वाल्मीकिरामायणम्-सुन्दरकाण्डम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
वाल्मीकिरामायणम्-सुन्दरकाण्डम्
वाल्मीकिः
१९१२

SRIMAD VALMIKI RAMAYANA

A CRITICAL EDITION


With the commentary of Sri Govindaraja

AND

Extracts from many other commentaries and Readings.




SUNDARAKĀNDA 5.



EDITED AND PUBLISHED

BY

T. R. Krishnacharya,

Proprietor, Madhva Vilâs Book Depot, Kumbakonam.




Printed by B. R. Ghanekar for the proprietor,

at the "Nirnaya-sagar" Press, 23, Kolbhat Lane,

BOMBAY



1912







(Registered according to the Act XXV of 1867.)



[All rights reserved by the publisher. ]

॥ श्रीः ॥

श्रीमद्वाल्मीकिरामायणम् ।

श्रीमद्गोविन्दराजीयव्याख्यानसमलंकृतम् ।

तथा

तिलकप्रभृत्यनेकापूर्वव्याख्यानोद्धृतैः

गोविन्दराजीयानुक्तापूर्वविषयैश्च संवलितम् ।



सुन्दरकाण्डम् ५.

एतच्च

कुम्भघोणस्थेन श्रीमन्मध्वविलासपुस्तकालयाधिपतिना

टी. आर्. कृष्णाचार्येण

अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण

संशोध्य​

मुंबापुर्यां​

तुकाराम जावजी इत्येतेषां निर्णयसागरमुद्रणयन्त्रे मुद्रयित्वा प्रकाशितम् ।


शाके १८३४ परिधाविनामसंवत्सरे ।








इदं पुस्तकं १८६७ संख्याकराजनियमस्य २५ संख्याकविभागानुसारतो लेखारूढं

कृत्वाऽस्य सर्वेऽधिकाराः प्रसिद्धिकर्त्राः स्वाधीना रक्षिताः ।

श्रीः

श्रीमद्वाल्मीकिरामायणम् ।

श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।



सुन्दरकाण्डम् ५

श्रीरामचन्द्राय नमः ॥

प्रथमः सर्गः ॥१॥

सीतान्वेषणाय लङ्काजिगमिषया महेन्द्रगिरिशिखराज्जलधिमुल्लङ्घयताहनुमता मध्येसमुद्रं तच्चोदनया जलमध्यादभ्युद्गच्छतःस्वशिखरे स्वस्य​विश्रममर्थयतोमैनाकगिरेः स्वकरतलसंस्पर्शनेन संमाननं ॥ १ ॥ तथा देवैः स्वबलपरीक्षणाय वरदानपूर्वकं प्रेषितया राक्षसरूपधारिण्यासुरसया स्वनिगरणाय बहुयोजनपरिमाणनिजवदनव्यादाने स्वतनुतनूकरणपूर्वकं तदुदरप्रवेशेन तदहिंसयैव बहिर्निर्गमनं ॥२ ॥ तथा सिंहिकाख्ययामहाराक्षस्या स्वच्छायाग्रहणपूर्वकं स्वग्रसनाय बहुयोजनविस्तीर्णनिजमुखव्यादाने स्वशरीरसंकोचनपूर्वकं तन्मुखप्रवेशेन तदुदरविदारणेन तदसुहरणपूर्वकंबहिर्निर्गमनं ॥३॥ तथा राक्षसजनासंभ्रमाय स्वशरीरतनुकरणेन लङ्काबहिस्स्थलंबगिरिशिखरे निपतनं ॥ ४ ॥

ततो रावणनीतायास्सीतायाश्शत्रुकर्शनः ॥ इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥१॥


 तत्त्वज्ञानसमुच्चयो घनदयासारस्य सारो महान्निष्कर्षः कमलानिवासचरणद्वन्द्वानुरागस्मृतेः ॥ अक्लेशः परिपाक एष जगतामक्षय्यपुण्यावलेरस्माकं निधिरक्षयो विजयते श्रीमाञ्श​ठारिर्गुरुः ॥ १॥ श्रीरामायणभूषायै प्रवृत्तो रामभक्तितः ॥ व्याख्यां सुन्दरकाण्डस्य तिलकं कलयाम्यहम् ॥ २ ॥ उक्तं परत्वासाधारणं समस्तकल्याणगुणाकरत्वं किष्किन्धाकाण्डे । अत्र सर्वसंहर्तृत्वमुच्यते । वक्ष्यति हि तत् "ब्रह्मा स्वयंभूः" इत्यादिना । यद्वा पूर्वस्मिन्काण्डे सर्वथा मित्रसंरक्षणं कार्यमित्युक्तं । अत्र दूतेन पतिव्रतया चैवं वर्तितव्यमित्यर्थः प्रतिपाद्यते । यद्वा पूर्वत्र सर्वरक्षणप्रवृत्तस्य विष्णोराचार्यरूपपुरुषकारलाभ उक्तः । अधुना आचार्यकृत्यमुच्यते । तत्र प्रथमे सर्गे शिक्षणीयशिष्यान्वेषणमुपपाद्यते । तत इत्यादि । ततः जाम्बव-

त्प्रोत्साहनानन्तरं । चारणाः सङ्घचारिणो देवगायकाः तैराचरिते पथि आकाशे । रावणनीतायास्सीतायाः पदं स्थानमन्वेष्टुमियेष । शत्रुकर्शनः तदन्वेषणविरोधिनिरसनसमर्थः । यद्वा चारणाचरिते पथि गत्वा सीतायाः पदमन्वेष्टुमियेष । यद्वा यथापाङ्क्तमेवान्वयः । आकाशेपि पदन्यासान्वेषणसमर्थोयमिति बुद्धिचातुर्यातिशय उच्यते । अनेन शिष्यस्थानान्वेषणपरगुरुस्वरूपमुच्यते । ततः मुद्राप्रदानपूर्वकभगवदनुज्ञालाभानन्तरं शत्रुकर्शनः। "गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः। अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते" इत्युक्तरीत्या अज्ञाननिवर्तनशीलो गुरुः । चारयन्ति आचारयन्ति धर्मानिति चारणाः पूर्वाचार्याः तैराचरिते पथि । "महाजनो येन गतस्स पन्थाः" इत्युक्तसदाचारे स्थित इति शेषः । रावयति असत्प्रलापा-


श्रीरामोजयति ॥ रामानु० श्रीमत्सुन्दरकाण्डेव्याख्येयानिव्याक्रियन्ते । पूर्वस्मिन्काण्डेमनसागमनंकृतमित्युक्तं । इदानींकायेनापिगमनंकर्तुमैच्छदित्याशयेनाह---ततइति ॥ अत्रगन्तुमितिपदमध्याहर्तव्यं । शत्रुकर्शनोहनुमान् रावणनीतायाःसीतायाः पदं निवासस्थानं अन्वेष्टुं चारणाचरितेपथि वर्त्मनि गन्तुमियेषेतियोजना । शि० चारणैः आचरिते अतिसंचारविशिष्टे ॥ १ ॥

वा. रा.१४९

दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः ॥ समुदग्रशिरोग्रीवो गवांपतिरिवाऽऽबभौ ॥ २ ॥
अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ॥ धीर[१]स्सलिलकल्पेषु विचचार यथासुखम् ॥ ३ ॥
द्विजान्वित्रासय[२]न्धीमानुरसा पादपान्हरन् ॥ मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी ॥ ४ ॥
नीललोहितमाञ्जिष्ठ[३]पैत्त्रवर्णैस्सितासितैः ॥ [४]स्वभावविहितैश्चित्रैर्धातुभिस्समलंकृतम् ॥ ५ ॥
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः ॥ यक्षकिन्नरगन्धर्वैर्देव[५]कल्पैश्च पन्नगैः ॥ ६ ॥
स तस्य गिरिवर्यस्य तले नागवरायुते ॥ तिष्ठ[६]न्कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥ ७ ॥
स सूर्याय महेन्द्राय पवनाय स्व​यंभुवे ॥ भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ ८ ॥
अञ्जलिं प्राङ्मुखः [७]कृत्वा पवनायात्मयोनये ॥ [८]ततोभिववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ ९ ॥
प्ल​वङ्गप्रवरैर्दृष्टः प्ल​वने कृतनिश्चयः ॥ ववृधे राम[९]वृद्ध्यर्थे समुद्र इव पर्वसु ॥ १० ॥
निष्प्रमाणशरीरस्सँल्लिलङ्घ​यिषुरर्णवम् ॥ [[१०]प्रगृह्यं बलवान्बाहू लङ्कामभिमुखः स्थितः] ॥
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ ११ ॥


न्कारयतीति रावणः अविवेक: तेन नीतायाः स्ववशं प्रापितायाः सीतायाः अनादिभगवत्परतन्त्रचेतनस्य । सीताशब्देनायोनिजत्वोक्तेः । स्त्रीलिङ्गेन पारतन्त्र्योक्तेश्च । स्त्रीप्रायमितरत्सर्वमिति ह्युक्तं । पदं स्थानं संसारमन्डलमन्वेष्टुं । सात्त्विकसम्भाषणादिचिह्नं वा । तथोक्तं "विष्णोः कटाक्षश्चाद्वेष आभिमुख्यं च सात्त्विकैः । संभाषणं षडेतानि त्वाचार्यप्राप्तिहेतवः" इति । यद्वा पदं व्यवसायमन्वेष्टुं कस्य चेतनस्य भगवत्प्राप्तावध्यवसाय इत्यन्वेष्टुं । इयेष । "पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु" इत्यमरः । अत्रैकादशसहस्रश्लोका गता । द्वादशसहस्रस्यादिमोयं श्लोकः । अत्र गायत्र्याः द्वादशमक्षरं प्रयुक्तं । तदवलोकनीयं विद्वद्भिः ॥ १ ॥ निष्प्रतिद्वन्द्वं यथा भवति तथा दुष्करं चिकीर्षन् समुदग्र​शिरोग्रीवः समुन्नतशिरोग्रीवः । गवां पतिः वृषभ ॥ २ ॥ शाद्बलानांस-

लिलकल्पत्वं वैडूर्यवर्णतया ॥ ३ ॥ केसरीव बभाविति शेषः ॥ ४ ॥ नीलेति अत्र यच्छब्दोध्याहार्यः । यदेवंविधं तलं तत्र तिष्ठन्नित्यन्वयः । पत्रवणै: पत्रश्यामैः । "पलाशो हरितो हरित्" इति हलायुधः । सितासितैः कल्माषैः । स्वभावविहितैः स्वतस्सिद्धैः ॥ ५-७ ॥ स्वयंभुवे चतुर्मुखाय । भूतेभ्य: देवयोनिभ्यः ॥ ८ ॥ आत्मयोनये स्वकारणभूताय । दक्षिणः समर्थः । हनुमान् प्राङ्मुखःसन् आत्मयोनये पवनाय । अञ्जलिं कृत्वा ततो दक्षिणां दिशं गन्तुं ववृध इत्यन्वयः । हिः पादपूरणे । अञ्जलिं प्राङ्मुखः कुर्वन्नित पाठस्त्वयुक्तः शतृप्रत्ययेन प्राङ्मुखत्वविशिष्टाञ्जलिकरणदक्षिणदिग्गमनोद्योगयोरेककालिकत्वप्रतीत्या विरोधात् । नहि प्राङ्मुखस्यैव सतो दक्षिणदिग्गमनोद्योगो युज्यते ॥ ९ ॥ रामवृद्ध्यर्थे रामप्रयोजनार्थे ॥ १० ॥ निष्प्रमाणशरीरः निर्मर्यादशरीरः । बाहु-


रामानु० निष्प्रतिद्वन्द्वं प्रतिद्वन्द्वान्निष्कान्तं । प्रतिबन्धकरहितमित्यर्थः ॥ २ ॥ रामानु० वैडूर्यवर्णेषु हरितत्व​संवलितशौक्ल्यविशिष्टतयावैडूर्यवर्णत्वं । शाद्वलानांसलिलकल्पत्वं शैत्यमार्दवादिना ॥ ३ ॥ स० सूर्याय स्व​स्यविद्योपदेष्टृत्वाल्लोकदृष्ट्या । महेन्द्राय व्यवहारसिद्ध्य​र्थेप्रकृतसीताप्रतिकृतिसंनिहितत्वात् । यथोक्तंभगवत्पादैः --- "तस्यास्तुतांप्रतिकृतिंप्रविवेशशक्रः" इत्यादि । पवनाय पितृत्वात् । स्वयंभुवे सर्वगुरुत्वात्स्वस्यवरदानाद्वा । भूतेभ्यः विघ्न​निवारकेभ्योदेवेभ्य । अञ्जालिं हस्तद्वयमेलनं ॥ ८ ॥ स० वृद्ध्यर्थेस्व​पितृत्वोपाधिना पुनरपिवायुंप्रणमति । अञ्जलिमिति । स्वयोनये स्वकारणाय । अथवा आत्मैवयोनिःस्वोत्पत्तिकारणं यस्य तस्मैरामायेतिवा ॥ ९ ॥ स० रामंवृद्ध्यर्थे रामयशोवृद्ध्यर्थे । योववृधे सप्ल​वङ्गप्रवरैर्दृष्टइत्यन्वयः । तेन नपौनरुक्तयं । अथवा अरामवृद्ध्यर्थमितिच्छेदः । अर्थस्तु नविद्यतेरामोयेषांस्वपक्षीयत्वेन तेअरामा । यद्वा अरामाः रामविरुद्धाः । तेषांवृद्ध्यर्थे छेदनार्थे । 'वृधु हिंसायां' इतिधातुव्याख्यानात् । यद्वा वृद्धिरभिवृद्धिः तस्याअर्थोनिवृत्तिस्तमुद्दिश्य । 'अर्थोऽभिधेयरैवस्तुप्रयो

स चचालाचल[११]श्चापि मुहूर्ते कपिपीडितः ॥ तरूणां पुष्पिताग्राणां सर्वे पुष्पमशातयत् ॥ १२ ॥
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना ॥ सर्वतः [१२]संवृतश्शैलो बभौ पुष्पमयो यथा ॥ १३ ॥
तेन चोत्तमवीर्येण पीड्यमानस्स पर्वतः ॥ [१३]सलिलं संप्रसुस्राव [१४]मदं मत्त इव द्विपः ॥ १४ ॥
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ॥ रीतीर्निर्वतयामास काञ्च​नाञ्जनराजतीः ॥ १५ ॥
मुमोच च शिलाश्शैलो विशालास्समनश्शिलाः ॥ मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥ १६ ॥
गिरिणा[१५] पीड्यमानेन पीड्यमानानि [१६]सर्वतः ॥ गुहाविष्टानि [१७]भूतानि विनेदुर्विकृतैस्स्वरैः ॥ १७ ॥
[१८]महासत्त्वसन्नादश्शैलपीडानिमित्तजः ॥ पृथिवीं पूरयामास दिश[१९]श्चोपवनानि च ॥ १८ ॥
शिरोभिः [२०]पृथुभिस्सर्पा व्यक्तस्वस्तिकलक्षणैः ॥ वमन्तः पावकं घोरं ददंशुर्दशनैश्शिलाः ॥ १९ ॥
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः ॥ जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥ २० ॥
यानि चौषधजालानि तस्मिञ्जातानि पर्वते ॥ विषघ्नान्यपि नागानां न शेकुश्शमितुं विषम् ॥ २१ ॥
[[२१]अपरे तु महाकाया वमन्तोऽग्निं स्वतेजसा ॥ कन्दरेभ्यो विनिष्पेतुः कपिपादनिपीडिताः ॥ २२ ॥
गिरेराक्रममाणस्य तरवस्तरुणाङ्कुराः ॥ मुमुचुः पुष्पवर्षाणि व्यक्तमुत्पलगन्धिनः ॥ २३ ॥
गैरिकाञ्जनसंजुष्टा हरितालसमावृताः ॥ व्यदीर्यन्त गिरेस्तस्य शिलास्ताः समनश्शिलाः ॥ २४ ॥
सचन्दनारुणस्ताम्रश्चित्रः काननधातुभिः ॥ क्षिप्तः शिखिनिभैर्दीपैर्दीप्तगैरिकधातुभिः] ॥ २५ ॥
भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः ॥ २६ ॥
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैस्सह ॥ पानभूमिगतं हित्वा हैममा[२२]सवभाजनम् ॥
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ २७ ॥
लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च ॥ आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥ २८ ॥
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः ॥ रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ २९ ॥


भ्यामित्युक्तिर्वानरस्य चतुर्भिः संचारात् ॥ ११ ॥ चापीत्येकमव्ययमप्यर्थकं । अशातयत् अगच्छत् । स्वार्थे णिच् ॥ १२-१४ ॥ रीतीः रेखाः । काञ्चनाञ्जनरजतगर्भासु शिलासु विदीर्यमाणासु दृश्यमानास्तास्ता भेदधारा इत्यर्थः ॥ १५ ॥ समनश्शिलाः धातुविशेषसहिताः । मध्यमेनार्चिषा मध्यमया ज्वालया । पार्श्वज्वाला हि न धूमनिवर्तिका ॥ १६ ॥ विकृतैः विकृतिमद्भिः दैन्यव्यञ्जकैरित्यर्थः ॥ १७ ॥ सत्त्वसन्नादः भूतसन्नादः ॥ १८ ॥ स्वस्तिकंनाम फणोपरि दृश्यमानार्धचन्द्रकं । ददंशुरिति दंशनं

कोपव्यापारः ॥ १९ ॥ बिभिदुः भिन्नाः ॥ २० ॥ यानीति अत्र तानीत्यध्याहार्ये । शमितुं शमयितुं ॥ २१-२५ ॥ भिद्यत इत्यर्धमेकं ॥ उत्पेतुरित्यनुषज्यते ॥ २६ ॥ त्रस्ता इत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ आसवभाजनं मद्यपात्रं । पात्राणि भोजनपात्राणि । आर्षभाणि चर्माणि ऋषभचर्मपिनद्धानि खेटकानि । त्सरुः मुष्टिबन्धनं ॥ २७-२८ ॥ कृतकण्ठगुणाः कृतकण्ठस्रजः । क्षीबाः मत्ताः । रक्ताक्षाः मधुपानात् । पुष्कराक्षाः स्वभावत इत्यर्थः ॥ २९ ॥


जननिवृत्तिषु' इत्यमरः ॥ १० ॥ रामानु० अशातयत् अपातयदित्यर्थः । अत्राप्यचल:कर्ता । ति० अशातयत् पर्वतःकर्ता चलनंकरणं ॥ १२ ॥ रामानु० पुष्पौघेणेत्यत्र 'कुमतिच' इतिणत्वं । पुष्पमयोयथा पुष्पमयइव ॥ १३ ॥ ति० मुमोच निपीडनात् । अतएव मध्यमेनमध्यभागेन अर्चिषाज्वालयाजुष्टोयोऽनलस्तस्यधूमराजिरिव बभावित्यर्थः । यस्येत्यध्याहारः ।

हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ॥ विस्मितास्सस्मितास्तस्थुराकाशे रमणैस्सह ॥ ३० ॥
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ॥ [२३]सहितास्तस्थुराकाशे वीक्षां[२४]चक्रुश्च पर्वतम् ॥ ३१ ॥
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् ॥ चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥ ३२ ॥
एष पर्वतसंकाशो हनुमान्मारुतात्मजः ॥ [२५]तितीर्षति महावेगस्समुद्रं [२६]मकरालयम् ॥ ३३ ॥
रामार्थे वानरार्थे च चिकीर्षन्कर्म दुष्करम् ॥ समुद्रस्य परं पारं दुष्प्रापं [२७]प्राप्नुमिच्छति ॥ ३४ ॥
इति [२८]विद्याधराः श्रुत्वा वचस्तेषां [२९]महात्मनाम् ॥ तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ ३५ ॥
दुधुवे च स रोमाणि चकम्पे [३०]चाचलोपमः ॥ [३१]ननाद सुमहानादं सुमहानिव तोयदः ॥ ३६ ॥
[३२]आनुपूर्व्येण [३३]वृत्तं च लाङ्गूलं [३४]रोमभिश्चितम् ॥ उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम् ॥ ३७ ॥
तस्य लाङ्गूलमाविद्ध[३५]मात्तवेगस्य पृष्ठतः ॥ ददृशे गरुडेनेव [३६]ह्रियमाणो महोरगः ॥ ३८ ॥
बाहू संस्तम्भयामास महापरिघसन्निभौ ॥ [३७]ससाद च कपिः कट्यां चरणौ संचुकोच च ॥ ३९ ॥
संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ॥ तेजस्सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ ४० ॥
मार्गमालोकयन्दूरादूर्ध्वे प्रणिहितेक्षणः ॥ रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ ४१ ॥
पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ॥ निकुञ्य कर्णौ हनुमानुत्पतिष्यन्महाबलः ॥
वानरान्वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ ४२ ॥
यथा राघवनिर्मुक्तश्शरश्वसनविक्रमः ॥ गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥ ४३ ॥
न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ॥ अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥ ४४ ॥
यदि वा त्रिदिवे सीतां न [३८]द्रक्ष्याम्यकृतश्रमः ॥ बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ ४५ ॥


पारिहार्ये वलयं । तस्थुः तस्थुश्च ॥ ३० ॥ दर्शयन्तः प्रयोजयन्तः । महाविद्यां अणिमाद्यष्टमहासिद्धिं । विद्याधरमहर्षयः विद्याधराः महर्षय इवेत्युपमितसमासः । "उपमितंव्याघ्रादिभिःसामान्याप्रयोगे" इत्यनुशासनात् । विद्याधरश्रेष्ठा इत्यर्थः । विद्याधरा महर्षयश्चेति द्वन्द्वसमासो न युक्तः । इति विद्याधराः श्रुत्वेस्युपरितनश्लोके विद्याधराणामेवोपादानात् ॥ ३१ ॥ सा पुनरत्राकाशस्थितिः । शुश्रुवुः विद्याधरा इति शेषः । इति विद्याधराः श्रुत्वेत्युपसंहारात् ॥ ३२-३३ ॥

समुद्रं तितीर्षतीत्युक्तं तस्य प्रयोजनकथनायोक्तमनुवदति---रामार्थमिति ॥ ३४-३६ ॥ आनुपूर्व्येण वृत्तं क्रमेण वृत्तं ॥ ३७-३८ ॥ लङ्घनोद्योगकालिकावस्थां वर्णयति बाहू इत्यादिना । बाहू संस्तम्भयामास निश्चलीचकार । कट्यां ससाद शरीरं संचुकोचेत्यर्थः । चरणौ संचुकोच च ॥ ३९ ॥ संहृत्य संकोच्य ॥ ४० ॥ प्राणान् उच्छ्वासरूपान् । प्राणनिरोधो व्योमोत्पतनार्थे ॥ ४१-४३ ॥ हेिशब्दःपादपूरणे ॥ ४४ ॥ अकृतश्रमः अप्राप्तश्रमः । राक्षसराजानमित्यत्र टजभावआर्षः ।


धूमराजिरिवेतिह्रस्वपाठः ॥ १६ ॥ ति० पारिहार्यशब्दः श्रेष्ठवाचीति । एतदग्रे 'दर्शयन्तइत्यादि विमलेंबरे' इत्यन्तंश्लोकद्वयंप्रक्षिप्तक्वचिदितिचकतकः ॥ ३० ॥ शि० महाविद्यांमहाविद्याजनितां निरवलंबनस्थितिरूपांस्वशक्तिदर्शयन्तः । स० महाविद्याःअणिमाद्याः ॥ ३१ ॥ रामानु० महावेगमितिक्रियाविशेषणं ॥ ३३ ॥ स० परंपारं स्वगमनोद्दिष्टं ॥ ३४ ॥ रामानु० वीर्यवान्वीर्यमाविवेशेत्यभिधानात् पूर्वेविद्यमानमेववीर्येविशेषतोऽधिष्ठितवानित्यवगम्यते । तेजस्सत्त्वयोरप्येवंद्रष्टव्यं । तेजः पराभिभवनसामर्थ्ये । सत्त्वं बलं । वीर्ये आकाशाद्यभिनिष्क्रमणसामर्थ्ये ॥४०॥ रामानु० राघवशरदृष्टान्तेनस्वस्याविलंबितत्वाप्रति

सर्वथा कृतकार्योहमेष्यामि सह सीतया ॥ आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥ ४६ ॥
[३९]एवमुक्त्वा तु हनुमा[४०]न्वानरान्वानरोत्तमः ॥ उत्पपाताथ वेगेन वेगवानविचारयन् ॥
सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥ ४७ ॥
समुत्पतति [४१]तस्मिंस्तु वेगात्ते नगरोहिणः ॥ संहृत्य विटपान्सर्वान्समुत्पेतुः समन्ततः ॥ ४८ ॥
स मत्तको[४२]यष्टिभकान्पादापान्पुष्पशालिनः ॥ उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥ ४९ ॥
[४३]ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः ॥ प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥ ५० ॥
[४४]तमूरुवेगोन्मथिताः सालाश्चान्ये [४५]नगोत्तमाः ॥ अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ ५१ ॥
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ॥ हनुमान्पर्वताकारो बभूवाद्भुतदर्शनः ॥ ५२ ॥
सारवन्तोथ ये वृक्षा न्यमज्जँल्लवणाम्भसि ॥ भयादिव महेन्द्रस्य पर्वता वरुणालये ॥ ५३ ॥
स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ॥ शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥ ५४ ॥
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ॥[४६]अवशीर्यन्त सलिले निवृत्ताः [४७]सुहृदो यथा ॥ ५५ ॥
लघुत्वेनोपपन्नं [४८]तद्विचित्रं सागरेऽपतत् ॥ द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ ५६ ॥
ताराचितमिवाकाशं प्रबभौ स महार्णवः ॥ ५७ ॥
[४९]पुष्पौघेणानुबद्धेन [५०]नानावर्णेन वानरः ॥ बभौ मेघ [५१]इवाकाशे विद्युद्गभणविभूषितः ॥ ५८ ॥
तस्य वेग[५२]समाधूतैः पुष्पैस्तोयमदृश्यत ॥ [५३]ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥ ५९ ॥
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ॥ पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥ ६० ॥


आनयिष्यामि आनेष्यामि ॥ ४५-४७ ॥ तस्मिन् हनुमति । वेगात्समुत्पततिसति नगरोहिणः शैलरुहावृक्षाः । विटपान् संहृत्य आदाय समुत्पेतुरित्यर्थः ॥ ४८ ॥ संग्रहेणोक्तं विवृणोति---स मत्तेत्यादिना ॥ कोयष्टिभकः कोयष्टिः ॥ ४९-५० ॥ तमूरुवेगेति पाठः । उरुवेगेन उन्मथिताः सालाः सालवृक्षाः । अन्ये नगोत्तमाः अन्ये वृक्षश्रेष्ठाः । सैन्याः सेनाय समवेताः पुरुषाः । "सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते" इत्यमरः ॥ ५१-५२ ॥ सारवन्त:

स्थिरांशवन्त । "सारो बले स्थिरांशे च" इत्यमरः ॥ ५३ ॥ मेघसंकाशः स कपिरित्यन्वयः । खद्योतैः रात्राविति शेषः ॥ ५४ ॥ अवशीर्यन्त अवाशीर्यन्त । आगमशासनस्यानित्यत्वादडभावः । स्थितवन्त इत्यर्थः । निवृत्ताः बन्धूननुगम्य निवृत्ताः सुहृत्पक्षे सलिल इति सामीप्येसप्तमी । "ओदकान्तात्स्निग्धो बन्धुमनुव्रजेत्" इत्युक्तेः ॥ ५५ ॥ लघुत्वेनोपपन्नं लघुत्वेन युक्तं ॥ ५६ ॥ तारेत्यर्धमेकं वाक्यं ॥ ५७ ॥ अनुब-


हतत्वामोघत्वादिकंसूचितवान् ॥४३॥ ति० मत्ताःकोयष्टिभाःयेषुतान् । स० यद्वा कोयष्टिभिः भा शोभायस्यतत्कोयष्टिभं । तच्चतत्कं शिरःप्रदेशश्च । तेनसहितान् ॥ ४९ ॥ रामानु० तस्यवेगेनविमुक्ताःदूरगमनहेतुभूतवेगेनहेतुनाविमुक्ताःगतसंबन्धाः अवशीर्यन्त । आगमशासनस्यानित्यत्वादडभावः । पुष्पाणिमुक्त्वासलिले अवशीर्यन्तेत्यनेनप्रस्थितेभ्यःसुहृद्भ्योनिवृत्तानामश्रुमोक्षणपूर्वकंशोकसागरेनिमग्नानांसुहृदांसमाधिर्ध्वन्यते ॥ ५५ ॥ रामानु० हनुमन्तमनुद्रुता:सारवन्तोवृक्षा:प्रथमंसागरेपतिताः अल्पसाराःततोप्यधिकंगत्वाजलेविशीर्णा इत्युक्त्वापुष्पाण्यप्यतिलघुत्ववत्तयामहद्दूरंगत्वापतितानीत्याह---लघुत्वेनेति ॥ ५६ ॥ ति० सर्ववर्णानां विद्युत्सुसत्त्वान्नानावर्णपुष्पोद्यानबद्धस्यसविद्युद्गणमेघोपमा ॥ ५८ ॥ रामानु० बाह्वोःपञ्चशाखत्वात्पञ्चास्यपन्नगदृष्टान्तः

पिबन्निव बभौ [५४]चापि सोर्मि[५५]जालं महार्णवम् ॥ पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ ६१ ॥
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ॥ [५६]नयने विप्रकाशेते पर्वतस्थाविवानलौ ॥ ६२ ॥
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ॥ चक्षुषी संप्रकाशेते [५७]चन्द्रसूर्याविवोदितौ ॥ ६३ ॥
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ॥ सन्ध्यया समभिस्पृष्टं [५८]यथा तत्सूर्यमण्डलम् ॥ ६४ ॥
लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ॥ अम्बरे वायुपुत्रस्य [५९]शक्रध्वज इवोच्छ्रितः ॥ ६५ ॥
[६०]लाङ्गूलचक्रेण महा[६१]ञ्शुक्लदंष्ट्रोऽनिलात्मजः ॥ व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥ ६६ ॥
स्फिग्देशे[६२]नाभिताम्रेण रराज स महाकपिः ॥ महता दारितेनेव गिरिर्गैरिकधातुना ॥ ६७ ॥
तस्य वानरसिंहस्य प्लवमानस्य सागरम् ॥ कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥ ६८ ॥
[६३]खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिस्सृता ॥ दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥ ६९ ॥
पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः ॥ प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ॥ ७० ॥
उपरिष्टाच्छरीरेण च्छायया चावगाढया ॥ सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥ ७१ ॥
यंयं देशं समुद्रस्य जगाम स महाकपिः ॥ [६४]सस तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥ ७२ ॥
सागरस्योर्मि[६५]जालानामुरसा शैल[६६]वर्ष्मणाम् ॥ [६७]अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ ७३ ॥
कपिवातश्च बलवान्मेघवातश्च [६८]निस्सृतः ॥ सागरं [६९]भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥ ७४ ॥
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ॥ पुप्लुवे [७०]कपिशार्दूलो विकिरन्निव रोदसी ॥ ७५ ॥


द्धेन व्याप्तेन ॥ ५८-६० ॥ अर्णवं पिबन्निव आकाशं पिपासुरिवेत्याभ्यामस्य महानुद्योगस्सूच्यते । लङ्घनवेगेन सहसा क्षीयमाणे सागरविस्तारे स पीयमान इव भवति एवमंबरं च । ततोतिवेगेन गच्छन्समहार्णवं पिबन्निव बभौ तथा आकाशमपीत्याहुः ॥ ६१-६२ ॥ पिङ्गे पिङ्गलवणें । पिङ्गाक्षाणां वानराणां मुख्यस्य । परिमण्डले मण्डलाकारे । चन्द्रसूर्यावित्यभूतोपमा ॥ ६३ ॥ तत्सूर्यमण्डलं सन्ध्यासूर्यमण्डलं ॥ ६४ ॥ समाविद्धं उन्नतीकृतं ॥ ६५-६६ ॥ स्फिग्देशेन वालमूलप्रदेशेन ॥ ६७ ॥ गर्जति अग-

र्जत् ॥ ६८ ॥ सानुबन्धा सपुच्छा । उल्का हि पुच्छयुक्ता निपतति ॥ ६९ ॥ पतङ्गः सूर्यः । व्यायतो दीर्घः । प्रवृद्ध इव दीर्घ इव । कक्ष्यायां बध्यमानायां हि मातङ्गो दीर्घो भवति ॥ ७० ॥ नौर्जलावगाढेनाधोभागेन व्योमावगाढेन चोर्ध्वभागेन गच्छति । अयं च उपरिगतशरीरेणाधोजलावगाढच्छायया चैकाकारस्सन् मारुतपूरितकटा नौरिवासीत् ॥ ७१ ॥ सोन्मा इव समुद्धर्षइव समुद्धतजल इत्यर्थः ॥ ७२ ॥ शैलवर्ष्मणां शैलतुल्यानां । "वर्ष्मदेहप्रमाणयोः" इति सज्जनः ॥ ७३-७४ ॥ विकिरन्निव विभजन्निव ।


॥ ६० ॥ ति० विवृतवक्रत्वात्पिबन्निवेति । अधोवक्रत्वेइयमुत्प्रेक्षा । ऊर्ध्ववक्रत्वेआकाशंपिपासुरिवेति । ती० अर्णवसमीपगमनवेलायामुदधिंपिबन्निवबभौ । उपरिगमनावस्थायामाकाशंपिपासुरिवददृशे ॥ ६१ ॥ स० कक्षान्तरगतःबाहुमूलमध्यगतः । 'बाहुमूलेउभेकक्षौ' इत्यमरः ॥ ति० जीमूतइतिसप्तम्यन्तमितिकतकः ॥ ६८ ॥ रामानु० उल्कापातोपमयारावणस्यभाव्यशुभंसूच्यते ॥ ६९ ॥ रामानु० कक्ष्या इभमध्यबन्धनं । 'कक्ष्याप्रकोष्ठेहर्म्यायादेःकाञ्च्यांमध्येभबन्धने ।' इत्यमरः ॥ ७० ॥ ती० सोन्मादइव समुद्रःअपस्मारीवलक्ष्यते भ्रमणफेनजलोद्गमनघोषादिमत्त्वादियमुपमा ॥ ७२ ॥ रामानु० ऊर्मिजालानामित्यत्र 'नलोकाव्यय-'इतिषष्ठ्यानिषेधेपिऋषिप्रयोगात्साधुत्वं । उरसा । उरश्शब्देनोरोवेगजनितोवायुर्लक्ष्यते ॥ ७३ ॥ स०

मेरुमन्दरसंकाशा[७१]नुद्धतान्स महार्णवे ॥ [७२]अतिक्रामन्महा[७३]वेगस्तरङ्गान्गणयन्निव ॥ ७६ ॥
तस्य वेग[७४]समुद्धूतं [७५]जलं सजलदं तदा ॥ अम्बरस्थं [७६]विबभ्राज शारदाभ्रमिवाततम् ॥ ७७ ॥
तिमिनक्रझषाः कूर्मा दृश्यन्ते [७७]विवृतास्तदा ॥ वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ ७८ ॥
[७८]प्लवमानं समीक्ष्याथ [७९]भुजङ्गास्सागरालयाः ॥ व्योम्नि तं कपिशार्दूलं [८०]सुपर्ण इति मेनिरे ॥ ७९ ॥
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ॥ छाया वानरसिंहस्य [८१]जले [८२]चारुतराऽभवत् ॥ ८० ॥
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ॥ तस्य सा शुशुभे छाया [८३]वितता लवणाम्भसि ॥ ८१ ॥
शुशुभे स महातेजा महाकायो महाकपिः ॥ वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥ ८२ ॥
येनासौ याति बलवान्[८४]वेगेन कपिकुञ्जरः ॥ तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥ ८३ ॥
[८५]आपाते पक्षिसंघानां पक्षिराज इव व्रजन् ॥ हनुमान्मेघजालानि प्रकर्षन्मारुतो यथा ॥ ८४ ॥
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ॥ कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे ॥ ८५ ॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ॥ प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव [८६]लक्ष्यते ॥ ८६ ॥
प्लवमानं तु तं दृष्ट्वा [८७]प्लवङ्गं त्वरितं तदा ॥ [८८]ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ ८७ ॥
तताप न हि तं सूर्यः प्लवन्तं [८९]वानरोत्तमम् ॥ सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥ ८८ ॥
ऋषयस्तुष्टुवुश्चैनं प्लवमानं [९०]विहायसा ॥ जगुश्च देवगन्धर्वाः प्रशंसन्तो [९१]महौजसम् ॥ ८९ ॥
नागाश्च तुष्टुवुर्यक्षा रक्षांसि [९२]विबुधाः खगाः ॥ [९३]प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥ ९० ॥


रोदसी द्यावापृथिव्यौ ॥ ७५ ॥ अतिक्रामत् अत्यक्रामत् ॥ ७६ ॥ तस्य हनुमतः । वेगेन ऊरुवातेन समुद्धूतं समुत्थापितं । सजलदं जलं जलदो जलं चोद्धूतमित्यर्थः ॥ ७७ ॥ तिमयो महामत्स्याः नक्रा: ग्राहाः झषा: मकराः । विवृताः जलविभेदेन प्रकाशिताः ॥ ७८-७९ ॥ दशयोजनविस्तीर्णेति । ननु त्रिंशद्योजनायतत्वे चतुर्थपदेपि लङ्काप्राप्तिः स्यात् मैनाकसंवादसुरसासंवादादिकं च विरुध्येत । नहि

बिम्बादधिकपरिमाणत्वं संभवतीति न शङ्कनीयं । छायाशब्दो हि नात्र प्रतिबिम्बपरः किन्त्वनातपपरः । प्रातरेव हि समुद्रतरणमुक्तं तदा तस्य छाया समुद्रे तथाप्रमाणा दृश्येतैव ॥ ८० ॥ अभ्रघनः अभ्रमूर्तिः ॥ ८१-८२ ॥ द्रोणी कटाहः ॥ ८३ ॥ आपाते मार्गे ॥ ८४-८७ ॥ रामकार्यं सीतान्वेषणं तदेवार्थः प्रयोजनं तस्य सिद्धये लाभाय तद्धेतुभूतहनुमच्छ्रमनिवर्तनायेत्यर्थः ॥ ८८-८९ ॥ रक्षांसि


मेरुमन्दरसंकाशान्स्थौल्यतारतम्येनतयो:सदृशान् । मेरुमन्दरइतिमहामेरोरवष्टंभपर्वतः । तत्सदृशान्वा ॥ ७६ ॥ रामानु० जलंसजलदमित्यनेनसमुद्धूतंजलंमेघमण्डलपर्यन्तमभूदित्यवगम्यते ॥ ७७ ॥ ति० छायाप्रमाणवर्णनेनतच्छरीरप्रमाणमपिवर्णितप्रायं । इयंमाध्याह्निकीच्छाया ॥८०॥ ती० श्वेताभ्रघनराजीव अत्रश्वेतशब्देनखच्छतोच्यते । घनशब्देनसान्द्रता । तथाचनिर्मलाभ्रसान्द्रपङ्क्तिरित्यर्थः । ति० श्वेताभ्रघनराजीव श्वेताभ्रयुक्तमेघपङ्क्तिवतस्यच्छायाशुशुभे । शुक्लदंष्ट्रादिनानानावर्णत्वाादुक्तोपमानिर्वाहः ॥ स० श्वताभ्रघनराजीवशुभ्रमेघदीर्घपङ्क्तिरिव । छायाचसमुद्रेप्रतिफलितप्रतिबिंबः । नातपाभावः । तेनशौक्ल्यं संगच्छते । "घन:सान्द्रेदृढेदीर्धे" "छायास्यादातपाभावेप्रतिबिंबार्कयोषितोः" इत्युभयतोविश्वः ॥ ८१ ॥ वि० तस्य उपरीतिशेष ॥ ८७ ॥ स० तत्रहनुमति । दानवाःसज्जनाः ॥ ८७ ॥ रामानु० सिषेवइत्यनेन पुत्रत्वेपिरामकार्यप्रवृत्तत्वात्पूज्यतैवद्योत्यते

तस्मिन्प्लवगशार्दूले प्लवमाने हनूमति ॥ इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥ ९१ ॥
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ॥ करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥ ९२ ॥
अहमिक्ष्वाकुनाथेन स[९४]गरेण विवर्धितः ॥ इक्ष्वाकुसचिवश्चायं ना[९५]वसीदितुमर्हति ॥ ९३ ॥
तथा मया विधातव्यं विश्रमेत यथा कपिः ॥ शेषं च मयि विश्रान्तस्सु[९६]खेनातिपतिष्यति ॥ ९४ ॥
इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि ॥ हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥ ९५ ॥
त्वमिहासुर[९७]संघानां पातालतलवासिनाम् ॥ देवराज्ञा गिरिश्रेष्ठ परिघस्सन्निवेशितः ॥ ९६ ॥
त्वमेषां जा[९८]तवीर्याणां पुनरेवोत्पतिष्यताम् ॥ पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥ ९७ ॥
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम् ॥ तस्मात्सं[९९]चोदयामि त्वामुत्तिष्ठ गिरि[१००]सत्तम ॥ ९८ ॥
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ॥ हनूमान्रामका[१०१]र्यार्थं भीमकर्मा खमाप्लुतः ॥ ९९ ॥
[१०२]स्य साह्यं मया कार्यमिक्ष्वाकु[१०३]कुलवर्तिनः । म[१०४]म हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ॥ १०० ॥
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ॥ क[१०५]र्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ॥ १०१ ॥
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ॥ अस्माकम[१०६]तिथिश्चैव पूज्यश्च प्लवतांवरः ॥ १०२ ॥
चामीकरमहानाभ देवगन्धर्वसेवित ॥ ह[१०७]नुमांस्त्वयि विश्रान्तस्ततश्शेषं गमिष्यति ॥
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ॥ १०३ ॥
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ॥ श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥ १०४ ॥


दिक्पालकरक्षस्सबन्धीनि ॥ ९० ॥ मानार्थी बहुमानार्थी । स्वयं सागरत्वादिति भावः ॥ ९१ ॥ सर्ववाच्यः सर्वप्रकारेण निन्द्यः । विवक्षतां वक्तुमिच्छतां ॥ ९२-९४ ॥ हिरण्यनाभं हिरण्यशृङ्गं । नाभिशब्दो ह्यध्यक्षवाची । श्रृङ्गं च पर्वतस्याध्यक्षमेव । "नाभिरध्यक्षकस्तूर्योः" इति दर्पणः ॥ ९५ ॥ परिघः अर्गलं । "परिघो मुद्गरेऽर्गले" इति दर्पणः ॥ ९६ ॥ परिघत्वमेवाह त्वमेषामिति ॥ ९७ ॥

शक्तिः अस्तीति शेषः ॥ ९८-९९ ॥ इक्ष्वाकोः कुले वंशे वर्तते शुश्रूषत इति इक्ष्वाकुकुलवर्ती तस्य । पूज्यतमास्तव मत्संबन्धादिति भावः । यद्वा त्वदुपकारकवायुपुत्रमुद्दिश्य ॥ १०० ॥ कार्यं प्रयोजनं विश्रान्त्यादि । कर्तव्यं कार्यमकृतं सतां मन्युं कोपं उदीरयेत् प्रेरयेत् उत्पादयेत् ॥ १०१-१०२ ॥ चामीकरमहानाभ स्वर्णमयमहाश्रृङ्ग ॥ १०३ ॥ काकुत्स्थस्यानृशंस्यं रामस्य सीताविषयां दयां ॥ १०४ ॥


॥ ८८ ॥ ती० सर्ववाच्यःसर्वनिन्दावाग्विषयः भविष्यामीत्यर्थः ॥ ९२ ॥ ति० सागरेणविवर्धितइत्युक्तया कश्चिद्देशः सागरखातस्यापिएतत्संबद्धइतिज्ञायते ॥ ९३ ॥ ती० हिरण्यनाभं हिरण्यप्रधानं । हिरण्मयमित्यर्थः । 'नाभिःप्रधानेकस्तूर्या' इतिविश्वः । स० हिरण्यनाभं नान्ना । मैनाकं मेनकाहिमवत्पर्वतभार्या । तत्पुत्रं ॥ ९५ ॥ ती० परिघःसंनिवेशितः आयुधविशेषत्वेनसंनिवेशितः । अनेन पक्षच्छेदभयात्समुद्रप्रवेशानन्तरं पातालस्थराक्षसनिरोधार्थे देवराजेनमैनाकःस्थापितइत्यवगम्यते ॥ स० देवराज्ञा देवराजेननिवेशितइवासि । देवराजभयात्क्षिप्तत्वात्तेनप्रक्षिप्तइत्युत्प्रेक्षा । अतो नोत्तरग्रन्थविरोधः ॥ ९६ ॥ ति० ज्ञातवीर्याणां देवराजेनेतिशेषः ॥ ९७ ॥ ति० शक्तिस्ते अस्तीतिशेषः । तस्मात्पिहितपातालमुखएवसन्वृद्धिशक्तयावर्धमानस्सन्नूर्ध्वमुत्तिष्ठ ॥ ९८ ॥ ति० उपर्येति तवोपरिप्रदेशंप्राप्नोति । तस्माद्विश्रमायत्वमुत्तिष्ठेतिपूर्वेणान्वयः । एतदुत्तरं 'हनूमान्राामकार्यार्थेभीमकर्माखमाप्लुतः । श्रमंन्वप्लवगेन्द्रस्यसमीक्ष्योत्थातुमर्हसि' इतिप्राचीन:पाङ्क्तःपाठः । अत्रखमाप्लुतइत्यनन्तरंकेचिच्छ्लोकाःप्रक्षिप्ताःपरैरितिकतकः ॥ ९९ ॥ रामानु० साहाय्यंसहायकर्म । सहकारित्वमितियावत् । ब्राह्मणादित्वात्ष्यञ् । ममइक्ष्वाकवःपूज्याहि ।

[१०८]हिरण्यनाभो मैनाको निशम्य लवणाम्भसः ॥ [१०९]उत्पपात जलात्तूर्णं महाद्रुम[११०]लतायुतः ॥ १०५ ॥
[१११]स सागरजलं भित्त्वा [११२]बभूवाभ्युत्थितस्तदा ॥ यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥ १०६ ॥
स महात्मा मुहूर्तेन पर्वतस्सलिलावृतः ॥ दर्शयामास शृङ्गाणि सागरेण नियोजितः ॥ १०७ ॥
[११३]शातकुम्भनिभैश्शृङ्गैः सकिन्नरमहोरगैः ॥ आदित्योदय[११४]संकाशैरालिखद्भिरिवाम्बरम् ॥ १०८ ॥
[११५]तप्तजाम्बूनदैश्शृङ्गैः पर्वतस्य [११६]समुत्थितैः ॥ आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् ॥ १०९ ॥
जातरूपमयैश्शृङ्गैर्भ्राजमानैः [११७]स्वयंप्रभैः ॥ आदित्यशतसंकाशस्सोभवद्भिरिसत्तमः ॥ ११० ॥
तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम् ॥ मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥ १११ ॥
[११८]तमुच्छ्रितमत्यर्थं महावेगो महाकपिः ॥ उरसा पातयामास जीमूतमिव मारुतः ॥ ११२ ॥
[११९]तदा पातितस्तेन कपिना पर्वतोत्तमः ॥ [१२०]बुद्ध्वा तस्य [१२१]कपेर्वेगं जहर्ष च [१२२]ननन्द च ॥ ११३ ॥
तमाकाशगतं वीरमाकाशे [१२३]समुपस्थितः ॥ [१२४]प्रीतो हृष्टमना [१२५]वाक्यमब्रवीत्पर्वतः कपिम् ॥
मानुषं धारयन्रूपमात्मनश्शिखरे स्थितः ॥ ११४ ॥
[१२६]दुष्करं कृतवान्कर्म त्वमिदं[१२७]वानरोत्तम ॥ निपत्य मम शृङ्गेषु [१२८]विश्रमस्व यथासुखम् ॥ ११५ ॥
राघवस्य कुले जातैरुदधिः परिवर्धितः ॥ स त्वां [१२९]रामहिते [१३०]युक्तं प्रत्यर्चयति सागरः ॥ ११६ ॥
कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः ॥ सोयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति ॥ ११७ ॥
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ॥ तिष्ठ त्वं [१३१]कपिशार्दूल [१३२]मयि विश्रम्य गम्यताम् ॥ ११८ ॥


निशंम्य वचनमितिशेषः ॥ १०५-१०७ ॥ शातकुम्भनिभैः स्वर्णसदृशैः । आदित्योदयसंकाशैः आदित्योदयतुल्यैरित्यर्थः । शृङ्गैरुपलक्षित: श्रृङ्गाणि दर्शयामासेति योजना ॥ १०८ ॥ शस्रसंकाशं नीलमित्यर्थ । "शस्त्रमायुधलोहयोः" इतिविश्वः ॥ १०९-११० ॥ निश्चितः निश्चितवान् । कर्तरिनिष्ठा

