यतीत्याश- द्व्यएवंचेत्तुल्यन्यायतयात्वत्कृतःअधर्मनिचयोपित्वांनाशयिष्यतीत्याह – नविति । धर्मोपसंहारंधर्मस्यफल विनाश्यत्वात् धर्मउपसं- ह्रियतेअनेनेति धर्मोपसंहारंधर्मफलंसुखं । तत् अधर्मसंहितं विरुद्ध कारणकत्वाद्दुःखसंहितंनभवतीत्यर्थः । किंतु तदेवफलमन्वेति सुखमेवफलत्वेनानुवर्तते । तुश्चार्थे | तेनाघर्मफलमपि धर्मफलसहितंनभवति अधर्मफलवेनानुवर्ततइतिलभ्यते । नाशयिष्यतीत्याशङ्ख्याह – धर्मश्चेति । अननुवर्तते । धर्मः अधर्मनाशनोनभवति । पूर्वकृतोधर्मः इदानींकृताधर्मनाशनोनभव- तीत्यर्थः । चकारादेवमधर्मोपि धर्मनाशनोनभवतीतिलभ्यते । धर्माधर्मावनुभवैकविनाश्यावितिभावः ॥ ति० ननुतपोबलान्मे- [पा० ] १ ङ. झ. ट. गृहे. १ क. ग. घ. ङ. झ. ट. सोयं. ३ च. छ. ज. ज. तपोवीर्याद्भवान् ४ ङ. झ. ट. नयक्षो. ५ क॰—घ॰मानुषः॰ ६ क॰—घ॰ नराक्षसो. ङ. झ. ट. पाठेष्विदमर्षेनदृश्यते. ७ ङ. – ट. पाठेष्विदमर्धेदृश्यते. ८ घ.च. संयुतं. १८० श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ॥ फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे || ३० ॥ जनस्थानवधं बुद्धा बुद्धा वालिवधं तथा ॥ रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः ॥ ३१ ॥ कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ॥ लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ॥ ३२ ॥ रामेण हि प्रतिज्ञातं हरृक्षगणसन्निधौ | उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ॥ ३३ ॥ अपकुर्वन्हि रामस्य साक्षादपि पुरन्दरः || न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥ ३४ ॥ यां सीतेत्यभिजानासि येयं तिष्ठति ते वँशे || कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥३५॥ तदलं कालपाशेन सीताविग्रहरूपिणा || स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ॥ ३६ ॥ सीतायास्तेजसा दग्धां रामकोप पीडिताम् || दह्यमानामिमां पश्य पुरीं सातोलिकाम् ॥ ३७॥ स्वानि मित्राणि मन्त्रींच ज्ञातीन्भ्रातुन्सुतान्हितान् ॥ भोगान्दारांश्च लङ्कां च मा विनाशमुपानय ॥३८॥ तुशब्द उक्तशङ्काव्यावर्तकः । धर्म: उपसंह्रियतेनेनेति | भावः । अत्र कर्तव्यत्वेन विधीयमानो धर्मस्सीताप्र- धर्मोपसंहारं धर्मफलं । फलेन धर्मस्योपसंहियमाण- दानपूर्वकरामविषयशरणागतिरेव | शूरस्याशौर्यप्रवृ- त्वात् । क्लीबत्वमार्षं । तत् अधर्मफलसंहितं न भवति । त्त्या धर्मफलं सर्वे क्षीणमिति हनुमतावगत मिति कुत इत्यत्राह – तदेव फलमन्वेतीति । धर्मफलमेवा- मन्तव्यम् ॥ २९–३० ॥ मा भूद्धर्मापेक्षा कार्योप- नुवर्तते । नन्वधर्मे च विद्यमानेकथंतत्फलाननुवृत्ति- स्थितिरवेक्ष्यतामित्याह – जनस्थानेति ॥ रामसुग्रीव- स्तत्राह — धर्मश्चाधर्मनाशनइति । च उक्तशङ्कानि- सख्यं चेति परोक्षनिर्देशस्य गतिः पूर्वमुक्ता |॥ ३१ ॥ वृत्त्यर्थः । विरोधिनि धर्मे जाग्रति कथमधर्मवार्ता- कामं अत्यन्तं । अहं सुग्रीवः । तन्नाशनं । तस्य पीत्यर्थः । “ धर्मेण पापमपनुदति " इति श्रुतेः । यद्वा रामस्य | निश्चय: निश्चयविषयः ॥ व्यत्ययो वा किं न स्यात्तत्राह - धर्मश्चेति । चोवधा- |मित्याह – रामेणेति ॥ हयृक्षगणसन्निधौ वृद्धस- रणे । धर्म एवाधर्मनाशनः तथा श्रुतेः । न त्वधर्मः भायांप्रतिज्ञातमनतिक्रमणीय मितिभावः ॥३२-३४॥ प्रमाणाभावादितिभावः । ननु यदिधर्मोधर्मनाशन: कालरात्रीति काचिच्छक्तिरिति वदन्ति | " समी च ताई प्राथमिक एवधर्म: आधुनिकानधर्मान्निवर्तयेदि - कालरात्रिश्च भैरवी गणनायिका " इत्यमरशेषः त्याशयाह – प्राप्तमिति ॥ तावच्छब्दः कार्य- ॥ ३५ ॥ कालपाशेन यमपाशेन । अतस्सीतां रामाय वाची । कृ धर्मफलं फलमस्येति । तथाच क्षिप्रं देहीति हृदयं ॥ ३६ ॥ अट्ट अट्टालः | प्रतोलिका धर्ममाचर अन्यथा सद्यस्ते विनाशो भविष्यतीति | वीथिका || ३७ || मत्रीन् मत्रिणः । इकारान्तत्व- ॥ कथ- । सर्वतोजयोभविष्यतीत्यतआह - नविति । यः पुमान् अधर्मफलसंहितबलवत्तयाफलोन्मुखाधर्मसंबद्धस्तंपुरुषं धर्मोपसंहारमपि धर्मोपसंग्रहवन्तमपि । नत्वन्वेति धर्मफलमितिशेषः । किंतु तदेवफलं फलोन्मुखाधर्ममेवान्वेति । ननुधर्मफलादधर्मनाशोभवि- घ्यतीत्यत्राह — धर्मश्चेति । उत्कटोऽधर्मोत्तरभावीधर्मोऽधर्मस्यनाशनः । चादुत्कटाधर्मोधर्मनाशकः । एवंचास्याधर्मस्यत्वत्कृतस- फलधर्मापेक्षयोत्कटत्वादुत्तरकालवाच्चायमेवत्वयाप्रासंचितस्यसकलधर्मस्यनाशकइतिभावः ॥ स० अधर्मफलसंयुतः उत्कटोत्तर- भावी योऽधर्मः परदारघर्षणादिरूपः तत्फलं आसन्ननाशादिकं तेन संयुतः पुमान् धर्मोपसंहारं धर्मस्योपसंहारस्तिरोधानं येनकार्यरू- पेण । कार्यनिष्पत्त्यनन्तरंकारण निवृत्तेः सर्वत्रदृष्टत्वात् । तादृशंतदेवफलं धर्मफलंनत्वन्वेति रक्षकत्वेननप्राप्नोति । उपसंहरति --- धर्मइति । अतोधर्मः अधर्मनाशनोनभवतीत्यर्थः । तवतुसीताधर्षणरूपादत्युत्कटोत्तरकालभाविकर्मफल स्यनाशोन के नापीतिना- त्मरक्षायांस्वयमक्षमइतिभावः २९ ॥ ती० ननुमहतः पुण्य फलानुभवस्य समायनन्तरंअधर्मफलानुभवोभविष्यतीत्यत्राह - प्राप्तमिति | धर्मफलं तावत्साकल्येन । प्राप्तं भुक्तं । अस्याधर्मस्य सीताहरणरूपस्य ॥ ३० ॥ ती० एषः हनुमत्कर्तृकलङ्काविन- शस्तु । तस्य रामस्य । ननिश्चयः नसंमतइत्यर्थः ॥ ति० नन्वेवंकटुवादिनस्तवको रक्षकइति चेत्तत्राह – काममिति । यथेष्टमित्यर्थः । तर्हि कुतस्तन्नाशंन करोषीत्यत्राह - तस्य | यस्याहंदूतस्तस्यरामस्य एषः मत्कर्तृकलङ्कानाशविषयोनिश्चयोन | स्वाम्याज्ञांविना तदा [ पा० ] १ ङ. व. ज. —ट, बालिनश्चवधं. २ च. स्तस्यैवतु विनिश्चयः. ग. स्तस्यैवतुन संशयः ३ क. ङ. – ट, हे. ४ ख. ग. ङ. च. झ. ट. क्षेमं. ५ ग. ङ च ज झ ट प्रदीपितां. सर्गः ५१ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम || रामदासस्य दूतस्य वानरस्य विशेषतः ॥ ३९ ॥ सर्वांल्लोकान्सुसंहृत्य सभूतान्सचराचरान् || पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ॥ ४० ॥ देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च || विद्याधरेषु सर्वेषु गन्धर्वेषरगेषु च ॥ सिंद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः ॥ ४१ ॥ सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः ॥ यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम् ॥ ४२ ॥ सर्वलोकेश्वरस्यैवं कृत्वा विप्रिंयमुत्तमम् || रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥ ४३ ॥ देवाश्च दैत्याथ निशाचरेन्द्र गन्धर्वविद्याधर नागयक्षाः ॥ रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ॥ ४४ ॥ ब्रह्मा स्वयंभूवतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा ॥ इन्द्रो महेन्द्र: सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥ ४५ ॥ १८१ मार्ष ॥ ३८ ॥ रामदासस्येत्यनेन रामसामर्थ्य परि- | पतत्प्रकर्षत्वपरिहाराय व्युत्क्रमेण योजनीयं । इन्द्रः ज्ञानमुक्तं । दूतस्येत्यनेन हितोपदेशाधिकारः । वान- परमैश्वर्यवान् । “ इदि परमैश्वर्ये " इत्यस्माद्धातोः रस्येति माध्यस्थ्यं ॥ ३९ ॥ लोकान् भूरादीन् । " ऋजेन्द्राम — " इत्यादिना निपातनात्साधुत्वं । सभूतान् पृथिव्यप्तेजोवाय्वाकाशरूपपश्चमहाभूतयु- त्रैलोक्याधिपतिरपि त्रातुं न शक्त इत्यर्थः । तस्य क्लान् । सचराचरान् चतुर्मुखद्वारा सृष्टजङ्गमयुक्तान् | त्रैलोक्याधिपतित्वेपि परनिरसनसामर्थ्याभावादश संहृत्य प्रलयावसाने रुद्रद्वारा स्वयं च संहृत्य | पुनः क्ततेत्यत्राह - महेन्द्रइति । वृत्रहननप्रसिद्धसामर्थ्योपि कल्पादौ तथैव " धाता यथापूर्वमकल्पयत् ” इति न शक्तः । “योवृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रवं” श्रुत्युक्तरीत्या स्रष्टुं समर्थः । तत्र प्रमाणमाह - महा- इति श्रौतनिर्वचनं । स्वयं चतुरोपि सहायसंपत्त्य यशा इति । “ न तस्येशे कश्चन तस्य नाम महद्यश: " भावान्न शक्त इत्यत्राह- सुरनायकइति । स्वतुल्यत्र- इति हि· श्रुतिः । श्रुतिस्मृतिषु तथाप्रसिद्धइत्यर्थः यस्त्रिंशत्कोटिसुरगणसहायोपि न शक्त इत्यर्थः । ।। ४०–४४ ।। मा भूवन् शक्तास्सामान्यदेवाः मा भूत्क्षुद्र इन्द्रश्शक्तः सर्वसंहारकोरुद्रस्तु शक्तस्स्या- ईश्वराश्शक्ता: स्युरित्याशय - ब्रह्मेति ॥ अत्र त्तत्राह — रुद्र इति । संहारकाले प्रजा: रोदयतीति विशेषणान्तरोपादानं तेषां सामर्थ्यविशेषद्योतनार्थ रुद्रः । “ रोदेर्णिलुक् च " इति रप्रत्ययः | कालवि- 66 नुष्ठानमशक्यमितिभावः । स० तस्यैवतुविनिश्चयइतिपाठे तदाज्ञायांसत्यामित्यर्थः ॥ ३२ ॥ ति० विशेषतः निष्कृष्योच्यमानंवच- नमित्यर्थः । रामदासस्येत्यादिविशेषणत्रयेण राममहिमवेत्तृत्व स्वस्य परोक्तवाक्यानुवादपूर्वे हितोपदेशाधिकारः नररक्षोतिरिकजा- त्यन्तरत्वेनापक्षपाततोन्यायवक्तृत्वंचसूचितं ॥ ३९ ॥ ती० रुतंशब्दवेदात्मानंब्रह्मणे कल्पादौरातीतिवा रुद्रः । यद्वा रुता नादेन सकलंजगदिदंद्रावयति रञ्जयतीति नादात्मकत्वाद्रः । यद्वा रुता नादेनप्रणवरूपेणवेदरूपेणवा दापयति इष्टमर्थंगमयती तिवा रुद्रः । यद्वा रुतंसंसारदुःखहेतुंवाद्रावयतीतिरुद्रः। तदुक्तं “मद्दुःखं दुःखहेतुंवात द्रावयतियः प्रभुः । रुद्रइत्युच्यतेतस्माच्छिवंपरमकारणं" इति । एवंव्युत्पत्तियुक्तरुद्र त्वशत्रुभस्मीकरणसमर्थफाललोचनयुक्तत्व त्रिपुरान्तकत्वादिधर्म विशिष्टोमहेश्वरोवा | ति० ब्रह्मास्वयंभू- रियन हिरण्यगर्भः सर्वादिरुतः । चतुराननः ततः प्राप्त स्रष्टृत्वाधिकारः | त्रिनेत्रस्त्रिपुरान्तको रुद्रोवेत्यनेन संहाराधिकारी । सुरनायकोमहेन्द्रः महैश्वर्यवानिन्द्रः । उपेन्द्रोविष्णुः पालनाधिकारी | एवंत्रिमूर्तिभिरपि रक्षानसिध्यति । रामस्यैवत्रिमूर्तित्वात् । स० ब्रह्मेत्यादिपादत्रयेपित्रिवारमुक्तिर्याय भट्टिकाव्ये " जहिहिजही हिजहा हिरामभार्यो " इतिवत् । यद्वा ब्रह्मा बृहस्पतिः । “ ब्रह्मापितभजानाति ” इतिगीताभाष्यप्रमेयदीपिकायांब्रह्माबृहस्पतिरितिव्याख्यानात् । अस्वयंभूः स्वयंभूभिन्नः । स्वयंभूसदृ- शोवायुः । चतुराननोविरिश्चः | वाशब्दः सर्वत्रान्वेति | रुद्रः क्रूरोयमः | त्रिनेत्रोरुद्रः | त्रिपुरान्तेनरुद्रेणकंशिरोयस्यदक्षस्यविना- यकस्यवा | इन्द्रः शचीपतिः । अमहेन्द्रः वृत्रहेतरः तत्सदृशः कामः | सुरनायकः सुरसेनानायकःषण्मुखः ॥ ४५ ॥ इत्येकप- श्वाशःसर्गः ॥ ५१ ॥ [ पा० ] १ क. घ.. नागेषुगन्धर्वेषु मृगेषुच २ घ. सिद्धेषुचमृगेन्द्रेषु. क. नागेन्द्रेषुचसर्वेषुकिन रेषुपतत्रिषु. ३ क. ल. ग. सर्वलोकेषु. ४ क, ग. - ट. लोकेश्वरस्येह. ५ क. ग. ङ. ट. विप्रियमीदृशं. + श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः ॥ दशाननः कोपविवृत्तलोचन: समादिशत्तस्य वधं महाकपेः ॥ ४६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥ १८२ द्विपञ्चाशः सर्गः ॥ ५२ ॥ हनुमत्परुषभाषणश्रवणरुष्टेनरावणेन तस्यवधाज्ञापनेविभीषणेनदूतवधस्यशास्त्रनिन्दितथ्वोक्त्यातत्प्रतिषेधनम् ॥ १ ॥ - तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः || आज्ञापयद्वधं तस्य रावणः क्रोधमूच्छितः ॥ १ ॥ वधे तस्य समाज्ञप्ते रावणेन दुरात्मना || निवेदितवतो दौत्यं नानुमेने विभीषणः ॥ २ ॥ तं रक्षोधिपति क्रुद्धं तच्च कार्यमुपस्थितम् || विदित्वा चिन्तयामास कार्य कार्यविधौ स्थितः ॥३॥ निश्चितार्थस्ततः साम्नाऽऽपूज्य शत्रुजिदग्रजम् || उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ॥ ४ ॥ एव 66 वेति श्लोकः । तस्य तद्वचनमिति लोकस्तु उत्तरस- र्गादिः । अत्र स प्रमादाल्लिखितः ।। ४५—४६ ।। इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकप- भ्चाशः सर्गः ॥ ५१ ॥ शेषे संहारकोपीदानीमप्राप्तकालत्वादशक्त इत्यत्राह - | हिरण्यगर्भशिवेन्द्रादिविशेषशब्दानां च व्यक्तिविशे त्रिनेत्र इति । निटिलनयनदहनज्वालाविलोपितमद्- षपरत्वं व्यजितं । त्रातृत्वेन प्रसक्तप्रधानदेवतानिराक- नोपीत्यर्थ: । काकतालीयत्वशङ्काव्युदासायाह – त्रिपु- रणप्रकरणे विष्णोरमुपादानास्पारिशेष्याद्राम रान्तकइति । प्रबलतरमहासुरसंहारकोपीत्यर्थः । मा विष्णुरिति प्रतिपादितं । अस्मात्परं स सौष्ठ - भूत्तस्य शक्ति: “ ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठाय " इत्युक्तरीत्या रुद्रस्यापि पिता ब्रह्मा शक्तस्स्यात् तत्राह - ब्रह्मेति । बृ॒हतीति ब्रह्मा । " बृहेरम् नलोपश्च ” इति मनिन् अमागमो नकारलोपञ्च | रुद्रपिता स्वयं कर्मवश्यः कथं शक्नुयात्तत्राह - स्वयंभूरिति । कर्म- वश्यत्वेपीतरसाधारण्येनानुत्पन्न: स्वयंभूः । स्वयंभूत्वे- पि सहायसंपत्त्यभावात्कथंत्रायेते त्यत्राह–चतुरान- तस्य तद्वचनं श्रुत्वेति श्लोकस्सर्गस्य प्रथमः ॥ १ ॥ इति । युगपदेवसर्ववेदोच्चारणसंपादितातिशयोपि दौत्यं दूतकर्म । ब्राह्मणादेराकृतिगणत्वात् व्यञ् । नशक्तः । प्रत्येकमशक्तत्वेपि किं संभूयागताश्शक्लवन्ति तन्निवेदितवतः उक्तवतः । नानुमेने वधमित्यनुवर्त- तत्राह -- न शक्ता इति । बहुवचनेनायमर्थो लभ्यते । नीयं । निवेदितमतौ दूत्यमिति पाठान्तरं । मन्यत वधमर्हतीति वध्यः । दण्डादित्वाद्यः | रामस्य वध्यो इति मतिः कार्ये । निवेदितमतौ निवेदितकार्याशे रामवध्य: । तं त्रातुं न शक्ताः । स्थानविन्निग्रहस्य यथार्थवादित्वेनावध्ये हनुमति दूत्यं दूतसंबन्धितया चेत्युचितवधार्हस्य त्राताक: । युधि युद्धे । न शक्ता: रावणादिष्टं वधं । " दूतवणिग्भ्यां चेति वक्तव्यं " किन्तुशरणं गत्वा त्रातुं शक्ता इत्यर्थः । अत्र इति भावकर्मणोर्विहितो यप्रत्ययः अर्थानुगुण्यात्सं- " हिरण्यगर्भस्समवर्तताम्रे । न सन्नचासीच्छिव एव | बन्धमात्रे गमयितव्यः ॥ ॥ तच्च कार्य दूतवघरू - केवलः । इन्द्रो मायाभिः पुरुरूप ईयते " इति पकार्य । कार्य अनन्तरानुष्ठेयं । कार्यविधौ कार्यकर परदेवतात्वेन प्रसक्तात्रिकादधिकत्वमुक्तं | रामइत्य- णे | स्थितः निश्चितार्थ: । साध्वसाधुविवेकनिश्चि- नेन वेदान्तोदितानां सद्ब्रह्मादिसामान्यशब्दानां | तकार्य इत्यर्थः ॥ ३ ॥ आपूज्येति च्छेदः ॥ ४॥ । ती० निवेदितमतौ मन्यतइतिम तिःकार्ये । निवेदितखागमन कार्येहनुमति । अनेनास्ययथादिष्टानुवादित्वेनापराधित्वादवध्य- [ पा० ] १ च. छ. निवेदितमतौ. २ ख. ग. दौले. ३ क. घ. सरक्षोधिपतिं. ४ क. कार्याकार्यविधौ. १८३ सर्गः ५२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्राक्यमिदं शृणुष्व || वधं न कुर्वन्ति परावरज्ञा, दूतस्य सन्तो वसुधाधिपेन्द्राः ॥ ५ ॥ राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् ॥ तव चासदृशं वीर कपेरस्य प्रमाणम् ॥ ६ ॥ धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः ॥ परावरज्ञो भूतानां त्वमेव परमार्थवित् ॥ ७ ॥ गृह्यन्ते यदि रोषेण त्वादृशोपि विश्चितः ॥ ततः शास्त्रविपश्चित्वं श्रम एव हि केवलम् ॥ ८ ॥ तस्मात्प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद || युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम् ॥ ९ ॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ॥ रोषेणं महताऽऽविष्टो वाक्यमुत्तरमब्रवीत् ॥ १० ॥ न पापानां वधे पापं विद्यते शत्रुसुदन || तस्मादेनं वधिष्यामि वानरं पॉपचारिणम् ॥ ११ ॥ अधर्ममूलं बहुरोषयुक्तमनार्यजुष्टं वचनं निशम्य || उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतांवरिष्ठः ॥ १२ ॥ प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व ॥ दूता न वध्या: समयेषु राजन्सर्वेषु सर्वत्र वदन्ति सन्तः ॥ १३ ॥ असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् || न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ॥ १४ ॥ वैरूप्यमङ्गेषु कशाभिघातो मौढ्यं तथा लक्षणसन्निपातः ॥ एतान्हि दूते प्रवदन्ति दण्डान्वधस्तु दूतस्य न नः श्रुतोपि ॥ १५ ॥ कथं च धर्मार्थविनीतबुद्धिः परावर प्रत्ययनिश्चितार्थः ॥ भवद्विधः कोपवशे हि तिष्ठेत्कोप नियच्छन्ति हि सत्ववन्तः ॥ १६ ॥ न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि ॥ विद्येत कश्चित्तव वीर तुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ॥ १७ ॥ परावरज्ञाः त्याज्योपादेयविवेकयुक्ताः ॥ ५ ॥ प्रमा- | शयमिति ॥ दूतवध्यां दूतवधं । स्त्रियां भावे क्यप् । पणं मारणं ॥ ६ ॥ भूतानामिति निर्धारणे षष्ठी | हन्तेर्वधादेश आर्षः ॥ १४॥ लक्षणसन्निपातः दूतयो- भूतानां मध्ये ॥ ७ ॥ शास्त्रविपश्चित्त्वं विविधं पश्य- ग्याङ्कनसंबन्धः । नः अस्माभिः ||१५|| धर्मार्थविनी- सीति विपश्चित् तस्य भावः विपश्चित्त्वं शास्त्रविषये तबुद्धिः धर्मार्थयोरिशक्षितबुद्धिः । परावरप्रत्ययनि- विविधज्ञानोपेतत्वमितियावत् ॥ ८ ॥ दूतदण्ड: दूत- श्चितार्थः उत्कृष्टापकृष्टपरिज्ञाननिश्चितार्थः । अस्मि- योग्यदण्डः ॥ ९-१२ ॥ सर्वेषु सर्वत्र सर्वदेशेषु न्विषये इदं कार्य परं इदमवरमिति विवेकनिश्चितका सर्वजातिष्वित्यर्थः ॥ १३ ॥ न केवलं दूतोयं अक्षा- र्यइत्यर्थः । नियच्छन्ति निगृह्णन्ति । सत्त्ववन्तः व्यव- दिवधेन शत्रुश्च तथाच हन्तव्य इत्याशङ्कयाह - असं - | सायवन्तः ॥ १६ ॥ धर्मवादे धर्मशास्त्रे । लोकवृत्ते - लमुक्तं ॥ २ ॥ शि० तस्मात् मदुक्तहेतोः । प्रसीद प्रसादंकुरु ॥ ९ ॥ ति० मौण्डयं मुण्डनं । लक्षणसं निपातः दूतयोग्याङ्क- नसंबन्धइतितीर्थः । वैरूप्यादीनामेकैकंवा । तथालक्षणानांसंनिपातः सर्वानुष्ठान॑वेत्यर्थ इत्यन्ये । नोस्माकंश्रुतोपिनास्ति । दर्शनं तु । दूरापास्तमितिभावः ॥ शि० अङ्गेषुवैरूप्यं नासिकाच्छेदादिनाविरूपकरणं । कशाभिघातः कशयातोत्रेण अभिघातः ताडनं मौण्डयं भ्रुकुट्यादिमुण्डनं | लक्षणसंनिपातः ताम्रखण्डदाहादिनाललाटादौचिह्नकरणं । एतान्दण्डान्दूतेप्रवदन्ति ॥ स० मौढ्य- [ पा० ] १ क. ङ. च. झ ञ ट . मेवाक्यं. २ ङ. झ. ट. विचक्षणाः ३ च. ज.-ट. कोपेन. ४ झ. ट. तस्मादिमं. ७ ग. घ. ङ. झ. ट. धर्मार्थतत्वं. ८ झ. न. ५ क. छ. – ट. पापकारिणं. ६ क. ग. घ. च. छ. झ ञ ट. बहुदोषयुक्तं. ट. मौण्डयं. ९ ङ. झ. ट. श्रुतोस्ति १० ग. प्रत्ययदर्शितार्थः ११ क, घ, ङ. झ ट नगच्छन्ति १२ क, घ. च. छ. ज. धर्मवादेषुच. १८४ श्रीमद्वाल्मीकिरामायणम् ।. [ पराक्रमोत्साहमनखिनां च सुरासुराणामपि दुर्जयेन ॥ त्वयाऽप्रमेयेन सुरेन्द्रसंघा जिताच युद्धेष्वसकुन्नरेन्द्राः ॥ १८ ॥ इत्थंविधस्यामरदैत्यशत्रोः शूरस्य वीरस्य तवाजितस्य ॥ [ सुन्दरकाण्डम् ५ कुर्वन्ति वीरा मनसाऽप्लीकं प्राणैर्विमुक्ता न तु भोः पुरा ते ॥ १९ ॥ ] न चाप्यस्य कपेर्धाते कंचित्पश्याम्यहं गुणम् || तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ॥ २०॥ साधुर्वा यदि वाऽसाधुः परैरेष समर्पितः ॥ ब्रुवन्परार्थी परवान्न दूतो वधमर्हति ॥ २१ ॥ अपि चामिन्हते राजन्नान्यं पश्यामि खेचरम् ॥ इह यः पुनरागच्छेत्परं पारं महोदधेः ॥ २२ ॥ तस्मान्नास्य वधे यत्नः कार्यः परपुरञ्जय || भवान्सेन्द्रेषु देवेषु यलमास्थातुमर्हति ॥ २३ ॥ अस्मिन्विनष्टे न हि दूँतमन्यं पश्यामि यस्तौ नरराजपुत्रौ ।। युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीपथावरुद्धौ ॥ २४ ॥ [ ॲसिन्हते वानरयूथमुख्ये सर्वापवादं प्रवदन्ति सन्तः ॥ न हि प्रपश्यामि गुणं यशो वा लोकापवादो भवति प्रसिद्धः ॥ २५ ॥ सृढै: प्रगल्भैरपि दुर्विनीतर्यैर्वानरोऽयं पुरुषैर्विसृष्टः ॥ तेषां वधार्थी कुरु वीर यत्वं शीघ्रं विनाशाय निशाचरेन्द्र ॥ २६ ॥ कुरुष्व तावत्परमप्रयत्नं धर्म समास्थाय सुरेन्द्रशत्रो ॥ देवेषु सर्वेषु सवासवेषु दैत्येषु सर्वेषु सदानवेषु ॥ २७ ॥ कृत्वा प्रयत्नं सुदृढं सुशीघ्रं मद्वाक्यमेवं मनसा प्रगृह्य ॥ तौ राजपुत्रौ विनिगृह्य वीरौ जयं परं प्राप्स्यसि राक्षसेन्द्र ॥ २८ ॥ पैराक्रमोत्साहमनखिनां च सुरासुराणामपि दुर्जयेन ॥ त्वया मनोनन्दन नैर्ऋतानां युद्धायतिर्नाशयितुं न युक्ता ॥ २९ ॥ लौकिकाचारे। शास्त्रबुद्धिग्रहणेषु शास्त्रशब्देन शास्त्रा- | न्तयोस्तयो रिहागमनादयत्नेन तव शत्रुनाशो भवेदि- र्थ उच्यते । शास्त्रार्थज्ञानतद्धारणेष्वित्यर्थः ॥ १७- त्यभिप्रेत्याह-अपि चेत्यादिना || इह परं पारं इह १९ ॥ न केवलं दूतस्य वधे शास्त्रविरोध: गुणमपि | विद्यमानं महोदधेः परं पारं इदं दक्षिणकूलमित्यर्थः न कंचित्पश्यामि अतः एतत्प्रेषकेष्वेव वधरूपो दण्डः ॥ २२-२३ ॥ दीर्घपथावरुद्धौ दूरमार्गेण निरुद्धग- पात्यतामित्याह – न चेत्यादि || २० || साधुर्वेति । मनावित्यर्थः । एतच्छ्रान्तरं पराक्रमोत्साहमन- समर्पितः प्रेषितः ॥ २१ ॥ अस्मिन्हतेसति वृत्तान्त | स्विनांचेति श्लोकः । ततो हिताश्चेति श्लोकः । अथ निवेदकाभावाद्रामलक्ष्मणयोरिहागमनाभावेन तव तदेकदेशेनेति श्लोकः । अथ निशाचराणामिति सर्गा- शत्रुक्षयो न स्यात् । विमुक्तेस्मिन् एतन्निवेदितवृत्ता- | न्तश्लोकः । अयमेव पाठक्रम: समीचीनः । अन्ये मितिपाठे 'धुत्तूरादिभोजनेनमुग्धताप्रापणं ॥ १५ ॥ ति० युद्धप्रियेतिसंबोधनेन रणपराक्रमविजयकीर्ती तवेष्टेकिल । तेउभेअप्ये- तद्विनाशे नश्यतइत्याशयः । रावणस्यरजःप्रकृतित्वात्तत्प्रकृत्यनुसारेणयुद्धादिव्यापारेणप्रलोभनं । तत्प्रीत्यर्थ मे वदुर्विनीता वित्याधु- क्तिः ॥ २४ ॥ ति० हेनैर्ऋतानांमनोनन्दन सुरासुराणामपिदुर्जयेनंत्खया पराक्रमेयउत्साहस्तत्र प्रशस्तमनोवतांनैर्ऋतानांमनः युद्धायप्रवृत्तं निर्नाशयितुंनयुक्तं । नैर्ऋतानामित्यत्रमनइत्यत्रचतन्त्रं | यद्वा तादृशानांनैर्ऋतानांमनोनन्दन तादृशेनत्वया युद्धायतिः युद्धागमः । नाशयितुंनयुक्तमित्यर्थः ॥ शि० हेनन्दन राक्षसाभिरामदातः । युद्धाय समुत्सुकमितिशेषः । नैर्ऋतानांमनः निर्ना- [] पा० ] १ इदंश्लोकद्वयं क. ट. पाठयोर्दृश्यते . २ क. च. ज. किंचित् ३ घ. अस्मिन्हतेमहाराजनान्यं. ४ क. ख. घ. -ज. भूतमन्यं. ५ इमेचत्वारःश्लोकाः ग. पाठेदृश्यन्ते. ६ ग शुरेणवीरेण निशाचरेन्द्रसुरासुराणामपि. ७ ग. झ. ट. युद्धाय निर्नाशयितुंनयुक्तं. सर्गः ५३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । हिताश्च शूराश्च समाहिताश्च कुलेषु जाताच महागुणेषु ॥ मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ॥ ३० ॥ तदेकदेशेन बलस्य तावत्केचित्तवा देशकृतोभियान्तु ॥ तौं राजपुत्रौ विनिगृह्य मूँढौ परेषु ते भावयितुं प्रभावम् ॥ ३१ ॥ निशाचराणांमधिपोनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् ॥ जग्राह बुद्ध्या सुरलोकेशत्रुर्महावलो राक्षसराजमुख्यः ॥ ३२ ॥ [ किं वा परं ब्रह्म परं त्वसह्यं सर्वस्य बीजं जगतोस्य विष्णोः ।। यद्देवदेवस्य परं च तेजस्तदेव तेजः कपिरेष वीरः ॥ ३३ ॥ वधाय मे वैष्णवतेज एव निस्संशयोऽयं कपिरूपधारी | इत्येवमेतद्वहुधा विचिन्त्य रक्षोधिपः क्रोधवशं जगाम ॥ ३४ ॥ क्रोधं च जातं हृदये निरुध्य विभीषणोक्तं वचनं सुपूज्य || उवाच रक्षोधिपतिर्महात्मा विभीषणं शस्त्रभृतांवरिष्ठम् ॥ ३५ ॥ ] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥ १८५ त्रिपञ्चाशः सर्गः ॥ ५३ ॥ रावणाज्ञया राक्षसगणैर्हनुमद्वालस्य पढवेष्टन तैल सेचनपूर्वकमभिज्वालया संदीपनेनसवाद्यघोषलङ्कासंचारणम् ॥ १ ॥ राक्षसी भिस्तद्वृत्तान्तं निवेदितयासीतया सशपथमनिंप्रति हनुमददाहप्रार्थनम् ॥ २ ॥ [ हनुमद्वालसंदीपनश्रवणखिन्नां सीतांप्रति विभीषणभार्ययासरमया हनुमत्कृत लङ्कादहननिवेदनेन समाश्वासनम् ॥ ३ ॥ ] हनुमता पुरद्वारारोहणेन पृथु - तर निजशरीरकृशीकरणाद्वालबन्धविश्लथनपूर्वकं पुनः शतीरपृथूकरणम् ॥ ४ ॥ तथा तत्रत्यपरिघेण तदक्षिणांरक्षसांक्षप- छाम् ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः || देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥ १ ॥ सम्यगुक्तं हि भवता दूतवध्या विगर्हिता || अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥ २ ॥ कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ॥ तदस्य दीप्यतां शीघ्रं तेन दंग्वेन गच्छतु ॥ ३ ॥ ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् || संमित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ॥ ४ ॥ प्यत्र सर्गे श्लोकाः कल्पिता दृश्यन्ते ॥ २४-३० ॥ देशकालहितं देशकालोचितमिति विभीषणवचन- तत् तस्मात्कारणात् । एकदेशेनेति सहयोगे तृतीया । विशेषणं ॥ १ ॥ दूतवध्या दूतवधः ॥ २–३ ॥ बलस्य सैन्यस्य ॥ ३१ – ३५ ॥ इति श्रीगोविन्दरा- समिन्त्रेति | मित्राणि आप्ताः । समसुखदुःखा वा । जविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सहाया वा । ज्ञातयः भ्रानादयः । बान्धवाः सुन्दरकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ || संबन्धितः | सुहृज्जनाः स्निग्धजनाः ॥ ४ ॥ शयितुंत्वयानयुक्तं ॥ २९ ॥ ती० समाहिताः दानमानाभ्यांवशीकृताइत्यर्थः । सुभृताः सद्धृत्याः | योधाश्च वर्तन्तेखल्विति- शेषः ॥ ३० ॥ इतिद्विपञ्चाशः सर्गः ॥ ५२ ॥ [ पा० ] १ झ ञ कोपप्रशस्ताः सुभृताश्च घ. कोव्यायुतास्ते सुहृदच. २ झ ञ ट. कृतोद्ययान्तु. क. ग. च. कृतोपयान्तु. ३ झ ञ ट राजपुत्रावुपगृह्य. ४ घ. युद्धे. ५ घ. शत्रुर्दशाननो ६ इदंश्लोकत्रयं ग. पाठेदृश्यते. ८ ख. ट. महात्मनः ९ ग. घ. च. ज. अ. दण्डेन. समित्राज्ञातयः. च. ज. मित्राणिज्ञातयः घ. स्वमित्रज्ञातयः. ७ ङ. सतस्यवचनं. १० झ. ट, पश्यन्त्वमुं. ११ ङ. झ. ट. सुमित्रज्ञातयः, ख वा. रा. १७२ १८६ श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ ॥ आज्ञापय द्राक्ष सेन्द्रः पुरं सर्व सचत्वरम् || लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकशिताः || वेष्टेयन्ति स लाङ्गूलं जीर्णैः कार्पासकै पटैः ॥ ६ ॥ संवेष्यमाने लाझूले व्यवर्धत महाकपिः || शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ॥ तैलेन परिषिच्याथ तेऽग्निं तत्राभ्यपातयन् ॥ ७ ॥ लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् || रोषामर्षपरीतात्मा बालसूर्यसमाननः ॥ ८ ॥ लाङ्गूलं संप्रदीप्तं तु द्रष्टुं तस्य हनुमतः ॥ सहस्त्रीबालवृद्धाश्च जग्मुः प्रीती निशाचराः ॥ ९ ॥ स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः || निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम् ॥ १० ॥ कार्म खलु न मे शक्ता निवद्धस्यापि राक्षसाः || छित्वा पाशान्समुत्पत्य हन्यामहमिमान्पुनः ॥११॥ यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् || बैनन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता ॥ १२ ॥ सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ॥ किंतु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥ १३ ॥ लङ्का चारयितव्या वै पुनरेव भवेदिति ॥ रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ॥ १४ ॥ अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ॥ १५ ॥ कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ॥ पीडां कुँवर्तु रक्षांसि न मेऽस्ति मनसः श्रमः ॥१६॥ प्रदीप्तेन लाङ्गूलेन युक्तो हनुमान् सचत्वरं सर्वे पुरं | वकर्तव्यत्वेनरामाभिमतत्वाद्राक्षसाना महमीदृशं बन्ध- परिणीयतां परितो नीयतां । इत्याज्ञापयदित्यन्वयः नाकर्षणादिरूपंपरिभवंसहिष्यइतिभावः । रामस्यप्री- ॥ ५–७ ॥ अपातयत् लाङ्गूलभ्रामणेन अद्रावय त्यर्थमित्यत्र च्छन्दोभङ्गआर्षः ॥ १३ ॥ लङ्का रात्रौ दित्यर्थः ।। ८—१० ।। न मे शक्ताः न मे पर्याप्ता दुर्गकर्मविधानतः दुर्गकर्मविधानाद्धेतोः। नहिसुदृष्टा इत्यर्थः । मम निग्रहे नसमर्थाइतियावत् ॥ ११ ॥ नैवसुदृष्टा । यद्वा दुर्गकर्मविधानतः नगरगुप्तिविशेष- भर्तृहितार्थाय रामहितार्थाय । चरन्तं प्रवर्तमानं । मामितिशेषः । भर्तृशासनात् रावणशासनात् । यदि ज्ञानपूर्वक मित्यर्थः । नदृष्टेतिहेतोर्मया लङ्का पुनश्चार- बघ्नन्ति । तावता मे निष्कृति: प्रतिक्रिया | नकृता । यितव्याभवेत् | विचरित्वा द्रष्टव्या भवेदित्यर्थः । इदं बन्धनमकिश्चित्करमिति भावः || १२ || | अयं च प्रातः कालः नतूषःकाल: । प्रातःकालेपि रामस्यप्रीत्यर्थमिदंविषहिष्ये । रावणादिवधस्य स्नै- तथाव्यवहारोपपत्तेः ॥ १४ - १५ ॥ मनसः श्रमइ- ति० आरण्यकायथाशुष्क मिन्धनमासाद्य हुताशनमुत्पादयन्ति तथा जीर्णपटवेष्टितलाङ्गूलं तैलेपरिषिच्य तत्रतेग्निमुपपादयन् उदपादयन्नित्यर्थ इतिकतकः । हुताशनइतिपाठे वृद्धौदृष्टान्तोऽयं । उपपादयन्नित्यस्य समयोजयन्नित्यर्थ इत्यन्ये ॥ ७ ॥ तान् बध्वानेतॄन् ॥ ८ ॥ ति० यदितांवधरूपांचिकीर्षुस्तदासर्वान्हनिष्याम्येवेत्याह- सर्वेषामिति । यदिपर्याप्त स्तर्हिक्रियतांशत्रवध स्वत्राह – रामस्येति ॥ १३ ॥ ति० निशाक्षयइत्यनेन सीतासंभाषणथकतिपय दिनवासोगम्यते । तथाहि - फाल्गुनेरावणेन्सी- तापहारः । आश्विनशुक्लसमाप्तौहनुमत्प्रेरणयापक्षावधिदानेनवानराम्प्रतिदूतप्रेषणं । ततःकार्तिक शुक्ल प्रतिपद्यन्वेषणार्थवानरप्रस्थ नं । मार्गशुक्लदशम्यांसंपातिदर्शनं । तदासुग्रीवदत्तमासावधेर्गतत्वस्यवानरैरुक्तिः । अग्रएकादश्यांहनुमतोलङ्कागमनं । तद्रात्रिशेषेसी द र्शनं । ततोद्वादश्यांदिनेस्थित्वारात्रौसीतायाः सम्यग्दर्शनं । तद्रा त्रिशेषेतत्ररावणागमनं । तत्ररावणेन “ मासान्द्वादशभामिनि ' इति स्वदत्तावधौमासयाव शेषवचने कतिपय दिनाधिक्यंतुमासत्वानवच्छिन्नत्वेनाल्पान्तरत्वान्नविवक्षितं । ततस्त्रयोदश्यांप्रातःसीत- यासहकथालापः । तद्दिन एवाशोकवनिकाभङ्गादि । चतुर्दश्यामक्षान्तवघोलङ्कादाहश्चपूर्णिमायांवां | पूर्ववासन्ति कवृक्षाणांपुष्पित त्वोक्तिस्तु तद्वर्षेक्षयमासेनोपपादिता उत्पातेनच । लक्ष्मणस्यसुग्रीवनिकटेप्रेषणसमयेर। मेणमासचतुष्टय रूपकृतावधेरपगमोक्तिस्तु [ पा० ] १ क. ख. ग. ङ. – ट. कोपकर्कशाः. घ. क्रोधमूच्छिताः २ क. ख. ग. ङ. झ. ट. वेष्टन्तंतस्यलाङ्गूलं. ३ क. ङ. झ. टं. तत्रोपपादयन्. घ. तत्रावपातयन्. ख. तत्राप्यपातयन् च. ज. तत्रप्रदीपयन्. ४ ख• सतुरोषपरीतात्मा. क. रोषामर्षपरीताक्षः ५ ख. दृष्ट्वासर्वे. क. च. छ. ज. ज. दृष्ट्वातस्यमहात्मनः ६ क. छ. - . प्रीतिं. ७ क. संगतैर्वीरैः. ८ क. ख. घ. च. छ. ज. न. भर्तुर्हितार्थाय ९ ङ. झ ट निबनते. १० क. रामस्यकार्यार्थ. क. रामप्रियातु. ११क, ख. डट. चारयितव्यामे. १२ क. ङ. झ. कुर्वन्ति. सर्गः ५३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ॥ परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ॥ १७ ॥ शङ्खभेरीनिनादैस्तं घोषयन्तः स्वकर्मभिः ॥ राक्षसाः क्रूरकर्माणञ्चारयन्ति स तां पुरीम् ॥ १८ ॥ अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः || हनुमांश्चारयामास राक्षसानां महापुरीम् ॥ १९ ॥ अथापश्यद्विमानानि विचित्राणि महाकपिः ॥ संवृतान्भूमिभागांच सुविभक्तांच चत्वरान् ||२०|| वीथीश्च गृहसंबाधाः कपिः शृङ्गाकानि च ॥ तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ॥ गृहांश्च मेघसंकाशान्ददर्श पवनात्मजः ॥ २१ ॥ चत्वरेषु चतुष्केषु राजमार्गे तथैव च ॥ घोषयन्ति केपिं सर्वे चौरीक इति राक्षसाः ॥ २२ ॥ स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ॥ तं प्रदीपितलालं हनुमन्तं दिदृक्षवः ॥ २३ ॥ दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः ॥ राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ॥ २४ ॥ यस्त्वया कृतसंवाद: सीते ताम्रमुखः कपिः ॥ लाकूलेन प्रदीप्तेन स एष परिणीयते ।। २५ ।। श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् || वैदेही शोकसंतप्ता हुताशनमुपागमत् ॥ २६ ॥ मङ्गलाभिमुखी तस्य सा तदाऽऽसीन्महाकपेः ॥ उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥ २७ ॥ यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ॥ यदि चास्त्येकपत्नीत्वं शीतो भव हनुमतः ॥ २८ ॥ यदि किंचिदनुक्रोशस्तस्य मध्यस्ति धीमतः ॥ यदि वा भाग्यशेषो मे शीतो भव हनूमतः ॥२९॥ यदि मां वृत्तसंपन्नां तत्समागमलालसाम् || स विजानाति धर्मात्मा शीतो भव हनूमतः ॥ ३० ॥ यदि मां तारयेदार्य: सुग्रीवः सत्यसङ्गरः || अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनुमतः ॥ ३१ ॥ ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोनलः ॥ जज्वाल मृगशाबाक्ष्याः शंसन्निव शिवं कपेः ॥ ३२ ॥ त्यनन्तरमितिकरणं बोध्यं ॥ १६ ॥ संवृताकारं नाभावः ॥ २४ ॥ परिणीयते परितो नीयते ॥२५॥ गूढस्वभावं | महाकपिमिति बुद्ध्या महत्त्वं । कपिकु- ! उपागमत् उपासितवती ॥ २६ ॥ तस्य हनुमतः । रमिति सजातीय श्रैष्ठ्यं ।। १७ || स्वकर्मभिः | मङ्गलाभिमुखी अदाहपरा | प्रयता शुद्धिमती । आस्फोटनसिंहनादैरित्यर्थः । तां पुरीं घोषयन्तः । " पवित्रः प्रयतः पूतः " इत्यमरः ॥ २७ ॥ पतिशु- अत्यन्तसंयोगे द्वितीया । चारयन्ति स्म तमिति शेषः श्रूषादिपदं तत्फलपरं । शीतो भव तेनेति शेषः । ॥ १८ ॥ चारयामास शोधयामास ॥ १९ ॥ चत्व- एकपत्नीत्वं पातिव्रत्यं ॥ २८ ॥ किंचिदनुक्रोश इति रान् गृहबहिरङ्गणानि ॥ २० ॥ शृङ्गाटकानि चतुष्प- समस्तंपदं | तस्य रामस्य । भाग्यशेषः । इदानीं थानि । रथ्या: महावीथी: । उपरथ्या: अवान्तर- निरन्तरदुःखानुभवात् भाग्यप्रसक्तिरेवनास्तीतिमन्य- वीथी: । गृहकान्तरान् गृहकाणि क्षुद्रगृहाणि अन्त- मानाया इदं वचनं ॥ २९ ॥ मम पातिव्रत्यं यदि राणि प्रच्छन्नद्वाराणि । अन्तर्द्वाराणीत्यर्थः । " तोरणोऽस्त्री बहिरं प्रच्छन्नद्वारमन्तरं " इति हनुमान् जानाति तदा शीतो भवेत्याह—यदि मामि- वैजयन्ती । अक्लीबत्वमार्षं ॥ २१ ॥ चत्वरेषु चत- ति ॥ ३० ॥ यदि मां तारयेदिति । मत्तारणे इदमेव सृणां रथ्यानां संभेदेषु । चतुष्केषु चतुस्स्तम्भमण्ड- ज्ञापकमिति भावः ॥ ३१ ॥ ततः सीतोपगमात् । पेषु । चार एव चारीकः | स्वार्थे कप्रत्ययः । आर्षो कपेरनलः कपिवालाग्निः । मृगशाबाक्ष्याः सीतायाः । दीर्घः ॥ २२–२३ || शंसुः शशंसुः | आर्षो द्विर्वच - | शुभं शंसन्निव प्रदक्षिणशिखो जज्वालेत्यन्वयः ||३२|| प्रागुपपादितरहस्येतिदिक् । पुच्छस्योद्दीपनेनचेत्यस्योत्तरश्लोकेनान्वयः ॥ १५ ॥ ति० स्वकर्मभिः राजद्रोहिणोदुष्टस्यैवंदण्डइत्ये- वमादिभिः । घोषवन्तः । पूर्ववृत्तान्तस्य सर्वान्प्रतिप्रकटंप्रतिपादनंघोषणं ॥ १८ ॥ ति० एकपत्नीलं पातिव्रत्यं । शीतोभव हुता- [ पा० ] १ क. ङ. ~ट. रथ्याच. २ क. घ. पुरीसर्वे ३ ङ. झ. ट. चारइत्येव. ४ क. घ. मुपासिता. ५ क. ग. घ. च. छ. कश्चिदनुक्रोशः, ६ क, ग. घ. च. छ, ज. अस्माद्दुःखान्महाबाहुश्शीतो. १४७ V श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः ॥ ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ॥ ३३ ॥ [ तां तदा परमोद्विग्नां सीतां शोकाभिकर्शिताम् ॥ हनूमति गृहीते तु रक्षोभिर्भीमविक्रमैः ॥ उवाच सरमा वाक्यं तामाश्वासयितुं तदा ॥ ३४ ॥ मा शुचो देवि वैदेहि हनूमन्तं महाकपिम् ॥ ३५ ॥ हत्वा तु रक्षिणः सर्वात्राक्षसांस्तत एव सः ॥ पुरीं लङ्कां दहति स साक्षादिव हुताशनः || भवनाद्भवनं गच्छन्नसावत्यन्तवीर्यवान् ॥ ३६ ॥ प्रासादवरसंस्थाच गवाक्षस्थाच योषितः ॥ वह्निप्रदीप्तनयनास्तथा क्रन्दन्ति दुःखिताः ॥ ३७ ॥ एता वरविशालाक्ष्यो वह्निज्वालासमावृताः | अपश्यन्त्यः कचित्स्थातुं सर्वतोऽग्निसमावृताः ॥ बह्नावभ्युत्पतन्त्याशु कर्तव्यं नैव जज्ञिरे ॥ ३८ ॥ १८८ अभिधावन्ति सहसा क्रोशन्त्यः सह बालकैः ॥ अवकुण्ठानि कृत्वा स वासोभिर्विष्ठितास्तदा ॥३९॥ स्तंभै राजतसौवर्णै: प्रवालमणिचारुभिः || दृश्यन्तेऽग्निसमासक्ता वह्नौ वह्निरिवोद्यताः ॥ प्रासादमाला बहुधा अग्निदग्धाः पतन्ति हि ॥ ४० ॥ अर्चिषेव हिरण्यानां प्रभाभिः कृष्णवर्त्मनः ॥ दीप्यमाना इवाभाति लङ्केयं कालपर्यये ॥ ४१ ॥ क्वचिद्दग्धाः प्रदेशास्तु कचिद्दग्धा विनाशिताः ॥ बहुभौमा विभान्ति स्म गृहाणां भूमयः शुभाः ॥ ४२ ॥ कान्ताभिः सह वित्रस्ता दृश्यन्ते राक्षसास्तदा || हाहेत्युचैर्वदन्ति स्म त्रातारं नाभिजज्ञिरे ॥ ४३ ॥ संप्रदीप्तां पुरीं लङ्कां हनुमद्वीर्यधर्षिताम् || अन्तःपुराणि सर्वाणि दृष्ट्वा दुद्रुविरे तदा ॥ ४४ ॥ कचित्कुङ्कुमवर्णाभाः कचिकिशुक संनिभाः || कचिन्म लिनसंकाशाः शिखा बह्वेश्रकाशिरे ॥ ४५ ॥ धूमेन संवृताः केचिगृहोद्देशाः सुशोभनाः || वर्षाकाले तु संप्राप्ते घनैरिव नभस्स्थलम् ॥ ४६ ॥ देवि व्यपैतु ते त्रासो हनूमन्तं प्रति प्रिये ॥ दग्ध्वैव लङ्कां सुमहान्थ्योनि वीरः प्रकाशते । दीर्घेर्घनांबुसंरोधैर्मुक्त चन्द्रइवामलः ॥ ४७ ॥ एतच्छ्रुत्वाऽभवत्प्रीता सीता शशिनिभानना || निर्वृतिं परमां प्राप्ता बाला स्वस्थाऽभवत्तदा ॥४८॥] मानेच लाकूले चिन्तयामास वानरः || प्रदीप्तोऽग्निरयं कमान्न मां दहति सर्वतः ।। ४९ ॥ दृश्यते च महाज्वालः करोति न च मे रुजम् || शिशिरस्येव संपातो लाङ्कलाग्रे प्रतिष्ठितः ॥५०॥ अथवा तदिदं व्यक्तं यद्दृष्टं प्लवता मया || रामप्रभावादाश्चर्य पर्वतः सरितां पतौ ॥ ५१ ॥ यदि तावत्समुद्रस्य मैनाकस्य च धीमतः ॥ रामार्थं संभ्रमस्ता हक्किमग्निर्न करिष्यति ॥ ५२ ॥ अनिलश्च पुच्छानलयुतोपि प्रालेयानिलशीतलः हिम- | नोशीरादे: संपात: संघट्ट इव स्थितः । अत्यन्तशीतल .मारुतवच्छीतलस्सन् | देव्याः सीतायाः । स्वास्थ्य- इत्यर्थ: । एतेन हेतुविशेषं न पश्यामीत्युक्तं ॥ ५० ॥ करः सुखकरः । ववौ । अस्मात्परं दह्यमाने च हेतुविशेषान्निचिनोति – अथवेत्यादिना ॥ लवता लाङ्गूल इति श्लोकः । अनयोः श्लोकयोर्मध्ये केचन मया सरितां पतौ । आर्ष घिसंज्ञाकार्य | समुद्रमध्ये | श्लोकाः कतिपयकोशेषु दृश्यन्ते । बहुकोशेष्वदर्शना- पर्वतः पर्वतरूपं यदाश्चर्य अद्भुतरूपं वस्तु दृष्टं । दर्थाधिक्याभावाच ते अनादरणीयाः ॥ ३३ – ४९ ॥ तद्वदिमः शैत्यं रामप्रभावात्संजातं व्यक्तं निश्चितं रुजं पीडां । शिशिरस्येव संपात: शिशिरस्य चन्द- ॥ ५१ ॥ एतदेवोपपादयति — यदीति ॥ संभ्रमः `शनेतिशेषः । अस्याःसीताछाया त्वेपिस्वस्मिंस्तदभेदबुद्धिसत्त्वान्नैतदुक्तयसंगतिः ॥ २८ ॥ रामानु० हनुमज्जनक 'त्परतोदय मानेचलाङ्गूलेइतिश्लोकः । अनयोः श्लोकयोर्मध्येसरमावाक्यभूताःकेचनश्लोकाः कतिपयकोशेषुदृश्यन्ते । बहुकोशेष्वदर्श- 'नादर्थौचित्याभावाञ्चतेअनादरणीयाः ॥ ३३ ॥ ति० ननुसमुद्रप्रेरणेन मैनाकोत्थानंयुज्यते अमेस्तुस्वभाववैप रीयंकुतस्तत्राह• [ पा०] १ तांतदापर मोद्विमामित्यारभ्य बालास्वस्थाऽभवत्तदेत्यन्ताः श्लोकाः घ, पाठेश्यन्ते. । सर्गः ५४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८९ सीतायाश्चानृशंस्येन तेजसा राघवस्य च ॥ पितुश्च मम सख्येन न मां दहति पावकः ॥ ५३ ॥ भूयः सं चिन्तयामास मुहूर्त कपिकुञ्जरः || [कथंमसद्विधस्येह बन्धनं राक्षसाधमैः ॥ प्रतिक्रियाऽस्य युक्ता स्यात्सति मह्यं पराक्रमे ॥ ५४ ॥ ततरिछत्त्वा च तान्पाशान्वेगवान्वै महाकपिः ॥] उत्पपाताथ वेगेन ननाद च महाकपिः ॥ ५५ ॥ पुरद्वारं ततः श्रीमाञ्शैल शृङ्गमिवोन्नतम् ॥ विभक्तरक्षःसंबाधमाससादानिलात्मजः ॥ ५६ ॥ स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान् || इस्वतां परमां प्राप्तो वन्धनान्यवशातयत् ॥ ५७ ॥ विमुक्तचाभवच्छ्रीमान्पुनः पर्वतसन्निभः ॥ वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ॥ ५८ ॥ स तं गृह्य महाबाहुः कालायसपरिष्कृतम् || रक्षिणस्तान्पुनः सर्वान्दयामास मारुतिः ॥ ५९ ॥ स तान्त्रिहत्वा रणचण्डविक्रम: समीक्षमाणः पुनरेव लङ्काम् || प्रदीप्तलाङ्गूलकूतार्चिमाली प्रकाशतादित्य इवार्चिमाली ।। ६० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥ चतुष्पञ्चाशः सर्गः ॥ ५४ ॥ हनुमता लङ्कादहनस्य कार्यशेषत्वनिर्धारणेन स्ववालानलेन विभीषणभवनर्ज समग्रलङ्कादहनम् ॥ १ ॥ देवगन्धर्वादिभि लङ्कादहकदर्शनेन सविस्मयंहर्षाधिगमः ॥ २ ॥ वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ॥ वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ॥ १ ॥ किं नु खल्ववशिष्टं मे कर्तव्यमिह सांप्रतम् || यदेषां रक्षसां भूयः संतापजननं भवेत् ॥ २ ॥ वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः ॥ बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ॥ ३ ॥ दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम् || अल्पयत्नेन कार्येस्सिन्मम स्यात्सफल : श्रमः ॥ ४ ॥ त्वरा । किमभिर्न करिष्यति संभ्रममिति शेषः । | अनित्यत्वादडभावः । अर्चीतीकारान्तत्वमाषे ॥ ६० ॥ रामार्थ मैनाकस्य संभ्रमो यदि स्याद्ग्नेस्ता दृशस्संभ्रमः इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे कुतो न भविष्यतीत्यर्थः ॥ ५२ || आनृशंस्येन दयया | शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिप- || ५३ || स चिन्तयामास अनन्तरकर्तव्यमितिशेष: श्चाशः सर्गः ॥ ५३ ॥ ॥ ५४ ॥ चिन्तितमेवाह - उत्पपातेति ॥ ५५ ॥ विभक्तरक्षरसंबाधं निवृत्तरक्षरसंचारं ॥५६॥ अव- कृतमनोरथः पर्याप्तमनोरथः ॥ १ – २ || बलैकदेश: शातयत् अवाशातयत अच्यावयदित्यर्थः ॥ ५७ -- | सेनैकदेश: । क्षपितः नाशितः । दुर्गविनाशनं पुरवि- ५९ || निहत्वा निहत्य | ल्यबभावआर्ष: । लाङ्गूल- नाशनं | शेषं अवशिष्टं ॥ ३ ॥ कर्मपूर्वोक्तं वनभ- कृतार्चिमाली लागूले कृतज्वालामालः | अर्चिमाली ङ्गादिकं । समुद्रलङ्घनं दूत्यं वा । सुखपरिश्रमं सफला- तेज:पुञ्जवानादित्य इव । प्रकाशत प्राकाशत । यासं । शक्यमेतदित्याह – अल्पयत्नेनेति । अस्मिन्कार्ये । यदीति ॥ तावदितिवाक्यालङ्कारे | रामार्थं रामोपकारार्थे । तादृक्संभ्रमोयदि आदरपूर्वकं त्वरायदि । तदा समेणनित्यमुपासि- तोऽग्निः रामोपकारार्थी कथमपिशैत्य किंनकरिष्यतीत्यर्थः ॥ ५२ ॥ ति० प्रतिक्रिया लङ्कादहनरूपा | मह्यं मम ॥ ५४ ॥ शि० उत्पपात ननादच । क्रियाभेदात्कपिरितिनपौनरुत्तयं ॥ ५५ ॥ स० विभक्तरक्षरसंबाधं नामाधिकार नियुक्तराक्षस निबिडं ॥५६॥ स० रक्षिणः तोरणरक्षिणः ॥ ५९ ॥ इतित्रिपञ्चाशः सर्गः ॥ ५३ ॥ स० कर्म समुद्रतरणादिरूपं । सुखपरिश्रमं सुखयतीतिसतथा श्रमोयस्यतत् । अल्पयत्नेन पावकसंपादनाद्यायासरहितयत्नेन । मम स्वामिनइतिशेषः । श्रमः मत्प्रेषणरूपः । सफलः कीर्तिरूपफलसहितइत्यर्थः ॥ ति० अस्मिन् सीतान्वेषणप्रवृत्तिरूपे । कार्ये- [ पा० ] १ क. ख. ग. ङ, छ, ज. ज. ट. संचिन्तयामास २ इदमर्धत्रयं ङ. -ट. पाठेषुदृश्यते. १९०. श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः ॥ अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ॥ ५ ॥ ततः प्रदीप्तलाङ्गूलः सविधुदिव तोयदः ॥ भवनाग्रेषु लङ्काया विचचार महाकपिः ॥ ६ ॥ गृहाद्गृहं राक्षसानामुद्यानानि च वानरः || वीक्षमाणो ह्यसंत्रस्तः प्रासादांच चचार सः ॥ ७ ॥ अवय महावेगः प्रहस्तस्य निवेशनम् || अग्निं तंत्र स निक्षिप्य श्वसनेन समो बली ॥ ८ ॥ ततोऽन्यत्प्लवे वेश्म महापार्श्वस्य वीर्यवान् || मुमोच हनुमानसिं कालानलशिखोपमम् ॥ ९ ॥ वज्रदंष्ट्रस्य च तथा पुलवे स महाकपिः ॥ शुकस्य च महातेजाः सारणस्य च धीमतः ॥ तथा चेन्द्रजितो वेश्म ददाह हरियूथपः ॥ १० ॥ जम्बुमालेः सुमालेश्च ददाह भवनं ततः ॥ ११ ॥ रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च || इस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ १२ ॥ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः || विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥ १३ ॥ करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ॥ कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ॥ १४ ॥ यज्ञशत्रोच भवनं ब्रह्मशत्रोस्तथैव च ॥ नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ॥ १५ ॥ वर्जयित्वा महातेजा विभीषणगृहं प्रति ॥ क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ॥ १६ ॥ तेषुतेषु महार्हेषु भवनेषु महायशाः || गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः ॥ १७ ॥ सर्वेषां समतिक्रम्य राँक्षसेन्द्रस्य वीर्यवान् || आससादाथ लक्ष्मीवात्रावणस्य निवेशनम् ॥ १८ ॥ ततस्तस्मिन्गृहे मुख्ये नानारत्नविभूषिते || मेरुमन्दरसंकाशे सर्वमङ्गलशोभिते ।। १९ ।। प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् || ननाद हनुमान्वीरो युगान्तजलदो यथा ॥ २० ॥ श्वसनेन च संयोगादतिवेगो महाबलः || कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ॥ २१ ॥ प्रदीप्तमग्निं पवनस्तेषु वेश्मवचारपत् ॥ अभूच्छ्रसनसंयोगादतिवेगो हुताशनः ॥ २२ ॥ तानि काञ्चनजालानि मुक्तामणिमयानि च ॥ भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ॥ २३ ॥ तानि भग्गविमानानि निपेतुर्वसुधातले ॥ भवनानीव सिद्धानामंचरात्पुण्यसंक्षये ॥ २४ ॥ - कृते सतीति शेषः ।। ४ ।। केनोपायेनेदं सुकरमित्या- | य ॥ ११ ॥ रश्मिकेतोरित्यादिप चश्लोकी || १२ शय तमाह – योहीति ॥ यः अग्निः । अतिशीतलतया मम महोपकारं कृतवान् अस्य संतर्पणं न्याय्यमित्यर्थः ॥ ५ ॥ अत्र बन्धविस्रंसनाय पूर्व तनुसंकोचे कृतेपि कार्यार्थमग्निवर्तिः स्थापितेति बोध्यं । सविद्युदिव तोयद इति सर्वतआवृत्यसञ्चारे दृष्टान्तः ॥ ६-९ ॥ वज्रदंष्ट्रस्येत्यादि सार्धश्लोकः ॥ १० ॥ जम्बुमालेरि- - १५ ॥ प्रतिवर्जयित्वेति संबन्धः ॥ १६ ॥ भव- नेष्विति गृहविशेषणं समृद्धिमत्परं । ऋद्धिं मणि- मुक्ताप्रवालादिकां ॥ १७–१८ ॥ सर्वमङ्गलशोभिते सर्वमङ्गलद्रव्ययुक्ते ॥ १९ – २० ॥ श्वसनेनेति । पूर्व रावणादिभीतावम्यनिला इदानीं राक्षसक्षयं देवबलोदयं च प्रत्यासन्नं विदित्वा निश्शङ्कावभूतामिति योमयाकृतःश्रमः सत्वल्पेनयत्नेन स्वल्पयत्नेनसाध्येनकरिष्यमाणलङ्कादाहेन सफलोभविष्यति ॥ ४ ॥ ति० तोयदः सन्ध्यातो- यदः।हनुमतोरक्तवर्णत्वात् ॥ ६ ॥ ति० प्रहस्तस्यप्रधानमन्त्रित्वादादौतद्गृहेग्निप्रक्षेपः । प्रथमंतत्संभावनस्यौचित्यात् ॥ ८ ॥ स० कालानलशिखोपमं हनुमलाङ्गूलसंसर्गमाहात्म्येनजलाद्यशाम्यज्वालत्वेनैतदुपमता ॥ ९ ॥ स० प्रतिगृहंक्रमेणक्रममाणइत्यन्वयः । विभीषणगृहंवर्जयित्वा । अनेनविभीषणसाधुत्वमिवअन्योन्यसंलग्नतायामपिसद्मनांदाहतदभावयोर्हनुमदिच्छानुसारिप्रवृत्तिरग्नेश्चद्यो- [ पा० ] १ क. गं. घ. सर्वशः. २ ङ. झ. ट. तत्रविनिक्षिप्य. क. – घ. च. छ. तत्रैव. ३ ग. ङ. —ट. विशालस्य • ४ क. ग. ङ. – ट. महात्मतः ५ ग. महाबाहुः ६ घ. राक्षसानांच, ७ ङ–झ. ट. नानामङ्गल, ८ क. संदीप्तःप्रावर्धत, सर्गः ५४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । संजज्ञे तुमुल: शब्दो राक्षसानां प्रधावताम् || स्वगृहस परित्राणे भगोत्साहगतश्रियाम् ॥ नूनमेषोशियातः कपिरूपेण हा इति ॥ २५ ॥ - क्रन्दन्त्यः सहसा पेतुस्तनन्धयधराः स्त्रियः ॥ काश्चिदग्निपरीतेभ्यो हर्म्येभ्यो मुक्तमूर्धजाः ॥ २६ ॥ पतन्त्यो रेजिरेभ्रेभ्यः सौदामिन्य इवाम्बरात् ॥ २७ ॥ वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान् || विचित्रान्भवनान्धातून्स्यन्दमानान्ददर्श सः ॥ २८ ॥ नाशिस्तृप्यति काष्ठानां तृणानां हरियूथपः ॥ नाँग्नेर्नापि विशस्तानां राक्षसानां वसुन्धरा ॥ २९ ॥ क्वचिर्तिकशुकसंकाशाः क्वचिच्छाल्मलिसन्निभाः ॥ कंचित्कुङ्कुमसंकाशाः शिखा वह्नेश्चकाशिरे ॥ ३० ॥ हनूमता वेगवंता वानरेण महात्मना ॥ लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ॥ ३१ ॥ ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोनिः ॥ प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगँवता विसृष्टः ॥ ३२ ॥ युगान्तकालानलतुल्यवेगः समास्तोनिवृधे दिविस्पृक् ।। 'विधूमरश्मिभवनेषु सक्तो रक्षःशरीराज्यसमर्पितार्चिः ॥ ३३ ॥ " भावः ॥ २१–२४॥ स्वगृहस्य परित्राणे भग्नो- | इत्यादिना षष्ठी वा । अग्निः काष्ठैस्तृणैश्च न तृप्यति । त्साहगतश्रियामिति पाठः । स्वगृहस्य परित्राणे हरियूथप : अग्नेः न तृप्यति अग्निना न तृप्यति । अ- भग्नोत्साहोर्जितश्रियामिति पाठे उत्साहश्च ऊर्जित- ग्निप्रक्षेपणन न तृप्यतीत्यर्थः । एवं वसुन्धराविशस्तानां श्रीश्च उत्साहोर्जितश्रियौ भने उत्साहोर्जितश्रियौ राक्षसानां विशस्तैः राक्षसैः । न तृप्यतीति योज्यं । येषामिति विग्रहः । स्वगृहस्य परित्राणे भग्नोत्साहानां अनेन राक्षसशवाकीर्णा भूरभूदित्यर्थः ॥ २९ ॥ शिखाः श्रीमतां राक्षसानामिति वार्थ: । हा इति “ निपात ज्वालाः ॥ ३० ॥ ननु एतावत्पर्यन्तमल्पबलतयास्थि एकाजनाङ् ” इति प्रकृतिभावः ॥ २५ ॥ कश्चित् तस्य हनुमतः कथमेतादृशी शक्तिरित्यत्राह– रुद्रेण स्त्रियः हर्म्येभ्यः पेलुरिति संबन्ध: । सुकेशवंश्यानां त्रिपुरं यथेति । “ विष्णुरामा भगवतो भवस्यामित- जननमात्रे रुद्रेण मातृतुल्यत्ववरप्रदानेपि तदितरेषु तेजसः । तस्माद्धनुर्ज्यासंस्पर्श स विषेहे महेश्वरे ” तद्भावात् स्तनन्धयधरत्वं । अन्यजातीयाञ्च राक्ष- इत्युक्तरीत्या विष्ण्वाप्यायिततेजसा रुद्रेण त्रिपुरं यथा सास्तत्र सन्त्येव ॥ २६ ॥ अम्बरात् पतन्त्यः दग्धं तथानेनेति भावः ॥ ३१ ॥ लङ्कापुरपर्वतामे अभ्रेभ्यो मेघेभ्यः पतन्त्यः सौदामिन्य: तडित इव लङ्कापुराधारत्रिकूटशिखरे । तद्वर्तित्वात्तस्यास्तथानि- रेजिरे ।। २७ ।। भवनानिति पुंल्लिङ्गत्वमा | धातून देश: । पर्वताप्रस्थलङ्कापुर इति परतिपांतो वा । सुवर्णादीन् । “ धातुस्तु गैरिके स्वर्णे " इति दर्पः । चूडावलयं ज्वालाजालमित्यर्थः । तत् प्रसार्थ । स्यन्दमानान् स्यन्दतः । अग्निततत्वेन द्रवीभूतस्वर्णा - विस्तार्य | प्रदीप्तः विसृष्टः | गृहेष्वति शेषः ||३२|| दीनित्यर्थः ॥ २८ ॥ काष्ठानां तृणानां चेति संबन्ध- दिविस्पृक् अभ्रंलिह: " हृद्युभ्यां डेरलुग्वक्तव्यः ” सामान्ये षष्ठी । काष्ठैस्तृणैश्चेत्यर्थः । " पूरणगुण — " | इति सप्तम्या अलुक् | रक्षश्शरीराज्यसमर्पितार्चिः त्यते ॥ १६ ॥ रामानु० नानिरिति । " तृणानांचयथातथा | हनुमात्राक्ष सेन्द्राणांवधेकिंचिन्नतृप्यतिं । नहनूम द्विशस्तानांराक्ष- सानांवसुन्धरा " इतिपाठः ॥ स० यथानितृप्यति तथा हनुमानूराक्षसानांवह्निनावधेसतिकिंचिन्नतृप्यति स्वल्पंवानतृप्यति । यद्वा एवं बहुवधेसत्यपिकिंचिदिदमितिनतृप्यति ॥ शि० यथाकाष्ठादीनां दाहेइतिशेषः । अग्निः किश्चिन्नतृप्यति । तथा राक्षसे- न्द्राणांवधेहनुमान्नतृप्यति । सकलराक्षसवधमिच्छतीत्यर्थः । तेनसीतादुःख दर्शनासहिष्णुत्वंव्यजितं । हनूम द्विशस्तानांराक्षसानां धारणे इतिशेषः । वसुन्धराचनतृप्यति । निहतसर्वराक्षसधारणमाकाङ्क्षतीत्यर्थः । तेन पति वियोगजनितस्वसुतादुःखहेतुकदुःखाक्रान्तत्वं [ पा० ] १ ङ. च. ज. - ट. स्खेखेगृहपरित्राणे २ क. च. झ ञ ट भनोत्साहोज्झितश्रियां. ३ क. घ. ङ. झ. ट. परीताङ्ग्यो ४ घ. संनिभान्. ५ च. - ट. तृणानांचयथातथा एतदनन्तरं क. - घ. च. झ. ट. पाठेषु हनूमात्राक्षसेन्द्राणां वधेकिंचिन्नतृप्यति. इत्यर्धमधिकं दृश्यते ६ च. - ट नहनूमद्विशस्तानां. ७ छ. झ. ट. वेगवतोपसृष्टः ८ ङ. - ट तुल्यरूपः, ९ घ. गंगनेषु. १९२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ [ सं तामत्यर्थतो बहिर्लङ्कां राक्षससंकुलाम् || ज्वालामालापरिक्षेपैरदहन्मारुतात्मजः ॥ ३४ ॥ तेन शब्देन वित्रस्ता धर्षिता स्तेन चाग्निना || अभिपेतुस्तदा घोरा हनुमन्तं निशाचराः ॥ ३५ ॥ तं प्रदीतैश्च शूलाग्रैः प्रासैः खः परश्वथैः ॥ हनूमन्तं महावेगैरक्षिपन्नैऋतर्षभाः ॥ ३६ ॥ ते राक्षसा भीमबला नानामहरणान्विताः ॥ निहत्य च स तांस्तत्र दिवमेवोत्पपात ह || ३७ ॥ स च विक्रम्य सहसा संक्रामंच गृहाद्गृहम् || लङ्कामादीपयामास वायुपुत्रः प्रतापवान् ॥ ३८ ॥ सलालोपसक्ताग्निर्मुक्तो मृत्युगृहादिव ॥ लङ्कां पर्यदहत्कृत्स्त्रां खे ग्रहः संपतन्निव ॥ ३९ ॥ तोरणेषु गवाक्षेषु रम्येषु शिखरेषु च ॥ तिष्ठन्ति स्म प्रपश्यन्ति राक्षसाः प्लवगोत्तमम् ॥ ४० ॥ हुताशनज्वालसमावृता सा हतप्रवीरा हतसर्वशोभना ॥ हनुमतः क्रोधवलाभिभूता बभूव कालोपहतेव लङ्का ॥ ४१ ॥ ससंभ्रमन्त्रस्तविशस्तराक्षसां समुज्वलज्वालहुताशनाङ्किताम् || ददर्श लङ्कां हनुमान्महामनाः स्वयंभुवः कोपहतामिवावनिम् ॥ ४२ ॥ गृहाय्यशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः ॥ प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवार्चिमाली ॥ ४३ ॥ ] आदित्यकोटीसदृशः सुतेजा लङ्कां समाप्तां परिवार्य तिष्ठन् || शब्दैरनेकैरशनिप्ररूढैभिन्दन्निवाण्डं प्रबभौ महानिः ॥ ४४ ॥ तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः ॥ निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ॥ ४५ ॥ वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणानिलो वा ॥ रुद्रोग्निरको धनदश्च सोमो न वानरोयं स्वयमेव कालः ॥ ४६ ॥ किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य || _________ इहागतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः ।। ४७ ।। रक्षश्शरीराण्येवाज्यानि तैस्समर्पितार्चि: उत्थापित - | नं – वज्रीत्यादि ॥ महेन्द्रः | वज्रीत्यादिविशेषणं सा- ज्वालः ॥ ३३—४३ ॥ समाप्तां निःशेषां | अशनि- मर्थ्य विशेषद्योतनाथ । उत्तरत्राप्येवमेवगतिः । यमका- प्ररूढैः अशनिवम्निष्ठुरैः । अण्डं ब्रह्माण्डं ॥ ४४ ॥ लयोर्मूर्तिभेदान्नपुनरुक्ति: । रक्षोपसंहारकरइत्यत्र आ- अम्बरातू अम्बरपर्यन्तं । किंशुकपुष्पचूड: तत्तुल्य- र्षस्सलोपः । प्रकोपः प्रकोपकृतमूर्तिविशेषः ॥४६॥ किं शिखः । निर्वाणधूमाकुलराजय: पूर्वपूर्वदग्धभवन पवना- वैष्णवमिति । अत्राद्यो वाशब्दोवधारणे । “वा स्याद्विक ग्निनिर्वाणसमयोत्थितधूमैर्व्याप्तपतयः । अतएव नी- ल्पोपमयोरेवार्थे चसमुच्चये ” इतिविश्वः । द्वितीयो लोत्पलाभा: निर्वाणघूमानां नीलवर्णत्वादितिभावः । वितर्के । अनन्तं त्रिविधपरिच्छेदरहितं । अव्यक्तं अभ्राः मेघाः । पुँल्लिङ्गत्वमार्षे ||४५|| अथ रक्षोवच- | चक्षुराद्यगोचरं । अचिन्त्यं केवलमनसोप्यविषयं । तस्यास्सूचितं ॥ २९ ॥ ती० सतामिति । वह्निः ज्वालामालापरिक्षिप्तैः ज्वालासमूहानांप्रसारणैः । लङ्कामत्यर्थमदहदितिसंब न्धः ॥ ३४॥ ती० सः हनुमान् ॥ ३७॥ ती० सचेति । संक्रामन् गच्छन् ॥ ३८ ॥ ती० सइति । लाङ्गूलोपसक्ताग्निः लाङ्गूलो- त्थितोग्निः । मृत्युगृहान्मुक्तइवतथाऽतिभीकरइत्यर्थः ॥ ३९ ॥ ती० हुताशनेति । कालोपहतेव प्रलयकालोपहतेव ॥ ४१ ॥ शि० गृहाम्य शृङ्गाग्रतले गृहाय्याणां गृहश्रेष्ठानां शृङ्गायतले परप्रासादभूमौ । प्रतिष्ठितः अर्चिमाली आदित्यइव प्रदीप्तलाङ्गूल कृतार्चिमालीवानरराजसिंहः व्यराजत । अतएव निर्देशादर्चिशब्दोप्यस्तीतिप्रतीयते ॥ ४३ ॥ [ पा०] १ सतामत्यर्थतो वहिरित्यादयः व्यराजतादित्यइवार्चिमाली त्यन्ताः श्लोकाः च छ ज पाठेदृश्यन्ते. २ क. घ. ङ. झ. ज. ट. समस्तां. ३ ख. घ. रशनिप्रकाशैः ४ इट. लोकस्यधातुः, सर्गः ५४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः || अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया सांप्रतमागतं वा ॥ ४८ ॥ इत्येवमृचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे || १९३ सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ॥ ४९ ॥ ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा || सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ॥ ५० ॥ हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुष्पम् || रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः ॥ ५१ ॥ हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा || हनूमतः क्रोधवलाभिभूता बभूव शापोपहतेव लङ्का ॥ ५२ ॥ स संभ्रमत्रस्त विषण्णराक्षसां समुज्ज्वलज्वालहुताशनाङ्किताम् || ददर्श लङ्कां हनुमान्महामनाः स्वयंभुकोपोपहतामिवावनिम् ॥ ५३ ॥ भक्त्वा वनं पादपरत्नसंकुलं हत्वा तु रक्षांसि महान्ति संयुगे || दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान्पवनात्मजः कपिः ॥ ५४ ॥ त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः ॥ प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवांशुमाली ॥ ५५ ॥ स राक्षसांस्तान्सुबहूंश्च हत्वा वनं च भक्त्वा बहुपादपं तत् || विसृज्य रक्षोभवनेषु चाह्निं जगाम रामं मनसा महात्मा ॥ ५६ ॥ तँतो महात्मा हनुमान्मनखी निशाचराणां क्षतकृत्कृतार्थः ॥ रामस्य नाथस्य जगत्रयाणां श्रीपादमूलं मनसा जगाम ।। ५७ ।। ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् || महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे ॥ ५८ ॥ भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे । दुग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः ॥ ५९ ॥ । एकं अद्वितीयं । यद्वैष्णवं सुतेजः पूज्यं धाम तदेव | सुकृतैकफलं चेत्यर्थः । घोरतरः तीव्रतरः । अतएव स्वमायया स्वासाधारणयाश्चर्यशक्त्या | कपिरूपमेय सुभीमः भयङ्करः ॥ ५१ ॥ परिवृत्तयोधा परिवृत्त- सांप्रतमागतं वा इतियोजना | वैष्णवमिति स्वार्थे भटा ॥ ५२ || हनुमान्महामना इतिपाठ: । हनुमा- अण् । विष्णुशरीरान्तर्वर्तीतिवार्थः ॥४७॥ विशिष्टा: न्महालेति पाठे विषमवृत्तं वा । स्वयंभुकोपोपहतां ज्ञानाधिकाः ॥४८–५०।| युगपदेव शोके दूराह्वाने प्रलये भगवता दुग्धामित्यर्थः ॥ ५३ || रत्नशब्दः च हाशब्दो वर्तते । हा जीवितमित्यत्र संबुद्ध्यलोप श्रेष्ठवाची | तस्थौ संकल्पितकार्यस्य परिसमाप्तत्वादु - आर्षः। हतमितिशेषइत्यन्ये । “अभितः परितस्समया- परतोद्योगो भूदित्यर्थः ॥ ५४–५५ ॥ जगाम राम निकषाहाप्रतियोगे " इति द्वितीया वा । दरिद्रैरशो- मनसेति । कृतकृत्यत्वाद्रामं गन्तुमियेषेत्यर्थः ॥ ५६ च्यत्वाद्विशिनष्टि – भोगयुतं सुपुण्यमिति । सुखाढ्यं ५७ ॥ वरिष्ठमिति । बलवतामिति शेषः रामानु० रराजसमहाकपिरित्यतःपरमुत्तरसर्गादिभूतो " लङ्कांसमस्तांसंदीप्य " इत्ययं श्लोकः केषुचित्कोशेषुप्रमादाल्लिखितः ॥ ५९ ॥ इतिचतुःपञ्चाशः सर्गः ॥ ५४ ॥ [ पा० ] १ ख. सुभृशंसुशब्दं. २ ङ. झ. जीवितेशाङ्गहतं, ३ ख. द्रवद्भिः ४ ङ. झ. रोषोपहतां. ५ ग. महाद्रि. ६ अयंश्लोकः क. घ. पाठयोर्डश्यते. वा. रा. १७३ १९४ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः ।। ६० ।। तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम् || कालानिरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः || ६१ ॥ देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः ॥ भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ॥ ६२ || इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥ पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ लङ्काया निश्शेषभस्मीभावावलोकनेन सीतायाअपिदाहसंभावनयाऽऽत्मधिक्कारपूर्वकंसशोकंबहुधाचिन्तयताहनुमतासिद्ध- चारणभाषणश्रवणादिना तस्यादाहाभावनिर्धारणेन हर्षाधिगमः ॥ १॥ लङ्कां समस्तां संदीप्य लाङ्गूलानिं महाबलः || निर्वापयामास तदा समुद्रे हरिसत्तमः ॥ १ ॥ संदीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् || अवेक्ष्य हनुमाँल्लङ्कां चिन्तयामास वानरः ॥ २ ॥ तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत ॥ लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया ॥ ३ ॥ धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितम् || निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥ ४ ॥ क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि ॥ क्रुद्धः पुरुषया वाचा नरः साधूनधिक्षिपेत् ॥ ५ ॥ वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् ॥ नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते कचित् ॥६॥ यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ॥ यथोरगस्त्वचं जीर्णो स वै पुरुष उच्यते ॥ ७ ॥ धिगस्तु मां सुदुर्बुद्धिं निर्लजं पापकृत्तमम् || अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ॥ ८ ॥ यदि दैग्धा त्वियं लङ्का नूनमार्यापि जानकी || दुग्धा तेन मया भर्तुर्हतं कार्यमजानता ॥ ९ ॥ यदर्थमयमारम्भस्तत्कार्यमवसादितम् ॥ मया हि दहता लङ्कां न सीता परिरक्षिता ॥ १० ॥ ईषत्कार्यमिदं कार्य कृतमासीन संशयः || तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ॥ ११ ॥ विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते || लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ १२ ॥ लाङ्गूलानिं समुद्रे निर्वापयामासेत्यन्वयः ||१ - २ || पामिति । अस्मिन्सर्गे एकपञ्चाशकाः । ततो कुत्सा निन्दा ॥ ३ - ८ | जानक्यपि यदि दुग्धेत्य- महात्मेति श्लोकः स राक्षसानिति लोकोक्तार्थकतया | न्वयः ॥ ९–१० ॥ इदं कार्य अन्वेषणपूर्वकरावण- बहुकोशेष्वदर्शनाच्च प्रक्षिप्तः । बहुकोशेष्वेतत्सर्गसमा- निलयपरिज्ञानसीतादर्शनतन्निवेदनरूपं महत्कार्य । प्तिविपर्ययः उत्तरसर्गारम्भविपर्ययश्च दृश्यते ||६२ || ईषत्कार्य ईषदवशिष्टकार्य | असमग्रप्रायमेवकृतमा- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे सीत् । रामनिवेदनमात्रावशेषं कृतमासीदित्यर्थः । शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुःप- किंत्विदानीं क्रोधाभिभूतेन क्रोधान्धेन | मया तस्य चाशः सर्गः ॥ ५४ ॥ कार्यस्य । मूलक्षयः कृतः न संशयः | विफली कृतमि त्यर्थः ॥ ११ ॥ सीतानाशे तत्तथैव सएव तु कुत ॥ ५८ – ६१ ॥ परामित्यस्य विवरणं – अतुल्यरू- ति ति० उक्तकुत्सितकार्यमूलंकोपएवेतिनिश्चित्यतद्रहितान्स्तौति - धन्याइति । दुःखातिशयादेवमहात्मपदपौनरुत्त्यंनदोषाय ॥४॥ 10 क्रुद्धःपापनकुर्याद्यइतिपाठे क्रुद्धोयःकश्चित्पापंकुर्यान्न । नञिकाकुः | अपितुकुर्यादेव | अकरणमशक्यमेवेत्यर्थः । तदेवदर्शय- ति — क्रुद्धोहन्यादिति ॥ ५ ॥ शि० सीतामचिन्तयित्वा विस्मृत्य अन्यत्रानीत्वेत्यर्थः । अमिदं अनयेददाति अनिंददातिव- > [ पा० ] १ ङ. झ ञ ट. कामं, २ ङ. छ. –ञ. धन्याः खलुमहात्मानो. ३ च. झ ञ ट लङ्कात्वियंसर्वा सर्गः ५५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९५ यदि तद्विहतं कार्य मम प्रज्ञाविपर्ययात् || इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते ॥ १३ ॥ किम नौ निपताम्यद्य आहोखिद्रडबामुखे || शरीरमाहो सवानां दमि सागरवासिनाम् ॥ १४ ॥ कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः ॥ तौ वा पुरुषशार्दूलो कार्यसर्वस्वघातिना ॥ १५ ॥ मया खलु तदेवेदं रोषदोषात्प्रदर्शितम् ॥ प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ॥ १६ ॥ .. .. धिगस्तु राजसंभावमनीशमनवस्थितम् || ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ॥ १७ ॥ विनष्टायां तु सीतायां तावुभौ विनशिष्यतः ॥ तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ॥ १८ ॥ एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः ॥ धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥ १९ ॥ इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमैसंशयम् || भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः ॥ २० ॥ तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः ॥ रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ॥ २१ ॥ इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे || पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ॥ २२ ॥ अथवा चारुसर्वाङ्गी रक्षिता खेन तेजसा ॥ न नशिष्यति कल्याणी नाग्निना प्रवर्तते ॥ २३ ॥ नहि धर्मात्मनस्तस्य भार्याममिततेजसः || स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः || २४ ॥ नूनं रामप्रभावेन वैदेह्याः सुकृतेन च ॥ यन्मां दहनकर्माऽयं नादहद्धव्यवाहनः ॥ २५ ॥ त्रयाणां भरतादिनां भ्रातृणां देवता च या ॥ रामस्य च मनःकान्ता सा कथं विनशिष्यति ||२६|| यद्वा दहनकर्माऽयं सर्वत्र प्रभुरव्ययः ॥ न मे दहति लाङ्गूलं कथमार्थी प्रधक्ष्यति ॥ २७ ॥ पुनंचाचिन्तयत्तत्र हनुमान्विस्मितस्तदा || हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् ॥ २८ ॥ तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि || अपि सा निर्दहेदनि न तामग्निः प्रधक्ष्यति ॥ २९ ॥ स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् || शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम् ॥ ३० ॥ अहो खलु कृतं कर्म दुष्करं हि हनूमता ॥ अग्निं विसृजताऽभीक्ष्णं भीमं राक्षसवेश्मनि ॥ ३१ ॥ इत्यत्राह — विनष्टेति ।। १२ । विहतं यदि सीताना- | मात्सर्ये रक्तवर्णे कुसुम्भके " इतियादवः । यद्वा शाद्विनष्टं यदि ।प्राणसंन्यासः प्राणत्यांग: रागात् रजोगुणात् । आग्रहादिति यावत् ।।१७ - २१ ॥ ॥ १३–१५ ।। कपित्वं कापेयं । अनवस्थितं चाप- निमित्तान्युपपेदिरे शुभशंसिनिमित्तानि प्रादुर्बभूवुरि- लात्मकमित्यर्थः ।। १६ ।। राजसंभाव रजोगुणनिब- त्यर्थः ॥ २२ ॥ एवं लोकदृष्टयाऽनर्थमाशय तत्त्व- न्धनचेष्टाविशेषं । अनीशं नियामकरहितं । स्वतन्त्र दृष्ट्या समाधत्ते – अथवेत्यादिना ॥ नामिस्म मिति यावत् । अनवस्थितं कुर्वत्स्वभावं | ईश्वरेणापि प्रवर्तते । अग्निरग्निं न दहतीत्यर्थः ॥ २३ – २४ ॥ रक्षणसमर्थेनापि । रागात् मात्सर्यात् । “रागोनुरागे दहनकर्मा भस्मीकरणस्वभावः । यत्प्रभावादयं मां स्तुमात्रेक्षिपतिवासतं ॥ ८ ॥ ति० बडबामुखेअन्ना वित्यन्वयः । दद्मि ददामि ॥ स० अग्नौ मन्निहितलङ्काभौ । बडबामुखे समु- द्वान्तर्गतेवाऽग्नौ । बडबामुखेऽग्नावित्यन्वयेनिरर्थकताऽऽहोखितः । यदिप्राचीनप्राणन्यासेन समुच्चयायतदित्युच्यतेतर्हिकिमि- त्यस्यंपूर्वार्धेविकल्पसूचकत्वेनाहोखिदित्यस्योत्तरार्धेऽन्वयस्यवक्तव्यतयाआहोइत्यस्यवैयर्थ्यस्यदुर्वारत्वापत्तेः ॥ १३ ॥ स० तदेव कपित्वं सीतयापूर्वोक्तं । अनवस्थितं अव्यवस्थितं ॥ १६ ॥ स० त्रयाणांभरतादीनां । भरतस्यराज्येऽधिकृतत्वात्प्रथमतउक्तिः । तज्ज्यैष्ठ्यपक्षे नानुपपत्तिः । देवता तद्वत्पूज्या ॥ २६ ॥ ती० देवीप्रभावात्सिन्धौम द्विश्रान्तिनिमित्तगिरिदर्शनहेतुनापिदेवीम- मिर्नदहतीत्याह–पुनश्चेति ॥ तत्र तस्मिन्समये | विस्मितोहनुमान् जलमध्ये सागरान्तर्देशे । हिरण्यनाभस्यगिरेः प्रदर्शनं पुनर चिन्तयत् । एतेन पर्वतादीनामपिसर्वेषांरामाज्ञावशवर्तित्वंसूचितं । तेन सीतायानाग्नेर्भीतिरितिसूचितं ॥ २८ ॥ स० सहनु मान् । धारकत्वाद्धर्मोभगवान रामः | तत्परिग्रहं भार्यो | चिन्तयन् देव्याविषयेचारणानां शुश्राव । वचइतिशेषः । धर्मपरिग्रहं रक्ष- कधर्मसंपत्तिवा ॥ ३० ॥ " [ पा० ] १ झ ञ. शरीरमिह. २ ग. च. छ. झ. ज. ट. मसंशयः. ३ ङ. झ ञ ट, असौविनिर्दहेत्. ग. अथसा. ४ झ ञ ट हनुमांस्तत्र. श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ प्रपलायितरक्षस्त्रीबालवृद्धसमाकुला || जनकोलाहलाध्माता ऋन्दन्तीवाद्रिकन्दरे ॥ ३२ ॥ दग्धेयं नगरी सेर्वा साट्टप्राकारतोरणा || जानकी न च दग्धेति विसयोऽद्भुत एव नः ॥ ३३ ॥ इति शुश्राव हनुमान्वाचं ताममृतोपमाम् || बभूव चास्य मनसो हर्षस्तत्कालसंभवः ॥ ३४ ॥ स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ॥ ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः ॥ ३५ ॥ ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा || १९६ प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ।। ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ षट्पञ्चाशः सर्गः ॥ ५६ ॥ हनुमता शिशुपामूलमेय सीतांप्रत्यभिवादनसमाश्वासनसमापृच्छनपूर्वकं सागरोत्तरतीरगमनायारिष्टगिरिसमारोह णम् ॥ १ ॥ तथा स्वचरणनिपीडनात्तगिरिवरस्य रसातलप्रवेशनेनततस्समुत्पतनम् ॥ २ ॥ ततस्तु शिशुपासूले जानकीं पर्यवस्थिताम् || अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥ १ ॥ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ॥ भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ॥ २ ॥ [ यदि त्वं मन्यसे तात वसैकाहमिहानघ || कचित्सुसंवृते देशे विश्रान्तः श्रो गमिष्यसि ॥ ३ ॥ मम चैवाल्पभाग्यायाः सांनिध्यात्तव वानर || शोकस्यास्याप्रमेयस्य मुहूर्त स्यादपि क्षयः ॥ ४ ॥ गते हि हरिशार्दूल पुनः संप्राप्तये त्वयि ॥ प्राणेष्वपि न विश्वासो मम वानरपुङ्गव ॥ ५ ॥ अदर्शनं च ते वीर भूयो मां दारयिष्यति || दुःखाद्दुःखतरं प्राप्तां दुर्मनश्शोककर्शिताम् ॥ ६ ॥ अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः || सुमहत्सु सहायेषु हरृक्षेषु महाबलः ॥ ७॥ कथं नु खलु दुष्पारं संतरिष्यन्ति सागरम् | तानि हरृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ८ ॥ त्रयाणामेव भूतानां सागरस्यातिलङ्घने || शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥ ९ ॥ तदत्र कार्यनिर्बन्धे समुत्पन्ने दुरासदें || किं पश्यसि समाधानं त्वं हि कार्यविशारदः ] ॥ १० ॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने || पर्याप्तः परवीरन यशस्यस्ते बलोदयः ॥ ११ ॥ नादहत् स तामेव कथं दहतीत्यर्थः ॥ २५ – ३२ || | क्यैर्विदित्वा पुनः प्रत्यक्षं दृष्ट्वा ततः प्रतिप्रयाणा विस्मयोद्भुत एव न इति । अयं विस्मयः अद्भुत एव । मतिं चकार । प्रतियास्यामीति संकल्पितवानित्यर्थः अद्भुतमाश्चर्य | कल्याणं चेत्युणादिवृत्तिः । यद्वा ॥ ३६ || इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- बिस्मयः आश्चर्यै अद्भुतः अभूतपूर्वइत्यर्थः । अद्भुतः णभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अद्भुतरसः | तस्य स्थायीभावोविस्मयः । तथाच पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ अद्भुत एव अद्भुतरसतां प्राप्त एव । महानयं विस्मयः । न विस्मयमात्र इत्यर्थः ॥ ३३–३४॥ निमित्तैः दक्षिणाक्षिस्पन्दादिभि: । दृष्टार्थैः दृष्टफलसं- वादैः । कारणैः सीतापातिव्रत्यरामप्रभावादिभिः । प्रस्थितं प्रस्थानोयुक्तं ॥ २८१० ॥ वनभ- ङ्गाक्षवधादिना हनुमतश्शक्तिं विज्ञाय असौ रामाय निवेद्य स्वयमेव सकलराक्षससंहारपूर्वकं मम ऋषिवाक्यैः चारणवाक्यैः ॥ ३५ ॥ पूर्व चारणवा नेता मा भूदित्यभिप्रायेणाह- काममिति ॥ अस्य स० प्राप्तमनोरथार्थः प्राप्तसीतादर्शनरूपमनोरथफलः ॥ ३६ ॥ इतिपञ्चपञ्चाशः सर्गः ॥ ५५ ॥ [ पा० ] १. ग. ङ. झ ञ ट लङ्का २ घ. विस्मयोदात्तभाषिणां. ३ अयंश्लोकः ङ च छ. झ ञ ट . पाठेषुदृश्यते. .४ झ. लेहान्विता. ५ यदित्वंमन्यसेइत्यादयः त्वंहिकार्यविशारदइत्यन्ताः श्लोकाः छ. झ ञ ट पाठेषुदृश्यन्ते. सर्गः ५६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९७ शरैः सुसंकुलां कृत्वा लङ्कां परबलार्दनः ॥ मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ १२ ॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ॥ भवत्याहवशूरस्य तथा त्वमुपपादय ॥ १३ ॥ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् || निशम्य हेनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ॥ १४ ॥ [ देवि हरृक्षसैन्यानामीश्वरः लवतांवरः ॥ सुग्रीवः सत्वसंपन्नस्तवार्थे कृतनिश्चयः ।। १५ ।। स वानरसहस्राणां कोटी भिरभिसंवृतः || क्षिप्रमेष्यति वैदेहि सुग्रीवः प्लवगाधिपः ॥ १६ ॥ तौ च वीरौ नरवरौ सहितौ रामलक्ष्मणौ ॥ आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ १७ ॥ सगणं राक्षसं हत्वा नचिराद्रघुनन्दनः ॥ त्वामादाय वरारोहे खां पुरीं प्रतियास्यति ॥ १८ ॥ समाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी || क्षिप्रं द्रक्ष्यसि रामेण निहतं रावणं रणे ॥ १९ ॥ निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे || त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी] ॥ २० ॥ क्षिप्रमेष्यति काकुत्स्थो हरृक्षवरैर्वृतः ॥ यस्ते युधि 'विजित्यारीञ्शोकं व्यपनयिष्यति ॥ २१ ॥ एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः || गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥ २२ ॥ [राँक्षसान्प्रवरान्हत्वा नाम विश्राव्य चात्मनः ॥ समावास्य च वैदेहीं दर्शयित्वा परं बलम् ॥ २३ ॥ नगरीमाकुलां कृत्वा वञ्चयित्वा च रावणम् || दर्शयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥ प्रतिगन्तुं मनचक्रे पुनर्मध्येन सागरम् ॥ २४ ॥] ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः || आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥ २५ ॥ तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः || सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः ॥ २६ ॥ बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः ॥ उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः ॥ २७ ॥ तोयौघनिस्खनैर्मन्द्रैः प्राधीतमिव पर्वतम् || प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः ॥ २८ ॥ देवदारुभि॑िरंत्युच्चैरूर्ध्व चाहुमिव स्थितम् || प्रपातजलनिर्घोषैः प्रक्रुष्टमिव सर्वतः ॥ २९ ॥ कार्यस्य सर्वराक्षसवधपूर्वक प्रापणरूपकार्यस्य । | णात् ॥ २६ ॥ शुभैः तरुणैः । करैः अंशुभिः बलोदयः सत्त्वप्रकर्षः । सैन्योत्थापनं वा । ते यशस्य: हस्तैश्च | बोध्यमानमिव स्थितं । तत्र ज्ञापकमाह -- यशस्करः । नतु रामस्येति भावः ॥ ११ ॥ तर्हि उद्धृतैरिति । उद्धृतैः उगतैः । लोचनैरिव स्थितैः रामस्य किं यशस्रमियत्राह - शरैरिति । तत् धातुभिः उन्मिषन्तं पश्यन्तमिव स्थितं ॥ २७ ॥ स्वपराक्रमेण मन्नयनं । तस्य काकुत्स्थस्य । सदृशं । तोयौघनिःस्वनैः गिरिनदीघोषैः । मन्त्रैः गंभीरैः । एतदेव ममाभिलषितं । अन्यथा मे कथं वीरपत्नीत्व- प्राधीतमिव प्राध्येतुं प्रवृत्तमिव । आदिकर्मणि कर्तरि मिति भावः ॥ १२ ॥ तच्च त्वदायत्त मेवेत्याह- तद्य - क्तः । अधीयानमिवेत्यर्थः । प्रस्रवणस्वनैः पर्वतमूला- थेति || विक्रान्तं विक्रमणं ॥ १३-२४ ॥ अरिष्टं द्वहिः प्रवहन्ति जलानि प्रस्रवणानि तेषां स्वनैः । अरिष्टाख्यं ।। २५ ।। अथैनं गिरिं चतुर्दशधोत्प्रेक्षते- प्रगीतमिव गातुं प्रवृत्तमिव गायन्तमिवेत्यर्थः । आदि- तुङ्गेत्यादिना ॥ पद्मकाः पद्मवर्णवृक्षाः | परिधाना- कर्मणि कर्तरि क्तः ॥ २८ ॥ ऊर्ध्वबाहुमिवेति तपो- लेख्य स्थानीयतया विशेषणमिति बोध्यं । सपरिधा- विशेष उच्यते । प्रपातजलनिर्घोषैः प्रपाताः भृगवः । नमिव स्थितमितिशेषः । उत्तरार्धे सोत्तरीयत्वोत्प्रेक्ष- | " प्रपातस्त्वंतटो भृगुः इत्यमरः । तेषां जलानि ति० प्रपातजलनिर्घोषैः प्रपातेभ्यः भृगुदेशेभ्यः पतजलशब्दैः । प्राक्रुष्टमिव आरब्धाक्रोशमिव । सर्वत्रादिकर्मणिकर्तरिक्तः " [ पा० ] १ क. ग. तत्त्वमेवोपपादय. २ झ ञ ट हनुमान्वीरो ३ देविहरृक्षसैन्यानामित्यादयः शशाङ्केनेवरोहिणी- यन्ताः श्लोकाः झ. न. ट. पाठेषुदृश्यन्ते. ४ च.-ठ. प्रवरैर्युतः ५ ख ग घ. झ. ट. विनिर्जित्यशोकं. ६ राक्षसान्प्रवरा- नित्याद्यर्धपञ्चकं श. ञ. ट. पाठेषु दृश्यते. ७ ख ग घ. सुखैः ८ क. – घ. च. द. सर्वतः ९ क. ग. च. छ. झ. ञ॰ ट॰ विस्पष्ट॑नाना. १० ग. घ. च. झ. ञ, द. रुद्भूतैः. ११ घ. प्रघुष्टमिव १९८ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ वेपमानमिव श्यामैः कम्पमानैः शरद्वनैः ॥ वेणुभिमरुतोद्भूतैः कूजन्तमिव कीचकैः ॥ ३० ॥ निश्श्वसन्तमिवामर्षाद्धोरैराशीविषोत्तमैः ॥ नीहारकृतगम्भीरैध्ययन्तमिव गहरैः ॥ ३१ ॥ मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः ॥ जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः ॥ ३२ ॥ कूटैश्च बहुधाकीर्णैः शोभितं बहुकन्दरैः ॥ सालतालाश्वकर्णैश्च वंशैव बहुभिर्वृतम् ॥ ३३ ॥ लतावितानैर्विततैः पुष्पवद्भिरलंकृतम् || नानामृगगणा कीर्ण धातुनिष्यन्दभूषितम् ॥ ३४ ॥ बहुप्रस्रवणोपेतं शिलासंचयसंकटम् || महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् ॥ ३५ ॥ लतापादपसंघात सिंहाध्युषितकन्दरम् || व्याघ्रसङ्घसमाकीर्ण स्वादुमूलफलद्रुमम् ॥ ३६ ॥ तमारुरोह हनुमान्पर्वतं पवनात्मजः ॥ रामदर्शनशीघेण महर्षेणाभिचोदितः ॥ ३७ || तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु || सघोषाः समशीर्यन्त शिलाञ्चूर्णीकृतास्ततः ॥ ३८ ॥ स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः || दक्षिणादुत्तरं पारं प्रार्थयँलवणाम्भसः ॥ ३९ ॥ अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ॥ ददर्श सागरं भीमं मीनोरगनिषेवितम् ॥ ४० ॥ स मारुत इवाकाशं मारुतस्यात्मसंभवः || प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ॥ ४१ ॥ स तदा पीडितस्तेन कपिना पर्वतोत्तमः || ररास संह तैर्भूतैः प्रविशन्वसुधातलम् || कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ॥ ४२ ॥ तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ॥ निपेतुर्भूतले रुग्णाः शक्रायुघहता इव ॥ ४३ ॥ कैन्दरान्तरसंस्थानां पीडितानां महौजसाम् || सिंहानां निनदो भीमो नभो भिन्दन्स शुश्रुवे ॥४४॥ तेभ्यः पतन्तो निर्झरा इत्यर्थः । तेषां निर्घोषैः । प्राक्रुष्टमिव आक्रोशन्तमिव । पूर्ववत् क्तः ॥ २९ ॥ शरदि ये घना भवन्ति ते शरद्धना: । शरत्कालपु- पिणस्सप्तच्छदादयः तैः शु॒भ्रीभूतैः । कम्पमानमिव स्थितमित्यर्थः । शरद्वनैरितिपाठे बहुवार्षिकवृक्षैरित्यर्थः । शरवणैरिति वार्थः । तका- जरया | मेघावरोहनिभैः । पादैः प्रत्यन्तपर्वतैः । प्रक्रा गन्तुमुद्युक्तमिव । पूर्ववत् क्तः । जृम्भमाणमिव गात्रभङ्गं कुर्वाणमिव । अभ्रमालिभिः मेघमालावद्भिः ॥ ३२ ॥ बहुधाकीर्णै: हनुमत्पादस्पर्शेन शिथिलैरि- यर्थः ॥ ३३ ॥ धातुनिष्यन्दः धातुस्रावः ॥ ३४-३५ । लतापादपानां संघातो यस्मिन्निति रान्तोप्यस्ति । शरवणे जातस्य कृपाचार्यस्य शारद्वत व्यधिकरणबहुव्रीहिः ॥ ३६ || रामदर्शनशीघेण, इति नामदर्शनात् । कीचकैः कीचकाख्यैर्वेणुभिः । रामदर्शनत्वरावता || ३७ || चूर्णीकृतास्समशीर्यन्त | तदाहामर:-" वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनि- यथा चूर्णीकृता भवन्ति तथा समशीर्यन्तेत्यर्थः लोद्धताः ” इति ॥ ३० ॥ आशीविषोत्तमैः निश्श्वस- ॥ ३८ ॥ दक्षिणात् दक्षिणपारात् । प्रार्थयन्तु- न्तमिव सर्पश्रेष्ठनिश्श्वासैर्निश्वसन्तमिव | अमर्षात् मिति शेषः ॥ ३९–४० ॥ स हरिशार्दूल इति हनुमति क्रोधादित्यर्थः । नीहारकृतगम्भीरै: नीहारपूर्णैः संबन्ध: । पितृतुल्यवेगवत्त्वं सूचयति - मारुतस्येति गम्भीरैश्च । गह्वरैः गुहाभिः ध्याननिरुद्धेन्द्रियस्था- ॥ ४१ ॥ तैर्भूतैः तत्रत्यजन्तुभिः ॥ ४२ ॥ रुग्णाः नीयैः । ध्यायन्तमिव स्थितं । निरुद्धेन्द्रियद्वारा शीर्णा इति यावत् । शक्रायुधहताः वज्रहताः ॥ ४३ ॥ ध्यानारूढमिवस्थितमित्यर्थः ॥ ३१ ॥ मेघपादुनिभैः नभो भिन्दन् भिन्दन्निव । महत्तायां तात्पर्यं ॥ ४४ ॥ इत्याहुः ॥ २९ ॥ शरद्वनैः सप्तपर्णादिशारदवृक्षसंधैः ॥ ३० ॥ ति० धातुनिष्यन्दैः धातुनिर्गमैर्भूषितं ॥ ३४ ॥ शिलासंचयेन शिलासमूहेन संकटं नीरन्धं ॥ ३५ ॥ 1 [ पा० ] १ घ. मेघजालनिमैः २ झ . सालतालैश्चकर्णैश्च ३ झ. ट. गणैः कीर्ण. ४ क. घ. च. ज. -ट. संबाधं. ५ च.―ट. सिंहाधिष्ठित, ६ च. छ. झ ञ ट व्याघ्रादिभिस्समाकीर्णे. ७ ग. फलोदकं. ८ च. – ट. भीमोरग. ९ छ.–ट, विविधैर्भूतैः, ख, विहृतैः, १० क. घ. झ. ट. प्राविशद्वसुधातलं. ११ च -- भग्नाः १२ घ. च. झ ञ ट कन्दरोदर, 34 सर्गः ५७ ] श्री मद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९९ स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः ॥ विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥ ४५ ॥ अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ॥ निपीडित शिरोग्रीवा व्यंवेष्टन्त महाहयः ॥ ४६ ॥ किन्नरोरगगन्धर्वयक्षविद्याधरास्तैदा || पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ॥ ४७ ॥ स च भूमिधरः श्रीमान्बलिना तेन पीडितः ॥ सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ॥ ४८ ॥ दशयोजन विस्तारस्त्रिंशद्योजनमुच्छ्रितः ॥ धरण्यां समतां यातः स बभूव धराधरः ॥ ४९ ॥ सलिलवयिषुर्भीमं सलीलं लवणार्णवम् || कल्लोलास्फालवेलान्तमुत्पपात नभो हैरिः ।। ५० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥ सप्तपञ्चाशः सर्गः ॥ ५७ ॥ लङ्कातटा पुनरुत्प्लवनेन मध्ये मार्ग मैनाकसंस्पर्श न पूर्वकमागच्छताहनुमता महेन्द्राचलावलोकनेन बन्धुकुलहर्षणायोधैर्गर्जनं ॥ १ ॥ जांबवता तच्छ्रवणेत सरभससमुत्थितवानरगणान्प्रति हर्षोद्घोषणहेतुना हनुमतः कृतकार्यत्वोक्तिः ॥ २ ॥ ततोम- हेन्द्रशिखरमवतीर्णेनहनुमता जांबवदादिवृद्धाभिवादनपूर्वकं सर्वान्प्रति संग्रहेण सीतादर्शन निवेदनं ॥ ३ ॥ अङ्गदेन हनु मत्प्रशंसनपूर्वकं विस्तरेण सीता दर्शनवृत्तान्तशुश्रूषया सर्वैः सह महेन्द्रा चलविशालशिलतलेसमुपवेशनम् ॥ ४ ॥ [ आत्य च महावेगः पक्षवानिव पर्वतः ॥ ] सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ॥ तिष्यश्रवण कादम्बम अशैवालशाद्वलम् ॥ १ ॥ पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ॥ ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ॥ २ ॥ चातसंघातजाँतोमं चन्द्रांशुशिशिराम्बुमत् ॥ भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥ ३ ॥ हनुमान्मारुतगतिर्महानौरिव सागरम् || अपारमपरिश्रान्तः पुष्टुवे गगनार्णवम् ॥ ४॥ ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् || हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥ ५॥ श्रेष्ठः स्रस्तानि व्याविद्धानि च वसनानि यासां ताः स्रस्त - | कुट: | कादम्ब : कलहंस : " कादम्ब : कलहंसस्स्यात् " व्याविद्धवसनाः ॥ ४५ ॥ निपीडितशिरोश्रीवाः इत्यमरः । अभ्रंशैवालशाद्वलं मेघस्य शैवालत्वेन शिथिलपतितशिलात लैरिति शेषः ॥ ४६ – ४७ ॥ पर्यन्तस्थशाद्वलत्वेन च रूपणं ॥ १ ॥ लोहिताङ्गः सवृक्षशिखरोदग्रः सवृक्षैः शिखरै: उदमः अङ्गारकः स एव महाग्रह : महाग्राहः यस्य तं । ॥ ४८–४९ ॥ कल्लोलास्फालवेलान्तं तरङ्गैरास्फा- ऐरावतस्याभ्रमातङ्गत्वेनाभ्रगामित्वात्तत्र संभवः । ल्यमानतीरोपान्तं ॥ ५० ॥ इति श्रीगोविन्दराजवि- विलोलितं अवगाढं ॥ २ ॥ वातसङ्घातजातोर्म एव रचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने चन्द्रांशवः तैः शीतलजलवत् भुजङ्गादीनांकमलोत्प सुन्दरकाण्डव्याख्याने षट्पञ्चाशः सर्गः ५६ ॥ लत्वेनरूपणं तत्तद्वर्णभेदेन ॥ ३ ॥ अत्र गगनस्यार्ण- वत्वेन चन्द्रादीनां तदवयवकुमुदादित्वेन च रूपणा- उत्पपात नभो हरिरित्युक्तं तल्लङ्घनं रूपकेण चतु- त्सावयवरूपकं । तस्य नौरिवेत्युपमया तिलतण्डुल- भिर्वर्णयति – सचन्द्रेत्यादिना ॥ कारण्डव: जलकु- | वत्संसृष्टिः ॥ ४ ॥ अथ तदेवोत्प्रेक्षया वर्णयति- ति० व्यवेष्टन्त कुण्डलीकृतशरीराअजायन्त | व्यचेष्टन्तेतिपाठे पीडयाअलुठन्नित्यर्थः ॥ ४६ ॥ ति० कल्लोलैरास्फाल्यते स्पृश्यते तादृशोवेलान्तःतीरप्रान्तोयस्यतं सागरंलिलङ्घयिषुः नभउत्पपातेतिसंबन्धः ॥ ५० ॥ इतिषट्पञ्चाशः सर्गः ॥ ५६ ॥ " स० गगनार्णवमिति नपुंसकत्वमार्षं । नपुंसकोवार्णवशब्दः । “ अस्मदीयंगुणार्णवं " इत्यनुव्याख्यानसुधायांपूर्वमा चारक्किब- न्ततामाश्रित्यानन्तरंपचायचिअर्णव मि तित्रि लिङ्गः साधुरित्युक्तेः । गगनार्णवः प्रसिद्धार्णवइव | नपुनःसएवेतिआचार क्विबन्ततादिक मुपपन्नं ॥ ४ ॥ [ पा० ] १ घ. व्यावेष्टन्तमहोरगा: च. छ. ज. ज. व्यचेष्टन्तमहोरगाः. २ ख. ग. च.ट. स्तथा. ३ छ. ज. न. गिरेः. ४ इदम छ. ट. पाठेषुदृश्यते ५ झ. ट. विलासितं न विलोडितं. ६ घ. च. – ट. जालोर्मिं. २०० श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ मारुतस्यात्मजः श्रीमान्कपिव्योमचरो महान् ॥ [ अपारमपरिश्रान्तवाम्बुधिं समगाहत ॥ ] हनुमान्मेघजालानि विकर्षन्निव गच्छति ॥ ६ ॥ पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च || हरितारुणवर्णानि महाआणि चकाशिरे ॥ ७ ॥ प्रविशन्त्र अजालानि निष्पतंच पुनः पुनः ॥ प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ ८ ॥ विविधाअघनापन्नगोचरो धवलाम्बरः ॥ दृश्यादृश्यतनुवरस्तदा चन्द्रायतेम्बरे ॥ ९॥ तार्क्ष्यायमाणो गगने वैभासे वायुनन्दनः || दारयन्मेघवृन्दानि निष्पतंत्र पुनः पुनः ॥ १० ॥ नदनादेन महता मेघवनमहास्वनः || प्रवरात्राक्षसान्हत्वा नाम विश्राव्य चात्मनः ॥ ११ ॥ आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ॥ अॅर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥ आजगाम महातेजाः पुनर्मध्येन सागरम् ॥ १२ ॥ पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ॥ ज्यामुक्त इव नाराचो महाँवेगोऽभ्युपागतः ॥ १३ ॥ सँ किंचिदनुसंप्राप्तः समालोक्य महागिरिम् ॥ महेन्द्र मेघसंकाशं ननाद हरिपुङ्गवः ॥ १४ ॥ स पूरयामास कपिर्दिशो दश समन्ततः ॥ नदन्नादेन महता मेघस्वनमहास्वनः ॥ १५ ॥ स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः || ननाद हरिशार्दूलो लाङ्गूलं चाप्यकम्पयत् ॥ १६ ॥ तस्य नानद्यमानस्य सुपर्णचरिते पथि || फलतीवास्य घोषेण गगनं सार्कमण्डलम् ॥ १७॥ ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ॥ पूर्व संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः ॥ १८ ॥ महतो वायुनुन्नस्य तोयदस्येव गर्जितम् || शुश्रुवुस्ते तदा घोष रुवेगं हनुमतः ॥ १९ ॥ ते दीर्नैमनसः सर्वे शुश्रुवुः काननौकसः ॥ वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ॥ २० ॥ निशम्य नदतो नादं वानरास्ते समन्ततः ॥ बभूवुरुत्सुका: सर्वे सुहृद्दर्शनकाङ्क्षिणः ॥ २१ ॥ जाम्बवान्सहरिश्रेष्ठः ग्रीतिसंहृष्टमानसः || उपामत्र्य हरीन्सर्वानिदं वचनमब्रवीत् ॥ २२ ॥ सर्वथा कृतकार्योसौ हनूमान्नात्र संशयः ॥ नास्याकृतकार्यस्य नाद एवंविधो भवेत् ॥ २३ ॥ तस्य बाहूरुवेगं च निनादं च महात्मनः ॥ निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ॥ २४ ॥ प्रसमान इवेत्यादिना ॥ ५-६ ॥ व्यक्ताव्यक्तवा- | उभयत्र " उपमानादाचारे " " कर्तुः क्यङ् सलो- चित्वेन अरुणशब्दयोः कथंचिद पौनरुक्त्यमुन्नेयं । पञ्च ” इति क्यङ् ॥ ९–१२ ॥ सुनाभं मैनाकं यद्वा “ अरुणःकृष्णलोहितः " इत्यमरशेषः । महा- ॥ १३ ॥ किंचिदनुसंप्राप्तः मैनाकात्परं कंचित्प्रदेशं भ्राणिचकाशिरे हनुमत्संपर्कादित्यर्थः । अन्यथा प्राप्तः ॥ १४-१५ ॥ लालस: साभिलाषः । तं वाजपेयशरद्वर्णनवदभ्रवर्णनस्यासंगतत्वापातः | हनु- देशं सुहृदावाससमीपप्रदेशं ॥ १६ ॥ नानद्यमानस्य मतस्तेजस्वीत्यनेन मेघानांनानावर्णत्वापत्तिः सूर्येन्दु- पुनःपुनर्भृशं नदत इत्यर्थ: । फलतीव दलतीव संपर्कवत् ॥ ७-८ ॥ विविधेष्वभ्रघनेषु मेघसंघा ॥१७-१८॥ वातनुन्नस्य वातसंघट्टितस्य । घोषं तेषु । आपन्नगोचरः प्राप्तविषय: । लब्धमार्ग इति ऊरुवेगमिति ऊरुवेगजन्यं घोषमित्यर्थः ॥ १९ ॥ यावत् | धवलाम्बरः शुक्लवासा : । दृश्यादृश्यतनुः ते दीनमनस इति । अनिष्टश्रवणशङ्कयेति भावः मेघान्तःप्रवेशनिष्क्रमणाभ्यामितिभावः । चन्द्रायते ॥ २० – २३ || निशम्य ज्ञावेत्यर्थः । यद्वा दृष्ट्वा चन्द्रवाचरति । तार्क्ष्य इवाचरन् तार्क्ष्यायमाणः । चेत्यध्याहार्य | अन्यथा बाहूरुवेगपदानन्वयात् ॥ २४॥ [ पा० ] १ इदमर्धे झट, पाठयोर्दृश्यते. २ ग. च. निष्कामंच. ३ झ. ट. स्तथा ४ झ ञ ट . सबभौ ५ झ. ट, अर्द- यित्वामहावीरान्. छ. ज. दर्शयित्वा. ६ च. – ट. वेगोऽभ्युपागमत् ७ च. – ट. सकिंचिदारात्संप्राप्तः ख. ग. शीघ्रंतदनुसंप्राप्तः ८ ग. घ. हनुमान्मेध. ९ झ ट . ननादसुमहानादं. १० च . - ट. सुपर्णाचरिते. ११ ख. ग. च. – ट. कूले. १२ च. छ. झ. ज. ट. निस्स्वनं. १३ ख मूरुवेग द्धनूमतः १४ क. - घ. दीनवदनाः• १५ ङ. च. छ. झ. ज. समुत्पेतुर्यतस्ततः क, ख. घ. समुत्तुस्समन्ततः P सर्गः ५७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २०१ ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ॥ प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ॥ २५ ॥ ते प्रीताः पादपाग्रेषु गृह्य शांखाः सुविष्ठिताः ॥ वोसांसीव प्रशाखाश्च समाविध्यन्त वानराः ॥ २६ ॥ गिरिगहरसलीनो यथा गर्जति मारुतः ॥ एवं जगर्ज बलवान्हनूमान्मारुतात्मजः ॥ २७ ॥ तमभ्रघन संकाशमापतन्तं महाकपिम् || दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ॥ २८ ॥ ततस्तु वेगँवांस्तस्य गिरगिरिनिभः कपिः ॥ निपपात महेन्द्रस्य शिखरे पादपाकुले ॥ २९ ॥ हर्षेणापूर्यमाणोसौ रम्ये पर्वतनिर्झरे || छिन्नपक्ष इवाकाशात्पपात धरणीधरः ॥ ३० ॥ ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः || हनुमन्तं महात्मानं परिवार्योपतस्थिरे ॥ ३१ ॥ परिवार्य च ते सर्वे परां प्रीतिमुपागताः ॥ प्रहृष्टवदना: सर्वे तमँरोगमुपागतम् ॥ ३२ ॥ उपायनानि चादाय मूलानि च फलानि च ॥ प्रेत्यर्चयन्हरिश्रेष्ठं हरयो मारुतात्मजम् ॥ ३३ ॥ [विनेदुर्मुदिताः केचित्केचित्किलिकिलास्तथा ॥ हृष्टाः पादपशाखाच आनिन्युर्वानरर्षभाः] ॥३४॥ हनुमांस्तु गुरुन्वृद्धाञ्जाम्बवत्प्रमुखांस्तदा || कुमारमङ्गदं चैव सोवन्दत महाकपिः ॥ ३५ ॥ स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ॥ दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत् ॥ ३६॥ निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ॥ रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा || हनुमानंत्रवीद्धृष्टस्तदा तान्वानरर्षभान् || ३७ || अशोकवनिकासंस्था दृष्टा सा जनकात्मजा || रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ३८॥ एकवेणीघरा बाला रामदर्शनलालसा || उपवास परिश्रान्ता जटिला मलिना कृशा ॥ ३९ ॥ ततो दृष्टेति वचनं महार्थममृतोपमम् || निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ॥ ४० ॥ समुत्पेतुरित्युक्तं विवृणोति — ते नगाग्रादिति ॥ | निपपात निर्भरमाक्रान्तवान् ॥ २९ ॥ पपातेति नगाग्रात् वृक्षाप्रात् समपद्यन्त संघीभूताः ॥ २५ ॥ अच्छिन्नपक्षस्य पातासंभवाच्छिन्नपक्षइत्युक्तं ॥ ३० प्रीता इति हेतुगर्भ विशेषणं । यथा मनुष्याः दूरस्थ - स्वकीयानयनाय वासांसि धून्वन्ति तथा वानराश्चा- न्योन्याह्वानाय पुष्पितशाखा: गृहीत्वा प्रशाखा: प्राप्रशाखाः । समाविध्यन्त पर्यभ्रामयन् ॥ २६ - २७ ॥ अभ्रघनसंकाशं अभ्रसमूहतुल्यं ॥ २८ ॥ | स्वामित्वादिति भावः ॥ ३५ – ३९ ।। भवन् अभवम् । - ३१ ॥ प्रहृष्टवद्नाः प्रसन्नमुखाः । आसन्निति शेषः । अरोगं कुशलिनमित्यर्थः ॥ ३२ ॥ उपायनानि उपहारान् ॥ ३३–३४ ॥ कुमारमङ्गदं चेति । ति० अभ्रं मेघः । तदुपरियोमेघस्तत्संकाशं । अत्युन्नतमेघसमूहसदृशमित्यर्थमन्ये । स्वजीवनदातृत्वेन स्वपूज्यत्वात्प्राञ्जलयः ॥ २८ ॥ ति० ततोगिरेः अरिष्टाख्याद्भिः | लुतःकपिः तस्य महेन्द्रस्य गिरेः शिखरेनिपपात । अनेनाविश्रममागमनध्वनितं ॥ २९ ॥ ति० पर्वतनिर्झरे निर्झरप्रवर्तके शिख रे इत्यर्थमेके । श्रमनिवृत्तये जल एवपतितइत्यन्ये ॥ स० छिन्नपक्ष: धरणीधरः पर्वतइवपपात । अनेन मान्द्याभावः सूच्यते । छिदितिभावेसंपदादिक्विबन्तः । छित् छिदा न ययोस्तौछिन्नौ । नशब्दोनिषे- धार्थकः । तस्यछिच्छब्दानन्तरत्वं जनइत्यादिवद्वोध्यं । ततश्च अच्छिन्नौपक्षौयस्यसः । एवं चेत् हर्षापूर्यमाणता विवक्षितस्थ ललाभोविजयेनागमनं चेतिबह्वर्थलाभोभवतीतिबोध्यं ॥ ३० ॥ स० परां पूर्वप्रीतितोप्युत्कृष्टां। संतोषातिशयेनसर्वइतिद्विरुक्तिः । सर्वे रुद्रे । उ॒प्तोपमेयं । तेदूताः त्रिपुरंहत्वाआयातेरुद्रेइतिवा । " सर्वोह्येषरुद्रः ” इतिश्रुतेः । " सर्वः शर्वः कालजरः शिवः " इतिनाम निधानात् ॥ ३२ ॥ ति० शाखानयनं हनूमतआसनार्थ ॥ ३४ ॥ स० ताभ्यां जांबवदङ्गदाभ्यां । यद्यपिजांबवत्प्रमु खान्गुरून्वृद्धानित्युत्या तैरितिसुभाष । तथापि कार्यनिविष्टताद्वयोरेवातिशयेनेति ताभ्यामित्युपपद्यते । देवीदृष्टेति पौर्वापर्येदेवी- [ पा० ] १ ङ. च. झ ञ ट शाखामवस्थिताः क ख घ. शाखास्सुपुष्पिता: २ घ. ङ. झ ञ ट वासांसिचप्रका- शानि. क. वासांसिचमहार्हाणिदुधुवुर्वानरर्षभाः च. छ. ज. वासांसिचमहाप्रीत्या. ३ ङ. झ. ट. वेगवान्वीरो. ४ ङ. झ. ट. तमागतमुपागमन्. ५ ख प्रत्यर्पयन्हरिश्रेष्ठं. ६ अयंश्लोकः ङ. झ. ट. पाठेषुदृश्यते. ७ ग. घ. च. ―ट. देवीति. ८ क. संग्रहेण. ९ ङ. झ. ट. नब्रवीत्पृष्टः घ नब्रवीद्धृष्टस्समेतान्वानरर्षभान्. १० ख. दीना. ११ क. ग. मारुतेर्वाक्यं. वा. रा. १७४ २०२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ॥ चक्रुः किलिकिलामन्ये प्रतिगर्जन्ति चापरे ॥४१ ॥ केचिदुच्छ्रितलाला: ग्रहृष्टाः कपिकुञ्जराः ॥ अॅश्चितायतदीर्घाणि लाङ्गूलानि प्रविष्यधुः ॥ ४२ ॥ अपरे च हनूमन्तं वानरा वारणोपमम् || आहुत्य गिरिशृङ्गेभ्य: संस्पृशन्ति स्म हर्षिताः ॥ ४३ ॥ उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् || सर्वेषां हरिवीराणां मध्ये वँचनमुत्तमम् ॥ ४४ ॥ सत्त्वे वीर्ये न ते कश्चित्समो वानर विद्यते || यदवप्रुत्य विस्तीर्ण सागरं पुनरागतः ॥ ४५ ॥ [ जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम || त्वत्प्रसादात्समेष्यामस्सिद्धार्था राघवेण ह] ॥ ४६॥ अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ॥ दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ॥ दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् ॥ ४७ ॥ ततोङ्गदं हनूमन्तं जाम्बवन्तं च वानराः || परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ॥ ४८ ॥ [ उपविष्टा गिरेस्तस्य शिलासु विपुलासु च ॥] श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ॥ ४९ ॥ दर्शनं चापि लङ्कायाः सीताया रावणस्य च ॥ तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ॥ ५० ॥ तस्थौ तत्राङ्गदः श्रीमान्वानरैर्बहुभिर्वृतः ॥ उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥ ५१ ॥ हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदबद्धबाहुना ॥ मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाऽभवत् ॥ ५२ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७॥ अष्टपञ्चाशः सर्गः ॥ ५८ ॥ महेन्द्रगिरौ सर्ववानरमध्ये जांबवत्पृष्ठेन हनुमता वानरान्प्रति लङ्कागमनकाले मैनाकावलोकनादिस्वपुनरागमनान्तस- कलवृत्तान्त निवेदनम् ॥ १ ॥ ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ॥ हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ १ ॥ अनित्यत्वाद्डभावः ॥ ४० || क्ष्वेलन्ति सिंहनादं | शेषणं । यशस्विनेत्यङ्गदविशेषणं । भृत्यकीर्त्या. कुर्वन्ति । नदन्ति अव्यक्तशब्दं कुर्वन्ति । गर्जन्ति | स्वामिनः कीर्तिः । अन्यथा पौनरुक्त्यात् । यद्वा वृषभनादं कुर्वन्ति । किलिकिलां स्वजात्युचितकिलि- बुद्धिमत्त्वजन्या कीर्तिः । शौर्यजन्यं यशः ॥ ५२॥ किलाशब्दं ॥ ४१ | अश्चितायतदीर्घाणि अत्र इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे दीर्घपदसन्निधानादायतपदं स्थूलपरं । प्रविव्यधुः लाङ्गूलान्युद्धृत्य भूमावताडयन्नित्यर्थः ॥ ४२ ॥ | शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तप संस्पृशन्ति आलिङ्गन्तीत्यर्थः ॥ ४३ – ४४ ॥ अव- |ञ्चाशःसर्गः ॥ ५७ ॥ प्लुत्यविस्तीर्णमित्यङ्गदेतरव्यावृत्तिः । पुनरागत इत्य- ङ्गदव्यावृत्तिः ॥ ४५ – ५१ || कीर्तिमति हनुमद्वि- कार्यवृत्तान्तं कार्यविषयवृत्तान्तं सीतादर्शनविषय- विलोकितान वेतिशङ्कास्यात् सा माहिभूदिति दृष्टेपिपूर्वमुक्तिरितिज्ञेयं ॥ ३६ ॥ ति० आयताश्चितदीर्घाणि आयामोविस्तारः । स्थौ- ल्यमित्यन्ये ॥ ४२ ॥ इतिसप्तपञ्चाशः सर्गः ॥ ५७ ॥ [ पा० ] १ ङ. प्लवन्त्यन्ये २ च. ञ. महाखनाः ३ च. छ. ज. वानराः ४ ङ. - ट. आयताञ्चित ५ ङ. झ. ट. श्रीमन्तंवानरोत्तमं च. छ. ज. वानराःप्रशशंसिरे. ६ क. ग. - ट. वाचमनुत्तमां. ७ अयंश्लोकः ङ.ट. पाठेषुदृश्यते. ८ इदमधे ङ. ट. पाठेषुहश्यते ९ ख . हनुमद्वचनोन्मुखाः. सर्गः ५८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । प्रीतिमत्सूपविष्टेषु वानरेषु महात्मसु ॥ तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् ॥ जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम् ॥ २ ॥ कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ॥ तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ॥ ३ ॥ तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे || [ संमार्गिता कथं देवी किंच सा प्रत्यभाषत ॥ ] श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ॥ ४ ॥ यथार्थस्तत्र वक्तव्यो गतैरसाभिरात्मवान् || रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः ॥ ५॥ स नियुक्तस्ततस्तेन संग्रहृष्टतनूरुहः ॥ ग्रॅणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ॥ ६ ॥ प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्तः ॥ उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः ॥ ७ ॥ गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ॥ काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ ८ ॥ स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ॥ ९ ॥ उ॒पसंगम्य तं दिव्यं काञ्चनं नगसत्तमम् ॥ कृता मे मनसा बुद्धिर्भेत्तव्योयं मयेति च ॥ १० ॥ मँहतं च मया तस्य लाङ्गूलेन महागिरेः || शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा ॥ ११ ॥ व्यवसायं च तं बुद्धा स होवाच महागिरिः ॥ पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ॥ १२ ॥ पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ॥ मैनाक इति विख्यातं निवसन्तं महोदधौ ||१३|| पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ॥ छन्दतः पृथिवीं चेरुर्वाधमानाः समन्ततः ॥ १४ ॥ श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः || चिच्छेद भगवान्पक्षान्वज्रेणैषां सहस्रशः ।। १५ ।। अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना || मारुतेन तदा वत्स प्रक्षिप्तोमि महार्णवे ॥ १६ ॥ रामस्य च मया साह्ये वर्तितव्यमरिन्दम ॥ रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ॥ १७ ॥ एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ॥ कार्यमावेद्य तु गिरेरुतं च मनो मम ॥ १८ ॥ तेन चाहमनुज्ञातो मैनाकेन महात्मना ॥ स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता || शरीरेण महाशैलः शैलेन च महोदधौ ॥ १९ ॥ २०३ वृत्तान्तं ॥ २ ॥ कथं केन प्रकारेण । कथंवृत्तः | तत् पश्यामीति योजना ॥ ८ ॥ मेने इति लिट्युत्त- कीदृग्व्यापारः ॥ ३ ॥ तत्त्वकथनस्य प्रयोजनमाह - मपुरुषैकवचनं । परोक्षत्वाद्यभावेपि च्छान्दसं । तार्था इत्यादि ॥ ४ ॥ तत्र रामसन्निधौ | योऽर्थो अमनिषीत्यर्थः ॥ ९ ॥ गमनदशायामुरसा पातया- वक्तव्यः वक्तुमर्हः । यच्च रक्षितव्यं गोप्तव्यं तत् । मासेति सूचितं विवृणोति - भेत्तव्योयमित्यादिना आत्मवान् बुद्धिमान् । भवान्व्याकरोतु ॥ ५-६ ॥ ॥१०-१२|| पितृव्यं चेति | पितृव्यत्वे हेतुमाह - प्रत्यक्षमेवेति इदं न वक्तव्यमेवेति भावः । आलुतः सखाय मिति | पितृसखत्वात् पितृव्यत्वव्यपदेश इत्यर्थः आलुतोस्मि । पारं गन्तुमिति शेष: । समाहितः | || १३ || छन्दतः यथेच्छं ॥ १४ – १५ ॥ मोक्षण- एकाप्रः । इत्येतद्भवतां प्रत्यक्षमेवेति संबन्धः ॥ ७ ॥ प्रकारमाह – प्रक्षिप्तोस्मि महार्णव इति ॥१६॥ साह्ये विघ्नरूपमिव । वस्तुतो न तथेतिभावः । पश्यामी- साहाय्ये | साहाय्यकरणे हेतुमाह - रामो धर्मभृतां त्यादौ व्यत्ययेन लट् । शिखरं विघ्नरूपमिवाभवत् | श्रेष्ठ इति ||१७|| उद्यतं उद्युक्तं ॥ १८ ॥ अनुज्ञातः ति० सशैलोमानुषेणवपुष्मता प्रशस्तेनशरीरेण । महाशैलोन्तर्हितः । शैलेनशिलारूपेणचमहोदधावन्तर्हितइत्यन्वयः ॥ स० शैलः मैनाकः । मानुषेणशरीरेणान्तर्हितोभूत् । ततश्चमहाशैलः वपुष्मतामानुषदेहान्तर्धानाधिकरणेन । शैलेन पर्वतरूपदेहेन [पा० ] १ इदमर्धे क. - ट. पाठेषुदृश्यते. २ ङ. छ. ज. झ. ट. प्रतिसंहृष्टः. ३ ङ. च. ज. — ट. प्रीतियुक्तं. ४ इदमर्ध ङ. ―ट. पाठेषुदृश्यते ५ ख. ङ. च.. नमस्यशिरसा. ६ ङ. झ ट प्रहतस्य ७ ङ. -ट. मोचितस्तस्मात् ८ ङ. झ. ट. प्रक्षिप्तोवरुणालये. घ. प्रक्षिप्तोस्मिमहोदधौ ९क० ख. ग. ङ. - ट. मयातस्य १० ङ. झ. ट. रुद्धतंवै. २०४ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ॥ ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ॥ २० ॥ ततः पश्याम्यहं देवीं सुरसां नागमातरम् || समुद्रमध्ये सा देवी वैचनं मामभाषत ॥ २१ ॥ मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम । अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ २२ ॥ एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ॥ विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयन् ॥ २३ ॥ रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् || लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥ २४ ॥ तस्य सीता हता भार्या रावणेन दुरात्मना ॥ तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् || कर्तुमर्हसि रामस्य साहाय्यं विषये सती ॥ २५ ॥ ॥ अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् || आगमिष्यामि ते वक्रं सत्यं प्रतिशृणोमि ते ॥२६॥ एवमुक्ता मया सा तु सुरसा कामरूपिणी ॥ अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥ २७ ॥ एवमुक्तः सुरसया दशयोजनमायतः ॥ ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ॥ २८ ॥ मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ॥ तद्दृष्ट्वा व्यादितं चास्यं इस्वं ह्यकरवं वपुः ॥ २९ ॥ तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठमंत्रिकः || अभिपत्याशु तद्वत्रं निर्गतोऽहं ततः क्षणात् ॥ ३० ॥ अब्रवीत्सुरसा देवी खेन रूपेण मां पुनः ॥ अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ॥ ३१ ॥ समानय च वैदेहीं राघवेण महात्मना ॥ सुखी भव महाबाहो प्रीताऽसि तव वानर ॥ ३२ ॥ ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ॥ ततोन्तरिक्षं विपुलं ठुतोऽहं गरुडो यथा || ३३ ॥ छाया मे निगृहीता च न च पश्यामि किंचन ॥ ३४ ॥ सोहं विगतवेगस्तु दिशो दश विलोकयन् || न किंचित्तत्र पश्यामि येन मेऽपहृता गतिः ॥ ३५ ॥ ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम || ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ।। ३६ ।। अधोभागे न मे दृष्टिः शोचंता पातिता मैंया ॥ ततोऽद्राक्षमहं भीमां राक्षसी सलिलेशयाम् ॥ ३७ ॥ ग्रहस्य च महानादमुक्तोऽहं भीमया तया ॥ अवस्थितमसंभ्रान्तमिदं वाक्यमशोभनम् ॥ ३८ ॥ क्वासि गन्तां महाकाय क्षुधिताया ममेप्सितः ॥ भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥ ३९॥ 66 दत्तवरः अस्मीति शेषः । वपुष्मता पुष्कलवपुषा । मानुषे- णविस्तारः । अत्रार्धशब्द: एकदेशवाची | किंचिदधि- णशरीरेणान्तर्हितः । शैलेन तु शरीरेण महोदधौ कविस्तारोभवमित्यर्थः । एवमेवार्थ: । प्रथमसर्गोक्त- सागरोपरि स्थित इति शेषः । सवै शतयोजन विस्तारस्तु विरुद्धः तद्रन्थः कल्पितश्चेत्युक्तं शैलोबभूवावस्थितस्तथा " इति प्रथमसर्गोक्तेः । ॥ २८ ॥ व्यादितं व्यात्तं ॥ २९ ॥ इस्वत्वं विशेष- प्रतिप्रयाणे च–“ पर्वतेन्द्रं सुनाभं च समुपस्पृश्य यति – अङ्गुष्ठमात्रक इति ॥ ३०-३१ ॥ समानय वीर्यवान् " इत्युक्तं । " हिरण्यनाभं शैलेन्द्रं काञ्चनं संयोजय ॥ ३२ ॥ साधु साध्वीति दीर्घश्छान्दसः पश्य मैथिलि " इति रामेण चोक्तं ।। १९–२४ ॥ ।। ३३-३६ ॥ सलिलेशयां सलिले स्थितां ॥ ३७ ॥ विषये सती स्वराज्ये वसन्ती ॥ २५-२७ ॥ अर्धगु- | अवस्थितं दृढभूतं । असंभ्रान्तं अव्य ||३८-३९॥ महोदधावन्तर्हितोऽभूत् ॥ १९ ॥ ती० ततोर्वगुण विस्तारः ततोदशयोजनात् अर्धस्यपञ्चयोजनस्यगुणः आवृत्तिः तद्विस्तारोदशयो• जनविस्तारः । प्रथमसर्गेदशयोजन विस्तारोत्तयानुगुण्येनैवं व्याख्यातं ॥ २८ ॥ शि० साध्वी तिदीर्घआर्षइतिभट्टाः | विस्मयार्थेकार • 66 [ पा० ] १ ङ. च. ज. - ट. शेषमध्वानं. २ ङ. झ ट . वचनंचेदमब्रवीत्. ३ ग. ङ. - ट. ततस्त्वां. ४ ङ. झ. ट. स्त्वंहिमेसुरैः ५ ग. घ. च. छ. ज. ज. विषण्णवदनो. ६ ख. सीतयाचापिभार्यया. ७ ग घ च छ ज ञ ततोद्विगुण ८ ङ.―ट. मत्प्रमाणाधिकंचैव. ९ ख. च. – ट. पुनः १० ङ. – ट. संमितः ११ घ. अथसाव्याहरच्छ्रेटा. १२. ङ. च ज. -ट मेविहता. १३ ङ. झ ञ ट शोचतः १४ च छ ज तदा. सर्गः ५८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । बाढमित्येव तां वाणीं प्रत्यगृहामहं ततः ॥ अस्यप्रमाणादधिकं तस्याः कायमपूरयम् ॥ ४० ॥ तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ॥ न च मां साधु बुबुधे मैम वा निकृतं कृतम् ॥ ४१ ॥ ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् || तस्या हृदयमादाय प्रपतामि नभःस्थलम् ॥ ४२ ॥ सा विसृष्टभुजा भीमा पपात लवणाम्भसि ॥ मया पर्वतसंकाशा निकृत्तहृदया सती ॥ ४३ ॥ शृणोमि सँगतानां च सिद्धानां चारणैः सह ॥ राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥४४॥ तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् || गत्वा चाहं महाध्वानं पश्यामि नंगमण्डितम् ॥४५॥ दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी || अस्तं दिनकरे याते रक्षसां निलयं पुरम् || प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः ॥ ४६ ॥ २०५ तत्र प्रविशतश्चापि कल्पान्तर्घनसन्निभा || अट्टहासं विमुञ्चन्ती नारी काऽप्युत्थिता पुरः ॥ ४७ ॥ जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् || सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् || प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः ॥ ४८ ॥ अहं लङ्कापुरी वीरें निर्जिता विक्रमेण ते ॥ यस्मात्तस्माद्विजेतासि सर्वरक्षांस्यशेषतः ॥ ४९ ॥ तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम् || रावणान्तःपुरंगतो न चापश्यं सुमध्यमाम् ॥ ५० ॥ ततः सीतामपश्यंस्तु रावणस्य निवेशने || शोकसागरमासाद्य न पारमुपलक्षये ॥ ५१ ॥ शोचता च मया दृष्टं प्रकारेण समावृतम् || काञ्चनेन विकृ॑ष्टेन गृहोपवनमुत्तमम् ॥ ५२ ।। स प्राकारमवत्य पश्यामि बहुपादपम् || ५३ || अशोकवनिकामध्ये शिशुपापादपो महान् ॥ तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ॥ ५४ ॥ अंदूरे शिशुपावृक्षात्पश्यामि वरवर्णनम् || श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ॥ ५५ ॥ तदेकवासस्संवीतां रजोध्वस्तशिरोरुहाम् || शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ॥ ५६ ॥ तस्याः आस्यप्रमाणाधिकं यथा तथा कार्य आत्मदेहं । |न्तोच् । अत्यन्तसंयोगे द्वितीया । तत्र लङ्कायां । अपूरयं अवर्धयं । मयि वृद्धे साप्यवर्धिष्टेत्यर्थः । विचिन्वन् अनन्तरं रावणान्तःपुरमपि गतःसन् अयं कामरूपीति मां । साधु सम्यक् | न बुबुधे | सुमध्यमां नापश्यं ॥ ५२–५१ || विकृष्टेन विप्रकृ- न ज्ञातवती । मम कृतं निकृतं मया कृतां निकृतिं ष्टेन । अतिदीर्घेणेति यावत् ॥ ५२ ॥ बहुपादपं वा नबुबुधे ॥ ४०-४१ ॥ निकृतिमेव दर्शयति - अनेकपादपप्रमाणमिति प्राकारविशेषणं ॥ ५३ ॥ ततोहमिति ॥ ४२ ॥ विसृष्टभुजा विसृष्टसन्धिक- शिशुपापादपः अस्तीतिशेषः ॥ ५४॥ शिशुपावृक्षात् भुजा ॥ ४३ ॥ ह्तेत्यनन्तरमितिकरणंबोध्यं ॥४४॥ शिंशुपावृक्षस्य । श्यामां यौवनमध्यस्थां । तदेकवासस्सं कृत्यमात्ययिकं स्मरन् प्राणान्तिकं तत्कर्म विचिन्तय नित्यर्थः ॥ ४७ ॥ भीतया तया नार्या । अशेषत वीतां येन वाससा हृता तेनैकवाससा संवीतां । यद्वा इत्यनन्तरमितिकरणं द्रष्टव्यं ।। ४८-४९ ।। सर्वरात्रं तेन तत्कालदृष्टेन पूर्वदृष्टेन एकेन वाससा संवीतां । सर्वां रात्रिं । 66 अहः सर्व — " इत्यादिना समासा- | वेषान्तरनिस्पृहामित्यर्थः । मानसिकत्वकायिकत्व- ट. खगतानांचवाचः प्रश्लेषेतुना कल्पना ॥ स० साध्वी अहंप्रीतास्मीत्यन्वयोवा ॥ ३३॥ ती०तद्विकृतं कि मित्यतआह—ततोहमिति | हृदयमादाय हृदयं निकृत्य | प्रपतामि प्राप्तं ॥ ४२ ॥ ति० आत्ययिकं जातकालविलंब ॥ स ० महदध्वानं महताकालेन गम्यमध्वानं ॥४५॥ ति० सर्वरात्रं [ पा० ] १ ख वर्धितश्चासि सुमहांस्तस्याः २ घ. ममापिविकृतं. क. मयाचविकृतं. ३ ङ. सौम्यामहात्मनां. ४ क. ख. घ. च. - द. गत्वाच महदध्वानं. ५ ङ. झ. ट. निलयंपुरीं. घ. प्राविशंपुरं. ६ ङ. च. ज. झ. घनसप्रभा ७ ख. भीमा ८ ग. तत्राहमर्धरात्रेतु. क. तत्राहमर्धरात्रंतु. ९ ग. ङ. - ८. प्राकारेणाभिसंवृतं. १० घ. च, विचित्रेण ११ क. -ट. अदूराच्छिशुपा. श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् || मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ।। ५७ ॥ सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ एकवेणीधरा दीना भर्तृचिन्तापरायणा ॥ ५८ ॥ भूमिशय्या विवर्णाजी पद्मिनीव हिमागमे || रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्रया ॥ कथंचिन्मृगशाबाक्षी तूर्णमासादिता मया ॥ ५९ ॥ तां दृष्ट्वा तादृशीं नारीं रोमपत्नीं यशखिनीम् ॥ तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ॥ ६० ॥ ततो हलहलाशब्दं काञ्चीनपुर मिश्रितम् || शृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥ ६१ ॥ ततोऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन् || अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ॥ ६२ ॥ ततो रावणदाराश्च रावणश्च महाबलः ॥ तं देशं समनुप्राप्ता यत्र सीताऽभवत्स्थिता ॥ ६३ ॥ तँद्दृष्ट्वाऽथ वरारोहा सीता रक्षोमहाबलम् || संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥ ६४ ॥ वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ॥ त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ।। ६५ ॥ तामुवाच दशग्रीवः सीतां परमदुःखिताम् || अवाक्छिराः प्रपतितो बहुमन्यस्त्र मामिति ॥ ६६ ॥ यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते || 'द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ॥६७॥ एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ॥ उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ ६८ ।। राक्षसाधम रामस्य भार्याममिततेजसः ॥ इक्ष्वाकुकुलनाथस्य खुष दशरथस्य च ॥ २०६ अवाच्यं वदतो जिह्वा कथं न पतिता तव ॥ ६९ ॥ किंचिद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ ॥ अपहृत्यागतः पाप तेनादृष्टो महात्मना ॥ ७० ॥ न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे || यज्ञीयः सत्यवादी च रणश्लाघी च राघवः ॥ ७९ ॥ जानक्या परुषं वाक्यमेवमुक्तो दशाननः ॥ जज्वाल सहसा कोपाच्चितास्थ इव पावकः ॥ ७२ ॥ विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ॥ मैथिलीं हन्तुमारब्धः स्त्रीभिर्हा हा कृतं तदा ॥ ७३ ॥ स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः ॥ वरा मण्डोदरीनाम तया स प्रतिषेधितः ॥ ७४ ॥ भेदेन शोकसंतापयोर्भेदः ॥ ५५-५७ ॥ सामयेति | अन्तरमवधिः । ततः पास्यामीति योज्यं ।। ६७— आमयः खेदः तेन सह वर्तत इति सामया | मर्तव्ये ६९ ॥ किंचिद्वीये कुत इत्यत्राह – यो मामिति । मरणे । " कृत्यल्युटो बहुलं ," इति साधु : भर्तुरसंनिधौ तेन भर्त्रा अदृष्टःसन् यो मामपह- ।। ५८-५९ ॥ पश्यन् परामृशन् । ६०-६१ ॥ त्यागतः तस्य तव किंचिद्वीर्यमिति योज्यं ।। ७०- गहने पर्णगूढप्रदेशे । पर्णघने: निलीन इत्यधस्ताद - ७१ ॥ घोरत्वसिद्धये चितास्थइत्युक्तं ॥ ७२ ॥ प्युक्तेः ॥ ६२–६४॥ परमोद्विग्नां अतीवोद्धान्त- आरब्धः रावण इति शेषः । हा हा कृतं हा हृदयां । ततस्ततः वीक्षमाणां नानादिक्षु वीक्षमाणां | हेत्येतत्कृतं ॥ ७३ ॥ समुत्पत्य रावणसमीपं त्राणमित्यनुषज्यते ॥ ६५ ॥ अवाक्छिः अवनतमू- गतेति शेषः । मण्डोदरी मण्डनभूतोदरी । “ मडि र्धा । प्रपतितः भूमावितिशेषः ॥ ६६ ॥ द्वौ मासौ | भूषायाम् ” इत्यस्माद्धातोः पचाद्यच् । मन्दोदरी । सर्वोरात्रीं | अल्पशेषायांरात्रावशोकव निकाया दर्शना देवमुक्तिः ॥ ५० ॥ रामानु० परिरभ्य वितत्रासेतिशेषः ॥ ६४ ॥ ति० सादृश्यसंभावनापिदूरापास्तेत्याह- दास्येपीति | स० अस्यदास्ये दासले | नयुज्यसे युक्तोनभवसि । अपिना मूलरूपेपि द्वार्बहिरवस्थानमेवनान्तर्दास्येयोग्यइतिसूचयति ॥ ७१ ॥ ति० चितास्थपावकत्वेनास्पृश्यतासूचिता ॥ ७२ ॥ ति० यद्वा [ पा० ] १ क. ङ. -ट. हरिणींयथा २ क. - घ. च. छ. ज. ज. रामपत्नीमनिन्दितां. ३ ग. च. छ. ज. ज. सहसो. द्विमः. ४ ग. च. —ट. स्वरूपंप्रत्य संहरं. ५ ख देशमभिसंप्राप्ता. ६ क. ख. घ. ङ. च. ज. – ट. तंदृष्ट्वाय. ७ क. ख. घ. ङ. च. ज.-ट. रक्षोगणेश्वरं. ८ क. ङ. झ ञ ट वीक्षमाणामितस्ततः ९ ख मनस्विनी १० ङ. झ ट द्विमासानन्तरं ११ ङ. झ ञ ट इक्ष्वाकुवंश. १२ घ. - अजेयः सत्यवाञ्छूरो. ग. धार्मिकः सत्यवादीच. सर्गः ५८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उक्तश्च मधुरां वाणीं तया स मदनार्दितः ॥ सीतया तव किं कार्य महेन्द्र समविक्रम || [ मया सह रमस्वाद्य मद्विशिष्टा न जानकी ] ॥ ७५ ॥ देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च || सार्धं प्रभो रॅमस्खेह सीतया किं करिष्यसि ।। ७६ ॥ ततस्ताभिः समेताभिर्नारीभिः स महाबलः ॥ प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ॥७७|| याते तस्मिन्दशग्रीवे राक्षस्यो विकृताननाः || सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥७८।। तृणवद्भाषितं तासां गणयामास जानकी ॥ गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ॥७९॥ वृथागर्जित निचेष्टा राक्षस्यः पिशिताशनाः || रावणाय शशंसुस्ताः सीताध्यवसितं महत् ।। ८० ।। ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः || पॅरिक्षिप्य समन्तात्तां निद्रावशमुपागताः ॥ ८१ ॥ तासु चैव प्रसुप्तासु सीता भर्तृहिते रता || विलप्य करुणं दीना प्रशुशोच सुदुःखिता || ८२ ॥ तासां मध्यात्समुत्थाय त्रिजटा वाक्यमब्रवीत् ॥ ८३ ॥ आत्मानं खांदत क्षिप्रं न सीतां विनशिष्यति ॥ जैनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ||८४|| स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ॥ रक्षसां च विनाशाय भर्तुरस्या जयाय च ॥ ८५ ॥ अलमस्मात्परित्रातुं राघवाद्राक्षसीगणम् || अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ ८६ ॥ यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते ॥ सा दुःखैर्विविधैर्मुक्ता सुखमामोत्यनुत्तमम् ॥८७ || प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा || [ अँलमेषा परित्रातुं राक्षस्यो महतो भयात् ] |॥ ८८ ॥ ततः सा हीमती बाला भर्तुर्विजयहर्षिता || अवोचयदि तत्तथ्यं भवेयं शरणं हि वः ॥ ८९ ॥ तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् || चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ॥९०॥ वा । दडयोरभेदः । दम्भो दाडिममित्यादिवत् । यद्वा | तृणवत् गणयामासेत्यन्वयः ॥७९॥ वृथागर्जितनिश्चेष्टाः मन्दत्वं चाल्पत्वं । " मूढाल्पापटुनिर्भाग्या मन्दा " वृथागर्जितेन निर्व्यापाराः ॥ ८० ॥ ततस्ताइति । इत्यमरः । सूक्ष्मोदरीत्यर्थः । मन्दा स्थूलपिपीलिके- तूष्णीं रक्षतेति रावणोक्ता इति शेषः । परिक्षिप्य त्याचक्षते । तस्या इव कृशमस्या उदरमित्यर्थः परिवार्य || ८१ ॥ सुदुःखिता प्रशुशोच । उत्तरोत्तरं ननु पूर्व धान्यमालिन्या प्रतिषिद्ध इत्युक्तं । संप्रति दुःखितवतीत्यर्थः ॥ ८२-८५ || अलं शक्ता । मण्डोदर्येत्युच्यते । विप्रतिषिद्धमिदं । मैवं । उभाभ्या- “ अलं भूषणपर्याप्तिशक्तिवारणवाचकं " इत्यमरः । मपि प्रतिषिद्धत्वेनान्यतरोक्तावविरोधात् । मण्डोद- परित्रातुं एषेति शेषः ।। ८६-८७ ।। अपराधिजन- र्यादिनामपरिज्ञानं च हनुमतस्तदीयव्यवहारात् प्राणत्राणे हेतुमाह - प्रणिपातेति ॥ ८८ ॥ ततः ११ ॥ ७४–७६ ॥ ताभिः देवकन्याभिः । अनेन त्रिजटावाक्यानन्तरं । भर्तुर्विजयहर्षिता त्रिजटाकथि- मण्डोदर्यादिवदन्यासामपि निवारयितृत्वमुक्तं ॥७७ ॥ तस्वप्नसूचितराम विजयहर्षिता । तत् त्रिजटास्वप्नवा- क्रूरैः क्रूरशब्दैः । सुदारुणैः अर्थतोपि क्रूरैः ॥ ७८ ॥ | क्यं । शरणं हि व इत्यत्रेतिकरणं द्रष्टव्यं ||८९|| नच मन्दोदर्याएवनामान्तरंधान्यमालिनीत्युक्तं ॥ ७४ ॥ स० राक्षसीगणं राघवात्परित्रातुं अलं समर्था । प्रसादिवासीतेति शेषः । तस्मादभियाचाम प्रार्थयाम ॥ ८६ ॥ शि० ननुस्खप्नस्य मिथ्यात्वात्तिद्दर्शनेनसीताभर्तृविजयादीत्यतआह - यदीति । दुःखितायाएवंविधःस्वप्नोयदिदृश्यते तर्हि सादुःखिता दुःखैर्विमुक्तासतीसुखमाप्नोति । एतेन स्वप्नस्यमिथ्यात्वेपित द्दर्शनजनितफल • [ पा० ] १ इदमधे ङ. च. ज. – ट. पाठेषुदृश्यते. २ क. ङ. झ. ट. रमखेति ३ ङ. झ. र. उत्थाप्य. ४ ङ॰ झ. ७ ङ. च. ज. —ट. परिक्लिश्य. ८ ग. ट. तथा. ५ घ. ट. राक्षस्यो विकृताननाः ६ क. – घ. ङ. झ. ट. सीताव्यवसितं. प्ररुरोद. घ. प्रचुक्रोश. ९ क ख खादतानार्यानसीतांभक्षयिष्यत १० ङ. झ ट सीतामसितेक्षणां. ११ ङ. झ. ट. जनक- स्यात्मजांसाध्वींस्नुषांदशरथस्यच. १२ क. राक्षसानांविनाशायराघवस्यजयायच. घ. राक्षसानामभावाय. १३ क. अलमे षापरित्रातुं. १४ ग. ङ. -- ट. यदिह्येवंविधः १५ घ. सुखप्राप्नोत्यनुत्तमं १६ इदम ङ. – ट. पाठेषुदृश्यते. १७ ङ. झ. ट, विश्रान्तो. २०७ श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ संभाषणार्थं च मया जानक्याश्चिन्तितो विधिः ॥ इक्ष्वाकृणां हि वंशस्तु ततो मम पुरस्कृतः ॥ ९९ ॥ श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ॥ प्रत्यभाषत मां देवी बाप्पैः पिहितलोचना ॥ ९२ ॥ कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ॥ की च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ॥ ९३ ॥ तस्यास्तद्वचनं श्रुत्वा हमप्यत्रवं वचः ॥ ९४ ॥ ९७॥ देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः || सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ॥ ९५ ॥ तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् ॥ भर्त्रहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ ९६ ॥ इदं च पुरुषव्याघ्रः श्रीमान्दाशरथिः स्वयम् || अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि तदिच्छामि त्वयाऽऽज्ञप्तं देवि किं करवाण्यहम् ॥ रामलक्ष्मणयोः पार्श्व नयामि त्वां किमुत्तरं ||१८|| एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ॥ आह रावण मुत्साद्य राघवो मां नयत्विति ॥ ९९॥ प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् || राघवस्य मनोहाद मभिज्ञानमयाचिषम् ।। १०० ।। अथ मामब्रवीत्सीता गृह्यतामयमुत्तमः ॥ मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ॥ १०१ ॥ इत्युक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् ॥ प्रायच्छत्परमोद्विग्रा वाचा मां संदिदेश ह ॥ १०२ ॥ ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः || प्रदक्षिणं पॅरिकाममिहाभ्युद्गतमानसः ॥ १०३ ॥ उत्तरं पुनरेवेदं निश्चित्य मनसा तैया || [ ज्ञात्वा संप्रस्थितं सीता मामुवाच तपस्विनी ॥ ] हनुमन्मम वृत्तान्तं वक्तुमर्हसि राघवे ॥ १०४ ॥ C यथा नचिरात्तावुभौ रामलक्ष्मणौ ॥ सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ १०५ ॥ यद्यन्यथा भवेदेतो मासौ जीवितं मम || न मां द्रक्ष्यति काकुत्स्थो म्रिये साऽहमनाथवत् ।। १०६ ।। तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत || उत्तरं च मया दृष्टं कार्यशेषमैनन्तरम् ।। १०७ ॥ ततोऽवर्धत मे कायस्तदा पर्वतसन्निभः ॥ युद्धकाङ्क्षी वनं तच विनाशयितुमारभे ॥ १०८ ॥ तैंद्भग्नं वनषण्डं तु भ्रान्तत्रस्त मृगद्विजम् || 'प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥ १०९ ॥ मां च दृष्ट्वा वने तमिन्समागम्य ततस्ततः ॥ तौः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ ११० ॥ २०८ मे निवृतं किन्तुदुःखितमित्यर्थः || १० || विधिः | यद्यन्यथा भवेत् यदि नोपेयातामित्यर्थः । तदा द्वौ उपायः ।। ९१–१०१ ॥ वाचा मां संदिदेशेति । मासौ मम जीवितं । ततः परं जीवामीत्यर्थः । न मां स्वरामैकवेद्यं प्रागुतं काकासुरवृत्तान्तं तिलकनिर्मा- द्रक्ष्यसि मासद्वयाभ्यन्तरे मां न द्रक्ष्यति चेत् तदा णादिकं च संदिष्टवतीत्यर्थः ॥ १०२ ॥ परिक्रामं पर्य- | म्रिय इति योज्यं । मासशब्दोत्र पक्षपरः । 66 पक्षा क्रांमं । इहाभ्युद्गतमानसः इहाभ्युद्गते इहाभ्यागमने वै मासा : " इति श्रुतेः ॥ १०६ || उत्तरं अनन्तरं । मानसं यस्य स तथा ॥ १०३ – १०५|| एतत् उपयानं । अनन्तरं अनन्तरकर्तव्यं उत्तरकार्यमित्यर्थः ||१०७- स्यसत्यत्वंध्वनितं । मतान्तरेखप्नस्यापिसत्यत्वमित्यन्यदेतत् ॥ ८७ ॥ स० सर्वैः पुरस्कृतः प्रधानीकृतः । इक्ष्वाकोर्यत्कुलंसंतति- रूपंगृहं तस्यवंशः गृहाधारस्थूणावेणुस्थानीयोरामः मम मया स्तुतः ॥ ९१ ॥ स० अभिज्ञानं स्मृतिजनकं ॥ ९७ ॥ रामानु० त्वया आज्ञप्तमिच्छामि त्वत्कर्तृकमाज्ञापनमिच्छामीत्यर्थः । किंशब्दःक्षेपे । रामलक्ष्मणयोः पार्श्वत्वांनयामि । उत्तरंकिं एवमेवंवदे- ॥ [ पा० ] १ ग. - ट. इक्ष्वाकुकुलवंशस्तुस्तुतो. २ च. छ. ज. अ. क्वच• ३ ख. ङ. — ट. अहमपि. ४ ङ.ट. संप्रहि तस्तुभ्यं. घ. संप्रेषितस्तुभ्यं. ५ छ. झ. ज. ट. मुत्पाठ्य. ६ क. – ट. मुत्तमं. ७ क. ग. घ. च. छ. ज. परिक्रम्यइहा. क. परिक्रम्यइहाभ्यागत. ८ ङ. छ. झ ञ ट उत्तरंपुनरेवाह. ख. उक्तोहंपुनरेवेदं. ९ क. ग. - . तदा. १० इदमधं क. पाठेदृश्यते ११ ग.ङ. च.. छ. झ ञ ट . यदन्यथा. १२ च. छ. ज. ञ. मनुत्तमं १३ क ख ततोहंवातवेगेनतदा. १४ ङ. झ. युद्धाकाङ्क्षी. १५ घ. ङ. झ ट तस्य. १६ क. भग्नपादपषण्डंतु १७ घ. वनद्विजं. १८ ङ. च. झ. ज. ट. प्रतिबुध्य १९ घ. समागत्य २० क. गत्वातास्त्वरिताः. सर्गः ५८ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । राजन्व नमिदं दुर्ग तव भग्नं दुरात्मना || वानरेण ह्यविज्ञाय तव वीर्ये महाबल ॥ १११ ॥ दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः || वधमाज्ञापय क्षिप्रं यथाऽसौ विलयं व्रजेत् ॥ ११२ ॥ तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ॥ राक्षसाः किंकरा नाम रावणस्य मनोनुगाः॥ ११३ ॥ तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ॥ मया तस्मिन्वनोद्देशे परिषेण निषूदितम् ॥ ११४ ॥ तेषां तु हैंतशेषा ये ते गत्वा लघुविक्रमाः ॥ निहतं च महत्सैन्यं रावणायाचचक्षिरे ॥ ११५ ॥ ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाँक्रमम् || तत्रस्थात्राक्षसान्हत्वा शतं स्तम्भेन वै पुनः ॥ ललामभूतो लङ्कायाः स वै विध्वंसितो मया ॥ ११६ ॥ ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ॥ राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः ॥ ११७ ॥ तमहं बैलसंपन्नं राक्षसं रणकोविदम् || परिघेणातिघोरेण सूदयामि सहानुगम् ॥ ११८ ॥ तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान् || पदातिबलसंपन्नान्प्रेषयामास रावणः ॥ ११९ ॥ परिघेणैव तान्सर्वान्नयामि यमसादनम् || १२० ॥ मन्त्रिपुत्रान्तावा समरे लघुविक्रमान् || पञ्च सेनाग्रगाञ्छ्रान्प्रेषयामास रावणः ॥ १२१ ॥ तानहं सहसैन्यान्वै सर्वानेवाभ्यसूदयम् || १२२ || ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥ बहुभी राक्षसैः सार्धं प्रेषयामास विणः ॥ १२३ ॥ तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् || सहसा खं समुत्क्रान्तं पादयोथ गृहीतवान् || चैर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ॥ १२४ ॥ तमक्षमागतं भयं निशम्य स दशाननः ॥ तैंत इन्द्रजितं नाम द्वितीयं रावणः सुतम् || व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ॥ १२५ ॥ तच्चाप्यहं बलं सर्वे तं च राक्षसपुङ्गवम् ॥ नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ॥ १२६ ॥ महतापि महाबाहुः प्रत्ययेन महाबलः ॥ प्रेषितो रॉवणेनैव सह वीरैर्मदोत्कटैः ।। १२७ ।। सोविषह्यं बुद्धा खैबलं चावमर्दितम् || ब्राह्माण स तु मां प्राबध्नाच्चातिवेगितः ॥ १२८ ॥ रँज्जुभिवाभि बध्नन्ति ततो मां तत्र राक्षसाः ॥ रावणस्य समीपं च गृहीत्वा मामुपानयन् ॥ १२९ ॥ दृष्ट्वा संभाषिताहं रावणेन दुरात्मना ॥ पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ॥ १३० ॥ तत्सर्वे च मैया तत्र सीतर्थमिति जल्पितम् ॥ १३१ ॥ २०९ - ११५ ॥ ततो मे बुद्धिरुत्पन्ना वक्ष्यमाणकार्यविषयेत्य- | सादं नगरमध्यस्थप्रासादं । ललामभूतः अलंकारभूतः र्थः । तादृशं बुद्धिकार्यमाह - चैत्येत्यादिना | चैत्यप्रा- || ११६ - ११८ ॥ पदातिबलसंपन्नान् पदातिप्रभू- त्याज्ञापनरूपमुत्तरंकिमित्यर्थः ॥ ति० उत्तरं समुद्रोत्तरकूलस्थं ॥ ९८ ॥ ति० तस्यदुर्बुद्धितेतिबहुव्रीहेस्तल् । नपुनर्ब्रजेत् स्वदेशमि- तिशेषः ॥ ११२ ॥ रामानु० शूलमुद्गरपाणिनामित्यत्र दीर्घाभावआर्षः ॥ ११४ ॥ ति० चैत्यप्रासादं विनाशयितुमितिशेषः ॥ ११६ ॥ रामानु० चर्मासिनमित्यत्र इन्नन्तत्वमार्षे ॥ १२४ ॥ रामानु० द्वितीयं प्रेषितपुत्रापेक्षयाद्वितीयं ॥ १२५ ॥ [ पा० ] १ ङ. झ. ट. त्तस्यदुर्बुद्धिताराजंस्तव. ग. तस्यदुर्बुद्धिनोराजंस्तव, २ ङ. झ. ट. नपुनर्व्रजेत. बहुदुर्जयाः. ४ ङ. द. हतशिष्टाये. ५ क. ग. ङ. – ट. मयासैन्यं. ६ ग. ङ. – ट. मुत्तमं. ७ ग. ङ. मयाविध्वंसितोरुषा. ८ ग. र्भयावहै:. ङ. र्दुरासदैः . ९ क. सबलंसावं. १० क. ग. ड. – ट. संयुगे. ११ ङ. १२ ङ. झ ञ तमासीनं. १३ ङ.. ततश्चेन्द्रजितं. १४ क. रावणेनैषमहावीर्यौमदोत्कटः ३ ङ. झ. ट. झ. ट. लङ्काया – ट. समुद्यन्तं. १५ ङ. —ट. मंदोद्धतैः. १६ क. ग.—ट. खसैन्यंच. १७ ग. रजुभिश्चबबन्धुस्ते, १८ ङ. छ. झ ञ ट . मामुपागमन्. १९ ग. घ. संभाषितस्तेन २० क. घ. तद्वधं. २१ क. ग. ङ. ट. रणेतत्र. २२ ङ०-ट. सीतार्थमुप. घ. सीतार्थमभि, वा. रा. १७५ २१० श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो || मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥ १३२ ॥ रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् || सोहं दूत्येन रामस्थ त्वत्सकाशमिहागतः ।। १३३ ।। [शृणु चापि समादेशं यदहं प्रब्रवीमि ते ॥ राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम् ||१३४॥ ] सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् ॥ धर्मार्थकामसहितं हितं पथ्यमुवाच च ॥ १३५ ॥ वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे || राघवो रणविक्रान्तो मित्रत्वं समुपागतः ॥ १३६ ॥ तेन मे कथितं राज्ञा भार्या मे रक्षसा हता ॥ तत्र साहाय्यमस्माकं कार्ये सर्वात्मना त्वया ॥ १३७|| मया च कथितं तस्मै वालिनश्च वधं प्रति ॥ तत्र साहाय्यतो समयं कर्तुमर्हसि ॥ १३८ । वालिना हृतराज्येन सुग्रीवेण महाप्रभुः || चक्रेग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ॥ १३९ ॥ तेनं वालिनत्पाट्य शरेणैकेन संयुगे || वानराणां महाराजः कृतः स प्लवतां प्रभुः ॥ १४० ॥ तस्य साहाय्यम स्माभिः कार्य सर्वात्मना त्विह ॥ तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ॥१४१॥ क्षिप्रमानीयतां सीता दीयतां रौघवाय च ॥ यावन हरयो वीरा विधमन्ति बलं तव ।। १४२ ॥ वानराणां प्रभावो हि न केन विदितः पुरा ॥ देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ||१४३॥ इति वानरराजस्त्वामाहेत्यभिहितो मया ॥ मामैक्षत तैंतः क्रुद्धचक्षुषा प्रदहन्निव ॥ १४४ ॥ तेन वध्योऽहमाज्ञतो रक्षसा रौद्रकर्मणा || मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥ १४५ ॥ ततो विभीषणो नाम तस्य आता महामतिः ॥ तेन राँक्षसराजोसौ याचितो मम कारणात् ||१४६ || नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः || राजशास्त्रव्यपेतो हि मार्ग : संसेव्यते त्वया || १४७ ॥ दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस || दूतेन वेदितव्यं च यथार्थ हितवादिना ॥ १४८ ॥ सुमहत्यपराधेपि दूतस्यातुलविक्रम || विरूपकरणं दृष्टं न वधोस्तीति शास्त्रतः ॥ १४९ ॥ विभीषणेनैवमुक्तो रावणः संदिदेश तान् || राक्षसानेतदेवास्यु लङ्गुलं दह्यतामिति ॥ १५० ॥ ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः ॥ वेष्टितं शणवल्कैच 'जीर्णैः कार्पासजैः पटैः ॥१५१॥ तिसैन्यसंपन्नान् ॥ ११९-१३१ 11 अस्याः | कियदनूद्य संप्रति शेषं स्वयं वक्ता सन्नाह - सीतायाः । विसंधिरार्षः ॥ १३२ - १३४ ॥ धर्मार्थ- वालिनेति ॥ १३९ - १४३ ॥ इदं वचसुग्रीवो - कामसहित मिति तत्र धर्मसाहित्यात् हितं परत्र क्तमेव मयोक्तमित्याह - इतीति ॥ १४४-१४६ ॥ उपकारकं । अर्थसाहित्यात्पथ्यं । इहोपकारकं चेत्यर्थः नैवमिति | कर्तव्यमिति शेषः । राजशास्त्रं राजधर्म- ॥ १३५ – १३८ ॥ सुग्रीवश्चेत्यादिना सुग्रीवोक्तं शास्त्रं ||१४७|| वेदितव्यं वक्तव्यमित्यर्थः ||१४८- रामानु० अहंप्राप्तः अहंहनुमान् इत्यहंशब्दस्य निर्वाहः || १३२ ॥ स० समोऽहितेनशत्रुणेतिसमाहितः । पूर्वेवालिमुखतःस ख्येपिइदानींरामसाहाय्येनशत्रुंवामित्यर्थः ॥ १३४ ॥ रामानु० सुग्रीवेण मयेतिशेषः ॥ १३९ ॥ रामानु० वानराणांमहा- राजः कृतः । अहमितिशेषः ॥ १४० ॥ रामानु० तेन साहाय्यस्यास्माभिःकर्तव्यत्वेन । प्रस्थापितः दूतइतिशेषः ॥ शि० तेन मया ॥ १४१ ॥ रामानु० विधमन्ति । “ यावत्पुरानिपातयोर्लट् ” इतिऌडर्थेलट् ॥ १४२ ॥ रामानु० येहिनिमन्त्रिताः युद्धसाहाय्यार्थमाहूताः । देवतानांसकाशंगच्छन्ति तेषांवानराणांप्रभावः पुराकेननविदितः । त्वयाविज्ञातएवेतिभावः ॥ स० निमन्त्रिताः आज्ञप्ताः । अनेनराजाज्ञामावादेवनैतावत्कालपर्यन्तमत्रागताइतिध्वन्यते ॥ ति० वानराणामिति । राघवाणामितिपाठे


" [ पा० ] १ ङ. झ. ट. तस्यास्तु घ. अस्याः संदर्शनाकाङ्क्षी. २ क. घ. - ट. दौलेन. ३ क. ख. घ. वत्समी नमुपागतः ४ अयंश्लोकः ङ. —ट. पाठेषुदृश्यते ५ ङ. – ट. महाभागसत्वां कौशलं. ६ क. – ट. राजन्भार्या. ७ ङ. - झ. ट. सहप्रभुः घ. समंप्रभुः. ८ ग. कृत्वान्निसाक्षिकं. ९ क . तेनवालीवि निहतो राघवेणमहाजिरे। राज्यंचसुमहत्प्राप्तंसुग्रीवेण महात्मना १० ख ग. घ. मुत्साद्य. ङ. च. ज. – ट. माहत्य. ११ क. घ. तत्र. १२ ग. -ट. राघवस्यच. १३ ङ. झ ट प्रभावोयं. १४ ख. ग. ङ. – ट. ततोंरुष्टचक्षुषा. घ. रुषाविष्टचक्षुषा. १५ घ. क्रूरकर्मणा. १६ घ. महाद्युतिः. १७ ग. ङ. छ. झ ञ टं. राक्षसराजश्व १८ ङ. झ. नं. ट. संलक्ष्यते. १९ ग. ङ. झ. ट. यथाभिहितवादिना २० ग. त्र. पटैः कार्पास कैस्तथा सर्गः ५८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २११. राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः ॥ तैदाऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः ॥१५२॥ बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः || [ने मे पीडा भवेत्काचिद्दिदृक्षोर्नगरीं दिवा] ॥ १५३॥ ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् || अघोषयन्त्राजमार्गे नगरद्वारमाँगताः ।। १५४ ।। ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः || विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः || १५५|| आयसं परिघं गृह्य तानि रक्षांस्य सूदयन् || ततस्तन्नगरद्वारं वेगेनाप्लुतवाहनम् ।। १५६ ॥ पुच्छेन च प्रदीप्तेन तां पुरीं सागोपुराम् || दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः ॥ १५७ ॥ [ तैंतो मे ह्यभवन्त्रासो लङ्कां दग्धां समीक्ष्य तु ॥ ] विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ॥ लङ्कायां कश्चिदुद्देशः सर्वा भस्सीकृता पुरी ॥ १५८ ॥ दहता च मया लङ्कां दूँग्धा सीता न संशयः ॥ राँमस्य हि महत्कार्य मयेदं वितथीकृतम् ॥ १५९ ॥ इति शोकसमाविष्टश्चिन्तामहमुपागतः ।। १६० ॥ अथाहं वाचमंत्रौषं चारणानां शुभाक्षराम् ॥ जानकी न च दग्धेति विसंयोदन्तभाषिताम् ॥ १६१ ॥ ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् || अदग्धा जानकीत्येवं निमित्तैश्योपैलक्षिता ॥ १६२ ।। दीप्यमाने तु लाङ्गूले न मां दहति पावकः || हृदयं च ग्रहृष्टं मे वाताः सुरभिगन्धिनः ।। १६३ ।। तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ॥ ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ॥ १६४ ॥ पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तथा पुनः ॥ १६५ ॥ ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ॥ प्रतिष्ठवनमारेभे युष्मदर्शनकाङ्क्षन्या || १६६ ॥ ततः पँवनचन्द्रार्कसिद्धगन्धर्वसेवितम् || पन्थानमहमाक्रम्य भवतो दृष्टैवानिह ।। १६७ ॥ राघवस्य प्रभावेन भवतां चैव तेजसा || सुग्रीवस्य च कार्यार्थ मया सर्वमनुष्ठितम् || १६८ ।। १५२ ॥ यन्त्रितस्य आवृतस्य ॥ १५३ ॥ नगरद्वा- | फलव्याप्तैः । सिद्धार्थैः अबाधितार्यैः । तत्र हेतुत्वेन रमागतास्सन्तः राजमार्गे अघोषयन्निति योजना ऋषिपदोपादानं ॥ १६४ || पुनरित्यर्धमेकं वाक्यं । ।। १५४-१५६ ।। अहं वलभिः ॥ १५७-१६० ॥ विसृष्टः प्रेषितोस्मि ॥ १६५ ॥ तत्र लङ्कासमीपे । विस्मयोदन्तभाषितां भाषितविस्मयोदतां । उक्त सामीप्ये सप्तमी । तत्र वर्तमान अरिष्टं पर्वतं द्भुतवार्तामित्यर्थः । विस्मयवृत्तान्तव्यवहृतामिति वा ॥ १६१ ॥ निमित्तैश्चोपलक्षिता शकुनादिभिश्च ॥ १६६ ॥ भवतो दृष्टवानिह । भवतः युष्मान् । इह सीता न दग्धेति ज्ञातेत्यर्थः ॥ १६२ ॥ हृदयं समुद्रतीरे ॥ १६७ ॥ भवतां चैव तेजसा भवदनु- ग्रहृष्टं । आसीदितिशेषः । सुरभिगन्धिनः आस- ग्रहेणेत्यर्थः । सुप्रीवस्य च कार्यार्थ स्वामिकार्यस्या- न्नितिशेषः ॥ १६३ ॥ दृष्टार्थैः दृष्टफलैः । निमित्तैः वश्यकर्तव्यत्वादिति भावः । कार्यार्थ कार्यवस्तु । शकुनैः । कारणैः नेत्रस्फुरणादिभिः । महागुणैः क्लीबत्वमार्षे । अस्यानुवादवाक्यविस्तरस्य प्रयोजनं मनुष्योसमर्थ इतिन मन्तव्यमितिभावः ॥ १४३ ॥ ति० उपलक्षितं तददहन मितिशेषः । निमित्तैः शुभसूचकैः ॥ १६२ ॥ स० गन्ध एषा मस्तीतिगन्धिनः । सुरभयश्चतेगन्धिनश्चेतिविग्रहः । सुरभिलंगन्धेसप्तघटिकाभोजन मित्यत्रेवार्थादन्वेति ॥ १६३ ॥ इत्यष्टपञ्चाशः सर्गः ॥ ५८ ॥ [पा० ] १ क. ग. ङ. झ ञ ट . तदाऽदीप्यन्त २ इदमर्धे ङ. - ट. पाठेषुदृश्यते ३ घ. माश्रिताः क. ख. पाठयोर्दृश्यते. ५ क. ख. नसीतापरिरक्षिता. ६ च. छ. ज. ज. रामस्येदमयाकार्यभूयोवा. ७ ङ. झ. ट. ८ ङ. झ. ट. ततोहं. ९ घ. गगनेऽश्रौष ट. दृष्टार्थैरभवं. १३ ङ. झ. द. श्वसन १४ च. छ. ज. दृष्टवानहं. ४ इदमधे विफलीकृतं. १० क. ग. घ. विस्मयोदात्तभाषिणां. ११ ङ. झ. ट. श्रोपलक्षितं. १२ ङ. झ.. २१२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ एतत्सर्वे मया तत्र यथावदुपपादितम् || अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ॥ १६९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥ एकोनषष्टितमः सर्गः ॥ ५९ ॥ हनुमता वानरान्प्रति सीतादुरवस्था निवेदन पूर्वकं तदसहिष्णुतया जांबवदादिपराक्रमप्रशंसनेन तत्साहाय्यास्कै मुत्येन स्वस्य रावणादिहननसामर्थ्यनिवेदनपूर्वकं सीतापुरस्करणेन रामदर्शनस्यौचित्योक्तिः ॥ १ ॥ एतदाख्याय तत्सर्वे हनुमान्मारुतात्मजः ॥ भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ॥ १ ॥ सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः || शीलमासाद्य सीताया मम च प्रवर्ण मनः ॥ [ ऑर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः ] ॥ २ ॥ तपसा धारयेल्लोकान्क्रुद्धो वा निर्दहेदपि ॥ सर्वथाऽतिमँवृद्धोसौ रावणो राक्षसाधिपः ॥ तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ॥ ३ ॥ न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती || जनकस्यात्मजा कुर्याद्यत्क्रोधकलुषीकृता ॥ ४ ॥ वानराणां श्रवणकुतूहलातिशयप्रकाशनं ॥ १६८ - १६९ | स्पृशन्तमेव किमिति नादहदित्याशक्य तस्यापि तपः- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे | संपत्तिसद्भावादित्याह- तपसेत्यादिना || यद्वा राव- शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टप- णतपः कथनद्वारा सीतायाः पातिव्रत्यातिशयमाह - चाशः सर्गः ॥ ५८ ॥ तपसेत्यादिना ॥ तपसा अतिप्रवृद्ध इत्यन्वयः । कोपप्रसादाभ्यां सर्वलोकनिग्रहानुग्रहसमर्थोसौ राव- णस्सर्वथा महातपस्संपन्नः । अतएव सीतास्पर्शेप्य- विनाशित इत्यर्थः ॥ ३ ॥ तर्हि सीताशीलं दुर्बलम- स्माकं किमुपकरिष्यतीत्याशय नेत्याह—न तदिति ॥ सीताशीलमेव बलीयस्त्वादुपकरिष्यतीत्यर्थः । क्रोध- कलुषीकृतेतिवचनाद्भर्तृमुखेन वैरनिर्यातनं वीरपत्नी- धर्म: । अन्यथा महालाघवं भर्तुरित्यद्यापि पारतंत्र्य- पालनाय तादृक्क्रोधाकरणाद्रावणो जीवतीति गम्यते । एतदेवोक्तं प्राक् – “ असंदेशात्तु रामस्य तपसञ्चानु- पालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्माई स० उत्तरं उत्तमं ॥ १ ॥ ति० संभ्रमः आदरः । उत्साह इत्यर्थः । मममनः प्रीणितं तुष्टं । प्रवणमितिपाठेपि प्रवणं संतोषप्रवणमित्यर्थः ॥ स० राघवोद्योगः सीतावृत्तान्तज्ञानोत्साहः । सुग्रोवँस्यसंगमः सुग्रीवेणसहसख्यंच | सीतायाः शीलं पातित्र- त्यादिसद्वृत्तं | आसाद्य प्राप्य | दृष्ट्वासफलइतिज्ञातः । एतादृश्याः स्त्रियाअन्यस्याःक्काप्यभावेनास्याविषये बहुलायासोपियत्नः कर्तव्य एवेतिभावः | ति० सदृशं पतिव्रतानामरुन्धत्यादीनांस दृशमित्यर्थः । स० आर्यायाः पार्वत्याः | सदृशंशीलंसीतायाः । अथवा आर्यायाः सीतायाः । शीलं सीतायाएवसदृशमित्यनन्वयालङ्कारः ॥ २ ॥ ति० तर्हिरावणंकि मितिनादहदित्यत आह - सर्वथेति । अतिप्रकृष्टः महातपस्संपन्नइत्यर्थः ॥ स० सर्वथा सर्वप्रकारेण । तपोबलादिनातिप्रकृष्टः अभिवृद्धः । कथमेवंज्ञायतइत्यतआह - यस्येति । सर्वथा रावणतपोबलेनसीतायाः कोपातिशयानुदयात्तस्य जीवन मितिफलितार्थः ॥ ३ ॥ ति० नैतावतासीताशीलंदुर्बल- मित्याशङ्क्यमित्याह – नेति । यत्क्रुद्धासीताकुर्यात् तत् स्पृष्टाऽग्निशिखापिनकुर्यात् । इयंतुभर्तुः पराक्रम कीर्तये नायापिक्रुध्यतीति [ पा० ] १ ग. ङ. झ. ट. तत्र. च. छ. ज. ज. अतोयत्कर्मशेषंनः क. मयायन्नकृतं कर्म तत्सर्वे कर्तुमर्हथ २ ठ. संगमः ३ ङ. झ. ट. प्रीणितं. ४ ङ. – ट. पाठेष्विदमर्धेदृश्यते ५ ङ. च. झ. ट. क्रुद्धावा. ६ ङ. झ ट प्रकृष्टोसौ. ७ क. ग. घ. ङ. झ. ट. यस्य च छ ज ञ यस्यसंस्पृशतो. तदेतदाख्याय उत्तरं वचनं वक्तुमुपचक्रामेत्यन्वयः ॥ १ ॥ अथ संप्रत्येव रावणं जित्वा सीतया सहैवा- स्माभिः प्रतियातव्यमिति हृदि निधायाह – सफल इति । संभ्रमः त्वरा । उत्साह इतियावत् । कुतस्साफ- ल्यमित्याशय सीतापातिव्रत्योपलम्भादित्याह-शी- लमिति । शीलं वृत्तं । पातिव्रत्यमिति यावत् । अहं तु प्रागेव तदेकशरण इत्याह – मम चेति । प्रवणं प्रहं तत्परमिति यावत् । सीताचारित्रस्य न किंचिदसा- ध्यमस्तीति भावः ॥ २ ॥ तर्हि तं दुरासानं रावणं । सर्गः ५९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । जाम्बवत्प्रमुखान्सर्वाननुज्ञाप्य महाहरीन् || अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ॥ न्याय्यं स सह वैदेद्या द्रष्टुं तौ पार्थिवात्मजौ ॥ ५॥ अहमेकोपि पर्याप्तः सराक्षसगणां पुरीम् ॥ तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ॥ ६ ॥ किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ॥ कृतास्त्रैः वगैः शेरैर्भवद्भिर्विजयैषिभिः ॥ ७ ॥ अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् || सहपुत्रं वधिष्यामि सहोदरयुतं युधि ॥ ८ ॥ ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा ॥ यदि शक्रजितोत्राणि दुर्निरीक्षाणि संयुगे ॥ ९ ॥ तान्यहं विघमिष्यामि निहनिष्यामि राक्षसान् ॥ भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् ॥१०॥ मयाऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा || देवानपि रणे हन्यार्तिक पुनस्तान्निशाचरान् || [ भवतामननुज्ञातो विक्रमो मे रुणद्धि माम् ] ॥ ११ ॥ श्र सागरोप्यतियाद्वेलां मन्दर: प्रचलेदपि ॥ न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ॥ १२ ॥ सर्वराक्षसङ्घानां राक्षसा ये च पूर्वकाः ॥ अलमेको विनाशाय वीरो वालिसुतः कपिः ॥ १३ ॥ पर्नसस्योरूवेगेन नीलस्य च महात्मनः ॥ मन्दरोग्यवशीर्येत किं पुनधि राक्षसाः ॥ १४ ॥ सदेवासुरयक्षेषु गन्धर्वोरगपंक्षिषु ॥ मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ॥ १५ ॥ अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ ॥ एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ॥ १६ ॥ पितामहवरोत्सेकात्परमं दर्पमास्थितौ ॥ अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ॥ १७ ॥ अश्विनोर्माननार्थी हि सर्वलोकपितामहः ॥ सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा ॥ १८ ॥ वरोत्सेकेन मुँक्तौ च प्रमथ्य महतीं चमूम् || सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ॥ १९ ॥ एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् || लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ॥ २० ॥ मयैव निहता लङ्का दग्धा भस्मीकृता पुनः ॥ राजमार्गेषु सर्वत्र नाम विश्रावितं मया ॥ २१ ॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ॥ राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ २२ ॥ अहं कोसलराजस्य दासः पवनसंभवः || हनुमानिति सर्वत्र नाम विश्रावितं मया ॥ २३ अशोकवनिकामध्ये रावणस्य दुरात्मनः ॥ अधस्ताच्छिशुपावृक्षे साध्वी करुणमास्थिता ॥ २४ ॥ राक्षसीभिः परिवृता शोकसंतापकर्शिता || मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा ॥ २५ ॥ अचिन्तयन्ती वैदेही रावणं बलदर्पितम् || पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ॥ २६ ॥ तेजसा " इति ॥ ४ ॥ एवं स्थिते युष्मदनुमत्या भृत्य | पूर्वका : तेषामितिशेषः ॥ १३-२० ॥ दुग्धत्वेप्य- विजयोपि स्वामिन एवेति कृत्वा सीतारामपदावल- ङ्गारावस्था भवति सापि नास्तीत्याह – भस्मीकृतेति म्वादहमेव रावणं निर्जित्य सीतापुरस्कारेणैव राघवौ | ॥ २१ ॥ नामविश्रावणमेवाह - जयतीति ॥ जय द्रक्ष्यामीत्याह – जाम्बवदिति ॥ ५ ॥ न चाशक्ति - सर्वोत्कर्षेण वर्तते । तदुक्तं हरिणा - " जयिर्जया- शङ्का कार्येति बहुधा प्रपञ्चयन्नाह - अहमित्यादिना भिभवयोराद्येर्थेसावकर्मकः । उत्कर्षप्राप्तिराद्यार्थी ॥ ६–९ ॥ अभ्यनुज्ञातः अभ्यनुज्ञानात् । पञ्च- द्वितीयेर्थे सकर्मक: " इति ॥ २२ – २३ ॥ अथ म्यास्तसिः । मे विक्रमः तं रावणं रुणद्धि हन्तीत्यर्थ: सीतादुर्दशाविमर्शेपि संप्रत्यसौ समानेतव्येत्य ।। १०-११ ।। अतियात् आर्ष इस्वत्वं ॥ १२ ॥ तद्दशां दर्शयति — अशोकेत्यादिना ॥ २४–२६ ॥ २१३ भावः । अक्रुद्धायाअपिस्पर्शमात्रेण प्राप्तोनाशस्तु रावणतपसानिवारितइतिज्ञेयं ॥ ४ ॥ ति० कृतास्त्रैः देवांशत्वादस्त्र प्रयोगसमर्थैः ॥ ७ ॥ स० युद्धेरावणं युद्धेलोकरावणं ॥ ८ ॥ [ पा० ] १ क. ग. ङ. च. झ. न. ट. शतैः २ ङ. झ ट . पाठेष्विदमर्धेदृश्यते . ३ क. तेषांवालिसुतः ४ झ. ट. प्लव- मस्योरुवेगेन. ५ ग. ङ, झ. ट. महावेगौ च छ ज ञ, महावीययौतौ ६ क. मत्तौच. ग. मत्तौतौ. ७ ङ. — पुरी, २१४ श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ॥ अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ॥ २७ ॥ तदेकवासस्संवीता रजोध्वस्ता तथैव च ॥ शोकसंतापदीनाङ्गी सीता भर्तृहिते रता ॥ २८ ॥ सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने ॥ २९ ॥ एकवेणीघरा दीना भर्तृचिन्तापरायणा || अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥ ३० ॥ रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया || कथंचिन्मृगशाबाक्षी विश्वासमुपपादिता ॥ ३१ ॥ ततः संभाषिता चैव सर्वमर्थं च दर्शिता || रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ॥ ३२ ॥ नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा || यन्न हन्ति दशग्रीवं स महात्मा कृतागसम् ॥ निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ॥ ३३ ॥ सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता || प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ॥ ३४ ॥ एवमास्ते महाभागा सीता शोकपरायणा || यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम् ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनषष्टितमस्सर्गः ॥ ५९ ॥ षंष्टितमः सर्गः ॥ ६० ॥ अङ्गदेनापि स्वस्वीयपराक्रमप्रशंसनेन रावणादिरक्षःक्षपणपूर्वकं सीतासमानयनस्य कर्तव्यत्वोक्तौ जांबवता सयुक्त्युपन्या सं तत्प्रतिषेधनं ॥ १ ॥ तस्य तद्वचनं श्रुत्वा वालिनुरभाषत ॥ १ ॥ [ अहमेकोपि पर्याप्तः सराक्षसगणां पुरीम् ॥ तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ॥ २ ॥ पौलोमीव पुरन्दर इति । नहुषनिर्बन्ध इतिभाव: | रामस्तु राम एव निमित्तमात्रं भविष्यति । तथा ॥ २७–२८ ॥ प्रमदावने अशोकवनिकायां ॥ २९ तस्योत्कर्षात् । सीता तु निमित्तकारणमिति शेषः । - ३०॥ विनिवृत्तार्था त्यक्तप्रयोजना | रावणप्रलोभ- भत्रैव वैरनिर्यातनं वीरपत्नीधर्म: अन्यथा भर्तुर्महल्ला- नवाक्यैरवशीकृतेत्यर्थः ॥ ३१ ॥ सर्वमर्थ रामोद्यो- घवमिति मनीषया नस्वयं हन्ति नत्वसामर्थ्यादिति गादिकं । दर्शिता बोधिता ॥ ३२ ॥ नियत इति ॥ भावः ।। ३३ – ३४ ।। फलितमुपसंहरति — एवमिति ॥ समुदाचार: चारित्रमिति यावत् । नन्वेवँमाहात्म्या | उपपद्यतां अनुष्ठीयतां ॥ ३५ ॥ इति श्रीगोविन्दराज - सीता स्वयमेव रावणं किमिति न हन्तीत्याशङ्ख्याह विरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने - यन्त्र हन्तीति || दशग्रीवं न हन्तीतियत् तत्र सुन्दरकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ ५९॥ कारणं स दशाननः महात्मा महानुभावः । शापनि- बन्धन दुर्मरणाभावादिति भावः । अतस्तस्य वधे तस्येत्यादि ॥ १-३॥ वानरा इति संबोधनं ति० रामेण रामप्रीत्या ॥ २७ ॥ शि० प्रमदानामवनंअतिरक्षायस्मिन् । पुरुषागम्येत्यर्थः ॥ २९ ॥ स० दशग्रीवं नहन्तियस्मात्स महात्मा । अनेन सीता रामकीर्यैरावणवधमुदास्ते इत्युक्तंभवति ॥ ३३ ॥ इत्येकोनषष्टितमः सर्गः ॥ ५९ ॥ [ पा० ] १ झ. रामे. २ झ. अनन्यचिन्तारामेण. ३ ग. ङ. च. ज. – ट. हिमोदये. ४ ङ. झ ट प्रकाशिता. ग. चदर्शितं..च. ज. ञ. प्रदर्शिता. ५ग. प्रमुदिताभृशं. ६ ङ. च. ज. – ट. मुपकल्प्यतां. ७ ग. ततस्तद्वचनं श्रुत्वा एतदर्धानन्तरं झ. पाठे. अश्विपुत्रौमहावेगौबलवन्तौप्लवङ्गमौ । पितामहवरोत्सेकात्परमंदर्पमास्थितौ । अश्विनोर्माननार्थेहिसर्वलोकपितामहः । सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा | वरोत्सेकेनमत्तौचप्रमथ्यमहतींचमूम् । सुराणाममृतंवीरौपीतवन्तौमहाबलौ । एतावेवहिसं- क्रुद्धौसवाजिरथकुञ्जराम् । लङ्कांनाशयितुंशक्तौसर्वेतिष्ठन्तुवानराः । इतिचत्वारः श्लोकाअधिकादृश्यन्ते । एतएवश्लोकाः अस्मदीयपुस्त- केएकोनषष्टितमेऽध्यायेहनुमद्वाक्ये षोडशश्लोकानन्तरंदृश्यमानत्वात् अत्रनास्माभिर्मुद्रिताः• ८ एतदर्धपञ्चकं झ. पाठेदृश्यते, सर्गः ६१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । किंपुनः सहितैर्वीरैर्बलवद्भिः कृतात्मभिः ॥ कृतास्त्रैः वगैः शक्तैर्भवद्भिर्विजयैषिभिः ॥ वायुसूनोर्बलेनैव दग्धा लङ्केति नः श्रुतम् ॥ ३ ॥ ] अयुक्तं तु विना देवीं दृष्टवद्भिव वानराः ॥ समीपं गन्तुमसाभी राघवस्य महात्मनः ॥ ४ ॥ दृष्टा देवी न चानीता इति तत्र निवेदनम् || अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ॥ ५ ॥ न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ॥ तुल्य: सामरदैत्येषु लोकेषु हरिसत्तमाः ॥ ६ ॥ [र्जित्वा लङ्कां सरक्षौघां हत्वा तं रावणं रणे ॥ सीतामादाय गच्छामः सिद्धार्था हृष्टमानसाः ॥७॥] तेष्वेवं हेतवीरेषु राक्षसेषु हनूमता || किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ॥ ८ ॥ [ रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम् ॥ किं व्यलीकैस्तु तान्सर्वान्वानरान्वानरर्षभान्॥९॥] वयमेव हि गत्वा तान्हत्वा राक्षसपुङ्गवान् ॥ राघवं द्रष्टुमर्हाम: सुग्रीवं सहलक्ष्मणम् ॥ १० ॥ ] तमेवं कृतसंकल्पं जाम्बवान्हरिसत्तमः || उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥ ११ ॥ [नैषा बुद्धिर्महाबुद्धे यद्रवीषि महाकपे | विचेतुं वयमाज्ञप्ता दक्षिणां दिशमुत्तमाम् ॥ १२ ॥ नानेतुं कपिराजेन नैव रामेण धीमता || कथंचिन्निर्जितां सीतामस्माभिर्नाभिरोचयेत् ॥ १३ ॥ राघवो नृपशार्दूल: कुलं व्यपदिशन्स्वकम् || प्रतिज्ञाय स्वयं राजा सीताविजयमग्रतः ॥ सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति ॥ १४ ॥ विफलं कर्म च कृतं भवेत्तुष्टिर्न तस्य च ॥ वृथा च दर्शितं वीर्य भवेद्वानरपुङ्गवः ॥ १५ ॥ तस्माद्गच्छाम वै सर्वे यत्र रामः सलक्ष्मणः ॥ सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने ॥ १६ ॥ ] न तावदेषा मतिरक्षमा नो यथा भवान्पश्यति राजपुत्र || यथा तु रामस्य मतिर्निविष्टा तथा भवान्पश्यतु कार्यसिद्धिम् ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षष्टितमः सर्गः ॥ ६० ॥ २१५ एकषष्टितमः सर्गः ॥ ६१ ॥ महेन्द्रपर्वतात्किष्किन्धागमनाय गगनमुत्पतितैरङ्गदादिभिः मध्ये मार्गदधिमुखरक्षितेसुग्रीवस्य प्रियतमेमधुवनेऽवतरण- म् ॥ १ ॥ सर्ववानरैरङ्गदानुज्ञया यथेच्छं मधुफलोपभोगे वृक्षक्षोभमधुकल विध्वंसन रुष्टेनदधिमुखेन बलात्प्रतिषेधने तैर्न- खंदशनादिभिस्तत्परिपीडनं ॥ २ ॥ ततो जाम्बवतो वाक्यमगृहन्त वनौकसः || अङ्गदप्रमुखा वीरा हनुमांच महाकपिः ॥ १ ॥ प्रीतिमन्तस्ततः सर्वे वायुपुत्र पुरस्सराः || महेन्द्राद्रि परित्यज्य पुष्टुवुः प्लवगर्षभाः ॥ २ ॥ ।। ४–१६ ।। अथ जाम्बवानङ्गदवाक्यं बहु मन्यमान - | शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षष्टि- स्सुहृद्भावेन प्रतिषेधति – नतावदिति ॥ अक्षमा अयुक्ता | तमः सर्गः ॥ ६० ॥ न किन्तु युक्तैवेत्यर्थः । यद्यपिसम्यगुतं समापि रामाज्ञानुसारेण कर्तव्यं न स्वातंत्र्येणेत्यर्थः ॥ १७ ॥ सभाज्यमानं संपूज्यमानं | वहन्त इव दृष्टिभि- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रिति । प्रीतिपूर्वकानिमिषदर्शनादृष्टिष्वारोप्य नयन्त ति० अगृहन्त युक्तियुक्तत्वेनामन्यन्त ॥ १ ॥ स० प्रीतिमन्तः हर्षयुक्ताः | नागमनकाल इवचिन्तायुक्त इत्यर्थः । पुवुः [ पा० ] १ झ. निवेदितुं. २ झ ख्यातपौरुषैः. ३ झ. वःप्लवने ४ अयं लोकः झ. पाठेदृश्यते. ५ झ. हतशेषेषु. ६ इदं श्लोकद्वयं झ. पाठेदृश्यते. ७ एतेश्लोकाः झ. पाठेदृश्यन्ते. ८ ङ. ट. महेन्द्राप्रात्समुत्पत्य. श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ 2 मेरुमन्दरसंकाशा मत्ता इव महागजाः || छादयन्त इवाकाशं महाकाया महावलाः ॥ ३ ॥ सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् || हनुमन्तं महावेगं वहन्त इव दृष्टिभिः ॥ ४ ॥ राघवे चार्थनिर्वृत्ति कर्तुं च परमं यशः ॥ समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ॥ ५ ॥ प्रिंयाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ॥ सर्वे रामप्रतीकारे निश्चितार्था मनखिनः ॥ ६ ॥ प्लवमानाः खैमात्य ततस्ते काननौकसः || नन्दनोपममा सेदुर्वनं मलतायुतम् ॥ ७ ॥ यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् || अवृष्यं सर्वभूतानां सर्वभूतमनोहरम् || ८ || यद्रक्षति महावीर्यः सदा दधिमुखः कपिः ॥ मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥ ९ ॥ ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ॥ वानरा वानरेन्द्रस्य मैनः कान्ततमं महत् ॥ १० ॥ ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् || कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥ ११ ॥ ततः कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन् || अनुमान्य ददौ तेषां निसर्ग मधुभक्षणे ॥ १२ ॥ [ते निसृष्टा: कुमारेण धीमता वालिसूनुना || हरयः समपद्यन्त द्रुमान्मधुकराकुलान् ॥ १३ ॥ भक्षयन्त सुगन्धीनि मूलानि च फलानि च ॥ जग्मुः महर्षं ते सर्वे बभूवुश्च मदोत्कटाः ॥ १४ ॥] ततश्चानुमताः सर्वे संग्रहृष्टा वनौकसः || मुंदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्ततः ॥ १५ ॥ गायन्ति केचित्प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित् || पतन्ति केचिद्विचरन्ति केचित्लवन्ति केचित्प्रलपन्ति केचित् ॥ १६ ॥ २१६ परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते || परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते ॥ १७ ॥ द्रुमाद्दुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् ॥ महीतलात्केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसंपतन्ति ॥ [ धावन्ति केचित्सुपतन्ति केचिन्महाबला वानरयूथमुख्या: ] ॥ १८ ॥ गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदनुपैति ॥ रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदनुपैति ॥ १९ ॥ इवेत्युत्प्रेक्षा ॥ ४ ॥ अर्थनिर्वृत्तिं अर्थसिद्धिं | समा- | पूर्वमेव सीतादर्शनात्प्रहृष्टाः ततः मधुवनभङ्गे निश्चय संकल्प्य वा । समृद्धार्थाः सिद्धकार्या: । अङ्गदेनानुमतास्संन्तस्ततो मुदिताः तत्प्रेरिताः प्रनृत्य- कर्मसिद्धिभिः कार्यसिद्धिभिः । उन्नता: इतरेभ्य न्तोऽभवन् ॥ १५ ॥ मधुवनभङ्गाभ्यनुज्ञानकृतं उत्कृष्टाः ॥ ५ ॥ रामप्रतीकारे रामप्रत्युपकारे । पुष्ठु- वानरहर्षविकारमेव वर्णयति सर्गशेषेण - गायन्ति बुरिति पूर्वेणसंबन्धः ||६ - ९॥ परमोत्कटाः परमो- केचित्प्रणमन्ति केचिनृत्यन्ति केचित्प्रहसन्ति केचित् । त्सुकाः ॥१०॥ मधुपिङ्गला: मधुवत्पिङ्गलवर्णाः वान- पतन्ति केचिद्विचरन्ति केचिलवन्ति केचित्प्रलपन्ति राः ॥ ११ ।। अनुमान्य अनुमतिं कारयित्वा | निसर्गे केचित् । इति पाठः । प्रणमन्ति अवाक्छिरसः विसर्जनं । अनुमतिमिति यावत् ॥ १२ – १४ ॥ | पतन्ति | पतन्ति ऊर्ध्वपादाः पृष्ठेन पतन्ति।।१६-१९॥ वनंप्रतीतिशेषः ॥ २ ॥ ति० रामप्रतीकारे रामकर्तव्येरावणप्रतीकारे । निश्चितार्थाः अभूवन्नितिशेषः ॥ ६ ॥ ति० हर्षमुदो बाह्यान्तरत्वकृतोभेदः ॥ १५ ॥ ति० तत्रबाह्यमानन्दसूचकमाह - गायन्तीति ॥ १६ ॥ स० परुषाणि क्रूराणि | उवाच । [ पा० ] १ क. घ. प्रियाख्यानपरा: २ ख. ग. घ. खमुत्पत्य क. समुत्पत्य. ३ ग.-ट. द्रुमशतायुतं. ४ ख. ग. ङ. झ. ट. महावीरः ५ ज. सोयं. ६ ङ. झ ञ ट मनःकान्तंमहावनं. ग. च. छ. ज. मनःकान्तमहद्वनम्. घ. मनःकान्त- तरंमहत्. ७ ख. लवतांमधुभक्षणे. ८ इदं श्लोकद्वयं ङ. -ट. पाठेषुदृश्यते. ९ च. - ट. सुसंहृष्टाः १० ग. मुदिताश्चतत केचित्प्रनृत्यन्तितथापरे. क. घ. - छ. झ० ज० ट. मुदिताश्चततस्तेच प्रनृत्यन्तिततस्ततः ११ इदमर्धे क. पाठेदृश्यतेसर्गः ६२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । समाकुलं तत्कपिसैन्यमासीन्मधुम्रपानोत्कटसचचेष्टम् || न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ॥ २० ॥ ततो वनं तंत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ॥ समीक्ष्य को पादधिवक्रनामा निवारयामास कपिः कपींस्तान् ॥ २१ ॥ स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ॥ चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ॥ २२ ॥ उवाच कांचित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघान ॥ समेत्य कैश्चित्कलहं चकार तथैव सानोपजगाम कांचित् ॥ २३ ॥ स वैर्मदौत्सं परिवार्य वाक्यैर्वलाच तेन प्रतिवार्यमाणैः ॥ प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥ २४ ॥ नखैस्तुदन्तो दशनैर्दशन्तस्तलैच पादैश्च समापयन्तः || मदात्कर्पि तं कपयः समग्रा महावनं निर्विषयं च चक्रुः ॥ २५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥ द्विषष्टितमः सर्गः ॥ ६२ ॥ हनुमतादधिमुखप्रतिषिद्धवानरान्प्रति प्रतिषेधकप्रतिषेधनप्रतिज्ञानपूर्वकं निश्शङ्कमधुपाननियोगे पुनर्वानरैः सवनक्षोभं यथारुचि मधुपानादिषुप्रवर्तनम् ॥ १ ॥ वानरैमँधुपानजमदपरवशतयोन्मत्तवन्नृत्तादिनानाचेष्टाविष्करणम् ॥ २ ॥ वानरै- 1/ स्ताडनादिनापीडितैर्व नपालैर्दधिमुखे तन्निवेदने तेनतैस्सह वानरान्प्रत्यायोधनम् ॥ ३ ॥ अङ्गदेन दधिमुख भू निष्पेषणं ॥ ४ ॥ दधिमुखेन वनपालैः सह सुग्रीचे मधुवनधर्षणादिनिवेदनाय किष्किन्धामेत्य रामादिसंनिधौ सुग्रीवचरण- योःप्रणामः ॥ ५ ॥ तानुवाच हरिश्रेष्ठो हनुमान्वानरर्षभः || अव्यग्रमनसो यूयं मधु सेवत वानराः || अहमावारयिष्यामि युष्माकं परिपन्थिनः ॥ १ ॥ २१७ श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः ॥ प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ॥ २ ॥ अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ॥ अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ॥ ३ ॥ अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः || साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ॥ ४ ॥ मधुप्रपानोत्कटसत्त्वचेष्टं मत्तचित्तचेष्टं ॥ २० - २४॥ तान् दधिमुखकलहव्याकुलितान् । अन्ये तु निर्विषयं निर्गतमधुमूलादिभोग्यवस्तुकं । चक्रुरित्यर्थः तानुवाचेत्यादिना पूर्वसर्गोक्तं संक्षेपेणानूद्य उपरि ॥ २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- गच्छतीत्याचक्षते । अपरे सर्गमुखे केचिच्छ्लोकाः णभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पतिता इत्याहुः ॥ १-२ ॥ अङ्गेति संबोधने एकषष्टितमः सर्गः ॥ ६१ ॥ निपातः ॥ ३ ॥ अङ्गदस्य स्वामिनः मुखाद्वचनं । स्वतःप्रबलानङ्गदादीन् साम्नाजगाम ॥ २३ ॥ ति० समाप- ततोप्यधमान्कांश्चित् तलैः करचरणतलैः । खसमैः कलहंचकार यन्तः मृतकल्पं कुर्वन्तः ॥ २५ ॥ इत्येकषष्टितमः सर्गः ॥ ६१ ॥ [ पा० ] १ क. घ. तैः परिभक्ष्यमाणं. २ झ. ट. परुषाण्यभीतं. ३ घ. झ ञ ट . र्मदादप्रतिवार्यवेगैः क, च. छ. ज. र्मदाच्चाप्रतिवार्यवेगैः ४ झ ट तेकपयः ५ झ ट समन्तान्महावनं. क. ग. घ. समभाबलादूनं. ख. समग्रामघोर्वनं. वा. रा. १७६ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ पूजयित्वाऽङ्गदं सर्वे वानरा वानरर्षभम् ॥ जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम् ॥ ५ ॥ ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ॥ अंतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ॥ पपुः सर्वे मधु तदा रसवत्फलमाददुः ॥ ६ ॥ २१८ उत्पत्य च ततः सर्वे वनपालान्समागतान् || तार्डेयन्ति स शतशः सक्तान्मधुवने तदा ॥ ७ ॥ मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते || पिवॅन्ति सहिताः सर्वे निम्नन्ति स्म तथा परे ॥ ८ ॥ केचित्पीत्वाऽपविध्यन्ति मधूनि मधुपिङ्गलाः ॥ मधूच्छिष्टेन केचिच जघ्नुरन्योन्यमुत्कटाः ॥ ९ ॥ अपरे वृक्षमूले तु शाँखां गृह्य व्यवस्थिताः ॥ अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ॥ १० ॥ उन्मत्तभूताः प्लवगा मधुमत्ताच हृष्टवत् || क्षिपन्ति च तदाऽन्योन्यं स्खेलन्ति च तथापरे ॥ ११ ॥ केचित्क्ष्वेलां प्रकुर्वन्ति केचित्कूजन्ति हृष्टवत् || हरयो मधुना मत्ताः केचित्सुप्ता महीतले ॥ १२ ॥ कृत्वा केचिद्धसन्त्यन्ये केचित्कुर्वन्ति चेतरत् ॥ कृत्वा केचिद्वदन्त्यन्ये केचिद्दुध्यन्ति चेतरत् ॥ १३ ॥ येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ॥ तेपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ॥ १४ ॥ जानुभिस्तु प्रकृष्टाश्च देवैमार्ग प्रदर्शिताः ॥ अब्रुवन्परमोद्विना गत्वा दधिमुखं वचः ॥ १५ ॥ हनूमता दत्तवरैर्हतं मधुवनं बलात् || वयं च जानुभिः कृष्टा देवमार्गे च दर्शिताः ॥ १६ ॥ ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः ॥ हतं मधुवनं श्रुत्वा सान्त्वयामास तान्हरीन् ॥ १७ ॥ हनुमदुक्तं श्रुत्वा ॥ ४ ॥ जग्मुर्मधुवनमिति प्रदेशभे- | पातयन्ति । स्खलन्ति पादेन नुदन्तीत्यर्थः ॥ ११ ॥ दविवक्षया । यद्वा दधिमुखनिवारणेन भीतानां क्ष्वेलां सिंहनादं । " क्ष्वेला तु सिंहनादः स्यात् " हनुमदङ्गदाभ्यां पुनरनुज्ञापनेन पुनर्जग्मुरित्यर्थः इत्यमरः । कूजन्ति पक्षिवच्छब्दायन्ते ॥ १२ ॥ ॥ ५ ॥ वीर्यतः बलात् । अतिसर्गात् अङ्गदाभ्यनु - ज्ञानात् । दृष्ट्वा श्रुत्वा च मैथिलीं दर्शनश्रवणाभ्यां च हेतुना | वनपालानाक्रम्य आक्षिप्य ॥ ६ ॥ सक्तान् वनपालने रतान् ॥७॥ मधूनि मधुपटलानि | द्रोणमात्राणि द्रोणप्रमाणानि आढकप्रमाणानि । प्रतिस्म पीतावशिष्टानि मधुपटलानि भिन्दन्तिस्म अन्ये अवाच्यं किंचिद्राम्यं कर्म कृत्वा हसन्ति । इतरत्तद्विलक्षणं ग्राम्यं कर्म केचित्कुर्वन्ति । केचिद- न्यद्राम्यं कर्म कृत्वा अस्माभिरिदं कृतमिति वदन्ति उच्चारयन्ति । केचिदितरहुध्यन्ति एवं करिष्यामीति संकल्पयन्तीत्यर्थः ॥ १३–१४ ॥ जानुभिः प्रकृष्टाः । जानून्यवलम्ब्य कृष्टा इत्यर्थ: । देवमार्ग अपानद्वारं | । ॥ ८॥ अपविध्यन्ति अवक्षिपन्ति । मधूच्छिष्टेन देवशब्दो वायुवाची । उपनिषदि वायुलोके देवलोक- सिक्थकेन । “ मधूच्छिष्टं तु सिक्थकं " इत्यमरः । शब्दप्रयोगात् । दर्शिताः दर्शनं कारिता: । दृशेरुप- उत्कटाः मत्ताः ॥ ९-१० ।। हृष्टवत् हर्षयुक्तमिति संख्यानादणि कर्तुः कर्मत्वं । " ण्यन्तात्कर्तुश्च क्रियाविशेषणं । हृष्टार्हमितिवार्थ: । क्षिपन्ति उत्क्षिप्य कर्मण: " इति तस्यैवाभिधेयत्वं च ॥ १५ – १७॥ ति० अतिसर्गात् अङ्गदानुज्ञानात्मधु पपुः रसवत्फलंचाददुः भक्षणार्थमितिशेषः ॥ ६ ॥ स० मधूनिपीत्वा अपविध्यन्ति तत्करण्डमितिशेषः ॥ ९ ॥ स० इतरत् अप्रदर्शनीयावयवप्रदर्शनादि ॥ १३ ॥ ति० जानुभिःप्रघृष्टाः जानुषुगृहीत्वाआकृष्टाः । देवमार्गदर्शिताः पादौगृहीत्वोर्ध्वप्रक्षिप्ताइत्यर्थः । कर्णावङ्गुलिभिर्वृत्वोवकृताइतिवार्थ इत्यन्ये ॥ स० जानुभिश्चप्रष्टृष्टाः पश्चात्ता- डिताःसन्तोदेवमार्गसुरवर्त्मदर्शिताः पश्चाज्जानुसंताडनेमुखोवी॑भवने नाकाशावलोकनस्यजायमानत्वादेवमुक्तिः । पायुद्वारंवा । कपीनांहेलनसमयेगुदप्रदर्शनस्यभागवतदशमोत्तरार्धेबलरामद्विविदप्रस्तावेअन्यत्रापिबहुशोदृष्टत्वात् ॥ १५ ॥ [ पा० ] १ ख. ग. ङ. झ. नदीवेगइवद्रुमं. २ ङ. झ ट शक्तितः. ३ ज. अतिगर्वाच. ग. तेनिसर्गाच्च. घ. निसर्गाच्चापि. ख. निसर्गाच्चापिहरयो ४ ग. ङ. झ ट तेताडयन्तःशतशः ५ पिबन्तिसहिता इत्यर्धस्यस्थाने क. – ट. पाठेषु. पिबन्तिकपयः केचित्संघशस्तत्रहृष्टवत् । घ्नन्तिस्मसहिताः सर्वेभक्षयन्तितथापरे । इत्येकः श्लोकोदृश्यते. मूलेषु. ७ ङ. च. ज. – ट. शाखागृह्य. ८ ङ. झ ञ ट उन्मत्तवेगा: ९ ख. हसन्तिच. ११ ग॰ ङ. झ. ट, जानुभिश्चप्रघृष्टाश्च १२ क. ग. च. ज. – ट. देवमार्गेचदर्शिताः १३ ङ. झ. ट. जानुभिर्घृष्टाः ६ ग. घ. ड. ज. ट. १० झ ञ ट . धृष्टाः केचित्. सर्गः ६२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१९ इहागच्छत गच्छामो वानरान्बलदर्पितान् || बलेन वारयिष्यामो मधु भक्षयतो वयम् ॥ १८ ॥ श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ॥ पुनर्वीरा मधुवनं तेनैव सहसा ययुः ॥ १९ ॥ मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् || समभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः २०॥ ते शिलाः पादपांश्चापि पँर्वतांश्चापि वानराः ॥ गृहीत्वाभ्यगमन्क्रुद्धा यत्र ते कपिकुञ्जराः ॥२१॥ ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् || त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ॥ २२ ॥ • वृक्षस्थांश्च तलस्थांच वानरान्बलदर्पितान् || अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः ॥ २३ ॥ [ बैलान्निवारयन्तश्च आसेदुर्हरयो हरीन् || संदष्टोष्ठपुटक्रुद्धा भर्त्सयन्तो मुहुर्मुहुः ॥ २४ ॥ ] अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः ॥ अभ्यधावन्त वेगेन हनुमत्प्रमुखांस्तदा ॥ २५ ॥ "तं सवृक्षं महाबाहुमापतन्तं महाबलम् || आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोङ्गदः ॥ २६ ॥ मैदान्धश्च न वेदैनमार्यकोयं ममेति सः ॥ अथैनं निष्पिपेषाशु वेगँवद्वसुधातले ॥ २७ ॥ र्से भग्नबाहूरुभुजो विद्दलः शोणितोक्षितः ॥ मोह सहसा वीरो मुहूर्त कपिकुञ्जरः ॥ २८ ॥ स समाश्वस्य सहसा संक्रुद्धो राजमातुलः || वानरान्वारयामास दण्डेन मधुमोहितान् ॥ २९ ॥ स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः ॥ उवाचैकान्तमश्रित्य भृत्यान्स्वान्समुपागतान् ॥ ३० ॥ 'ऍते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः ॥ सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥ ३१ ॥ सर्व चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे || अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥ ३२ ॥ इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः || पितृपैतामहं दिव्यं देवैरपि दुरासदम् ॥ ३३ ॥ स वानरानिमान्सर्वान्मधुलुब्धान्गतायुषः ॥ घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ॥ ३४ ॥ वध्या ह्येते दुरात्मानो नृपाज्ञोपरिभाविनः ॥ अमर्षप्रभवो रोषः सफलो नो भविष्यति ॥ ३५ ॥ एवमुक्त्वा दधिमुखो वनपालान्महाबलः ॥ जगाम संहसोत्पत्य वनपालैः समन्वितः ॥ ३६ ॥ निमेषान्तरमात्रेण स हि प्राप्तो वनालयः ॥ सहस्रांशुतो धीमान्सुग्रीवो यत्र वानरः ॥ ३७ ॥ रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च ॥ समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥ ३८ ॥ सैन्निपत्य महावीर्यः सर्वैस्तैः परिवारितः || हरिर्दधिमुखः पालैः पालानां परमेश्वरः ॥ ३९ ॥ गच्छाम इति तैः साहित्येन बहुवचनं । आत्मनि बहु- | च यो यस्मै न सहते तस्मै क्रुध्यतीति प्रसिद्धं ॥३५- वचनं वा ॥ १८-३३ ॥ गतायुष इत्यधिक्षेपवचनं ३६ ॥ निमेषान्तरमात्रेण निमेषावकाशमात्रेण । ||३४|| अमर्षप्रभवः अक्षमाजन्यः । रोषस्य तजन्यत्वं | वनालयः वानरः ॥ ३७ ॥ समप्रतिष्ठां समतलां | ति० एतागच्छत अग्रेइतिशेषः । गच्छामः । वयमप्यागच्छामइत्यर्थः ॥ १८ ॥ ति० आर्यक : सुग्रीवमातुलवात्पूज्यः ॥ २६ ॥ [ पा० ] १ ङ. झ. ट. एतागच्छत. २ ङ. ज. - ट. वानरानतिदर्पितान्. ३ ङ. झ. ट. प्रभुञ्जानान्मधूत्तमं. ४ ङ. च. झ ञ ट सहिताः ५ छ. ञ. सुमहातरुं. ६ ङ. झ. ट. पाषाणानपि. ७ अयंश्लोकः ङ. झ ट पाठेषुदृश्यते. ८ ख. ग. च. ज. संक्रुद्धाहनु. ९ ख. ग. च. ज. स्वतः १० ङ. झ. ट. सवृक्षंतं. ११ ङ. झ. ट. वेगवन्तं विजग्राहबाहुभ्यां. १२ ङ. झ. ट. मदान्धोनकृपांचक्रेआर्यकोयं. १३ ङ. झ. ट. वेगेनवसुधातले. १४ ङ. झ. ट. सभमबाहूरुमुखो. ग भग्नबाहुश्चविमुखो. ख. च. ज. ज. सभनबाहुर्विमुखो. १५ ङ. झ. ट . प्रमुमोहमहावीरो. च. ज. मुमोहसमहावीर्यो १६ ङ. झट. मागत्य ख. ज ञ मागम्य. १८ घ. ङ. च. ज.-ट. परिपन्थिनः १७ ग. झ. एतागच्छत. क. इहागच्छत. १९ ख. सहसोपेत्य २० ख. ग. सुतः श्रीमानू. २१ झ ञ संनिपत्य. २२ ख. ङ. झ. ट. महावीरः २२० श्रीमद्वाल्मीकिरामायणम् । [सुन्दरकाण्डम् ५ स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् || सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥४०॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ त्रिषष्टितमः सर्गः ॥ ६३ ॥ दधिमुखे सुप्रीधे मधुवनवृत्तान्तंनिवेदयति लक्ष्मणेन सुग्रीवंप्रति दधिमुखवचनार्थप्रश्नः ॥ १ ॥ सुप्रीवेणलक्ष्मणप्रति तनिवेदन पूर्वकं मधुवनधर्षणहेतुनासीता दर्शन निर्धारणोक्तिः ॥ २ ॥ तथा दधिमुखसमाश्वासनपूर्वकंतंप्रत्यङ्गदादीनांशीघ्र- प्रेषणचोदना ॥ ३ ॥ ततो मूर्ध्ना निपतितं वानरं वानरर्षभः || दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥ १ ॥ उत्तिष्ठोत्तिष्ठ कमान्त्वं पादयोः पतितो मम || अभयं ते भवेद्वीर सँर्वमेवाभिधीयताम् ॥ २ ॥ [ किं संभ्रमाद्धितं कृत्स्नं ब्रूहि यद्वक्तुमर्हसि ॥ कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर ॥ ३ ॥ ] से तु विश्वासितस्तेन सुग्रीवेण महात्मना ॥ उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥ ४ ॥ नैवर्क्षरजसा राजन्न त्वया नापि वालिना ॥ वनं निसृष्टपूर्वी हि भक्षितं तच्च वानरैः ॥ ५ ॥ [ न्यवारयमहं सर्वान्सहैभिर्वनचारिभिः ॥ अचिन्तयित्वा मां हृष्टा भक्षयन्ति पिबन्ति च ॥ ६ ॥ ] एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः ॥ मंधून्य चिन्तयित्वेमान्भक्षयन्ति पिबन्ति च ॥ ७॥ शिष्टमत्रापविध्यन्ति भक्षयन्ति तथा परे ॥ निवार्यमाणास्ते सर्वे ध्रुवो वै दर्शयन्ति हि ॥ ८ ॥ इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः ॥ वारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुङ्गवैः ॥ ९॥ ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभ ॥ संरक्तनयनैः क्रोधाद्धरयः प्रवि॑िचालिताः ॥ १० ॥ जगतीं भूमिं ॥ ३८–४० ॥ इति श्रीगोविन्दराज - | अन्यथा सुग्रीववाक्ये अंङ्गदानुवादविरोधात् । भक्षि- विरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने तमिति वनैकदेशमधुपटलविषयं ।। ५-६ ।। अचि- सुन्दरकाण्डव्याख्याने द्विषष्टितमः सर्गः || ६२ ॥ |न्तयित्वा अगणयित्वा । मधूनीति फलानामुपलक्षणं । भक्षयन्ति पिबन्ति चेत्युक्तेः । यद्वा मधून्येव भक्ष- यन्ति भक्षवत्कुर्वन्तीत्यर्थः ॥ ७ ॥ शिष्टं अवशिष्टं मधुपटलं । अत्र मधुवने । अपविध्यन्ति ध्वंसयन्ति । भक्षयन्ति मधुपटलमित्यर्थः ॥ ८ ॥ हिशब्दः पादपू- उद्विग्रहृदयः भीतहृदयः । मातुलस्यापि पादपतनं स्वामित्वानुसारेण ॥ १४ ॥ न निसृष्टपूर्व यथे- च्छभोगाय न दत्तपूर्वं । वानरैः अङ्गदप्रमुखैः । ति० तौ सर्ववानरपूज्यौ चरणावित्यन्वयः ॥ ४० ॥ इतिद्विषष्टितमः सर्गः ॥ ६२ ॥ स० अभयंप्रदास्यामि प्रमादादपराधेप्रसक्तेपीतिशेषः ॥ २ ॥ स० संभ्रमाटिंक किंप्रंयोजनं । यद्वक्तुमर्हसितब्रूहि । कस्मात्सं- भ्रमः किंसंभ्रमस्तस्मात् । इदं पादयोः पतनं । यतस्त्वंअर्हसि योग्योसि । अर्ह्यतइत्यर्हः सइवाचरतीतिव्युत्पत्त्या पूज्योसी- त्यर्थइतिवा ॥ ३ ॥ शि० समहाप्राज्ञः महाप्राज्ञासहितः । प्राज्ञाशब्दः स्वार्थिकाणन्तः | डीबभावस्त्वजादित्वात् ॥ ४ ॥ ति० एभिः हनुमदाद्यैः प्रघर्षणायामारब्धायां वनपालकैर्वारितं । ममापि । अपिनाइतरान्पालकानचिन्तयन् अचिन्तयन्तः [ पा० ] १ ख. ङ. झ. ट. सुग्रीवस्याझुतौ २ ग. ङ. झ ट प्रदास्यामि ३ ख. – ङ. ज झ ञ. सत्यमेवा. ४ अयं- श्लोकः ङ. च. ज. – ट. पाठेषुदृश्यते. ५ ङ. झ. ट. ससमाश्वासितः ६ घ. सहसाप्राज्ञो. क. ख. ङ. च. ज. झ. ट. समहा- प्राज्ञो. ७ ख. ङ, च. ज. झ ट निसृष्टपूर्वनाशितंतत्तु. क. निसृष्टपूर्वहि मथितंतत्तु. ८ अयं श्लोकः घ. ङ. च. ज. ट. पाठेषुदृश्यते. ९ झ. प्रधर्षणायांचवारितंवनपालकैः. ङ. च. ज. ञ. ट. प्रवृष्यमाणाञ्चवारिताः• १० ङ. झ. मामप्यचिन्तय- न्देवभक्षयन्तिवनौकसः. ट. मामप्यचिन्तयित्वाते. च. मधून्यचिन्तयित्वाते. ११ च. ज. – ट. भ्रुकुटिंदर्शयन्तिहि १२ छ. ज. ञ संरब्धनयनैः क्रूरैरस्मदीयाः प्रघर्षिताः १३ झ. ट. संप्रधर्षिताः. सर्गः ६३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २२१ पाणिभिर्निहताः केचित्केचिज्जानुभिराहताः ॥ प्रकृष्टाश्च यथाकामं देवमार्ग च दर्शिताः ॥ ११ ॥ एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि ॥ कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ॥ १२ ॥ एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् || अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥ १३ ॥ किमयं वानरो राजन्वनपः प्रत्युपस्थितः ॥ कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥ १४ ॥ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना || लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ १५ ॥ आर्य लक्ष्मण संग्राह वीरो दधिमुखः कपिः ॥ अङ्गप्रमुखैर्वीरभक्षितं मधु वानरैः ॥ विचित्य दक्षिणामाशामागतैर्हरिपुवैः ॥ १६ ॥ नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ॥ आगतैश्च प्रमथितं यथा मधुवनं हि तैः ॥ धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ॥ १७ ॥ वनं यदाऽभिपन्नास्ते साधितं कर्म वानरैः ॥ १८ ॥ [ वाँरयन्तो भृशं प्राप्ताः पाला जानुभिराहताः ॥ तथा न गणितश्चायं कपिर्दधिमुखो बली || पतिर्मम वनस्यायमस्माभिः स्थापितः स्वयम् ॥ १९ ॥ ] दृष्टा देवी न संदेहो न चान्येन हनूमता ॥ न ह्यन्यः साधने हेतुः कर्मणोस्य हनूमतः ॥ २० ॥ कार्यसिद्धिर्मतिश्चैव तस्मिन्वानरपुङ्गवे || व्यवसायश्च 'वीर्य च श्रुतं चापि प्रतिष्ठितम् ॥ २१ ॥ जाम्बवान्यत्र नेता स्वादङ्गदश्च महाबलः ॥ हनुमांचाप्यधिष्ठाता नै तस्य गतिरन्यथा ॥ २२ ॥ अङ्गप्रमुखैवारहतं मधुवनं किल ॥ वोरयन्तश्च सहितास्तथा जानुभिराहताः ॥ २३ ॥ एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह || नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ॥ २४ ॥ दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ॥ अभिगम्य तथा सर्वे पिबन्ति मधु वानराः ||२५|| न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ || वैनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ॥ २६ ॥ ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः || श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्युताम् || ग्राहृष्यत भृशं रामो लक्ष्मणश्च मँहाबलः ॥ २७ ॥ रणे । संप्रधर्षणचिह्नस्य दृश्यमानत्वाभिप्रायेण प्रसि - | रणेन । एषामकृतकृत्यानामीदृश उपक्रमो न स्यादिति द्धिपरो वा ॥ ९ – १५ ॥ अङ्गदप्रमुखैरिति । अत्र | मन्य इति योजना ॥ १७ ॥ कृतकृत्यत्वं विशेषय- विशिष्यानुवादाद्दधिमुखवाक्ये वानरपुङ्गवैरित्यत्रापि | ति - वनमित्यादिना ॥ १८–२५ ॥ वनमिति | विशेषपरत्वं बोध्यं ॥ १६ ॥ वनं प्रमथितं भग्नं | मधुवनधर्षणमेव सीतादर्शने लिङ्गमिति भावः । दत्त - धर्षितं आक्रान्तं । मधु च भक्षितं । यथा येन का - वरं दिव्यमित्यनेन ऋक्षरजसे ब्रह्मणा दत्तमित्यवग ॥ ७ ॥ शि० देवमार्गदर्शिताः प्रक्षेपेणप्रापिताः ॥ ११ ॥ ती० सहैववसतोलक्ष्मणस्य कंचनार्थमभिनिर्दिश्य दुःखितोवाक्यमब्र वीदितिप्रश्नकरणाद्दधिमुखेनवनभङ्गादिकंखजात्युचितभाषयोक्तमित्यवगन्तव्यं । उपांशुक्तमितिवाद्रष्टव्यं ॥ १३ ॥ ति० यत् यतः । वनमभिपन्नाः नाशयितुंप्रवृत्ताः ॥ १८ ॥ स० स्ववेदनावेदनवागपि रामकार्यसूचकत्वान्मधुरवाकू ॥ २४ ॥ इतित्रिष- ष्टितमः सर्गः ॥ ६३ ॥ [पा०] १ क. वनपोराजन्वानरः २ ङ. झ. ट. मकृतकार्याणां. ३ ङ. झ. ट. स्याव्यतिक्रमः . ४ च. ज. आत्मेच्छातः प्रहृष्टैश्चहतंमधुवनं. ५ झ. यदभिपन्नाः ६ ङ. झ. ट. तद्भुवं. ७ इदमर्धत्रयं ख. ग. ङ च छ. झ. ञ. ट. पाठेषुदृश्यते. ८ ङ. झ. ट. कार्यसिद्धिर्हनुमति. ख. ग. घ. हनूमतःकार्यसिद्धिर्मतिश्च हरिपुङ्गवे. क. यदतः कार्यसंसिद्धिः ९ क. च. छ. ज. ज. वीर्यचसूर्ये तेजइवध्रुवं. १० क. स्यायुवराजस्तथाङ्गदः ११ ङ. - ट. नतत्र. क. ग. नास्य. १२ ख. घ. च. छ. ज. वारितास्सहिताः पा लास्तथा. ञ. पातिताः सहिताः पालास्तथा. क. वानरास्तुहताः पालास्तथा. ङ. झ ट पातितावनपालास्तेतथा १३ क. ङ. - द. येथा. १४ घ. विश्रान्ताः क. विश्रुताः प्लवगर्षभाः १५ घ. एतन्मधुवनंदिव्यं १६ क. ख. घ. ङ. च. ज. – ट. महायशाः. २२२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ॥ वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ॥ २८ ॥ प्रीतोस्मि सोहं यद्भुक्तं वनं तैः कृतकर्मभिः ॥ मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ॥ २९ ॥ [ गच्छ शीघ्रं मधुवनं संरक्षख त्वमेव हि ॥ शीघ्रं प्रेषय सर्वोस्तान्हनुमत्प्रमुखांन्कपीन् ॥ ३० ॥ ] इच्छामि शीघ्रं हनुमत्प्रधानाञ्शाखामृगांस्तान्मृगराजदर्पान् ॥ द्रष्टुं कृतार्थान्सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ॥ ३१ ॥ प्रीतिस्फीताक्षौ संग्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थी वानराणां च राजा ॥ अङ्गैः सहृष्टेः कर्मसिद्धिं विदित्वा बाहोरीसन्नां सोतिमात्रं ननन्द ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिषष्टितमः सर्गः || ६३ ॥ चतुःषष्टितमः सर्गः ॥ ६४ ॥ दधिमुखेन सुग्रीवसमीपात्पुनर्मधुवन मेत्य अङ्गदक्षमापणपूर्वकं तंप्रति शीघ्रागमन विषयकसुग्रीवचोदना निवेदनम् ॥ १ ॥ हनुमताऽङ्गदादिभिःसह सुग्रीवसमीपमेत्य श्रीरामंप्रति सप्रणामंसीताकुशलनिवेदनं ॥ २ ॥ ay सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ॥ राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ १ ॥ स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ॥ वानरैः सँहितैः शूरैर्दिवमेवोत्पपात ह ॥ २ ॥ स यथैवागतः पूर्वं तथैव त्वरितं गतः ॥ निपत्य गगनाडूमौ तद्वनं प्रविवेश ह ॥ ३ ॥ स प्रविष्टो मधुवनं ददर्श हरियूथपान् | विमदानुत्थितान्सर्वान्मेहमानान्मधूदकम् ॥ ४ ॥ स तानुपागमद्वीरो बच्चा करपुटाञ्जलिम् ॥ उवाच वचनं लक्ष्णमिदं हृष्टवदङ्गदम् ॥ ५ ॥ म्यते ॥ २६–२७ ॥ द्वितीयसुग्रीवशव्दस्य शोभन - | श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरका - ग्रीव इत्यवयवार्थो विवक्षितः । क्रियाभेदेनापुनरु- ण्डव्याख्याने त्रिषष्टितमस्सर्गः ॥ ६३ ॥ क्तिर्वा ॥ २८–३० ॥ हनुमत्प्रधानान् हनुमत्प्रमु- खान् । कृतार्थान् कृतकृत्यान् । प्रयत्नं प्रयासं । सहितैः स्नेहातिरेकेणान्योन्यं युक्तैः । वानरैः तेभ्यः श्रोतुमिच्छामीत्यन्वयः ॥ ३१ ॥ अथ प्रत्युप- |सहितैरिति पाठः ॥ १-३ ॥ विमदानित्यत्र हेतु- कारार्थ सुग्रीवः स्वोद्योगसाफल्यदर्शनात् भृशं नन- माह - मेहमानानिति | मेहमानान् मेहयतः । मूत्र- न्देत्याह — प्रीतिस्फीताक्षाविति । प्रीत्या संतोषेण । यत इत्यर्थः । एतेन मूत्रणान्मधूनि जीर्णानीति संप्रहृष्टौ रोमस्विति शेषः । हृषितरोमाणावित्यर्थः । गम्यते । अतएव विमदत्वं । मधूनि च उदकानि च । " “ हृषेर्लोमसु ” इति विकल्पादिडभावः । एवं अङ्गैः मधूदकमिति द्वन्द्वैकवद्भावः । उदकानि चात्र अनु- रित्यत्रापि द्रष्टव्यं । कर्मसिद्धिं बाह्वोरासन्नां पानत्वेन पीतानि । तदाह बाहट : — " अनुपानं हस्तप्राप्तां । विदित्वा। निश्चित्येत्यर्थः । जागतं वैश्वदे- हिमं वारि यवगोधूमयोर्हितं । दनि मद्ये बसे वीवृत्तं । “ पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ ” इति कोष्णं पिष्टमयेषु च " इति ॥ ४ ॥ करपुटाञ्जलिं लक्षणात् ॥ ३२ ॥ इति श्रीगोविन्दराजविरचिते करतलयोरञ्जलिं । सम्यक्संयुक्तकरतलाञ्जलिमि ति० मधुपरिणामभूतमुदकं मधूदकं ॥ ४ ॥ [ पा० ] १ ङ. झ. ट• धर्षितंमर्षणीयंच. ग. च. छ. ज. ञ. अमर्षणीयमेतेषां ख. मर्षणीयंचमेतेषां. २ अयंश्लोकः ङ. झ. ट. पाठेषुदृश्यते. ३ ख. ङ. झ. प्रष्टुं. ४ क. प्रवृत्तिं ५ क० ङ. – ठ• प्रहृष्टैः कार्यसिद्धिं. ६ ग. ङ. झ ट रासन्नामतिमात्रं. ७ ङ. —ट. सहिंतः ८ ख० ङ. —ट, नुद्धतान. सर्गः ६४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २२३ सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः ॥ अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ॥ [ श्रान्तो दूरादनुप्राप्तो भक्षयस्व स्वकं मधु ॥ ६ ॥ ] युवराजस्त्वमीशश्च वनस्यास्य महाबल || मौर्यात्पूर्व कृतो दोषस्तं भवान्क्षन्तुमर्हति ॥ ७ ॥ [ यथैव हि पिता तेऽभूतपूर्व हरिगणेश्वरः ॥ तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम ॥ ८ ॥ ] आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ॥ इहोपयातं सर्वेषामेतेषां वनचारिणाम् ॥ ९ ॥ से त्वदागमनं श्रुत्वा सभिर्हरियूथपैः ॥ प्रहृष्टो न तु रुष्टोसौ वनं श्रुत्वा प्रधर्षितम् ॥ १० ॥ ग्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ॥ शीघ्रं प्रेषय सर्वोस्तानिति होवाच पार्थिवः ॥ ११ ॥ श्रुत्वा दधिमुखस्येदं वचनं लक्ष्णमदः ॥ अब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः ॥ १२ ॥ शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः || [अयं च हर्षादाख्यांति तेन जानामि हेतुना ॥] तत्क्षणं नेह नः स्थातुं कृतेऽकार्ये परन्तपाः ॥ १३ ॥ पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः ॥ किं शेषं गमनं तत्र सुग्रीवो यंत्र मे गुरुः ॥ १४ ॥ सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः ॥ तथाऽसि कर्ता कर्तव्ये भवद्भिः परवानहम् ।। १५ ।। नाज्ञापयितुमीशोऽहं युवराजोसि यद्यपि ॥ अयुक्तं कृतकर्माणो यूयं घर्षयितुं मँया ॥ १६ ॥ ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमव्ययम् || ग्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥ १७ ॥ एवं वक्ष्यति को राजन्प्रभुः सन्वानरर्षभ ॥ ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥ १८ ॥ तव चेदं सुसदृशं वाक्यं नान्यस्य कस्य चित् ॥ सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥ १९॥ त्यर्थः ॥ ५ ॥ एभिः वानरैः । अभिवारितः अभि- | गुरु: " इति पाठे अस्माकं गमनं किंशेषं किंचिच्छेषं । वारितोऽसीति यत् अत्रार्थे रोषो न कर्तव्यः । भवन्त तञ्च गमनशेषं च सुग्रीवो यत्र तत्र गमनमिति इति पूजायां बहुवचनं । नच हनुमदादिकमादाय बहुव- संबन्धः ॥ १४ ॥ विनयपूर्वकं सर्वसंमेलनं समर्थय चनं उत्तरलोकेपि युवराजस्त्वमित्युक्तेः । अज्ञाना- ते — सर्व इति । तथास्मि कर्ता आह्वानं करिष्यामी- क्रोधात् । अज्ञानप्रयुक्तक्रोधादित्यर्थः । अभिवारित- त्यर्थः । कर्तव्ये कार्ये भवद्भिः अहं परवान् । भव- मिति पाठे लिङ्गव्यत्यय आर्ष: । केचित्तु अज्ञानात् द्भिर्यथा नियुक्तं तथा करिष्यामि । गन्तव्यमित्युक्ते क्रोधाच्च भवन्तः प्रतिषेधिता इत्येतत् परिवारितं परि- गमिष्यामः स्थातव्यमित्युक्ते स्थास्याम इत्यर्थः ॥ १५॥ वारणं प्रति । रोषो न कर्तव्य इति योजयन्ति ॥ ६ ॥ युवराजत्वाद्भवानेव कर्तव्याकर्तव्य नियन्तेत्यत आह - क्रोधाद्वारणे कृते कुतो रोषो न कर्तव्यस्स्यादित्याश- नाज्ञापयितुमिति || ईशः स्वतन्त्रः । कृतकर्माणः ङ्ग्य क्रोधस्याज्ञानकृतत्वादित्याह - युवराज इति ! कृतोपकाराः । यूयं मया धर्षयितुं अनादर्ते परतन्त्री - कर्तुमिति यावत् । अयुक्तं अयुक्ता इत्यर्थः । नवृत्तान्तः ।।१३।। किं शेषं न किंचिदपि शिष्टमित्यर्थः । आर्षमव्ययमेतत् । शक्यमितिवत्सामान्योपक्रमान्नपुं- किन्तु मे गुरुः सुग्रीवो यत्र वर्तते तत्र गमनमेवशेष- सकैकत्व निर्देश इत्यप्याहुः ॥१६-१७॥ अहमिति मित्यर्थः । " किंशेषं गमनं तच्च सुग्रीवो यत्र मे | मन्यते गर्विष्ठो भवतीति यावत् ॥ १८ ॥ सन्नतिः दोष: निवारणरूपापराधः ॥ ७-८ ॥ उपयातं आगमनं ।। ९-१२ ।। अयं वृत्तान्तः अस्मदागम- । २ इदमधे ङ. – ट. पाठेषु ति० तत् तस्मात् । अकार्ये वनविध्वंसनरूपे । कृतेसति इहस्थातुं । नोस्माकं नक्षमं नयुक्तं ॥ १३ ॥ [पा० ] १ ङ. झ ट . यदेभिः परिवारणं. ख. यदेभिर्नविचारितं. क. यदेभिरविचारितं. दृश्यते. ३ ङ. झ. ट. रोषस्तद्भवान्. क. ख. घ. च. छ. ज. दोषस्तद्भवान् ४ अयंश्लोकः ङ. – ट. पाठेषुदृश्यते. ५ क. ७ क. संग्रहृष्टोनरुटस्तु. ख. घ. —ट. यानं. ६ क. राजावामागतं. ङ. झ ट . भवदागमनं श्रुत्वास है भिर्वनचारिभिः मांचाब्रवीत्पितृव्यस्ते. ९ क ख ङ. झ ट स्यैतद्वचनं. १० इदमर्धे ख. ङ. -ट, पाठेषुदृश्यते. ११ ङ. झ. ट. विक्रान्ताः . १२ ङ. झ. ट. यत्रवानरः १३ ङ. झ. ट. बलात्. च. छ. ज. रुषा. १४ ङ.ट. मुत्तमं ८ क. २२४ श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः ॥ स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥ २० ॥ • त्वया नुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् ॥ क्वचिद्भन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥ २१ ॥ एवं तु वदतां तेषामङ्गदः प्रत्यभाषत | बाँढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ॥ २२ ॥ उत्पतन्तमनुत्पेतुः सर्वे ते हरियूथपाः || कृत्वाऽऽकाशं निराकाशं यत्रोत्क्षिप्ता इवाचलाः ॥ २३ ॥ [ अङ्गद पुरतः कृत्वा हनूमन्तं च वानरम् ॥ ] तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः ॥ विनदन्तो महानादं घना वातेरिता यथा ॥ २४ ॥ अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः || उवाच शोकोपहतं रामं कमललोचनम् ॥ २५ ॥ समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः || नागन्तुमिह शक्यं तैरँतीते समये हि नः ॥ [ अङ्गदस्य प्रहर्षाच्च जानामि शुभदर्शन ॥ २६ ॥ ] न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते ॥ युवराजो महाबाहुः लवतां प्रवरोऽङ्गदः ॥ २७ ॥ यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः || भवेत्स दीनवदनो आन्तविप्लुतमानसः ॥ २८ ॥ पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् ॥ न मे मधुवनं हन्याहृष्टः प्लवगेश्वरः ॥ २९ ॥ कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत || दृष्टा देवी न संदेहो न चान्येन हनूमता ॥ ३० ॥ 'नं ह्यन्यः कर्मणो हेतुः साधनेस्य हनुमतः ॥ हनूमति हि सिद्धिश्च मतिश्च मैति व्यवसायव वीर्य च सूर्ये तेज इव ध्रुवम् ॥ ३१ ॥ जाम्बवान्यत्र नेता स्यादङ्गदच बैलेश्वरः ॥ हनुमांचाप्यधिष्ठाता न तस्य गतिरन्यथा ॥ ३२ ॥ विनयः ॥ १९ ॥ कृतक्षणाः कृतावसरा: । अव - | र्याणां | ईदृश: मधुवनभङ्गरूपः । उपक्रमः उद्योगः । सरप्रतीक्षा इति यावत् ॥ २० – २१ ॥ बाढमि- यदि स्यात्तदाङ्गदो दीनवदनत्वादिविशिष्टो भवेत् ॥ २८ ॥ त्यङ्गीकारे । इतिशब्दः काकाक्षिन्यायेन पूर्वापरयो- पिता चासौ पितामहश्च । पित्रा ब्रह्मणा ऋक्षरजसे रन्वेति । एवं तेषां वदतां तेषु वदत्सु । अङ्गदः बाढ- दत्तं पितृपैतामहं । प्लवगेश्वरः अङ्गदः ॥ २९ ॥ हे मिति प्रत्यभाषत । गच्छाम इत्युक्त्वापि उत्पपात राम कौसल्या सुप्रजा: सुप्रजावती । " नित्यमसिचू ॥ २२ ॥ निराकाशं निरवकाशम् ॥ २३ ॥ तेम्बर- प्रजामेधयो: " इत्यसिच्प्रत्ययः । एवं देव्यवस्था- मिति अन जग्मुरित्यध्याहार्यं ॥ २४ – २६ ॥ विनि- नज्ञानेन भवतस्सत्तालाभादिदानीं कौसल्या सुप्रजा- पातिते विघ्निते ॥ २७ ॥ अकृतकृत्यानां अकृतका- | वती अभूदिति शेषः ॥ ३०–३१ ।। यत्र कार्ये । ती० ननुमधुवनधर्षणमात्रेणकथंकार्यसिद्धिः कापेयादिनापिसंभवादित्याशङ्क्यसत्यमन्येषांतादृशत्वेपि अङ्गदस्तुनैतादृशइत्याशये- नाह—यद्यपीत्यादिश्लोकद्वयेन | अकृतकृत्यानामन्येषांवानराणां ईदृशउपक्रमः मधुवनभङ्गहर्षव्यापारोयद्यपिस्यात् । तथापि तत्राङ्गदस्तु दीनवदनो भ्रान्तविलुतमानसश्चभवेत् । कुतः पितृपैतामहं पितृपितामहपरंपरागतं । मेमधुवनं जनकात्मजामदृष्ट्वानह न्यात् ॥ २८-२९ ॥ ती० हेराम कौसल्यासुप्रजाः | सीतायाः स्थिति परिज्ञानेनभवतःसत्तालाभात् इदानींकौसल्यासुपुत्रवत्यभु- दितिभावः ॥ ३० ॥ ति० अस्यकर्मणः साधने तद्विषोहेतुरपरोनभवेत् नास्ति । इहहनूमति एतत्कार्यसाधिकासिद्धिः ब्रह्मवरज- न्यामतिश्चास्ति । हि यतः । व्यवसायः उद्यमः ॥ ३१ ॥ ति० नेता प्रधान: । अधिष्ठाता कार्यकरणोद्योगवान् ॥ ३२ ॥ [ पा० ] १ ङ. झ. ट. साधुगच्छाम. २ च. छ. उत्पपातमहीतलात्. ख. घ. खमुत्पेतुर्महीतलातू. ३ ङ. ज. ट. यन्त्रोत्क्षिप्ताइवोपलाः. क. ख. ग. छ. यज्ञोत्क्षिप्ताइवानलाः ४ इदमधं ङ. झट. पाठेषुदृश्यते ५ च. छ. ज. ञ. तेऽङ्गदं . पुरतःकृत्वा. ६ ङ. — ट. शोकसंतप्तं. ७ ङ. – ट. रतीतसमयैरिह ८ इदमर्धे ङ. - ट. पाठेषुदृश्यते . ९ क. ङ. झ॰ ट. भवेत्तुदीनवदनो. ख. ग. घ. भवेयु नवदनाभ्रान्त विमानसाः १० छ. ज. श्रान्त विष्ठत ११ ङ. झ० ददृष्ट्वा जनकात्मजां. १२ क. घ.―ट. नह्यस्यकर्मणोहेतुस्साधनेतद्विधोभवेत् . ग. नह्यस्यसाधकोहेतुस्साधनेतद्विषोभवेत् १३ क. च. छ. ज. अ. हनूमतिमतिश्चैवकर्मसिद्धिश्चसत्तम. १४ क. रघुसत्तम. १५ क, ख, ग, ङ, छ, ट. शौर्यचश्रुतंचापिप्रतिष्ठितं. १६ ख॰—ठ॰ हरीश्वरः १७ ङ. च. छ. झ ञ ट तत्र. सर्गः ६५ ] मा भूश्चिन्तासमायुक्तः संप्रत्यमितविक्रम |॥ ३३ ॥ [ यंदा हि दर्पितोदग्राः संगताः काननौकसः ॥ नैषामकृतकार्याणामीदृशः स्यादुपक्रमः । वनभङ्गेन जानामि मधूनां भक्षणेन च ॥ ३४ ॥ ] ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे || हनुमत्कर्महतानां नैर्दतां काननौकसाम् ॥ किष्किन्धामुपयातानां सिद्धिं कथयतामिव ॥ ३५ ॥ ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ॥ आयताश्चितलाङ्गूलः सोभवद्धृष्टमानसः ॥ ३६ ॥ आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः ॥ अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ॥ ३७ ॥ तेऽङ्गदप्रमुखा वीराः ग्रहृष्टाश्र मैदान्विताः ॥ निपेतुर्हरिराजस्य समीपे राघवस्य च ॥ ३८ ॥ हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः || नियतामक्षतां देवीं राघवाय न्यवेदयत् ॥ ३९ ॥ [ ईष्टा देवीति हनुमद्वदनादमृतोपमम् ॥ आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः ॥ ४० ॥ ] निश्चितार्थस्ततस्तस्मिन्सुग्रीवः पवनात्मजे ॥ लक्ष्मणः प्रीतिमान्प्रीतं बहुमानादवैक्षत ॥ ४१ ॥ प्रीत्या च रँममाणोथ राघवः परवीरहा ॥ बहुमानेन महता हनुमन्तमवैक्षत ॥ ४२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २२५ पञ्चषष्टितमः सर्गः ॥ ६५ ॥ हनुमता तंप्रति शिशुपामूले राक्षसीमध्यस्थित्यादितद्वृत्तान्तकथनपूर्वकं तदुक्ताभिज्ञान निवेदनेन रामेण सह तत्सन्देशकथनम् ॥ १ ॥ ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् || प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ॥ १ ॥ युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ॥ प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ॥ २ ॥ रावणान्तःपुरे रोधं राक्षसीभिश्र तर्जनम् || रामे समनुरागं च यंञ्चायं समयः कृतः ॥ ऐंतदाख्यान्ति ते सर्वे हरयों रामसन्निधौ ॥ ३ ॥ नतो मन्त्री | बलेश्वरः सेनापतिः । अधिष्ठाता संर- | वेपि क्षतत्वे च तथा । ततः आवश्यकमुभयं संप्र- क्षक इत्यर्थः । तस्य कार्यस्य । गतिः सिद्धिः । हेण दर्शयति ॥ अस्मिन्सर्गे साधैँकोनचत्वारिंशच्छा- अन्यथा विपरीता । न भवेत् । संप्रति चिन्तासं- का: ॥ ३९ ४२ ॥ इति श्रीगोविन्दराजविरचिते युक्तो मा भूः ॥ ३२–३४ | सिद्धिं कथयतामिव । श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरका - उत्साहेनेति शेषः ॥ ३५ ॥ आयताश्चितलाङ्गूल: ण्डव्याख्याने चतुष्षष्टितमः सर्गः ॥ ६४ ॥ आयतः दीर्घीकृतः अश्चित: माल्यवच्छृङ्गे समास्था- पितः ।। ३६-३७ ॥ प्रहृष्टाः सञ्जातपुलकाः ॥ ३८॥ प्रवृत्तिं वार्ती ॥ २ ॥ रोधं निरोधं । यश्चार्य नियतामिति । अक्षतत्वेप्यनियतत्वे वैयर्थ्य नियत- समयः कृतः । मासद्वयादूर्ध्वं हनिष्यामीति यः ति० नियतां पातिव्रत्यसंपन्नां | अक्षतां शरीरेणकुशलिनीं ॥ ३९ ॥ शि० परमया लक्ष्म्यापि परयासीतयेत्यर्थः ॥ उपेतो मनसासंयुक्तः । राघवश्च महता प्रशंसनीयेन । बहुमानेनावैक्षत ॥ ४२ ॥ इतिचतुष्षष्टितमः सर्गः ॥ ६४ ॥ ति० रामसंनिधौ स्थिताइतिशेषः ॥ ३ ॥ [ पा० ] १ इदमर्धत्रयं ङ. - ट. पाठेषुदृश्यते २ घ.ट. नदतां. ३ ङ. झट. मदान्विताः ४ अयंश्लोकः ङ. -ट. पाठेषुदृश्यते. ५ क. घ. -ट. निश्चितार्थंततस्तस्मिन्सुप्रीपवनात्मजे । लक्ष्मणःप्रीतिमान्प्रीतो. ६ झ ञ ट परमोपेतो. ७ ख. ङ. झ. मुपचक्रमे ८ क. राक्षसीनांच. ९ ङ. झ. ट. यथाच. १० ङ. च. झ. एतदाख्यायते. वा. रा. १७७ [ सुन्दरकाण्डम् ५ .२२६ श्रीमद्वाल्मीकिरामायणम् । वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ॥ व सीता वर्तते देवी कथं च मयि वर्तते ।। एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ॥ ४ ॥ रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ || चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥ ५ ॥ श्रुत्वा तु वचनं तेषां हनुमान्मारुतात्मजः ॥ प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ॥ उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ॥ ६॥ ['तं माणं काञ्चनं दिव्यं दीप्यमानं स्वतेजसा || दत्त्वा रामाय हनुमांस्ततः प्राञ्जलिरब्रवीत् ॥७॥] समुद्रं लङ्घयित्वाऽहं शतयोजनमायतम् || अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ॥ ८ ॥ तत्र लङ्केति नगरी रावणस्य दुरात्मनः ॥ दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ॥ ९ ॥ तत्र दृष्टा मया सीता रावणान्तः पुरे सती ॥ संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ॥ १० ॥ दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ॥ ११ ॥ दुःखमासाद्यते देवी तैथाऽदुःखोचिता सती ॥ १२ ॥ रावणान्तः पुरे रुद्धा राक्षसीभिः सुरक्षिता || एकवेणीघरा दीना वैयि चिन्तापरायणा ॥ १३ ॥ अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे || रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ॥ देवी कथंचित्काकुत्स्थ त्वन्मना मार्गिता मया ॥ १४ ॥ इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयताऽनघ ॥ सा मया नरशार्दूल विश्वासमुपपादिता ॥ १५ ॥ ततः संभाषिता देवी सर्वमर्थं च दर्शिता || रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।। १६ ।। नियतः समुद्राचारो भक्तिश्वास्यास्तथा त्वयि ॥ १७ ॥ एवं मया महाभागा दृष्टा जनकनन्दिनी ॥ उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥ १८ ॥ अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके | चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥ १९ ॥ विज्ञाप्यच नरव्याघ्रो रामो वायुसुत त्वया | अखिलेनेह यदृष्टमिति मामाह जानकी ॥ २० ॥ संकेतो रावणेन कृत इत्यर्थ: । मासशब्दःपक्षपर इत्यु - | त्रिधा विभागं विना बद्धः केशपाशः एकवेणीत्युच्यते क्तं प्राकू । तमिति शेषः ॥ ३–५ ॥ प्रणामश्च ॥ १३ ॥ अधःशय्या स्थण्डिलशायिनी । मर्तव्ये सीतायाः स्मरणकृत इति बोध्यं । सीताया दर्शनं मरणे कृतनिश्चया ॥ १४-१५ ।। सर्वमर्थ च यथेति । येन प्रकारेण सीतादर्शनं जातं तेन प्रकारे- दर्शिता सुग्रीवसख्यप्रभृतिसर्वमर्थं च बोधिता ॥१६॥ णोवाचेत्यन्वयः ॥ ६–७ || दिदृक्षया नतु श्रोतु- समुदाचारः परपुरुषाचिन्तकत्वादिः । त्वयि भक्तिश्च । मिच्छया । मार्गमाण इत्यर्थः ॥ ८ ॥ तत्र लगने वर्तत इति शेषः ॥ १७ ॥ तपसा अनशनेन ॥१८॥ कृते सति ॥ ९ ॥ हे राम रामा सीता । त्वयि अभिज्ञानं चिह्नभूतं वाक्यं । तवान्तिके पूर्वं यथा मनोरथं स्वाभिलाषं । संन्यस्य जीवन्ती । त्वदमिला- येन प्रकारेण जातं तथा दत्तमित्यर्थ: । तदेव दर्शय- षेण धृतजीवितेत्यर्थः ॥ १० – ११ || दुःखमित्यर्धं । ति — चित्रकूट इति । सदस्यवक्तव्यत्वात्सूचनोक्तिः आसाद्यते आसीदति । आर्षो यत् ||१२|| एकवेणीधरा ॥ १९ ॥ अखिलेनेति । रावणागमनादिकमित्यर्थः शिo सीताक्ववर्तते । मयिकथं केनभावेनवर्तते । वैदेहीं प्रति वैदेहीसंबन्धि । एतत्सर्वे यूयमाख्यात केनभावेनेत्युक्त्या तस्वकर्तृकरावणवधाभावजनितसीतामर्षविषयकसंभावनासूचिता ॥ ४ ॥ ति० तीरे दक्षिणसमुद्रसंबन्धिद्वीपसंनद्धतीरे ॥ ९ ॥ [ पा० ] १ अयंश्लोकः ङ. – ट. पाठेषुदृश्यते. २ क. ख. ङ. ज. — ट. मापद्यते. ३ ङ. झ ञ ट त्वयावीरसुखो. चिता. क. ख. घ. तवादुःखोचितासती. च. त्वयाऽदुःखोचिता. ४ क. त्वचित्तात्वत्परायणा. ५ ख. च. छ. ज. ज. कीर्त- यतामया. ६ ख. साचमेराजशार्दुल ७ ङ. झ. शनैर्विश्वासितातदा. ८ ख. रामसुग्री वयोः सख्यं ९ ङ. झ. स्सदा. १० ङ. झ. ट. विज्ञाप्यः पुनरप्येषरामो. ११ ङ. च. झ. अखिलेनयथादृष्टमिति. सर्गः ६६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अयं चासै प्रदातव्यो यत्वात्सुपरिरक्षितः ॥ ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ॥ २१ ॥ एष चूडामणिः श्रीमान्मया सुपरिरक्षितः ॥ मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ॥ २२ ॥ त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ॥ एष निर्यातितः श्रीमान्मया ते वारिसंभवः ॥ २३ ॥ ऐतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ॥ जीवितं धारयिष्यामि मासं दशरथात्मज || ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता ॥ २४ ॥ इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी ॥ रावणान्तः पुरे रुद्धा मृगीवोत्फुल्ललोचना ॥ २५ ॥ ऐतदेव मयाख्यातं सर्व राघव यद्यथा ॥ सर्वथा सागरजले संतारः प्रविधीयताम् ॥ २६ ॥ तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय ॥ देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा संपूर्ण वायुपुत्रः शशंस ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥ २२७ षट्षष्टितमः सर्गः ॥ ६६ ॥ रामेण सीताप्रेषितचूडामणेर्वक्षसि निक्षेपेणस करुणंबहुधाविलापपूर्वकं हनुमन्तंप्रति पुनः सीतावचननिवेदनचोदना ॥१॥ एवमुक्तो हनुमता रामो दशरथात्मजः ॥ तं मणिं हृदये कृत्वा रुरोद सलक्ष्मणः ॥ १ ॥ तं तु दृष्ट्वा मँणिश्रेष्ठं राघवः शोककर्शितः || नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥ २ ॥ यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला ॥ तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ॥ ३ ॥ मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे ॥ वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ॥ ४ ॥ ॥ २० ॥ सुप्रीवस्योपशृण्वतः सुग्रीवे समीपे शृण्वति | प्रपञ्चनं गोप्यविशेषगोपनार्थं । अत्र त्वप्रपञ्च - सति । एवं एष चूडामणिरित्यारभ्य रक्षसां वशमा- थनीयाकथनार्थं चेति ज्ञेयं ||२७|| इति श्रीगोविन्द- गतेत्यन्तवक्ष्यमाणप्रकारेण । वचनानि रामं प्रति राजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्या- मयोक्तवचनानि । ब्रुवता त्वया । अयं मणिरित्यर्थः । ने सुन्दरकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ||६५॥ प्रदातव्यः ॥ २१-२४ ॥ मृगीवोत्फुल्ललोचना । त्रासातिशयादिति भावः ॥ २५ ॥ सन्तीर्यतेनेनेति यथा वत्सला वत्से स्नेहवती धेनुः वत्सस्य संतारः सेतुः ॥ २६ ॥ ताविति । पूर्ववद्वैश्वदेवीवृत्तम् । स्नेहात् वत्सविषयकस्नेहात् । स्रवत्येव द्रवत्येव । समुद्रतरणे सुरसानिरसनादिकं अक्षवधलङ्कादहनादिकं तथा मणिरत्नस्य मणिश्रेष्ठस्य | दर्शनान्मम हृदयं द्रवति सजातीयेभ्यः पूर्वमुक्तमपि प्रभुसंनिघावालाघायां ॥१-३॥ मणेरागतिमाह – मणिरत्नमिति ॥ मे श्वशु- पर्यवस्येदिति नोक्तमिति ध्येयम् । *स्ववृत्तान्तं सर्व- रेण जनकेन । वधूकाले वधूप्रतिग्रहकाले । विवाह- माख्यातवानिति सामान्येनवक्तुंयुक्तत्वेप्यङ्गदसन्निधौ काल इत्यर्थः । यथा शोभते तथा बद्धमित्यन्वयः ॥४॥ शि० एवंवचनानिउपटण्वतः सुग्रीवस्यसमीपेब्रुवतात्वया यत्नात् त्वत्प्रयत्नविज्ञाय | सुपरिरक्षितः स्वदेहइतिशेषः । अयंवृत्ता-. न्तसमूहः त्वयाप्रदातव्यःवक्तव्यइत्यर्थः ॥ २१ ॥ स० स्मरख स्मर । स्व स्वतन्त्रेतिरामसंबोधनंवा ॥ २२ ॥ ति० मासात् विद्य- मानाद्दशमासादू ||२४|| ति० संतारः सन्तारोपायः । प्रविधीयतां प्रविचार्यतां ॥२६॥ इतिपञ्चषष्टितमः सर्गः ॥६५॥ ति० वत्सस्येत्यत्रापिदर्शनादितिसंबध्यते । तथास्नेहात्स्रवतीत्यनुकर्षः ॥ ३ ॥ ति० वधूकाले वधूवसंपादकेकाले । सीतामा-- तृहस्ताद्गृहीत्वादशरथहस्तेदत्तं । तच्चतस्मिन्काले यथाधिकंशोभते तथामूर्ध्निबद्धमित्यर्थः ॥ स० वधूकरणकाळेवैदेत्यामूर्ध्निबद्धंय- थाअधिकंअशोभत तथाइदानीमपिशोभते । कालतस्तत्प्रकाशतिरोधानंनास्तीतिमहत्त्वरत्नस्यध्वन्यते ॥ ४॥ [ पा० ] १ घ. च. छ. ज. न. ट. इदंचा स्मैप्रदातव्यमेतत्सुपरिरक्षितं. २ घ. च. छ. ज. ब. मयातेपरिरक्षितः ३ क. ख. घ. ―ट. स्तिलकंतत्स्मरखेतिचाब्रवीत्. ४ क. घ. ङ. झ ञ ट. एतं दृष्ट्वा ५ क. घ. एतदेवं. ६ च. -ट. रुरोदसह- लक्ष्मणः ७ ख मणिवरं, ८ घ च ट मणिश्रेष्ठस्य. २२८ श्रीमद्वास्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ अयं हि जलसंभूतो मणिः सज्जनपूजितः ॥ यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ॥ ५ ॥ इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् || अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ॥ ६ ॥ अयं हि शोभते तस्याः प्रिय़ाया मूर्ध्नि मे मणिः ॥ अस्साद्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ॥ ७ ॥ किमाह सीता वैदेही ब्रूहि सौम्य पुनःपुनः ॥ पिपासुमिव तोयेन सिंञ्चन्ती वाक्यवारिणा ॥ ८॥ इतस्तु किं दुःखतरं यँदिमं वारिसंभवम् || मणि पश्यामि सौमित्रे वैदहीमागतं विना ॥ ९ ॥ चिरं जीवति वैदेही यदि मासं धरिष्यति ॥ क्षणं सौम्य न जीवेयं विना तामसिक्षणाम् ॥१०॥ नय मामपि तं देशं यत्र दृष्टा मम प्रिया ॥ न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ॥ ११ ॥ कथं सा मम सुश्रोणी भीरुभीरुः सती सदा ॥ भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥१२॥ शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः ॥ वृतं वदनं तस्या न विराजति रौंक्षः ॥ १३ ॥ किमाह सीता हनुमंस्तत्त्वतः कथयाद्य मे || एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥ १४ ॥ मधुरा मधुरालापा किमाह मम भामिनी ॥ मद्विहीना वरारोहा हनुमन्कथयस्व मे || [ दुःखदुःखतरं प्राप्य कथं जीवति जानकी ] ॥ १५ ॥ 1 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥ सप्तषष्टितमः सर्गः ॥ ६७ ॥ हनुमता रामचोदनया काकासुरवृत्तान्तादिप्रतिपादक सीतावचनानां विस्तरेणानुवादः ॥ १॥ तथा तांप्रति स्वेनार्थरूपाभिज्ञा- नयाचने तयाचूडामणिरूपार्थाभिज्ञानदान निवेदन पूर्वकं रामादिषु कुशलप्रश्ननिवेदन चोदनादिरूपतद्वचनानुवादः ॥ २ ॥ एवमुक्तस्तु हनुमात्राघवेण महात्मना || सीताया भाषितं सर्वे न्यवेदयत राघवे ॥ १ ॥ जनकेनापि कुतस्तल्लब्धं तत्राह – अयं हीति ॥ ५ ॥ | || ६-८ । आगतं मणिमित्यन्वयः ॥९-११॥ " मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति” भीरुभीरुः अत्यन्तभीरुः ॥ १२-१३ ॥ तत्त्वतः इति सीतयोक्तप्रकारेण स्मरति इममिति । इमं संकोचेनन किंचिद्गोपनीयमिति भावः ॥ १४॥ मधुरा दृष्ट्वा तातस्य दशरथस्य । वैदेहस्य जनकस्य | दर्शन- सुन्दरी | मधुरालापा । येन तद्वचनानुवादेपि भव- मद्यावगतः प्राप्तोस्मि । तदा ताभ्यां तस्या मूर्ध्नि द्वचनं मधुरं भवतीत्यर्थः ॥ १५ ॥ इति श्रीगोविन्द - बद्धत्वादिति भावः । इह वैदेहग्रहणं सीताजनन्या राजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्या- अप्युपलक्षणं । सीतावाक्ये “ वीरो जनन्या मम ने सुन्दरकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ ६६ ॥ च " इत्युक्तेः । तत्र त्रयाणां संस्मरिष्यतीति त्रयम- हणं बहुमात्रोपलक्षणं । इह वैदेहस्यापि स्मरणोक्तेः पूर्व संकुचितं विस्तृणीते – सुखेत्यादिना ॥ ति० परासुं मूच्छितंमां ॥ ८ ॥ ति० यदिमासंधरिष्यति जीविष्यति । तदा चिरंजीवति जीविष्यतीत्यर्थः । तांविना यथा- ऽहंनजीवेयं तथामांविना सापिनजीविष्यतीत्यर्थः ॥ स० यदिवैदेहीचिरंजीवति तर्हि मासंघरिष्यति । यदिमासंघरिष्यति तर्ह्येव चिरंजीव ती तितज्जीवनंमज्जीवनव्याप्तं । व्यतिरेकेणाप्याह - क्षणमिति । तामसितेक्षणांविना क्षणमहंनजीवेयंयथा तथा इयंसी- तापिमांविना नजीवा न विद्यतेजीवोयस्याः सेतियोजना । यद्वा वैदेही दिमासंघरिष्यतिप्राणान् तर्हि चिरंजीवति । वार्ताज्ञाना- नन्तरंमयातुतथाजीवितुमशक्यमित्याह - क्षणमिति ॥ १० ॥ स० प्रवृत्तिं वार्ता | निराहारत्वादिप्रवृत्तिवा ॥ ११ ॥ इतिषट्षष्टितमः सर्गः ॥ ६६ ॥ [ पा० ] १ च. छ. ज. इदंहिजलसंभूतं मणिप्रवरमुत्तमं २ ख. घ. झ. प्रवरपूजितः ३ च. छ. ज. दत्तं. ४ क. ख. च. छ. झ ञ तथा ५ ख झ ञ ट परासुमिव ६ छ. स्रवन्ती ७ झ ञ. यमिमं. ८ ख. झ. वीर. ९ च. झ. तदा. १० छ. झ ञ आवृतो. ११ झ सांप्रतं. १२ क छ ज झ ट कथयस्वमे १३ इदमर्धे झ. ट. पाठयोर्नदृश्यते १४ ख. राघवेणैवमुक्तस्तुहनूमान्मारुतात्मजः | वाक्यमुत्तरमव्यप्रस्तमुवाचप्रहृष्टधीः. सर्गः ६७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । इदमुक्तवती देवी जानकी पुरुषर्षभ || पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ॥ २ ॥ सुखसुता त्वया सार्धं जानकी पूर्वमुत्थिता ॥ वायसः सहसोत्पत्य विरराद स्तनान्तरे ॥ ३ ॥ पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज || पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ॥ ४ ॥ पुन: पुनरुपागम्य विरैराद भृशं किल ॥ ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ॥ ५ ॥ वायसेन च तेनैव सततं बाध्यमानया || बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ॥ ६ ॥ तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे || आशीविष इव क्रुद्धो निश्श्वसन्नभ्यभाषथाः ॥७॥ नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ॥ कः क्रीडति सरोषेण पञ्चवक्रेण भोगिना ॥ ८ ॥ निरीक्षमाणः सहसा वायसं समवैक्षथाः ॥ नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ॥ ९ ॥ सुतः किल स शक्रस्य वायसः पततां वरः ॥ धरान्तरचरः शीघ्रं पवनस्य गतौ समः ॥ १० ॥ ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः ॥ वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर ॥ ११ ॥ संदर्भ संस्तराह्य ब्रह्मास्त्रेण ह्यंयोजयः ॥ स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ॥ १२ ॥ क्षि॑ित॒वा॑स्त्वं प्रदीप्तं हि दर्भे तं वायसं प्रति ॥ ततस्तु वायसं दीप्तः स दैर्भोऽनुजगाम ह ॥ १३ ॥ सँ पित्रा च परित्यक्तः सुरै समहर्षिभिः ॥ त्रील्लोकान्सं परिक्रम्य त्रातारं नाधिगच्छति ॥ १४ ॥ पुनरेवागत स्वस्तस्त्वत्स काशमरिन्दम || सँ तं निपतितं भूमौ शरण्यः शरणागतम् || वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ॥ १५ ॥ मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव || भँवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ॥ १६ ॥ राम त्वां स नमस्कृत्य राज्ञे दशरथाय च ॥ विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम् ॥ १७ ॥ उभावपि पर्यायेण सुप्ताविति त्वया सार्धमित्युक्तं | ॥ ३-६ ॥ दारितां विदारितां ॥७-१८ ॥ २२९ शि० पक्षी वायसः । देव्याः व्यथां स्पर्शादिनाऽस्वास्थ्यं । पुनःपुनर्जनयति । पुनःपुनर्जनयतीत्यनेन अयंरावणवघयोग्योस्तिन- वेतिपरीक्षार्थमागतइतिव्यक्तं ॥ ४ ॥ शि० विददार विदारणानुकूलव्यापारंचकार । ततोनन्तरंशोणितेन रुधिरबिन्दुना । समु क्षितइवत्वं तस्याः तया । बोधितः । शोणितोक्षितसादृश्यंचात्यरुण बिन्दुविशिष्टसीतापट विशेषाच्छादितत्वेन । समुक्षितशब्दः आ- चारक्किबन्त प्रकृतिक कर्तृक्किबन्तः । प्रातिभासिकंव्याख्यानंतुहेयमेव । अप्राकृताङ्गस्य रुधिरस्रावहेतुभूत विदारितत्वस्यासंभवात् । अतएव “ योवेत्तिभौतिकंदेहंरामस्य परमात्मनः । ससर्वस्माद्बहिष्कार्यःश्रौतस्मार्तविधानतः " इत्यादिसंगच्छते । प्रमाणे रामस्ये- त्युपलक्षणंसीतायाः ॥ ५ ॥ ति० रादितं दारितमित्यर्थः ॥ स० पञ्चवक्रेण अड्डलिरूपपञ्चमुखेनहस्तेन । कः पुमान् । सरोषे- णभोगिना तद्रूपयात्वयाक्रीडति । पञ्चवक्रेण विस्तृतमुखेनेतिवा ॥ ८ ॥ स० निरीक्षमाणः समन्तात्पश्यन् | नखैः पादनखैः ॥ ९ ॥ स० चिक्षेप चिक्षेपिथ | " त्वंदेव शक्तयांगुणकर्मयोनौरेतस्त्वजायांकविरादधेऽजः " इत्यादाविवयुष्मच्छब्दप्रयोगेपि प्रथमपुरुषःसंभवति । “ त्वमग्नेप्रथमोमातरिश्वन " इतिऋग्भाष्यटीकायामेतद्भागवतवाक्योदाहरणेनतथैवोक्तेः ॥ १३ ॥ स० भीतैः त्वत्तः । नाधिगच्छति प्राप्तवान् ॥ १४ ॥ स० तत्र त्रायकशून्यकाले । घरण्यां क्षितौ अनाथतयानिपतितं । भूमौ " भूमिः क्षितौस्थानमात्रे " इत्यनुशासनात्स्थानमात्रं प्रकृत्यर्थः । सप्तम्यर्थश्वोद्देश्यत्वं । स्वाश्रयार्थमितिभावः । शरणागतं शरणा- यस्वरक्षणाय आगतं त्वामितिशेषः । शि० सीताङ्गस्पर्शमात्रेणतत्कल्याणप्रकटनमपहाय कोपप्रकटनद्वाराकिमर्थंकृत मितितुन भ्रमि- तव्यं । प्रार्थनयैवपरमकल्याणंक्रियतइतिस्वाभाविकपरमात्मरीतेः । तथाहि " करुणावानपिव्यक्तंशतःस्खाम्यपिदेहिनां । अप्रार्थि तोनगोपायेदितितत्प्रार्थनामतिः " इतिपुराणं ॥ १५ ॥ स० हिनस्तिस्म अहिनः ॥ १६ ॥ । " [ पा० ] १ झ ट विददारस्तनान्तरं. २ क. ख. च. छ. ज. प्रसुप्तस्त्वं. ३ क. – ट. ततःपुनः ४ ग. झ ञ ट विददार. ५ ख. घ. तद्रणंच ६ झ ट ततोवाक्यंत्वमूचिवान्. ७ घ. छ. – झ. रादितं वैस्तनान्तरे ख. दारितासिस्तनान्तरे. ८ क. च. छ. ज. समुदैक्षत. झ. ट. समुदैक्षथाः ख. ग. समवैक्षथ. ९ ख. च. ज. - ट. सदर्भसंस्तरागृय. १० ज. – ट. न्ययोजयः ११ म. च. - ट. सत्वंप्रदीप्तंचिक्षेप १२ क. च. ज. न. दर्भोंभिजगाम १३ ज. झ. ट. भीतैश्चसं परित्यक्तः, १४ क. ख. ग. च.—ट. सुरैस्सर्वेश्चवायसः १५ क. ख. ग. च. छ. ज. ज. पुनरेवागतस्तत्रत्वत्समीपं. १६ च. ज. ञ. ततस्तंपतितं. क. ग. घ. सत्वंनिपतितं. झ. ठ. त्वंतंनिपतितंभूमौधरण्यां. १७ क. – घ. च. ज. - ट. ततस्तस्याक्षि. १८ घ. रामतुभ्यं. क. च. छ. ज. ततोरामंनमस्कृत्य झ ञ ट वायसस्त्वांनमस्कृत्य. १९ क. ख. ग. च. - ट. राज्ञोदशरथस्यच. २३० श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ एवमस्त्रविदां श्रेष्ठः सववाञ्छीलवानपि || किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ॥ १८ ॥ नै नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ॥ न च सर्वे रणे शक्ता रामं प्रतिसमासितुम् ॥ १९॥ तैस्य वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः || क्षिप्रं सुनिशितैर्वाणैर्हन्यतां युधि रावणः ॥ २० ॥ आतुरादेशमाँज्ञाय लक्ष्मणो वा परन्तपः स किमर्थ नरवरो न मां रक्षति राघवः ॥ २१ ॥ शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ || सुराणामपि दुर्धर्षी किमर्थं मामुपेक्षतः ॥ २२ ॥ ममैव दुष्कृतं किंचिन्महदस्ति न संशयः || समर्थौ सहितौ यन्मां नावेक्षेते परंतपौ ॥ २३ ॥ वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् || पुनरप्यहमार्थी तामिदं वचनमब्रुवम् ॥ २४ ॥ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ॥ रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ॥ २५ कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ॥ इमं मुहूर्त दुःखानामन्तं द्रक्ष्यसि भामिनि ॥२६॥ तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ ॥ त्वदर्शनकृतोत्साहौ लङ्कां भसीकरिष्यतः ॥ २७ ॥ हत्वा च समरे रौद्रं रावणं सहबान्धवम् || राघवस्त्वां वरारोहे खां पुरीं नयते ध्रुवम् ॥ २८ ॥ यत्तु रामो विजानीयादभिज्ञानमनिन्दिते || प्रीतिसंजननं तस्य प्रदातुं त्वमिहार्हसि ॥ २९ ॥ साँऽभिवीक्ष्य दिशः सर्वा वेण्युद्धथनमुत्तमम् ॥ मुक्त्वा वस्त्रादौ मह्यं मणिमेतं महाबल ॥ ३० ॥ प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्रह || शिरसा ती प्रणम्यार्यामहमागमने त्वरे ॥ ३१ ॥ गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ॥ विवर्धमानं च हि मामुवाच जनकात्मजा ॥ ३२ ॥ अश्रुपूर्णमुखी दीना बाष्पसंदिग्धभाषिणी ॥ ममोत्पतनसंभ्रान्ता शोकवेगसमाहता ॥ ३३ ॥ [ मौमुवाच ततः सीता सभाग्योसि महाकपे ॥ यद्रक्ष्यसि महाबाहुं रामं कमललोचनम् || लक्ष्मणं च महाबाहुं देवरं मे यशखिनम् ॥ ३४ ॥ सीतयाऽध्येवमुक्तोऽहमञवं मैथिलीं तथा ॥ पृष्ठमारोह मे देवि क्षिप्रं जनकनन्दिनि ॥ ३५ ॥ यावत्ते दर्शयाम्यद्य ससुग्रीवं सलक्ष्मणम् || राघवं च महाभागे भर्तारमसितेक्षणे ॥ ३६ ॥ साऽब्रवीन्मां ततो देवी नैष धर्मो महाकपे ॥ यत्ते पृष्ठं सिषेवेऽहं स्ववशा हरिपुङ्गव ॥ ३७ ।। पुरा च यदहं वीर स्पृष्टा गात्रेषु रक्षसा || तत्राहं किं करिष्यामि कालेनोपनिपीडिता ॥ ३८ ॥ गच्छ त्वं कपिशार्दूल यत्र तौ नृपतेः सुतौ ॥ इत्येवं सा समाभाष्य भूयः संदेष्टुमास्थिता] ॥३९॥ प्रतिसमासितुं प्रतिमुखं स्थातुं ॥ १९ - २४ ॥ | दिश इति । दिगवलोकनं राक्षस्यो दृष्ट्वा रावणाय त्वच्छोकविमुखः त्वच्छोकेन कार्यान्तरविमुखः वक्ष्यन्तीति भयेन | वेण्यामुद्रध्यत इति वेण्यद्रथनं । ।। २५ – २७ ।। नयते नेष्यते । वर्तमानसामीप्ये वेणीधार्यमित्यर्थः । मुक्त्वा वस्त्रादिति वस्त्राञ्चलेन वर्तमानवत्प्रयोगः ॥ २८–२९ ॥ सामिवीक्ष्य ग्रथितं मणि मुक्त्वा ततः ददावित्यर्थः ॥ ३० - ति० अतः परंपरिशोचितुं नकालः तवयोग्यइतिशेषः । चिरंलङ्कायामासितुंनकालोयोग्यइतिपाठान्तरेऽर्थः ॥ ति० इदंमुहूर्त अस्मिन्नेवमुहूर्तेइत्यर्थः ॥ २६ ॥ इतिसप्तषष्टितमः सर्गः ॥ ६७ ॥ [ पा० ] १ क. च. छ. ज. ञ. सत्त्ववान्बलवानपि. २ क. ग. घ. च. - ट योजयसि. ३ झ. ट. नदानवानगन्धर्वाः. ४ ख. घ. झ ञ ट तवरामरणेशक्तास्तथाप्रति समासितुं. ५ ख. ग. च. – ट. तववीर्यवतः. ६ झ. ट. सुनियतैः ७ ग.. घ. मादाय ८ घ. समर्थावपितौ ९ झ ट यन्मांनरक्षेते. क. च. छ. ज. यन्मामुपेक्षेते. १० च - ट. साधुभाषितं ११ ख. घ. कालश्चिरमासितुं. १२ क. च. – ट. इदंमुहूर्त. १३ च. छ. ज. ज. पुत्रौमहाबलौ. झट. पुत्रौपरंतपौ. १४ ग विशालाक्षि स्वांपुरींप्रतिनेष्यति ख. महाभागे १५ झ ट खपुरी, १६ क. ग. च. – ट. तत्त्वमर्हसि. १७ च. छ. ज. ञ. सासमीक्ष्य. १८ छ. झ. ट. दोर्भ्यांतव. क. ख. ग. च. ज. ञ. देव्यास्तव. १९ ग. घ. च. छ. झ ञ ट . संप्रणम्यैनां.. २० झ. ट. बाष्पगद्गद २१ मामुवाचेत्यादयः भूयःसंदेष्टुमास्थितेत्यन्ताः श्लोकाः झ ञ ट पाठेषुदृश्यन्ते. सर्गः ६८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । हनुमन्सहसंकाशावुभौ तौ रामलक्ष्मणौ ॥ सुग्रीवं च सहामात्यं सर्वान्ब्रूया ह्यनामयम् ॥ ४० ॥ यथा च स महाबाहुर्मा तारयति राघवः ॥ अस्माद्दुःखाम्बुरोधात्वं समाधातुमर्हसि ॥ ४१ ॥ ईमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ॥ ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ॥ ४२ ॥ एतत्तवार्या नृपराजसिंह सीता वचः ग्राह विषादपूर्वम् || एतच्च बुद्धा गँदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ॥ ४३ || इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥ अष्टषष्टितमः सर्गः ॥ ६८ ॥ हनुमता श्रीरामंप्रतिराघवयोर्वानराणांच दुस्तरसागरतरणेसीताशङ्कायां तन्निवर्तकस्ववचनाद्यनुवादपूर्वकं स्वकृतसीता- समाश्वासन निवेदनेनसह सीताकुशलनिवेदनम् ॥ १ ॥ ७ अथाहमुत्तरं देव्या पुनरुक्तः सैसंभ्रमः ॥ तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ॥ १ ॥ एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया || यथा मामानुयाच्छीघ्रं हत्वा रावणमाहवे ॥ २ ॥ यदि वा मन्यसे वीर वसैकाहमरिन्दम || कस्मिंश्चित्संवृते देशे विश्रान्तः वो गमिष्यसि ॥ ३ ॥ मम चाप्यल्पभाग्यायाः सान्निध्यात्तव वीर्यवन् ॥ अस्य शोकविपाकस्य मुहूर्त स्याद्विमोक्षणम् ॥४॥ गते हि त्वयि विक्रान्ते पुनरागमनाय वै ॥ प्राणानामपि संदेहो मम स्यान्नात्र संशयः ॥ ५ ॥ तवदर्शनजः शोको भूयो मां परितापयेत् || दुःखदुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥ ६ ॥ अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः || सुमहांस्त्वत्सहायेषु है यृक्षेषु हरीश्वर ॥ ७ ॥ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ॥ तानि हरृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ८ ॥ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने || शक्तिः स्याद्वैनतेयस्य तँव वा मारुतस्य वा ॥ ९ ॥ तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे || किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ॥ १० ॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने || पर्याप्तः परवीरन यशस्यस्ते बलोदयः ॥ ११ ॥ बलैः समग्रैर्यदि मां हत्वा रावणमाहवे || विजयी खाँ पुरीं रामो नँयेत्तत्स्याद्यशस्करम् ॥ १२ ॥ ४३ ।। इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण - | दर्दात् सुहृद्भावात् । आप्तत्वादिति यावत् । अनुमान्य भूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने संमान्य । उत्तरं ततः परं । उत्तरं कार्यं वा । पुनर्दे- सप्तषष्टितमः सर्गः ॥ ६७ ॥ व्याहमुक्त इत्यन्वयः । ससंभ्रमः गमनत्वरान्वित इत्यर्थः ॥ १-३ ॥ शोकविपाकस्य शोकवृद्धेरित्यर्थः हे नरव्याघ्र तव स्नेहात् । मयीति शेषः | सौहा- | ॥ ४–९ ॥ कार्यनिर्योगे कार्यगतौ । दुरतिक्रमे [ पा० ] १ झ ञ ट संरोधात्तत्त्वमाख्यातुमर्हसि. क. च. ज. संरोधात्तत्समाधातुमर्हसि २ ग घ. झ. न. ट. इदंच. ३ झ ञ ट नृपसंयतासा. ४ झ ञ ट . गदितोयथावं. क. च. छ. ज. गदितंप्रियायाः ५ घ. झ. ट. ससंभ्रमं. ६ च. छ. ज. ञ. मांप्राप्नुयात् ७ झ ञ ट वानर ८ झ. ट. तवादर्शनजंचापिभयंमां. ग. तवादर्शनतश्चापिशोकोमां. घ. तवादर्श- नजश्चापिशोकोमां. ९ ग. दुःखाहुःखाभिभूतांमांदुःखितां. ख. च. छ. दुःखाहुःखाभिभूतांचदुःखितां. घ. दुःखाहुःखतरंयातांदुः- खितांदुःखसागरे. १० ग. हरृक्षप्रवरेषुच. क. ख. च. छ. ज. ञ, हयृक्षेषुनसंशय: झ. हयृक्षेषुअसंशय: ११ झ ञ. ट. सागरस्येह. १२ घ. च. झ ञ ट . वायोर्वातवचानघ १३ क. ग. त्वंहि. १४ झ. ट. वाक्यविदां. १५ झ. ट. स्वपुरीं. १६ च. छ. ज. नयेन्मांतद्यशस्करं. २३२ श्रीमद्वाल्मी किरामायणम् । [ सुन्दरकाण्डम् ५ यथाऽहं तस्य वीरस्य वनादुपधिना हृता || रक्षसा तद्भयादेव तथा नार्हति राघवः ॥ १३ ॥ बैलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः ॥ मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ १४ ॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ॥ भवत्याहवशूरस्य तेथा त्वमुपपादय ।। १५ ।। तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् || निशम्यहं ततः शेषं वाक्यमुत्तरमब्रवम् ॥ १६ ॥ देवि हरृक्षसैन्यानामीश्वरः लवतांवरः ॥ सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः ॥ १७ ॥ तस्य विक्रम संपन्नाः सत्त्ववन्तो महाबलाः ॥ मनःसंकल्पसंपाता निदेशे हरयः स्थिताः ॥ १८ ॥ येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः ॥ न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ १९ ॥ असकृत्तैर्महाभागैर्वानरैर्बलंदर्पितः ॥ प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ २० ॥ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः || मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥२१॥ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ॥ न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ||२२|| तदलं परितापेन देवि मन्युर्व्यपैतु ते ॥ एकोत्पातेन वै लङ्कामेष्यन्ति हरियूथपाः ॥ २३ ॥ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ॥ त्वत्संकाशं महाभागे नृसिंहावागमिष्यतः ॥ २४ ॥ अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम् ॥ लक्ष्मणं च धनुष्पाणि लङ्काद्वारंमुंपस्थितम् ॥ २५ ॥ नखदंष्ट्रायुधान्वीरान्सिहशार्दूलविक्रमान् || वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि सङ्गतान् ॥ २६ ॥ शैलाम्बुद निकाशानां लङ्कामलयसानुषु || नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ॥ २७ ॥ निवृत्तवनवासं च त्वया सार्धमरिन्दमम् ॥ अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ २८ ॥ ततो मया वाग्मिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता || जंगाम शान्ति मम मैथिलात्मजा तैवापि शोकेन तदाऽभिपीडिता ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां सुन्दरकाण्डे अष्टषष्टितमः सर्गः ॥ ६८ ॥ ॥ सुन्दरकाण्डः समाप्तः ॥ दुर्निर्वहे ॥ १० ० – २२ ॥ मन्युः दैन्यं । " मन्यु | सुन्दरकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥ ६८ ॥ दैन्ये ऋतौ कुधि " इत्यमरः ॥ २३ – २८ ॥ तव इत्थं कौशिकवंशमौक्तिक मणिर्गोविन्दराजाभिधो शोकेनापि नैवं दंशानित्यादिमदुक्त्या श्रुतेन । तदा वात्स्यश्रीशठकोपदेशिक पदद्वन्द्वैकसेवारतः ॥ पूर्वा - मम पुरस्ताद॒द्मिपीडिता । अदीनभाषिणा मया । चार्यकृता विलोक्य विविधा व्याख्या मुहुर्जा- शिवाभिः इष्टाभिः वाग्भिः । अभिप्रसादिता शान्ति नकीकान्तस्याप्रतिमाज्ञयैव तिलकं सौन्दर्यकाण्डे - दुःखनिवृत्तिं जगाम ॥ २९ ॥ इति श्रीगोविन्दराज - व्यधात् ॥ १ ॥ विरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने [ पा० ] १ च. छ. ज. ञ. शरैस्तु. २ ग. च. छ. झ ञ तत्त्वमेवोपपादय ३ झ. ट. स्त्वदर्थें. ४ ख. झ. ट. सदृशाः. ५ ख. च॰ छ, ज॰ ञ, मैहाभागै : ससागरधराधरा ६ घ ङ. झ. ट. बलसंयुतैः ७ घ. चन्द्रसूर्याविवांबरे ८ च. छ. ज. अ. -ट. धनुष्मन्तं १० घ. - ट. मुपागतं. ११ झ ट उवाह १२ ख. वियोगशोकेनतथा. त्वत्समीपं. इदं किष्किन्धाकाण्डं कुंभघोणस्थेन टी. आर्. कृष्णाचार्येण मुंबय्यां निर्णयसागरमुद्रायत्रे मुद्रापितम् । शकाब्दाः १८३४ सन १९९३.

  1. क. च. छ. ज. ञ. वीरः
  2. क. च.-- झ. न्भीमान्
  3. क. ड. छ.---उ. पद्मवर्णैः
  4. ङ. झ. ञ. ट. स्वभावसिद्वैर्विमलैः
  5. ङ. झ. ञ. ट. र्देवकल्पैस्स
  6. क. तिष्ठन्हरिवरः
  7. झ. कुर्वन्
  8. ङ.-ट, ततोहि
  9. क. सिद्ध्यर्थे
  10. इदमर्धे च. छ. ज. पाठेषुदृश्यते
  11. ङ. झ. ञ. ट. श्वाशु. क. ख. च. छ. श्चारु
  12. झ. सवृतः
  13. ज. सलिलंच
  14. ङ. च. ज.-ट. मदमत्तः
  15. ङ.-ट. हरिणा
  16. क. च. छ. ज. ञ. सर्वशः
  17. ट. सत्वानि
  18. ङ. च. छ. झ. ञ. ट. महान्सत्व
  19. क. शब्देनोपवनानिच
  20. ङ. झ. ट. पृथुभिर्नागाः
  21. इमेचत्वारःश्लोकाः च. छ. ज. पाठेषुदृश्यन्ते
  22. क. ख. ङ, च. छ. झ. ञ. मासनभाजनं
  23. ख. सस्मितास्तस्थुः. ज. सभार्यास्तस्थुः. क. विस्मितास्तस्थुः
  24. च. छ. ज. वीक्षमाणाश्च
  25. च, छ, तितीर्षुस्समहावेगं. ज. तितीर्षुस्सुमहावेगं
  26. ङ. झ. ञ. ट. वरुणालयं
  27. क. द्रष्टुमिच्छति
  28. ङ. झ. ञ. ट. विद्याधरावाचः श्रुत्वातेषां
  29. क. ङ.---ट, तपस्विनां
  30. ङ. झ. ट. चानलोपमः
  31. ङ. झ. ञ. ट. ननादच
  32. ड.-ट. आनुपूर्व्याच
  33. ङ, झ. ञ. ट. वृत्तंतल्लाङ्गूलं
  34. क. ङ. च. छ. झ. ञ. ट. लोमभिश्चितं
  35. क. ख. ङ-- ञ. मतिवेगस्य
  36. ख ह्रियमाणइवोरगः. क. च. छ. ज. ह्रियमाणोयथोरगः
  37. ङ, छ. झ. ट. आससाद
  38. क. ख. ङ.---ट. द्रक्ष्यामिकृतश्रमः
  39. क. इत्येवमुक्त्वा.
  40. ख. वानरान्वानरर्षभः, झ. वानरोवानरोत्तमः.
  41. ङ.-ट. वेगात्तु ख. वेगेन. क. वेगात्तुतास्मिंस्ते.
  42. ठ. कोयष्टिमकान्.
  43. ङ -ट. ऊरुवेगोत्थिताः.
  44. क. तदूरु.
  45. क. नगादयः.
  46. ख. ङ.-ट, व्यवशीर्यन्त,
  47. घ. च. छ. ज. बान्धवायथा.
  48. क. तन्निवृत्तं.
  49. ङ--- ट, पुष्पौघेणसुगन्धेन.
  50. ख. नानागन्धेन.
  51. क. घ.---ट. इवोद्यन्वै.
  52. ख. ङ -ट. समुद्भूतैः.
  53. ङ. झ. ट. ताराभिरिवरामाभिः
  54. ख. श्रीमान्.
  55. क. ख. च. छ. ज. ञ. सोर्मिमालं.
  56. घ. नयनेच.
  57. च. छ. ज. चन्द्रसूर्याविवांबरे. क. घ. ङ. झ. ञ. ट. चन्द्रसूर्याविवस्थितौ.
  58. ख. यथासूर्यस्यमण्डलं. ङ ---ट. यथास्यात्सूर्यमण्डलं.
  59. घ. ङ. च. ज.- ट. ध्वजमिवोच्छ्रितं. छ. ध्वजमिवोत्थितं. ख. ध्वजइवोत्थितः.
  60. ङ.--ट. लाङ्गूलचक्रोहनुमान्.
  61. क. ञ्शुक्लदंष्टोमहाकपिः.
  62. ङ. झ. नातितात्रेण.
  63. क. यथातु.
  64. क. घ.-- ट. सतुतस्याङ्गवेगेन.
  65. घ. च. ज. ञ. जालानिउरसा. ख. मालानामुरसा.
  66. क. घ. च.---ञ. शैलवर्ष्मणा.
  67. क. अभिघ्नन्सुमहावेगः.
  68. ङ--- ट. निर्गतः.
  69. ङ. ---ट. भीमनिर्ह्लादं.
  70. क. हरिशार्दूलो.
  71. ङ. छ. झ. ट. नुद्गतान्सुमहार्णवे.
  72. क. घ. ङ. झ. ञ. ट. अत्यक्रामन्महा.
  73. क. न्महावेगांस्तरङ्गान्.
  74. क. ख. घ.---ट, समुद्धुष्टं.
  75. ख. जलमध्येजलंतदा.
  76. घ. ङ. छ. ज. ञ. ट. विबभ्राजे.
  77. च. छ. विविधास्तदा. घ. विकृतास्तदा.
  78. ङ. ज.---ट. क्रममाणं.
  79. ङ. झ. ट. भुजगाःसागरंगमाः. क. च. छ. ज. भुजगाः.
  80. क. ङ.---ट. सुपर्णमिव.
  81. ङ. झ. ट. जवे.
  82. ज. वारिचरा.
  83. ङ.---ट. पतिता.
  84. घ. न्वेगवान्कपि.
  85. ग. घ. च. आकाशे.
  86. ङ.---ट. दृश्यते.
  87. ग. घ. च.---ट. प्लवगं.
  88. च. छ. ज. ञ. ववर्षुस्तस्यपुष्पाणि. झ. ट. ववर्षुस्तत्रपुष्पाणि.
  89. क. ख. घ.---ट. वानरेश्वरं.
  90. ग. विहायसि.
  91. ङ.---ट. वनौकसं.
  92. क. ग. च. छ. ज. ञ, विविधाःखगाः. ङ. झ. ट. विविधानिच.
  93. क. ख. ग. प्रेक्ष्याकाशे.
  94. झ. ट. सागरेण.
  95. ङ. झ. ट. तन्नार्हत्यवसादितुं. घ. नचार्हत्यवसादितुं.
  96. ङ. ज---ट. स्सुखीसोतिंतरिष्यति. च. स्सुखीसोतिगमिष्यति. घ. स्सुखेननिपतिष्यति.
  97. ङ. झ. ट. सङ्घानांदेवराज्ञामहात्मना । पातालनिलयानांहिपरिघः संनिवेशितः.
  98. ङ.---ट. ज्ञातवीर्याणां.
  99. च. छ. ज. त्संबोधयामि.
  100. क. ग. च. छ. ज. नगसत्तम. ख. त्वंनगोत्तम.
  101. ङ. झ. ट. कार्यार्थी.
  102. एतदादयः--–'मैथिल्याश्चविवासनं' इत्येतदन्ताःपञ्चश्लोकाः झ. पुस्तकेनदृश्यन्ते. । ग. साहाय्यंतस्यकर्तव्यं. क. तस्यसाह्यं.
  103. क. वशवर्तिनः.
  104. ञ. ममचेक्ष्वाकवः. ग. मयाहीक्ष्वाकवः,
  105. छ . ज. कर्तव्यंनतुयत्कार्ये. ग. घ. कर्तव्यनंकृतंकार्ये.
  106. क. ग. मतिथिर्ह्येष. घ. मतिथिश्चैष.
  107. क. हनूमांस्त्वेष.
  108. ङ. झ. ट. हिरण्यगर्भों. क. हिरण्यनाभस्तद्वाक्यंनिशम्य.
  109. क. उत्पपाताथवेगेनजलाद्द्रुम.
  110. ङ. झ. ट. लतावृतः.
  111. ग. च. छ. ज. ञ. सागरस्यजलं.
  112. ङ. झ. ट. बभूवात्युच्छ्रितस्तदा. क. बभूवावस्थितस्तदा.
  113. ख. घ.---ट. शातकुंभमयैः.
  114. ङ. झ. ञ. ट. संकाशैरुल्लिखद्भिः.
  115. क---ट. तस्यजांबूनदैः.
  116. क. च. समुच्छ्रितैः.
  117. ङ. झ. ञ. ट. महाप्रभैः. ख. स्वलंकृतै.
  118. झ. तमुत्थितं.
  119. घ. च. छ. तथासादितस्तेन. ङ. झ. ञ. ट. तदासादितस्तेन. क. ख. ग. तथापातितः.
  120. ज. बुद्ध्वास्यसुमहावेगं.
  121. च. छ. महावेगं. ङ. झ. ञ. ट. हरेर्वेगं.
  122. क. ग. ङ. झ. ज. ट. ननादच.
  123. च. छ. ज. समवस्थितं. ख. ग. घ. समवस्थितः. क. समुपस्थितं.
  124. ग. प्रीतिहृष्टमनाः.
  125. च. छ. ज. वाक्यं पर्वतःकपिमब्रवीत्.
  126. ट. दुष्कृतं.
  127. क. वानरर्षभ.
  128. ङ. झ. ट. सुखंविश्रम्यगम्यतां.
  129. ग. रामहितार्थाय.
  130. घ. युक्तमभ्यर्चयति.
  131. क.---ज. ञ. हरिशार्दूल.
  132. क. विश्रम्यमयि.
  133. च. छ. ज. ञ. वापि.
  134. ङ. झ. ट. खमाप्लुतः.
  135. च. छ. ज. ञ. तवसानुनि.
  136. ङ. छ. ज. ञ. विक्रमतामिति.
  137. ङ. झ. ञ. ट. विश्रान्तोथगमिष्यति. क. ग. विश्रान्तोनूत्पतिष्यति.
  138. ख. घ. ञ. ट. प्लवङ्गाः.
  139. ग. तेषु.
  140. छ. ज. विधानतः.
  141. ङ.---ज. पुत्रस्त्वंतस्य. ख. पुत्रस्तस्यच.
  142. ङ.---ट. धर्मज्ञे.
  143. ख.---ट. तेपि.
  144. क. ङ. झ. ञ. ट. गरुडाइववेगिनः.
  145. ङ.---ज. ज. सहस्रशः. ख. महर्षिभिः. ग. सुरर्षिभिः.
  146. च. छ. ज. ञ. क्षयायवै.
  147. घ.---ट. ततःशतसहस्रशः. ग. शतशश्चसहस्रशः.
  148. क. घ. झ. मामुपागतः.
  149. क. च.---झ. गुप्तपक्षःसमग्रश्च.
  150. ङ. झ. ट. मान्योसिमममारुते.
  151. ग. ङ. झ. ञ. ट. ममैष.
  152. क.--—ट. अस्मिन्नेवं.
  153. क.---घ. च. छ. ज. ममैवहि.
  154. ख. ग. च. छ. ज. कर्तुमर्हसित्वं.
  155. ङ. झ. ञ. ट. महामते.
  156. क. पूजांत्वं.
  157. ङ. ज. ट. हरिसत्तम. घ. कपिकुञ्जर.
  158. ङ. झ. ट. मममान्यस्य.
  159. घ. ङ. झ. ञ. ट. मिहान्तरा.
  160. ख. श्चोपहाराभिः.
  161. घ. ङ. झ. ञ. ट. रभिनन्दितः.
  162. च. छ. ज. अतऊर्ध्वेसमुत्पत्य. ग. ङ. झ. ञ. ट. अथोर्ध्वेदूरमाप्लुत्य. क. ख. अथोर्ध्वेदूरमुत्प्लुत्य.
  163. ख. ङ.---ट. मासाद्य.
  164. ख. ग. घ. ततश्चोर्ध्वगति. झ. ततश्चोर्ध्वेगतिं.
  165. ङ.---ट. वायुसूनुर्निरालंबो. ख. वायुपुत्रोनिरालंबो.
  166. घ. ङ. झ. ट. कपिकुञ्जरः.
  167. च. ज. कर्मणि.
  168. घ. प्रदास्यामि.
  169. झ. ञ. ट. गच्छसौम्य.
  170. ग. ङ. झ. द्विश्रान्तस्य.
  171. क. च. छ. ज. रामस्यैव.
  172. ङ. झ. ञ. ट. हितायैव.
  173. ङ. झ. ज, ट. दाशरथेःकपिः.
  174. क. ग.---ट. शक्तया.
  175. ङ. झ. ट. सतत्प्रहर्षे.
  176. क. ख. छ.---ट. मलभत्.
  177. ञ. पर्वतोभृशं.
  178. इदमर्धे च. छ. ज. पाठेषुदृश्यते.
  179. घ. अब्रुवन्देवसंकाशां.
  180. ग.---झ. ट. नभस्स्पृशं. ञ. दिवस्पृशं.
  181. ख. दैवतैश्चापि. घ. देवैस्तैरभि. च. छ. ज. देवैरपिच.
  182. क. सहसा.
  183. क. प्रविशख.
  184. ग. ङ.---ट. पाठेषुअयंश्लोकोदृश्यते.
  185. ग. छ. ज. ञ. प्राञ्जलिःपवनात्मजः.
  186. ख. श्रीमान्सुरसांवाक्यमब्रवीत्.
  187. क. ख. दाशरथिः श्रीमान्.
  188. च. छ. ज. ञ. सीतया.
  189. चैव. ट. सह.
  190. ङ.---ञ. अस्यकार्य.
  191. ग. ततःसीता. घ. तस्यभार्याहृतादेवी.
  192. क. तपस्विनी.
  193. ग. न्नातिवर्तेथाः. च. छ. ज. न्नातिवर्तेत.
  194. ङ.---ट. मानासा.
  195. ङ. झ. ट. निविश्य.
  196. घ.--- ट. विपुलंवक्त्रं.
  197. घ. ङ. झ. ञ. ट. विषहिष्यसि.
  198. ङ. झ. ञ. ट. दशयोजनमायतां. घ. पञ्चयोजनमायतः.
  199. ङ. झ. ञ. ट. हनूमानभवत्तदा.
  200. इदमर्धे. झ. पाठेनदृश्यते.
  201. च. छ. ज. गिरिसंकाशं.
  202. क. ख. ङ.---ज. ट. सुरसाप्यास्यं.
  203. तांदृष्ट्वाविस्तृतास्यांतुइत्यर्धमारभ्यनवार्धानि झ. पाठेनदृश्यन्ते.
  204. क. अतःपरंहनूमांस्तुत्रिंशद्योजनं.
  205. घ. सुरसाचास्यं. क. सुरसाप्यास्यंचत्वारिंशत्तथायतं.
  206. ग.---ज. ञ. ट. मुच्छ्रितं.
  207. ङ. ञ. ट. तदैव.
  208. क. वक्त्रंयोजनाशीतिमायतं.
  209. घ. ञ. योजनोच्छ्रितं.
  210. ङ. ञ. ट. ननलप्रख्यः.
  211. ख. वक्त्रं. क. घ. चास्यं.
  212. क. झ. वायुपुत्रस्स. ख. वायुपुत्रस्तु.
  213. घ. सुघोरनरकोपमं. ङ.---झ. सुभीमं.
  214. ख.---ट. ससंक्षिप्यात्मनः. क. संक्षिप्यचात्मनः. घ. ङ. झ. ञ. ट. पाठेषु. सुसंक्षिप्यात्मनःकायमित्यर्धस्यस्थाने. ससंक्षिप्यात्मनःकायंजीमूतइवमारुतः । तस्मिन्मुहूर्तेहनुमान्बभूवाङ्गुष्ठमात्रकः. इत्येकःश्लोकोदृश्यते.
  215. ङ.---ट. सोभिपद्याथ. ग. सन्निपत्याशु.
  216. ङ.---ट. महाबलः.
  217. क. ख. घ. श्रीमान्प्रहसन्निदमब्रवीत्.
  218. ख. घ. सत्यंचास्तुवचस्तव. क. सत्यश्चास्तुवरस्तव.
  219. ग. वातजं.
  220. क. ग.---ट. समानयच.
  221. घ. गरुडोयथा.
  222. ग. च. छ. ज. संपतद्भिश्चविमलैर्विमानैः. घ. विमानैर्निष्पतद्भिश्चविविधैः.
  223. झ. ट. समस्पर्शैः.
  224. ङ. झ. ठ. पावकैरिव.
  225. ङ. झ. ट. रधिष्ठिते. च. छ. ज. ञ. रधिश्रिते.
  226. क. ख. घ.---ट. मत्यन्तं.
  227. घ. कृष्णवर्त्मना.
  228. क. ख. घ. गणनिषेविते.
  229. क. देवगन्धर्व.
  230. ग. ङ.---ट. विमले.
  231. क. घ. ङ. झ. ञ. ट. गणैर्वृते.
  232. ख. च. छ. ज. वायुमार्गेण. ङ. झ. ञ. ट. वायुमार्गेच. क. घ. वायुवेगेन.
  233. क. वानरः.
  234. इमानिपञ्चार्धानि क. ख. घ.---ट. पाठेषुदृश्यन्ते.
  235. ङ.---ट. पक्षयुक्तइवाद्रिराट्.
  236. क. ग. प्लवमानंहि.
  237. घ. अद्यैवदीर्घकालस्य.
  238. ङ.---ट. इदंममहासत्वं.
  239. क.---घ. संगृहीतायां.
  240. क. मारुतिः.
  241. ङ. झ. ञ. ट. स्तदाकपिः. क. ग. घ. च. छ. ज. स्ततस्ततः.
  242. ख. ददर्शच. ग. ददर्शसहसासत्वं.
  243. ङ.---ट. कपिराज्ञायथाख्यातं. क. ख. घ. कपिराज्ञायदाख्यातं.
  244. घ. महासत्वं.
  245. ग.---च. झ. ञ. ट. ... तालांबरसंनिभं. क. पातालतलसंनिभं.
  246. घ. मेघराजीव.
  247. ङ.---ट. विकृतं.
  248. ग. ङ.---ट. विकृते.
  249. क. च. छ. ज. पुनरात्मानं.
  250. क. ङ. झ. ञ. ट. निपपातमहाकपिः. छ. ज. निष्पपातमहाकपिः.
  251. क. गृह्यमाणं.
  252. च. छ. ज. निहत्यसः. ङ. झ. ट. निपात्यसः.
  253. ङ. छ. ञ. ट. कपिप्रवीरोवेगेनववृधे.
  254. ख. ग. लवणांभसि.
  255. इदमर्धे ग.---ट. पाठेषुदृश्यते.
  256. च. छ. ज. ञ. वानरेणाथ. ग. वानरेन्द्रेण.
  257. क.---घ. छ. ज. प्लवगर्षभं.
  258. च. छ. ज. भीममत्यद्भुतंकर्म. क. भीममद्यमहत्कर्म.
  259. क. संपूजितःपूज्यैः. क. ज.---झ. ट. संपूजितःपूज्यः.
  260. ङ. झ. ञ. ट. परिलोकयन्. च. प्रविलोकयन्.
  261. क. ङ. च. छ. झ. ञ. ट. सागरानूपान्.
  262. ख. ग. मुखान्यभि.
  263. ख. मात्मना.
  264. घ. संनिरुद्धमिवा.
  265. घ. दृष्ट्वैवमम.
  266. ङ. ट. महामतिः.
  267. ग. च. छ. ज. तद्रूपमपि.
  268. घ. बलियंज्ञहरो. क. बलवीर्याधिको.
  269. ख. ङ. झ. ट. रशक्यं.
  270. क. सचित्रकूटे.
  271. ङ.---ट. नारिकेले.
  272. ख.---छ. झ. ञ. ट. महाभ्रकूट.
  273. क. घ. ङ. झ. ञ. ट. त्रिकूटस्यतटे.
  274. क. ग. घ. ङ. झ. ञ. ट. स्थितःस्वस्थो.
  275. ग. ङ. झ. ञ. ट. अभिवृष्टस्ततस्तत्र.
  276. ङ. झ. ञ. ट. हरिः.
  277. च. छ. ज. शतंतीर्त्वातथाप्युत्तम.
  278. क. ङ. झ. ज. ट. मधुमन्तिच. ग. च. छ. गजवन्तिच.
  279. घ. छ. तरुसंपन्नान्.
  280. ग. ङ.---ट. स्थितांलङ्कां.
  281. ग. बकुलान्मु.
  282. क. ख. न्सप्तच्छदानपि.
  283. ग. पनसान्को.
  284. छ. ज. भारपिनद्धांश्च. ग. भारातिभारांश्च. क. भारातिबद्धांश्च.
  285. झ. ञ. ट. पद्मोत्पलावृताः.
  286. छ. ज. संततैर्विविधैः.
  287. ज. विहायसिचरद्रिश्च.
  288. क.---ट. गिरिसंकाशैः.
  289. च. ज. समाकीर्णा.
  290. ङ. झ. ञ. ट. ध्वजशोभितां. घ. ध्वजशालिनीं.
  291. ज. ट. विराजितैः.
  292. ङ. झ. ज. ट. देवोदेवपुरीमिव.
  293. क. ग. च. रम्यां.
  294. ग. सददर्शकपिःश्रीमान्. क. ख. घ.---ट. ददर्शसकपिःश्रीमान्.
  295. ङ. ञ. ट. पुरीमाकाशगामिव.
  296. घ.---ट. हनुमान्कपिः.
  297. घ. विपुलांबुधरांबरां. ङ. झ. ज. ट. विपुलांबुवनांबरां.
  298. ग. मनसैवतदालङ्कां.
  299. क. ख. ङ. च. छ. झ. ज. ट. कैलासनिलयप्रख्यमालिखन्तमिवा.
  300. ङ. झ. ट. ध्रियमाणमिवाकाशं. ख. पिबन्तीमिवचाकाशं.
  301. ट. राक्षसैर्वीरैः.
  302. घ. पुष्टां.
  303. घ. शूलमुद्गरपाणिभिः.
  304. ग. आगताश्चापि.
  305. ग. सुरासुरैः.
  306. ङ. झ. ञ. ट. इमांत्वविषमां.
  307. क. ख. घ.---ट. लंकांदुर्गां.
  308. ङ. च. छ. ञ. ट. सुमहाबाहुः.
  309. साम्नस्तु.
  310. क. ग. ष्वधिगम्यते.
  311. ङ. ञ. ट. तरस्विनां.
  312. ञ. तदैव.
  313. ख. ङ. झ. ञ. ट. गिरेःशृङ्गे.
  314. च. छ. ज. स्थितःश्रीमान्.
  315. ङ. झ. न्रामस्याभ्युदयंततः.
  316. ङ.---ट. महौजसो.
  317. झ. विनिश्श्वस्य.
  318. क. रामस्याक्लिष्टकर्मणः.
  319. झ. ञ. मेकस्तु.
  320. ग. च. ज. ञ. भूतार्थाश्च.
  321. ङ. झ. विनश्यन्ति.
  322. घ. ङ. झ. ट. घातयन्तीह.
  323. ख. घ. ङ. झ. ञ. ट. नभवेद्वृथा.
  324. ग. ङ. च. छ. झ. ञ. नाज्ञातः.
  325. ङ. झ. ट. ह्यत्राविदितं.
  326. झ. ञ. ट. हास्यति.
  327. क. ख. ग. ङ. च. ज. झ. ट. लङ्कामभि.
  328. च. छ. ज. ञ. रम्यां.
  329. ङ.---ट. प्रविश्यभवनं.
  330. ङ. च. झ. ञ. ट. निश्चित्य.
  331. क. च. छ. ज. हरिः.
  332. क. ङ. झ. ञ. ट. मात्रोथ.
  333. क. घ. च.---ट. मुत्पत्य.
  334. ङ. च. छ. ञ. ट. प्रविभक्तं.
  335. ङ. झ. ञ. ट. काञ्चनसंनिभैः.
  336. झ. सप्तभौमाष्टभौमैश्च.
  337. ङ.---ट. स्थलैः.
  338. च. छ. ज. ञ. परिष्कृतैः.
  339. ङ. झ. ट. तैस्तैःशुशुभिरे.
  340. घ. भवनान्यपि.
  341. ङ. छ. ज. झ. ट. पाण्डराविद्ध.
  342. झ. ट. सुपालितां. क. दुरासदां.
  343. ङ.---ट. लोकानुत्तिष्ठते.
  344. क.---ट. कपिप्रवीरः.
  345. च. छ. ज. पाठेषु. सुपुष्टबलसंघुष्टामित्यर्धस्यस्थाने. सुपुष्टबलसंघुष्टांगुप्तांरक्षोगणैर्भूशं । वस्वोकसारप्रतिमांय..विटपावतीं । इत्येकःश्लोकोदृश्यते. ङ. झ. सुपुष्टबलसंपुष्टां. ग. सुदुर्गोराक्षसैर्गुप्तां. क. सुपुष्पफलसंयुक्तां.
  346. ञ. पाण्डुरध्वजत..रणां.
  347. च. छ. ञ. गुहां.
  348. ग. ङ.---ट. ज्योतिर्गण.
  349. ख. ग. ङ.--–ट. चण्डमारुतनिर्ह्लादां.
  350. क. ङ. झ. ञ. ट. यथाचाप्यमरावतीं. ग. च. छ. ज. यथावदमरावतीं.
  351. ञ. कृततोरणैः.
  352. ख. ङ. झ. ञ. ट. मणिस्फटिक.
  353. क. च. छ. ज. कुट्टिमवेदिकैः.
  354. ङ. झ. ट. परिनादितां.
  355. क. ग.---ट. समीक्ष्य.
  356. क. ख. ङ. छ. ट. खमिवोत्पतितांलङ्कां.
  357. क. ख. ङ. झ. ञ. ट, लङ्कां.
  358. क. ङ. झ. ञ. ट. मृद्धिमतीं. च. छ. ज. मृद्धियुक्तां.
  359. क. वानरः.
  360. ङ. झ. ट. पाणिभिः.
  361. क. ख. महात्मनः.
  362. ङ. झ. ञ. ट. कपिमुख्यस्य.
  363. ङ.---ज. ञ. ट. समीक्ष्यच.
  364. ङ. झ. ञ. ट. महाबाहोः.
  365. च. छ. ज. ..मणस्यापि.
  366. ङ. झ. ञ. ट. रावतंसिकां.
  367. ख. ङ. झ. ञ. ट. दीपैः. च. छ. ज. दीप्तांभास्वरैः. क. दीप्तैर्भास्वरैर्भवनैः ....
  368. झ. महाग्रहैः.
  369. ङ.---ञ. सददर्श. क. घ. ददर्शहनुमान्कपिः.
  370. ङ. झ. ञ. ट. महाकपिं.
  371. क.---ट. पुरस्ता- ...तस्यवीरस्य.
  372. क.---ङ. नशक्या. ञ. अशक्यं.
  373. ङ. ञ. ट. यत्तत्वं. क. तत्त्वेन. झ. तत्तत्वं.
  374. क.---ट. द्वारेऽवतिष्ठसे.
  375. क. ख. च. छ. ज. क्रुद्धा. ङ. ञ. ट. क्रोधान्निर्भर्त्सयसि.
  376. क. ङ.---ट. दारुणे.
  377. क. ग. ङ.---ञ. शक्यं.
  378. ङ. ञ. ट. नगरीमिमां. क. वानरत्वया.
  379. च. छ. ज. प्राणान्परित्यज्य.
  380. ङ. नगरींलङ्कां.
  381. ङ. छ.---ट. अतस्ते.
  382. च. छ. ज. हनुमान्पवनात्मजः. घ. हनुमान्कपिकुञ्जरः.
  383. .... वीर्यवान्स.
  384. घ. स्थितोगिरिरिवा.
  385. घ. वीर्यवान्.
  386. इदमर्धं. क. ग. च. छ. ज. पाठेषुदृश्यते. क. निर्विशङ्कमिमांल....
  387. ग. एतदर्थे.
  388. क. भृशमेवपुनः ख. ग. भूयएवहिसावाक्यं.
  389. ङ. ञ. ट. शक्याह्यद्य.
  390. ङ.---ट. हरिशार्दूलः.
  391. .... झ. ञ. ट. भयंकरं. क. च. छ. ज. भयानकं.
  392. च.---ट. हरिशार्दूलो.
  393. ङ. झ. ञ. ट. वीर्यवान्मारुतात्मजः. च. छ. ज. वीर्यवान्प्लवगर्षभ.
  394. ङ. झ. ञ. न्वीरस्तां.
  395. ख. च. ज.---ट. स्त्रियंच. ङ. स्त्रियंकपिः. ग. स्त्रियंत्विमां.
  396. ग.---ट. भृशमुद्विग्ना.
  397. ग. ङ. छ.---ट. इदंच.
  398. ख. सत्यं.
  399. ग. ङ. छ. झ. ञ. ट. शृणुमेब्रुवन्त्यावै.
  400. क. ग.---च. झ. ञ. ट. स्वयंस्वयंभुवादत्तं.
  401. क.--- ट. पुरींशुभां.
  402. च. छ. ज. राक्षसराज.
  403. क. ग. तां.
  404. घ. ङ. झ. ञ. ट. लङ्कांश्रेष्ठां.
  405. छ.---ट. न्कपिकुञ्जरः. क. न्मारुतात्मजः.
  406. झ. ञ. ट. महावीर्यः. ङ. महाकायः.
  407. ञ. प्राकारंचसपुप्लुवे. ग. ङ.---झ. ट. प्राकारमवपुप्लुवे.
  408. ङ.----ट. पाठेष्विदमर्धंदृश्यते.
  409. छ. ज. चक्रेच.
  410. क. शत्रूणामपि.
  411. क. घ. ङ. झ. ञ. ट. मुक्तपुष्प.
  412. इदमर्धं क. च. छ. ज. पाठेषु.
  413. ङ. छ.---ट. पुरस्कृतैः.
  414. क. ग. घ. गृहमुख्यैः.
  415. ख. पुरी.
  416. क. ख. घ.---ट. विभूषितै.
  417. क. घ. च. छ. ज. ञ. भूयो.
  418. ख. ड.---ज. ञ. ट. राघवार्थे.
  419. ङ.---ज. ञ. ट. रुचिरं.
  420. ङ.---झ. ट. मदनविद्धानां.
  421. क. ख. ग. ङ.---ज. ञ. ट. रक्षोगणं.
  422. क. ख. ग. ङ.---ट. राक्षसस्य.
  423. च. छ. झ. जिनांबरवाससः.
  424. ख. स्तदा.
  425. ङ. झ. वर्णांश्च.
  426. ख. ङ. झ. ट. चलदेकपयोधरान्. ग. च. छ. ज. ञ. लंबकर्णपयोधरान्. क. चललं...पयोधरान्.
  427. अतिगौरान्महाकृष्णानतिकुब्जातिवामनान्.
  428. ख. ग. घ. न्नातिकुब्जातिवामनान्.
  429. क. च. छ. ज. ञ. ...पताकध्वजिनश्चैब. ख. ङ. झ. ञ. ट. ध्वजिनःपताकिनश्चैव. ग. खड्गिनःपाशिनश्चैव.
  430. च. महान्कपिः.
  431. क. च. छ. ...स्रग्विणस्स्वनु.
  432. ख. ङ.---ट. स्वैरचरान्. घ. स्वैरंगतान्.
  433. क. ख. घ.---ट. परिघाभिःसमावृतं.
  434. ग. विभूषितं.
  435. ङ. ...झ. ट. संघुष्टमद्भुतैश्चहयैस्तथा.
  436. च. छ. ज. ञ. भूषणस्वनैः.
  437. च. छ. ज. ञ. तथाद्भुतहयै.
  438. ङ. झ. ट. भूषितैः.
  439. क.---ट. गृहंकपिः.