॥ १११-११२ ॥ जहर्ष विसिष्मिये ॥ ११३ ॥ प्रीतः प्रीतिद्योतकव्यापारः ॥ ११४- ११६ ॥ कृते उपकारे । त्वत्प्रतिकारार्थी त्वदातिथ्यकरणापेक्षी त्वत्तः संमाननमर्हतीति त्वया तत्कृतातिथ्यपरिग्रह एवास्य संमाननमित्यर्थः ॥ ११७ ॥ चोदनाप्रकारमाह योजनानामिति । प्रक्रमतामिति प्रचोदित इति पूर्वे-


मद्वृद्धिहेतुत्वात् । तवपरंपूज्यतमाः सगरविवृद्धमदन्तःप्रवेशसुखावस्थानादिफलभोक्त्रृत्वादितिभावः ॥ १०० ॥ रामानु० जीमूतइवमारुतइत्यनेनअनायासेनपर्वतंपातितवानितिद्योत्यते ॥ ११२ । रामानु० जहर्षचननन्दचेतिपदद्वयेनकायमनसोर्विकृतिरुच्यते । अस्यवेगेनग्लानिराहित्यंबुद्ध्वाहृष्टमनाबभूवेत्यर्थः । ति० सादितः अवसादितः अधःकृतइतियावत् । जहर्षचननादचेतिप्राचीन:पाठः । बलवैभवंदृष्ट्वाजहर्ष । स्वोत्थानप्रयोजनावेदनाय ननाद शब्दंकृतवान् । ननन्देतित्वाधुनिककल्पितःपाठः ॥ ११३ ॥ रामानु० प्रीतःसुखितः । हृष्टमनाः प्रसन्नमनाः ॥ ११४ ॥ रामानु० विश्रमस्वेति । श्रमिरात्मनेपदीकश्चिदस्ति । तथाचोक्तंभट्टमल्लेन--- "विश्राम्यतीतिविश्रान्तौक्वचिद्विश्रमतेपिच" इति ॥ ११५ ॥ रामानु० त्वन्निमित्तमित्यादिश्लोकद्वयमेकंवाक्यं । एषकपि:योजनानांशतंचापिसमाप्लुतःसमापतितुमुपक्रान्तः । तवसानुषुविश्रान्तःशेषं मार्गशेषंप्रक्रमतामितित्वन्निमित्तंअहमनेनसागरेणबहुमानात्प्रचोदितः । अतःकपिशार्दूल त्वंतिष्ठ । मयिविश्रम्यगम्यतामित्यन्वयः ।

 वा. रा. १५०

योजनानां शतं [१३३]चापि कपिरेष [१३४]समाप्लुतः ॥ [१३५]तव सानुषु विश्रान्तश्शेषं [१३६]प्रक्रमतामिति ॥ ११९ ॥
तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु ॥ तदास्वाद्य हरिश्रेष्ठ [१३७]विश्रान्तोनुगमिष्यसि ॥ १२० ॥
अस्माकमपि संबन्धः कपिमुख्य त्वयाऽस्ति वै ॥ प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥ १२१ ॥
वेगवन्तः [१३८]प्लवन्तो ये प्लवगा मारुतात्मज ॥ [१३९]तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ १२२ ॥
अतिथिः किल पूजार्हः प्राकृतोपि [१४०]विजानता ॥ धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥ १२३ ॥
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ॥ [१४१]पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥ १२४ ॥
पूजिते त्वयि [१४२]धर्मज्ञ पूजां प्राप्नोति मारुतः ॥ तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥ १२५ ॥
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ॥ [१४३]ते हि जग्मुर्दिशः सर्वा [१४४]गरुडानिलवेगिनः ॥ १२६ ॥
ततस्तेषु प्रयातेषु देवसङ्घाः [१४५]सहर्षिभिः ॥ भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥ १२७ ॥
ततः क्रुद्धः सहस्राक्षः पर्वतानां [१४६]शतक्रतुः ॥ पक्षांश्चिच्छेद वज्रेण [१४७]तत्र तत्र सहस्रशः ॥ १२८ ॥
[१४८]मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् ॥ ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ १२९ ॥
अस्मिँल्ल्वणतोये च प्रक्षिप्तः प्लवगोत्तम ॥ [१४९]गुप्तपक्षसमग्रश्च तव पित्राऽभिरक्षितः ॥ १३० ॥
ततोऽहं मानयामि त्वां [१५०]मान्यो हि मम मारुतः ॥ त्वया मे [१५१]ह्येष संबन्धः कपिमुख्य महागुणः ॥ १३१ ॥
[१५२]तस्मिन्नेवंगते कार्ये सागरस्य [१५३]ममैव च ॥ प्रीतिं प्रीतमनाः [१५४]कर्तुं त्वमर्हसि [१५५]महाकपे ॥ १३२ ॥
श्रमं मोक्षय [१५६]पूजां च गृहाण [१५७]कपिसत्तम ॥ प्रीतिं च [१५८]बहु मन्यस्व प्रीतोस्मि तव दर्शनात् ॥ १३३ ॥
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ॥ प्रीतोस्मि कृतमातिथ्यं मन्युरेषोपनीयताम् ॥ १३४ ॥
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ॥ प्रतिज्ञा च मया दत्ता न स्थातव्यमि[१५९]हान्तरे ॥ १३५ ॥


णान्वयः ॥ ११८-११९ ॥ तत् प्रसिद्धं । कन्दः करहाटः । मूलं पादः । तत् तस्मात् ॥ १२० ॥ प्रख्यात इति संबन्धविशेषणं । महागुणानां परिग्रहो यस्मिन्स तथा ॥ १२१-१२५ ॥ संबन्धं विवृणोति पूर्वमित्यादिना ॥ पक्षिणः पक्षवन्तः । हिः पादपूरणे ॥ १२६-१२९ ॥ समग्रः समग्रपक्षः । गुप्तसम-

ग्रपक्षश्च यथा भवामि तथा अभिरक्षितोस्मीत्यर्थः ॥ १३०-१३३ ॥ कृतमातिथ्यं तव दर्शनादिनेति भावः । मन्युः कोपः । मत्कृता पूजानगृहीतेति कोपो निरस्यतामित्यर्थः ॥ १३४ ॥ कार्यकालः त्वरते शीघ्रं गच्छेति मां प्रेरयति । अहश्चाप्यतिवर्तते अत्र विलम्बःक्रियते चेदिदमहोतिवर्तत इत्यर्थः । इह समुद्रे ।


॥ ११८-११९ ॥ रामानु० हनुमतःपूज्यतमत्वेहेत्वन्तरंदर्शयति----अस्माकमपीति । संबन्धः अतिथ्यतिथिमद्भावलक्षणः । महागुणपरिग्रहः परिगृह्यतइतिपरिग्रहः । महागुणानांसतांपरिग्रहःमहागुणपरिग्रहः ॥ ती० महागुणपरिग्रहःमहागुणेनवायुनापरिगृह्यतइतितथा ॥ १२१ ॥ रामानु० किंचातिथेस्तवपूजायांकाम्यार्थसिद्धिवद्वायोरपिप्रत्युपकारसिद्धिःस्यादित्याह---त्वंहीत्यादिना ॥ १२४ । रामानु० मोक्षय मुञ्च । 'मोक्षनिरसने' इतिचौरादिकोधातुः ॥ ति० मान्यस्य वायुसंबन्धात्तवपूज्यस्यममप्रीतिं कुर्वितिशेषः ॥ १३३ ॥ ती० मन्युःपूजानङ्गीकारनिबन्धनंदैन्यं ॥ १३४ ॥ रामानु० कार्यकालइति । कार्यःकरणयो

इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ॥ जगामाकाशमाविश्य वीर्यवान्प्रहसन्निव ॥ १३६ ॥
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ॥ पूजित[१६०]श्चोपपन्नाभिराशीर्भि[१६१]रनिलात्मजः ॥ १३७ ॥
[१६२]अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ ॥ पितुः पन्थानमा[१६३]स्थाय जगाम विमलेऽम्बरे ॥ १३८ ॥
[१६४]भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन् ॥ [१६५]वाायुसूनुर्निरालम्बे जगाम [१६६]विमिलेऽम्बरे ॥ १३९ ॥
तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ॥ प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ १४० ॥
देवताश्चाभवन्हृष्टास्तत्रस्थास्तस्य [१६७]कर्मणा ॥ काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ १४१ ॥
उवाच वचनं धीमान्परितोषात्सगद्गदम् ॥ सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥ १४२ ॥
हिरण्यनाभ शैलेन्द्र परितुष्टोस्मि ते भृशम् ॥ अभयं ते [१६८]प्रयच्छामि [१६९]तिष्ठ सौम्य यथासुखम् ॥ १४३ ॥
साह्यं कृतं ते सुमह[१७०]द्विक्रान्तस्य हनूमतः ॥ क्रमतो योजनशतं निर्भयस्य भये सति ॥ १४४ ॥
[१७१]रामस्यैष [१७२]हि दूत्येन याति [१७३]दाशरथेर्हरिः ॥ सत्क्रियां कुर्वता [१७४]तस्य तोषितोस्मि दृढं त्वया ॥ १४५ ॥
[१७५]ततः प्रहर्ष[१७६]मगमद्विपुलं [१७७]पर्वतोत्तमः ॥ देवतानां पतिं दृष्टा परितुष्टं शतक्रतुम् ॥ १४६ ॥
स वै दत्तवरः शैलो बभूवावस्थितस्तदा ॥ हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥ १४७ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ [तं [१७८]प्रयान्तं समुद्वीक्ष्य ह्याकाशे मारुतात्मजम् ॥]
[१७९]अब्रुवन्सूर्यसंकाशां सुरसां नागमातरम् ॥ १४८ ॥
अयं वातात्मजः श्रीमान्प्लवते सागरोपरि ॥ हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥ १४९ ॥
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ॥ दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा [१८०]नभस्समम् ॥ १५० ॥


अन्तरे मध्ये । मया नस्थातव्यमिति वानरसन्निधौ प्रतिज्ञा कृता ॥ १३५ ॥ प्रहसन्निव प्रसन्नमुख इवेत्यर्थः ॥ १३६-१३७ ॥ हित्वा शैलमहार्णवौ मूर्तिमन्तौ तौ हित्वेत्यर्थः । अनेन शैलवत्समुद्रोपि मूर्ति-

मत्तया तत्रादृश्यतेति सूचितं ॥ १३८-१३९ ॥ द्वितीयं समुद्रलङ्घनापेक्षया द्वितीयं तत्पर्वतजयरूपंकर्म ॥ १४० - १४३ ॥ भये सति समुद्रलङ्घनेस्य किं भवि-


ग्यःकालःकार्यकालः । त्वरतेत्वरयति । अहश्चाप्यतिवर्ततेलङ्काद्वीपप्रवेशयोग्यमहश्चातिवर्तते । प्रतिज्ञाचेति–--'यथाराघवनिर्मुक्तः शरःश्वसनविक्रमः । गच्छेत्तद्वद्गमिष्यामिलङ्कांरावणपालिताम्' इतिप्रतिज्ञादत्ता । तस्मादिहान्तरेनस्थातव्यं ॥ १३५ ॥ ति०

प्रहसन्निवेति । एतावत्प्लवनेपिश्रममारोप्यवृथायंप्रयासएतयोरितिप्रहासः ॥ रामानु० आलभ्यस्पृष्ट्वा । प्रहसन्निवेत्यत्रेवशब्दोहासप्रकर्षस्यपारमार्थ्यपरःप्रीतिसूचकः । मन्दस्मितंकुर्वन्नित्यर्थ ॥ १३६ ॥ ति० भूयऊर्ध्वंततोपिबहूर्ध्वंतंगिरिंअधःप्रदेशवर्तिनमवलोकयन् ॥ १३९ ॥ रामानु० साह्यंसहायकर्मसहकारित्वमितियावत् । तेत्वयानिर्भयस्यभयेसतिअतिविस्तृतसमुद्रोपर्याकाशगमनेसमुद्रपतनादिभयनिमित्तसंभावनायामपिनिर्भयस्य ॥ १४४ ॥ रामानु० बभूवावस्थितस्तदा तस्मिन्कालेस्वस्थोभूदित्यर्थः । प्रतिप्रयाणवेलायापि 'पर्वतेन्द्रंसुनाभंचसमुपस्पृश्यवीर्यवान्' इतिमैनाकावस्थानाभिधानात् । सागरं मैनाकाधिष्ठितसागरप्रदेशं ॥ १४७ ॥ रामानु० श्रीमान्अत्रश्रीशब्देनातिदूरसमुद्रलङ्घनेप्युपर्युपरिबलाभिवृद्धिप्रयुक्तासुषमोच्यते ॥ १४९ ॥ स० रक्षसामयंराक्षसस्तं । करालंक्रूरं । पिङ्गलवर्णयुक्तेअक्षिणीयस्यतं । वक्रं मुखं । अर्धर्चादिनिविष्टइतिवक्त्रशब्दःपुँल्लिङ्गः । अतोनभस्स्पृशमित्युपपन्नं । अतएवार्धर्चादिगणोक्तप्रपञ्चनपरे 'वक्त्रनेत्रारण्यगाण्डीवानिनपुंसकेच' इतिलिङ्गानुशासने चशब्देनपुँल्लिङ्गत्वमप्यनुशिष्टं ।

बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ॥ त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥ १५१ ॥
एवमुक्ता तु सा देवी [१८१]दैवतैरभिसत्कृता ॥ समुद्रमध्ये [१८२]सुरसा बिभ्रती राक्षसं वपुः ॥ १५२ ॥
विकृतं च विरूपं च सर्वस्य च भयावहम् ॥ प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ १५३ ॥
मम भक्ष्यः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ॥ अहं त्वां भक्षयिष्यामि [१८३]प्रविशेदं ममाननम् ॥ १५४ ॥
[[१८४]वरं एष पुरा दत्तो मम धात्रेति सत्वरा ॥ व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः] ॥ १५५ ॥
एवमुक्तः सुरसया [१८५]प्राञ्जलिर्वानरर्षभः ॥ प्रहृष्टवदनः श्रीमा[१८६]निदं वचनमब्रवीत् ॥ १५६ ॥
रामो [१८७]दाशरथिर्नाम प्रविष्टो दण्डकावनम् ॥ लक्ष्मणेन सह भ्रात्रा [१८८]वैदेह्या [१८९]चापि भार्यया ॥ १५७ ॥
[१९०]अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ॥ [१९१]तस्य सीता हृता भार्या रावणेन [१९२]यशस्विनी ॥ १५८ ॥
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥ कर्तुमर्हसि रामस्य साह्यं विषयवासिनी ॥ १५९ ॥
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ १६० ॥
एवमुक्ता हनुमता सुरसा कामरूपिणी ॥ अब्रवी[१९३]न्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ १६१ ॥
तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ॥ बलं जिज्ञास[१९४]माना वै नागमाता हनूमतः ॥ १६२ ॥


ष्यतीत्यस्माकं भये सतीत्यर्थः ॥ १४४-१५७ ॥ अन्यत्कार्यविषक्तस्य मारीचमृगग्रहणव्यासक्तस्य ॥ १५८ ॥ विषयवासिनी रामराज्यवासिनी ॥ १५९-१६० ॥ नातिवर्तेन्मां ममाननमप्रविश्य न गच्छेत् । अतिवर्तेदित्यत्र परस्मैपदमार्ष । अत्र इतिकरणं द्रष्टव्यं । "अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम" इत्यस्यानन्तरं "तद्दृष्ट्वा व्यादितं वक्त्रं वायुपुत्रः सुबुद्धिमान्" इत्यादिश्लोकाद्रष्टव्याः । मध्ये तं प्रयान्तमित्यादयः केचन श्लोकाः प्रक्षिप्ताः असङ्गताश्च । शतयोजनायतत्वे वानरैर्लङ्कावासिभिश्च ज्ञातः स्यादिति विरोधात् । त इमे प्रक्षिप्तश्लोकाः ॥ "तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् । बलं जिज्ञासमाना वै नागमाता हनूमतः । प्रविश्य वदनं मेद्य गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥

व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः । एवमुक्तः सुरसया कुद्धो वानरपुङ्गवः ॥ अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे । इत्युक्त्वा सुरसां कुद्धो दशयोजनमायतः ॥ दशयोजनविस्तारो बभूव हनुमांस्तदा । तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् ॥ चकार सुरसा चास्यं विंशद्योजनमायतम् । हनूमांस्तु ततः कुद्धस्त्रिंशद्योजनमायतः । चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् । बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः । चकार सुरसा वक्त्रं षष्टियोजनमायतम् । तथैव हनुमान्वीरस्सप्ततीयोजनोच्छ्रितः ॥ चकार सुरसा वक्त्रमशीतीयोजनोच्छ्रितम् । हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः । चकार सुरसा वक्त्रं शतयोजनमायतं" इति । प्रकृतं विलिख्यते---तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् । सुसं-


अथवा 'यथावाचानिशादिशा' इत्यादिवत्स्पृक्छब्दस्यहलन्तत्वाट्टााबन्ततामाश्रित्यनभसःस्पृशायस्यतदिति ॥ १५० ॥ ति० बलंज्ञानबलमुपायबलंच । पराक्रमंचज्ञातुमिच्छामहे । तदेवविवृणोति---त्वामितिभयस्यचभयावहमितिपाठेसर्वलोकभयस्यापीत्यर्थः ॥ स० बलंशारीरं । मैनाकाविश्रमेणैवज्ञातत्वाद्भूयइत्युक्तं । इच्छामहेइच्छामः । केनचिदुपायेनत्वांविजेष्यतिवाकिंवाविषादंदैन्यंगमिष्यतीतिविचारयामः । यद्वाबलं तुभ्यमस्मद्दत्तवरबलं अस्यहनुमतःपराक्रमंचज्ञातुमिच्छामः । यद्युपायेनत्वांविजेष्यतितर्हितत्पराक्रमोविज्ञातः । यदिविषादंगमिष्यतिदास्मद्वरबलंविज्ञातंभवेदिति ॥ १५१ ॥ शि० अन्यकार्यविषक्तस्यदेवादिकार्यसाधनासक्तस्य ॥ १५८ ॥ ती० विषयवासिनि रामराज्यवासिनि । त्रैलोक्यनाथत्वाद्रामस्येतिभावः ॥ १५९ ॥

[१९५]प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम ॥ वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥
व्यादाय [१९६]वक्त्रं विपुलं स्थिता सा मारुतेः पुरः ॥ १६३ ॥
एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः ॥ अब्रवीत्कुरु वै वक्त्रं येन मां [१९७]विषहिष्यसे ॥ १६४ ॥
इत्युक्त्वा सुरसां कुद्धो [१९८]दशयोजनमायतः ॥ दशयोजनविस्तारो [१९९]बभूव हनुमांस्तदा ॥ १६५ ॥
[२००]तं दृष्ट्वा [२०१]मेघसंकाशं दशयोजनमायतम् ॥ चकार [२०२]सुरसा चास्यं विंशद्योजनमायतम् ॥ १६६ ॥
[२०३]तां दृष्ट्वा विस्तृतास्यां तु वायुपुत्रः सुबुद्धिमान् ॥ [२०४]हनूमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ॥ १६७ ॥
चकार [२०५]सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ॥ बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः ॥ १६८ ॥
चकार सुरसा वक्त्रं षष्टियोजन[२०६]मायतम् ॥ [२०७]तथैव हनुमान्वीरः सप्ततीयोजनोच्छ्रितः ॥ १६९ ॥
चकार सुरसा [२०८]वक्त्रमशीतीयो[२०९]जनायतम् ॥ हनुमा[२१०]नचलप्रख्यो नवतीयोजनोच्छ्रितः ॥ १७० ॥
चकार सुरसा वक्त्रं शतयोजनमायतम् ॥ १७१ ॥
तद्दृष्ट्वा व्यादितं [२११]त्वास्यं [२१२]वायुपुत्रः सुबुद्धिमान् ॥ दीर्घजिह्वं सुरसया [२१३]सुघोरं नरकोपमम् ॥
[२१४]सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्ठमात्रकः ॥ १७२ ॥
[२१५]सोभिपत्याशु तद्वक्त्रं निष्पत्य च [२१६]महाजवः ॥ अन्तरिक्षे स्थितः श्रीमा[२१७]निदं वचनमब्रवीत् ॥ १७३ ॥
प्रविष्टोस्मि हि ते वक्त्रं दाक्षायणि नमोस्तु ते ॥ गमिष्ये यत्र वैदेही [२१८]सत्यश्चासीद्वरस्तव ॥ १७४ ॥
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ॥ अब्रवीत्सुरसा देवी स्वेन रूपेण [२१९]वानरम् ॥ १७५ ॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ॥ [२२०]समानयस्व वैदेहीं राघवेण महात्मना ॥ १७६ ॥
तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ॥ साधुसाध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ १७७ ॥
स सागरमनाधृष्यमभ्येत्य वरुणालयम् ॥ जगामाकाशमाविश्य वेगेन [२२१]गरुडोपमः ॥ १७८ ॥
सेविते वारिधाराभिः पतगैश्च निषेविते ॥ चरिते कैशिकाचार्येरैरावतनिषेविते ॥ १७९ ॥


क्षिप्याात्मनः कायं बभूवाङ्गुष्ठमात्रकः ॥ १६१-१७३ ॥

दक्षस्यापत्यं दाक्षायणी । तत्त्वं च पूर्वं वरप्रदा-


ति० विंशद्योजनमायतमित्यनन्तरं 'तद्दृष्ट्वाव्यादितंत्वाास्यं' इतिप्राचीनःपाठः । 'तांदृष्ट्वा' इत्यादयः 'शतयोजनमायतं' इत्यन्ताःश्लोकास्तुप्रक्षिप्ताइतिकतकः ॥ १६६ ॥ रामानु० व्यादितं व्यात्तं । इडागमस्त्वार्षः । अतिविस्तृतंवक्त्रंसूक्ष्मरूपेणप्रविश्याक्लेशेन । निर्गन्तुमयंसमीचीनःसमयइति ज्ञानयोगात्सुबुद्धिमानिति विशेषणं ॥ १७२ ॥ रामानु० दाक्षायणीत्यनुवादात्स्ववरप्रदानकथनसमये हनुमन्तमुद्दिश्यस्वकीयंदाक्षायणीत्वमपितयैवकथितमित्यवगन्तव्यं । सत्यंचासीद्वरंतव त्वदास्यप्रंविश्यनिर्गमनाद्ब्रह्मणादत्तोवरःसत्यआसीदित्यर्थः । वरशब्दस्य नपुंसकत्वमार्षे ॥ १७४ ॥ रामानु० समानयस्व संगमय ॥ १७६ ॥ रामानु० कैशिकंरागविशेषः तदाचार्यैः तुंबुरुप्रभृतिभिरित्यर्थः । ऐरावतनिषेविते ऐरावतमितिऋजुदीर्घमिन्द्रधनुरुच्यते । तेननिषेवितेयुक्ते । 'इन्द्रायुधंत्विन्द्रधनुस्तद्दीर्घमृजुरोहितम् । ऐरावतंचविद्युत्तुचञ्चलाचपला' इतिवैजयन्ती ॥ १७९ ॥

सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ॥ विमानैः [२२२]संपतद्भिश्च विमलैः समलंकृते ॥ १८० ॥
वज्राशनि[२२३]समाघातैः [२२४]पावकैरुपशोभिते ॥ कृतपुण्यैर्महाभागैः स्वर्गजिद्भिर[२२५]लंकृते ॥ १८१ ॥
वहता हव्य[२२६]मत्यर्थ सेविते [२२७]चित्रभानुना ॥ ग्रहनक्षत्रचन्द्रार्कतारा[२२८]गणविभूषिते ॥ १८२ ॥
महर्षि[२२९]गणगन्धर्वनागयक्षसमाकुले ॥ विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥ १८३ ॥
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ॥ विताने जीवलोकस्य [२३०]वितते ब्रह्मनिर्मिते ॥ १८४ ॥
बहुशः सेविते वीरैर्विद्याधर[२३१]गणैर्वरैः ॥ जगाम [२३२]वायुमार्गे तु गरुत्मानिव [२३३]मारुतिः ॥ १८५ ॥
[[२३४]हनुमान्मेघजालानि प्राकर्षन्मारुतो यथा ॥ १८६ ॥
कालागरुसवर्णानि रक्तपीतसितानि च ॥ कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे ॥ १८७ ॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ॥ प्रावृषीन्दुरिवाभाति निष्पतन्प्रविशंस्तदा] ॥ १८८ ॥
प्रदृश्यमानस्सर्वत्र हनुमान्मारुतात्मजः ॥ भेजेऽम्बरं निरालम्बं [२३५]लम्बपक्ष इवाद्रिराट् ॥ १८९ ॥
[२३६]प्लवमानं तु तं दृष्ट्वा सिंहिंका नाम राक्षसी ॥ मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥ १९० ॥
[२३७]अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ॥ [२३८]इदं हि मे महत्सत्वं चिरस्य वशमागतम् ॥ १९१ ॥
इति संचिन्त्य मनसा छायामस्य समाक्षिपत् ॥ छायायां [२३९]गृह्यमाणायां चिन्तमायास [२४०]वानरः ॥ १९२ ॥
समाक्षिप्तोस्मि सहसा पङ्गूकृतपराक्रमः ॥ प्रतिलोमेन वातेन महानौरिव सागरे ॥ १९३ ॥
तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्त[२४१]तः कपिः ॥ [२४२]ददर्श स महत्सत्वमुत्थितं लवणाम्भसि ॥ १९४ ॥


नकथनसमये तयैव कथितमित्यनुवादात्कल्प्यते ॥ १७४-१७८ ॥ आकाशगमनमतिदुष्करमित्यमुमर्थं कथयितुं आकाशस्वरूपं वर्ण्यते सेवित इत्यादिना श्लोकसप्तकेन ॥ कैशिकाचायैः कैशिके रागविशेषे आचार्यैः विद्याधरविशेषैरित्यर्थः ॥ १७९-१८० ॥ वज्राशनिसमाघातैः पावकैः वज्राशनिसमाघातैर्हेतुभिर्जातैः पावकैः ॥ १८१ ॥ हव्यं वहता देवेभ्यो हव्यवहनार्थं गतेन । चित्रभानुना वह्निना ॥ १८२ ॥

विश्वे विश्वगते व्यापक इत्यर्थः ॥ १८३ ॥ देवराजगजाक्रान्ते ऐरावतभिन्नदिग्गजाक्रान्ते । विताने वितानतुल्ये । वितत इति वितानविशेषणं ॥ १८४-१९० ॥ दीर्घस्य कालस्य दीर्घकाले गते सति । अद्य आशिता आशित्री भुक्तवती । भविष्यामि ॥ १९१ ॥ समाक्षिपत् सम्यग्गृहीतवती ॥ १९२ ॥ पङ्गूकृतपराक्रमः कुण्ठितगतिः । प्रतिलोमेन प्रतिकू-


ति० पतगोरगाः पक्षिसर्पाः ॥ १८० ॥ रामानु० वज्राशनिसमाघातैःवज्राशन्यो:समःतुल्यःआघातःअभिघातःयेषांतैः ॥ १८१ ॥ ती० आकाशस्यैकोनपञ्चाशदग्निसंबन्धमुक्त्वाातत्प्रधानभूतचित्रभानुसंबन्धमाह वहतेति ॥ तेि० वज्राशनिसमस्पर्शैः तद्वत्प्राणहरैः । पावकैःपञ्चाग्निभिरिवस्वर्गजिद्भिरधिष्ठिते ॥ स० स्वर्गजिद्भिःप्राप्तस्वर्गैः । धनजिते स्वर्जितेइत्यादाविवजिधातुः प्राप्त्यर्थकः ॥ १८१ ॥ स० नक्षत्राणिपुंनक्षत्राणि । तारागणःअश्विन्यादिसमूहः ॥ १८२ ॥ रामानु० विविक्तइति । विश्वेविशतीति विश्वःव्यापकइत्यर्थ ॥ १८३ ॥ रामानु० वितानेउल्लोचभूते । 'अस्त्रीवितानमुल्लोचः' इत्यमरः । हनुमान्मेघजालानीत्यादिसार्धश्लोकद्वयंप्रमादाल्लिखितं ॥ १८४ ॥ ति० महानौर्यथापङ्गूकृतपराक्रमास्तब्धगतिःप्रतिलोमेनवातेनक्रियते । गम्यदेशगतिनिरोधएवात्रस्तब्धगतित्वं । यद्वातेनयथाविपरीतगतिवारणाययन्त्रैःस्तब्धगतिःकार्यतेतथाऽहंकेनचित्स्तब्धगतिःकृतः ॥ १९३ ॥

तद्दृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ॥ [२४३]कपिराजेन कथितं सत्वमद्भुतदर्शनम् ॥
छायाग्राहि [२४४]महावीर्यं तदिदं नात्र संशयः ॥ १९५ ॥
स तां बुद्ध्वाऽर्थतत्वेन सिंहिकां मतिमान्कपिः ॥ व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥ १९६ ॥
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ॥ वक्त्रं प्रसारयामास [२४५]पातालान्तरसन्निभम् ॥ १९७ ॥
[२४६]घनराजीव गर्जन्ती वानरं समभिद्रवत् ॥ १९८ ॥
स ददर्श ततस्तस्या [२४७]विवृतं सुमहन्मुखम् ॥ कायमात्रं च मेधावी मर्माणि च महाकपिः ॥ १९९ ॥
स तस्या [२४८]विवृते वक्त्रे वज्रसंहननः कपिः ॥ संक्षिप्य मुहु[२४९]रात्मानं [२५०]निष्पपात महाबलः ॥ २०० ॥
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ॥ [२५१]ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥ २०१ ॥
ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ॥ उत्पपाताथ वेगेन मनस्संपातविक्रमः ॥ २०२ ॥
तां तु दृष्ट्या च धृत्या च दाक्षिण्येन [२५२]निपात्य च ॥ [२५३]स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ॥ २०३ ॥
हृतहृत्सा हनुमता पपात [२५४]विधुरांभसि ॥ [[२५५]स्वयंभुवैव हनुमान्सृष्टस्तस्या निपातने ] ॥ २०४ ॥
तां हतां [२५६]वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ॥ भूतान्याकाशचारीणि तमूचुः [२५७]प्लवगोत्तमम् ॥ २०५ ॥
भीम[२५८]मद्य कृतं कर्म महत्सत्वं त्वया हतम् ॥ साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ॥ २०६ ॥
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ॥ धृतिर्दृष्टिर्मतिर्दाक्ष्यं स्वकर्मसु न सीदति ॥ २०७ ॥


लेन ॥ १९३-१९४ ॥ तदिदं छायाग्राहि कपिराजेन कथितं नात्र संशय इति योजना ॥ १९५-१९७ ॥ समभिद्रवत् समभ्यद्रवत् ॥ १९८ ॥ कायमात्रं देहप्रमाणं ॥ १९९ ॥ मुहुस्संक्षिप्य संनिकर्षानुगुणं संकुच्य ॥ २००–२०१ ॥ ततः तंन रूपेण मनस्संपातविक्रमः मनोवेगतुल्यगतिः ॥ २०२ ॥ दृष्ट्या दूरादेव दर्शनेन । धृत्या अस्य नियमनजननधार्ष्ट्येन । दाक्षिण्येन पाटवेन ॥ २०३ ॥ विधुरा आर्ता

॥ २०४-२०५ ॥ अरिष्टं शुभं यथा भवति तथा । यस्य सिंहिकारूपसत्त्वस्य । दृष्टि: आयतिक्षमसूक्ष्मेक्षणं । मतिः अर्थतत्त्वनिश्चयः । क्रियावत्त्वं दाक्ष्यं यथा तव तथा यस्य चत्वारि सन्ति तत्त्वया हतं । तान्येव चत्वार्याह---धृतिरिति । या धृतिः स्वकर्मसु स्वानुकूलकार्येषु नावसीदति । या दृष्टिर्नावसीदति । या मतिर्नावसीदति । यद्दाक्ष्यं नावसीदति एतानि चत्वारि यस्य सन्ति तत्त्वया हतमिति योजना


स० कायमात्रं कायस्य स्वदेहस्य मात्रा परिमाणं यस्यतत् । स्वशरीरकबलीकरणयोग्यमितियावत् । मर्माणि सन्धिस्थानानि ॥ १९९ ॥ स० आत्मानंआत्मीयंवपुः । कंपयतिशत्रूनितिकपिः । कंपेर्नलोपश्चेतिनलोपः । कुडिकेभ्यइतीत्वं ॥ २०० ॥ रामानु० अथवानरःमनस्संपातविक्रम:मनोगमनसमानगतिःसन्तीक्ष्णैर्नखैःतस्यामर्माण्युत्कृत्यततः आस्यात्वेगेनोत्पपात । आस्यपिधानात्पूर्वमेवोत्पपातेत्यर्थः ॥ २०२ ॥ ति० ननुप्रथमप्रवृत्तवेगस्यसुरसादिःकुण्ठीभावेसतिकथंपुनराकाशगमनंतत्राह---आत्मवान् । वायोरिवस्वाधीनएवतद्गमनविषयोयत्नः । प्रथमंत्वाकाशमार्गप्राप्तिमात्रायमहेन्द्रपर्वतालंबनमितरजनप्रतारणायवेत्याहुः । अत्रकविरुत्प्रेक्षते---तस्याच्छायाग्रहणमात्रेणभक्षणादिशक्तिमत्या:सिंहिकायानिपातने निपातनिमित्तं रावणनाशायस्वात्म..परामवत्स्वस्वरूपोहनुमान्सृष्टः । ति० महत्सत्वं महाबलाराक्षसीरावणवदशक्यसंहारा । त्वयासंहृतेत्यर्थः । अरिष्टं बाधारहितं । ..रेष हिंसायां' ॥ २०६ ॥ स० यस्यपुरुषस्यदृष्टिःअपरोक्षज्ञानं । मतिःपरोक्षज्ञानं दाक्ष्यंदक्षत्वं ॥ २०७ ॥

स तैः [२५९]संभावितः पूज्यः प्रतिपन्नप्रयोजनः ॥ जगामाकाशमाविश्य पन्नगाशनवत्कपिः ॥ २०८ ॥
प्राप्तभूयिष्ठपारस्तु सर्वतः [२६०]प्रतिलोकयन् ॥ योजनानां शतस्यान्ते वनराजिं ददर्श सः ॥ २०९ ॥
ददर्श च पतन्नेव विविधद्रुमभूषितम् ॥ द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ॥ २१० ॥
सागरं [२६१]सागरानूपं सागरानूपजान्द्रुमान् ॥ सागरस्य च पत्नीनां [२६२]मुंखान्यपि विलोयकन् ॥ २११ ॥
स महामेघसंकाशं समीक्ष्यात्मान[२६३]मात्मवान् ॥ निरु[२६४]न्धन्तमिवाकाशं चकार मतिमान्मतिम् ॥ २१२ ॥
कायवृद्धिं प्रवेगं च [२६५]मम दृष्ट्वैव राक्षसाः ॥ मयि कौतूहलं कुर्युरिति मेने [२६६]महाकपिः ॥ २१३ ॥
ततः शरीरं संक्षिप्य तन्महीधरसन्निभम् ॥ पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ॥ २१४ ॥
[२६७]तद्रूपमतिसंक्षिप्य हनुमान्प्रकृतौ स्थितः ॥ त्रीन्क्रमानिव विक्रम्य [२६८]बलिवीर्यहरो हरिः ॥ २१५ ॥

स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् ॥
[२६९]परैरशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ॥ २१६ ॥
ततस्स लम्बस्य गिरेस्समृद्धे [२७०]विचित्रकूटे निपपात कूटे ॥
सकेतकोद्दालक[२७१]नालिकेरे [२७२]महाद्रिकूटप्रतिमो महात्मा ॥ २१७ ॥
ततस्तु संप्राप्य समुद्रतीरं समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि ॥
कपिस्तु तस्मिन्निपपात पर्वते विधूय रूपं व्यथयन्मृगद्विजान् ॥ २१८ ॥


॥ २०६-२०७ ॥ संभावितः पूजितः । प्रतिपन्नप्रयोजनः प्राक्प्रतिभासितकार्यसारः । सच स्त्रीत्वे दोषे समानेपि सुरसाया जयप्रतिपत्तिः सिंहिकाया वधप्रतिपत्तिश्च ॥ २०८ ॥ प्राप्तभूयिष्ठपारः प्राप्तप्रायतीरः ॥ २०९ ॥ मलयोपवनानि लङ्कामलय इति दक्षिणतीरे स्थितमलय: तस्योपवनानि ॥ २१० ॥ सागरस्य पत्नीनां नदीनां त्रिकूटोत्पन्नानां आत्मानं स्वशरीरं । मतिं चकार मेन इति यावत् ॥ २११–॥ २१२ ॥ कथं मेन इत्यत्राह कायवृद्धिमिति ॥ २१३ ॥ पुनः प्रकृतिमापेदे पुनर्निजाकारं प्राप्त-

वान् ॥ २१४ ॥ उक्तं शरीरसंक्षेपं दृष्टान्तार्थमनुवदति---तदूपमिति ॥ २१५ ॥ प्रतिपन्नरूपः प्रतिपन्नस्वभावशरीरः । अभूदितिशेषः । समीक्षितात्मा समीक्षितदेहः । समवेक्षितार्थः निरूपितकार्यः । पूर्वोक्तोपसंहारश्लोक एषः ॥ २१६ ॥ लम्बस्य लम्बमानस्येव स्थितस्य अविज्ञाताग्रस्येत्यर्थः । विचित्रकूटे विविधाश्चर्यसमूहे । "कूटस्त्वस्त्रियां पुञ्जपालयोः" इति दर्पणः । उद्दालकाः श्लेष्मातकाः ॥ २१७ ॥ व्यथयन्मृगद्विजानित्यादिविशेषं वक्तुमुक्तमर्थमनुवदति---ततस्त्विति ॥ समुद्रतीरं तीरोपर्याकाशं । विधूय


स० प्राप्तभूयिष्ठपारः प्राप्तप्रायं भूयिष्ठपारं महालङ्काद्वीपतीरंयेनसः ॥ २०९ ॥ ति० पतन्नेवगच्छेन्नवमलयोपवनानि । अनेनोत्तरतीरइवदक्षिणतीरेपिमलयाख्यःपर्वतोस्तीतिगम्यते ॥ २१० ॥ ती० वीतमोहःनिवृत्ताविद्यः ॥ २१४ ॥ रामानु० चारुनानाविधरूपधारीतत्तकार्यानुगुण्येनपरिगृहीतरमणीयस्थूलसूक्ष्मादिरूपः । परैःसिंहिकादिभिः । अशक्यः अप्रधृष्यः । स:परंसमुद्रतीरमासाद्यसमीक्षितात्मा समालोकितातिप्रमाणस्वशरीरः समवेक्षितार्थःसमालोचितकार्यः प्रतिपन्नरूपः अङ्गीकृतनिजशरीरः अभूदितिशेषः । ती० समवेक्षितार्थःआलोचितानन्तरकार्यः । प्रतिपन्नरूपःअङ्गीकृतपृषदंशदेहः ॥ ११६ ॥ इतिप्रथमःसर्गः ॥१॥

स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् ॥
निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावतीमिव ॥ २१९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे प्रथमः सर्गः ॥ १ ॥


द्वितीयः सर्गः ॥ २ ॥

हनुमता लङ्काया राक्षसगणरक्षणादिनिरीक्षणेनेतरदुराधर्षत्वादिचिन्तनपूर्वकं बिडालतुल्यपरिमाणकवपुषासता चन्द्रोदयसमये लङ्काप्रवेशनं ॥ १ ॥

स सागरमनाधृष्यमतिक्रम्य महाबलः ॥ [२७३]त्रिकूटशिखरे लङ्कां [२७४]स्थितां स्वस्थो ददर्श ह ॥ १ ॥
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ॥ [२७५]अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो [२७६]यथा ॥ २ ॥
योजनानां [२७७]शतं श्रीमांस्तीर्त्वाऽप्युत्तमविक्रमः ॥ अनिश्श्वसन्कपिस्तत्र न ग्लानिमधिगच्छति ॥ ३ ॥
शतान्यहं योजनानां क्रमेयं सुबहून्यपि ॥ किं पुनस्सागरस्यान्तं संख्यातं शतयोजनम् ॥ ४ ॥
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ॥ जगाम वेगवॉल्लङ्कां लङ्घयित्वा महोदधिम् ॥ ५ ॥
शाद्वलानि च नीलानि गन्धवन्ति वनानि च ॥ [२७८]गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥ ६ ॥
शैलांश्च [२७९]तरुसंछन्नान्वनंराजीश्च पुष्पिताः ॥ अभिचक्राम तेजस्वी हनुमान्प्लवगर्षभः ॥ ७ ॥
स तसिन्नचले तिष्ठन्वनान्युपवनानि च ॥ स नगाग्रे [२८०]च तां लङ्कां ददर्श पवनात्मजः ॥ ८ ॥
सरलान्कर्णिकारांश्च खर्जरांश्च सुपुष्पितान् ॥ प्रि[२८१]यालान्मुचुलिन्दांश्च कुटजान्केतकानपि ॥ ९ ॥
प्रियङ्गून्गन्धपूर्णांश्च नीपान्स[२८२]प्तच्छदांस्तथा ॥ [२८३]असनान्कोविदारांश्च करवीरांश्च पुष्पितान् ॥ १० ॥
पुष्प[२८४]भारनिबद्धांश्च तथा मुकुलितानपि ॥ पादपान्विहगाकीर्णान्पवनाधूतमस्तकान् ॥ ११ ॥
हंसकारण्डवाकीर्णा वापीः [२८५] पद्मोत्पलायुताः ॥ आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान् ॥ १२ ॥


रूपं पूर्वरूपं विहाय । वृत्तमुपजातिः ॥ २१८-२१९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने 'प्रथमः सर्गः ॥ १ ॥


 स सागरमित्यादि ॥ १-३ ॥ समुद्रलङ्घने कुतो ग्लानिं नाध्यगच्छदित्यत्राह---शतानीति ॥ ४-५ ॥ पाण्डवन्ति स्थूलोपलवन्न्ति । नामैकदेशे नामग्रहणेन

गण्डशब्देन गण्डशैल उच्यते ॥ ६-७ ॥ स तस्मिन्नित्यर्धे ददर्शेत्यपकृष्यते ॥ ८ ॥ सरलान् यूपसरलान् कर्णिकारान्परिव्याधान् । खर्जूरान् कण्टकच्छदान् । प्रियालान् धनुःपटान् । मुचुलिन्दान् जम्बीरान् ॥ ९ ॥ प्रियङ्गून् फलिनः । गन्धपूर्णान् नीपान् असनान् । कोविदारान् चमरिकान् ॥ १०-११ ॥ आक्रीडान् सर्वसाधारणक्रीडास्थानानि ॥ १२ ॥


 स० खस्थउत्तरत्रकथंकर्तव्यमितिचित्तवैक्लब्यरहित ॥ १० ॥ रामानु० समुद्रलङ्घनेकुतःश्रमंनाध्यगच्छत्तत्राह----शतान्यहमिति । अहंसुबहून्यपियोजनानांशतानिक्रमेयं । शतयोजनसंख्याकंसागरस्यान्तंकिंपुनरित्यमन्यतेतिशेषः ॥ ४ ॥ रामानु० अत्र शैलशब्दःश्रृङ्गपरः । लंबाख्यगिरेरुपरितनस्योच्यमानत्वात् ॥ ७ ॥ वनानि स्वतएवजातवृक्षसमूहान् । उपवनानिस्थापितवृक्ष-

वा. रा. १५१

सं[२८६]ततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः ॥ उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥ १३ ॥
समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम् ॥ परिघाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥ १४ ॥
सीतापहरणार्थेन रावणेन सुरक्षिताम् ॥ [२८७]समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥ १५ ॥
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ॥ गृहैश्च [२८८]ग्रहसंकाशैः शारदाम्बुदसन्निभैः ॥ १६ ॥
पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम् ॥ अट्टालक[२८९]शताकीर्णां पताका[२९०]ध्वजमालिनीम् ॥ १७ ॥
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचि[२९१]त्रितैः ॥ ददर्श हनुमाँल्लङ्कां [२९२]दिवि देवपुरीमिव ॥ १८ ॥
गिरिमूर्ध्नि स्थितां [२९३]लङ्कां पाण्डुरैर्भवनैः शुभैः ॥ [२९४]ददर्श स कपिश्रेष्ठः [२९५]पुरमाकाशगं यथा ॥ १९ ॥
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ॥ प्लवमानामिवाकाशे ददर्श [२९६]हनुमान्पुरीम् ॥ २० ॥
वप्रप्राकारजघनां [२९७]विपुलाम्बुनवाम्बराम् ॥ शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ॥
[२९८]मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा ॥ २१ ॥
द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥ २२ ॥
कै[२९९]लासशिखरप्रख्यामालिखन्तीमिवाम्बरम् ॥ डीयमानामि[३००]वाकाशमुच्छ्रितैर्भवनोत्तमैः ॥ २३ ॥


उद्यानानि राजयोग्यानि । सर्वर्तुफलपुष्पितैः सर्वर्तुषु फलपुष्पाण्येषां संजातानि तैः ॥ १३ ॥ समासाद्य ददर्शेति क्रियाभेदाल्लङ्कापदावृत्तिः । लक्ष्मीवान् जयहेतुकान्तिमान् । उत्पलानि पद्मव्यतिरिक्तानि सरसिजानि ॥ १४ ॥ सीतापहरणं अर्थः प्रयोजनं यस्य तेन । सुरक्षितत्वे हेतुरयं । विचरद्भिश्चेत्यत्र चकारो भिन्नक्रमः । राक्षसैश्च सुरक्षितां ॥ १५ ॥ प्रहसंकाशैः नवग्रहतुल्यैः ॥ १६ ॥ पाण्डुराभिः सुधालिप्तभूमिकत्वात्सिताभिः । प्रतोलीभिः वीथीभिः। अट्टालकाः अट्टा: । पताकाध्वजमालिनीं लतादिरेखाविचित्रित- पटविशिष्टाः पताकाः । मत्स्यमकराद्याकारा ध्वजाः ।

व्रीह्यादित्वादिनिः ॥ १७ ॥ लतापङ्क्तयः लताकाररेखाः ॥ १८-२० ॥ वप्रेत्यादावपि ददर्श हनुमान्कपिरित्यनुवर्तते । वप्रं प्राकारमूर्तिकः । प्राकारः सालः । विपुलाम्बु परिघारूपं नवाम्बरं यस्यास्सा । शतघ्नी यन्त्रविशेषः । वतंसः अवतंसः । भागुरिमतेनाल्लोपः । वस्तुतो विश्वकर्मणा निर्मितां विचार्यमाणे केनापि मनसा निर्मितामिव स्थितामित्युप्रेक्षा ॥ २१ ॥ उत्तरं द्वारमासाद्य । चिन्तयामास मनसा निरूपयामास । वैदेहीदर्शनोपायमिति शेषः ॥ २२ ॥ डीयमानां गच्छन्तीं । डीङ् विहायसागतौ इत्यस्मा-


षण्डानि । सनगंवृक्षसहितंयदग्रंतस्मिन्स्थितांलङ्कांचददर्श ॥ ८ ॥ ती० अट्टालकशताकीर्णां प्राकारवेदिकोपरियुद्धार्थंपरिकल्पितमञ्चविशेषशतसंकुलां । ददर्शहनुमाँल्लङ्कामितिपुनर्दर्शनाभिधानंविशेषान्तरविवक्षयोपमानान्तरविवक्षयावा ॥ स० पताकासौभाग्यं तस्याध्वजः सूचकसचेलयष्टिविशेषः । तेनमालतेशोभतेसातथा ॥ अभिधानंतूक्तं । ति० गिरिमूर्धस्थत्वादेवाकाशेप्लवमानामिव । लङ्कांद्रष्टुर्हंनूमतइवतद्वर्णनप्रसक्तस्यकवेरप्याश्चर्यमग्नतयाददर्शेतिपुनरुक्तिर्नदोषाय । विस्मयेनपुनःपुनर्ददर्शेतिवातात्पर्यं ॥ १७-२० ॥ रामानु० वप्रं चयः । प्राकाराधारवेदिकेतियावत् । 'स्याच्चयोवप्रमस्त्रियां' इत्यमरः । अट्टालकाःवर्तस:कर्णाभरणंयस्यास्सातां । ति० विपुलांबु:समुद्रोवनानिचांबरंवासोयस्यास्तां। स० विश्वकर्मणानिर्मितामपिमनसेवकृतां मनोमयसदृशीं ॥२१॥ ति० कैलासोनिलयःस्थानंयस्यअलकाद्वारस्यतत्प्रख्यंउत्तरद्वारं । उच्छ्रितैर्भवनोत्तमैःअंबरमालिखन्तमिव । आकाशंध्रियमाणमिवआकाशधारणं कुंर्वदिव ॥ स० कैलासरूपोयोनिलयःरुद्रभवनंतत्प्रख्यंतत्सदृशं । यद्वाकैलासनिलयोभवस्तत्प्रख्यं हरस्यापिकेवलंशुभ्ररूपत्वात् । एतादृशंद्वारमासाद्येतिपूर्वेणान्वयः । आलिखन्तं आलिखत् । 'तदशिष्यं' इतिलिङ्गस्यातन्त्रत्वोक्तेः । रामानु० आलिखन्तमिति लिङ्गव्यत्ययः ॥ डीयमानामिवउद्गच्छन्तीमिव । डीयमानत्वादिविशेषणविशिष्टा या तस्यालङ्कायाःमहतींगुप्तिंसागरंचरावणंघोरं

संपूर्णां [३०१]राक्षसैर्घोरैर्नागैर्भोगवतीमिव ॥ अचिन्त्यां सुकृतां [३०२]स्पष्टां कुबेराध्युषितां पुरा ॥ २४ ॥
दंष्ट्रिभिर्बहुभिः शूरैः [३०३]शूलपट्टिशपाणिभिः ॥ रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥ २५ ॥
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ॥ रावणं च रिपुं घोरं चिन्तयामास वानरः ॥ २६ ॥
[३०४]आगत्यापीह हरयो भविष्यन्ति निरर्थकाः ॥ नहि युद्धेन वै लङ्का शंक्या जेतुं [३०५]सुरैरपि ॥ २७ ॥
[३०६]इमां तु विषमां [३०७]दुर्गां लङ्कां रावणपालिताम् ॥ प्राप्यापि [३०८]स महाबाहुः किं करिष्यति राघवः ॥ २८ ॥
अवकाशो न [३०९]सान्त्वस्य राक्षसे[३१०]ष्वभिगम्यते ॥ न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ २९ ॥
चतुर्णामेव हि गतिर्वानराणां [३११]महात्मनाम् ॥ वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ ३० ॥
यावज्जानामि वैदेहीं यदि जीवति वा नवा ॥ [३१२]तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥ ३१ ॥
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ॥ गिरि[३१३]श्रृङ्गे स्थितस्त[३१४]स्मिन्राम[३१५]स्याभ्युदये रतः ॥ ३२ ॥
अनेन रूपेण मया न शक्या रक्षसां पुरी ॥ प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥ ३३ ॥
[३१६]उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः ॥ वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥ ३४ ॥
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया ॥ प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥ ३५ ॥
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः ॥ हनुमांश्चिन्तयामास विनि[३१७]श्चित्य मुहुर्मुहुः ॥ ३६ ॥
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् ॥ अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥ ३७ ॥
न विनश्येत्कथं कार्यं [३१८]रामस्य विदितात्मनः ॥ एकामेक[३१९]श्च पश्येयं रहिते जनकात्मजाम् ॥ ३८ ॥
[३२०]भूताश्चार्था [३२१]विपद्यन्ते देशकालविरोधिताः ॥ विक्लबं दूतमासाद्य तमः सूर्योदये यथा ॥ ३९ ॥


च्छानच् ॥ २३-३० ॥ एवं विचार्य नायमेतद्विचारकाल इत्यनुशेते---यावदिति ॥ यावत् यदा । जीवति वा न वेति वैदेहीं जानामि । तत्रैव काले तां जनकात्मजां दृष्ट्वा चिन्तयिष्यामि । यद्वा यावच्छब्दोवधारणे । जानाम्येव जीवति वा नवेतेि जानाम्येव । यदि जीवति तदा तां जनकात्मजां दृष्ट्वा तत्रैव तत्काल एव । चिन्तयिष्यामीत्यन्वयः ॥ ३१ ॥ चिन्तयामास वैदेहीदर्शनोपायमिति शेषः ॥ ३२-

३४ ॥ लक्ष्यालक्ष्येति लक्ष्यशरीरत्वे राक्षसा गृह्णीयुः । अलक्ष्यशरीरत्वे सर्वा लङ्का न विचेतुं शक्या । कृत्यं साधयितुं प्रवेष्टुं कृत्यसाधनाय प्रवेष्टुं । प्राप्तकालं युक्तं ॥ ३५ ॥ विनिश्चित्य सीतान्वेषणप्रकारं विनिश्चित्य । मुहुर्मुहुस्तमेव चिन्तयामासेत्यर्थः ॥ ३६-३७ ॥ एकश्च पश्येयमिति अत्रापि कथमित्यनुषञ्जनीयं । रहिते एकान्ते ॥ ३८ ॥ पण्डितेन मुहुर्मुहुर्विचार्य कार्याणि कर्तव्यानि ॥ नतु पण्डितमानिना सकृद्विचार्य कर्तव्यानि तथासति


रिपुंचनिरीक्ष्यज्ञात्वावानरश्चिन्तयामासेतिसंबन्धः ॥ २३ ॥ रामानु० आगत्यापीति । अत्रापिशब्देनदुस्तरसागरलङ्घनपूर्वकमागमनमेवदुर्घटमितिसूच्यते ॥ २७ ॥ रामानु० स:सालगिरिभूविदलनादिषुदृष्टपराक्रमइत्यर्थ । स० राघवःकिंकरिष्यतीत्येतल्लङ्कास्तुत्यर्थं । नतुरामस्यासामर्थ्याभिप्रायं । ति० अविषमांनविद्यतेविषमायतस्तां ॥ २८ ॥ रामानु० सान्त्वस्यावकाशाभाव आसुरप्रकृतित्वात् । दानस्यावकाशाभावोऽर्थोपचितत्वात् । भेदस्यावकाशाभावो बलदर्पितत्वात् । युद्धस्यावकाशाभावो बुद्धिपराक्रमयुक्तत्वात् ॥ २९ ॥ स० आगत्यापीति पूर्वमङ्गीकृत्य सर्वेषामागमनमुक्तं । वस्तुतस्तदपि नसंभवतीत्याह---चतुर्णामिति ॥ ३० ॥ ति० रामस्याभ्युदयं तदभ्युदयरूपसीतान्वेषणोपायं ॥ ३२ ॥ रामानु० विनिश्श्वस्यमुहुर्मुहुरित्यनेन समुद्रलङ्घनादपि लङ्काप्रवेशस्यदुष्करत्वंद्योत्यते ॥ ३६ ॥ ती० पृषदंशकमात्रः पृषान्मूषिकान्दशतीतिपृषदंशोमार्जारः । 'ओतुर्बिडालोमार्जारःपृषदंशकआखुभुक्' इत्यमरः । शि० वृषदंशकमात्रःवृषाणांमूषकाणांदंशकोमार्जारःतन्मात्र । "वृषोगव्याखुधर्मयोः इतिहैमः

अर्थानर्थान्तरे बुद्धिर्निश्चिताऽपि न शोभते ॥ [३२२]घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ४० ॥
न विनश्येत्कथं कार्यं वैक्लब्यं न कथं भवेत् ॥ लङ्घनं च समुद्रस्य कथं नु [३२३]न वृथा भवेत् ॥ ४१ ॥
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ॥ भवेद्व्यर्थमिदं कार्यंं रावणानर्थमिच्छतः ॥ ४२ ॥
न हि शक्यं क्वचित्स्थातुमविज्ञातेन राक्षसैः ॥ अपि राक्षसरूपेण किमुतान्येन केनचित् ॥ ४३ ॥
वायुरप्यत्र [३२४]न ज्ञातश्चरेदिति मतिर्मम ॥ न [३२५]ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥ ४४ ॥
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ॥ विनाशमुपयास्यामि भर्तुरर्थश्च [३२६]हीयते ॥ ४५ ॥
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ॥ [३२७]लङ्कामधिपतिष्यामि राघवस्यार्थसिद्धये ॥ ४६ ॥
रावणस्य पुरीं [३२८]रात्रौ प्रविश्य सुदुरासदाम् ॥ [३२९]विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥ ४७ ॥
इति [३३०]संचिन्त्य हनुमान्सूर्यस्यास्तमयं [३३१]कपिः ॥ आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥ ४८ ॥
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः ॥ वृषदंशक[३३२]मात्रः सन्बभूवाद्भुतदर्शनः ॥ ४९ ॥
प्रदोषकाले हनुमांस्तूर्ण[३३३]मुत्प्लुत्य वीर्यवान् ॥ प्रविवेश पुरीं रम्यां [३३४]सुविभक्तमहापथाम् ॥ ५० ॥
प्रासादमालाविततां स्तम्भैः [३३५]काञ्चनराजतैः ॥ शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥ ५१ ॥
[३३६]सप्तभूमाष्टभूमैश्च स ददर्श महापुरीम् ॥ [३३७]तलैः स्फटिकसंकीर्णैः कार्तस्वर[३३८]विभूषितैः ॥ ५२ ॥


दोषः स्यादित्याह---भूताश्चेति ॥ भूताश्चार्थाः सम्यगुपायप्रयोगान्निष्पन्नप्राया अप्यर्थाः । विक्लबं अधीरं अविमृश्यकारिणं । दूतमासाद्य देशकालविरोधितास्सन्तः । सूर्योदये तमो यथा तम इव तद्दूतस्याविमृश्यकारित्वेन सद्य एव विपद्यन्ते । नश्यन्तीत्यर्थः ॥ ३९ ॥ न केवलं कार्यहानिः किन्तु स्वाम्यादीनां बुद्धिशून्यतापि स्यादित्याह---अर्थेति ॥ अत्रापि विक्लबं दूतमासाद्येत्यनुवर्तते । अर्थानर्थान्तरे अर्थानर्थयोः प्रयोजनसाधनयोः कार्याकार्ययोः । अन्तरे विषये । निश्चिता राज्ञा सचिवैश्च निर्णीता । बुद्धिः । विक्लबं दूतमासाद्य न शोभते अनर्थकारिणी भवतीत्यर्थः । इदमेव समर्थयते---घातयन्तीति ॥ ४० ॥ प्रागुक्दोषाः स्वस्मिन्कथं न स्युरिति चिन्तयति---न विनश्येदिति ॥ कार्यं रामकार्यं । कथं केनोपायेन न विनश्येत् । किमद्यापराह्ण एव लङ्काप्रवेष्टव्या उत रात्रौ । किमनेनैव महता रूपेण प्रवेष्टव्या उत ह्रस्वेन

रूपेणेत्यर्थः । वैक्लब्यं ममापाण्डित्यं कथं न भवेत् ॥ ४१ ॥ अपराह्णे प्रवेशेदोषमाह---मयीति ॥ ४२ ॥ महता रूपेण प्रवेशं निराचष्ट----न हीति ॥ ४३-४४ ॥ स्वेन रूपेण स्वाभाविकमहता रूपेण ॥ ४५ ॥ परिशेषाद्रात्रौ हस्वरूपेणैव प्रवेष्टव्यमित्याह---तदहमिति ॥ ४६-४८ ॥ स्वेन रूपेण वृषदंशकमात्रः बिडालप्रमाणः ॥ ४९ ॥ प्रविवेश प्रवेष्टुमुपक्रान्तः । चतुर्थे सर्गे प्रवेशस्य वक्ष्यमाणत्वात् । लङ्कादर्शनं तु त्रिकूटदर्शनस्थित्या ॥ ५० ॥ काञ्चनराजतैः स्तम्भैः शातकुम्भमयैर्जालैश्च उपलक्षितां । गन्धर्वनगरोपमामिति । गन्धर्वनगरं नाम नानारत्नमयगोपुरप्रासादादियुक्तनगरादिवद्भासमानमभ्रचित्रं तद्वदाश्चर्यावहामित्यर्थः । यथोक्तं "अनेन रत्नाकृति खे विराजते पुरं पताकाध्वजतोरणान्वितम् । यदा तदा हस्तिमनुष्यवाजिनां पिबत्यसृग्भूरि रणे वसुन्धरा" इति ॥ ५१ ॥ सप्तभूमाष्टभूमैश्चेति । भूमशब्देनआसनशयनादियो-


॥ ३९ ॥ रामानु० अभ्रंलिहत्वातिविचित्रत्वाभ्यांगन्धर्वनगरौपम्यं । स्फटिकसंकीर्णेःकार्तस्वरविभूषितैश्चतलैरुपलक्षितैः सप्तभौमाष्टभौमाः भूमिषुभवन्तीतिभौमानिस्थलानि । सप्त भौमानियेषांतेसप्तभौमाः । एवमष्टभौमाः । सप्तभौमाश्चाष्टभौमाश्वतैः । प्रासादैरितिशेषः । तैरुपलक्षितांपुरींददर्शेतियोजना ॥ ५१-५२ ॥

वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ॥ [३३९]तलैः शुशुभिरे तानि [३४०]भवनान्यत्र रक्षसाम् ॥ ५३ ॥
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् ॥ लङ्कामुद्द्योतयामासुः सर्वतः समलङ्कृताम् ॥ ५४ ॥
अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः ॥ आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥ ५५ ॥

[३४१]पाण्डुरोद्विद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम् ॥
यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः [३४२]समावृताम् ॥ ५६ ॥
चन्द्रोपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन् ॥
जोत्स्नावितानेन वितत्य लोक[३४३]मुत्तिष्ठते नैकसहस्ररश्मिः ॥ ५७ ॥
शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम् ॥
ददर्श चन्द्रं स [३४४]हरिप्रवीरः पोप्लूयमानं सरसीव हंसम् ॥ ५८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वितीयः सर्गः ॥ २ ॥


तृतीयः सर्गः ॥ ३ ॥

लङ्काभिमानिन्यामहाराक्षस्या निशि लङ्कांप्रविशतोहनुमतः प्रत्यक्षीभूय साधिक्षेपंप्रतिषेधनपूर्वकं स्वपाणितलेन ताडनं ॥ १ ॥ ततोहनुमता नारीतिकरुणया वाममुष्टिनामन्दंताडने पतितविह्वलयातया तंप्रति कपिना स्वपराजयेसति लङ्काविनाशप्रतिपादकब्रह्मवचननिवेदनेन नगरान्तःप्रवेशाभ्यनुज्ञानं ॥ २ ॥

स लम्बशिखरे लम्बे लम्बतोयदसन्निभे ॥ सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः ॥ १ ॥


ग्यं तलमुच्यते । सप्त भूमयो येषां ते सप्तभूमाः । "कृष्णोक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते" इत्यच् समासान्तः । एवमष्टभूमा: । सप्तभूमादिशब्देन तादृशाः प्रासादविशेषा उच्यन्ते । यद्वा प्रासादैरिति शेषः । तैरुपलक्षितां ॥ ५२-५४ ॥ विषण्णः हृष्टश्चेति । अचिन्त्या दुष्प्रवेशेति च विषण्णः । यतोद्भुताकारा अतो विस्मयनीयतया हृष्टः ॥ ५५ ॥ स इति पूर्वश्लोकेनायमेकान्वयः । सुधाधवलनिम्रोन्नतविमानाकारभवनमालिनीमित्यर्थः ॥ ५६ ॥ इदानीं

चन्द्रोदयकाल इत्याह---चन्द्रोपीति ॥ मध्यगतः सन्निधानात्तारागणमध्यगतः । तारागणैरिति सहयोगे तृतीया । ज्योत्स्नावितानेन लोकं वितत्य व्याप्य । उत्तिष्ठते आविर्भवातेि स्म । "उदोनूर्ध्वकर्मणि" इत्यात्मनेपदं ॥ ५७-५८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वितीयः सर्गः ॥ २ ॥


 लम्बे लम्बाख्ये। लम्बशिखरेलम्बगिरिशिखरे इति


 रामानु० सपाण्डुरेत्यस्यदृष्ट्वेति पूर्वेणसंबन्धः । पाण्डुरोद्विद्धविमानमालिनीं सुधाधौतोन्नतसप्तभूमगृहमालिनीं । "विमानोस्त्री..देवयानेसप्तभूमेचसद्मनि" इतिवैजयन्ती ॥ ५६ ॥ ति० मध्यगतःखमध्यगतः । अनेकसहस्रेत्यनेनपूर्णत्वं । अनेकेत्यस्यैवसहस्रे..पनेनविवरणं । उत्तिष्ठते आर्षस्तङ् । ज्योत्स्नावितानेनलोकान्वितत्यआवार्यसम्यगवलोकनसाधनतयाअस्यहनूमतःसाचिव्यंसाहा..य्यंकुर्वन्निव ॥ ति० ननुखमध्यगतस्यप्रदोषेउदयोष्टम्यांनतदापूर्णत्वं । पूर्णस्यतुनखमध्यगतस्योदयइतिचेन्न । शुक्लैकादश्यांखमध्य..मीपगतत्वेनमध्यगतत्वोपचारात् । पूर्णत्वंचपूर्णकल्पत्वेनव्यवहृतं । यद्वानेकन्यूनाः सहस्रंरश्मयोयस्येतिमध्यमपदलोपितत्पुरुषग..बहुव्रीहिः । अतएवरात्रिशेषेहनूमत्यशोकवनिकास्थेसीतासविधेरावणस्यागमनकालेदीपिकावर्णनंकृतं । तेनहितदाचन्द्रास्तानु..नं । साचेयंमार्गशीर्षस्य । फाल्गुनेलङ्कांप्रविष्टायाःसीतायाः "वर्ततेदशमोमासोद्वौतुशेषौप्लवङ्गम" इतिहनूमन्तंप्रतिवचनात् । ..रणदिनएवचसीतायालङ्काप्रवेशनंरामभयादितिस्पष्टमेव । रामानु० सागरमैनाकदिवाकरादिवच्चन्द्रोपिसाचिव्यंकुर्वन्प्रादुरभूदित्य..पेशब्देनावगम्यते ॥ ५७ ॥ इतिद्वितीयःसर्गः ॥ २ ॥

 रामानु० पूर्वसगॉक्तलङ्काप्रवेशोपक्रमंविस्तरेणाह । सलंबशिखरइत्यादिना । सः सागराशतरणेनप्रसिद्धः । महासत्वःसमुद्र

निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः ॥ रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ २ ॥
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ॥ सागरोपमनिर्घोषां सागरानिलसेविताम् ॥ ३ ॥
[३४५]सुपुष्टबलसंघुष्टां यथैव विटपावतीम् ॥ चारुतोरणनिर्यूहां [३४६]पाण्डुरद्वारतोरणाम् ॥ ४ ॥
भुजगाचरितां गुप्तां [३४७]शुभां भोगवतीमिव ॥ तां सविद्युद्धनाकीर्णां [३४८]ज्योतिर्मार्गनिषेविताम् ॥ ५ ॥
[३४९]मन्दमारुतसंचारां [३५०]यथेन्द्रस्यामरावतीम् ॥ शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥ ६ ॥
किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् ॥ आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ ७ ॥
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ॥ ८ ॥
जाम्बूनदमयैर्द्वारैवैडूर्य[३५१]कृतवेदिकैः ॥ [३५२]वज्रस्फटिकमुक्ताभिर्मणि[३५३]कुट्टिमभूषितैः ॥
तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ॥ ९ ॥
वैडूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः ॥ चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः ॥ १० ॥
क्रौञ्चबर्हिणसंघुष्टै राजहंसनिषेवितैः ॥ तूर्याभरणनिर्घोषैः सर्वतः [३५४]प्रतिनादिताम् ॥ ११ ॥
वस्वोकसाराप्रतिमां [३५५]तां वीक्ष्य नगरीं ततः ॥ [३५६]खमिवोत्पतितुं कामां जहर्ष हनुमान्कपिः ॥ १२ ॥
तां समीक्ष्य पुरीं [३५७]रम्यां राक्षसाधिपतेः शुभाम् ॥ अनुत्तमा[३५८]मृद्धियुतां चिन्तयामास [३५९]वीर्यवान् ॥ १३ ॥
नेयमन्येन नगरी शक्या धर्षयितुं बलात् ॥ रक्षिता रावणबलैरुद्यतायुध[३६०]धारिभिः ॥ १४ ॥
कुमुदाङ्गदयोर्वापि सुषेणस्य [३६१]महाकपेः ॥ प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥ १५ ॥


चाहुः । यद्वा लम्बे लम्बमान इव स्थिते । लम्बशिखरे त्रिकूटशिखरे । सत्त्वं व्यवसायं । धैर्यमिति यावत् । विवेश प्राप ॥ १-३ ॥ विटपावतीं अलकां । निर्यूहो मत्तवारणः । पाण्डुरद्वारतोरणां पाण्डुरे द्वारतोरणे यस्यास्तां ॥ ४-७ ॥ विस्मयाविष्टहृदयः । अभूदिति शेषः ॥ ८ ॥ पुनर्हर्षहेतूनाह----जाम्बूनदमयैरित्यादिना ॥ जाम्बूनदमयैर्द्वारैरित्यादौसहयोगे तृतीया । वज्र-

स्फटिकमुक्ताभिरित्यत्रापि कृतवेदिकैरिति संबध्यते । राजतामलपाण्डुरैः अवयवैः ॥ ९ ॥ स्फाटिकान्तरपांसुभिः स्फटिकमयाङ्गणपांसुभिः । संजवनं चतुश्शालं ॥ १०-११ ॥ वस्वोकसारा अलका । यद्वा वस्वोकसारा पूर्वदिगवस्थिताशक्रपुरी । "वस्वोकसारा शक्रस्य पूर्वस्यां दिशि वै पुरी" इतिपुराणवचनात् ॥ १२-१४ ॥ प्रसिद्धेयमिति । इयं लङ्का विदिता


लङ्घनादावप्रतिहतशक्तिः । हनुमान्लंबेलंबमानाकारे । लंबतोयदसंनिभेलंबशिखरे लंबपर्वतशिखरे । मेधावीतत्कालोचितकर्तव्यविषयप्रज्ञायुक्तःसन् । सत्वमास्थाय लङ्काप्राप्तिमात्रोपयुक्तलङ्घनशक्तिमास्थायनिशिविवेशेतिसंबन्धः ॥ ति० लंबशिखरेउन्नतशिखरेलंबेलंबाख्यपर्वते ॥ १-२ ॥ रामानु० सागरोपमनिर्घोषांसागरनिर्घोषोपमनिर्घोषां । विटपावतींअलकां । 'क्षयःपुण्यजनानांस्यादलकाविटपावती' इतिवचनात् । तोरणस्यनिर्यूहःतोरणनिर्यूहः । चारुःतोरणनिर्यूहोयस्यास्तां । प्राकारशब्देनप्राकारसमीपोलक्ष्यते । 'अद्वारेणमहाबाहुःप्राकारमभिपुप्लुवे' इत्युपरिवक्ष्यमाणत्वात् ॥ २-८ ॥ ति० चण्डमारुतानांपरिवहादीनांशब्दोयस्यांतादृशींअमरावतीमिवस्थितां । अत्रामराःसन्त्यस्यामित्यमरावतीद्यौः । असंज्ञायामपि 'मतौबह्वचः' इत्यार्षोदीर्घः । नत्विहेन्द्रपुर्यमरावती । उक्तलक्षणाभावात् । लङ्कायाउक्तसादृश्यंचसालङ्कारराक्षसवत्त्वाद्वलवद्धोषबाहुल्याच्चेतिकतकः । शि० अमरावतींंयथा संपत्त्याइन्द्रपुरीसदृशीं ॥ ६ ॥ शि० अन्येन रामभिन्नेनजनेन । बलात्पराक्रमात्धर्षयितुंनशक्या ॥ १४ ॥ रामानु० प्रसिद्धा दुष्प्रवेशत्वेनप्रसिद्धाइयंनगरीकुमुदाङ्गदयोःमहाकपेःसुषेणस्यापिमैन्दद्विविदयोरपिभूमिःविषयोभवेत् । ति०

विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ॥ ऋक्षस्य केतुमाल[३६२]स्य मम चैव गतिर्भवेत् ॥ १६ ॥
[३६३]समीक्ष्य तु [३६४]महाबाहू राघवस्य पराक्रमम् ॥ [३६५]लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः ॥ १७ ॥
तां रत्नवसनोपेतां गोष्ठागा[३६६]रावतंसकाम् ॥ यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ १८ ॥
तां नष्टतिमिरां [३६७]दीप्तैर्भास्वरैश्च [३६८]महागृहैः ॥ नगरीं राक्षसेन्द्रस्य [३६९]ददर्श स महाकपिः ॥ १९ ॥
अथ सा हरिशार्दूलं प्रविशन्तं [३७०]महाबलम् ॥ नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ २० ॥
सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता ॥ स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥ २१ ॥
[३७१]पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत ॥ मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥ २२ ॥
कस्त्वं केन च कार्येण इह प्राप्तो वनालय ॥ कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥ २३ ॥
[३७२]न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया ॥ रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ २४ ॥
अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् ॥ कथयिष्यामि ते[३७३] तत्त्वं यन्मां त्वं परिपृच्छसि ॥ २५ ॥
का त्वं विरूपनयना पुर[३७४]द्वारेऽवतिष्ठसि ॥ किमर्थं चापि मां [३७५]रुद्ध्वा निर्भर्त्सयसि [३७६]दारुणा ॥ २६ ॥
हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ॥ उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ २७ ॥
अहं राक्षसराजस्य रावणस्य महात्मनः ॥ आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ २८ ॥
[३७७]शक्या मामवज्ञाय प्रवेष्टुं [३७८]नगरी त्वया ॥ अद्य [३७९]प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥ २९ ॥


भवेत् ॥ १५ ॥ गतिस्तु सुग्रीवस्य कुशपर्वणः केतुमालस्य मम चैव भवेत् । पूर्वं नीलादीनामेव गतिरुक्ता । अत्र त्वन्येषामित्युक्तिश्चिन्ताप्रकारविशेषः ॥ १६–

१७ ॥ तां रत्नेत्यत्र ददर्शेत्यपकृष्यते । नत्वेकं वाक्यं श्लोकद्वयं तच्छब्दद्वयप्रयोगात्प्रथमे श्लोके स्त्रीसाम्योक्तेश्च ॥ १८-२३ ॥ अभिगुप्ता समावृतेत्यर्थः ।


प्रसिद्धाप्रकर्षेण सिद्धगतिका ॥ १५ ॥ रामानु० अत्रइयमित्यनुषज्यते । गतिः विषयः भवेत् । ममचे..तिपश्चान्निर्देशेनसर्वोत्तरेणापिहनुमतास्वस्यनैच्यमनुसंहितमित्यवगम्यते ॥ ति० कुशपर्वणइति । कुशपर्वसदृशलोमवतइत्यर्थकमृ- क्षु.. यविशेषणं । अतिदीर्घकठोरलोमावृतत्वात्कपिमुख्यस्येतिविशेषणंच । तस्यैवममचैवगतिः अस्यामितिशेष ॥ १६ ॥ रामानु० विक...न्तंविक्रमं । भावेनिष्ठा । प्रीतिमानभवत् । रामलक्ष्मणाभ्यामनायासेनजेतुंशक्येतिमत्वाप्रीतिमानभूदित्यर्थः । स० सर्वेषामेषां विन..रामावलंबेनेयंजेतुंनशक्येत्येतत्प्रसंगात्स्मारितंरामलक्ष्मणयोर्विक्रमंस्मृत्वातुतोषेत्याह---समीक्ष्येति ॥ १७ ॥ रामानु० तामिति ..। अत्रददर्शेत्यपकृष्यते । यद्वाएकस्यतच्छब्दस्यप्रसिद्धिपरत्वेनश्लोकद्वयमेकंवाक्यं । ति० रत्रवसनोपेतां रन्नप्राकारवाससंच । गोष्ठान्यगाराणिचावतंसोयस्यास्तां । गोष्टंगोशाला । इदंवाजिशालादेरप्युपलक्षणं । यन्त्राणिप्राकारोपरिस्थापितानिक्षेपण्यादीनि । ... हस्तनीं ॥ १८ ॥ ति० तांप्रसिद्धांलङ्कांभास्वरैश्चमहाग्रहैः । चाच्चन्द्रकिरणैः ॥ १९ ॥ रामानु० स्वेनरूपेणअधिदेवतारूपेण ॥ २० ॥ रामानु० अतिष्ठततस्मैस्वात्मानंप्रदर्शितवती । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदं ॥ ॥ रामानु० .. तवप्राणाःयावद्धरन्तिध्रियन्तेतावत्यत्तत्वं तत्कथयस्वकथय । "धृङ्अवसाने" विकरणादिप्रत्ययआर्षः । यावत्प्राणान्हरामिते ...वापाठः ॥ २३ ॥ रामानु० नशक्यमिति । लिङ्गसामान्येनपुंसकं । तथाचोक्तं भगवताभाष्यकारेण---'श्वमांसेनापिशक्यंक्षु.. पहन्तुंइति । रावणबलैःसमन्ततःअभिगुप्तासमन्ततःसंवृता । अतएवरक्षिता । शि० किंच अभितःचतुर्दिक्षुगुप्ताः राक्षसविजा.. तीयनिरीक्षणार्थमलक्ष्यरूपेणस्थिताराक्षसायस्यास्सा ॥ स० त्वांहत्वाऽन्तर्गच्छेयमित्याशापितवमास्त्वितिवाह---अभिगुप्तेति । अहं.. अन्ततःमृत्योस्सकाशादभिगुप्ताआसंअस्मि । अतोनत्वयावध्या ॥ ॥ ति० अथतयापृष्टोहनुमांस्तांप्रतितत्प्रश्नोत्तरकथनं प्रति.. ज्ञायसुरसावदेषापूज्यावासिंहिकावद्वध्यावेतिनिर्णेतुंपृच्छति---कात्वमिति ॥ २६ ॥ रामानु० आज्ञाप्रतीक्षा आज्ञानुवर्तिनी

अहं हि [३८०]नगरी लङ्का स्वयमेव प्लवंगम ॥ सर्वतः परिरक्षामि [३८१]ह्येतत्ते कथितं मया ॥ ३० ॥
लङ्काया वचनं श्रुत्वा [३८२]हनुमान्मारुतात्मजः ॥ [३८३]यत्नवान्स हरिश्रेष्ठः [३८४]स्थितः शैल इवापरः ॥ ३१ ॥
स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः ॥ आबभाषेऽथ मेधावी [३८५]सत्त्ववान्प्लवगर्षभः ॥ ३२ ॥
द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम् ॥ [[३८६]निर्विशङ्कमिमं लोकं पश्यन्त्यास्तव सांप्रतम्] ॥
[३८७]इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे ॥ ३३ ॥
वनान्युपवनानीह लङ्कायाः काननानि च ॥ सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥ ३४ ॥
तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ॥ [३८८]भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम् ॥ ३५ ॥
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम् ॥ न शक्य[३८९]मद्य ते द्रष्टुं पुरीयं वानराधम ॥ ३६ ॥
ततः स [३९०]कपिशार्दूलस्तामुवाच निशाचरीम् ॥ दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ ३७ ॥
ततः कृत्वा महानादं सा वै लङ्का [३९१]भयावहम् ॥ तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥ ३८ ॥
ततः स [३९२]कपिशार्दूलो लङ्कया ताडितो भृशम् ॥ ननाद सुमहानादं [३९३]वीर्यवान्पवनात्मजः ॥ ३९ ॥
ततः संवर्तयामास वामहस्तस्य सोङ्गुलीः ॥ मुष्टिनाऽभिजघानैनां हनुमान्क्रोधमूच्छितः ॥ ४० ॥
स्त्री चेति मन्यमानेन नातिक्रोधस्स्वयं कृत: ॥ ४१ ॥
सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी ॥ पपात सहसा भूमौ विकृताननदर्शना ॥ ४२ ॥
ततस्तु [३९४]हनुमान्प्राज्ञस्तां दृष्ट्वा विनिपातिताम् ॥ कृपां चकार तेजस्वी मन्यमानः [३९५]स्त्रियं तु ताम् ॥ ४३ ॥
ततो वै [३९६]भृशसंविग्ना लङ्का सा गद्गदाक्षरम् ॥ उवाच गर्वितं वाक्यं हनुमन्तं प्लवङ्गमम् ॥ ४४ ॥
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥ समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ॥ ४५ ॥
अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ॥ निर्जिताऽहं त्वया वीर विक्रमेण महाबल ॥ ४६ ॥
[३९७]इदं तु [३९८]तथ्यं [३९९]शृणु वै बुवन्त्या मे हरीश्वर ॥ [४००]स्वयंभुवा पुरा दत्तं वरदानं यथा मम ॥ ४७ ॥


अतो न रक्षितेत्यनेन पुनरुक्तिः ॥ २४-३३ ॥ उपवनानि गृहोद्यायानि । काननानि शून्यारण्यानि ॥ ३४ ॥ भूयः अतिशयेन । परुषाक्षरमित्यन्वयः ॥ ३५ ॥ शक्यमित्येतदव्ययं । तदाह कालिदासः---"शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् । अङ्गैरनङ्गतप्रैरविरलमालिङ्गितुं पवनः" इति

परिरूपं वस्तु शक्यमिति शक्यपुर्योस्सामानाधिकरण..यं वा ॥ ३६ ॥ यास्ये यास्यामि । इत्युवाचेति संबन्धः ॥ ३७ ॥ वेगिता संजातवेगा ॥ ३८-३९ ॥ संवर्तयामास संकोचयामास ॥ ४०-४४ ॥ समये स्त्रीवधवर्जनव्यवस्थायां । सत्त्ववन्तः धैर्यवन्तः ॥ ४५ ॥ अहं त्वित्यर्धं भिन्नं वाक्यं । एकवाक्यत्वेऽ...


॥ २८ ॥ रामानु० स्वयमेवसर्वतःसर्वेपरिरक्षामीतिसंबन्धः ॥ ३० ॥ रामानु० इत्यर्थेएतदर्थे ॥ ३३ ॥ स० वानराधमे... संबोधितेनापि भद्रेइतिसंबोधनं समर्थेनसता कार्यतएवप्रतीकारःकार्यो नवाचेतिदर्शयितुं ॥ ३७ ॥ स० क्रोधःमूर्च्छितः मध्यम... वस्थांप्राप्तोयस्मिन् । अनुद्रिक्तइतियावत् । एवंचेदेवपूर्वोत्तरग्रन्थस्वारस्यंभवति ॥ ४० ॥ स० कृपांचकार पुनर्नतताड ॥ ४४ ॥ स० सत्ववन्तः निश्चयवन्तः । 'सत्वमात्मत्वेव्यवसायेच' इतिविश्वः ॥ ४५ ॥

यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥ तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् ॥ ४८ ॥
स हि मे समयस्सौम्य प्राप्तोऽद्य तव दर्शनात् ॥ स्वयंभूविहितस्सत्यो न तस्यास्ति व्यतिक्रमः ॥ ४९ ॥
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ॥ राक्षसां चैव सर्वेषां विनाशः समुपागतः ॥ ५० ॥
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ॥ विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥ ५१ ॥

प्रविश्य शापोपहतां हरीश्वरः [४०१]शुभां पुरीं [४०२]राक्षसमुख्यपालिताम् ॥
यदृच्छया [४०३]त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम् ॥ ५२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे तृतीयः सर्गः ॥ ३ ॥



चतुर्थः सर्गः ॥ ४ ॥

वामपादनिक्षेपपूर्वकमद्वारेणलङ्कांप्रविष्टवताहनुमता नगरान्तर्नानागीतवादित्रश्रवणेनसह विचित्रतरगृहाणां नानावि धायुधाकारधारिरावणमूलबलादीनांचावलोकनं ॥ १ ॥

स निर्जित्य पुरीं [४०४]श्रेष्ठां लङ्कां तां कामरूपिणीम् ॥ विक्रमेण महातेजा हनुमान्क[४०५]पिसत्तमः ॥
अद्वारेण [४०६]महाबाहुः [४०७]प्राकारमभिपुप्लुवे ॥ १ ॥
[[४०८]निशि लङ्कां महासत्वो विवेश कपिकुञ्जरः] ॥ प्रविश्य नगरीं लङ्कां कपिराजहितंकरः ॥
[४०९]चक्रेऽथ पादं सव्यं च [४१०]शत्रूणां स तु मूर्धनि ॥ २ ॥
प्रविष्टः सत्वसंपन्नो निशायां मारुतात्मजः ॥ स महापथमास्थाय [४११]मुक्तापुष्पविराजितम् ॥ ३ ॥


दहंशब्दस्य पुनरुक्तिः ॥ ४६-४७ ॥ वरदानस्वरूपमाह ...---यदिति । अत्र रावणस्य दिग्विजये नन्दुिकेश्वरादि...लङ्कायाः सद्यो विनाशशापे दत्ते सा ब्रह्माणं ...त्वा प्रार्थयामास । विनाशो मे माभूदिति । स च ...यै वरमदात् । तव सद्यो विनाशो न भविष्यति । ...दा तु वानरस्त्वामभिभविष्यति तदा तु विनाशो ... भविष्यतीति कथोन्नीयते ॥ ४८-५१ ॥ शापो नन्दि...रादिकृत: । यदृच्छयेत्यस्य गत इति संबन्धः । ...दृच्छयाऽत्र प्राप्तस्त्वमित्यर्थः ॥ ५२ ॥ इति श्रीगो-

विन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥


 अद्वारेणेत्यनेन लङ्कापरिभवो राक्षसैर्न ज्ञातुं शक्य इति द्योत्यते ॥ १ ॥ चक्र इति । शत्रुदेशप्रवेशे प्रथमं सव्यपादः कार्यः स तु शत्रोर्मूर्ध्नि कृतो भवेदिति राजशास्त्रं । अनेन प्रथमं सव्यं पादं लङ्कायां कृतवानित्यर्थः सिद्धः । तदाह बृहस्पतिः "प्रयाणकाले च गृहप्रवेशे विवाहकालेपि च दक्षिणाङ्घ्रिम् । कृत्वाग्रतः


.... रावणाधिक्षेपक्षुभितनन्दिकेश्वरशापात्सद्यःप्राप्तोपिविनाशः स्वयंभूवरप्रसादाद्वानरास्कन्दनपर्यन्तं प्रतिबंद्धइति कथात्रा...संधेया ॥ ४९ ॥ ति० शापोपहतां सत्यसंकल्पभगवद्वचनेन नन्दिकेश्वरशापेनचप्रापितनाशकालं हरीश्वरस्त्वंप्रविश्ययदृच्छया ...त्ररावणान्तःपुरपर्यन्तं यथासुखंगतःसन् सतीं अप्रच्युतपातिव्रत्यांजानकींविमार्ग अन्वेषय । अनेनचवचनेन सीताऽकल्मषा...पुरेवर्ततइत्युपदिष्टम् ॥ ५२ ॥ इतितृतीयः सर्गः ॥ ३ ॥

 रामानु० "ग्रामंवानगरंवापिपत्तनंवापरस्यहि । विशेषात्समयेसौम्यनद्वारेणविशेन्नृपः" इत्युक्तप्रकारेणअद्वारेणप्रविष्टवान् ॥ १ ॥ स० कपिराजहितंकरः कपीश्वरसुग्रीवायहितकारीत्यर्थः । हेितशब्दोपपदात्करोतेः खश्विधायकाभावेपिप्रामाणिकप्रयोगानुसारे...णतस्योह्यत्वात् । अतएवकाशिकायां भगंदरइतिरूपसिद्धये 'भगेचदारेः' इत्युक्तं ॥२॥ रामानु० महापथं आस्थाय गम्यत्वेना-

वा. रा. १५२

[[४१२]सेवितां राक्षसैर्भीमैर्बलिभिः शस्त्रपाणिभिः] ॥ ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः ॥ ४ ॥
हसितोत्कृष्टनिनदैस्तूर्यघोष[४१३]पुरस्सरैः ॥ वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः ॥
[४१४]गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ॥ ५ ॥
प्रजज्वाल [४१५]तदा लङ्का रक्षोगणगृहैः शुभैः ॥ ६ ॥
सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ॥ वर्धमानगृहैश्चापि सर्वतः [४१६]सुविभूषिता ॥
गृहमुख्यैः पुरी [४१७]रम्या बभासे द्यौरिवाम्बुदैः ॥ ७ ॥
तां चित्रमाल्याभरणां कपिराजहितंकरः ॥ [४१८]राघवार्थं चरञ्श्रीमान्ददर्श च ननन्द च ॥ ८ ॥
भवनाद्भवनं गच्छन्ददर्श पवनात्मजः ॥ विविधाकृतिरूपाणि भवनानि ततस्ततः ॥ ९ ॥
शुश्राव [४१९]मधुरं गीतं त्रिस्थानस्वरभूषितम् ॥ स्त्रीणां [४२०]मदसमृद्धानां दिवि चाप्सरसामिव ॥ १० ॥
शुश्रावं काञ्चीनिनदं नूपुराणां च निस्वनम् ॥ सोपाननिनदांश्चैव भवनेषु महात्मनाम् ॥
आस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः ॥ ११ ॥
शुश्राव जपतां तत्र मन्त्रान्रक्षोगृहेषु वै ॥ १२ ॥
स्वाध्यायनिरतांश्चैव यातुधानान्ददर्श सः ॥ रावणस्तवसंयुक्तान्गर्जतो राक्षसानपि ॥ १३ ॥
राजमार्गं समावृत्य स्थितं [४२१]रक्षोबलं महत् ॥ ददर्श मध्यमे गुल्मे [४२२]रावणस्य चरान्बहून् ॥ १४ ॥
दीक्षिताञ्जटिलान्मुण्डान्गो[४२३]जिनाम्बरधारिणः ॥ दर्भमुष्टिप्रहरणानग्निकुण्डायुधां[४२४]स्तथा ॥ १५ ॥


शत्रुपुरप्रवेशे वामं निद्ध्याञ्चरणं नृपालः" इति ॥ २-४ ॥ तूर्यघोषपुरस्सरैः हसितोत्कृष्टनिनदैः हसितानामुत्कृष्टस्वरैः युक्तेत्यर्थः । वज्राङ्कुशनिकाशैः वज्रमङ्कुशो यस्य सः वज्राङ्कुशः ऐरावतः ततुल्यैः तद्वच्छुभ्रैरित्यर्थः । वज्राङ्कुशतुल्यसंस्थानैर्वा । वज्रजालविभूषितैः वज्रो रत्नविशेषः । गृहमेधैः गृहश्रेष्ठैः । "उपमितं व्याघ्रादिभिः---" इत्युपमितसमासः ॥ ५-६ ॥ पद्मस्वस्तिकसंस्थितैः पद्मस्वस्तिकनामभ्यां संस्थानविशेषाभ्यां संस्थितैः । वर्धमानगृहैः वर्धमाननाम्ना संस्थानेन संस्थितैः गृहैः । तल्लक्षणानि वराहमिहिरसंहितायां व्यक्तानि विस्तरभयान्न लिख्य-

न्ते ॥ ७-९ ॥ त्रिस्थानस्वरभूषितं त्रिस्थानेषु उरःकण्ठशिरस्सु भवैः स्वरैर्भूषितं । ते च मन्द्रमध्यताराः ॥ १० ॥ सोपाननिनदांश्च मणिहेमकृतानां सोपानानां नूपुरादिताडनेन ये निनादाः संभवन्ति तान् आस्फोटितनिनादान् व्यत्यस्तकरतलाभ्यां भुजाग्रा स्फालनशब्दान् । क्ष्वेलितान् सिंहनादान् ॥ ११ ॥ ... मन्त्रान् ऋग्वेदादीन् ॥ १२ ॥ स्वाध्यायनिरतं ... ब्रह्मभागपाठनिरतान् ॥ १३ ॥ मध्यमे गुल्मे न... मध्यस्थितसैन्यसमाजे । चरान् स्वजनवृत्तान्तजिज्ञ.. सया प्रधानप्रेरितान् प्रणिधीन् ॥ १४ ॥ गोजिन... म्बरधारिण: वृषभचर्मरूपवस्रधारिणः । दर्भमुष्टि....

वलंब्यप्रविष्टइतिसंबन्धः ॥ ३ ॥ रामानु० हसितोद्धुष्टनिनदैः हसितोच्चध्वनिभिः । गृहमुख्यैरितिपाठः ॥५॥ ति० स्वस्तिकाख्यगृह.. आकृत्याचतुरश्राः । "चतुश्शालाचतुर्द्वारासर्वतोभद्रसंज्ञिता । पश्चिमद्वाररहितामध्यावर्ताहयानना । दक्षिणद्वाररहितावर्धमान... धनप्रदा । प्राग्द्वाररहिता स्वस्तिकाख्यापुत्रधनप्रदा' इत्युक्तेः पद्मस्वस्तिकवर्धमानाख्यगृहाः प्रभुगृहभेदाइत्यर्थः ॥ ७ ॥ ति० दीक्षितजटिलमुण्डाः गृहिवनियतयः । गोजिनंगवाजिनं तद्वाससः । अंबरवाससः विवाससः । ननुलङ्कायाभारतखण्डाः... हिर्भावेनकर्मभूमित्वाभावात्कथंतत्ररक्षसांदीक्षितत्वमितिचेन्न । नित्यकर्मस्वन्यदेशेप्यधिकारात् । रावणादेस्तपोमाहात्म्यात्तत्रकाम्य... कर्मसिद्धिरपीत्यन्यत् । 'यथात्वष्टुरमेन्द्रमेवसोममाजह्रे' इत्यादिशतपथोक्तरीत्या । एतेनदेवानामीषद्विकृतानपियज्ञान्दर्शयतीति... भाष्यरीत्याचाङ्गवैकल्येप्यनुष्ठितात्कर्मणोवृत्रोत्पत्तिरूपकामनासिद्धिस्तथाप्रकृतेदेशरूपाङ्गवैकल्येपितत्सिद्धिः । रक्षसामपिदेवयो...