  440. च. ज. ञ. चन्दनाङ्कितं. ङ. झ. ट. चन्दनार्हं.
  441. घ. ड. झ. ञ. ट. मुहुरुद्वमन्तं.
  442. झ. ञ. ट. धीमान्भुवि.
  443. ङ. झ. ट. यथा. ख. ञ. प्रदोषकालेषुच.
  444. ङ. झ. ञ. ट. इवोर्ध्वशृङ्गः.
  445. ख. ग.---ट. विभाति.
  446. ख. ग. घ. च. छ. प्रतिपूर्ण.
  447. ङ. झ. ट. स्सुपृक्ताः.
  448. क. चापिसमाक्षिपन्ति.
  449. क. ख. घ.---ट. विक्षिपन्ति.
  450. ग.---ट. प्रलापानधिविक्षिपन्ति. क. प्रमत्तानधिविक्षिपन्ति.
  451. क. गात्रेषुच.
  452. छ. ज. स्पृधापराश्चापि.
  453. क. च. छ. ज. ञ. सुहृद्भिः.
  454. ङ. सुनिश्वसद्भिः.
  455. ङ. सुनिश्वसद्भिः.
  456. ख. घ.---ट. विद्योतमानान्सचतान्सुरूपान् क. ग. विद्योतयन्तीःसचताःसुरूपाददर्शकान्ताश्चपुनर्विरूपाः.
  457. क. महार्हाः.
  458. क. विशुद्धभावाः.
  459. ङ. छ.---ट. सुस्वभावाः.
  460. ङ. झ. स्त्रियोज्वलन्तीः.
  461. ङ. झ. ञ. ट. विहङ्गाविहगोपगूढाः.
  462. झ. ञ. प्रियाङ्केसुसुखोप.
  463. ङ. ट. ...पराः.
  464. ङ. झ. ञ. ट. मदनोपविष्टाः.
  465. झ. ञ. ट. सुमनोभिरामाः.
  466. ङ. झ. ञ. ट. चक्राःसुपक्ष्माश्च.
  467. ग. ङ. झ. ट. ...रामेक्षणींतां.
  468. ङ.---ज. स्त्रीभ्योपराभ्यश्च. झ. ञ. ट. स्रीभ्यःपराभ्यश्च.
  469. ग. मभिराम.
  470. ख. ग. झ. ञ. ट. प्रवृत्तामिव.
  471. क. ङ.---झ. ट. चन्द्रलेखां.
  472. ङ. झ. ट. वर्णरेखां.
  473. ग. घ. ङ. ट. प्रभग्नामिव. ञ. प्रभुग्नामिव. क. प्रणुन्नामिव.
  474. ग. ङ. झ. ट. दुःखोपहतः.
  475. क. ग.---ट. विचरन्काम.
  476. क. ग.---ट. कपिर्लङ्कां.
  477. क. ग.---ट. कपिर्लङ्कां.
  478. क. ङ. झ. ञ. ट. आससादच. घ. आससादस.
  479. ग. घ. ङ. च. ज. ट. राक्षसैर्भीमैः.
  480. घ.---ट. तोरणैर्हेमभूषणैः. क. तोरणैस्सुविभूषितैः.
  481. ङ. झ. रुचि...तं.
  482. व. छ. ञ. गजस्थितैः.
  483. ग. च. ज. शूरैश्चावपगतश्रमैः.
  484. ख. ग. घ. हयस्यन्दन.
  485. ङ. झ. ञ. ट. भूषितं.
  486. ... ख. घ. ङ. झ. ञ. ट. समावापं.
  487. क.---च. ज.---ट. महासनं.
  488. क. परिकीर्णं.
  489. ख. महाभरण. क. ग. च. छ. ... महाभरणनिर्ह्लादैः.
  490. क.---ङ. झ. ञ. ट. मुख्यैश्चवरचन्दनैः.
  491. क. ग.---ट. महाजनसमाकीर्णं.
  492. क. ख. ग. ... ---ट. विनादितं.
  493. घ. ङ. झ. ट. पर्वसुतं.
  494. क. घ. समुद्रस्वननिस्स्वनं. झ. समुद्रसमनिस्स्वनं.
  495. च. छ. ज. महावेश्म.
  496. ख. महाजनसमा...
  497. ङ. झ. ञ. ट. चसर्वशः. क. घ. वनानिच.
  498. क. अवप्लुतो.
  499. क. घ.---ट. तथा.
  500. घ.---ट. तथा.
  501. झ. बहुदंष्ट्र...
  502. क. ग.---ट. महावेगः.
  503. ग. पुप्लुवे.
  504. घ. सूर्यकेतोः.
  505. भवनं.
  506. क. धूम्राक्षस्यैवसदनंसंपातेः. ख. ... धूम्राक्षस्यापि. ग. ङ. छ. झ. ञ. ट. धूम्राक्षस्याथ.
  507. ज. यूपनेत्रस्य.
  508. क. प्रघनस्यघनस्यच. च. छ. ज. प्रघस्यप्र... सस्यच.
  509. छ. शुभनाभस्य. क.---च. ज.---ट. शुकनाभस्य.
  510. ङ. च. छ. झ. ट. चक्रस्य. ञ. शक्रस्य. ख. ग. वज्र...
  511. ङ. च. झ. ट. कपटस्यच. क. घ. विशठस्यच.
  512. ख. ग. ङ. च. छ. झ. ट. ह्रस्वकर्णस्य. घ. ह्रस्वदंष्ट्रस्यकण्ठस्य. ... ह्रस्वकर्णस्यवीरस्य.
  513. घ. भवनं.
  514. ङ. च. ज.---ट. सादिनः.
  515. ङ. झ. ट. विद्युज्जिह्वद्विजिह्वानां.
  516. च.--- विशालस्य.
  517. च.---ट. प्लवमानः.
  518. क. हनुमान्कपिः.
  519. क. आससादच.
  520. क. घ. विकृताननाः.
  521. ... ङ.---ट. धारिणः.
  522. ग. हनुमान्गुल्मान्राक्षसानांपतेर्गुहे.
  523. ङ. प्रहरणोदितान्.
  524. क. ग.---ट. न्सितांश्चापि.
  525. ग. हरीनश्वान्. घ.... रितांश्च.
  526. ङ. झ. ट. शिक्षितान्.
  527. ज. न्संगरे.
  528. क. ग. च. छ. ज. ञ. वाजिनस्तत्रजांबूनदपरिष्कृतानू.
  529. घ. ङ. झ. ... हेमजालैरविच्छिन्नाः. ट. हेमजालैःपरिच्छिन्नाः.
  530. ग. च. छ. ज. स्तरुणादित्यवर्चसः.
  531. क. ग. घ. चन्द्रशाला.
  532. ... ङ.---ट. पर्वतकानिच. क. ग. घ. पर्वतकान्यपि.
  533. ख. ङ. झ. कामस्यचगृहं.
  534. च. छ. ज. दिव्यं.
  535. क. ग. ङ. ज. ञ. ट. मन्दरतलप्रख्यं. झ. मन्दरसमप्रख्यं.
  536. क.---ट. अनन्तरत्ननिचयं.
  537. ग. जालनिरन्तरं. ख. जालसमावृतं.
  538. ... ङ. झ. ञ. ट. कर्माङ्गं.
  539. ङ.---ट. विरराजच.
  540. क.---ट. शुभ्राणि.
  541. क. ग. मनोहरं.
  542. च. छ. ज. नादेन. ... झ. ञ. ट. निस्वनेनच.
  543. ग. तालघोषैश्च. ङ. च. छ. झ. ञ. ट. तलनिर्घोषैः.
  544. क. निनादितं.
  545. घ. प्रासादशतसंबाधं.
  546. क. गृहोत्तमं.
  547. ग. च. छ. प्रयत्नेनसमाहितानि.
  548. घ. ददर्शाद्भुतमेघ.
  549. घ. गुणानुरू...
  550. च. छ. ज. स्वर्गमिवावतीर्णं.
  551. घ. प्रवेकैरभि.
  552. ङ. झ. ञ. ट. रंभोधरमर्च्यमानं.
  553. ग. ङ. छ.---ञ. सुकृतं.
  554. क. बहुधाविचित्रं.
  555. ङ.--–झ. ञ. ट. युक्तीकृतचारुमेघचित्रंविमानंबहु.
  556. ग. वृक्षसमूहपूर्णाः.
  557. ग. केसरजालपूर्णं. घ. केसररत्नपूर्णं.
  558. क.---ट. सुपुष्पाअपिपुष्करिण्यः.
  559. ङ. झ. ञ. ट. वनानिचित्राणिसरोवराणि. च. छ. ज. वनानिचारूणितथापराणि. ग. वनानिवित्राणितथापराणि..
  560. ङ. झ. ञ. ट. विघूर्णमानं.
  561. घ. जांबुनदजातपक्षाः.
  562. क. ख. ग. ङ.---ट. नियुज्यमानाश्च.
  563. ग. मुपगम्य.
  564. ङ. झ. ञ. ट. चारुकन्दरं.
  565. ग. ततस्तां.
  566. च. छ. ज. सूर्जितां.
  567. क. घ.---ज. ट. बाहुनिर्जितां.
  568. घ.---ट. सुदुःखितां.
  569. ख. ङ. झ. ञ. ट. सचक्षुषः.
  570. क. ग. घ. ङ. झ. ञ. ट. संस्थितो.
  571. क. घ.---ट. मणिरत्नचित्रितं.
  572. क. जालसन्ततं.
  573. ङ. झ. ज. ट. ...मान्पवनात्मजः.
  574. ग. ङ. झ. ञ. ट. तदप्रमेयप्रतिकार.
  575. ङ. झ. ज. ट. गतेवायुपथे.
  576. ङ. झ. ट. लक्ष्मतत्.
  577. ङ. ञ. महार्घरन्नवत्.
  578. क. विशेषचारिणं. ङ. झ. ञ. ट. विशेषनिर्मितं.
  579. ङ. झ.---ञ. ट. दुरासदं.
  580. च.---छ. महर्षिणामुदारमग्र्यंमरुतामिवालयं घ. मनखिनां. ज. महर्षिणां.
  581. च. झ. ञ. यत्कुण्डल.
  582. च. छ. ज. प्रतप्तचामीकरचारु. क. वसन्तपुष्पोद्भम.
  583. ङ. झ. ञ. ट. चारुदर्शनं.
  584. च. छ. ज. सुपुष्पकं.
  585. च. छ. ज. ञ. विपुलमास्थितं. ङ. झ. ट. विमलमायतं.
  586. च. ज. भवनं.
  587. क. ग. ङ.---ट. योजनंमहत्.
  588. च. छ. ज. राक्षसेन्द्रस्यह्यावासमवलोकयन्.
  589. ग. तिमिमीनसमाकुलं.
  590. ङ. ञ. समाधूतैः.
  591. क. याच.
  592. ङ.---ट. रम्यानित्यं. क. लक्ष्मीर्नित्यं.
  593. ग. लक्ष्मीरक्षोगृहेष्विह. ट. लक्ष्मीरक्षोगृहेष्वपि.
  594. ङ. झ. ञ. ट. संयुक्तं.
  595. ङ. च. छ. ज. विधिवद्विश्व.
  596. घ. श्रेष्ठंरत्न.
  597. क. वरेण.
  598. क. ख. स्वरविभूषितैः.
  599. ट. सुकृतंराजतस्तंभैः. क. घ. व. ञ. सुकृतैराजतस्तंभैः.
  600. ङ. झ. ञ. ट. शुभागारैः.
  601. ङ. झ. युक्तंच.
  602. ञ. वर्तुलाभिश्च.
  603. क. ग. घ. युक्तंतरुणादित्यसंनि...
  604. च. छ. ज. कूटागारैर्महागारैःसर्वतः.
  605. ङ. झ. ञ. ट. सर्वतो. क. घ. सततं.
  606. घ. ततःसंप्रस्थितः.
  607. ङ.---ट. शि...
  608. ख. सुकृतां.
  609. ग.---ट. विराजितां. क. समावृतां.
  610. ङ.---ट. मुक्तावज्रप्रवालैश्च.
  611. क. सुगन्धैःसुविभूषितां. बहुस्तंभविभूषितां. घ. सुबहुस्तंभशोभितां.
  612. घ. च. छ. ज. ञ. कुथयाकीर्णां.
  613. झ. ट. सराष्ट्रगृहशालिनीं. ग. सुरा... ग्राममालिनीं.
  614. च. छ. ज. रक्षोधिपतिसेवितां.
  615. ङ. झ. ञ. ट. पत्रपुष्पोपहारेण.
  616. ङ. झ. ञ. ट. मनसोमोदजनन...
  617. च. छ. ज. सेविता.
  618. ङ. झ. ञ. ट. देवलोकोयमिन्द्रस्यापि. ग. देवलोकोयंगान्धर्वीयं.
  619. च. छ. ज. गान्धर्वीयंपरासिद्धि...त्यमन्यत क. गान्धर्वीयंपुरीवास्यादित्यमन्यत. ग. इन्द्रस्येयंपुरीवास्यादित्यमन्यत.
  620. च. नानाभरणभूषितं. छ. ज. ...भरणभूषितं.
  621. क. नानारत्नविभूषितं.
  622. ङ. झ. ञ. ट. प्रसुप्तं.
  623. ङ. च. झ. ञ. ट. भूषितं.
  624. ङ. झ. दान्तानि.
  625. ङ. च. छ. झ. ट. मीलिताक्षीणि.
  626. क. ञ. क्षपात्यये.
  627. घ.---छ. झ. ञ. ट. इतिवामन्यत.
  628. क. संहताः.
  629. घ. सर्वाइति.
  630. ङ. च. ञ. ट. व्यावृत्तकुचपीन. झ. व्यावृत्तकचपीन.
  631. ङ.---ट. निद्रोपहृत.
  632. ख. घ. ङ. झ. ञ. मुक्ताहारवृताः.
  633. क. ख. ग. ङ.---ट. काश्चित्प्रस्रस्त. घ. काचित्प्रहृत.
  634. क. ग. व्यावृत्तरशना.
  635. ङ. झ. ञ. ... अकुण्डलधराः.
  636. ङ.---ज. ञ. ट. विच्छिन्नामृदित.
  637. ङ. झ. ञ. दुद्गताः.
  638. ङ. झ. ञ. ट. कारण्डवोपेताः.
  639. ... छ. ज. जालसंबाधाः. ग. ङ. झ. ञ. ट. जालसंकाशाः.
  640. क. वक्त्रकनकांबुजाः.
  641. क. मृदुष्वंशेषु.
  642. ङ. राशयः ...
  643. ग. श्चारु. क. स्तत्र.
  644. च. छ. ज. मारुतसंक्षोभात्. ग. घ. मारुतसंसर्गैर्मन्दं. क. ङ. झ. ञ. ट. मारुतसं...मन्दं.
  645. झ. ञ. ट. मन्दंच. क. च. छ. ज. मन्दंस्म.
  646. क. घ.---ट. गन्धस्स. ग. गन्धाढ्यः.
  647. ग. च.---झ. ट. ...मुखानिच.
  648. क. अंशुकानीव.
  649. ग. ङ.--ट. कुचौ.
  650. अयंश्लोकः क.---ट. पाठेषुदृश्यते.
  651. ङ.---ट. प्रतिवेष्ठित.
  652. ङ. च. छ. ज. सुखसंसुप्ते.
  653. ख. ङ. झ. ट. प्रेक्षन्तोऽनिमिषाइव. क. च. छ. ज. ञ. प्रेक्षन्तेऽनिमिषाइव.
  654. ङ...झ. ट. राजर्षिविप्र.
  655. क.---ट. रक्षसांचाभवन्कन्याः.
  656. क. स्तथा.
  657. क. ग. दङ्गनाः.
  658. ग. घ. च.---ट. जनकात्मजांतु.
  659. ङ. झ. ट. महाराक्षसराज.
  660. दातरूपो
  661. ग. च. छ. ज. रम्यं.
  662. क.---घ. च. छ. ज. महासंस्तरणोपेतैः.
  663. तस्यचैकतमेदेशे. जातरूपपरिक्षिप्त... इतिश्लोकयोःपौर्वापर्यं क. ग. घ. पाठेषुदृश्यते.
  664. झ. ञ. दिव्यमालोपशोभितं. ट. दिव्यमाल्योपशोभितं. च. छ. ... सोग्र्यमाल्य.
  665. ग. राभरणैर्मुख्यैः.
  666. च. वेदिकांपरमांश्रितः.
  667. ङ. झ. ञ. ट. क्षीबं.
  668. ख. च. छ. ज. राक्षसराजानं.
  669. ङ. झ. ञ. ट. ...नंशुभं.
  670. ङ. झ. ञ. ट. हस्तिनिसंविष्टं.
  671. च. छ. ज. सुमहात्मनः. क. घ. समहाकपिः.
  672. क. ग. घ. रापीडित. च. ... ज. रुत्पीडन.
  673. क. ग. घ. संहतौ.
  674. ग. सलक्षण.
  675. क. ङ.---ट. स्वङ्गुलीयकलक्षितौ.
  676. ङ. झ. ट. संवृतौ.
  677. घ. संहतौपरिघाकारौ उत्तमस्त्रीविमर्दितौ । समौचविपुलौशुद्धौ गन्धोत्तमनिषेवितौ.
  678. ग. विभूषितौ.
  679. ग. च. ... ज. स्तत्र.
  680. ट. रुषिताविव.
  681. ङ. झ. ट. पूर्णाभ्यामुभाभ्यां.
  682. ङ.---ट. राक्षसराजस्य.
  683. क. पूरयामास.
  684. क. ख. घ. ङ. झ. ञ. ट. विराजता.
  685. ङ. झ. ञ. ट. विराजता.
  686. ङ. झ. ज. ट. र्दीप्यमानं.
  687. ग. घ. च. छ. ज. विद्युल्लतैरिव.
  688. ङ. झ. ञ. ट. विराजत.
  689. घ. निषण्णा...
  690. ग. घ. स्तथाचान्याः.
  691. क. ग.---ट. कामिनी.
  692. ख. ङ. झ. ञ. ट. काचिद्वीणां.
  693. ङ. झ. ञ. ट. वरंप्रियतम...
  694. क. लब्ध्वा.
  695. ग. ङ. ञ. ट. सकामेवहि.
  696. क. घ. कामिनी.
  697. घ. कनकवर्णाङ्गीमृदु. क. कनकवर्णाभैमृदु...
  698. च. शुभोदरी.
  699. ग. च. छ. ज. सहैवान्या.
  700. क. ख. मुपगृह्यैव.
  701. ङ. झ. ञ. ट. मथतां.
  702. क. ख. ग. ङ.---ट. चस्वश्रिया.
  703. ख. ग. ङ.---झ. ट. कनकवर्णाभां.
  704. ग. .... तांदृष्ट्वास.
  705. ग. हर्षेणचसमायुक्तो.
  706. क. ननाद.
  707. इदमर्धं ङ.---ज. ञ. ट. पाठेषुदृश्यते.
  708. क. च. छ. ज. निदर्शयानः.
  709. क. रामादुपस्थातुं.
  710. क. ग. नराणामपि.
  711. अ. पानभूमिंददर्शसः. ङ.---झ. ट. भूयस्तत्रचचार... पानभूमौहरिश्रेष्ठःसीतासंदर्शनोत्सुकःइत्यर्धमधिकंचदृश्यते.
  712. ग. ङ. ज.---ट. मुरजेषु.
  713. झ. चेलिकासु.
  714. ख. च. छ.... तदास्तरण. ग. कुथास्तरण.
  715. देशकालाभियुक्तनेत्यर्धानन्तरं क. ग. ङ.---ट. पाठेषु रताधिकेनसंयुक्तां ददर्शहरियूथ... अन्यत्रापिवरस्त्रीणांरूपसँल्लापशायिनाम् । सहस्रंयुवतीनांतुप्रसुप्तसंसददर्शह । देशकालाभियुक्तंतु युक्तवाक्याभिधायि... इतिचत्वार्यर्धानिअधिकानिदृश्यन्ते. एषांतिलकव्याख्यानंचदृश्यते. तथाहि । देशकालाभियुक्तेन तद्विषयपरिज्ञानकु... युक्तवाक्यस्यदेशकालोचितवाक्यस्याभिधानशीलेन । एतत्सर्वं निद्रोद्भ्रमवशादेवबोध्यं । रताधिकेन उत्तमक्रीडावता संयुक्त... भूमिं ददर्श । अन्यत्रापीत्यादिश्लोकद्वयंनव्याःप्रमादान्नपठन्ति । अन्यत्रापि पानभूमिभिन्नेरावणशयनगृहे । बहिस्स्थांपानभू... दृष्ट्वा पुनरभ्यन्तरे शयनस्थानआगत्यान्वेषणं । रूपविषयोयःसँल्लापो वर्णनं तत्पूर्वं शयानानां युवतीनांवरस्त्रीणां सहस्रमुच्यमान गुर्णंददर्श । तत् पूर्वदृष्टं.
  716. क. ङ. झ. ट. रताविरतसंयुक्तं.
  717. ञ. तथा.
  718. झ. ट. भोजनेष्वप्यभक्षितान्. ङ. भोजने ष्वथभक्षितान्.
  719. ङ. झ. ञ. ट. वराहवार्घ्रीणसकान. ज. वराहयूथान्दयितान्. क. ग. वराहगृध्रान्सुकृतान्.
  720. च. छ.... शल्यकान्मृगमायूरान्.
  721. ङ. झ. ट. कृकलान्विविधाञ्छागान्शकानर्ध. च. छ. ज. क्रकरान्विविधाञ्छागान्.
  722. छ. ज. ञ. ...षांश्चानेक.
  723. ङ. झ. ट. छेदाश्च.
  724. ङ. झ. ञ. ट. भोज्यान्युञ्चावचानिच.
  725. च. छ. ज. विमलैर्विविधैरपि.
  726. ङ. ज.---ट. ...धिकां.
  727. क. ख. ततस्तत्र.
  728. ग. संश्लिष्टैः. झ. ञ. सुश्लिष्टशयनासनैः.
  729. च. छ. ज. कृतसुरास्तथा.
  730. क. घ.---ट. ...वीकाः.
  731. क. वासचूर्णाश्वविविधाः.
  732. ङ. झ. ञ. ट. कलशैर्भाजनैः. च. छ. ज. सुकृतैःकरकैः. क.---घ. करकैर्भाजनैः.
  733. क. ङ. झ. ञ. ट. पानश्रेष्ठांतथाभूमिं.
  734. ञ. तानितानिच.
  735. ख. क्वचिदल्पावशेषाणि.
  736. ङ. झ.... त्पीतान्यशेषतः.
  737. ङ. झ. ट. त्पानंविभागतः. ञ. त्पानंविभागशः. च. छ. ज. त्पानानिसर्वशः.
  738. ख. ङ.---ट. क्वचि... वशेषाणि.
  739. क.---ट. शून्यानि.
  740. क. सुप्ताःपुनःपुनः.
  741. ङ. च. छ. झ. ञ. ट. काचिच्चवस्त्रमन्यस्याअपहृत्योपगु... उपगम्याबलासुप्तानिद्राबलपराजिता.
  742. ग. घ. अपहृत्योपगूह्यतां.
  743. ग. ज. उपगम्याबलाः.
  744. क. ग. ङ. झ. ञ.... पुष्पस्य.
  745. क. ड.---ट. मारुतस्तस्य.
  746. ट. रसानांचधनानांच. क. ख. ग. ङ.---ञ. स्नानानांचन्दनानांच. ग. पानानं... चन्दनानांच.
  747. क. स्तास्तत्र.
  748. क. मासीत्तदद्भुतं.
  749. ख. ङ. झ. ञ. ट . समहातेजाः. ग. चमहातेजाः. च. ... सुमहावीरः.
  750. क. ख. ङ. झ. ञ. ट. शङ्कां.
  751. क. ग. घ. च. ज.---ट. नतु.
  752. घ. मूलं.
  753. च. छ. स्त्रियाःसंपरिमार्गणे.
  754. ख. ङ.---ट. शक्यं.
  755. ग. ... च. छ. ज. नात्र. ख. नापि.
  756. क. त्रैवपश्यति.
  757. ख. ग. ङ.---ट. प्रस्थातुं.
  758. ङ. छ.---ट. भूयस्सर्वतःश्रीमान्. ... भूयस्तांपुरींश्रीमान्. घ. ज. भूयस्तत्परःश्रीमान्.
  759. च. छ. ज. पानभूमिंसमुत्सृज्यविचेतुंचप्रचक्रमे.
  760. क. ग. घ. झ. ञ. ट. तांविचेतुं.
  761. ङ.---ट. संस्थितोलता. घ. संश्रितोलता.
  762. क. ग. घ. च. छ. ज. ध्रुवंतु. ङ. झ. ञ. ट. धुवंनस... ध्रियते.
  763. क. ग.---च. ज.---ट. बाला.
  764. च. छ. प्रतिष्ठिता.
  765. घ. समाजसंगतिः.
  766. ङ. झ. ट.मुपासि... ख. मुपेष्यामि.
  767. क. ग. किंमां.
  768. क. घ. ङ. झ. ट. यच्चकरोति. ख. यञ्चकरोतिच.
  769. क. ङ. दनिर्वेदकरं.
  770. ख.---ट. ...टांश्चविचेष्यामि.
  771. क. घ.---ट. पाठेष्विदमर्धंदृश्यते.
  772. क. विविधास्तथा.
  773. ख. गृहकानिच.
  774. क. ख. ग. ङ. ञ. ...क्वचित्.
  775. च. छ. ज. अपावृतानि.
  776. क. ग.---ट. न्यवघट्टयन्.
  777. ङ.---झ. ट. त्पतन्निव.
  778. क. सर्वानप्यव...श्च.
  779. ङ.---झ. ट. वीथ्यश्च.
  780. क. ग. संश्रिताः.
  781. क.---ट. श्वभ्राश्च.
  782. क. ग. सीतासुमध्यमा.
  783. झ. ञ. ...
  784. घ. राजकन्याः.
  785. ङ.---ट. साजनकात्मजा.
  786. ग. देवकन्याः. ख. राजकन्याः.
  787. च. छ. बलात्कृताः.
  788. ख. घ. ङ. झ. ञ. ट. विषसादमहाबाहुः. ग. विषादमगमद्वीरो. क. च. छ. ज. विषादमगमद्धीम...
  789. ङ.---ट. पुनरुपागतः
  790. क. विमानाग्राद्धनुमान्.
  791. ख. सर्वाङ्गसुन्दरीं.
  792. क.---ङ. झ. ञ. ट. नच.
  793. ङ. झ. ... सादृश्यतेतुकिं.
  794. ङ.---झ. ट. रावणेनहृताबलात्.
  795. क. ख. ङ. पीडनेनच.
  796. ग. पापेन.
  797. क. झ. ट. भक्षितावा.
  798. ङ. ञ. ट. भामिनी.
  799. ज. रहो...नहिता.
  800. ङ. झ. ट. भृशं.
  801. ङ. झ. ट. लालप्यतेबाला. क. घ. च. छ. ञ. लालप्यतेमन्दं. ग. विलपतेमन्दं.
  802. क. ...ङ.---ट. कुलेजाता.
  803. च. छ. ज. सुधार्मिका.
  804. ग. ङ.---ट. मतिं.
  805. ग. ङ. ज. झ. ञ. न्प्रविचारयन्. ... न्विवचारह. क. न्प्रव्यचारयत्.
  806. च. छ. ज. प्रवेशश्चापि.
  807. क. ञ. लङ्कायां.
  808. क.---ट. किंवा.
  809. ङ. झ. ञ. ट. वापिसंगताः. क. च. छ. ज. वामहाबलाः.
  810. ङ. झ. ञ. ट. कि...न्धामनुसंप्राप्तं.
  811. क. ग. घ. च. छ. ज. समनुप्राप्तौ.
  812. ङ. झ. ञ. ट. परुषंवचः.
  813. ङ.---ट. तीक्ष्णंक्रूरमिन...
  814. क. घ. शत्रुघ्नोपिमरिष्यति.
  815. क. च. छ. ज. वालिनोमृतिदुःखेन.
  816. क. ग. दुःखकर्शिता.
  817. ङ. झ. ञ. ट. पञ्चर... मागताराज्ञी. क. च. छ. ज. पञ्चत्वंचगताराज्ञी.
  818. ङ. झ. ञ. ट. प्यङ्गदस्तस्माद्विजहिष्यतिजीवितं. च. छ. ज. प्यङ्गदोबा... स्तस्मात्सनभविष्यति.
  819. घ. शोकेन.
  820. ख.---ङ. झ. ञ. ट. अभिभूताः.
  821. ङ.---ट. कपिनाथेन.
  822. च. छ. ... निरोधेषुचवानराः.
  823. क. च. छ. ज. कर्शिताः.
  824. ङ.---झ. समेषु.
  825. क.---ट. नहि.
  826. ग. महाबलौ.
  827. ङ. झ. ट. तरस्विनः.
  828. ख. ग. ङ.---ट. अदृष्ट्वा.
  829. ङ. झ. ञ. ट. चितिं.
  830. घ. प्रदीप्तं.
  831. ख. छ.---ञ. सम्यग्लिङ्गिनं.
  832. क. ग.---ट. इदमप्यृषिभिर्दृष्टं.
  833. झ. ञ. ट. चिररात्राय.
  834. क. च. छ. ज. ...प्रति.
  835. च. छ. ज. ञ. मदृष्ट्वायतेक्षणां.
  836. क. ग. ङ.---ञ. यदितुप्रति. घ. यदिप्रतिगमिष्यामि.
  837. ग. ङ. झ. ञ. ट. ...इतस्सर्वैः. के. घ. च. छ. ज. सहितैः.
  838. ङ. झ. ञ. ट. जीवन्प्राप्नोतिभद्रकं.
  839. ग. घ. च. छ. ज. त्प्राणान्हिरक्ष्यांमो.
  840. ... ख. झ. ञ. ट. ध्रुवोजीवति. क. ध्रुवंजीवति. ठ. श्रेयोजीवितसंगमः.
  841. ङ. झ. ट. धारयन्बहु.
  842. इदमर्धं ङ.---ट. ...पाठेषुदृश्यते.
  843. क. घ. च. छ. ज. ञ. रामपत्नीहृतायेनप्रत्याचीर्णं.
  844. ख. घ. ञ. अथचैनं.
  845. क. ग. ङ. च. झ. ञ. ट. चिन्तासमापन्नः.
  846. क. ख. ङ. झ. ञ. ट. त्सीतांन. ग. च. छ. ज. ...
  847. क.---ट. चापिमहतीयंमहाद्रुमा.
  848. ख. इमामभि.
  849. क. ग.---ट. वसून्रुद्रान्.
  850. क. ञ. मरुतोपिवा. ...
  851. ग.---ट. राक्षसान्देवीमिक्ष्वाकु.
  852. घ.---ट. सिद्धीमिव. क. स्वसिद्धिमिवयोगिने.
  853. क. ग. चिन्तयाग्रथिते. ख. ... चिन्ताविग्रथिते.
  854. क. ग. ङ.---ट. न्महाबाहुः.
  855. ग. घ. नमश्च.
  856. ङ. झ. ञ. ट. चन्द्राग्नि.
  857. ग. इति... ऽञ्जलिंकृत्वा. क. इतितेभ्यो. ञ. सतुतेभ्यो.
  858. क. ख. ङ.---झ. ट. नमस्कृत्वा.
  859. च. छ. ज. ञ. सोशोकवनिकांगत... ख. घ. ङ. झ. ट. सोशोकवनिकांप्रति.
  860. ङ.---ट. पुण्या.
  861. ङ.---ट. विश्वात्मा.
  862. घ. ञ. ट. प्रवात्यसौ... ख. झ. प्रवायति.
  863. ङ. झ. ट. सिद्धिंदिशन्तुमेसर्वे. क. कार्यसिद्धिंप्रयच्छन्ति.
  864. ङ. झ. ञ. ट. न्देवाश्चैवतपस्विनः. क. च. छ. ...ज. न्वेदाश्चैव.
  865. क. सोमसूर्यौ. ख. इन्द्रादित्यौ.
  866. झ. ञ. सर्वएवच.
  867. क. ग. च. छ. ज. दास्यन्तिसिद्धिं.
  868. ग. च. छ. ...येचान्येभूताश्च. घ. ङ. झ. ञ. येचान्येप्यदृष्टाः.
  869. क. च. छ. ज. समुन्नसं.
  870. ङ. झ. ञ. तुल्यवर्चसं.
  871. ङ.---ट. ...हीनेन.
  872. नृशंसमूर्तिना.
  873. क. अवप्लुत्य.
  874. ख. झ. ञ. ट. तथाम्रवणसंपन्नाँल्लताशतसमन्वितान्. ङ. च. छ. ज. तथाम्रवणसंछन्नाँल्लतागृहसम...
  875. ङ. च. ञ. ट. विहङ्गैः.
  876. ङ. झ. ञ. ट. हनुमान्बली.
  877. ङ. झ. प्रहृष्टमनुजां.
  878. घ. बहुपक्षि. ख. मृगद्विजमदाकुला...
  879. समाकुलां. क. मदाकुले. ङ. झ. ट. मदाकुलां.
  880. ङ. झ. ट. पक्षैर्वातैः.
  881. ञ. समावृताः.
  882. च. छ. ज. ञ. सर्वादिशाभि धावन्तं. ख. ग. सर्वादिशोविधावन्तं. घ. ङ. झ. ट. दिशः सर्वाभिधावन्तं.
  883. ग. सुभूषिता.
  884. ङ. झ. ट. स्तरसाबहु... पिताः. घ. स्तरसाहिप्रकंपिताः.
  885. क. च. छ. ज. कपिनोद्धताः.
  886. ग. जीर्णपत्रफल. ञ. शीर्णपत्र.
  887. ङ. झ. ट. पुष्पपत्र.
  888. ग. घ. ङ. झ. ञ. ट. विधूत.
  889. ङ. झ. ञ. ट. निपीत.
  890. च.---ञ. हस्तैस्तु.
  891. ङ. झ. ञ. ट. तयैवाशोक.
  892. ख. ङ. च. झ. ञ. ट. वनपादपा.
  893. ङ. झ. ञ. ट. ...षिवेगेन. च. छ. ज. प्रावृट्प्रवृद्धानि.
  894. ख. ग. ङ. ञ. ट. विचरन्ददृशेकपिः.
  895. ग. घ. ङ. झ. ञ. ट. बुद्धपद्मोत्पल.
  896. ...---ट. श्चक्रवाकोपशोभिताः.
  897. ख. छ. ज. शुभाभिः.
  898. क. रुपसंवृताः. घ. रभिसंस्कृताः.
  899. क.---घ. च. छ. ...कसमावृताः.
  900. क. ग.---ट. वनाः.
  901. ङ. झ. ञ. ट. वृक्षसमावृतं.
  902. क. रजतपर्वतं.
  903. घ. तोयांतां.
  904. ...तत्र.
  905. क. च. छ. ज. गणावृताः.
  906. ङ.---ज. वापि.
  907. ख. ञ. निर्मितांविश्व.
  908. घ. च. छ. ज. लतावितानैः.
  909. क. ङ.---ट. समहाकपिः.
  910. च. हेममयीभिश्च.
  911. ङ. झ. ञ. ... स्रवणानिच.
  912. घ. गिरिसंनिभान्.
  913. क. घ. ङ. ट. महाकपिः.
  914. ङ. झ. ट. सर्वतः.
  915. ग. ङ. झ. ञ. ट. तान्का... क्षगणान्मारुतेनप्रकंपितान् । किङ्किणीशतनिर्घोषान्दृष्ट्वा.
  916. क. च. छ. ज. मागतः.
  917. क. च. छ. ज. हनुमांस्तर...
  918. क. ग.---ट. महावेगः.
  919. झ. ञ. संतपन्तीं.
  920. ग. ङ.---ट. चन्दनैश्चंपकैश्चापि.
  921. क. ख. ग. ङ. च. छ. ... ञ. ट. राजमहिषी.
  922. ङ---ट. राजमहिषी.
  923. ख.---ङ. ञ. ट. सदा.
  924. घ.---ट. ध्रुवं.
  925. ङ. झ. ञ. ... साद्येह. घ. साध्वीह.
  926. ङ.---ट. सुकर्शिता.
  927. ख.---ट. वनवासरता.
  928. क. सदा.
  929. ङ. झ. ञ. चार्या. ...
  930. ... नूनं.
  931. ग. मैथिली.
  932. ख. घ.---ट. शुभजलां. क. शीतजलां.
  933. ख. ग. ङ.---ट. शीतजलां.
  934. झ. ञ. ट. गत्वा.
  935. ग. पुत्रीं.
  936. घ. समीक्षमाणस्सर्वत्र. क. वीक्षमाणस्तुतत्रस्थो.
  937. ग. ङ.---ट. रम्यैः.
  938. ...ङ. झ. ञ. ट. समूलंपुष्परचितैः. क. ग. च. छ. ज. समूलंपुष्पविचितैः. ख. आमूलपुष्पोपचितैः.
  939. ङ. झ. ट. शिखप्रभाः.
  940. ...ख. ङ. झ. ञ. ट. विबुधोद्यानं.
  941. ख. अभिवृद्धमिवा.
  942. क. ग. ङ. झ. ञ. ट. श्रियायुतं.
  943. क. तद्वितीयमिवाकाशं.
  944. क. ङ.---ट. गणद्विजैः.
  945. क. घ.---ट. मनोहरं.
  946. ख. घ. ङ. झ. ... मूर्जितं. ग. च. छ. ज. मुत्तमं.
  947. ङ. झ. ञ. ट. निर्मलं.
  948. ग. चन्द्रलेखामिवावृतां.
  949. क.---ट. मन्दप्रख्याय.
  950. च. ... ज. पद्मिनीमिवश्रियं.
  951. ङ.---ट. पीडितां.
  952. ङ. झ. ञ. ट. परिक्षीणां. ग. परिक्लिन्नां. घ. व्यसनानामकोविदा...
  953. ग. घ. ङ. ट. नित्यदुःख.
  954. क. ग. जनं.
  955. ङ. झ. ञ. ट. श्वगणेनावृतामिव. ग. श्वगणेनसमावृतां.
  956. ... प्रतिलंबया.
  957. ङ. झ. ञ. ट. विलोक्य.
  958. ग. च. ज. ह्रियमाणातुसा.
  959. घ. क्रूररूपिणा.
  960. ञ. सादृष्टा. ङ. झ. ट. ...सा.
  961. ग. तेजसास्वेन.
  962. झ. ट. नीलकण्ठी.
  963. ङ. झ. ट. रक्षोगणनिपीडितां.
  964. घ. वीक्षमाणामितस्ततः.
  965. घ. ...लमेघैः.
  966. ङ. झ. ञ. ट. बुद्धिस्तथा.
  967. ग. निरीक्ष्यतां. ङ.---ट. निरीक्ष्यच.
  968. क. ङ. झ. ञ. ट. रुपपादयन्.
  969. घ. ङ. झ. ट. गात्रशोभीनि. क. च. छ. ज. शाखाशोभीनिलक्षये.
  970. च. छ. ज. सुसंस्कृतौकर्णवेष्टौ.
  971. क. च. छ. ज. ञ. श्वदंष्ट्रौचापिसंस्थितौ.
  972. क. ग. च. ज. अनयैवप्रमुक्तानि...
  973. तथाप्यनूनं. ग. च. छ. ज. ञ. तथाहिनूनं.
  974. ग. घ. ङ. झ. ट. यस्य.
  975. ङ. झ. ञ. द. श्चतुर्भिरिहतप्यते.
  976. ञ. विभुः.
  977. ग. घ. विनासीतां.
  978. ट. तथा.
  979. घ. मेधावी.
  980. घ. हेमाङ्गां.
  981. ग. च. छ. ज. वानरेन्द्राणां.
  982. झ. ञ. ट. ल्लोकविश्रुतः.
  983. क. चेयमवेक्षिता.
  984. ङ. झ. ... ट. जनकस्य.
  985. ङ. झ. ञ. ट. मैथिलराजस्य.
  986. च. छ. ज. मनस्विनः. क. ग. यशस्विनः.
  987. झ. ञ. ट. कष्टानि.
  988. ...ग. विजनं.
  989. ङ. झ. ट. शुश्रूषणापरा. ञ. शुश्रूषणेपरा.
  990. ख. ग. ङ. झ. ञ. ट. द्रष्टुमिच्छति.
  991. ग. नूनमस्याःपुनः.
  992. घ. ट. भार्याःशोभनं. ङ. झ. नार्याः ... ख. नार्याभूषणादपिभूषणं.
  993. क. घ.---ट. एषाहि.
  994. क. ग. ङ.---ट. शोभनार्हा.
  995. क. ग.---ज. ञ. ट. ज्ञात्वा.
  996. झ. ट. संनिभेक्षणा.
  997. क. संरक्षिता.
  998. क. ख. ग. ङ.---ट. निपीड्यमाना.
  999. ग. घ. दृढंसंजनयन्त्यशोकाः.
  1000. दिनव्यपायेन. च. छ. ज. हिमव्यपायेनतु.
  1001. ङ. झ. ञ. ट. शीतरश्मिः.
  1002. छ. इत्येवसर्वं.
  1003. ट. सुजातबुद्धिः. ग. विनम्रबुद्धिः. ङ. झ. तुजातबुद्धिः.
  1004. क. च. छ. ज. ञ. निशीथे.
  1005. ञ. ट. निर्मलोदयः.
  1006. क. ग. अकर्णींशङ्कुकर्णींच.
  1007. ग. अतिदीर्घोत्तमाङ्गीं.
  1008. ग. लंबोरुं.
  1009. घ. लंबनासिकां.
  1010. झ. ...दीर्घां.
  1011. क.---ट. दीर्घांचकुब्जांच.
  1012. ग. करालीं.
  1013. क. महाप्रास.
  1014. ग.---ट. शिवामुखाः.
  1015. घ. ङ. झ. ञ. ट. हयपादाश्च. च. छ. ज. शिववक्त्राश्च... हयवक्त्राश्च.
  1016. ग. घ. खरकर्णाश्वकर्णिकाः.
  1017. छ. ज. गोकर्णाहस्तिकर्णाश्चहरिकर्णास्तथा.
  1018. ङ. झ. ट. अतिना... श्चिञ्चतिर्यक्श्वासाअनासिकाः.
  1019. ग. कृशोदरीः. ट. कुचोदरा:.
  1020. ङ. छ. झ. ञ. ट. जिह्वाननास्तथा.
  1021. झ. ञ. ट.... धूम्रकेशिन्यो.
  1022. झ. ञ. ट. सुरामांससदाप्रियाः.
  1023. क. वैदेहीं.
  1024. क. दर्शयामास.
  1025. घ. ञ. हनूमान्मारुता...
  1026. क. ख. घ.---ट. भूषितां.
  1027. ङ. झ. ञ. ट. सतांभर्तृहिते. च. छ. ज. सतांपतिहिते. ग. सदाभर्तृहिते.
  1028. क. ग.... ङ. झ. रक्षसांवशे.
  1029. ङ. झ. ञ. ट. हनुमास्तत्र.
  1030. ङ. ट. लतामकुसुमामिव.
  1031. क. ग. ङ. झ. ट. विभातिचनभाति...
  1032. ङ. महीनां.
  1033. ग. नागकन्यामिव.
  1034. ग. ततस्ततः.
  1035. घ. ङ. झ. ञ. ट. तांक्षामां. क. च. छ. ज. तां... ग. सीतांसमविभक्ताङ्गीं.
  1036. क. च. छ. ज. तथाश्रूणि.
  1037. क. घ. च. ज.---ट. नमस्कृत्वाच.
  1038. ङ. ज. झ. ट. ब्रह्म...षान्स.
  1039. घ. ङ. च. झ. ञ. ट. प्राबोध्यत.
  1040. ग. विबुध्यच.
  1041. ङ. झ. ञ. ट. महाभागो.
  1042. ङ. झ. ट. नतु.
  1043. ग. ङ.---ट. नगैर्विविधैः.
  1044. ग. ङ. ट. मत्तैश्च.
  1045. क. ङ. झ. ञ. ट. परमाद्भुतैः.
  1046. क. ग. घ. च. ... विविधैर्वृतां.
  1047. ख. ङ. झ. ञ. ट. तोरणां.
  1048. ख. झ. ञ. ट. अङ्गनाःशतमात्रंतु.
  1049. ख. झ. ञ. ट. मनुव्रजन्.
  1050. ... काञ्चनीश्चापिजगृहुः.
  1051. ङ. झ. ञ. ट. काञ्चनैश्चैव.
  1052. ग. ङ.---ट. मण्डलाग्राबृसीश्चैव. क. घ. मण्डलाग्रानसींश्चैव.
  1053. ... वहन्त्यःपृष्ठतो.
  1054. क.---ङ. छ. झ. ञ. ट. पात्रीं.
  1055. ङ. झ. ञ. ट. भ्राजतीं.
  1056. क. परिजग्राह.
  1057. च.... ज. वदनांबुजाः.
  1058. ख. घ.---ञ. समाल्याकुल.
  1059. च.---ट. प्रियभार्याः.
  1060. ङ. झ. ञ. ट. सपुष्पमवकर्षन्त. घ. च. छ. ज. सपुष्पमनु.
  1061. ङ. च. ज.---ट. पुष्पशतावृतः. घ. पुष्पव. ...ः.
  1062. क. ख. घ.---ट. मुपसंक्रान्तं.
  1063. घ. प्रध्यातुं. ङ. झ. ट. विज्ञातुं.
  1064. ङ.---ट. तदा.
  1065. इदमर्धं क. ङ.---ट. ...षुदृश्यते.
  1066. क. ख. ङ. ज. झ. ट. सनिर्धूतः.
  1067. ङ. झ. ञ. ट. पत्रेगुह्यान्तरे.
  1068. ङ.--ट. मतिमान्.
  1069. क. च. ज. ...तां.
  1070. ङ.---ट. रसितापाङ्गीं.
  1071. घ. ह्यनिन्दिता.
  1072. क. ख. घ. ङ. छ.---ट. ऊरुभ्यामुदरंछाद्य.
  1073. क. घ.---ट. दीनां.
  1074. ख. ङ. ... ट. मण्डनदिग्धाङ्गीं.
  1075. क. ख. विभातिचनभातिच.
  1076. क. शोकध्यानपरायणां.
  1077. क. ख. घ.---ज. ञ. ट. वेष्टमाना...
  1078. झ. ट. वृत्तशीलेकुले.
  1079. ख. विनाशितां.
  1080. क. ख. ङ. ज. झ. ट. प्रज्ञामिव.
  1081. ङ. ञ. पूजामपहतामिव... पूजांप्रतिहृतामिव.
  1082. ङ. झ. ट. तमोग्रस्तेन्दु.
  1083. क. घ. च.---ट. माकुलामिवपद्मिनीं.
  1084. क. घ. शोकाकुलां.
  1085. ख. ङ. झ. ट. ...डितां. क. गृहीतांबलिनास्तंभे.
  1086. क. सीतां.
  1087. ङ. झ. ज. ट. परिवृतां.