कूटमुद्गरपाणींश्च दण्डायुधधरानपि ॥ एकाक्षानेक[४२५]कर्णांश्च [४२६]लम्बोदरपयोधरान् ॥ १६ ॥
करालान्भुग्नवक्त्रांश्च विकटान्वामनांस्तथा ॥ धन्विनः खड्गिनश्चैव शतीघ्नीमुसलायुधान् ॥ १७ ॥
परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ॥ नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् ॥ १८ ॥
[४२७]नातिगौरान्नातिकृष्णान्[४२८]नातिकुब्जान्न वामनान् ॥ विरूपान्बहुरूपांश्च सुरूपांश्च सुवर्चसः ॥
[४२९]ध्वजीन्पताकिनश्चैव ददर्श विविधायुधान् ॥ १९ ॥
शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः ॥ क्षेपणीपाशहस्तांश्च ददर्श स [४३०]महाकपिः ॥ २० ॥
[४३१]स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ॥ नानावेषसमायुक्तान्यथा[४३२]स्वैरगतान्बहून् ॥
तीक्ष्णशशूलधरांश्चैव वज्रिणश्च महाबलान् ॥ २१ ॥
शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ॥ रक्षोधिपतिनिर्दिष्टं ददशान्तःपुराग्रतः ॥ २२ ॥
स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम् ॥ राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥ २३ ॥
पुण्डरीकावतंसाभिः [४३३]परिघाभिरलंकृतम् ॥ प्राकारावृतमत्यन्तं ददर्श सं महाकपिः ॥ २४ ॥
त्रिविष्टपनिभं दिव्यं दिव्यनाद[४३४]विनादितम् ॥ वाजिहेषित[४३५]संघुष्टं नादितं [४३६]भूषणैस्तदा ॥ २५ ॥
रथैर्यानैर्विमानैश्च [४३७]तथा हयगजैः शुभैः ॥ वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः ॥ २६ ॥


हरणान् । "यथा वज्रं हरेः पाणौ तथा विप्रकरे कुशः" इतिस्मरणादिति भावः । अन्निकुण्डायुधान् जयार्थं होमशीलान् ॥ १५ ॥ कूटमुद्गरपाणीन् कूटो नामायस्कारकूटसदृश आयुधविशेषः । "कूटोस्त्री पुञ्जमायाद्रिश्रृङ्गायोघनवेश्मसु । छले बाणान्तरे ...म्भे भग्नश्रृङ्गवृषे तु ना" इति शब्दरत्नाकरे । ...मुद्ररो द्रुघणः । "मुद्गरो दुघणो घनः" इति वैजयन्ती ॥ १६ ॥ करालान् भीमान् । "करालो ....न्तुरे तुङ्गे विशाले विकृतेऽपि च" इति भागुरिः । भु...ग्नवक्त्रान् कुटिलवक्त्रान् । "आविद्धं कुटिलं भुग्नं" इत्यमरः । विकटान् विषमाङ्गान् । शतघ्नी शतशङ्कु...योगदा । "अयःकण्टकसञ्छन्ना शतघ्री परिकी...र्तता" इति वैजयन्ती । मुसलं आयसोरत्निप्रमा...को दण्डः । "मुसलं त्वायसो धार्योऽरत्निप्रमा...कः" इति शब्दरत्नाकरे ॥ १७ ॥ परिघः दण्ड...शेषः । नातिदीर्घातिह्रस्वकानित्यत्र हकारोपरि ...कारोच्चारणं वृत्तभङ्गपरिहाराय । एवं ध्वजिन इति

वक्तव्ये ध्वजीनित्युक्तिश्च छन्दोभङ्गपरिहारायैव ॥ १८-१९ ॥ पट्टिशः तीक्ष्णधारो लोहदण्डः । "पट्टिशोऽयोदीर्घदण्डस्तीक्ष्णधारः क्षुरोपमः" इति निघण्टुः । क्षेपणी क्षेपणीयः ॥ २० ॥ वेषः अलङ्कारः । यथास्वैरगतान् यथेष्टचारिण ॥ २१ ॥ शतसहस्रमेव शतसाहस्रं स्वार्थे अण् । आरक्षं गुल्मं । अन्तःपुराग्रतः अन्तर्नगराग्रतः । रक्षोधिपतिनिर्दिष्टंं मध्यमगुल्मभूतं रावणमूलबलं ददर्शेत्यर्थः ॥ २२ ॥ स तदेत्यादिश्लोकद्वयमेकान्वयं ॥ सः कपिः । तत् आरक्षं दृष्ट्वा सः राक्षसेन्द्रस्य गृहं ददर्शेत्यन्वयः । क्रियाभेदात्तच्छब्दद्वयं ॥ २३-२४ ॥ त्रिविष्टपेत्यादि । यानैः शिबिकादिभिः । विमानैः व्योमयानैः । हयगजैरित्यत्र गजशब्दः द्विदन्तगजपरः । अतो न वारणैरित्यनेन पुनरुक्तिः । मृगपक्षिभिश्च भूषितमित्यन्वयः। रक्षिभिर्यातुधानैर्गुप्तमिति संबन्धः । आविवेश जगाम । गृहप्रवेशस्य दूरे वक्ष्यमाणत्वात्


...त्वात् ॥ १५ ॥ ती० द्वितीयस्तच्छब्दःप्रसिद्धिपरः ॥ २३-२४ ॥ ति० विचित्रवर्णादिमत्त्वादद्भुतत्वंहयानां । हयगजैः ...याकारैर्गजैः । स्वल्पगजैरितियावत् । स० वाजिशब्दसमभिव्याहाराद्धेशितशब्दोध्वनिमात्रपरः ॥ २५-२६ ॥

[४३८]भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ॥ रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः ॥
राक्षसाधिपतेर्गुप्तमाविवेश [४३९]महाकपिः ॥ २७ ॥

सहेमजाम्बूनदचक्रवालं महार्हमुक्तामणिभूषितान्तम् ॥
परार्घ्यकालागरु[४४०]चन्दनाक्तं स रावणान्तःपुरमाविवेश ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्थः सर्गः ॥ ४ ॥


पञ्चमः सर्गः ॥ ५ ॥

सितकिरणे गगनाङ्कणमलङ्कुर्वाणेनानावस्थाकारगुणकराक्षसस्त्रीपुरुषकुलमवलोकयतोऽनवलोकयतश्च सतींसीतां हनुमतोदुःखोदयः ॥ १

ततः स मध्यं गतमंशुमन्तं ज्योत्स्नावितानं [४४१]महदुद्वमन्तम् ॥
ददर्श [४४२]धीमान्दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥ १ ॥
लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् ॥
भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम् ॥ २ ॥
या भाति लक्ष्मीर्भुवि मन्दरस्था [४४३]तथा प्रदोषेषु च सागरस्था ॥
तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥ ३ ॥
हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः ॥
वीरो यथा गर्वितकुञ्जरस्थश्चन्द्रो विबभ्राज तथाऽम्बरस्थः ॥ ४ ॥


॥ २५-२७ ॥ हेम अन्यत्र जातं सुवर्णं । जाम्बूनदं जम्बूनद्यां जातं । चक्रवालं प्राकारमण्डलं । रावणान्तःपुरं रावणान्तर्नगारं ॥ २८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्थः सर्गः ॥ ४ ॥


 ततः स मध्यमित्यादि । दिवि आकाशे । मध्यं गतं आकाशमध्यगतमित्यर्थः । लङ्काप्रवेशे चन्द्रोदयोक्तेः रावणनगरप्रवेशे अर्धरात्र इति सूच्यते । उत्तरश्लोके अभियान्तमित्यनेनाभिगमनमुच्यते । दक्षिणां । दिशं गच्छतोभिमुखत्वासंभवात् । किन्तु गमनमात्रं । सप्तदशे सर्गेपि प्रजगाम नभश्चन्द्र इति प्रकर्षेण गम-

नवचनं नभोमध्यातीतत्वमाचष्टे । अंशुमन्तमिति चन्द्र एवोच्यते । भानुमन्तं दीप्तिमन्तं । वृषं श्वेतं ... अस्मिन्सर्गे च्छेकानुप्रासः नतु यमकं अर्थभेदाभावात् । तदुक्तं काव्यप्रकाशे । "भिन्नार्थानां त्र्यादीनांवर्णानां विवृत्तिर्यमक"मिति ॥ १ ॥ पापानि दुःखानि ... ॥ २ ॥ भुवि मन्दरो लक्ष्मीवान् । प्रदोषेषु सागरः ... तोयेषु पद्मं श्रीमत् । तद्वत्तदानीं चन्द्रो विशिष्टलक्ष्मीको बभूवेत्यर्थः । अत्रान्यस्यान्यत्रासंबन्धान्मन्दरादिलक्ष्मीरिवास्य लक्ष्मीरिति सादृश्याक्षेपान्निदर्शनालङ्कारः तदुक्तं काव्यप्रकाशे निदर्शनायाम् "अभिमान्यस्तु संबन्ध उपमापरिकल्पक" इति ॥ ३ ॥ राजतपञ्जरस्थः गगनगर्भस्य ज्योत्स्नाक्षालितत्वात्


 ती० सहेमेतिच्छेदः । हेमसहितंजांबूनदचक्रवालसहितंस्वर्णप्राकारमण्डलयुक्तं । स० हेम्ना पीतवर्णसुवर्णेनसहितंयज्जांबू...श्वतवर्णसुवर्णं ॥ २८ ॥ इतिचतुर्थः सर्गः ॥ ४ ॥  ती० यद्वातारामध्यगतं ॥ ति० ततः अन्तःपुरप्रवेशोत्तरं । रात्रेःप्रथमयामस्यसमाप्तकल्पत्वमत्रेतिबोध्यं । स० ज्योत्स्नारूप... वितानमुद्वमन्तमितिविशेषणबलादंशुमन्तमित्यस्यसूर्येरूढस्यापियोगेनचन्द्रपरता । किंचतमेवचन्द्रंसीतायारामस्यवाभानुमन्तंसूर्यमिव । विरहितापकत्वगुणयोगेनददर्शेत्यर्थः। चन्द्रपक्षेभानुमन्तंदीप्तिमन्तमित्यर्थः ॥१॥ ती० पापशब्देनपापफलंदुःखमुच्यते । लो

स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्रेत [४४४]इवोच्चशृङ्गः ॥
हस्तीव जाम्बूनदबद्धशृङ्गो [४४५]रराज चन्द्रः [४४६]परिपूर्णशृङ्गः ॥ ५ ॥
विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः ॥
प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवाञ्शशाङ्कः ॥ ६ ॥
शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः ॥
राज्यं समासाद्य यथा नरेन्द्रस्तथाप्रकाशो विरराज चन्द्रः ॥ ७ ॥
प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षःपिशिताशदोषः ॥
रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान्प्रदोषः ॥ ८ ॥
तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभि[४४७]स्सुवृत्ताः ॥
नक्तंचराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ ९ ॥


मन्दरकन्दरस्थः तस्य श्वेतगिरित्वात् । गर्वितकुञ्जरस्थः नीलरूपस्य नभस उपर्यवस्थानात् । अत्र पुष्टत्वादीनां साधारणधर्माणामनुपादानाल्लुप्तोपमालङ्कार: ॥ ४ ॥ परिपूर्णशृङ्गः परिपूर्णकलः। अत्र श्रृङ्गशब्दस्य विषाणाद्यर्थभेदेपि बिम्बप्रतिबिम्बभावेनौपम्यम् ॥ ५ ॥ शीताम्बु हिमाम्बु तुषाराः पृषताः पङ्कः तमः । विनष्टाः शीताम्बुतुषारा एव पङ्काः यस्मिंस्तथा । "तुषारः शीकरे हिमे" इति विश्वः । महाग्रहाणां शुक्रबृहस्पत्यादीनां ग्राहेण ग्रहणेन आच्छादनेन विनष्टः पङ्को ...लं यस्य सः महाग्रहग्राहविनष्टपङ्कः । स्वतेजसा म...ग्रहतिरस्कारेण व्यक्तनैर्मल्य इत्यर्थः । यद्वा महाग्रहः सूर्यः तस्य ग्राहेण किरणपरिग्रहेण विनष्टः विनाशितः पङ्कः तम: येन सः । तदा तरणिकिरणसंक्रमणेन ...दीप्यमानमण्डल इत्यर्थः । तदुक्तं वराहमिहिरेण ...सलिलसमे शशिनि रवेर्दीधितयो मूच्छितास्तमो

नैशम् । क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः" इति ॥ प्रकाशलक्ष्म्याश्रयनिर्मलाङ्कः तेजस्समृद्धियोगात्स्पष्टकलङ्कः । अतिधवले चन्द्रे परभागयोगेन कलङ्कस्याप्यौज्ज्वल्यं भवतीत्यर्थः । शशाङ्क इति । भूच्छायामयः शशरूपः अङ्कः यस्य स तथा । "लोकच्छायामयं लक्ष्म तवाङ्के शशसन्निभं" इति हरिवंशोक्तेः । भगवान् महाप्रभाववान् ॥ ६ ॥ प्रकाशः प्रकाशमानः ॥ ७ ॥ प्रकाशेन चन्द्रोदयेन नष्टः दोषः तिमिरं यस्मिन्सः । प्रवृद्धः रक्षसां पिशिताशनानां च दोषः सञ्चाररूपो यस्मिन्स तथा । रामाभिः अभिरामैः कान्तैश्च ईरितः त्यक्तः चित्तदोषः कोपाभिमानरूपः यस्मिन् । स्वर्गप्रकाशः स्वर्गतुल्यः । तद्वदानन्दावह इत्यर्थः । भगवान् श्रीमान् । "भगः श्रीकाममाहात्म्यवीर्ययन्त्रार्ककीर्तिषु" इत्यमरः । प्रदोषः गत इति शेषः ॥ ८ ॥ तन्त्रीति स्पष्टम् ॥ ९ ॥

...काह्लादकत्वाच्चन्द्रस्यदुःखविनाशकरत्वं । यद्वासूर्यचन्द्रादीनांलोकपावनत्वादितिभावः ॥ २ ॥ ती० प्रवृत्तरक्षःपिशिताशदोषः प्रवृत्तःरक्ष...पिशितभक्षणरूपदोषोयस्मिन् । पिशितभक्षणस्यदोषत्वमविहितजनहिंसाहेतुत्वात् । स्वर्गप्रकाशःसीतान्वेषणस्यानुकूलत्वेनानन्दहेतु...याप्रदोषकालस्यस्वर्गसदृशत्वोक्तिः । अतएवभगवान्पूज्यः आदरणीयइतियावत् ॥ स० भगवान् पूर्वोक्तरीत्यामाहात्म्यवान् प्रदोषः ...त्रिकालः । स्वर्गप्रकाशः स्वर्गस्थानवत्सुखकरः । कीदृशः प्रकाशचन्द्रोदयनष्टदोषः प्रकाशायजातोयश्चन्द्रोदयस्तेननष्टोदोषः ...न्धकाराख्यःयस्यसतथा । प्रवृद्धरक्षसांपिशिताशरूप:मांसभक्षणरूपोदोषो यस्मिन् । रामाभिःस्त्रीभिः अभिरामान्पतीन् प्रति ईरि...नवचनेनचित्तदस्यचित्तंद्यतिखण्डयतीतिव्युत्पत्त्यामन्मथस्य उषःदाहः निवृत्तिरितियावत् । यस्मिन् कान्तासुरतसँल्लापजनितम...मथोत्सववानित्यर्थः । अथवारामाभिरामाणांपरस्परमीरितरूपप्रणयकलहाख्यचित्तदोषवानित्यर्थः । उषदाहे । 'घञर्थेकविधानं' ...तिकः ॥ शि० प्रदोषेचन्द्रनियन्तृत्वमारोप्याह---प्रकाशेति । प्रकाशविशिष्टवन्द्रस्योदयेननष्टोविनाशितः दोषः स्त्रीविषयक...सः । रामस्याभिरामाय सीतयासहरमणाय ईरितः चन्द्रोदयनेनप्रापितः चित्तदोषः सीताविषयकराममनोत्या...सक्तिरूपदोषः दोषाभासोयेन । अतएव स्वर्गस्यसुखविशेषस्य प्रकाशःधर्मात्मसुप्रापकः । अतएवभगवान्समर्थः ॥ ८ ॥ ति० ...सुपृक्ताःभेदग्रहाविषयाः । स्ववृत्ताइतिपाठेस्वंस्वीयंसहजपातिव्रत्यलक्षणंवृत्तंचारित्रंयासांताः । नक्तंचराः उलूकादयोराक्षसाश्चतथा

मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि ॥
वीरश्रिया चापि समाकुलानि ददर्श धीमान्स कपिः कुलानि ॥ १० ॥
परस्परं [४४८]चाधिकमाक्षिपन्ति भुजांश्च पीनानधि[४४९]निक्षिपन्ति ॥
मत्त[४५०]प्रलापानधिकं क्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति ॥ ११ ॥
रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि [४५१]कान्तासु च विक्षिपन्ति ॥
रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति ॥ १२ ॥
ददर्श कान्ताश्च समालभन्त्य[४५२]स्तथापरास्तत्र पुनः स्वपन्त्यः ॥
सुरूपवक्त्राश्च तथा हसन्त्यः कुद्धाः पराश्चापि विनिश्श्वसन्त्यः ॥ १३ ॥
महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा [४५३]सुसद्भिः ॥
रराज वीरैश्च [४५४]विनिश्श्वसद्भिर्ह्रदो भुजङ्गैरिव निश्श्वसद्भिः ॥ १४ ॥
बुद्धिप्रधानान्रुचिराभिधानान्सश्रद्दधानाञ्जगतः प्रधानान् ॥
नानाविधानान्रुचिराभिधानान्ददर्श तस्यां पुरि यातुधानान् ॥ १५ ॥
ननन्द [४५५]दृष्ट्वा स च तान्सुरूपान्नानागुणानात्मगुणानुरूपान् ॥
[४५६]विद्योतमानान्स तदानुरूपान्ददर्श कांश्चिच्च पुनर्विरूपान् ॥ १६ ॥
ततो [४५७]वरार्हाः सुविशुद्धभावास्तेषां स्त्रियस्तत्र[४५८]महानुभावाः ॥
प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव [४५९]सुप्रभावाः ॥ १७ ॥


मत्ताः मधुमदक्षीबाः । प्रमत्ताः प्रस्तुतकार्यविस्मारिणः। मत्तप्रमत्तजनयोगात्कुलान्यपि तथोच्यन्ते । कुलानि गृहाणि । समाकुलानि समाकुलजनानि । वीरश्रिया वीरलक्ष्म्या । वीर इति भिन्नं पदं वा कपिविशेषणं ॥ १० ॥ परस्परं चेत्यादिश्लोकद्वयमेकान्वयं ॥ ददर्शेति संबध्यते । आक्षिपन्तीत्यादीनि शत्रन्तानि रक्षोविशेषणानि । आक्षिपन्ति अपहसन्ति । अधिविक्षिपन्ति अन्योन्यस्योपरि दधति । अधिविक्षिपन्ति अधिकं मुञ्चन्ति । अधिक्षिपन्ति भर्त्सयन्ति । विक्षिपन्ति विवृण्वन्ति । चित्राणि रूपाणि विविधान्वेषान् । विक्षिपन्ति वितन्वन्ति । चापानि चापान् विक्षिपन्ति विस्फारयन्ति ॥ ११-१२ ॥ समालभन्त्यः अङ्ग-

रागेणानुलिंपन्यः । समालपन्त्य इति च पाठः । सर्वत्र व्यत्ययेन द्वितीयार्थे प्रथमां ॥ १३ ॥ महागजैरिति । सा पुरीति शेषः । सुसद्भिः सुतरां सद्भिः । विनिःश्वसद्भिः युद्धयोग्यवीरालाभात् ॥ १४ ॥ बुद्धि... प्रधानान् बुद्ध्या श्रेष्ठान् प्रधानबुद्धीन्वा उत्तमबुद्धी... नित्यर्थः । रुचिराभिधानान् शोभनव्यवहारान् सश्र... द्दधानान् आस्तिकान् । नानाविधानान्नानाकारान् ... रुचिराभिधानान् हृद्यनाम्नः ॥ १५ ॥ आत्मगुणानुरूपान् आत्मगुणानुरूपव्यवहारान् ॥ १६ ॥ वराणा... श्रेष्ठानां अर्हाः वरार्हाः । सुविशुद्धभावाः कान्ते... निर्मलहृदयाः । महानुभावाः पातिव्रत्यरूपमहाप्रभावाः । यद्वा महानुभावाः अनुभावाः कटाक्षभुज-


विहर्तुंप्रवृत्ताः ॥ ९ ॥ स० मत्ताः स्वभावतः । प्रमत्ताः मद्यादिना । तेचते अनिनःप्राणिनश्चतैःसमाकुलानि । चापिभिःधनुर्धारिभिःसमाकुलानीत्यप्यर्थः ॥ १० ॥ स० सुसद्भिः विभीषणादिभिः ॥ १४ ॥ स० जगतःस्वावरलोकस्यप्रधानंज्ञानंयेषांतेत...तान् । अलुक्समासः । 'प्रधानंस्यात्प्रज्ञायां' इतिविश्वः । जगतः उक्तरूपस्यप्रधानान् प्रकृष्टाधानाःतदुपलक्षितजीवनोपायाःयै... तान् । अतोनोभयत्रलिङ्गानुपपत्तिः ॥ १५ ॥ ति कांश्चित्पुनर्विरूपानपिविद्योतमानान्सुरूपानिवददर्शेत्यन्वयः ॥ स० सरूप...

[४६०]श्रिया ज्वलन्तीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः ॥
ददर्श काश्चित्प्रमोदपगूढा यथा [४६१]विहङ्गाः कुसुमोपगूढाः ॥ १८ ॥
अन्याः पुनर्हर्म्यतलोपविष्टास्तत्र [४६२]प्रियाङ्केषु सुखोपविष्टाः ॥
भर्तुः [४६३]प्रिया धर्मपरा निविष्टा ददर्श धीमान्[४६४]मदनाभिविष्टाः ॥ १९ ॥
अप्रावृताः काञ्चनराजिवर्णाः काश्चित्परार्ध्यास्तपनीयवर्णाः ॥
पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः ॥ २० ॥
ततः प्रियान्प्राप्य मनोभिरामान्सुप्रीतियुक्ताः [४६५]प्रसमीक्ष्य रामाः ॥
गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः स ददर्श रामाः ॥ २१ ॥
चन्द्रप्रकाशाश्च हि वक्त्रमाला [४६६]वक्त्राक्षिपक्ष्माश्च सुनेत्रमालाः ॥
विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः ॥ २२ ॥
न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम् ॥
लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाऽभिजाताम् ॥ २३ ॥
सनातने वर्त्मनि सन्निविष्टां [४६७]रामेक्षणान्तां मदनाभिविष्टाम् ॥
भर्तुर्मनः श्रीमदनुप्रविष्टां [४६८]स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ २४ ॥
उष्णार्दितां सानुसृतास्रकण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीम् ॥


क्षेपादयः सुप्रभावाः शोभनवैभवाः ॥ १७ ॥ प्रमदोपगूढाः हर्षोंपगूढाः विहङ्गाः विहङ्गीः ॥ १८ ॥ निविष्टाः ऊढाः पाणिगृहीता इत्यर्थः । "निवेशः शिबिरोद्वाहन्यासे" इति विश्वः ॥ १९ ॥ अप्रावृताः अनवकुण्ठिताः । काञ्चनराजिवर्णाः कनकरेखाकाराः । तपनीयवर्णाः तप्तकाञ्चनवर्णाः । शशलक्ष्मवर्णाः चन्द्रपाण्डुराः । कान्तप्रहीणाः विरहिण्यः ॥ २० ॥ प्रियान्प्राप्य अभिसृत्य । सुप्रीतियुक्ताः मनोभिरामाः रामाः प्रसमीक्ष्य गृहेषु रामाश्च ददर्श । अभिसारिकाः

कुलपालिकाश्च ददर्शेत्यर्थः ॥ २१ ॥ वक्त्रनेत्रदर्शनं मानुषीत्वराक्षसीत्वविवेकार्थं । आभरणदर्शनं स्वदृष्टसीताभरणतुल्याभरणदर्शनार्थं ॥ २२ ॥ परमाभिजातां अत्यन्ताभिरामां । साधुजातां सुरूपां । मनसाभिजातां अयोनिजामित्यर्थः ॥ २३ ॥ सनातने अविच्छिन्ने वर्त्मनि पातिव्रत्यधर्मे । रामेक्षणे अन्तो निश्चयो यस्यास्तां श्रीमत् सीताचिन्तनश्रीमत् । विशिष्टां उत्कृष्टां ॥ २४ ॥ सानुसृतास्रकण्ठीं अनुगतास्रेण अनुगतबाष्पेण कण्ठेन सह वर्तमानां । पुरा रामपार्श्वा-


...मानरूपान् । आत्मगुणानांशौर्यादीनांअनुरूपान्अनुकूलाकृतिमतः । सुरूपान्सुन्दरान् ॥ १६ ॥ ति० यथाविहङ्गःविहङ्गी...रवेत्यर्थः । इन्द्रनीलमणिमयोर्ध्वगेहेषुनीलतमस्सदृशेषुशयनात्तत्सादृश्यं । शि० विहगेनपक्षिविशेषेणउपगूढाःविहङ्गाइवददर्श । ...त्युन्नतप्रासादेषुशयनादीदृगुपमानोपमेयभावः ॥ स० प्रमदोपगूढाःविहगीभिरुपगूढाःविहङ्गायथाभवन्तितथाएताददर्श ॥१८ ॥ रामानु० वक्राणिअक्षिपक्ष्माणियासांताः। 'डाबुभाभ्यामन्यतरस्यां' इतिडापू । सीतामन्वेषमाणस्यहनुमतःस्त्रीणांमुखनयनादिदर्श...मानुषीत्वराक्षसीत्वविभागपरिज्ञानार्थं। आभरणदर्शनंरामोक्तसीताभरणस्वरूपनिरूपणार्थं। एतच्च "तांसमीक्ष्यविशालाक्षींराजपुत्री...निन्दिताम् । तर्कयामाससीतेतिकारणैरुपपादयन् । वैदेह्यायानिचाङ्गेषुतदारामोऽन्वकीर्तयत् । तान्याभरणजालानिशाखाशोभी...यलक्षयत्’ इति । राजपुत्रीत्वविशालाक्षीत्वाभरणदर्शनैःसीतात्वनिर्णयस्योपरिवक्ष्यमाणत्वादवगम्यते । ती० परमाभिरामाश्च ...दर्शेतिसंबन्धः । पूर्वोक्ताःनियतभर्तृकाः । अभिसारिकासमभिव्याहारात्उत्तरार्धेनस्वगृहप्राप्तरमणावाराङ्गनाउच्यन्ते ॥ ति० ...क्राक्षिपक्ष्माइतिपाठेऽक्षिपदमधिकं । वक्रपक्ष्माइत्येवोचितं । पक्ष्मसुवक्रत्वमपिकिमित्यपिचिन्त्यं ॥ २२ ॥ रामानु० साधुजा...तामित्येतल्लताविशेषणं मनसाभिजातां 'यस्मात्तुधर्षिताचाहमपापाचाप्यनाथवत् । तस्मात्तववधार्थंवैउत्पत्स्येऽहंध्रुवंपुनः" ...इत्युत्तररामायणोक्तप्रकारेणस्वसंकल्पेनावतीर्णामित्यर्थः ॥ २३ ॥ स० मदनाभिविष्टां तामिवविद्यमानां । मदनोमन्मथःअभि

सुजातपक्ष्माम[४६९]भिरक्तकण्ठीं वने [४७०]प्रनृत्तामिव नीलकण्ठीम् ॥ २५ ॥
अव्यक्तरेखामिव [४७१]चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम् ॥
क्षतप्ररूढामिव [४७२]बाणरेखां वायु[४७३]प्रभिन्नामिव मेघरेखाम् ॥ २६ ॥
सीतामपश्यन्मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य ॥
बभूव [४७४]दुःखाभिहतश्चिरस्य प्लवङ्गमो मन्द इवाचिरस्य ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चमः सर्गः ॥ ५ ॥


षष्ठः सर्गः ॥ ६ ॥

हनुमता पुनर्लङ्काभरणायमानाद्भुततररावणभवनमेत्य तत्समीपस्थप्रहस्तादिनानानामकरराक्षसगृहेषु सीतान्वेषणपूर्वकं रावणगृहप्रवेशनं ॥ १ ॥

स निकामं विमानेषु [४७५]विषण्णः कामरूपधृक् । विचचार [४७६][४७७]पुनर्लङ्कां लाघवेन समन्वितः ॥ १ ॥
[४७८]आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ॥ प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥ २ ॥


वस्थानकाले वरार्होत्तमनिष्ककण्ठीं वरार्हः उत्तमश्चरनिष्कः कण्ठे यस्याः तां उरःकण्ठसंबन्धी भूषणविशेषो निष्कः । अभिरक्तकण्ठीं स्रिग्धकण्ठीम् ॥ २५ ॥ अव्यक्तरेखां अव्यक्तस्वरूपां चन्द्ररेखां चन्द्रकलामिव स्थितां । अत्यन्तकृशत्वे कान्तिहीनत्वे च दृष्टान्तोयं । पांसुप्रदिग्धां पांसुकलुषितां हेमरेखां कनकशालाकामिव स्थितां । स्वतःशुद्धस्वभावस्य आगन्तुकमालिन्ये दृष्टान्तोयं । क्षतप्ररूढां क्षतेन प्ररूढां औषधादिना समाहितां । अन्तःशल्यदोषवतीं बहिस्समाहितां । बाणरेखां बाणक्षतिमिव स्थितां । अन्तर्वेदनातिशये दृष्टान्तोयं । वायुप्रभग्रामिव मेघलेखां

पुनरसमाधेयशैथिल्ये दृष्टान्तोयं ॥ २६ ॥ चिरस्यापश्यन् चिरकालं निरीक्ष्याप्यपश्यन् । अचिरस्य अचिरेण सपदीत्यर्थः । मन्दो मुग्ध इव दुःखाभिहतो बभूव । "मुग्धो मन्दो विवर्णश्च" इति हलायुधः ॥ २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्यानं पञ्चमः सर्गः ॥ ५ ॥


 स निकाममित्यादि । विमानेषु विषण्णः विमानेषु सीतामदृष्ट्वा विषण्ण इत्यर्थः । लाघवेनवेगे...


निविष्टः उदरेयस्यास्तांमदनमातरं ॥ २४ ॥ स० उष्णार्दितां रामविरहतप्तां । अनुसृतंअस्रंअश्रुयस्य सचासौकण्ठश्चतेनसहवर्ततइतितथातां । सानुसृतास्रकण्ठीमित्यादिस्थानत्रयेपिङीबार्षः । यद्वा 'स्वाङ्गाञ्च' इतिसूत्रस्थचशब्दसूचिता'ङ्गगात्रकण्ठेभ्यइतिवक्तव्यं' इतिवृत्तिकृदुक्तेर्ङीष् । नचभाष्यानुक्तेरप्रामाणिकाइतिप्रामाणिकाः 'अप्रामाणिकाएव' इतिभट्टोजिनागोजिभट्टोक्तेःकथमितिशङ्क्यं । अनुवृत्त्यैवङीषिसिद्धेचशब्दस्यवैयर्थ्यादेवमादिरूपाणांदुरुपपादनत्वावर्णनाञ्च 'अप्रतिषिद्धमनुमतं' इत्युक्तेर्महाभाष्यकारस्यम तमितिसूचितत्वात्कवेर्महत्त्वाच्च । अश्रुकण्ठामितिवापाठइतेिनागोजिभट्टोक्तिरनुप्रासभङ्गभीरुभिरनादरणीया । अभिरक्तकण्ठींसुस्वरां । नीलकण्ठीं मयूरीं ॥ २५ ॥ इतिपञ्चमःसर्गः ॥ ५ ॥

 स० विमानेषुसप्तभौमाष्टभौमादिप्रासादेषु विचचार विचारयामास ॥ रामानु० सःलङ्कायामन्विष्टायामपिवैदेह्याअदर्शनेनविषण्णं विचचारपुनर्लङ्कामितिसम्यक् । कपिर्लङ्कामितिपाठेपिवैदेह्याअन्वेषणेनविषण्णस्यहनुमतोऽन्वेषणकर्तृत्वाभिधानात्पुनरन्वेषणंकृतवानित्ययमर्थोलभ्यते ॥ १ ॥ रामानु० आससादाथलक्ष्मीवान्राक्षसेन्द्रनिवेशनंइतिरावणभवनंप्रविष्टस्यहनुमतः पुनरपिरावणभवनप्राप्त्यभिधानान्मध्येलङ्कान्वेषणाभिधानाञ्चपूर्वंरावणभवनंप्रविष्टोहनुमांस्तदानींजाग्रद्बहुरक्षस्संकीर्णतयासीतान्वेषणावसरोऽयंनभवतीतिम

रक्षितं [४७९]राक्षसैर्घोरैः सिंहैरिव महद्वनम् ॥ समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ॥ ३ ॥
रूप्यकोपहितैश्चित्रैस्तोरणै[४८०]र्हेमभूषितैः ॥ विचित्राभिश्च कक्ष्याभिर्द्वारैश्च [४८१]रुचिरैर्वृतम् ॥ ४ ॥
[४८२]गजास्थितैर्महामात्रैः [४८३]शूरैश्च विगतश्रमैः ॥ उपस्थितम[४८४]संहार्यैर्हयैः स्यन्दनयायिभिः ॥ ५ ॥
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः ॥ घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥ ६ ॥
बहुरत्नसमाकीर्णं परार्घ्यासन[४८५]भाजनम् ॥ महारथ[४८६]समावासं महारथ[४८७]महास्वनम् ॥ ७ ॥
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ॥ विविधैर्बहुसाहस्रैः[४८८]परिपूर्णं समन्ततः ॥ ८ ॥
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् ॥ मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ॥ ९ ॥
मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम् ॥ [४८९]वराभरणसंह्रादैः समुद्रस्वननिस्वनम् ॥ १० ॥
तद्राजगुणसंपन्नं [४९०]मुख्यैश्चागुरुचन्दनैः ॥ [४९१]महाजनैः समाकीर्णं सिंहैरिव महद्वनम् ॥ ११ ॥
भेरीमृदङ्गाभिरुतं शङ्खघोष[४९२]निनादितम् ॥ नित्यार्चितं [४९३]पर्वहुतं पूजितं राक्षसैः सदा ॥ १२ ॥


॥ १-२ ॥ चकाशे जहर्षेत्यर्थः ॥ ३ ॥ रूप्यकोपहितैः रजतनिर्मितैः । कक्ष्याभिः प्रकोष्टैः ॥ ४ ॥ असंहार्यैः अवध्यैः । स्यन्दनयायिभिः स्यन्दनवाहकैः ॥ ५ ॥ सिंहव्याघ्रतनुत्राणैः सिंहव्याघ्रचर्मपरिवृतैरित्यर्थः ॥ ६ ॥ महारथसमावासं महारथानां रक्षसामाकरं । महारथमहास्वनं महतां रथानां महान् स्वनः यस्मिन् ॥ ७-८ ॥ अन्तपालैः बाह्यरक्षिभिः ॥ ९ ॥ राक्ष-

सेन्द्रनिवेशनं राक्षसेन्द्राः राक्षसश्रेष्ठाः निविशन्ते समीपे निवसन्त्यस्मिन्निति राक्षसेन्द्रनिवेशनमित्यर्थः । अन्यथा वक्ष्यमाणवेश्मपदेन पुनरुक्तिःस्यात् । संह्लादः शब्दः । समुद्रस्वनवन्निस्वनतीति समुद्रस्वननिस्वनम् । पचाद्यच् ॥ १० ॥ तत् प्रसिद्धं राजगुणसंपन्न राजोपचारैर्धूपादिभिः संपन्नं । अगुरुचन्दनैरित्यत्रापि संपन्नमिति संबध्यते ॥ ११ ॥ पर्वसु हुतं होमो


...ततोनिष्क्रम्यपुनर्लङ्कांविचित्यराक्षसेन्द्रनिवेशनमाससादेत्यवगम्यते ॥ २ ॥ ती० चकाशे विस्मयादुल्ललासेत्यर्थः । चचारक...अरइतिपाठः । रामानु० भवनमितस्ततोनिरीक्षमाणस्सन्नर्कवर्णभवनप्राकारतेजस्संबन्धात्सप्रकाशोऽभूदित्यर्थः । स० चकाशे ...भावादितिभावः ॥ ३ ॥ ति० चकाशे चन्द्रसाहित्याद्व्यक्तान्वेषणक्रियोबभूवेत्यर्थः ॥ स० रूप्यस्ययत्कंउदकंतेनउपहितैःलिखितैः । रूप्य ...देनाहतसुवर्णंग्राह्यं । 'रूप्यंस्यादाहतेस्वर्णे' इतिविश्वः । कक्ष्याभिः प्रकोष्ठापरपर्यायरक्षकनिवासस्थानैः ॥ ४ ॥ स० महामात्रैः ...ष्ठैः । असंहार्यैःउपसंहर्तुमशक्यवेगैरितिहयविशेषणंवा ॥ रामानु० महामात्रैःप्रधानैः । 'महामात्राःप्रधानानि' इत्यमरः ...॥ रामानु० महारथसमावापमितिपाठेपिमहारथानांरथिकविशेषाणांआवापं आवासभूतमित्यर्थः । ति० महतांरथाना...पःस्थानंसमन्ताद्यस्मिंस्तत् ॥ स० एकोदशसहस्राणियोधयेद्यस्तुधन्विनाम् । अस्त्रशस्त्र (शस्त्रशास्त्र) प्रवीणश्चसमहारथउ...ते' इत्युक्तलक्षणानांयस्समावापः उपवेशनवेदिका सयस्मिन् । 'आवापःपरिक्षेपालवालयोः' इतिविश्वः । महारथानांउक्त...णानामपिशत्रूणां महत् असनं गतिनिवृत्तिर्यस्मिन् । 'असनंयात्रानिवृत्तिः' इतिविश्वः ॥ ७ ॥ रामानु० दृश्यैः दर्शनीयैः । ...मोदारैः अतिमहद्भिः । 'उदारोदातृमहतोः' इत्यमरः ॥ ८ ॥ रामानु० राक्षसेन्द्रनिवेशनं राक्षसेन्द्राणांनिवेशनानियस्मिं....॥ स० वराभरणनिर्ह्लादैःकरणै:समुद्रस्वननिस्वनं तद्ध्वनिसदृशध्वनिमत् ॥ १० ॥ रामानु० राजगुणाः छत्रचामरादयःतैः ...न्नं समृद्धं ॥ ११ ॥ ति० पर्वसुसुतःसोमोयस्मिन्यज्ञार्थेतत्पर्वहुतं । राक्षसैःसदापूजितं स्वपूजनीयदेवताकं ॥ रामानु० ...यार्चितं । गन्धपुष्पादिभिर्नित्यमर्चितं । पर्वसु हुतंहोमोयस्मिंस्तत्पर्वहुतं । रावणस्याहिताग्नित्वात्तद्गृहेदर्शपूर्णमासादिहोमसद्भावः । ...हिताग्नित्वंयुद्धकाण्डेप्रसिद्धं । पूजितंराक्षसैस्सदा स्वामिगृहत्वाद्राक्षसैस्सदानमस्कृतं । 'पूजानमस्यापचितिः' इत्यमरः ।

वा. रा. १५३

समुद्रमिव गम्भीरं [४९४]समुद्रमिव निस्स्वनम् ॥ महात्मनो [४९५]महद्वेश्म महारत्नपरिच्छदम् ॥
[४९६]महारत्नसमाकीर्णं ददर्श स महाकपिः ॥ १३ ॥
विराजमानं वपुषा गजाश्वरथसंकुलम् ॥ लङ्काभरणमित्येव सोमन्यत महाकपिः ॥ १४ ॥
चचार हनुमांस्तत्र रावणस्य समीपतः ॥ १५ ॥
गृहाद्गृहं राक्षसानामुद्यानानि [४९७]च वानरः ॥ वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ॥ १६ ॥
[४९८]अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ॥ ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ १७ ॥
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् ॥ विभीषणस्य च [४९९]तदा पुप्लुवे स महाकपिः ॥ १८ ॥
महोदरस्य च [५००]गृहं विरूपाक्षस्य चैव हि ॥ विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ॥
[५०१]वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ॥ १९ ॥
शुकस्य च [५०२]महातेजाः सारणस्य च धीमतः ॥ तथा चेन्द्रजितो वेश्म [५०३]जगाम हरियूथपः ॥ २० ॥
जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः ॥ रश्मिकेतोश्च भवनं [५०४]सूर्यशत्रोस्तथैव च ॥ २१ ॥
वज्रकायस्य [५०५]च तथा पुप्लुवे स महाकपिः ॥ [५०६]धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ॥ २२ ॥
[५०७]विद्युद्रूपस्य भीमस्य [५०८]घनस्य विघनस्य च ॥ २३ ॥
[५०९]शुकनासस्य [५१०]वक्रस्य शठस्य [५११]विकटस्य च ॥ [५१२]ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ २४ ॥
युद्धोन्मत्तस्य [५१३]मत्तस्य ध्वजग्रीवस्य [५१४]नादिनः ॥ [५१५]विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ॥ २५ ॥
करालस्य [५१६]पिशाचस्य शोणिताक्षस्य चैव हि ॥ [५१७]क्रममाणः क्रमेणैव हनुमान्मारुतात्मजः ॥ २६ ॥
तेषु तेषु महार्हेषु भवनेषु महायशाः ॥ तेषामृद्धिमतामृद्धिं ददर्श [५१८]स महाकपिः ॥ २७ ॥
सर्वेषां समतिक्रम्य भवनानि समन्ततः ॥ [५१९]आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ॥ २८ ॥
रावणस्योपशायिन्यो ददर्श हरिसत्तमः ॥ विचरन्हरिशार्दूलो राक्षसी[५२०]र्विकृतेक्षणाः ॥
शूलमुद्गरहस्ताश्च शक्तितोमर[५२१]धारिणीः ॥ २९ ॥


यस्मिंस्तत् पर्वहुतम् ॥ १२ ॥ समुद्रमिव निस्स्वनं निश्शब्दं । रावणभीत्या जनकोलाहलरहितमित्यर्थः । समुद्रस्वनमिति तु बाह्यकक्ष्यापेक्षया ॥ १३-१४ ॥

रावणस्य रावणगृहस्य ॥ १५-२४ ॥ विद्युज्जिह्वेन्द्र... जिह्वानामिति बहुवचनं तन्नाम्नां बहूनां सत्त्व... ॥ २५-२८ ॥ उपशायिन्यः पर्यायशायिन...


नित्यार्चितंसर्वसुखमूर्जितमितिवापाठः । पर्वयुतमितिपाठेपर्वशब्देनोत्सवउच्यते ॥ १२ ॥ रामानु० समुद्रमिवनितरांस्वन... निस्वनं । पचाद्यच् ॥ ति० परिच्छदः अलङ्कारः ॥ १३ ॥ स० लङ्कायाआभरणरूपमिदमित्यमन्यत ॥ १४ ॥ रामानु० राक्षसानां रावणभ्रातृकुमारामात्यादीनांगृहाद्गृहं । उद्यानानिचचारेतियोजना ॥ १६ ॥ ति० विद्युज्जिह्वेन्द्रजिह्वानामितिबहूवचन... मार्षे । तयोरित्यर्थः ॥ २५ ॥ स० उपशायिन्यः शयनस्थानंपर्यायेणरक्षयित्र्योयास्ताइत्यर्थः । 'उपशायोविशायश्चपर्याय...

ददर्श [५२२]विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे ॥ राक्षसांश्च महाकायान्नाना[५२३]प्रहरणोद्यतान् ॥ ३० ॥
रक्ताञ्श्वेतान्[५२४]सितांश्चैव [५२५]हरींश्चापि महाजवान् ॥ कुलीनान्रूपसंपन्नान्गजान्परगजारुजान् ॥ ३१ ॥
[५२६]निष्ठितान्गजशिक्षायामैरावतसमान्युधि ॥ निहन्तॄन्परसैन्यानां गृहे तस्सिन्ददर्श सः ॥ ३२ ॥
क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन् ॥ मेघस्तनितनिर्घोषान्दुर्धर्षान्[५२७]समरे परैः ॥ ३३ ॥
सहस्रं [५२८]वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ॥ [५२९]हेमजालपरिच्छन्नास्[५३०]तरुणादित्यसन्निभाः ॥
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ ३४ ॥
शिबिका विविधाकाराः स कपिर्मारुतात्मजः ॥ लतागृहाणि चित्राणि [५३१]चित्रशालागृहाणि च ॥ ३५ ॥
क्रीडागृहाणि चान्यानि दारु[५३२]पर्वतकानपि ॥ [५३३]कामस्य गृहकं [५३४]रम्यं दिवागृहकमेव च ॥
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ ३६ ॥
[५३५]मन्दरगिरिप्रख्यं मयूरस्थानसंकुलम् ॥ ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् ॥ ३७ ॥
[५३६]अनेकरत्नसंकीर्णं निधि[५३७]जालं समन्ततः ॥ धीरनिष्ठित[५३८]कर्मान्तं गृहं भूतपतेरिव ॥ ३८ ॥
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ॥ [५३९]विरराजाथ तद्वेश्म रश्मिवानिव रश्मिभिः ॥ ३९ ॥
जाम्बूनदमयान्येव शयनान्यासनानि च ॥ भाजनानि च [५४०]मुख्यानि ददर्श हरियूथपः ॥ ४० ॥
मध्वासवकृतक्लेदं मणिभाजनसंकुलम् ॥ [५४१]मनोरममसंबाधं कुबेरभवनं यथा ॥ ४१ ॥
नूपुराणां च [५४२]घोषेण काञ्चीनां निनदेन च ॥ मृदङ्ग[५४३]तलघोषैश्च घोषवद्भिर्[५४४]विनादितम् ॥ ४२ ॥


रावणे शयाने जाग्रतीरित्यर्थः ॥ २९-३० ॥ ...तान् बद्धान् । "षिञ् बन्धने" इत्यस्मात् क्तः । ...अश्वान् । परगजानारुजन्ति पीडयन्तीति पर...रुजान् ॥ ३१-३२ ॥ क्षरतश्चेति श्लोकः पूर्वो...जविशेषकः । क्षरत: किंचिद्वर्षतः । स्रवन्मदत्वे ...न्तः । स्रवत: निझेरिणः ॥ ३३ ॥ वाहिनीः ... । पदातीनेित्यर्थः । जाम्बूनदं जम्बूनदीप्रभवं ... । हेम केवलस्वर्णं । उभयविधस्वर्णमयाभरणयुक्ता ...र्थः ॥ ३४ ॥ शिबिका इत्यादि । दारुपर्वतकान्

क्रीडापर्वतकान् । कामस्य गृहकं रतिगृहं । दिवागृहकं दिवाविनोदस्थानं । रावणस्य निवेशन इति पाठः ॥ ३५-३६ ॥ स इत्यादि ॥ मयूरस्थानं क्रीडामयूरविश्रमस्थानं । कपोतानामिव मयूराणामपि स्थानानि शिलाभिः कल्प्यन्त इति प्रसिद्धं । धीरनिष्ठितकर्मान्तं धीरैः कृतकल्पकर्मकं । भूतपतेः प्रमथाधिपस्य ॥ ३७-३८ ॥ रश्मिवान् सूर्यः ॥ ३९-४० ॥ मध्वासवकृतक्लेदं मध्वासवैः मधुविकारमद्यैः । कृतक्लेदं कृतसेकं ॥ ४१ ॥ घोषवद्भिः नादवद्भिः । नादश्च दीर्घशब्दस्य विराम-


नार्थ ... कौ' इत्यमरः ॥ २९ ॥ रामानु० गुल्मानू सेनाः । 'गुल्मारुक्स्तंबसेनाश्च' इत्यमरः ॥ ३० ॥ वि० सहस्रंवाजिनः अने ... कानश्वान् ॥ ३४ ॥ वि० हेमजालैरविच्छिन्नाः सर्वतोभूषिताइतिशिबिकाविशेषणं ॥ ३५ ॥ ति० दारुनिर्मिताःक्रीडापर्वताः द... र्वतकानि । क्लिबत्वमार्षं ॥ ३६ ॥ शि० भूतपते:ब्रह्मणः ॥ ति० निधिजालंनिधिजालवदित्यर्थः । धीरनिष्ठितकर्माङ्गं धीरैः नि... यस्थिरचित्तैःनिष्ठितंनिर्वर्तितंकर्मणः निधिरक्षादिकर्मणःअङ्गंमहिषादिबलिरूपंयस्मिन् । कश्चित्तुकर्मान्तमितिपठित्वा । धीरैः नि... तस्यअनुष्ठितस्यकर्मणःतपोरूपस्यअन्तंफलरूपं इत्यर्थमाह । भूतपतेःमहेश्वरस्ययक्षेश्वरस्यवा ॥ ३८ ॥ इतिषष्ठःसर्गः ॥ ६ ॥

[५४५]प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम् ॥ सुव्यूढकक्ष्यं हनुमान्प्रविवेश [५४६]महागृहम् ॥ ४३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षष्ठः सर्गः ॥ ६ ॥



सप्तमः सर्गः ॥ ७ ॥

ग्रन्थकृतारावणभवनतद्गतपुष्पकविमानयोर्वर्णनं ॥ १ ॥

स वेश्मजालं बलवान्ददर्श व्यासक्तवैडूर्यसुवर्णजालम् ॥
यथा महत्प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम् ॥ १ ॥
निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः ॥
मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः ॥ २ ॥
गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि ॥
सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि ॥ ३ ॥
तानि [५४७]प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि ॥
महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गुहाणि ॥ ४ ॥
ततो [५४८]ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम् ॥
रक्षोधिपस्यात्म[५४९]बलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम् ॥ ५ ॥


समयसंभवो ध्वनिः ॥ ४२ ॥ व्यूढकक्ष्यं विशालप्र- कोष्ठं ॥ ४३ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- मायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्या- ख्याने षष्ठः सर्गः ॥ ६ ॥


 स वेश्मजालमित्यादि ॥ व्यासक्तवैडूर्यसुवर्णजालं वैडूर्यघटितसुवर्णमयजालकरन्ध्रं ॥ १ ॥ निवेशनानां शालाः । गृहान्तःशालाः । प्रधानैर्मुख्यैः शङ्खायुधचापैः शालन्ते प्रकाशन्त इति प्रधानशङ्खायुधचापशालाः । पचाद्यच् । वेश्मादिषु हर्म्यप्रासादादिषु । चन्द्रशालाः

शिरोगृहाणि ॥ २ ॥ नानावसुराजितानि नानारत्नराजितानि ॥ ३ ॥ प्रयत्नाभिसमाहितानि प्रयत्नेन यथायोगं स्थापितानि । मयेनेति विश्वकर्मा लक्ष्यते ... महीतले निर्मितानि । इवशब्देन मयस्य निर्मातृत्वव्य... जमात्रं । रावणप्रयत्नेनैव निर्मितानीत्यर्थः । ... अन्यानि गृहाणि विश्वकर्मनिर्मितानि । इमानि ... मयं व्याजीकृत्य स्वयमुपायप्रदर्शनमुखेन निर्मितान्... पूर्वगृहेभ्यो विशेष उच्यते ॥ ४ ॥ तदन्तर्वर्तिपुष्पक विमानं दर्शयति---तत इति ॥ अप्रतिरूपरूपं ... मसौन्दर्यं । प्रकीर्णं दैवाच्च्युतं । रजसा पुष्परज...


 रामानु० नानाविधानिकर्माणियासांताःनानाविधकर्माणःशालाश्चनानाविधकर्मशालाः । कक्ष्याश्चनानाविधकर्मशाला... पाठः । निवेशनानांविविधाश्चशालाइतिपाठेप्रधानभवनानांसंबन्धिनीःविविधाःशालाइत्यर्थः । प्रधानशङ्खायुधचापशालाः प्रधा... मुख्यैःशङ्खैरायुधैश्चापैश्चशालन्तइतिप्रधानशङ्खायुधचापशालाःताः । पचाद्यच् । वेश्मान्यद्रयइववेश्माद्रयस्तेषु । वेश्मादिष्विति... आदिशब्देनप्रासादादयउच्यन्ते । चन्द्रशालाःशिरोगृहाणि । 'चन्द्रशालाशिरोगृहं' इत्यमरः ॥ ति० चन्द्रशालाः चन्द्रकान्ते णिबद्धशालावा ॥ २ ॥ ति० वसु धनं । स्वबलेत्यत्रस्वशब्दोरावणवाची । कुबेराद्रावणेनलङ्कायाआच्छिद्यगृहीतत्वात् । ... स्वशब्दोहनुमद्वाची । स्वबलेनार्जितानिलब्धप्रवेशानि ॥ ३ ॥ ति० विश्वकर्मकृतान्यपिमाययाविचित्ररचनादक्षेणमयेननिर्मि... नीव ॥ स० प्रयत्नाभिसमाहितानि प्रयत्नेन विश्वकर्मणइतिशेषः ॥ ४ ॥ रामानु० वैश्रवणंनिर्जित्यगृहीतंपुष्पकंवर्ण्यतेततइत्... दिना । ततः गृहदर्शनानन्तरं । आत्मबलानुरूपं आत्मनोऽप्रतिबलस्यसदृशं । गृहोत्तममितिपुष्पकमुच्यते । पुष्पकस्यापिगृहलक्ष... सद्भावात् । एतञ्चपुष्पाह्वयमित्यनेनव्यक्तीभविष्यति । रजसा पुष्परजसा ॥ तटिद्भिरिवस्थितैर्नारीप्रवेकैःअंभोदवद्दीप्यमानमि... स्थितमितिसंबन्धः । वाह्यमानं उह्यमानं । आर्षःस्वार्थेणिच् । अतएवसंप्रसारणाभावः । यद्वाहंसप्रवेकैर्वाह्यमानं स्वामिनेतिशेषः ... यथेति । युक्तीकृतमेघचित्रं समूहीकृतनानावर्णमेघचित्रमित्यर्थः ॥ ति० नानावर्णैरयुक्तोपितद्युक्तःकृतो युक्तीकृतः । सचासौच...

महीतले [५५०]स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम् ॥
नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम् ॥ ६ ॥
नारी[५५१]प्रवेकैरिव दीप्यमानं तडिद्भिर[५५२]म्भोदवदर्च्यमानम् ॥
हंसप्रवेकैरिव वाह्यमानं श्रिया युतं स्वे [५५३]सुंकृतां विमानम् ॥ ७ ॥
यथा नगाग्रं [५५४]बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम् ॥
ददर्श [५५५]युक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम् ॥ ८ ॥
मही कृता पर्वतराजिपूर्णा शैलाः कृता [५५६]वृक्षवितानपूर्णाः ॥
वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं [५५७]केसरपत्रपूर्णम् ॥ ९ ॥
कृतानि वेश्मानि च पाण्डुराणि तथा [५५८]सुपुष्पाण्यपि पुष्कराणि ॥
पुनश्च पद्मानि सकेसराणि [५५९]धन्यानि चित्राणि तथा वनानि ॥ १० ॥
पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च [५६०]विवर्धमानम् ॥
वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम् ॥ ११ ॥
कृताश्च वैडूर्यमया विहङ्गा रूप्यप्रवालैश्च तथा विहङ्गाः ॥
चित्राश्च नानावसुभिर्भुजङ्गा जात्यानुरूपास्तुरगाः शुभाङ्गाः ॥ १२ ॥
प्रवाल[५६१]जम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः ॥
कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः ॥ १३ ॥
[५६२]निर्युज्यमानास्तु गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः ॥
बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता ॥ १४ ॥


...रीप्रवेकैः नारीश्रेष्ठैः । "प्रवेकानुत्तमोत्तमा" इत्यमरः । ...वशब्दो वाक्यालंकारे । अर्च्यमानं सर्वैरिति शेषः । ...सप्रवेकैर्वाह्यमानं सुकृतां पुण्यकृतां विमानमिव ...स्थितमित्यन्वयः । युक्तीकृतमेघचित्रं पुञ्जीकृतमेघचित्रं ...चित्रमेघसङ्घातसदृशमित्यर्थः । विमानरत्नं पुष्पकं ...॥ ५-८ ॥ महीति ॥ यत्रेति शेषः । यत्र विमाने । पर्व...राजिपूर्णामही कृता चित्ररूपेण लिखिता । एवमुक्त...त्रापि बोध्यं । अत्र पूर्वपूर्वं प्रत्युत्तरोत्तरस्य विशेषव- ...स्वादधिकालङ्कारः ॥ ९ ॥ कृतानीति ॥ अत्रापि ...त्रेत्यध्याहार्यं । पुष्कराणि पुष्करिण्यः ॥ १० ॥

पुष्पाह्वयं पुष्पकं । उच्चमानं अधिकमानं । सर्वत्र ददर्शेत्यन्वयः ॥ ११ ॥ यत्रेति शेषः । नानावसुभिः नानारत्नैः । जात्यानुरूपाः जात्या सदृशा: । स्पष्टजातिस्वभावा इत्यर्थः ॥ १२ ॥ प्रवालजाम्बूनद्कृतानि पुष्पाणि पक्षेषु येषां ते प्रवालजाम्बूनदपुष्पपक्षाः । सलीलमावर्जितजिह्मपक्षाः सलीलमालम्बितवक्रपक्षाः । कामस्य पक्षा इव कामस्य सहाया इव ॥ १३ ॥ नियुज्यमानाः स्वयमेवात्मानं नियोजयन्तः । कर्मकर्तरि यक् । यत्र विमाने । पद्मिनि पद्माकरे । स्वयमेवोत्पलपत्राभिषेककर्मणि प्रवर्तमाना । सुहस्ताः


...मेघश्चतद्वद्विचित्रं ॥ ५-८ ॥ ति० यत्रपुष्पके मही अनेकजनानामाधारस्थानं पर्वतराज्यापूर्णं । पर्वतादयश्चात्रमणिस्वर्णा...निर्मिताः । नत्विदंचित्ररूपमितिभ्रमितव्यं । अनन्तवानरसेनायानिर्बाधंतत्रावस्थानस्यवक्ष्यमाणत्वात् । किंचस्वामीच्छानुसारेण ...कोचविकासौतस्यवक्ष्यतिस्वेच्छयाहनुमद्देहवत् । वितानंसमूहः । एकावल्यत्रालङ्कारः ॥ ९ ॥ रामानु० महीत्यादि । यत्रेति शीषः । ददर्शेत्यनुषज्यते । महीकृतेस्यारभ्यपद्मिनिपद्महस्तेत्यन्तमेकंवाक्यं । यत्रमह्यादयोलक्ष्म्यन्ताःपदार्थाःकृताःतत्पुष्पाह्वयंनाम

इतीव तद्गृह[५६३]मभिगम्य शोभनं सविस्मयो नगमिव [५६४]चारुशोभनम् ॥
पुनश्च तत्परमसुगन्धि सुन्दरं हिमात्यये नगमिव चारुकन्दरम् ॥ १५ ॥
[५६५]ततः स तां कपिरभिपत्य [५६६]पूजितां चरन्पुरीं दशमुख[५६७]बाहुपालिताम् ॥
अदृश्य तां जनकसुतां सुपूजितां [५६८]सुदुःखितः पतिगुणवेगनिर्जिताम् ॥ १६ ॥
ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः ॥
अपश्यतोऽभवदतिदुःखितं मनः [५६९]सुचक्षुषः प्रविचरतो महात्मनः ॥ १७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तमः सर्गः ॥ ७ ॥




शोभनशुण्डादण्डाः । सकेसराः कृतजलावगाहत्वेनाङ्गलग्रकिञ्जल्काः । उत्पलपत्रहस्ताः उत्पलपत्रवार्षणः । गजाश्च कृताः तदभिषिच्यमाना पद्महस्ता अतएव सुहस्ता लक्ष्मीश्च कृता बभूवेत्यर्थः ॥ १४ ॥ इवशब्दो वाक्यालंकारे । तद्गृहं तस्य रावणस्य गृहं । सविस्मयः अभूदिति शेषः । नगं पर्वतमिव स्थितं । शोभनं शोभमानं । चारुशोभनं चारुमङ्गलं । इतीवेत्येकनिपातो वा प्रकारार्थः । इतीव तद्गृहं अभिगम्य अभिगत्य । अद्भुतदर्शनात्पुनश्चाभिगम्य सविस्मयोभूदिति योजना । रुचिरावृत्तमिदं । "चतुग्रहैरिह रुचिरा जभस्जगाः" इति लक्षणात् ॥ १५ ॥ अदृश्य अदृष्ट्वा । ऋषिनिपातना-

न्नञ्पूर्वेपि ल्यप् । सुदुःखितः अभूदिति शेषः । पतिगुणवेगनिर्जितां भर्तृगुणजवेन वशीकृतां ॥ १६ ॥ बहुविधभावितात्मनः बहुविधं यथा भवति तथा चिन्तितात्मनः । कृतात्मनः निशितबुद्धेः । सुवर्त्मनः सदाचारसंपन्नस्य । सुचक्षुषः दूरसूक्ष्मादिदर्शनेषु अप्रतिहतनयनतेजसः । महात्मनः महाधैर्यस्य ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तमः सर्गः ॥ ७ ॥



महाविमानंददर्शेतिसंबन्धः । महीकृता महीनिर्मिता । एवमुत्तरत्रापिकृतशब्दार्थः । वेश्मोत्तमानामितिपञ्चम्यर्थेषष्ठी । वेश्मोत्तमेभ्योप्युच्चमानं । यद्वापूर्वंगृहोत्तमंह्यप्रतिरूपरूपमितिपुष्पकस्यगृहोत्तमत्वप्रतिपादनेनसजातीयत्वान्निर्धारणेषष्ठी । तेषांमध्येउच्चमानं उन्नतमितियावत् । अपिचेतिनिपातसमुदायोविशेषणान्तरसमुच्चयपरः । जात्यानुरूपाः आरट्टजत्ववनायुजत्वादिविशिष्टाश्वाकारसदृशाः । प्रवालजांबूनदमयानिपुष्पाणिपक्षेषुयेषांतेतथोक्ताः । सलीलमावर्जितजिह्मपक्षाः सलीलमानमितवक्रपक्षाः । कामस्यसा- क्षात्पक्षाइव मदनस्यसाक्षात्सहायाइव कामोद्दीपकाइतियावत् । नियुज्यमानाःस्वयमेवव्याप्रियमाणाः । कर्मकर्तरियक् । सकेसराः पद्माकरविहारिगजाकारनिर्माणात्सकेसरत्वं । पद्मिनि पद्माकरे ॥ १४ ॥ स० हिमात्ययेवसन्ते । हिमशब्देनतद्युक्तमासचतुष्टय... ग्रहणात् ॥ १५ ॥ स० दृश्यस्यभावोदृश्यता । नविद्यतेदृश्यतायस्यास्सातथा । तामुद्दिश्यदुःखितोऽभूदितिवा । पतिगुणवेगनिर्जितां पत्युःरामस्ययोगुणवेगःतेननिर्जितां । पत्यारामेणकर्त्रा गुणवेगेन ज्याकर्षणवेगेन धनुर्भङ्गद्वारानिर्जितांनितरां प्राप्तां ॥ १६ ॥ रामानु० बहुविधभावितात्मनः बहुविधभावितमनसः । बहुविधचिन्तान्वितस्येतियावत् । कृतात्मनःकृतप्रयत्नस्य । 'आत्मादेहेधृतौयत्नेस्वभावपरमात्मनोः' इतिवैजयन्ती । सुवर्त्मनःशोभननीतिमार्गवर्तिनइत्यर्थः । सुचक्षुषःसकृदालोकनेनद्रष्टव्यंसर्वंकरतलामलकवत्साक्षात्कर्तुंक्षमस्य ॥ ति० बहुविधभावितात्मनः नानाप्रकारेणसर्वजगत्पूजितस्वभावस्य । स्वभाववाच्यात्मशब्दः । कृतात्मनःशिक्षितान्तःकरणस्य । सचक्षुषः श्रुतिस्मृतिन्यायरूपचक्षुस्सहितस्य स० बहुविधभावितात्मनः बहुप्रकारंध्यातरामरूपस्वामिकस्य ॥ १७ ॥ इतिसप्तमःसर्गः ॥ ७ ॥

अष्टमः सर्गः ॥ ८ ॥

ग्रन्थकृताविस्तारेणपुनः पुष्पकविमानवर्णनं ॥ १ ॥

स तस्य मध्ये भवनस्य [५७०]संस्थितं महद्विमानं [५७१]मणिवज्रचित्रितम् ॥
प्रतप्तजाम्बूनद[५७२]जालकृत्रिमं ददर्श [५७३]वीरः पवनात्मजः कपिः ॥ १ ॥
[५७४]तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा ॥
दिवं [५७५]गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य [५७६]लक्ष्मवत् ॥ २ ॥
न तत्र किंचिन्न कृतं प्रयत्नतो न तत्र किंचिन्न [५७७]महार्हरत्नवत् ॥
न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्न महाविशेषवत् ॥ ३ ॥
तपःसमाधानपराक्रमार्जितं मनःसमाधान[५७८]विचारचारिणम् ॥
अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम् ॥ ४ ॥
मनस्समाधाय तु शीघ्रगामिनं [५७९]दुरावरं मारुततुल्यगामिनम् ॥
महात्मनां पुण्यकृतां [५८०]महर्द्धिनां यशस्विनामग्र्यमुदामिवालयम् ॥ ५ ॥


 पूर्वोक्तविमानवर्णनं विस्तृणीते---स तस्येत्यादि ॥ प्रतप्तजाम्बूनदजालकृत्रिमं निष्टप्तस्वर्णविशेषकृतकृत्रिमपक्ष्यादिकं ॥ १ ॥ अप्रतिमेयाप्रतिकारकृत्रिमं अपरिच्छेद्याप्रतिक्रियकृत्रिमं । तत्र हेतुमाह---कृतमिति ॥ ...यं निर्मात्रा विश्वकर्मणा इदं साधु सुन्दरमिति ...घापूर्वंकृतं । सर्वत्राप्रतिहतसंचारं चैतदित्याह---दिवं ...तं आकाशगतं । वायुपथप्रतिष्ठितं वायुमार्गभूता...तरिक्षस्थितं । मध्ये भवनस्य संस्थितमिति पूर्वमुक्त...त् भूतलप्रत्यासन्नान्तरिक्षस्थितमित्यर्थः । आदित्य...थस्य लक्ष्मवत् । लक्ष्म लक्षणं व्यावर्तकं व्यराजत ...चकाश इत्यर्थः ॥ २ ॥ ते विशेषाः तद्विमानस्थि...विशेषाः । सुरेष्वपि सुरालयेष्वपि ॥ ३ ॥ तपस्स-

माधानेत्यादि पञ्चश्लोकी कुलकं ॥ सर्वत्र ददर्शेति संबन्धः । तपस्समाधानपराक्रमार्जितं तपस्समाधानेन तपोनुष्ठानेन पराक्रमेण च अर्जितं । मनस्समाधानविचारचारिणं समाधानमभिसंधानं । कर्मणि चैतत् । विचारो विविधा गतिः । मनोभिसंहितविविधगतिचारिणं । अनेकसंस्थानविशेषनिर्मितं अनेकैस्संस्थानविशेषैः विमानगोपुरादिसन्निवेशैः निर्मितं । ततस्ततस्तुल्यविशेषदर्शनं तत्र तत्र तुल्यं विशेषदर्शनं यस्मिन् ॥ ४ ॥ मनस्समाधाय मन एकाग्रीकृत्य । स्वयं मनस्वीति यावत् । दुरावरं दुर्वारं महर्द्धिनां महर्द्धीनां । "अपि माषं मषं कुर्याच्छन्दोभङ्गं न कारयेत्" इत्युक्तरीत्या वृत्तभङ्गभिया ह्रस्वोच्चारणं । अग्र्यमुदां इन्द्रादीनां


 ति० मणिरत्नैः मणिश्रेष्ठ:चित्रितं । प्रतप्तजांबूनदजालानां तन्मयगवाक्षाणांकृत्रिमंकृतिःयस्मिंस्तत् ॥ १ ॥ ति० अप्रमेयप्र...कारकृत्रिमं अप्रमेयैः अपरिच्छेद्यसौन्दर्यादिभिः प्रतिकारैःप्रतिमादिभिःकृत्रिमंनिर्वृत्तचित्रशोभं । पाठान्तरंत्वसांप्रदायिकमिति ...तकः ॥ २ ॥ ती० तुल्यविशेषदर्शनं तुल्यानांरमणीयत्वेनसदृशानांविशेषाणांदर्शनंयस्मिंस्तत् । सर्वतोरमणीयमित्यर्थः । स० ...नस्समाधानविचारचारिणं । अन्तरुपविष्टानांमनस्समाधानंयथाभवतितथा विचारवत् पक्षिसंचारवत्चरतीतितथातं ॥ शि० ...पस्समाधानाभ्यांकृच्छ्रचान्द्रायणादिदेवविशेषध्यानाभ्यांजातेनपराक्रमेणअर्जितं रावणेनप्राप्तं ॥ ४ ॥ ति० मनस्समाधाय स्वा...नोनुरुध्य तु शीघ्रगामित्वादिधर्मकं । दुरासदंपापिभिरितिशेषः । दुरावरमितिपाठे शत्रुभिर्दूर्निवारमित्यर्थः । महर्द्धिनां दीर्घा...वश्छान्दसः । एवंतुल्यगामिनमित्यत्रपुंस्त्वं । विमानशब्दोर्धर्चादिर्वा । अग्र्यमुदांमहासुखानांपुण्यकृतामेवआलयंआस्पदं ।

विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम् ॥
मनोभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा ॥ ६ ॥
वहन्ति [५८१]यं कुण्डलशोभितानना महाशना व्योमचरा निशाचराः ॥
विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः ॥ ७ ॥
[५८२]वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि [५८३]कान्तदर्शनम् ॥
[५८४]स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः ॥ ८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टमः सर्गः ॥ ८ ॥



नवमः सर्गः ॥ ९ ॥

सीतान्वेषणाय रावणगृहस्थात्यद्भुतपुष्पकविमानमारूढवताहनुमता तत्रप्रसुप्तनानावस्थापन्ननानाजातीयनारीनिकरावलोकनं ॥ १ ॥

तस्यालयवरिष्ठस्य मध्ये [५८५]विपुलमायतम् ॥ ददर्श [५८६]भवनश्रेष्ठं हनुमान्मारुतात्मजः ॥ १ ॥
अर्धयोजनविस्तीर्णमायतं [५८७]योजनं हि तत् ॥ भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम् ॥ २ ॥
मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् ॥ सर्वतः परिचक्राम हनुमानरिसूदनः ॥ ३ ॥


॥ ५ ॥ विशेषमालम्ब्य विशेषसंस्थितं विशेषं गृहीत्वा विशेषेण संस्थितं । सविशेषविशेषणसंस्थितमिति यावत् । सविशेषसंस्थानविशेषविशिष्टमित्यर्थः । कूटानां विचित्रत्वबहुत्वे विशेषणद्वयेन दर्शयति---विचित्रेत्यादिना । विचित्रकूटं शिखरं गिरेर्यथा । कूटं अवान्तरश्रृङ्गं । शिखरं महाश्रृङ्गमिति प्रयोगादवधार्यते ॥ ६ ॥ यं यत् । आर्षो व्यत्ययः । महाशनाः । महाकाया इत्यर्थः । व्योमचाराः व्योमचरसदृशसंस्थानाः । विवृत्तविध्वस्तविशाललोचनाः विवृत्तानि वर्तुलानि विध्वस्तानि भुग्नानि विशालानि लोचनानि येषां ते तथा । महाजवा: महाजवा इव स्थिताः । भूतगणाः गोपुरवाहका इव प्रतिमारूपेण स्थिताः ।

अन्यथा रावणान्तःपुरे पुरुषसञ्चारायोगात् कामगस्य विमानस्य वहनासंभवाच्च । यद्वा शिबिकावाहका इव भूतगणा अधोभागे वहन्ति । ताद्द्वारेणैव कामगत्वमपि । चेतनप्रेरणं विना अचेतनसंचारस्यात्यन्तमनुचितत्वच्च ॥ ७ ॥ उत्करः समूहः ॥ ८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्या...द्वा सुन्दरकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥


 तस्येत्यादि ॥ आलयवरिष्ठस्य पुष्पकस्य ॥ १ ॥ तद्भवनं कियत्प्रमाणमित्यत्राह---अर्धयोजनेति ॥ २ ॥ सर्वतः पुंष्पकादन्यत्र सर्वत्र । पुष्पकारोहणस्य पश्चाद्व...


इवशब्दएवार्थे । अत्रतस्याचेतनत्वेपितदभिमानिदेवतायाश्चित्तज्ञत्वादितिबोध्यं ॥ ५ ॥ रामानु० वहन्तीत्यनेनश्लोकेनविमास्यराक्षसवाह्यत्वंप्रतीयते । कामगस्यदिव्यस्यतन्नोपपद्यते । एतद्विरोधपरिहारार्थंवहतेर्धातोःरक्षणार्थत्वस्वीकारोपिनोपपद्यते । अन्तः पुरमध्येविमानरक्षणार्थंराक्षसावस्थानायोगात् । अतोत्रसमाधानंविद्वद्भिश्चिन्त्यं ॥ ती० वहन्ति वहन्तीव इवशब्दोत्राध्याहार्यः तथाचविमानेनिर्मिताःनिशाचराकाराःप्रतिमाःवहन्तीवेत्यर्थः । अन्यथाकामगमस्यान्तःपुरेविद्यमानस्यराक्षसवहनरक्षणयोरयोगात् । स० विवृत्तविध्वस्तविशाललोचनाः वि विरुद्धं स्वामिविरुद्धं वृत्तं चरित्रं विध्वस्तं येषां ते तथा । तेचतेविशाललोचनाश्चेतित... ॥ ७ ॥ इत्यष्टमःसर्गः ॥ ८

 रामानु० 'तस्यालयवरिष्ठस्य' 'सतस्यमध्येभवनस्यसंस्थितं' इतिपुष्पकाधारत्वेनप्रकृतस्वगृहश्रेष्ठस्य । भवनश्रेष्ठ पुष्प... काख्यं ॥ १ ॥ रामानु० सर्वतःपरिचक्राम रावणभवनपर्यन्तवर्तितद्भ्रातृकुमारामात्यादिभवनेषुपरितश्चचारेत्यर्थः । उत्तरश्लोके...

उत्तमं [५८८]राक्षसावासं हनुमानवलोकयन् ॥ आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ॥ ४ ॥
चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च ॥ परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः ॥ ५ ॥
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् ॥ आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् ॥ ६ ॥
तन्नक्रमकराकीर्णंं [५८९]तिमिङ्गिलझषाकुलम् ॥ वायुवेग[५९०]समाधूतं पन्नगैरिव सागरम् ॥ ७ ॥
[५९१]या हि वैश्रवणे लक्ष्मीर्या चेन्द्रे हरिवाहने ॥ सा रावणगृहे [५९२]सर्वा नित्यमेवानपायिनी ॥ ८ ॥
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ॥ तादृशी तद्विशिष्टा वा [५९३]ऋद्धी रक्षोगृहेष्विह ॥ ९ ॥
तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् ॥ बहुनियूह[५९४]संकीर्णं ददर्श पवनात्मजः ॥ १० ॥
ब्रह्मणोर्थे कृतं दिव्यं [५९५]दिवि यद्विश्वकर्मणा ॥ विमानं पुष्पकं नाम [५९६]सर्वरत्नविभूषितम् ॥
[५९७]परेण तपसा लेभे यत्कुबेरः पितामहात् ॥ ११ ॥
कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः ॥ १२ ॥
ईहामृगसमायुक्तैः कार्तस्वर[५९८]हिरण्मयैः ॥ [५९९]सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ॥ १३ ॥


क्ष्यमाणत्वात् ॥ ३ ॥ राक्षसेन्द्रनिवेशनं पुष्पकमध्यस्थालयादन्यन्मूलस्थानं । राक्षसीभिरित्यादिश्लोकद्वये आससादेति संबध्यते । रावणस्य निवेशनमिति पुनरुपादानमपूर्वविशेषणविवक्षया । नक्रः कुम्भीरः । तिमिङ्गिलः महामत्स्यः । झषः केवलमत्स्यः ॥ ४-९ ॥ तस्य हर्म्यस्येत्यादि ॥ पूर्वमुक्तार्थस्यापि पुनरुपन्यासः पुष्पकस्य मध्ये रावणस्य निवासभवनमन्यदस्तीत्यस्यार्थस्य स्पष्टीभावार्थम् । निर्यूहः मत्तवारणः ॥ १० ॥ ...णोर्थे कृतं यत्कुबेरस्तपसा लेभे तद्वेश्म ददशेति ... संबन्धः ॥ ११ ॥ कुबेरमित्यादि ॥ ईहामृग-

समायुक्तैः वृकप्रतिकृतियुक्तैः कार्तस्वरहिरण्मयैः कार्तस्वरं सुवर्णं । हिरण्यं रजतं । "कृताकृतं हेम रूप्यं हिरण्यमभिधीयते" इति रजतस्यापि हिरण्यत्वाभिधानात् । जालवातायनैः जालानि तिर्यगूर्ध्वविन्यस्तफलकघटितानि । वातायनानि केवलानि रन्ध्राणि । अर्थवैशद्यार्थमेकार्थे शब्दद्वयप्रयोगो वा । महानीलाः सिंहलद्वीपोद्भवनीलरत्नानि । महाधनैः महामूल्यैः । निस्तुलाभिः सुवृत्ताभिः । तलेन निर्मितेनेति शेषः । आदित्यतरुणोपमं तरुणादित्योपमं । एतदन्ते लेभे तद्राक्षसेश्वर इति संबध्यते । अन्यथा कूटागारै-


...णगृहप्राप्तेरभिधानात् ॥ ३ ॥ ती० रावणस्यनिवेशनं निवेश्यन्तेपरिगृह्यन्तेपत्न्योत्रेतिनिवेशनं । रावणस्थानमित्यर्थः ॥ ६ ॥ रामानु० हनुमताप्राप्तरावणभवनस्यराक्षसभवनानांचसर्वोत्तरतांदर्शयितुंतत्समृद्धिमनुसंधत्ते---याहिवैश्रवणइत्यादिश्लोकद्वयेन । ...वणेन्द्रयोर्ग्रहणमितरदिक्पालानामप्युपलक्षणं । 'रावणस्यगृहेसर्वा नित्यमेवानपायिनी' इत्यभिधानात् सर्वदिक्पालानामैश्वर्यमे...न्रावणभवनेसर्वदावर्ततइत्यवगम्यते ॥ स० हरिवाहने 'त्वक्केशवालरोमाणिसुवर्णाभानियस्यतु । हरिःसवर्णतोश्वस्तुपीत...यसप्रभ'इतिशालिहोत्रोक्तलक्षणोपेतोयोश्वःसहरिरित्युच्यते । सवाहनंयस्यतस्मिन् । यद्वाहरिवाहनेसूर्ये । 'हरिवाहनइत्युक्तिः ...पतिविवस्वतोः' इतिविश्वः । अनपायिनी अविश्लेषा ॥ ८ ॥ रामानु० तद्विशिष्टा ततोप्यधिका । रक्षोगृहेषुरावणभ्रातृपु...सात्यादिराक्षसगृहेषु । अत्रऋद्धेःसर्वशब्देनाविशेषितत्वात्कुबेराद्येकैकदिक्पालैश्वर्यंरक्षसांगृहेषुप्रत्येकंवर्ततइत्यर्थः ॥ ९ ॥ ति० ... सस्त्रीकशयनगृहमितिकतकः । वेश्म पुष्पकाख्यमितितीर्थः । अत्रतीर्थव्याख्याज्यायसी ॥ १० ॥ रामानु० कुबेरमित्यार...र्वतस्समलङ्कृतमित्यन्तमेकंवाक्यं । अतोवक्ष्यमाणेनकूटागारशब्देननपौनरुक्तयं । ईहामृगसमायुक्तैः कृत्रिमवृकयुक्तैः । कार्त...हिरण्मयैः सुवर्णरजतमयैः । 'कृताकृतंहेमरूप्यंहिरण्यमभिधीयते' इतिरजतस्यापिहिरण्यत्वाभिधानात् । ज्वलनार्कप्रती....मित्यारभ्य आरुरोहमहाकपिरित्यन्तमेकंवाक्यं । जालवातायनैर्युक्तं कुड्योपरिभागेऽलङ्कारार्थंस्वस्तिकसर्वतोभद्राद्याकारेणय...तयाकृतंजालं । वायुसंचारार्थंंकृतोगवाक्षोवातायनं । इन्द्रनीलमहानीलेति । "क्षीरमध्येक्षिपेन्नीलंक्षीरंचेन्नीलतांत्रजेत् । इन्द्र...मितिख्यातमितिचागस्यभाषितम्' इतिरत्नशास्त्रोक्तलक्षणमिन्द्रनीलं । 'सिंहलाकारसंभूतामहानीलाइतिस्मृताः' इत्युक्ता ...नीलाइतियोर्भेदः । विद्रुमेणमहाधनैर्मणिभिःनिस्तुलाभिर्मुक्ताभिश्चकरणैःविचित्रेणतलेनाभिविराजितमितिसंबन्धः । आदि

मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम् ॥ कूटागारैः [६००]शुभाकारैः सर्वतः समलंकृतम् ॥ १४ ॥
ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा ॥ हेमसोपान[६०१]संयुक्तं चारुप्रवरवेदिकम् ॥ १५ ॥
जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि ॥ इन्द्रनीलमहानीलमणिप्रवरवेदिकम् ॥ १६ ॥
विदुमेण विचित्रेण मणिभिश्च महाधनैः ॥ [६०२]निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥ १७ ॥
चन्दनेन च रक्तेन तपनीयनिभेन च ॥ सुपुण्यगन्धिना [६०३]युक्तमादित्यतरुणोपमम् ॥ १८ ॥
[६०४]कूटागारैर्वराकारैर्विविधैः समलंकृतम् ॥ विमानं पुष्पकं दिव्यमारुरोह महाकपिः ॥ १९ ॥
तत्रस्थः [६०५]स तदा गन्धं पानभक्ष्यान्नसंभवम् ॥ दिव्यं संमूर्च्छितं जिघ्रद्रूपवन्तमिवानिलम् ॥ २० ॥
स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् ॥ इत एहीत्युवाचेव तत्र यत्र स रावणः ॥ २१ ॥
[६०६]ततस्तां प्रास्थितः शालां ददर्श महतीं [६०७]शुभाम् ॥ रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम् ॥ २२ ॥
मणिसोपान[६०८]विकृतां हेमजाल[६०९]विभूषिताम् ॥ स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् ॥ २३ ॥
[६१०]मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि ॥ विभूषितां मणिस्तम्भैः [६११]सुबहुस्तम्भभूषिताम् ॥ २४ ॥
समैर्ऋजुभिरत्युच्चैः समन्तात्सुविभूषितैः ॥ स्तम्भैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव ॥ २५ ॥
महत्या [६१२]कुथयाऽऽस्तीर्णां पृथिवीलक्षणाङ्कया ॥ पृथिवीमिव विस्तीर्णां [६१३]सराष्ट्रगृहमालिनीम् ॥ २६ ॥
नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् ॥ परार्ध्यास्तरणोपेतां [६१४]रक्षोधिपनिषेविताम् ॥ २७ ॥
धूम्रामगरुधूपेन विमलां हंसपाण्डुराम् ॥ [६१५]चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् ॥ २८ ॥
[६१६]मनःसंह्लादजननीं वर्णस्यापि प्रसाधिनीम् ॥ तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव ॥ २९ ॥
इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः ॥ तर्पयामास मातेव तदा रावण[६१७]पालिता ॥ ३० ॥


रित्यनेन पुनरुक्तिः स्यात् ॥ १२-१९ ॥ जिघ्रत् अजिघ्रत् ॥ २०-२१ ॥ दन्तान्तरितरूपिकां दन्तैः व्यवहितरूपिकां । अन्तरान्तराकृतदन्तफलकामिति यावत् । सुबहुस्तम्भभूषितां अवान्तरबहुस्तम्भभूषितां । सुबहुस्तम्भभूषितैरिति पाठे सुबहुस्तम्भैः स्तम्भदार्ढ्यकारिपट्टैरलंकृतामित्यर्थः । अत्युच्चैः अत्यन्तोन्नतैः । दिवं आकाशं । कुथया आस्तरणेन । पृथिवीलक्षणा-

ङ्कया सरित्समुद्रगिरिवनादिभिः पृथिवीलक्षणैरिव... तया । कल्माषीं शबलवर्णां वसिष्ठधेनुमिव । सर्वने... मप्रदत्वेन कल्माषीसादृश्यं । वर्णस्यापि प्रसा... वर्णोत्कर्षकरीमित्यर्थः । तां शोकनाशिनीमिति ततस्तामिति वर्तमाने पुनस्तच्छब्द उपसंहारार्थ- तां प्रति प्रस्थितः ददर्शेति वासंबन्धः ॥ २२-२... ॥ इन्द्रियाणीति ॥ हनुमत इति शेषः ॥ ३० ...


त्यतरुणोपमं तरुणादित्योपमं । उपसर्जनस्यपरनिपातंआर्षः ॥ १२-१९ ॥ ति० यत्तु पुष्पकस्यैव साशाला । ततइत्यस्य तदन... मित्यर्थइति तच्चिन्त्यं । प्रस्थितइतिपदास्वारस्यात् अर्धयोजनविस्तीर्णमित्यादिना मूलालयप्रदर्शनोपक्रमाञ्च । मूलालयंदृष्ट्वा त... स्स्थंपुष्पकमन्विष्य तत्स्थएव रावणशयनगृहं तद्गृहवर्त्यनुमाय पुष्पकादवरुह्य तंप्रतिस्थितस्तांददर्शेत्येवन्याय्यमितिकतकः । य... त्यादिनोक्ताव्याख्यैवयुक्तेति ममभाति । 'अवतीर्यविमानाच्चहनुमान्मारुतात्मजः' इत्यग्रे उपसंहारात् ॥ २२ ॥ ती० सु... स्तंभभूषितामित्यत्रबहुत्वविधानायस्तंभानुवादान्नपौनरुक्तयं ॥ स० बहूनांशत्रूणांस्तंभःजडीभावःतेनविभूषितां यदाशयाप्रवृत्ता...

स्वर्गोयं [६१८]देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् ॥ [६१९]सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः ॥ ३१ ॥
प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान् ॥ धूर्तानिव महाधूतैर्देवनेन पराजितान् ॥ ३२ ॥
दीपानां च प्रकाशेन तेजसा रावणस्य च ॥ अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥ ३३ ॥
ततोपश्यत्कुथासीनं [६२०]नानावर्णाम्बरस्रजम् ॥ सहस्रं वरनारीणां [६२१]नानावेषविभूषितम् ॥ ३४ ॥
परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् ॥ क्रीडित्वोपरतं रात्रौ [६२२]सुष्वाप बलवत्तदा ॥ ३५ ॥
तत्प्रसुप्तं विरुरुचे निःशब्दान्तर[६२३]भूषणम् ॥ निःशब्दहंसभ्रमरं यथा पद्मवनं महत् ॥ ३६ ॥
तासां संवृत[६२४]दन्तानि [६२५]मीलिताक्षाणि मारुतिः ॥ अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम् ॥ ३७ ॥
प्रबुद्धानीव पद्मानि तासां भूत्वा [६२६]क्षपाक्षये ॥ पुनः संवृतपत्राणि रात्राविव बभुस्तदा ॥ ३८ ॥
इमानि मुखपद्मानि नियतं मत्तषट्पदाः ॥ अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनःपुनः ॥ ३९ ॥
[६२७]इति चामन्यत श्रीमानुपपत्त्या महाकपिः ॥ मेने हि गुणतस्तानि समानि सलिलोद्भवैः ॥ ४० ॥
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता ॥ शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥ ४१ ॥
स च ताभिः परिवृतः शुशुभे राक्षसाधिपः ॥ यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः ॥ ४२ ॥
याश्च्यवन्तेम्बरात्ताराः पुण्यशेषसमावृताः ॥ इमास्ताः [६२८]सङ्गताः [६२९]कृत्स्ना इति मेने हरिस्तदा ॥ ४३ ॥
ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् ॥ प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥ ४४ ॥


स्वर्गोयमिति । सामान्यतः स्वर्गोयं । तत्रापि देवलोकः त्रयस्त्रिंशद्देवानां लोकः । तत्रापीन्द्रस्य पुरी अमरावती । परा सिद्धिः ब्रह्मणः स्थानमित्युत्तरोत्तरो... ॥ ३१ ॥ प्रध्यायत इव निश्चलतया ...ष्टध्यानयुक्तानिव । धूर्तान् अक्षधूर्तान् । देवनेन ... ॥ ३२ ॥ प्रदीप्ता शाला दग्धेति अभ्यमन्यत ... ॥ ३३ ॥ कुथासीनं कुथशयितं । नानावर्णाम्बरस्रज... । हलन्तस्य स्रक्छब्दस्य भागुरिमतेन टाबन्त...जन्तत्वोपपत्तिः ॥ ३४-३५ ॥ निःशब्दान्तर...णं निःशब्दविशेषाणि भूषणानि यस्य ॥ ...अथान्तरं रन्ध्रेप्यपरव्यवधानयोः । अवकाशावसर-

योरवसानविनार्थयोः । विशेषमध्यतादर्थ्येषु' इति दर्पणः । अतिनिद्रापरवशत्वेन निश्चलाङ्गतया निःशब्दभूषणमित्यर्थः ॥ ३६-३७ ॥ अत्र वदनानीत्यनुषज्यते । तासां वदनानि क्षपाक्षये दिवसे पद्मानीव प्रबुद्धानि भूत्वा रात्रौ पुनः संवृतपत्राणि सङ्कुचितपत्राणि पद्मानीव बभुः ॥ ३८ ॥ प्रार्थयन्ति प्रार्थयेरन् । मधुरसलुब्धतया अत्र पुनःपुनः पतेयुरित्यर्थः । व्यत्ययेन परस्मैपदं । अनुदात्तत्वेनात्मनेपदत्वात् । नियतं नूनं । उपपत्त्या युक्तया । उपपत्तिमेवाह---मेन इति । तानि मुखानि । गुणत: सौरभादिगुणैः । सलिलोद्भवैः पद्मैः ॥ ३९-४३ ॥ प्रभा कान्तिः ।


...जड़ीभवन्तीत्यर्थः । "स्तंभौस्थूणाजडीभाव" इत्यमरः ॥ २४ ॥ ती० प्रत्यायतइतिपाठेझटितिप्रकाशसंभारात्प्रत्यागच्छ...न् । काञ्चनान् काञ्चनस्तंभगतानित्यर्थः ॥ ३२ ॥ ति० प्रदीप्ता अग्निज्वालाज्वालित । अनेनाग्रिमोऽग्निदाहस्सूचितः...३ ॥ ति० निद्रितत्वात्संवृतानि संवृतपक्ष्माणि । तादृशानिचतानि दान्तानि ग्लानानि । मीलिताक्षीणि अतिसंवृतपक्ष्माणि । ...देवलोकादेरिवसंवृतमीलितयोरपिभेदोबोध्यः । यद्वासंवृतदान्तानीत्यस्यैवव्याख्यानंनिमीलिताक्षीणीति । यद्वा संवृतत्वमोष्ठयोः

[६३०]व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः ॥ पानव्यायामकालेषु [६३१]निद्रापहृतचेतसः ॥ ४५ ॥
व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रान्तनूपुराः ॥ पार्श्वे गलितहाराश्च काश्चित्परमयोषितः ॥ ४६ ॥
[६३२]मुक्ताहारावृताश्चान्याः [६३३]काश्चिद्विस्रस्तवाससः ॥ [६३४]व्याविद्धरशनादामाः किशोर्य इव वाहिताः ॥ ४७ ॥
[६३५]सुकुण्डलधराश्चान्या [६३६]विच्छिन्नमृदितस्रजः ॥ गजेन्द्रमृदिताः फुल्ला लता इव महावने ॥ ४८ ॥
चन्द्रांशुकिरणाभाश्च हाराः कासांचि[६३७]दुत्कटाः ॥ हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् ॥ ४९ ॥
अपरासां च वैडूर्याः कादम्बा इव पक्षिणः ॥ हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥ ५० ॥
हंस[६३८]कारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ॥ आपगा इव ता रेजुर्जघनैः पुलिनैरिव ॥ ५१ ॥
किङ्किणी[६३९]जालसंकोशास्ता [६४०]हैमविपुलाम्बुजाः ॥ भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः ॥ ५२ ॥
[६४१]मृदुष्वङ्गेषु कासांचित्कुचाग्रेषु च संस्थिताः ॥ बभूवुर्भूषणानीव शुभा भूषण[६४२]राजयः ॥ ५३ ॥
अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः ॥ उपर्युपरि वक्त्राणां व्याधूयन्ते पुनःपुनः ॥ ५४ ॥
ताः पताका इवोद्ध्रूताः पत्नीनां रुचिरप्रभाः ॥ नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥ ५५ ॥


वर्णः रूपं । प्रसादः प्रसन्नता ॥ ४४ ॥ पानव्यायामकालेषु पानानन्तरं भाविरतिव्यापारसमयेषु । व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः विपर्यस्तगुरुपीनस्रजः प्रकीर्णवरभूषणाश्च सत्यः निद्रापहृतचेतसः विरेजुः ॥ ४५ ॥ व्यावृत्ततिलकाः उन्मृष्टतिलकाः । उद्भ्रान्तनूपुराः स्वस्थानानवस्थितनूपुराः ॥ ४६ ॥ मुक्ताहारावृताः मुक्ताहारैरावृताः । छिन्नमुक्ताहारा इत्यर्थः । व्याविद्धरशनादामाः छिन्नकाञ्चीगुणाः । केिशोर्यः प्रथमवयस्काबडबाः । वाहिताः मार्गेश्रमनिवृत्त्यर्थं भूमौ प्रवेष्टनं कारिताः । सर्वत्र रेजुरित्यन्वयः ॥ ४७-४८ ॥ चन्द्रांशुकेिरणाभाः अंशुः सूर्यः । "अथांशुः स्यान्मयूखे सवितर्यपि" इति दर्पणः । चन्द्रसूर्ययोः किरणानामाभेवाभा येषां ते तथा । उत्कटाः स्थूलाः ॥ ४९-५१ ॥ अथासां नदीसमाधिं दर्शयति---किङ्किणीति ॥ किङ्किणीजालसंकोशाः किङ्किणीजालान्येव संकोशा मुकुलानि यासां ताः । एतत्स्थाने सत्कोशा इति पाठान्तरदर्शनात्संकोशशब्दो

मुकुलवाचीत्यवगम्यते । भावाः शृङ्गारचेष्टा: त एव ग्राहाः नक्रा यासां ताः । सुप्तिदशायामपि वासनावशाद्भावाभिव्यञ्जकसंस्थानवत्त्वाद्भावग्राहा इत्युक्तं । यशस्तीराः यशश्शब्देन यशोहेतुभूता पर्यन्तप्रसृतप्रभोच्यते । सैव तीरं यासां ताः ॥ ५२ ॥ संस्थिता: लग्नाः भूषणराजयः । भ्रमराणीव भ्रमरा इव । व्यत्यय आर्षः । कामुका इव । बभूवुः । "भ्रमरः कामुके भृङ्गे" इति दर्पणः । केचित्तु भूषणानीति पाठं कल्पयित्वा भूषणराजयः भूषणविमर्दकृतरेखाः । ... स्तभूषणानामपि कासांचिद्भूषणानीव बभूवुः ... इत्याहुः ॥ ५३ ॥ मुखमारुतकम्पिताः अंशुकान्... सूक्ष्मवस्त्रदशाः । उपर्युपरि वक्त्राणां वक्त्राण्युपर्युपरि... "धिगुपयोदिषु त्रिषु । द्वितीयाम्रेडितान्तेषु" इति ... तीयाभाव आर्षः । व्याधूयन्त इति श्यन्नार्षः । धून... क्यादित्वात् ॥ ५४ ॥ ता इति विधेयत्वात्स्त्रीलिङ्ग... नानावर्णसुवर्णानां नानाविधशोभनवर्णानां ॥ ५५ ...


स० पद्मगन्धीनि 'उपमानाच्च' इतीत्वं ॥ ३७ ॥ ति० व्यावृत्ताःकचाःपीनस्रजश्चयासांताश्च ॥ ४५ ॥ ति० अकुण्डल... कुण्डलधरणरहिताः गलितकुण्डलाइतियावत् । विच्छिन्नाःआमृदिताश्वस्रजोयासांताः ॥ ४८ ॥ ति० अंशवःप्रभाः किरण... धाराः । अंशवःसूक्ष्मरश्मयः । किरणाःस्थूलरश्मयइत्यन्ये । शि० सुप्ताहंसाइवबभुः ॥ ४९ ॥ ति० किङ्किणीजालसंका... न्मुकुलितनयनाः तत्स्थानेचनद्यांमुकुलितकुमुदानि । हेमविपुलांबुजत्वेनवक्त्रनिगरणं । उपमानेतुननिगरणं । किङ्किणीजालसंबं... इतिपाठेकिङ्किणीजालसंबाधत्वमुभयत्रापिस्पष्टमेव । शब्दवत्वसाधर्म्यात्किङ्किणीशब्देनलहरीणामप्युक्तेः । भावाविलासाएव... प्रिकसुरतभावोवाग्राहोयासांताः । यशःअतिगुणवत्त्वकृतयशएवतीरंयासांताः । यशश्शब्देनलक्षणयाकान्तिरित्यन्ये । सुप्तान...

ववल्गुश्[६४३]चात्र कासांचित्कुण्डलानि शुभार्चिषाम् ॥ मुख[६४४]मारुतसंसर्गान्मन्दं [६४५]मन्दं सुयोषिताम् ॥ ५६ ॥
शर्करासव[६४६]गन्धैश्च प्रकृत्या सुरभिः सुखः ॥ तासां वदननिःश्वासः सिषेवे रावणं तदा ॥ ५७ ॥
रावणाननशङ्काश्च काश्चिद्रावणयोषितः ॥ [६४७]मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः ॥ ५८ ॥
अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः ॥ अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा ॥ ५९ ॥
बाहूनुपनिधायान्याः पारिहार्यविभूषितान् ॥ [६४८]अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे ॥ ६० ॥
अन्या वक्षसि चान्यस्यास्तस्याः काश्चित्पुनर्भुजम् ॥ अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा [६४९]भुजौ ॥ ६१ ॥
ऊरुपार्श्वकटीपृष्टमन्योन्यस्य समाश्रिताः ॥ परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः ॥ ६२ ॥
[[६५०]अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणाः सुमध्यमाः ॥ एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः ॥ ६३ ॥]
अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा ॥ मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥ ६४ ॥
लतानां माधवे मासि फुल्लुानां वायुसेवनात् ॥ अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ॥ ६५ ॥
[६५१]व्यतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम् ॥ आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् ॥ ६६ ॥
उचितेष्वपि सुव्यक्तं न तासां योषितां तदा ॥ विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् ॥ ६७ ॥
रावणे [६५२]सुखसंविष्टे ताः स्त्रियो विविधप्रभाः ॥ ज्वलन्तः काञ्चना दीपाः [६५३]प्रैक्षन्तानिमिषा इव ॥ ६८ ॥
[६५४]राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः ॥ [६५५]राक्षसानां च याः कन्यास्[६५६]तस्य कामवशं गताः ॥ ६९ ॥


ववल्गुरिति ॥ उपधानपरिसरे घनमणिखचिततया लम्बमानानि कुण्डलानि मन्दं मन्दं चेलुरित्यर्थः ॥ ५६-५८ ॥ रावणे अत्यर्थं सक्तमनसः । अस्वतन्त्राः पाननिद्रापरवशा: ताः सपत्नीभिराघ्रातमुखाः । वरस्त्रियः तदा मुखाघ्राणसमये सपत्नीनां प्रियमेवाचरन् ...वणोऽजिघ्रदिति बुद्ध्या स्वयमप्यजिघ्रन्नित्यर्थः । ...थवा कथं सपत्न्योपि सह स्वपन्तीत्याशङ्क्याह--- ...त्यर्थमिति ॥ ५९ ॥ पारिहार्यो वलयः । अंशुकानि उपनिधायेत्यनुषज्यते ॥ ६० ॥ अन्या वक्षसि ...न्यस्या इत्यादिश्लोकद्वये शिशियर इत्येतद्वचनवि...रेणामेन यथायोगं संबध्यते उपनिधायेति च ॥ ६१-६३ ॥ मालेव पुष्पमालेव । मत्तषट्पदस्था...याः केशाः ॥ ६४ ॥ लतानामित्यादिश्लोकद्वयमे...वयं । तद्रावणस्य स्त्रीवनं लतानां वनमेिवासी... संबन्धः । विशेषणान्युभयत्र योज्यानि । वायुसे....द्धेतोः अन्योन्यमालाग्रथितं अन्योन्यमालारूपेण

ग्रथितं सुखमुखमारुतसेवनादन्योन्यमालाप्रथितमिति स्त्रीपक्षे । संसक्तकुसुमोञ्चयं । अन्योन्यसंसक्तनीवीकं संसक्तकुसुमसमूहं चेत्यर्थः । व्यतिवेष्टितसुस्कन्धं अन्योन्यपरिवेष्टितांसं अन्योन्यपरिवेष्टितप्रकाण्डं च । अन्योन्यं भ्रमरैश्चिकुरैराकुलं भ्रमरैः भृङ्गेराकुलं च । "भ्रमरश्चिकुरे भृङ्गे" इति विश्वः ॥ ६५-६६ ॥ उचितेषु स्थानेषु स्थितानामपि भूषणाङ्गाम्बरस्रजां साधारण्यादेकतामापन्नानामिति भावः । विवेकः सुव्यक्तमाधातुं न शक्यः । अन्योन्यसंग्रथितत्वेन सुप्तत्वात् । इमा अस्या भूषणाङ्गाम्बरस्रजः इमा अपरस्या इति विवेकः कर्तुं न शक्य इत्यर्थः ॥ ६७ ॥ सुखसंविष्टे सुखसुप्ते । काञ्चनाः काञ्चनदीपस्तम्भस्था दीपाः अनिमिषास्सन्तः प्रैक्षन्तेव । अनेन रावणस्य जाग्रद्दशायां दीपैरपि ताः स्त्रियो निश्चलं द्रधुमशक्या इति गम्यते ॥ ६८ ॥ अथ सीतयैकया अकाम्यत्वं वक्तुं सर्वस्त्रीकाम्यत्वमाह---


...इवबभुः ॥ ५२ ॥ ति० शर्करासवः आसवविशेषः । तद्योगात्तद्गन्धः । प्रकृत्याचसुरभिः । यद्वाप्रकृत्याअसुरभिरपि वायुरिति ....। तासांवदननिश्वासःतद्युक्तः । अर्शआद्यजन्तं । अतएवशर्करासवगन्धःरावणंसिषेवे ॥ ५७ ॥ ति० राजर्षयोविप्रदैत्याश्च ।

युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः ॥ समदा मदनेनैव मोहिताः [६५७]काश्चिदागताः ॥ ७० ॥

न तत्र काश्चित्प्रमदाः प्रसह्य वीर्योपपन्नेन गुणेन लब्धाः ॥
न चान्यकामापि न चान्यपूर्वा विना वरार्हा [६५८]जनकात्मजां ताम् ॥ ७१ ॥
न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता ॥
भार्याऽभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया ॥ ७२ ॥
बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी ॥
इमा [६५९]यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः ॥ ७३ ॥


राजर्षीत्यादिना श्लोकत्रयेण ॥ तस्य कामवशं गताः तं प्रति यः कामः तस्य वशंगता । तं कामयित्वा स्वयमेवागतास्ताः न तु तेन कामयित्वा हृता इत्यर्थः ॥ ६९ ॥ हृताश्च काश्चन श्रूयन्ते तत्र कथमित्यत्राह ---युद्धेति ॥ तासु हृतासु तासां संबन्धिभिस्सह युद्धं भविष्यतीति युद्धं कामयित्वानेन हृता: नतु ताः कामयित्वा हृता ॥ ७० ॥ अमुमेवार्थं विवृणोति---न तत्रेति ॥ तत्र तासु काश्चिदपि प्रमदाः प्रसह्य वीर्येण न लब्धाः । किंतु स्वसंवादेनैवेत्यर्थः । वीर्योपपन्नेन रावणेन न लब्धाः अपि तु गुणेन लब्धाः । अन्यकामा च काचित्तत्र नास्ति । अन्यपूर्वा च न ।

अन्यत्रासक्ता च न काचिदित्यर्थः ॥ ७१-७२ ॥ राघवधर्मपत्नी ईदृशी यदि स्वयंवरात्पूर्वमेवास्य धर्मपत्नी चेत् । अस्य सुजातं सुकृतं । इयमसाध्वी बुद्धिः कापेयत्वप्रमादकृता न तु स्वयं तस्य बुद्धिरिति द्योतयितुं साधुबुद्धेरित्युक्तं । एवं प्रमादोपस्थितबुद्ध्या पश्चात्तापोभूदित्याह---पुनश्चेति । यद्वा इमाःराक्षसराजभार्याःयथा स्वभर्त्रा विशिष्टास्सकलभोगयुक्ताश्च तथा राघवधर्मपत्नी ईदृशी यदि स्वभर्त्रा सहिता भोगयुक्ता च यदि तदाऽस्य रावणस्य सुजातं शोभनं जन्मेति साधुबुद्धेः परसमृद्धिपरस्य हरीश्वरस्य स्वयमाधिपत्यार्हस्य बुद्धिर्बभूव । अयं रावणः राघवधर्मपत्नीं यदि प्रत्यर्पयेत्तदास्य


}

अस्यब्रह्मराक्षसत्वादस्तिविप्रकन्याविवाहेऽधिकारः । कामवशंगतास्सत्यस्तस्ययोषितोऽभवन् । अनेनतासामप्यनुरागःसूचितः ॥ ६९ ॥ तनि० रावणःस्त्रीभिःसहयथासंततसंश्लेषणतिष्ठति । एवंरामःसीतयासंश्लेषणतिष्ठतिचेद्रावणस्यैश्वर्यमविच्छिन्नं... साधुबुद्धेः शत्रूणामपिहितमन्वेषयतः ॥ स० साधुबुद्धेःदेवावतारादिषुसम्यग्बुद्धिमतःहरीश्वरस्यहनुमतःइतिवक्ष्यमाणाबुद्धिर्बभूव... तदेवव्यनक्ति---यदीति । इमाःपुरतस्सुप्ताःराक्षसराजभार्याःलङ्कायांयथावर्तन्ते तथाराघवधर्मपत्नीसीतापि यदीदृशी एतत्पुरगत... तूतर्ह्यस्यअत्रसुप्तस्यरावणस्य सुजातंराक्षसत्वनिर्गमेनशोभनजन्म शिशुपालत्वावस्थायांभगवदङ्गप्रवेशकारणंजन्म हि प्रसिद्धं भव... त्यर्थः । युद्धेरामेणहतस्सन्शिशुपालत्वंप्राप्यजयोभवतीतिभावः। विस्तरस्तुतीर्थव्याख्यानेद्रष्टव्यः ॥ ती० यद्वा राघवधर्मपत्नी ... रावणेनबलादानीताइमाराक्षसराजभार्याः तथायदि सुग्रीवेणबलाद्धृतायदि तदा हरीश्वरस्यसुग्रीवस्य सुजातहीतिसाधुबुद्धेः सः... न्त्रिबुद्धेः अस्यहनुमत: ईदृशीबुद्धिर्बभूवेत्यन्वयः । यद्वा इमाराक्षसराजभार्यायथारावणेनाहृताइत्यर्थः । राघवधर्मपत्नी ईदृशी... अनेनाहृतायदि तदा अस्य रावणस्य सुजातंकिं सम्यग्भविष्यतिकिं । नभविष्यत्येवेति हरीश्वरस्यबुद्धिर्बभूव । "मम दयिततं... हृतावनान्ताद्रजनिचरेण तदा विमथ्य सा । कथय मम रिपुं तमद्य वै प्लवगपते यमसादनं नयामि" इति रामवाक्याद्रावणस्य... सम्यग्भविष्यतीत्यर्थः । यद्वा इमाराक्षसराजभार्यायथामयादृष्टाइतिशेषः । राघवधर्मपत्नी ईदृशीयदि मयादृष्टायदीत्यर्थः । ... अस्यमम सुजातंजन्मसफलमितिहरीश्वरस्यबुद्धिर्बभूव । "यश्चमासान्निवृत्तोग्रे दृष्टासीतेतिवक्ष्यति । मत्तुल्यविभवोभोगैः सुखंस... ष्यति । ततःप्रियतरोनास्ति ममप्राणाद्विशेषतः" इतिसुग्रीववचनात् प्रभोःसुग्रीवस्य प्रियसंवादकत्वेन ममजन्म सफलमितिभाव... यद्वा इमाराक्षसराजभार्याः यथामयादृष्टाः राघवधर्मपत्नी ईदृशीयदि दृष्टायदि अस्यसीतायाअदर्शनहेतुना सुग्रीवरामादिभया... योपवेशनायोद्युक्ताङ्गदादिवानरसमानस्येत्यर्थः । सुजातमितिबुद्धिर्बभूव । "अप्रवृत्तौचसीतायाः पापमेवकरिष्यति । तस्मात्क्षमा... हाद्यैव प्रायोपविशनंहिनः । त्यक्त्वापुत्रांश्चदारांश्च धनानिचगृहाणिच" इतिसीताऽदर्शनव्यथिताङ्गदादीनां पुनर्जीवितलाभा... जातमितिभावः । यद्वा इमाराक्षसराजभार्या यथाजीवन्तीत्यर्थः । राघवधर्मपत्नी ईदृशी जीवतियदि तदा अस्य रामस्य सुजा... मितिबुद्धिर्बभूव । "ज्ञायतांसौम्यवैदेही यदिजीवतिवानवा । नह्यहंजीवितुंशक्तस्तामृतेजनकात्मजां" इतिसीताजीवितसंशयव्यं... थितस्यरामस्य सीताजीवितनिश्चयेसति स्वजीवितलाभात्सुजातमितिभावः । यद्वा हेराक्षसराज इमाःस्त्रियो यथाभार्याः एवं राघ... वधर्मपत्नी ईदृशीयदि अस्यतव सर्वसंपत्समृद्धियुक्तपुत्रपौत्रादिसहितस्यास्यतवेत्यर्थः । सुजातंहिकिंसम्यग्भविष्यतीति रावणस्यहि...

पुनश्च सोचिन्तय[६६०]दार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता ॥
अथायमस्यां कृतवान्महात्मा लङ्केश्वरः कष्टमनार्यकर्म ॥ ७४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे नवमः सर्गः ॥ ९ ॥



शोभनं जन्म स्यादिति बुद्धिर्जातेत्यर्थः ॥ ७३ ॥ किंच चिन्तान्तरमाह---पुनश्चेति ॥ अथ सः हनुमान् सीता गुणतः पातिव्रत्यादिगुणत: ध्रुवं विशिष्टा हि । अस्यां एतद्विषये । महात्मा महाकुलप्रसूतोपि अयं लङ्केश्वरः । अनार्यकर्म अपहरणरूपं कर्म कृतवान् । कष्टमिति । आर्तरूपः अत्यन्तमार्तः । "प्रशंसायां रूपप्" पुनश्चाचिन्तयत् । वैदेह्या: दृढव्रतत्वात्पातिव्रत्यभङ्गो न भवेदेव । अपि तु मिथ्यापवादमेवोत्पादितवानिति भृशं दुःखितस्सन् चिन्तितवानित्यर्थः । यद्वा बभूवेत्यादि । राक्षसराजपत्नीवत्सीता स्वभर्त्रा संगता चेत्सीतापहरणं न कृतवांश्चेत्तदास्य सुजातमित्युक्तं । तत्र निरतिशयसौन्दर्यादिशालिन्या मैथिल्याः रक्षस्स्त्रीसाम्यं चिन्तयता मया हीनोपमा कृतेति पश्चात्तापयुक्तस्सन् अचिन्तयत् । हि यस्मात्सीता गुणतः विशिष्टा अत: आर्तस्वरूपस्सन्नचिन्तयत् । मया हीनोपमैव कृतेत्यचिन्तयत् । अथ अथापि अस्यां सीतायां । अनार्यकर्म धर्षणरूपं कर्म । कृतवान् ।

कष्टं सर्वमिदं लङ्कैश्वर्यं भ्रष्टं भविष्यतीत्यचिन्तयञ्चेत्यर्थः । यद्वा राघवधर्मपत्नी यथा रावणेन बलादानीता तथा राक्षसराजभार्याः बलात्सुग्रीवेण बन्दीकृताश्चेदस्य हरीश्वरस्य सुग्रीवस्य सुजातं हीति साधुबुद्धेः सन्मन्त्रिबुद्धेः अस्य हनुमतः बुद्धिर्बभूवेत्यर्थः । यद्वा इमा राक्षसराजभार्याः यथा रावणेनुरक्ताः ईदृशी राघवधर्मपत्नी यदि एवमनुरक्ता चेत् अस्य सुजातमिति साधुबुद्धेरपि बुद्धिर्बभूव ऐश्वर्यातिशयदर्शनविस्मयादिति भावः । अतएव वक्ष्यति---अहो वीर्यमित्यादिना । एवंहठादुक्त्वानुशयितवानित्याह---पुनश्चेति ॥ हि यस्मात्सीता गुणत: पातिव्रत्येन विशिष्टा सर्वोत्कृष्टा अत: आर्तरूपः किं मया व्याहृतमित्यनुतप्तः सन् । अस्यामनार्यकर्म कृतवानित्यचिन्तयत् ॥ ७४ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने नवमः सर्गः ॥ ९ ॥



...पदेष्टव्यमितिबुद्धिर्बभूव । "तद्भवान्दृष्टधर्मार्थस्तपःकृतपरिग्रहः । परदारान्महाप्राज्ञनोपरोद्धुंत्वमर्हसि" इतिहितोपदेशस्यवक्ष्य...त्वात् । यद्वा एतासांमध्ये सीतानास्तीतिनिश्चिनोति---बभूवेति । इमाराक्षसराजभार्याः यथा यादृग्रूपवत्यइत्यर्थः । यदि किमि..... । राघवधर्मपत्नी ईदृशी किं ईदृग्रूपवतीकिं । किंतुत्रिलोकसुन्दरीत्यर्थः । अतएवात्र नास्तीतिशेषः । इत्यस्यहरीश्वरस्यसुजातं ...तंयथातथाबुद्धिर्बभूव ॥ ति० अथ सीताप्येतत्स्त्रयन्तर्गता नवेति विकल्प्याद्ये रावणस्यभद्रमेवेति बुद्धिर्हनुमतोजातेत्याह---...वेति । साधुबुद्धेर्हरीश्वरस्य इतिबुद्धिर्बभूव । इमामहाराक्षसराजभार्याःयथातद्भक्ताः राघवधर्मपत्न्यपि ईदृशी एतदन्तर्गता एतद्भु- ...चयदिस्यात् तदाऽस्य रावणस्यसुजातंभद्रमेवभवति । रावणभुक्तेति मयानिवेदितेसति सीतायांमृतायामिव राघवस्योपेक्षणाद्रा ...वधयत्नाप्रसक्तेरितिभावः ॥ शि० इमाराक्षसराजभार्या यथा स्वपतिस्मरणादिषुनिरताः । ईदृशी तथारामस्मरणादिनिरता ... राघवधर्मपत्नी । तत्स्मरणादीनांविघ्नोनकृतःस्यादित्यर्थः । तदा अस्य रावणस्यसुजातं कल्याणमेवेत्यर्थः । इतिसाधुबुद्धेर्हरीश्व...यबुद्धिः निश्चयोबभूव ॥ ७३ ॥ ति० यदीत्यनेन सूचितमस्यपक्षस्यात्यन्तासंभावितत्वमाह---पुनश्चेति । पक्षान्तरंचसोचिन्त... विचारेणनिश्चितवानित्यर्थः । चिन्ताप्रकारः हिप्रसिद्धमेतत् । यत्सीतादेवीगुणतःपातिव्रत्यादिगुणैर्विशिष्टा । अथ यतइत्यर्थे । ...महात्मामहाबलोलङ्केश्वरः । निरवधिकैश्वर्यवैशिष्ट्यमनेनसूचितं । ईदृशःअस्यांजानक्यांअनार्यकर्म अपहरणरूपंकर्म । आत्तरूपः ...गृहीतमायारूपःसन्कष्टं सक्लेशंयथाभवतितथाकृतवान् । यद्येषाऐश्वर्यादौसरागास्यात्तदास्वरसतएवनयनंस्यात्नचतदस्ति । ...स्माभिस्तद्विक्रोशनादेवरावणेनक्लेशपूर्वंनयनस्यचानुभवादित्याशयः । आर्तरूपइतिपाठे आर्तंसंजातपीडंरूपंयस्येत्यर्थं हनुमद्विशेषणं । ...न्तरपीडासूचकरूपइत्यर्थः । स० समहात्माहनूमान् पुनश्चैवमचिन्तयत् । हियस्मात् गुणतः पातिव्रत्यादिगुणैः सीता ...शिष्टाश्रेष्ठा । अथ तस्मात् अस्यांसीतायांतद्विषये । अयं रावणः अनार्यकर्म अपहरणादिजुगुप्सितंकर्म कृतवान् । अतोमृत्वा ...आर्तरूपस्सन् ध्रुवंकदाप्यनिवर्त्यतयाशाश्वतंकष्टं पञ्चकष्टाख्यंतमः यातीतिशेषः । रावणदेहे जीवद्वयसमावेशात्सज्जीवस्यपूर्वश्लो...केगतिरुक्ता द्वितीयस्यत्वत्रेतिविवेकः ॥ ७४ ॥ इतिनवमस्सर्गः ॥ ९ ॥

दशमः सर्गः ॥ १० ॥

हनुमता पुष्पकविमाने नानालङ्कारोपशोभितशयनोत्तमशायिनो नानाभरणादिविभूषितवपुषोरावणस्यावलोकनं ॥ १ ॥ तथातत्पादमूलेवीणावेणुमृदङ्गादिनानावाद्यैस्सहसंसुप्तनानावस्थापन्ननारीनिकरनिरीक्षणं ॥ २ ॥ तथा तासांमध्येऽद्भुतशयनशायिमन्दोदरींदृष्टवतातेन तदद्भुतरूपेणतस्यांसीतात्वबुद्ध्या हर्षेण पुच्छचुंबनादिकापेयचेष्टाविष्करणं ॥ ३ ॥

तत्र दिव्योपमं [६६१]मुख्यं स्फाटिकं रत्नभूषितम् ॥ अवेक्षमाणो हनुमान्ददर्श शयनासनम् ॥ १ ॥
दान्तकाञ्चनचित्राङ्गैर्वैडूर्यैश्च वरासनैः ॥ [६६२]महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ २ ॥
[६६३]तस्य चैकतमे देशे [६६४]सोग्र्यमालाविभूषितम् ॥ ददर्श पाण्डुरच्छत्रं ताराधिपतिसन्निभम् ॥ ३ ॥
जातरूपपरिक्षिप्तं चित्रभानुसमप्रभम् ॥ अशोकमालाविततं ददर्श परमासनम् ॥ ४ ॥
वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः ॥ गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥ ५ ॥
परमास्तरणास्तीर्णमाविकाजिनसंवृतम् ॥ दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥ ६ ॥
तस्मिञ्जीमूतसंकाशं प्रदीप्तोत्तमकुण्डलम् ॥ लोहिताक्षं महाबाहुं महारजतवाससम् ॥ ७ ॥
लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना ॥ सन्ध्यारक्तमिवाकाशे तोयदं सतडिद्गणम् ॥ ८ ॥
वृतमा[६६५]भरणैर्दिव्यैः सुरूपं कामरूपिणम् ॥ सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥ ९ ॥
क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् ॥ प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ॥ १० ॥
पीत्वाऽप्युपरतं चापि ददर्श स महाकपिः ॥ भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥ ११ ॥
निश्श्वसन्तं यथा नागं रावणं वानरर्षभः ॥ आसाद्य परमोद्विग्नः सोपासर्पत्सुभीतवत् ॥ १२ ॥


 शयनासनं शयनस्यासनं खट्वामित्यर्थः । दान्तानि दन्तविकारभूतानि । काञ्चनानि काञ्चनमयानि च । अतएव चित्राणि नानावर्णानि अङ्गानि येषां तैः प्रान्ते दन्तमयैः ततः परं काञ्चनमयैः । सर्वत्र वैडूर्यनिर्मितैरित्यर्थः । महाधनैः महामूल्यैः वरासनैः शयनावरोहणकाले विश्रमाय स्थापितैः । उपपन्नं आवृतं ॥ १-२ ॥ एकतमे देशे शिरोभाग इत्यर्थः ॥ ३ ॥ उक्तमेवपर्यङ्कं पुनर्वर्णयन्नाह---जातरू-

पेत्यादिना । चित्रभानोः सूर्यस्य ॥ ४-५ ॥ आविकाजिनं ऊर्णायुचर्म तेनपर्यङ्कस्योपरि फलका संधीयते । वरमाल्यानां अशोकातिरिक्तपुष्पाणां ॥ ६ ॥ महारजतवाससं हेमचित्रितवाससं । महारजतं ... महारजनवाससमिति पाठे कुसुम्भरागरञ्जितवस्त्र ...त्यर्थः ॥ ७-८ ॥ सवृक्षवनगुल्माढ्यं सवृक्षै... गुल्मैश्चाढ्यं प्रसुप्तं निश्चलमित्यर्थः ॥ ९-१२ ॥


 रामानु० शयनासनं आस्यतेऽस्मिन्नित्यासनं । शयनासनंपर्यङ्काधारधिष्ण्यमितियावत् । ती० शयनासनं शयनंचतदा... नंच शयनासनंपर्यङ्कं । उभयोपकारादुभयव्यपदेशः । यद्वा आस्यतेअस्मिन्नित्यासनं । शयनस्यासनं शयनासनं । शयनगृह... त्यर्थः ॥ १ ॥ ति० वरासनैः स्त्रीशयनपल्यङ्कैः ॥ २ ॥ रामानु० तत्रैवप्रदेशे परमासनंचददर्शेत्याह---जातरूपपरिक्षिप्त... त्यादिनाश्लोकत्रयेण । परमासनंपर्यङ्कं ॥ ति० यद्वायत्सन्निधानेशोकाभावस्तादृशमालायुतं ॥ ४ ॥ ति० ननुसंभोगगृहेतत्र... निद्राणस्यकथंवालव्यजनवीजनं कथंचहनुमतस्ताभिरदर्शनमितिचेन्न । यन्त्रनिर्मितस्त्रीप्रतिमादिभिस्तत्रापितत्संभवात् ॥ ५ ॥ ... ति० रावणस्यतटित्स्थानीयंसौवर्णवासः ॥ ८ ॥ ति० सवृक्षवनगुल्माढ्यं पुष्पसहितवृक्षवनगुल्माढ्यंमन्दरमिवस्थितं । बाहं... स्यवृक्षाः । नासादयोगुल्माः ॥ स० सुरूपिणंसुन्दरं । कथमस्येत्यतउक्तंकामरूपिणमिति ॥ ९ ॥ ति० परमोद्विग्नःअयंपा... देवींहृतवानित्येतत्समीपेऽवस्थानमनुचितमितिमत्वाखिन्नचित्तःअपासर्पत् । सुभीतवत्सुभीतोयथाभयहेतोःपिशाचादेःसंमु... स्थातुमशक्तोपसर्पतितद्वत् ॥ स० परमाःमहाबलाअपिउद्विग्नाःयेनसतथा । अतोभीतवदित्युपपन्नं । शि० परमोद्विग्नःभवि...

अथारोहणमासाद्य वेदि[६६६]कान्तरमाश्रितः ॥ [६६७]सुप्तं [६६८]राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥ १३ ॥
शुशुभे राक्षसेन्द्रस्य स्वपतः [६६९]शयनोत्तमम् ॥ [६७०]गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥ १४ ॥
काञ्चनाङ्गदनद्धौ च ददर्श [६७१]स महात्मनः ॥ विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥ १५ ॥
ऐरावतविषाणाग्रै[६७२]रापीडनकृतव्रणौ ॥ वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥ १६ ॥
पीनौ समसुजातांसौ [६७३]सङ्गतौ बलसंयुतौ ॥[६७४]सुलक्षणनखा[६७५]ङ्गुष्ठौ स्वङ्गुलीतललक्षितौ ॥ १७ ॥
[६७६]संहतौ परिघाकारौ वृत्तौ करिकरोपमौ ॥ विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ ॥ १८ ॥
शशक्षतजकल्पेन सुशीतेन सुगन्धिना ॥ चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ ॥ १९ ॥
[६७७]उत्तमस्त्रीविमृदितौ गन्धोत्तम[६७८]निषेवितौ ॥ यक्षपन्नगगन्धर्वदेवदानवराविणौ ॥ २० ॥
ददर्श स [६७९]कपिस्तस्य बाहू शयनसंस्थितौ ॥ मन्दरस्यान्तरे सुप्तौ महाही [६८०]रूषिताविव ॥ २१ ॥
ताभ्यां स [६८१]परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः ॥ शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः ॥ २२ ॥
चूतपुन्नागसुरभिर्वकुलोत्तमसंयुतः ॥ मृष्टान्नरससंयुक्तः पानगन्धपुरस्सरः ॥ २३ ॥
तस्य [६८२]राक्षससिंहस्य निश्चक्राम महामुखात् ॥ शयानस्य विनिश्श्वासः [६८३]पूरयन्निव तद्गृहम् ॥ २४ ॥
मुक्तामणिविचित्रेण काञ्चनेन [६८४]विराजितम् ॥ मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥ २५ ॥
रक्तचन्दनदिग्धेन तथा हारेण शोभिना ॥ पीनायतविशालेन वक्षसाभि[६८५]विराजितम् ॥ २६ ॥


अथ अपसर्पणानन्तरं । आरोहणं सोपानं । आसाद्य अधिरुह्य । वेदिकान्तरं सोपानपर्वमध्यं ॥ १३ ॥ यस्यगन्धेनान्ये हस्तिनोभीता भवन्ति स गन्धहस्ती । प्रस्रवणं निर्झरं ॥ १४ ॥ निक्षिप्तौ प्रसारितौ ॥ १५ ॥ विष्णुचक्रपरिक्षतौ । विष्णुः उपेन्द्रः ॥ १६ ॥ सङ्गतौ देहानुरूपौ सं...१७ ॥ संहतौ दृढसंधिबन्धौ । विक्षिप्तौ शयने निहि...ञ्चाङ्गुलिमत्तया पञ्चशीर्षावित्युक्तं । एतदन्तस्य ...त्यनेनान्वयः । अत्र द्विभुजत्वैकमुखत्वोक्तिः स्त्रीणां

कामनीयत्वाय ॥ १८-१९ ॥ यक्षादीन् रावयितुं शीलमनयोरस्तीति तथा ॥ २० ॥ ददर्शेति पुनरभिधानं विशेषणान्तरविवक्षया ॥ २१ ॥ परिपूर्णाभ्यां दीर्घवृत्ताभ्यामित्यर्थः ॥ २२ ॥ निश्वासस्य चूतादिसुरभित्वं तदधिवासितरसावल्यादिमधुसेवनात् । मृष्टान्नरससंयुक्तः षड्रसपदार्थगन्धयुक्तः । पानगन्धपुरस्सरः पीयत इति पानं मधु तद्गन्धयुक्तः ॥ २३-२४॥ अपवृत्तेन स्थानात्किंचिच्चलितेन ॥ २५-२६ ॥


...वर्यध्वंसहेतुकोद्वेगविशिष्टःसन्नपासर्पत् । एतेनहनुमतोदयालुत्वातिशयःसूचितः ॥ १२ ॥ रामानु० आरोहणमासाद्यवे...न्तरमाश्रितः सोपानमार्गेणान्यवेदिकामारूढइत्यर्थ ॥ १३ ॥ स० गन्धहस्तिनिसंविष्टं गन्धहस्तिनामत्तगजेननित...ष्टंअध्यारूढं प्रस्रवणंगिरिमिवस्थितं ॥ १४ ॥ कृतव्रणौ कृतव्रणकिणौ । वज्रचक्रयोरप्यसाध्यमृत्युरितिभावः ॥ स० ...चक्रपरिक्षतौ विष्णोरुपेन्द्रस्ययञ्चक्रंसैन्ंयदेवगणस्तेनपरिक्षतौ विविधायुधजालेनपरिक्षतौ । तेनसुदर्शनस्यामोघत्वमक्षुण्णं । ...सैन्यरथाङ्गयोः' इति विश्वः । भगवच्चक्रादन्यदिदंवा ॥ १६ ॥ शि० रुषितौ कुद्धौ । ति० ददर्श अत्यादरेणददर्श । ...पुनरुक्तिः । महाही महासर्पौ ॥ अत्रद्विभुजत्वकथनाद्युद्धादिकालएवविंशतिभुजत्वंदशशीर्षत्वंचेतिबोध्यं ॥ २१ ॥ ती० भु...यामितिद्विभुजत्वं महामुखादितिवक्ष्यमाणमेकमुखत्वंचरावणस्यकामरूपत्वात्संगच्छते ॥ २२ ॥ ति० बकुलोत्तमसंयुतः ...बकुलगन्धयुतः । अयंपुरुषविशेषश्वासघर्मइतिकतकः । पानंमधु । राक्षसत्वादेववामाचारेणपूजाकरणान्मधुपानं ॥ २३ ॥ ... विराजतामुकुटेन । उपलक्षितमितिशेषः । शोभिनाहारेण शोभनहारवता वक्षसा उपलक्षितमितिशेषः ॥ २५-२६ ॥

वा. रा. १५५

पाण्डरेणापविद्धेन क्षौमेण क्षतजेक्षणम् ॥ महार्हेण सुसंवीतं पीतेनोत्तमवाससा ॥ २७ ॥
माषराशिप्रतीकाशं निश्श्वसन्तं भुजङ्गवत् ॥ गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम् ॥ २८ ॥
चतुर्भिः काञ्चनैर्दीपै[६८६]र्दीप्यमानचतुर्दिशम् ॥ प्रकाशीकृतसर्वाङ्गं मेघं [६८७]विद्युद्गणैरिव ॥ २९ ॥
पादमूलगताश्चापि ददर्श सुमहात्मनः ॥ पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ॥ ३० ॥
शशिप्रकाशवदनाश्चारुकुण्डलभूषिताः ॥ अम्लानमाल्याभरणा ददर्श हरियूथपः ॥ ३१ ॥
नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः ॥ वराभरणधारिण्यो निषण्णा ददृशे हरिः ॥ ३२ ॥
वज्रवैडूर्यगर्भाणि श्रवणान्तेषु योषिताम् ॥ ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ॥ ३३ ॥
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः ॥ [६८८]विरराज विमानं तन्नभस्तारागणैरिव ॥ ३४ ॥
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः ॥ तेषु तेष्ववकाशेषु [६८९]प्रसुप्तास्तनुमध्यमाः ॥ ३५ ॥
अङ्गहारै[६९०]स्तथैवान्या कोमलैर्नृत्तशालिनी ॥ विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥ ३६ ॥
काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते ॥ महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥ ३७ ॥
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा ॥ प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥ ३८ ॥
पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी ॥ चिरस्य रमणं लब्ध्वा परिष्वज्येव [६९१]भामिनी ॥ ३९ ॥
[६९२]काचिद्वंशं परिष्वज्य सुप्ता कमललोचना ॥ [६९३]रहः प्रियतमं [६९४]गृह्य [६९५]सकामेव च कामिनी ॥ ४० ॥
विपञ्चीं परिगृह्यान्या नियता नृत्तशालिनी ॥ निद्रावशमनुप्राप्ता सहकान्तेव [६९६]भामिनी ॥ ४१ ॥
अन्या [६९७]कनकसंकाशैर्मुदुपीनैर्मनोरमैः ॥ मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना ॥ ४२ ॥
भुजपार्श्वान्तरस्थेन कक्षगेन [६९८]कृशोदरी ॥ पणवेन [६९९]सहानिन्द्या सुप्ता मदकृतश्रमा ॥ ४३ ॥
डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा ॥ प्रसुप्ता तरुणं वत्समु[७००]पगूह्येव भामिनी ॥ ४४ ॥


अपविद्धेन पर्यस्तेन । क्षौमेण उत्तरीयरूपेण ॥ २७-२८ ॥ विद्युद्गणैरिव विद्युत्समूहैरिव । रावणं तस्य पत्नीश्च ददशेत्यन्वयः ॥ २९ ॥ रक्षःपतेर्गृह इति परशेषः ॥ ३०-३१ ॥ राक्षसेन्द्रस्य भुजं अङ्कं गच्छन्तीति राक्षसेन्द्रभुजाङ्कगाः । उत्सङ्गोपवेशनालिङ्गनाभ्यां लालिता इत्यर्थः । वराभरणधारिण्यइति द्वितीयार्थे प्रथमा । निषण्णाः शयाना: । ददृश इत्यात्मनेपदमार्षं ॥ ३२ ॥ श्रवणान्तेष्वङ्गददर्शनं बाहूनुपधाय शयनात् ॥ ३३-३५ ॥ अङ्गहारः नृत्तविशेषादङ्गविक्षेपविशेषः । तथोक्तं भरतशास्त्रे "अङ्गानां योग्यदेशेषु हरणेन यथोचितम् । अङ्गनिर्वर्तनीयत्वादङ्गहारस्तथोच्यते" इत्यादि । कोमलैः सुकुमारैः ।

नृत्तशालिनी सुषुस्यवस्थायामपि वासनाबलेन नृत्तसन्निवेशविशिष्टा स्थितेत्युच्यते ॥ ३६ ॥ महानदीप्रकीर्णा महानदीप्रसृता । नलिनी समूलना... पद्मजालकं । पोतं यानपात्रं । वीणां परिष्वज्य ... काचित् नद्यां प्लवमाना यदृच्छया पोतसं... नलिनीव प्रकाशत इत्यर्थः ॥ ३७ ॥ मड्डुकेन ... विशेषेण ॥ ३८-३९ ॥ वंशं वेणुं ॥ ४० ॥ ... ञ्ची सप्ततन्त्री । षट्तन्त्री वीणा ॥ ४१-४२ ॥ ... वेन मर्दलेन ॥ ४३ ॥ यथा पूर्वा तथैवासक्त... ण्डिमान्या तं डिण्डिमं परिगृह्य परिष्वज्य । प्रसु... कथमिव । तरुणं वत्समुपगूह्येव । डिण्डिम: पण... दः । यद्वा अन्या भामिनी डिण्डिमं परिगृह्यावल...


ति० विमानं मञ्चकविशेषः । पुष्पकमित्यन्ये । विराजत व्यराजत ॥ ३४ ॥ ति० मदव्यायामेन रतिजेन ॥ ३५ ॥ ती० ...विन्यस्तशुभसर्वाङ्गी विशेषेणन्यस्तंशुभंयेषुधात्रा तादृशानिसर्वाण्यङ्गानियस्यास्सा ॥ शि० विन्यस्तानि विधिनानिर्मितानि ...

काचिदाडम्बरं नारी भुजसंभोगपीडितम् ॥ कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥ ४५ ॥
कलशीमपविध्यान्या प्रसुप्ता भाति भामिनी ॥ वसन्ते पुष्पशबला मालेव परिमार्जिता ॥ ४६ ॥
पाणिभ्यां च कुचौ काचित्सुवर्णकलशोपमौ ॥ उपगूह्याबला सुप्ता निद्राबलपराजिता ॥ ४७ ॥
अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना ॥ अन्यामालिङ्ग्य सुश्रोणीं प्रसुप्ता मदविह्वला ॥ ४८ ॥
आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः ॥ निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥ ४९ ॥
तासामेकान्तविन्यस्ते शयानां शयने शुभे ॥ ददर्श रूपसंपन्ना[७०१]मपरां स कपिः स्त्रियम् ॥ ५० ॥
मुक्तामणिसमायुतैर्भूषणैः सुविभूषिताम् ॥ विभूषयन्तीमिव [७०२]तत्स्वश्रिया भवनोत्तमम् ॥ ५१ ॥
गौरीं [७०३]कनकवर्णाङ्गीमिष्टामन्तःपुरेश्वरीम् ॥ कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥ ५२ ॥
[७०४]स तां दृष्टा महाबाहुर्भूषितां मारुतात्मजः ॥ तर्कयामास सीतेति रूपयौवनसंपदा ॥ ५३ ॥
[७०५]हर्षेण महता युक्तो [७०६]ननन्द हरियूथपः ॥ [ [७०७]दृष्टा सीतेति हृष्टोऽभूद्दीनश्चारित्रदर्शनात्] ॥ ५४ ॥

आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम ॥
स्तम्भानरोहन्निपपात भूमौ [७०८]निदर्शयन्स्वां प्रकृतिं कपीनाम् ॥ ५५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे दशमः सर्गः ॥ १० ॥


एकादशः सर्गः ॥ ११ ॥

युक्तिपर्यालोचनयामन्दोदर्यांसीतात्वबुद्धिविधूननपूर्वकं पानभूमिंगतवताहनुमता परितोरावणं प्रसुप्तानां नानावस्थायुक्तनानास्त्रीणामवलोकनेनसह नानाविधपानपात्राद्यवलोकनं ॥ १ ॥ तथा परदारदर्शनेन स्वस्य दुरिताशङ्कनपूर्वकंपुनः स्वस्य वशीकृतमनस्कत्वादिहेतुभिस्तत्पराकरणं ॥ २ ॥ तथापानभूमौ सीतायाअदर्शने ततोन्यत्र तदन्वेषणोपक्रमः ॥ ३ ॥

अवधूय च तां बुद्धिं बभूवावस्थितस्तदा । जगाम चापरां चिन्तां सीतां प्रति महाकपिः ॥ १ ॥


... आसक्तडिण्डिमा आलिङ्गितान्यडिण्डिमा ... रमणमुपगूह्य वत्सं पुत्रं परिगृह्यैव प्रसुप्ता । ...डिण्डिमं परिगृह्य वादनार्थं परिगृह्य । तथैव वाद... एव आसक्तडिण्डिमा अन्या तरुणं वत्समुप... प्रसुप्ता ॥ ४४ ॥ आडम्बरं तूर्यभेदं । भुजसं... पीडितं भुजपरिणाहपीडितं भुजपरिश्लेषपीडितं ... ॥ ४५ ॥ अपविध्य पर्यस्य । अनेन सलिलसंबन्धः ...ते । परिमार्जिता सलिललवसंमार्जिता । अप...कलशनिर्गलितगन्धोदकसिक्ता काचित् । वसन्ते ...निपरिहाराय सलिललवसमुक्षिता मालेव बभावि... । पुष्पशबलेत्यनेन कलशस्थजलस्य कुङ्कुमादिर...क्तत्वमुच्यते । सर्वाभरणभूषितत्वं वा । इयं च ...वणस्य करकधारिणीति गम्यते ॥ ४६-४८ ॥

आतोद्यानि । "ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् । चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकं" इत्यमरः ॥ ४९-५१ ॥ किमिव गौरीमित्यत्राह---कनकवर्णाङ्गीमिति । इष्टां रावणस्येति शेषः ॥ ५२-५३ ॥ हर्षेणेत्यर्धं । हर्षेण युक्त: ननन्द उत्तरोत्तरमानन्दमवापेत्यर्थः ॥ ५४ ॥ तदेवोपपादयति---आस्फोटयामासेति । चिक्रीड ननर्तेति यावत् । स्वां प्रकृतिं स्वासाधारणं चापल्यं ॥ ५५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने दशमः सर्गः ॥ १० ॥


 तां बुद्धिं मन्दोदर्यां सीताबुद्धिं । अवस्थितो बभूव


...थापितानिवाशुभाङ्गानियस्यास्सा ॥ ३६ ॥ ती० जगौ हर्षान्मन्दगानंकृतवानित्यर्थः ॥ ५५ ॥ इतिदशमः सर्गः ॥ १० ॥

न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी ॥ न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम् ॥
नान्यं [७०९]नरमुपस्थातुं [७१०]सुराणामपि चेश्वरम् ॥ २ ॥
न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ॥ अन्येयमिति निश्चित्य [७११]पानभूमौ चचार सः ॥ ३ ॥
क्रीडितेनापराः क्लान्ता गीतेन च तथा पराः ॥ नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा ॥ ४ ॥
[७१२]मुरवेषु मृदङ्गेषु [७१३]पीठिकासु च संस्थिताः ॥ [७१४]तथास्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः ॥ ५ ॥
अङ्गनानां सहस्रेण भूषितेन विभूषणैः ॥ रूपसँल्लापशीलेन युक्तगीतार्थभाषिणा ॥ ६ ॥
देश[७१५]कालाभियुक्तेन युक्तवाक्याभिधायिना ॥ [७१६]रताभिरतसंसुप्तं ददर्श हरियूथपः ॥ ७ ॥
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः ॥ गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ॥ ८ ॥
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ॥ करेणुभिर्यथाऽरण्ये परिकीर्णो महाद्विपः ॥ ९ ॥
सर्वकामैरुपेतां च पानभूमिं महात्मनः ॥ ददर्श हरिशार्दूलस्तस्य रक्षःपतेर्गृहे ॥ १० ॥
मृगाणां महिषाणां च वराहाणां च भागशः ॥ [७१७]तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ॥ ११ ॥
रौक्मेषु च विशालेषु [७१८]भाजनेष्वर्धभक्षितान् ॥ ददर्श हरिशार्दूलो मयूरान्कुक्कुटांस्तथा ॥ १२ ॥
[७१९]वराहवार्ध्राणसकान्दधिसौवर्चलायुतान् ॥ [७२०]शल्यान्मृगमयूरांश्च हनुमानन्ववैक्षत ॥ १३ ॥


स्वस्थचित्तो बभूव ॥ १-२ ॥ त्रिदशेष्वपीत्यनन्तरं अन्येयमित्यर्धं । पानभूमौ ततोन्यत्रेत्यर्थः ॥ ३ ॥ क्रीडितेनेत्याद्यपराः स्त्रिय इत्यन्तमेकं वाक्यं । ददर्शेत्यनुषज्यते । क्रीडितेन क्रीडया । भावे निष्ठा । विप्रहताः क्लान्ता इत्यर्थः ॥ ४ ॥ संस्थिताः उपधानीकृत्य शयिताः । संविष्टाः सुप्ताः ॥ ५ ॥ तत्र सीताया अदर्शनात्पुनरपि रावणस्थानमागत्य ददर्शेत्याह---अङ्गनानामिति ॥ रूपसँल्लापशीलेन स्वसौन्दर्यवर्णनशीलेन । रावणविषयरूपप्रशंसाशीलेन वा।युक्तगीतार्थभाषिणा युक्तं उपपन्नं गीतार्थं भाषितुं शीलमस्येति युक्तगी-

तार्थभाषी तेन । देशकालाभियुक्तेन देशकालाभिज्ञेनेत्यर्थः । अङ्गनानां सहस्रेण रताभिरतसंसुप्तमित्यन्वयः । रतशब्देन बाह्यसुरतमुच्यते । अभिरतशब्देन करणबन्धादिकमुच्यते । रताभिरतश्चासौ संसुप्तश्च तं तथा । स्नातानुलिप्तादिवत्समासः । क्रीडाखेदेन सुप्तमित्यर्थः । रावणमिति शेषः ॥ ६-८ ॥ परिकीर्णः परिवृतः ॥ ९ ॥ पानभूमेः पुनर्दर्शनोक्तिस्तत्रत्यपदार्थकथनाय ॥ १० ॥ भागशः पिण्डशः ॥ ... मयूरादिशब्दाः मयूरादिविकारमांसपराः ॥ १... वार्घ्राणसाः छागविशेषाः ॥ "त्रिपिबंत्विन्द्रिय...


 रामानु० अत्रपुनरपिपानभूमौ स्त्रीणांरावणस्यचदर्शनाभिधानात्क्षणमन्यत्रान्विष्य विशेषेणमार्गितुं पुन:पानभूम्य.... दृष्टवानित्यवगम्यते ॥ ४ ॥ ती० युक्तगीतार्थभाषिणा युक्तं उपपन्नंयथातथा गीतस्य भरतशास्त्रस्यार्थंभाषितुंशीलमस्ये... तेन । भरतशास्त्रार्थव्याख्यानचतुरेणेत्यर्थः ॥ ६ ॥ रामानु० मयूरान्कुक्कुटानितिस्वरूपेणनिर्देशात्तत्तदाकारविशिष्टतया... इत्यवगम्यते ॥ १२ ॥ ती० वार्घ्राणसःपक्षिविशेषः । 'कृष्णग्रीवोरक्तशिराःश्वतपक्षोविहङ्गमः । सवैवार्घ्राणसःपक्षी' ...

[७२१]क्रकरान्विविधान्सिद्धांश्चकोरानर्धभक्षितान् ॥ [७२२]महिषानेक शल्यांश्च [७२३]च्छागांश्च कृतनिष्ठितान् ॥
लेह्यानुच्चावचान्पेयान्[७२४]भोज्यानि विविधानि च ॥ १४ ॥
तथाम्ललवणोत्तंसैर्विविधै रागषाडबैः ॥ हारनूपुरकेयूरैरपविद्वैर्महाधनैः ॥ १५ ॥
पानभाजनविक्षिप्तैः [७२५]फलैश्च विविधैरपि ॥ कृतपुष्पोपहारा भूर[७२६]धिकं पुष्यति श्रियम् ॥ १६ ॥
[७२७]तत्रतत्र च विन्यस्तैः [७२८]सुश्लिष्टैः शयनासनैः ॥ पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते ॥ १७ ॥
बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः ॥ मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् ॥
दिव्याः प्रसन्ना विविधाः सुराः [७२९]कृतसुरा अपि ॥ शर्करासव[७३०]माध्वीकपुष्पासवफलासवाः ॥ १९ ॥
[७३१]वासचूर्णैश्च विविधैर्दृष्टास्तैस्तैः पृथक्पृथक् ॥ सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ॥ २० ॥
हिरण्मयैश्च [७३२]विविधैर्भाजनैः स्फाटिकैरपि ॥ जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता ॥


यूपस्याग्रचरं तथा । रक्तवर्णं च राजेन्द्र च्छागं वार्घ्राणसं विदुः" इति स्मृतेः ॥ पक्षिविशेषइत्यन्ये । खङ्गमृगइत्यपरे । "वार्घ्राणसः खङ्गमृगः" इतिहलायुधः । दधिसौवर्चलायुतान् दधिसौवर्चलाभ्यांसंस्कृतानित्यर्थः । सौवर्चलं रुचकाख्योलवणविशेषः । "सौवर्चलेक्षरुचके" इत्यमरः । शल्यान् श्वाविधः । "श्वावित्तुशल्यः" इत्यमरः । मृगमयूरादीनां पुनःकथनं प्रदेशभेदात् ॥ १३ ॥ क्रकरान् पक्षिविशेषान् । "कृकणक्रकरौ समौ" इत्यमरः । सिद्धान् पक्वान् । एकशल्यान् मत्स्यविशेषान् । कृतनिष्ठितान् पर्याप्तप... । "युगपर्याप्तयोः कृतं" इत्यमरः ॥ १४ ॥ आम्लल... सै: आम्लप्रधानैः लवणप्रधानैश्च । रागषाडबैः ...क्तैः षाडबैः । रागः श्वेतसर्षपः । "रागस्सिद्धा..." इतिसूदशास्त्रं । षाडबाः षड्रससंयोग...त्यविशेषाः । प्रदीपे त्वन्यथोक्तं "सिताम...धुरो द्राक्षादाडिमजो रसः । विरलश्चेत्कृतो ...सीन्द्रश्चेत्षाडबः स्मृतः" इति ॥ १५-१७ ॥

कुशलसंयुक्तैः समर्थसूदसंयोजितैः । एवंभूतैः मांसैः सह दृष्ट्वा इति वक्ष्यमाणेनान्वयः ॥ १८ ॥ दिव्याः अमृतमथनोद्भूतवारुणीजातीयाः । प्रसन्नाः निष्कल्मषाः । कृतसुराः कृत्रिमसुराः । कृत्रिमसुरा एवाह---शर्करेति । शर्करासवाः शर्करया कृताः । माध्वीकाः मधुना कृताः । पुष्पासवाः पुष्पमकरन्दकृताः । फलासवाः फलरसकृताः । तथोक्तमर्णवे---"पानकं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् । मधूत्थं शीधुमाध्वीकं मैरेयं नारिकेलजं" इति ॥ १९ ॥ वासचूर्णैः अधिवासचूर्णैः सह दृष्टाः हनुमतेतिशेषः । बहुप्रकारैर्मांसैः सह सुराः वासचूर्णैः सह हनुमता तत्र पानभूमौ दृष्टा इति संबन्धः । तैस्तैरित्याद्युत्तरशेषः । तैस्तैर्मांसविशेषैस्सुराविशेषैर्वासचूर्णैश् पृथक्पृथक् संततेति संबन्धः । बहुसंस्थितैः बहुसंस्थानैः ॥ २० ॥ हिरण्मयैरिति अत्रापि संततेति पूर्वेणान्वयः । हिरण्मयैः रजतमयैः । "कृताकृतं हेमरूप्यं हिरण्यमभिधीयते" इति वचनात् । तैस्तैः पृथक्पृथक् संतता बहुसंस्थितैर्माल्यैर्हिरण्मयैः स्फाटिकैरपि


...धर्मोक्तेः । छागविशेषोवा 'त्रिपिबंत्विन्द्रियक्षीणंश्वेतंवृद्धमजापतिं । वार्घ्राणसंचतंप्राहुर्याज्ञिकाःश्राद्धकर्मणि' इतिस्मर... त्रिपिबं पानकालेमुखपर्यन्तंकर्णयोर्लंबमानत्वात् त्रिभिः मुखेनकर्णाभ्यांचपिबतीतित्रिपिबं । खङ्गमृगोवा । 'वार्घ्रा... मृग' इतिहलायुधः ॥ १३ ॥ ती० कृसरानितिपाठेतिलादिमिश्रितौदनान् ॥ १४ ॥ स० संयुक्तैःसम्यग्रचितैः । दातृ...युक्तैरितिवा । 'पर्याप्तिक्षेमपुण्येषुकुशलंशिक्षितेत्रिषु' इत्यमरः ॥ दिव्याःमनोहराः । प्रसन्नाःदर्शनमात्रेपिपासाज... सुराः स्वतएवसमुद्राद्युत्पन्नाः । कृतसुराःमादकरसैर्नूतनतयाकृताः ॥ ती० मार्द्वीकाइतिपाठे द्राक्षाफलविकारा । 'मृ

राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ॥ [७३३]पानिश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श सः ॥ २२ ॥
सोपश्यच्छातकुम्भानि शीधोर्मणिमयानि च ॥ [७३४]राजतानि च पूर्णानि भाजनानि महाकपिः ॥ २३ ॥
[७३५]क्वचिदर्धावशेषाणि क्वचित्[७३६]पीतानि सर्वशः ॥ क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह ॥ २४ ॥
क्वचिद्भक्ष्यांश्च विविधान्क्वचित्[७३७]पानानि भागशः ॥ क्वचि[७३८]दन्नावशेषाणि पश्यन्वै विचचार ह ॥ २५ ॥
क्वचित्प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः ॥ क्वचित्संपृक्तमाल्यानि जलानि च फलानि च ॥ २६ ॥
शयनान्यत्र नारीणां शु[७३९]भ्राणि बहुधा पुनः ॥ परस्परं समाश्लिष्य [७४०]काश्चित्सुप्ता वराङ्गनाः ॥ २७ ॥
[७४१]काचिच्च वस्त्रमन्यस्याः [७४२]स्वपन्त्याः परिधाय च ॥ [७४३]आहृत्य चाबलाः सुप्ता निद्राबलपराजिताः ॥ २८ ॥
तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् ॥ नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् ॥ २९ ॥
चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च ॥ विविधस्य च माल्यस्य [७४४]धूपस्य विविधस्य च ।
बहुधा [७४५]मारुतस्तत्र गन्धं विविधमुद्वहन् ॥ ३० ॥
[७४६]रसानां चन्दनानां च धूपानां चैव मूर्छितः ॥ प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा ॥ ३१ ॥
श्यामा वदातास्[७४७]तत्रान्याः काश्चित्कृष्णा वराङ्गनाः ॥ काश्चित्काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये ॥ ३२ ॥
तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम् ॥ पद्मिनीनां प्रसुप्तानां [७४८]रूपमासीद्यथैव हि ॥ ३३ ॥
एवं सर्वमशेषेण रावणान्तःपुरं कपिः ॥ ददर्श [७४९]सुमहातेजा न ददर्श च जानकीम् ॥ ३४ ॥
निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः ॥ जगाम महतीं [७५०]चिन्तां धर्मसाध्वसशङ्कितः ॥ ३५ ॥


भाजनैस्संतता जाम्बूनदमयैरन्यैः करकैश्चाभिसंवृता भूमिः शुशुभ इति संबन्धः ॥ २१-२२ ॥ शीधोः मद्यस्य ॥ २३ ॥ पानानि पानपात्राणि ॥ २४ ॥ क्वचिद्भक्ष्यानित्यादिनिद्राबलपराजिता इत्यन्तमेकं वाक्यं ॥ क्वचित्प्रभिन्नैरित्यादिषु सहयोगे तृतीया हेतौतृतीया वा । प्रभिन्नत्वादालोलितत्वाच्च संपृक्तमाल्यानि माल्यमिश्राणीत्यर्थः । परस्परमित्यादि पश्यन्वै विचचारेति पूर्वेणान्वयः ॥ २५-२८ ॥ गात्रजं

गात्रस्थं । मन्दमनिलं प्राप्येव अत्यर्थं न स्पन्दत इत्यन्वयः ॥ २९ ॥ चन्दनस्येत्यादि उद्वहन् प्रववावित्यपकृष्यते ॥ ३० ॥ रसादीनां सुरभिर्गन्धः विमाने मूच्छितःव्याप्तः सन् प्रववौ चचार ॥ ३१ ॥ वदाताः अवदाताः । भागुरिमतेनाल्लोपः । शुभ्रा इत्यर्थः--- ॥ ३२ ॥ चकारोप्यर्थकः । निद्रापरवशानामपि ... रूपं प्रसुप्तानां पद्मिनीनां रूपमिव रम्यमासीद... ॥ ३३-३४ ॥ धर्मसाध्वसशङ्कितः धर्मलोपनैः...


द्वीकागोस्तनीद्राक्षा' इत्यमरः ॥ शि० दिव्याःवृक्षकोटरादिद्वारावरुणादिप्रेषिताःसुराः ॥ १९ ॥ ति० शन्यानि पतिशून्य... अतएवपरस्परंसमाश्लिष्येति ॥ २७ ॥ ति० अपहृत्य बलाद्गृहीत्वा । उपगुह्य प्रावृत्य । उपगम्य तच्छयनस्थानंप्राप्य । ... पश्यन्विचचारेतिसंबन्धः ॥ २८ ॥ रामानु० चन्दनस्य अनुलेपनचन्दनस्य । धूपस्य गृहाधिवासार्थधूपस्य । स्नानानांचन्द... स्नानार्हचन्दनानां । धूपानां केशाधिवासधूपानां । मारुतःएतेषांविविधंगन्धमुद्वहन्प्रववौ । अतएवसुरभिः घ्राणतर्पणः ग... विमानेपुष्पके । मूर्ञ्छितःव्याप्तइतिसंबन्धः ॥ ३१ ॥ ति० ततोनिरीक्षणानन्तरं । 'नेक्षेतनग्नांपरस्त्रियं' इतिशास्त्रस्मरणा... शेषः । तदेवाह---धर्मेति । धर्मलोपनिमित्तंयत्साध्वसंभयंतेनशङ्कितःभीतइत्यर्थः ॥ ३५ ॥

परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ॥ इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ॥ ३६ ॥
न हि मे परदाराणां दृष्टिर्विषयवर्तिनी ॥ अयं चात्र मया दृष्टः परदारपरिग्रहः ॥ ३७ ॥
तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः ॥ निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥ ३८ ॥
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः ॥ [७५१]न हि मे मनसः किंचिद्वैकृत्यमुपपद्यते ॥ ३९ ॥
मनो हि हेतुः[७५२] सर्वेषामिन्द्रियाणां प्रवर्तने ॥ शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ ४० ॥
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् ॥ स्त्रियो हि स्त्रीषु दृश्यन्ते [७५३]सदा संपरिमार्गणे ॥ ४१ ॥
यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते ॥ न [७५४]शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥ ४२ ॥
तदिदं मार्गितं तावच्छुद्धेन मनसा मया ॥ रावणान्तःपुरं सर्वं दृश्यते [७५५]न च जानकी ॥ ४३ ॥
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् ॥ अवेक्षमाणो हनुमान्नैवा[७५६]पश्यत जानकीम् ॥ ४४ ॥
तामपश्यन्कपिस्तत्र पश्यंश्चान्या वरस्त्रियः ॥ अपक्रम्य तदा वीरः [७५७]प्रध्यातुमुपचक्रमे ॥ ४५ ॥
[७५८]भूयस्तु परं श्रीमान्मारुतिर्यत्नमास्थितः ॥ [७५९]आपानभूमिमुत्सृज्य [७६०]तद्विचेतुं प्रचक्रमे ॥ ४६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकादशः सर्गः ॥ ११ ॥



च्छङ्कितः ॥ ३५ ॥ परदारावरोधस्य परदाररूपान्तः... ॥ ३६ ॥ मे दृष्टिः कदाचिदपि परदाराणां ...वर्तिनी नहि । परदारसंबन्धिविषयपरा नही... तथाप्ययं परदारपरिग्रहः दृष्ट: इदमसङ्गत... ॥ ३७ ॥ निश्चितैकान्तचित्तस्य नियतैकरू... स्य ॥ ३८ ॥ वैकृत्यं विकारः । उपपद्यते ....ते ॥ ३९ ॥ शुभाशुभास्ववस्थासु शुभकरणाशु...णेषु विषये । इन्द्रियाणां प्रवर्तने मन एव हेतुः ...स्थितं न तदभिलाषि जातमित्यर्थः ॥ ४० ॥

ननु परदारदर्शनमपि परिहरणीयं तत्किमर्थं कृतं तत्राह---नान्यत्रेति ॥ अन्यत्र स्त्रीव्यतिरिक्ते । संपरिमार्गणे कर्तव्ये स्त्रीष्वेव हि स्त्रियो दृश्यन्ते ॥ ४१ ॥ योनिः जातिः । सजातीयइत्यर्थः ॥ ४२-४३ ॥ अपश्यत अपश्यत् ॥ ४४-४५ ॥ तत् रावणान्तःपुरं ॥ ४६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥



... धर्मलोपंदर्शयति---परदारेति । परदारावरोधस्य । दारशब्दःस्त्रीसामान्यवाची । अवरोधशब्दःस्वधर्मयुक्तकुलस्त्रीवाची । ... । अनेननग्नप्रायत्वंसूचितं । तत्समयेवसनानांविपर्यासात् । किंचपरदाराएवपरिग्रहो भार्यायस्यसःअतिपापीरावणश्चदृष्टः । ...दर्शनमपिधर्मलोपकारीतिभावः ॥ ३७ ॥ ति० अथपुनर्विचारेणतदलोपबुद्धिरप्युत्पन्नेत्याह---तस्येति । अन्याचिन्ता ...न्ताविरोधिनी । निश्चितेप्रमाणप्रतिपन्ने । एकान्तेसिद्धान्तेतद्विषयज्ञानेचित्तं । अतएवसाचिन्ताकार्यनिश्चयदर्शिनी ...कर्तव्यनिर्णयसमर्था ॥ ८ ॥ इत्येकादशः सर्गः ॥ ११ ॥

द्वादशः सर्गः ॥ १२ ॥

 पुनरपिहनुमता रावणगृहे लतागृहचित्रगृहादिनानास्थानेष्वन्वेषणेपि सीतायाअदर्शनेन तस्यारावणेनप्रमापणादिसंभावनया स्वयत्नस्यवैफल्यशङ्कया अकृतकार्यतयासुग्रीवाद्यवलोकनस्यातिजुगुप्सितत्वशङ्कयाच निर्वेदाधिगमः ॥ १ ॥ तथा निर्वेदस्यानर्थसाधनत्वाध्यवसायेन अनिर्वेदस्यश्रेयस्साधनत्वनिर्धारणेनच पुनरप्यन्वेषणेसमुद्यमः ॥ २ ॥ तथा चतुरङ्गुलदेशमात्रानवशेषीकरणेनपुनरन्वेषणेपि सीतायाअदर्शनेनविषादाधिगमः ॥ ३ ॥

स तस्य मध्ये भवनस्य [७६१]मारुतिर्लतागृहाश्चित्रगृहान्निशागृहान् ॥
जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥ १ ॥
स चिन्तयामास ततो महाकपिः प्रियामपश्यन्रघुनन्दनस्य ताम् ॥
[७६२]ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ॥ २ ॥
सा राक्षसानां प्रवरेण [७६३]जानकी स्वशीलसंरक्षणतत्परा सती ॥
अनेन नूनं प्रतिदुष्टकर्मणा हृता भवेदार्यपथे 4परे स्थिता ॥ ३ ॥
विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः ॥
समीक्ष्य सा राक्षसराजयोषितो भयाद्[७६४]विनष्टा जनकेश्वरात्मजा ॥ ४ ॥
सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् ॥
न मेस्ति सुग्रीव[७६५]समीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ॥ ५ ॥

दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः ॥ न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥ ६ ॥
किंनु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः ॥ गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः ॥
अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ॥ ७ ॥
धुवं प्राय[७६६]मुपैष्यन्ति कालस्य व्यतिवर्तने ॥ ८ ॥


 निशागृहान् रात्रिनिवासयोग्यगृहान् । "गृहाः पुंसि चं भूम्न्येव" इति पुँल्लिङ्गत्वं । पश्यति अपश्यत् ॥ १ ॥ यथा यस्मात्कारणात् । विचिन्वतो मे मैथिली दर्शनं नैति तस्मात् म्रियते ममार । यद्वा अथवा नेति वाक्यं पठनीयं । तदा अपश्यन्निति हेतुगर्भं । अदर्शनान्मृता वा अथवा दर्शनं नैति । कुत्रचिद्गहने प्रदेशे स्थितावेत्यर्थः ॥ २ ॥ प्रतिदुष्टकर्मणा अतिदुष्टकर्मणा । वीप्सायां प्रतिः । "प्रतिप्रतिनिधौ वीप्सालक्षणादौ" इत्यमरः । परे उत्कृष्टे । आर्यपथे सन्मार्गे ॥ ३ ॥ विरूपाणि न्यूनाधिकानि रूपाणि शरीरावयवाः यासां ताः । विकृताः विकृतवेषाः । विवर्चसोनिस्तेजस्काः । महाननाः अतिविशालमुखाः । दीर्घाणि विरूपाणि दर्शनानि चक्षूंषि यासां ता: ।

राक्षसराजयोषितः रावणस्याज्ञाकारिणीःस्त्रियः ॥ ४ ॥ पौरुषं शत्रुविषयपराक्रमं । चिरं कालं विहृत्य ... क्रम्येत्यर्थः । एवंभूतस्य मे सुग्रीवसमीपगा त... पगामिनी । गतिः मार्गः । नास्ति । सुग्रीवसमीप... ममायोग्येत्यर्थः । तत्र हेतुमाह---सुतीक्ष्णेति ... इति---शेषः ॥ ५-६ ॥ किंन्विति साम... निर्वेदोक्तिः । विशेषतश्चाह---गत्वेति । इत्युक्त ... शेषः । वदस्व न इत्युक्तः किं प्रवक्ष्यामि । ... किन्त्विति पाठः । पूर्ववदर्धत्रयमेकं वाक्यं । कि... ति पूर्वस्माद्विशेषोक्तिः । मां वानराः वदस्व न ... वक्ष्यन्ति तदा अदृष्टा किं प्रवक्ष्यामीति ... ॥ ७ ॥ तर्हि अत्रैव कालविलम्बः क्रियतां तत्रा... ध्रुवमिति । कालस्य व्यतिवर्तने अस्मदागमनका...


 ति० नध्रियतेनजीवतिस्म । ध्रुवंनुसीताम्रियतेइतिक्वचित्पाठः । तत्रहेतुःयथेति । यतइत्यर्थः ॥ २ ॥

किं[७६७] वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः ॥ गतं पारं समुद्रस्य वानराश्च समागताः ॥ ९ ॥
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् ॥ अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ १० ॥
करोति सफलं जन्तोः कर्म [७६८]यत्तत्करोति सः ॥ तस्माद[७६९]निर्वेदकृतं यत्नं चेष्टेऽहमुत्तमम् ॥ ११ ॥
[७७०]भूयस्तावद्विचेष्यामि देशान्रावणपालितान् ॥ [७७१]भूयस्तत्र विचेष्यामि न यत्र विचयः कृतः ॥
आपानशाला [७७२]विचितास्तथा पुष्पगृहाणि च ॥ १२ ॥
चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ॥ निष्कुटान्तररथ्याश्च विमानानि च सर्वशः ॥ १३ ॥
इति संचिन्त्य भूयोपि विचेतुमुपचक्रमे ॥ भूमीगृहांश्चैत्यगृहान्गृहाति[७७३]गृहकानपि ॥ १४ ॥
उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्[७७४]पुनः पुनः ॥ [७७५]अपावृण्वंश्च द्वाराणि कपाटान्य[७७६]वघाटयन् ॥ १५ ॥
प्रविशन्निष्पतंश्चापि प्रपतन्[७७७]नुत्पतन्नपि ॥ [७७८]सर्वमप्यवकाशं स विचचार महाकपिः ॥ १६ ॥
चतुरङ्गुलमात्रोपि नावकाशः स विद्यते ॥ रावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः ॥ १७ ॥
प्राकारान्तर[७७९]रथ्याश्च वेदिकाश्चै[७८०]त्यसंश्रयाः ॥ [७८१]दीर्घिकाः पुष्करिण्यश्च सर्वंं तेनावलोकितम् ॥ १८ ॥
राक्षस्यो विविधाकारा विरूपा विकृतास्तथा ॥ दृष्टा हनुमता तत्र न तु [७८२]सा जनकात्मजा ॥ १९ ॥
रूपेणाप्रतिमा लोके [७८३]वरा विद्याधरस्त्रियः ॥ दृष्टा हनुमता तत्र न तु राघवनन्दिनी ॥ २० ॥
[७८४]नागकन्या वरारोहा पूर्णचन्द्रनिभाननाः ॥ दृष्टा हनुमता तत्र न तु [७८५]सीता सुमध्यमा ॥ २१ ॥
प्रमथ्य राक्षसेन्द्रेण [७८६]नागकन्या [७८७]बलाद्धृताः ॥ दृष्टा हनुमता तत्र न सा जनकनन्दिनी ॥ २२ ॥


तीते । प्रायमुपैष्यन्ति । जाम्बवत्प्रभृतयइतिशेषः ॥ ८ ॥ सामान्येन निर्वेदं प्रतिवक्ति---किं वेति ॥ समुद्रलङ्घनरूपं महत्कर्म कृतवन्तं मां ते किं वक्ष्य...किमपि वक्ष्यन्ति । यद्वा मद्वृत्तान्तं प्रशंसन् ...न् तदुत्साहकोङ्गदस्तदुपश्रृण्वन्तोन्ये च मां ...जुगुप्सितं वक्ष्यन्ति । "किं पृच्छायां जुगु...इत्यमरः ॥ ९ ॥ चिरं निर्वेदे कार्यहानिः ... मत्वा अनिर्वेदमवलम्बते---अनिर्वेद इति ... । अनिर्वेद उत्साहः तत्कृतं तत्प्रयुक्तं । यत्नं ...रोमीत्यर्थः । यत्करोति जन्तुरिति सिद्धम् । ...सबन्धि तत्सर्वं कर्म सः अनिर्वेद एव । सफलं ...त्यन्वयः ॥ ११ ॥ आपानेति । एता विचिताः

अथापि पुनर्विचेष्यामीत्यनुषज्यते ॥ १२ ॥ निष्कुटाः गृहारामाः । अन्तररथ्या: अवान्तरवीथ्यः ॥ १३ ॥ भूमीगृहान् भूमीबिलगृहान् । चैत्यगृहान् चतुष्पथमण्डपान् । गृहातिगृहकान् गृहानतीत्य दूरे स्वैरविहारार्थं निर्मितान्गृहान् ॥ १४ ॥ उत्पतन्निपतन् पूर्वमुच्चस्थानान्यधिरुह्य ततोवरोहन् । अवघाटयन् पाटयन् ॥ १५ ॥ निष्पतन् निर्गच्छन् । प्रपतन्नत्पतन् बिलगृहादीनि नीचस्थानानि प्रथममधिरुह्य ततःसमुद्गच्छन् ॥ १६-१७ ॥ प्राकारान्तररथ्याः प्राकारमध्यवर्तिवीथ्यः । वेदिकाश्चैत्यसंश्रयाः चैत्यवृक्षमूलपीठिकाबन्धाः ॥ १८-२१ ॥ प्रमथ्य प्रसह्य । बलाद्धृता नागकन्या इत्यभिधानादत्र बन्दीकृतानां ग्रहणं । पूर्व-


.. चैत्यगृहान् बुद्धायतनानि । गृहातिगृहकानपि गृहानतीत्यानतिदूरेस्वैरविहारार्थंनिर्मितगृहान् ॥ ति० गृहातिगृहकाःगृहो ...तिकतकः । स० भूमीगृहान् भूविवरस्थगृहान् । चैत्यगृहान् देवायतनानि । अपावृण्वन् अपगतावरणानिकुर्वन् ॥ १४ ॥ ...पथवृत्तिवृक्षः ॥ १८ ॥ स० राघवंनन्दयतीतिराघवनन्दिनीसीता ॥ २० ॥

वा. रा. १५६

सोपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः ॥ [७८८]विषसाद मुहुर्धीमान्हनुमान्मारुतात्मजः ॥ २३ ॥
उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च ॥ व्यर्थं वीक्ष्यानिलसुतश्चिन्तां [७८९]पुनरुपागमत् ॥ २४ ॥
अवतीर्य [७९०]विमानाच्च हनुमान्मारुतात्मजः ॥ चिन्तामुपजगामाथ शोकोपहतचेतनः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वादशः सर्गः ॥ १२ ॥



त्रयोदशः सर्गः ॥ १३ ॥

पुष्पकविमानात्प्राकारंपरिक्रान्तवताहनुमता प्रायस्सर्वत्रान्वेषणेपिसीतायाअदर्शने तत्रानेकहेतूत्प्रेक्षणपूर्वकं रामेतत्वनिवेदनानिवेदनपक्षयोर्महानर्थोत्प्रेक्षणं ॥ १ ॥ तथा सीतानवलोकनशोकेन स्वप्राणविमोक्षणरावणमारणाद्यनेकविकल्पान्परिकल्पयतातेनदैवादशोकवनिकावलोकनं ॥ २ ॥ तथा स्वेनतस्याअनन्वेषितत्वनिर्धारणेन तत्रान्वेषणनिर्धारणपूर्वकं रामादीन्प्रति सकलसुरनिकरान्प्रतिच सप्रणामंस्वान्वेषणस्यसाफल्यसिद्धिप्रार्थनं ॥ ३ ॥

विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः ॥ हनुमान्वेगवानासीद्यथा विद्युद्धनान्तरे ॥ १ ॥
संपरिक्रम्य हनुमान्रावणस्य निवेशनात् ॥ अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ २ ॥
भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम् ॥ न हि पश्यामि वैदेहीं सीतां [७९१]सर्वाङ्गशोभनाम् ॥ ३ ॥
पल्वलानि तटाकानि सरांसि सरितस्तथा ॥ नद्योनूपवनान्ताश्च दुर्गाश्च धरणीधराः ॥
लोलिता वसुधा सर्वा [७९२]न तु पश्यामि जानकीम् ॥ ४ ॥
इह संपातिना सीता रावणस्य निवेशने ॥ आख्याता गृध्रराजेन न च [७९३]पश्यामि तामहम् ॥ ५ ॥
किंनु सीताऽथ वैदेही मैथिली जनकात्मजा ॥ उपतिष्ठेत विवशा [७९४]रावणं दुष्टचारिणम् ॥ ६ ॥
क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः ॥ बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ॥ ७ ॥


श्लोके ऊढानां नागकन्यानामित्यपुनरुक्तिः ॥ २२-२५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ॥


 विमानादित्यादि । इदानीं विमानादवतरणोक्तया मध्ये विमानमधिरूढ इत्यवगम्यते । वेगवत्त्वे दृष्टान्तमाह---विद्युदिति ॥ १ ॥ संपरिक्रम्य प्राकारमिति

शेषः । अब्रवीत् स्वयमितिशेषः ॥ २ ॥ लोलि... शोन्विष्टेत्यर्थः ॥ ३ ॥ सरितः क्षुद्रनद्यः । अनूप... जलप्रायवनप्रदेशाः ॥ ४-५ ॥ सीता अयं... वैदेही जन्मभूमिप्रयुक्तातिशयवती । मैथिली ... प्रधानकुलोत्कषर्वती । अथशब्दस्समुच्चये । ... जनकात्मजा दुष्टचारिणं रावणं विवशा ... सती उपतिष्ठत किंनु । नेत्यर्थः ॥ ६ ॥ अथास्या ... हेतूनुत्प्रेक्षते---क्षिप्रमित्यादिना ॥ रामब...


 ति० अवतीर्य विमानएवैतत्सर्वदर्शनमितितत्वं ॥ २५ ॥ इतिद्वादशः सर्गः ॥ १२ ॥

 रामानु० जनकात्मजेत्यनेन 'कर्मणैवहिसंसिद्धिमास्थिताजनकादयः' इतिप्रसिद्धजनकसंबन्धकृतवैशिष्ट्यं । एवं... ष्टादेवीदुष्टचारिणंरावणंउपतिष्ठेतकिंनु मित्रत्वेनप्राप्नुयात्किंनु । नप्राप्नुयादेवेत्यर्थः । "उपाद्देवपूजासंगतिकरणमित्रकरणप... वक्तव्यं' इत्यात्मनेपदं ॥ ६ ॥ तर्ह्यदर्शनंकुतः तत्रहेतूनुत्प्रेक्षते । क्षिप्रमिति । एतेपक्षाः दुःखातिशयात्संपातिवचनवि ... मूलकाः । बिभ्यतःकराद्भ्रष्टेतिशेषः । रामबाणानां । आघातादितिशेषः । शेषेषष्ठीवा । स० यद्यपिसंपातिनालङ्कायांसी... त्यभिधानादेवमा...वुत्प्रेक्षानशक्याकर्तुं । तथापिसंपात्युक्तरीत्याऽन्वेषणेपियतोनदृश्यतेअतस्तद्वचनमेवविचारणीयमितिमति...

अथवा हियमाणायाः पथि सिद्धनिषेविते ॥ मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ॥ ८ ॥
रावणस्योरुवेगेन भुजाभ्यां [७९५]पीडितेन च ॥ तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ॥ ९ ॥
उपर्युपरि वा नूनं सागरं क्रमतस्तथा ॥ विवेष्टमाना पतिता समुद्रे जनकात्मजा ॥ १० ॥
अहो क्षुद्रेण [७९६]वाऽनेन रक्षन्ती शीलमात्मनः ॥ अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ॥ ११ ॥
अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा ॥ अदुष्टा दुष्टभावाभिर्[७९७]भक्षिता सा भविष्यति ॥ १२ ॥
संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् ॥ रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ॥ १३ ॥
हा राम लक्ष्मणेत्येवं हायोध्ये चेति [७९८]मैथिली ॥ विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ॥ १४ ॥
[७९९]अथवा निहिता मन्ये रावणस्य निवेशने ॥ [८००]नूनं [८०१]लालप्यते सीता पञ्जरस्थेव शारिका ॥ १५ ॥
जनकस्य [८०२]सुता सीता रामपत्नी [८०३]सुमध्यमा ॥ कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ॥ १६ ॥
विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा ॥ रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥ १७ ॥
निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने ॥ कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥ १८ ॥
अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम् ॥ भवेदिति [८०४]मतं भूयो हनुमान्[८०५]प्रविचारयत् ॥ १९ ॥
यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः ॥ गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥ २० ॥
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति ॥ [८०६]प्रवेशश्चैव [८०७]लङ्काया राक्षसानां च दर्शनम् ॥ २१ ॥


रामबाणेभ्यः ॥ ७ ॥ सागरं प्रेक्ष्य भीतं हृदयं सागरे पतितमिति मन्ये । हृदयस्य भयस्थानत्वेन तन्मूलतया तच्छरीरं लक्ष्यते ॥ ८ ॥ पीडितेन पीडनेन ॥ ९ ॥ उपर्युपरि सागरं सागरस्य सन्निहितोपरिप्रदेशे । "उपर्यध्यधसस्सामीप्ये" इति द्विर्वचनं । "धिगुपर्यादिषु त्रिषु" इति द्वितीया ॥ १० ॥ ...ति खेदे ॥ ११ ॥ दुष्टभावाभिः सापत्न्यप्रयु... ॥ १२-१३ ॥ न्यस्तदेहा त्यक्तदेहा । ...ति भवेदित्यर्थः ॥ १४ ॥ निहिता भूगृहादौ गूढं ... । लालप्यते मुहुर्मुहुः प्रलपति ॥ १५ ॥ एवं ...मानापि सीता रावणस्य वशं न व्रजेदित्याह---...ते ॥ कथं व्रजेत् । न व्रजेदेवेत्यर्थः ॥ १६ ॥

ननु किं चिन्तया गत्वा यथावृत्तं निवेद्यतामित्याशङ्क्य तदनुचितमित्याह---विनष्टेति ॥ विनष्टा भूगृहादौ स्थापनेनादर्शनं गता । "णश अदर्शने" इति धातोर्निष्ठा । प्रणष्टा समुद्रपतनादिना त्यक्तजीविता । "उपसर्गादसमासेपि णोपदेशस्य" इति णत्वं । मृता रामविरहदुःखासहिष्णुतया स्वयं मृता ॥ १७ ॥ निवेद्यमाने वक्ष्यमाणो दोषः स्यात् । दोषः स्यादनिवेदने । यथावृत्तानिवेदने स्वामिवञ्चनदोषः स्यात् । विषमं परस्परविरुद्धं ॥ १८ ॥ हनुमान् अस्मिन्कार्ये एवंगते एवं विषमत्वं प्राप्ते सति । किंप्राप्तकालं कालोचितं । क्षमं समर्थं च भवेदिति मतं पक्षं । भूयः प्रविचारयत् ॥ १९-२० ॥ पुरुषार्थाभाव-


...सायुक्ततिज्ञेयं ॥ ७ ॥ ति० रामपरोक्षंतथाभयायोगात्पक्षान्तरं---अथवेति । हृदयंपतितं मनउत्क्रान्तं । मनउत्क्रमणस्यैव ...त् ॥ ८ ॥ स० अबन्धुःअसंनिहितबन्धुः ॥ ११ ॥ स० रिपुभिर्योधयितुंशक्योयोध्यः । सनभवतीत्ययोध्यः । तस्य ...। हायोध्येत्युपपन्नं ॥ १४ ॥ ति० नन्वनेनविचारेणालं यथानुभूतंनिवेद्यतां तत्राह---विनष्टेति । अस्यक्वचिद्वर्ततइतिशेषः । ...दर्शने' इतिधात्वनुसाराददृष्टासतीक्वचिदस्तीतिवक्तुं अशक्यं अक्षमं । सर्वतोन्विष्टत्वात् प्रणष्टा प्रगतंनष्टंअदर्शनंयस्यास्सा ...। एतदपिनवक्तुंक्षमं । स्वयमदृष्टत्वात् ॥ एवंमृतेत्यपिवक्तुंनशक्यं । तत्साधकदृढतरप्रमाणाभावात् । तस्माद्रामस्या- ...पिवक्तुंनशक्यं । दृश्यदेशेमाययाऽदर्शनंविनाशः । अदृश्यदेशेऽवस्थापनंप्रणाशइतितुतीर्थः ॥ १७ ॥ ति० प्राप्तकालं

[८०८]किं मां वक्ष्यति सुग्रीवो हरयो [८०९]वा समागताः ॥ [८१०]किष्किन्धां [८११]समनुप्राप्तं तौ वा दशरथात्मजौ ॥ २२ ॥
गत्वा तु यदि काकुत्स्थं वक्ष्यामि [८१२]परमप्रियम् ॥ न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम् ॥ २३ ॥
परुषं दारुणं [८१३]क्रूरं तीक्ष्णमिन्द्रियतापनम् ॥ सीतानिमित्तं दुर्वाक्यं श्रुत्वा स नभविष्यति ॥ २४ ॥
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम् ॥ भृशानुरक्तो मेधावी नभविष्यति लक्ष्मणः ॥ २५ ॥
विनष्टौ भ्रातरौ श्रुत्वा भरतोपि मरिष्यति ॥ भरतं च मृतं दृष्ट्वा [८१४]शत्रुघ्नो नभविष्यति ॥ २६ ॥
पुत्रान्मृतान्समीक्ष्याथ नभविष्यन्ति मातरः ॥ कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥ २७ ॥
कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः ॥ रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ॥ २८ ॥
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ॥ पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ॥ २९ ॥
[८१५]वालिजेन तु दुःखेन पीडिता [८१६]शोककर्शिता ॥ [८१७]पञ्चत्वं च गते राज्ञि ताराऽपि नभविष्यति ॥ ३० ॥
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च ॥ [८१८]कुमारोप्यङ्गदः कस्साद्धारयिष्यति जीवितम् ॥ ३१ ॥
भर्तृजेन तु [८१९]दुःखेन [८२०]ह्यभिभूता वनौकसः ॥ शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ॥ ३२ ॥
सान्त्वेनानुप्रदानेन मानेन च यशस्विना ॥ लालिताः [८२१]कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ॥ ३३ ॥
न वनेषु न शैलेषु [८२२]न निरोधेषु वा पुनः ॥ क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ॥ ३४ ॥
सपुत्रदाराः सामात्या भर्तृव्यसन[८२३]पीडिताः ॥ शैलाग्रेभ्यः पतिष्यन्ति [८२४]समेत्य विषमेषु च ॥ ३५ ॥
विषमुद्बन्धनं वाऽपि प्रवेशं ज्वलनस्य वा ॥ उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः ॥ ३६ ॥
घोरमारोदनं मन्ये गते मयि भविष्यति ॥ इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥ ३७ ॥
सोहं नैव गमिष्यामि किष्किन्धां नगरीमितः ॥ [८२५]न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ॥ ३८ ॥
मय्यगच्छति चेहस्थे धर्मात्मानौ [८२६]महारथौ ॥ आशया तौ धरिष्येते वानराश्च [८२७]मनस्विनः ॥ ३९ ॥
हस्तादानो मुखादानो नियतो वृक्षमूलिकः ॥ वानप्रस्थो भविष्यामि [८२८]ह्यदृष्ट्वा जनकात्मजाम् ॥ ४० ॥
सागरानूपजे देशे बहुमूलफलोदके ॥ [८२९]चितां कृत्वा प्रवेक्ष्यामि [८३०]समिद्धमरणीसुतम् ॥ ४१ ॥


माह---ममेदमिति ॥ २१-२२ ॥ निवेद्यमाने दोषः स्यादित्येतदुपपादयति---गत्वेत्यादिना ॥ अप्रियमिति च्छेदः ॥ २३ ॥ परुषं श्रवणकटुकं । दारुणं भयंकरं । क्रूरं उग्रं । तीक्ष्णं असह्यम् । इन्द्रियतापनं इन्द्रियक्षोभकं । सीतानिमित्तं सीताविषयं ॥ २४ ॥ पञ्चत्वगतमानसं मरणे कृतनिश्चयं ॥ २५-३२ ॥

मानेन प्रत्युत्थानादिता ॥ ३३ ॥ निरोधेषु गृह... वृतप्रदेशेषु ॥ ३४-३५ ॥ प्रचरिष्यन्ति करिष्...त्यर्थः । शस्त्रं शस्त्रपतनं ॥ ३६ ॥ आरोदनं आ...न्ताद्रोदनं ॥ ३७-३९ ॥ हस्तादानः हस्तप... भोजी । मुखादानः मुखपतितभोजी । वृक्षमृ... वृक्षमूलवासी ॥ ४० ॥ बहुमूलफलोदक इति ...


कालोचितं किंक्षमं किंवक्तुंयुक्तंभवेदिति भूयोमतिं तद्विषयंपक्षंविचारयन्नभूदितिशेषः ॥ १९ ॥ स० सत्यसंधः ...तिशेषः । यद्वा मनसासीतांसंबोध्यवदति---सतीति । असंधः अनिष्पन्नस्वप्रतिज्ञः । अथवा अनुवादेन सीतायाअनान...णांस्त्यक्ष्यामीतिवादऊह्यः । ततश्च सत्यसन्धइति यथावस्थितमन्वेति ॥ २८ ॥ स० हस्तादानः हस्तेयत्पतितंदैवात् तर...

उपविष्टस्य वा [८३१]सम्यग्लिङ्गिनीं साधयिष्यतः ॥ शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ॥ ४२ ॥
[८३२]इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः ॥ सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ॥ ४३ ॥
सुजातमूला सुभगा कीर्तिमाला यशस्विनी ॥ प्रभग्ना [८३३]चिररात्रीयं मम सीतामपश्यतः ॥ ४४ ॥
तापसो वा भविष्यामि नियतो वृक्षमूलिकः ॥ [८३४]नेतः प्रतिगमिष्यामि [८३५]तामदृष्ट्वाऽसितेक्षणाम् ॥ ४५ ॥
[८३६]यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् ॥ अङ्गदः [८३७]सह तैः सर्वैर्वानरैर्नभविष्यति ॥ ४६ ॥
विनाशे बहवो दोषा [८३८]जीवन्भद्राणि पश्यति ॥ तस्मात्[८३९]प्राणान्धरिष्यामि [८४०]ध्रुवो जीवितसंगमः ॥ ४७ ॥
एवं बहुविधं दुःखं मनसा [८४१]धारयन्मुहुः ॥ नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः ॥ ४८ ॥
[ [८४२]ततो विक्रममासाद्य धैर्यवान्कपिकुञ्जरः॥ ] रावणं वा वधिष्यामि दशग्रीवं महाबलम् ॥
[८४३]काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ॥ ४९ ॥
[८४४]अथ वैनं समुत्क्षिप्य उपर्युपरि सागरम् ॥ रामायोपहरिष्यामि पशुं पशुपतेरिव ॥ ५० ॥


पकथनं । अरणीसुतं अरण्युत्पन्नं ॥ ४१ ॥ उपविष्टस्य प्रायोपविष्टस्य । लिङ्गिनीं लिङ्गं संन्यासः अनशनं तद्वती लिङ्गिनी तां । साधयिष्यतः । लिङ्गिनमिति क्वचित्पाठः । तत्र लिङ्गं शरीरं तद्वान् लिङ्गी आत्मा तं साधयिष्यतः । शरीरादात्मानं मोचयिष्यत इत्यर्थः । श्वापदानि श्वापदाः व्याघ्रादयः ॥ ४२ ॥ न चैवमात्मत्यागे दोष इत्याह---इदमिति । निर्याणं मारणं । आपः अपः ॥ ४३ ॥ सुजातमूला । आदौ लङ्काधिदेवताजयेन शोभनप्रारम्भा । सुभगा चन्द्रोदयेन रम्या । कीर्तिमाला मम कीर्तिमयमाला । यशस्विनी हनुमतो लङ्काप्रवेशरात्रिरिति लोके विख्या-

ता । चिररात्री जागरणेन दीर्घभूता रात्रिः । प्रभग्ना समाप्ता । एवं कल्याणीयं रात्रिः सीतामपश्यतो मे व्यर्थैव जातेत्यर्थः । "कृदिकारादक्तिन" इति दीर्घः ॥ ४४ ॥ आत्मत्यागापेक्षया तापसभाव एव ज्यायानित्याह---तापस इति ॥ वाशब्दोऽवधारणे । "वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये" इतिविश्वः ॥ ४५ ॥ मा भूत्सुग्रीवसमीपगमनं अङ्गदादिभिस्संयुज्यतामित्याशङ्क्याह---यदीत इति ॥ ४६॥ बहवो दोषाः पूर्वोक्तास्सर्वविनाशादयः । संगमः श्रेयस्संगमः ॥ ४७-४८ ॥ प्रत्याचीर्णं प्रत्याचरितं प्रतिकृतमिति यावत् ॥ ४९ ॥ पशुं पशुपतेरिवेति पशुपतेः अग्नेः ।


... ॥ ४० ॥ ति० लिङ्गिनीमितिपाठे प्राणलिङ्गिनींचितिंचैतन्यमित्यर्थः ॥ स० लिङ्गिनंसाधयिष्यतः केवललिङ्गदेहवि...मानंकुर्वतः स्थूलदेहंत्यजतइतियावत् ॥ ४२ ॥ ति० सीतामपश्यतोमम यशस्विनी यशस्संपादिका । मृतस्यख्याति...सुजातमूला सुजातकारणवती । कीर्तिरूपामाला । जीवतःसा कीर्तिः । चिररात्रायेत्यव्ययं । चिरायेत्यर्थः । चिरायभन्ना ...तकलयंगतेत्यर्थः ॥ ती० सुभगा सीतान्वेषणसौकर्यापादकचन्द्रिकयामनोहरा । कीर्तिमाला कीर्तनंकीर्तिः सीतान्वेषण...ति सर्वत्रक्रियमाणाकीर्तिरेव मालायस्यास्सा । यशस्विनी हनुमल्लङ्काप्रवेशरात्रिरिति ख्यातिमती । चिररात्रिः चिर...शिष्टारात्रिः । दीर्घरात्रिरितियावत् । अनेन रामकार्यसहायेच्छया रात्रिरपिवर्धितवतीत्यवगम्यते ॥ शि० चिररात्राय ...सीतामपश्यतोमम सुजातमूला सुजातं रामसुग्रीवसंबन्धहेतुकवार्ताहरत्वेननिष्पन्नं मूलंयस्यास्सा । सुभगा शोभनैश्वर्य... यशस्विनी मुद्रिकादानोपलक्षितरामप्रीतिपात्रत्वहेतुकातियशोविशिष्टाकीर्तिमाला प्रभग्ना । अतः तापसः विचारपरः ...मि । तांसीतामदृष्ट्वा इतोनप्रतिगमिष्यामि ॥ श्लोकद्वयमेकान्वयि ॥ स० सुजातमूला सद्वंशप्रभवा सुभगा सुन्दरी यशस्विनी ... तांचिररात्राय बहुकालमपश्यतोममकीर्तिमालाप्रभग्ना ॥ ४४ ॥ ति० एवमगमनेनिश्चिते मरणजीवितयोःकिंश्रेयस्त...विनाशइति । दोषाबहवःप्रागुक्ताः । चिरंमदगमने सीताविनाशनिश्चयेन रामादयोनस्युरेव । आत्मघातादयश्च । जी...मात्मा भद्रकंप्राप्नोति वक्ष्यमाणनानाविधोपायाश्रयणेन । तस्मात्प्राणान्धरिष्यामि । यतोमयिजीवतिसति संगमः रामा...वः संभावितइत्यर्थः । काव्यलिङ्गमत्रालङ्कारः ॥ तीर्थस्तु अत्रजीवितसंगमइतिपाठंकल्पयामास । स० जीवितसंगमः

इति [८४५]चिन्तां समापन्नः सीतामनधिगम्य ताम् ॥ ध्यानशोकपरीतात्मा चिन्तयामास वानरः ॥ ५१ ॥
यावत्[८४६]सीतां हि पश्यामि रामपत्नीं यशस्विनीम् ॥ तावदेतां पुरीं लङ्कां विचिनोमि पुनःपुनः ॥ ५२ ॥
संपातिवचनाच्चापि रामं यद्यानयाम्यहम् ॥ अपश्यन्राघवो भार्यां निर्दहेत्सर्ववानरान् ॥ ५३ ॥
इहैव नियताहारो वत्स्यामि नियतेन्द्रियः ॥ न मत्कृते विनश्येयुः सर्वे ते नरवानराः ॥ ५४ ॥
अशोकवनिका [८४७]चेयं दृश्यते या महाद्रुमा ॥ [८४८]इमामधिगमिष्यामि न हीयं विचिता मया ॥ ५५ ॥
[८४९]वसुरुद्रांस्तथाऽऽदित्यानश्विनौ [८५०]मरुतोपि च ॥ नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ॥ ५६ ॥
जित्वा तु [८५१]राक्षसान्सर्वानिक्ष्वाकुकुलनन्दिनीम् ॥ संप्रदास्यामि रामाय [८५२]यथा सिद्धिं तपस्विने ॥ ५७ ॥
स मुहूर्तमिव ध्यात्वा [८५३]चिन्तावग्रथितेन्द्रियः ॥ उदतिष्ठन्[८५४]महातेजा हनूमान्मारुतात्मजः ॥ ५८ ॥

नमोस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ॥
नमोस्तु रुद्रेन्द्रयमानिलेभ्यो [८५५]नमोस्तु [८५६]चन्द्रार्कमरुद्गणेभ्यः ॥ ५९ ॥

[८५७]स तेभ्यस्तु [८५८]नमस्कृत्य सुग्रीवाय च मारुतिः ॥ दिशः सर्वाः समालोक्य [८५९]ह्यशोकवनिकां प्रति ॥ ६० ॥
स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् ॥ उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ ६१ ॥
ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला ॥ अशोकवनिका [८६०]चिन्त्या सर्वसंस्कारसंस्कृता ॥ ६२ ॥
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् ॥ भगवानपि [८६१]सर्वात्मा नातिक्षोभं [८६२]प्रवाति वै ॥ ६३ ॥


पशुं अजमिव । "इमं पशुं पशुपते ते अद्य बध्नाम्यग्रे" इति श्रुतेः । अनेन सुप्रापत्वमुक्तं ॥ ५० ॥ प्रथमं चिन्ता विचारः । ततो ध्यानं ज्ञातव्यविषयनिरंतरप्रत्ययः। ततश्चिन्तेति दुरन्तचिन्तोच्यते ॥ ५१ ॥ चिन्ताप्रकारमाह---यावदिति ॥ ५२ ॥ यदि पूर्वमेव संपातिवचनप्रामाण्येन रामोत्रानीयेत तदा महान्प्रमादः स्यादित्याह---संपातीति ॥ ५३-५६ ॥ सिद्धिं तपःफलं ॥ ५७-५८॥ "सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः" इत्युक्तरीत्या अभिममतलाभत्वरया सर्वान्नमस्करोति---नमोस्त्विति ॥ ५९ ॥ स तेभ्यस्त्वित्यादिश्लोकद्वयमेकान्वयं ॥ नमस्कृत्यालोकनरूपक्रियाभेदात्तच्छब्दद्वयं । नमस्कृत्य अशोकव-

निकां प्रति उद्दिश्य सर्वा दिशस्समालोक्य अशोकवनिकां परिच्छेत्तुं तस्यास्सर्वा दिशो दृष्ट्वा तां स मनसा गत्वा उत्तरं चिन्तयामासेति योजना । अशोकशब्दः संक्षेपेव्याख्यातः ॥ ६०-६१ ॥ रक्षोबहुला रक्षकराक्षसबहुला । वनाकुला जलावृता द्रुमषण्डमण्डिता वा । सर्वसंस्कारैः कर्षणतृणनिरसनादिभिः संस्कृता कृतातिशयाधाना । अशोकवनिका ध्रुवं ... भविष्यति । अवश्यमन्वेषणीया भवेदित्यर्थः ॥ ...२ ॥ अत्र अशोकवनिकायां । विहिताः नियुक्ताः । स ... सर्वमाप्नोतीति सर्वात्मा वायुः । सोपि ना... प्रवाति । अतिकम्पनपूर्वकं नात्र संचरतीत्यर्थः ॥ ... ॥


जीवितेनसंगमः श्रेयः श्रेयस्साधनं ॥ ४७ ॥ ति० चिन्तया विग्रथितानि संबद्धानि व्याकुलानि इन्द्रियाणियस्यसः ॥ ... ती० सुग्रीवायचेत्यत्र नमश्चक्रइति करोतेर्विपरिणामः । अशोकवनिकांगतः मनसेतिशेषः ॥ अशोकवनिकांप्रतीतिपाठे ...

लोकयदित्यालोकयतेर्विपरिणामः । अन्यथा तच्छब्दोतिरिच्यते ॥ ति० स्वामिवात्सूर्यांशत्वाच्च सुग्रीवनतिः ॥ ति० ...

संक्षिप्तोऽयं मयाऽऽत्मा च रामार्थे रावणस्य च ॥ [८६३]सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ॥ ६४ ॥
ब्रह्मा स्वयंभूर्भगवान्[८६४]देवाश्चैव दिशन्तु मे ॥ सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् ॥ ६५ ॥
वरुणः पाशहस्तश्च [८६५]सोमादित्यौ तथैव च ॥ अश्विनौ च महात्मानौ मरुतः [८६६]शर्व एव च ॥ ६६ ॥
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ॥ [८६७]दास्यन्ति मम [८६८]ये चान्ये ह्यदृष्टाः पथिगोचराः ॥ ६७ ॥

[८६९]तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम् ॥
द्रक्ष्ये तदार्यावदनं कदान्वहं प्रसन्नताराधिप[८७०]तुल्यदर्शनम् ॥ ६८ ॥
क्षुद्रेण [८७१]पापेन [८७२]नृशंसकर्मणा सुदारुणालङ्कृतवेषधारिणा ॥
बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत् ॥ ६९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयोदशः सर्गः ॥ १३ ॥



चतुर्दशः सर्गः ॥ १४ ॥

अशोकवनिकाप्राकारावस्थानेन वनरामणीयकावलोकनपूर्वकं वनंप्रविष्टेन शाखाचालनात्पुष्पादिशातनेन वृक्षाद्वृक्षान्तरो प्लवनेन सर्वतः सीतांचिन्वताहनुमता मध्येवनं काञ्चनवेदिकामण्डलमध्यवर्तिन्याः काञ्चनवृक्षपरिवृतायाः कस्याश्चित्काञ्चनमयशिशुपाया दर्शनं ॥ १ ॥ तद्देशे रमणीयतरनदींप्रति सन्ध्योपास्त्याद्यर्थं सीतायाआगमनसंभावनेन तद्दिदृक्षया शिंशुपारोहणेन पर्णनिबिडविटपाग्रे निलीयावस्थानं ॥२॥

स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् ॥ [८७३]अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥ १ ॥
स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः ॥ पुष्पिताग्रान्वसन्तादौ ददर्श विविधान्द्रुमान् ॥ २ ॥


एवंभूतप्रदेशे भवतः कथं गमनमित्याशङ्कयाह---संक्षिप्त इति ॥ मया अयमात्मा देहः । रामार्थे रामप्रयोजनसिद्ध्यर्थं । रावणस्य चार्थे रावणादृश्यत्वार्थं च । संक्षिप्तः अल्पीकृतः । एवं मया कार्यानुकूलो ...कृतः कार्यसिद्धिं तु देवा विधास्यन्तीत्याह---...मिति । संविधास्यन्ति ददत्वित्यर्थः ॥ ६४-६५ ॥ ...रुद्रः ॥ ६६ ॥ उक्तमर्थं पुनः संग्रहेणाह---... सर्वाणि भूतानीति ॥ भूतानां प्रभुः उक्तब्रह्म...धाधिपतिः। परिशेषाद्विष्णुरित्यवगम्यते । पन्थाः ...रः येषां ते पथिगोचराः मार्गवर्तिनः ॥ ६७ ॥ ...तस्मात्कारणात् । उन्नता नासिका यस्य तदुन्नसं

"उपसर्गाच्च" इति समासान्तोचूप्रत्ययः नसादेशश्च । अव्रणं अनवद्यं । तत् अभिज्ञातव्यत्वेन रामेण निवेदितं ॥ ६८ ॥ सुदारुणालंकृतवेषधारिणा सुदारुणत्वेऽप्यापातप्रसन्नवेषधारिणा ॥ ६९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रयोदशः सर्गः॥ १३ ॥


 इवशब्दो वाक्यालंकारे । प्राकारं अशोकवनिकाप्राकारं । तस्य वेश्मनः रावणस्य गृहात् । अवप्लुतः प्राप्तः ॥ १ ॥ संहृष्टसर्वाङ्गः पुलकितसर्वाङ्गः ।


...क्षोबहुलेत्युत्प्रेक्षया चन्द्रास्तःसूचितः । अन्यथा तत्प्रकाशेन निश्चयएवस्यात् ॥ ६२ ॥ शि० रामार्थेरावणस्यवनिकायां ...मात्मादेहःसंक्षिप्तः प्रवेशितः । मेसिद्धिंतु सर्षिगणादेवादिशंतु । किंच संक्षिप्तशब्दस्यलघूकृतइत्यर्थः । रावणस्य समा...कीभूतार्थेन्वयः । सविशेषणानामित्यस्यतु नविषयः । अर्थस्यविशेष्यत्वात् । रावणसंबद्धार्थशब्दस्यविनाशपरत्वं । वनिका...णार्थमित्यध्याहारोवा ॥ ति० रावणस्य अर्थेइत्यनुकर्षः । रावणकर्तृकदर्शनपरिहारायेत्यर्थः ॥ ६४ ॥ ति० भूतानांप्रभुः ... । दास्यन्ति । तेषामप्यस्यार्थस्येष्टत्वादितिभावः । पूर्वंप्रार्थना इदानींतु तन्निश्चयः ॥ ६७ ॥ इतित्रयोदशः सर्गः ॥१३॥

 ......० मुहूर्तमिवध्यात्वा मुहूर्तंध्यात्वेव ॥ १ ॥ शि० वसन्तादौचैत्रे । किंच वसन्तआदीयते नित्यंप्रतीयते यस्यांतस्यांभूमौ ॥

सालानशोकान्भव्यांश्च चम्पकांश्च सुपुष्पितान् ॥ उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि ॥ ३ ॥
[८७४]अथाम्रवणसंछन्नां लताशतसमावृताम् ॥ ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥ ४ ॥
स प्रविश्य विचित्रां तां [८७५]विहगैरभिनादिताम् ॥ राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ॥ ५ ॥
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ॥ उदितादित्यसंकाशां ददर्श [८७६]हनुमान्कपिः ॥ ६ ॥
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ॥ कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥ ७ ॥
[८७७]प्रहृष्टमनुजे काले [८७८]मृगपक्षि[८७९]समाकुले ॥ मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् ॥ ८ ॥
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् ॥ सुखप्रसुप्तान्विहगान्बोधयामास वानरः ॥ ९ ॥
उत्पतद्भिर्द्विजगणैः [८८०]पक्षैः सालाः [८८१]समाहताः ॥ अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥ १० ॥
पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः ॥ अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥ ११ ॥
[८८२]दिशः सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम् ॥ दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥ १२ ॥
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः ॥ रराज वसुधा तत्र प्रमदेव [८८३]विभूषिता ॥ १३ ॥
तरस्विना ते [८८४]तरवस्तरसाऽभिप्रकम्पिताः ॥ कुसुमानि विचित्राणि ससृजुः [८८५]कपिना तदा ॥ १४ ॥
निर्धूतपत्रशिखराः शीर्ण[८८६]पुष्पफलद्रुमाः ॥ निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ १५ ॥
हनूमता वेगवता कम्पितास्ते नगोत्तमाः ॥ [८८७]पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ १६ ॥
विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः ॥ बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः ॥ १७ ॥
[८८८]निर्धूतकेशी युवतिर्यथा मृदितवर्णका ॥ [८८९]निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता ॥ १८ ॥


वसन्तादौ "पौर्णमास्या मासान् संपाद्य" इति पक्षमनुसृत्य फाल्गुनपौर्णमासीप्रपूर्वदिनत्वेन वसन्तादावित्युक्तं ॥ २ ॥ सालान् सर्जकान् । भव्यान् शुभानित्यशोकविशेषणं । यद्वा भवं रुद्रमर्हन्तीति भव्यान् रुद्रप्रियपुष्पान् वृक्षविशेषान् । उद्दालकान् बहुवारकान् । नागवृक्षान् नागकेसरवृक्षान् । कपिमुखान् मर्कटकान् ॥ ३-४ ॥ काञ्चनैः काञ्चनमयैरिव स्थितैः ॥ ५ ॥ चित्रकाननां चित्रावान्तरवनां । चम्पकवनं चूतवनमित्येवंविधवनवतीं ॥ ६ ॥

पुष्पाण्युपगच्छन्तीति पुष्पोपगाः पुष्पसंपन्नाः तैः । फलोपगैः फलसंपन्नैः ॥ ७ ॥ प्रहृष्टमनुजे काले वसन्ते । वसन्तस्य प्रचुरमन्मथत्वात्प्रहृष्टमनुजत्वं ॥ ८-९ ॥ सालाः वृक्षाः । "अनोकहः कुटस्सालः" इत्यमरः । पुष्पवृष्टयः पुष्पवृष्टीः ॥ ... १४ ॥ धूर्ताः अक्षधूर्ताः ॥ १५-१६ ॥ ... मात्राश्रयाः पुष्पादीनामनाश्रयाइत्यर्थः । ... अगमाः अगम्याः असेव्या इत्यर्थः । निर्धुताः ...ताः ॥ १७ ॥ मृदितवर्णका मृष्टाङ्गरागा । "...


ति० वसन्तादौ वसन्तादिसर्वर्तुषु संनिहितैःपुष्पैःपुष्पिताग्रान् ॥ २ ॥ ति० कपिमुखान् कपिमुखाकारफलवतः । ...णमेतत् ॥ ३ ॥ राजतैः रजतादिसंस्कृतैस्तद्वर्णैर्वा ॥ ५ ॥ ति० उदितादित्यसंकाशां पुष्पैरितिशेषः ॥ ६ ॥ ति० काले...स्मिन् । मृगादीन्मदेनाकुलयति तां ॥ ७ ॥ ति० सर्वाभिधावन्तमिति संधिरार्षः । वसन्तइतिमेनिरइति अन्यस्येहवनेऽ... प्रवेशत्वाद्वसन्तएव वृक्षसंचारोचितंकपिरूपमास्थाय चरतीतिमेनिरइत्यर्थः । एतेन द्रष्टॄणांतस्मिन्विमतिनिवृत्तिरीश्वरानु... सूचितं ॥ स० वसन्तइतिमेनिरे सर्ववृक्षपत्रादिशातनात् 'वसन्तेसर्वसस्यानां जायतेपत्रशातनं' इतिवचनात् पुष्पाव...त्युक्तिस्वारस्यात् ॥ १२ ॥ ति० निपीतः शुभदन्तयुक्तओष्ठोयस्यास्सा । स० निष्पीताः अत्यन्तमन्तर्गमिताः आच्छाति...

तथा लाङ्गूल[८९०]हस्तैश्च चरणाभ्यां च मर्दिता ॥ [८९१]बभूवाशोकवनिका प्रभग्न[८९२]वरपादपा ॥ १९ ॥
महालतानां दामानि व्यधमत्तरसा कपिः॥ यथा [८९३]प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ॥ २० ॥
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः ॥ तथा काञ्चनभूमीश्च [८९४]ददर्श विचरन्कपिः ॥ २१ ॥
वापीश्च विविधाकाराः पूर्णाः परमवारिणा ॥ महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ २२ ॥
मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः ॥ काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ २३ ॥
[८९५]फुल्लपद्मोत्पलवनाश्[८९६]चक्रवाकोपकूजिताः ॥ नत्यूहरुतसंघुष्टा हंससारसनादिताः ॥ २४ ॥
दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः ॥ अमृतोपमतोयाभिः [८९७]शिवाभि[८९८]रुपसंस्कृताः ॥ २५ ॥
लताशतैरवतताः [८९९]सन्तानकसमावृताः ॥ नानागुल्मावृत[९००]घनाः करवीरकृतान्तराः ॥ २६ ॥
ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम् ॥ विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥ २७ ॥
शिलागृहैरवततं नाना[९०१]वृक्षैः समावृतम् ॥ ददर्श हरिशार्दूलो रम्यं [९०२]जगति पर्वतम् ॥ २८ ॥
ददर्श च नगात्तस्मान्नदीं निपतितां कपिः ॥ अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ २९ ॥
जले निपतिताग्रैश्च पादपैरुपशोभिताम् ॥ वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ॥ ३० ॥
पुनरावृत्ततोयां[९०३] च ददर्श स महाकपिः ॥ प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥ ३१ ॥
[९०४]तस्यादूरात्स पद्मिन्यो नानाद्विज[९०५]गणायुताः ॥ ददर्श हरिशार्दूलो हनुमान्मारुतात्मजः ॥ ३२ ॥
कृत्रिमां दीर्घिकां [९०६]चापि पूर्णीं शीतेन वारिणा ॥ मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥ ३३ ॥
विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ॥ प्रासादैः सुमहद्भिश्च [९०७]निर्मितैर्विश्वकर्मणा ॥ ३४ ॥
काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम् ॥ ३५ ॥
ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः ॥ सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः ॥ ३६ ॥


गस्समालम्भो वर्णकश्च विलेपनं" इत्युक्तेः । निष्पी...ष्ठी निष्पीततयाशुभदन्ततुल्योष्ठी ॥ १८- ...लतानां दामानि प्रतानानि ॥ २०-२३ ॥ ...दात्यूहाः ॥ २४-२५ ॥ संतानकाः ...स्तैस्समावृताः । घनाः निबिडाः । नानागु...श्च ताः घनाश्चेति समासः । करवीरकृतान्त...वीरैः कृतविशेषाः ॥ २६-२७ ॥ जगति ...रम्यं एतत्सदृशं रम्यं किंचिन्नास्तीत्यर्थः । ...दर्शेत्यन्वयः ॥ २८ ॥ अथ नद्याः कुपितया

निर्गतया सखीसान्त्वनेन पुनरागतया साम्यं दर्शयति ---ददर्श चेति ॥ २९-३० ॥ पुनरावृत्ततोयां वृक्षाग्रप्रतिहत्या पुनःपर्वताभिमुखतोयप्रवाहां । उपमाने उपमेये चान्वयाय ददर्शेति पदद्वयं ॥ ३१ ॥ तस्य पर्वतस्य । पद्मिन्यः पद्मिनीः ॥ ३२ ॥ कृत्रिमां क्रियया निर्वृत्तां निर्मितामित्यर्थः ॥ ३३-३५ ॥ सच्छत्त्राः सवितानाइत्यर्थः । सवितर्दिकाः सवेदिकाः । सौवर्णवेदिकाः वितर्दिकारोहणार्थं सुवर्णमयसोपान-


...शुभदन्ता याभ्यांतौ ओष्ठौयस्यास्सा ॥ १८ ॥ रामानु० जगतिपर्वतं । जगतीशब्दस्यह्रस्वभावआर्षः । जगती भूमिः ...त् । तत्प्राधान्याज्जगतिपर्वतमित्युक्तं । यद्वा जगतिपर्वतइतिसंज्ञा ॥ ति० जगति लोकेरम्यं सुन्दरवस्तुभ्योपि परम...र्थस्तु---जगतीपर्वतमित्यर्थः । मृत्पर्वतइतियावदितिव्याचक्षाण उपेक्ष्यएव । शि० पर्वतं पर्वभिः अनेकग्रन्थिभिः

वा. रा.१५७

[९०८]लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ॥ काञ्चनीं शिंशुपामेकां ददर्श [९०९]हनुमान्कपिः ॥
वृतां [९१०]हेममयीभिस्तु वेदिकाभिः समन्ततः ॥ ३७ ॥
सोपश्यद्भूमिभागांश्च [९११]गर्तप्रस्रवणानि च ॥ सुवर्णवृक्षानपरान्ददर्श शिखि[९१२]सन्निभान् ॥ ३८ ॥
तेषां द्रुमाणां प्रभया मेरोरिव [९१३]दिवाकरः ॥ अमन्यत तदा वीरः काञ्चनोस्मीति [९१४]वानरः ॥ ३९ ॥
[९१५]तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् ॥ किङ्किणीशतनिर्घोषां दृष्ट्वा [९१६]विस्मयमागमत् ॥ ४० ॥
स पुष्पिताग्रां [९१७]रुचिरां तरुणाङ्कुरपल्लवाम् ॥ तामारुह्य [९१८]महाबाहुः शिंशुपां पर्णसंवृताम् ॥ ४१ ॥
इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम् ॥ इतश्चेतश्च दुःखार्तां [९१९]संपतन्तीं यदृच्छया ॥ ४२ ॥
अशोकवनिका चेयं दृढं रम्या दुरात्मनः ॥ [९२०]चम्पकैश्चन्दनैश्चापि बकुलैश्च विभूषिता ॥ ४३ ॥
इयं च नलिनी रम्या द्विजसङ्घनिषेविता ॥ इमां सा [९२१]राममहिषी नूनमेष्यति जानकी ॥ ४४ ॥
सा रामा [९२२]राममहिषी राघवस्य प्रिया [९२३]सती ॥ वनसंचारकुशला [९२४]नूनमेष्यति जानकी ॥ ४५ ॥
अथवा मृगशाबाक्षी वनस्यास्य विचक्षणा ॥ वनमेष्यति [९२५]सार्येह [९२६]रामचिन्तानुकर्शिता ॥ ४६ ॥
रामशोकाभिसंतप्ता सा देवी वामलोचना ॥ [९२७]वनवासे रता नित्यमेष्यते वनचारिणी ॥ ४७ ॥
वनेचराणां सततं नूनं स्पृहयते [९२८]पुरा ॥ रामस्य दयिता [९२९]भार्या जनकस्य सुता सती ॥ ४८ ॥
संध्याकालमनाः श्यामा [९३०]ध्रुवमेष्यति [९३१]जानकी ॥ नदीं चेमां [९३२]शिवजलां सन्ध्यार्थे वरवर्णिनी ॥ ४९ ॥
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा ॥ शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमता ॥ ५० ॥
यदि जीवति सा देवी ताराधिपनिभानना ॥ आगमिष्यति साऽवश्यमिमां [९३३]शिवजलां नदीम् ॥ ५१ ॥


वेदिकायुक्ताः ॥ ३६-३९ ॥ काञ्चनैस्तरुगणैः उपलक्षितां तां शिंशुपां । किङ्किणीशतनिर्घोषां किङ्किण्यः क्षुद्रघण्टिकाः तासां निर्घोषो यस्याः । यद्वा किङ्किणीभिः शतमनन्ताः निर्घोषा यस्याः सा तां ॥ ४० ॥ स पुष्पिताग्रामित्याद्यासर्गसमाप्त्येकं वाक्यं ॥ ४१ ॥ इतो द्रक्ष्यामि इमामारुह्य द्रक्ष्यामि । ल्यब्लोपे पञ्चमी ॥ ४२ ॥ दुरात्मनः रावणस्य ॥ ४३-४५ ॥ अथवेति पक्षान्तरे । विचक्षणा

तापापनोदनचतुरा । अस्य वनस्य अशोकवनस्य । इह वनं नलिनीपरिसरवर्तिवनं । रामचिन्तानुकर्शिता सती एष्यति । रामविश्लेषजनिततापापनोदनार्थमेतद्वनप्रदेशमागमिष्यतीत्यर्थः । सा आर्येति... ॥ ४६ ॥ एष्यते एष्यति ॥ ४७ ॥ ... स्पृहयते वनेचरेभ्यस्पृहयते ॥ ४८ ॥ संध्याक... यस्यास्सा संध्याकालमनाः संध्योपासनतत्परे... संध्यार्थे एष्यति प्रतिदिनमितिशेषः ॥ ४९-...

तन्यतेवर्ध्यते सतं ॥ २८ ॥ शि० मेरोरिव द्रुमाणांप्रभयोपलक्षितोमहाकपिः अहंकाश्चनोस्मीत्यमन्यत ॥ ३९ ॥ ति० ... दिनरात्र्योःसन्धिरूपानुष्ठानकालोयस्यकर्मणस्तत्रमनोयस्यास्सातथा। सन्ध्यार्थे सन्ध्याकालक्रियमाणस्नानाद्यर्थे । पूर्ववदे... क्तस्यैवार्थस्यावृत्तिः। रात्रिशेषे हनुमतोस्यवचसःप्रवृत्तेः सन्ध्याशब्देनात्रप्रातःकालोविवक्षितः । तत्रकर्तव्यस्नानादौचास्त्ये... मप्यधिकारइति कथंस्त्रीणांसन्ध्यावन्दनमितिपरास्तंवेदितव्यं । किंच सम्यग्भगवद्ध्यानस्यैव सन्ध्यापदार्थत्वेनास्त्येव तत्रस्त्रि... कारः । गायत्रीमन्त्रेण तदर्थस्मरणपूर्वकध्यानेतु द्विजस्यैवाधिकारइत्यन्यत् ॥ ४९ ॥ इतिचतुर्दशः सर्गः ॥ १४ ॥

एवं तु [९३४]मत्वा हनुमान्महात्मा प्रतीक्षमाणो [९३५]मनुजेन्द्रपत्नीम् ॥
अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः ॥ ५२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्दशः सर्गः ॥ १४ ॥


पञ्चदशः सर्गः ॥ १५ ॥

शिंशुपाविटपाग्रावस्थानेनैव सर्वतश्चक्षुषीचालयताहनुमताऽत्यद्भुताकारचैत्यप्रासादगताया ग्रन्थकृदुपवर्णितगुणावस्थोपलक्षितायाःसीतायाअवलोकनं ॥ १ ॥ अथबहुहेतुभिस्तस्याःसीतात्वनिर्धारणं ॥ २ ॥

[९३६]स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् ॥ अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ॥ १ ॥
सन्तानकलताभिश्च पादपैरुपशोभिताम् ॥ दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम् ॥ २ ॥
तां स नन्दनसंकाशां मृगपक्षिभिरावृताम् ॥ हर्म्यप्रासादसंबाधां कोकिलाकुलनिस्वनाम् ॥ ३ ॥
काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् ॥ बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥ ४ ॥
सर्वर्तुकुसुमै [९३७]रम्यां फलवद्भिश्च पादपैः ॥ पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥ ५ ॥
प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत ॥ निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ॥ ६ ॥
विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः ॥ [९३८]आमूलपुष्पनिचितैरशोकैः शोकनाशनैः ॥ ७ ॥
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् ॥ कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ॥ ८ ॥
स देशः प्रभया तेषां प्रदीप्त इव सर्वतः ॥ पुन्नागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा ॥
विवृद्धमूला बहवः शोभन्ते स सुपुष्पिताः ॥ ९ ॥
शातकुम्भनिभाः केचित्केचिदग्निर्शिखो[९३९]पमाः ॥ नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः ॥ १० ॥
नन्दनं विविधो[९४०]द्यानं चित्रं चैत्ररथं यथा ॥ [९४१]अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं [९४२]श्रिया वृतम् ॥ ११ ॥


...पर्णसमूहे । महात्मा स हनुमान् । पुष्पिता...विशिष्टां तामारुह्य इतो द्रक्ष्यामीत्यारभ्य ...ष्यति सावश्यमिमां शिवजलां नदीमित्यन्तेन ...ार उक्तः एवमुक्तप्रकारेणमत्वा । मनुजेन्द्रपत्नीं ...ाणः अवेक्षमाणः मार्गमाणः । सुपुष्पिते ...निलीनश्च सन् सर्वं ददर्शेत्यन्वयः ॥ ५२ ॥ ...श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ...तिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्दशः सर्गः ॥ १४ ॥


 तत्रस्थः शिंशुपास्थः। मैथिलीमार्गमाणः मैथिली...द्धेतोः । "लक्षणहेत्वोः क्रियायाः" इति शानच् । ...माणः विविधं चक्षुर्विक्षिपन् । महीं चावेक्षमाणः

सर्वां तां अशोकवनिकां अन्ववैक्षतेत्यन्वयः ॥ १-३ ॥ बह्वासनैः कुथैः आस्तरणैश्चोपेतां । भूमिगृहाणि बिलगृहाणि ॥ ४ ॥ सर्वर्तुकुसुमैः पादपैः रम्यामित्यन्वयः । सूर्योदयप्रभां उद्यत्सूर्यप्रभां ॥ ५ ॥ विहगैः निष्पत्रशाखां क्रियमाणामिव स्थितां । युगपत्पातिपक्षिपक्षविहतपत्रतया पत्ररहितशाखामिव स्थितामित्यर्थः ॥ ६ ॥ पुष्पावतंसकैः चञ्चुपुटलग्नपुष्पालंकृतैरित्यर्थः । आमूलेति आमूलं पुष्पैर्निचितैः व्याप्तैः । पुन्नागादौ तथा दृष्टं ॥ ७ ॥ पुष्पभारः पुष्पसमूहः स एवातिभारो येषां तैः । अशोकैरित्यादावुपलक्षणे तृतीया । अशोकादिभिरुपलक्षितां समुदैक्षतेति पूर्वेणान्वयः ॥ ८-१० ॥ पुनरशोकवनं विविधोपमानदर्शनेन वर्णयति---नन्दनमित्यादिना श्लोकच-


[९४३]द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् ॥ पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा ॥ १२ ॥
सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः ॥ नानानिनादैरुद्यानं रम्यं मृग[९४४]गणैर्द्विजैः ॥ १३ ॥
अनेकगन्धप्रवहं पुण्यगन्धं [९४५]मनोरमम् ॥ शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् ॥ १४ ॥
अशोकवनिकायां तु तस्यां वानरपुङ्गवः ॥ स ददर्शाविदूरस्थं चैत्यप्रासाद[९४६]मुच्छ्रितम् ॥ १५ ॥
मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ॥ प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम् ॥ १६ ॥
मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया ॥ [९४७]विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ॥ १७ ॥
ततो मलिनसंवीतां राक्षसीभिः समावृताम् ॥ उपवासकृशां दीनां निश्श्वसन्तीं पुनः पुनः ॥
ददर्श शुक्लपक्षादौ [९४८]चन्द्ररेखामिवामलाम् ॥ १८ ॥
[९४९]मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम् ॥ पिनद्धां धूमजालेन शिखामिव विभावसोः ॥ १९ ॥
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा ॥ सपङ्कामनलंकारां [९५०]विपद्मामिव पद्मिनीम् ॥ २० ॥
[९५१]व्रीडितां दुःखसंतप्तां [९५२]परिम्लानां तपस्विनीम् ॥ ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् ॥ २१ ॥
अश्रुपूर्णमुखीं दीनां कृशामनशनेन च ॥ शोकध्यानपरां दीनां [९५३]नित्यं दुःखपरायणाम् ॥ २२ ॥
प्रियं जनमपश्यन्तीं पश्यन्ती राक्षसी[९५४]गणम् ॥ स्वगणेन मृगीं हीनां [९५५]श्वगणाभिवृतामिव ॥ २३ ॥
नीलनागाभया वेण्या जघनं [९५६]गतयैकया ॥ नीलया नीरदापाये वनराज्या महीमिव ॥ २४ ॥


तुष्टयेन ॥ उद्यानं अशोकवनं । अत्र ददर्शेत्यपकृष्यते । नन्दनं इन्द्रक्रीडावनं । विविधोद्यानं विविधवृक्षषण्डं । चैत्ररथं कुबेरक्रीडावनं । नन्दनमतिवृत्तमिव अतिक्रम्य स्थितमिव । चैत्ररथं यथा चैत्ररथमिव चित्रमित्यन्वयः ॥ ११ ॥ आकाशसाम्ये साधारणधर्ममाह---पुष्पेति । एवं सागरौपम्ये पुष्परत्नेति ॥ १२-१४ ॥ चैत्यप्रासादं चैत्यं बुद्धमन्दिरं तदाकारं प्रासादं ॥ १५-१६ ॥ प्रांशुभावत्वात् दीर्घस्वभावत्वात् ॥ १७ ॥ मलिनसंवीतां मलिनवस्त्रेणावृतां मलिनैरङ्गैः संवीतां वा । शुक्लपक्षादावित्यनेन वर्धिष्णुत्वं द्योतितं ॥ १८ ॥ मन्दं प्रख्यायमानेन इदं तदिति कथंचित्प्रत्यभिज्ञायमानेन रूपेणोपलक्षितां । पिनद्धामिति

मलिनसंवीतत्वे उपमा । पिनद्धां बद्धां ॥ १९ ॥ उत्तरीयराहित्यं द्योतयितुमेकेनेत्युक्तिः । सपङ्कां भूमेराविर्भवन्तीमिव स्थितां । अनलंकारां पङ्कं निवर्त्य अलंकुर्वतोसन्निधानादलंकाररहितां । रामागमनेप्ययमाश्रयो नोत्सादयितुमर्हतीत्येवं मन्यमानां । विपद्मामिवपद्मिनीं पद्मरहितां सरसीमिव ... ॥ २० ॥ ग्रहेण क्रूरग्रहेण । द्वितीय इ... वाक्यालंकारे ॥ २१ ॥ कृशां दीनामिति पुनःपुन... कार्श्यदैन्ययोरतिशयप्रदर्शनाय । अत्र उपवा... कृशामनशनेनेत्युक्त्या पूर्वकाण्डान्ते इन्द्रदत्तपा... शनवृत्तान्तः कल्पित इति तत्रैवोक्तं ॥ २२-... नीलनागाभया कृष्णसर्पतुल्यया । नीरदापाये ...


 स० एकेनसंवीतां उत्तरीयवस्त्रस्यसुग्रीवसंनिधौप्रक्षिप्तत्वात् ॥ २० ॥ शि० अङ्गारकेणग्रहेणपीडितांरोहिणीमिवपी... ति० अङ्गारकेणेव तत्तुल्येनग्रहेणकेतुना पीडितांरोहिणीमिव ॥ २१ ॥ शोकध्यानपरां शोकेन रामविरहजन्येन ध्यानप... ध्यानसक्तां ॥ २२ ॥ स० एकया अत्रिगुणितया ॥ ति० जघनं पृष्ठभागं गतया प्राप्तया । एकया हरणदिनकृतैकसंस्कार... यद्वा पुरोभागीयवेणीद्वयराहित्येन पृष्ठलंबया एकयावेण्या । नीलनागाभया नीलसर्पतुल्यया वेण्या उपलक्षितां । अनेन ...

सुखार्हा दुःखसंतप्तां व्यसनानामकोविदाम् ॥ तां [९५७]समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ॥
तर्कयामास सीतेति कारणैरुपपादिभिः ॥ २५ ॥
[९५८]ह्रियमाणा तदा तेन रक्षसा [९५९]कामरूपिणा ॥ यथारूपा हि [९६०]दृष्टा वै तथारूपेयमङ्गना ॥ २६ ॥
पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् ॥ कुर्वन्तीं [९६१]प्रभया देवीं सर्वा वितिमिरा दिशः ॥ २७ ॥
तां [९६२]नीलकेशी बिम्बोष्ठीं सुमध्यां सुप्रतिष्ठिताम् ॥ सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा ॥ २८ ॥
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥ भूमौ सुतनुमासीनां नियतामिव तापसीम् ॥ २९ ॥
निश्श्वासबहुलां भीरुं भुजगेन्द्रवधूमिव ॥ शोकजालेन महता विततेन न राजतीम् ॥ ३० ॥
संसक्तां धूमजालेन शिखामिव विभावसोः ॥ तां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव ॥ ३१ ॥
विहतामिव च श्रद्धामाशां प्रतिहतामिव ॥ सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव ॥
अभूतेनापवादेन कीर्तिं निपतितामिव ॥ ३२ ॥
रामोपरोधव्यथितां [९६३]रक्षोहरणकर्शिताम् ॥ अबलां मृगशाबाक्षीं [९६४]वीक्षमाणां ततस्ततः ॥ ३३ ॥
बाप्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा ॥ वदनेनाप्रसन्नेन निश्श्वसन्तीं पुनः पुनः ॥ ३४ ॥
मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् ॥ प्रभां नक्षत्रराजस्य [९६५]कालमेघैरिवावृताम् ॥ ३५ ॥
तस्य संदिदिहे [९६६]बुद्धिर्मुहुः सीतां [९६७]निरीक्ष्य तु ॥ आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ३६ ॥
दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम् ॥ संस्कारेण यथा हीनां वाचमर्थान्तरं गताम् ॥ ३७ ॥


॥ २४ ॥ उपपादिभिः उपपादनशीलैः । मन्दप्रख्यायमानेनेत्यारभ्य सीतां समीक्ष्य उपपादिभिः कारणैस्सीतेति तर्कयामासेत्यन्वयः ॥ २५ ॥ एवं लिङ्गैः सीतेति विचार्य प्रत्यभिज्ञयापि तथा तर्कयामासेत्याह ...माणेति ॥ इति तर्कयामासेति शेषः ॥ २६ ॥ ...ननामित्यारभ्य विद्यां प्रशिथिलामिवेत्यन्त...त्यं । सुभ्रूं सुभ्रुवं । उवङभाव आर्षः । कुर्व... दश मासान् स्नानेन विना मलिनापि ...दिश वेतिमिराः कुर्वन्तीमिति प्रभातिशयोक्तिः ... सुप्रतिष्ठितां सुप्रतिष्ठितपादतलां ॥ २८- ...नराजतीं नराजन्तीं ॥ ३० ॥ तां प्रसिद्धां । ...मन्वाद्युक्तिं । संदिग्धां संदिग्धार्थां । ऋद्धिं ... निपतितां क्षीणां ॥ ३१ ॥ विहतां अविश्वा- |

सबहुलां । प्रतिहतां अलब्धकार्यां । सोपसर्गां सविघ्नां । सकलुषां सकालुष्यां । भावप्रधानो निर्देशः । अभूतेन असत्येन ॥ ३२ ॥ रामोपरोधव्यथितां रामप्राप्तिनिरोधेन व्यथितां ॥ ३३-३५ ॥ पुनः सीताशब्दोव्यवहितानुस्मरणार्थः । आम्नायानां वेदानां । अयोगेन असंबन्धेन । प्रशिथिलां अप्राप्तप्रतिष्ठां । विद्यां वेदबाह्यविद्यां । यद्वा आम्नायानां अभ्यासानामभावेन प्रशिथिलां अस्थिरपदां विद्यामिव सीतां निरीक्ष्य तस्य हनुमतो बुद्धिः संदिदिहे इत्यन्वयः । कार्श्यमालिन्यादिना तिरोहितरूपत्वादिति भावः ॥ ३६ ॥ संस्कारः शब्दव्युत्पत्तिः तेन हीनां अतएव विवक्षितादर्थान्तरंगतां विपरीतार्थामित्यर्थः । संस्कारहीनतया प्रतिपिपादयिषितार्थंवक्तुमशक्नुव-


...रणमेवेतिसूचितं ॥ शि० जघनं पृष्ठान्तदेशंगतया । एकया केशविन्यासाभावेनजटीभूतया ॥ २४ ॥ स० व्यसना...दां कदाप्यदृष्टव्यसनां ॥ २५ ॥ ति० नीलकण्ठीं सौभाग्यसूचकेन्द्रनीलमणिमयकण्ठस्थभूषणप्रभया तद्वर्णकण्ठां । ...तां सुप्रति...सर्वावयवसंस्थानां ॥ २८ ॥ ती० चन्द्रप्रभामिवेति सर्वानन्दकरत्वमुक्तं । भुजगेन्द्रवधूमिवेति दुष्प्रधर्षत्वं । ...वविभावसोरिति पातिव्रत्यं ॥ २९ ॥ स० रामोपरोधव्यथितां रामाभिः राक्षसस्त्रीभिः यउपरोधः इतस्ततोगमनप्रति...नव्यथितां ॥ ३३ ॥ ति० दुःखबोध्यत्वेहेतुः अनलङ्कृतामिति । संस्कारेणेति स्नानानुलेपनादिरङ्गसंस्कारः । वाचो ...ज्ञानादिजःसंस्कारः । देव्या अर्थान्तरगतत्वं देशान्तरगतत्वं । वाचस्तु विवक्षितार्थादन्यार्थबोधकत्वं । वाचोऽर्थो यथा

तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् ॥ तर्कयामास सीतेति कारणै[९६८]रुपपादिभिः ॥ ३८ ॥
वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् ॥ तान्याभरणजालानि [९६९]शाखाशोभीन्यलक्षयत् ॥ ३९ ॥
[९७०] सुकृतौ कर्णवेष्टौ च [९७१]श्वदंष्ट्रौ च सुसंस्थितौ ॥ मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ॥
श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च ॥ ४० ॥
तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥ ४१ ॥
तत्र यान्यवहीनानि तान्यहं नोपलक्षये ॥ यान्यस्या नावहीनानि तानीमानि न संशयः ॥ ४२ ॥
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् ॥ उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः ॥ ४३ ॥
भूषणानि च मुख्यानि दृष्टानि धरणीतले ॥ [९७२]अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥ ४४ ॥
इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् ॥ [९७३]तथाऽपि नूनं तद्वर्णं तथा श्रीमद्यथेतरत् ॥ ४५ ॥
इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया ॥ प्रनष्टाऽपि सती [९७४]याऽस्य मनसो न प्रणश्यति ॥ ४६ ॥
इयं सा यस्कृते राम[९७५]श्चतुर्भिः परितप्यते ॥ कारुण्येनानृशंस्येन शोकेन मदनेन च ॥ ४७ ॥


न्तीमविवक्षितमर्थं बोधयन्तीं वाचमिव । सम्यग्व्युत्पत्त्यभावादर्थान्तरंगतां व्युत्पत्त्यनन्तरं स्वार्थं प्रतिपादयन्तीमिव स्थितामित्यर्थः ॥ ३७-३८ ॥ शाखायां शोभन्त इति शाखाशोभीनि भर्तृविरहकाले भूषणधारणस्यानुचितत्वात् स्वाङ्गेभ्य उन्मुच्य शाखायां न्यस्तानीत्यर्थः ॥ ३९ ॥ कर्णवेष्टौ कुण्डले । "कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनं" इति सज्जनः । श्वदंष्ट्रः त्रिकर्णकाख्यः पुष्पाकारःकर्णपार्श्वभूषणविशेषः । "त्रिकर्णकः श्वदंष्ट्रश्च" इत्यभिधानरत्नमाला । हस्तेषु हस्तावयवेषु । श्यामानि विरहतापौष्ण्यवशाच्छयामीभूतानि । तथा चिरयुक्तत्वात् चिरधृतत्वात् । संस्थानवन्ति हस्तेषु तत्तदाभरणसंस्थानानि दृश्यन्त इत्यर्थः ॥ ४० ॥ तान्येवेत्यर्धमेकं वाक्यं ॥ ४१ ॥ तत्र ऋश्यमूके । यान्यवहीनानि पतितानि तान्यहं नोपलक्षये । अत्रेति शेषः । अस्याः सीतायाः सकाशाद्यानि नावहीनानि न पतितानि । तानीमानि तत्तुल्यत्वात् ॥ ४२ ॥ प्लवङ्गमैः सुग्रीवा-

दिप्लवङ्गमैः । यदुत्तरीयं दृष्टं यानि भूषणानि दृष्टानि तानि सर्वाण्यनयैव अपविद्धानि पातितानि । नगासक्तमित्यनेन पतनदशायामुत्तरीयाग्रं वृक्षे किंचित्सक्तमिति द्योत्यते ॥ ४३-४४ ॥ इतरत् उत्सृष्टं ।तदुत्तरीयं यथा यादृशवर्णयुक्तं यथा श्रीमत् इदं इदानीं धार्यमाणं । तद्वर्णं तथा श्रीमत् नूनमिति योजना ॥ ४५ ॥ या रामस्य प्रिया सती महिषीति कृत्वा प्रनष्टापि अस्य रामस्य मनसः सकाशात् न प्रणश्यति सदा मनसा दृष्टा भवतीत्यर्थः । सा कनकवर्णाङ्गी इयं मया परिदृश्यमानेत्यर्थः ॥ ... रामः कारुण्यादिभिश्चतुभिः यत्कृते परितप्यते ... कारुण्यादीनां परितापहेतुत्वं विभज्य दर्श ... स्त्रीति ॥ आपत्काले स्त्रियो रक्षणीयाः तन्न ... कारुण्यात्परितप्यते । आनृशंस्यमक्रूरत्वं । आ... रक्षणैकस्वभावत्वमिति यावत् । तस्मात् आश्रि... रक्षितेति परितप्यते । "अर्धो वा एष अं... यत्पत्नी" इत्युक्तरीत्या आत्मार्धभूता पत्नी ...


व्याकरणाद्यभ्यासदुःखेनव्युत्पत्तिसंपाद्यबुध्यते तद्वत्सीतांकष्टेनबुबुधे ॥ ३७ ॥ स० उपपादिभिः अनुमापकैः ॥ ३८ ... इदानीं सीतात्वोपपादकमाह---वैदेह्याइति । तदा स्वप्रस्थानसमये । गात्रशोभीनीतिपाठः कतकसंमतः । येष्वङ्गेषुयान्य... जालान्यकीर्तयत् तान्याभरणजालानि तत्तद्गात्रशोभीन्यलक्षयदिति प्रत्यभिज्ञाप्रामाण्यंसिद्धं ॥ तीर्थस्तु---शाखाशो... पाठंप्रकल्प्य रामविश्लेषसमये भूषणधारणस्यानुचितत्वाद्वैदेह्याभूषणानिस्वाङ्गेभ्यउन्मुच्यशाखायांन्यस्तानीतिगम्यतइतिव्या... तत्तूत्तरश्लोकयोर्हस्तेष्विति तथा श्यामानिचिरयुक्तत्वादिति पदस्वरसविरुद्धं । किंचैवं तदङ्गेरामोक्ताभरणाभावादसीतात्वमे... ॥ ३९ ॥ ति० अथकस्मिन्गात्रेकिमाभरणंदृश्यतेतत्राह---सुकृताविति । सुसंस्थितौ कर्णरूपाङ्गेसुप्रतिष्ठितौ उपलक्षयेइति ... यानिरामेणोक्तानि तथैवसुस्थितान्युपलक्षये ॥ ४० ॥ ति० चिरयुक्तत्वात्चिरकालमसंस्कृतदेहस्थितत्वेनश्यामान्यपि तथा ...

स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः ॥ पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥ ४८ ॥
अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् ॥ रामस्य च यथा रूपं तस्येयमसितेक्षणा ॥ ४९ ॥
अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् ॥ तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥ ५० ॥
दुष्करं कृतवान्रामो हीनो यदनया [९७६]प्रभुः ॥ धारयत्यात्मनो देहं न शोकेनावसीदति ॥ ५१ ॥
दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् ॥ [९७७]सीतां विना महाबाहुर्मुहूर्तमपि जीवति ॥ ५२ ॥
एवं सीतां [९७८]तदा दृष्ट्वा हृष्टः पवनसंभवः ॥ जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥ ५३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चदशः सर्गः ॥ १५ ॥




शोकेन परितप्यते । प्रिया नष्टेति मदनेन परितप्यत इति योजना ॥ ४७-४८ ॥ अथानयोरन्योन्याभिरूप्यानुगुण्यमाह---अस्या इति ॥ अस्याः सीतायाः । रूपं शरीरं अङ्गप्रत्यङ्गसौष्ठवं च यथा यथाविधं । तथाविधमेव रामस्यापि रूपं अङ्गप्रत्यङ्गसौष्ठवं च । तथा रामस्य रूपमङ्गप्रत्यङ्गसौष्ठवं च यथा यथाविधं । तथाविधमेवास्यारूपमङ्गप्रत्यङ्गसौष्ठवं च । अतः इयमसितेक्षणा तस्य योग्येति शेषः ॥ ४९ ॥ तथानयोरन्योन्यस्यानुरागमाह---अस्या इति ॥ अस्या ... मनस्तस्मिन्रामे प्रतिष्ठितं । तेन हेतुना इयं ...पि जीवति । तस्य च मनोऽस्यां प्रतिष्ठितं तेन ... न स मुहूर्तमपि जीवति । तयोरन्योन्यंमनोनिवे...वे मुहूर्तजीवनमपि न घटत इति भावः ॥ ५० ॥ ...ति शैले रामस्य सीताविरहक्लेशातिशयं ...य हन्त वसिष्ठशिष्यः कस्याश्चिस्त्रियाः कृते ...मभूदिति विनिन्द्य परिहसितवान् स्वयं विरक्त... संप्रत्यस्या वैलक्षण्यातिशयदर्शनेन विशेषज्ञ...तद्विरहे रामस्य देहधारणं सर्वासना अशक्य...---दुष्करमिति ॥ दुष्करं कृतवान्रामः । इमां ... समाधानपरो रामः प्रकाममशक्यं कृत्यमक... हीनो यदनया प्रभुः । अनया विना देहं ...वस्थित इति यत्तदत्यन्तमशक्यं । प्रभुः गजाश्वा-

दिकं शिक्षयितुं राज्यं पालयितुं च जानाति । न प्रणयधारायां प्रथमांशमपि भुक्तवान् । धारयत्यामनो देहं । किमिदं याचितकं शरीरं धारयति स्वस्यैव हि देहोयं देहं भोगायतनं हीदं न दुःखायतनं "दिह उपचये" इत्यस्माद्धातोः "इगुपधे"त्यादिना कः । तेनायमर्थो लभ्यते । सीताशरीरस्य परतन्त्रतया तत्त्यक्तुमयुक्तं नतु स्वाधीनशरीरस्य धारणं युक्तमितिभावः । विशेषज्ञेनापि कथमिदं त्यक्तुं शक्यं तत्राह---न शोकेनावसीदति ॥ ५१ ॥ उक्तमर्थं किंचिद्विशेषान्तरेण दर्शयति---दुष्करंकुरुतइति ॥ ५२ ॥ एवं दृष्ट्वा मलिनसंवीतत्वोपवासकृशत्वशोकध्यानपरायणत्वादिपतिव्रताधर्मयुक्तां सीतां दृष्ट्वा । हृष्टःसन् मनसा रामं जगाम सस्मार । तं प्रभुं बुद्धिस्थं रामं । प्रशशंस च । पुनः प्राप्त्युपयुक्तपतिव्रतोक्तधर्मनिष्ठत्वदर्शनात् भाग्योत्तरो रामइत्यस्तौषीत् । यद्वा एतादृशसौन्दर्यवतीं सीतांदृष्ट्वा एतद्विरहितस्यमहाञ्शोकः प्राप्तः अतः युक्तमेवकृतवान्राम इत्यस्तौषीत् ॥ ५३॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥



...विन्ति रामोक्तसंनिवेशवन्ति ॥ ४१ ॥ स० अङ्गप्रत्यङ्गसौष्ठवं अङ्गानिहस्ताद्यवयवाः । प्रत्यङ्गानिअङ्गुल्यादीनि । तेषांसौष्ठवं ...मीचीन्यं ॥ ४९ ॥ स० मुहूर्तशब्दएतावत्कालोपलक्षकः ॥ अन्यथानजीवेदित्याशयः ॥ ५२ ॥ इतिपञ्चदशः सर्गः ॥ १५ ॥

षोडशः सर्गः ॥ १६ ॥

हनुमता सीतायाः शुभशीलादिप्रशंसनेनसह खरविराधादिनिधनस्य तद्धेतुकत्वानुसन्धानपूर्वकं तद्दुरवस्थादर्शनेन परिशोचनं ॥ १ ॥

प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः ॥ गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् ॥ १ ॥
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः ॥ सीतामाश्रित्य [९७९]तेजस्वी हनुमान्विललाप ह ॥ २ ॥
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया ॥ यदि सीताऽपि दुःखार्ता कालो हि दुरतिक्रमः ॥ ३ ॥
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ॥ नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे ॥ ४ ॥
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ॥ राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥ ५ ॥


प्रशस्तव्यां प्रशंसितव्यां रामं सीतां च । प्रशस्येति अस्या देव्या इत्यादिनोभयोरपि प्रशंसितत्वात् ॥ १ ॥ सीतामाश्रित्य सीतां विषयीकृत्य ॥ २ ॥ गुरुविनीतस्य गुरुभिः शिक्षितस्य । गुरुप्रिया रामप्रिया । कालो हि दुरितक्रमः कालो दुरतिक्रमएवेत्ययमर्थः सिद्धोभवतीत्यर्थः । हिशब्दोऽवधारणे । अव्ययानामनेकार्थत्वात् । जगद्रक्षकरामलक्ष्मणगुप्तायास्सीताया अपि यदीदृशं दुःखं प्राप्तं तदा कालोदुरतिक्रमएवेतिभावः ॥ ३ ॥ व्यवसायज्ञा स्वयत्नं विहाय तद्व्यवसायमेव प्रेक्षमाणा "एतद्व्रतंमम अप्यहंजीवितं जह्यां" इत्येवं रामव्यवसायंंजानन्तीत्यर्थः । लक्ष्मणस्य च धीमतः । रामे मायामृगानुसारिण्यपि मारीचोयमिति तदानीमपि निश्चितवतो लक्ष्मणस्य । यद्वा सर्वेश्वरादप्याश्रितसंरक्षणे समुद्युक्तस्य । नात्यर्थं क्षुभ्यते । अत्यर्थमिति क्षोभाभावविशेषणं । क्षोभवि-

शेषणत्वे यत्किंचित्क्षोभः प्राप्तः स्यात् । सत्तानाशकाले प्राप्तेपि क्षोभलेशरहितेत्यर्थः । देवी रामेण शिरसा वोढव्यवाल्लभ्यवती । गङ्गेव जलदागमे । क्षोभहेतौ सत्यपि यथा गङ्गा न क्षुभ्यतेतथेत्यर्थः ॥ ४ ॥ तुल्यशीलवयोवृत्तां शीलं खभावः । "अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितं" इति प्रक्रियया तुल्यस्वभावां । तुल्यवयस्कां षोडशवार्षिकस्य द्वादशवार्षिकी तुल्या । अन्यथा वैरस्यापत्तेः शास्त्रविरोधाच्च । अतएव विष्णुः । "वर्षैरेकगुणां भार्यामुद्वहेत्त्रिगुणो वरः । द्व्यष्टवर्षोष्टवर्षां वा वयोमात्रावरा च या" इति । तुल्यवृत्तां । "दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितं" इति रामवृत्तं । "पापानां वा शुभानां वा वधार्हाणां प्लवंगम । कार्यं करुणमार्येण न... न्नापराध्यति" इत्युक्तवत्यास्सीताया वृत्तेन ... तुल्यशब्दोनुरूपपरः । रामानुरूपशीलवयश्वारि ...


} ति० चिन्तापरः सीताविषयदुःखेनेतिभावः ॥ स० सीतामयिकथंविश्वासेनवदेदितिध्यानपरः ॥ १॥ सीतामाश्रित्य ...मुद्दिश्यतेजस्वी दर्शनानन्तरंकथंमैथिलींपश्येयमितिचिन्तारहितइतितेजस्वी ॥ शि० सीतां सीतादुःखं आश्रित्य अवलो... विललाप विविधमुवाच ॥ ति० लक्ष्मणस्यगुरुप्रिया । गुरोःरामस्यपत्नीत्वात्तद्वदेवपरमोपास्यत्वेनाभीष्टा । रामपत्न्यपियदिदु... तर्हि कालोदुरतिक्रमइति हि निश्चितमित्यर्थः । दुःखोपायघटकत्वस्य कालएवप्रसिद्धत्वादितिभावः । ननु नदुःखंसुखंवाक...जन्यं कर्मानुष्ठानवैफल्यापत्तेः । तत्सापेक्षकालजन्यत्वेपीश्वरावतारसीतारामयोः कर्माभावात्कथं दुःखमितिचेन्न । वस्तुतस्तु ...र्दुःखाभावेपि लोकानुग्रहाय गृहीतमनुष्यदेहयोस्तेषांमनुष्यत्वाभावबुद्धिप्रतिबन्धाय नटवद्व्यवहारमभिनयतोः सुखदुःखादिक...मुखविकासाद्यभिनयेन तन्मायामोहितस्यैव देवांशस्यहनुमतोऽभिनीतकार्यदर्शनेन तत्कारणानुमानाद्दुःखार्तत्वाद्युक्तेः सामञ्ज... यथाच परेणोद्बोधनंविना हनूमतःस्वबलपराक्रमांशेमोहः तथाऽनयोर्भगवत्स्वरूपत्वे इदानींतस्यमोहइति वक्तंशक्यत्वात् । ...भगवदिच्छयैव तस्यतयोःस्वरूपज्ञानेपि नकिंचिदवद्यं ॥ स० यद्वा गुरुविनीतस्य बहुनम्रस्य लक्ष्मणस्य गुरुप्रिया ज्येष्ठभ्रातृ ... मान्या । यद्वा गुरुविनीतस्य ब्रह्मादेर्लक्ष्मणस्यचेति व्यधिकरणषष्ठ्यौ । सर्वमान्या यदिसीतादुःखार्ता सेवाभूत् । हि यतः । ... कालोहिदुरतिक्रमः । देव्यादेवेनच स्वसमयावनाय कालोदुरतिक्रमः अनुल्लङ्घ्यस्वपराक्रमइव दर्शितइतिभावः । यद्वा सुख ... यद्दुःखार्तवदात्मानंदर्शयामास सहि ततः कालः रावणमृत्युः दुरतिक्रमः अनुल्लङ्घ्यः रावणेनेतिशेषः ॥ शि० सीतायदिदुःख... तर्हि कालः परमात्मसंकेतः दुरतिक्रमः ॥ ३ ॥ ति० नन्वेवंविधदुःखातिशये जीवनहानिरेवस्यादतआह---रामस्येति । ...क्ष्मणोरामः एवंविधेदुर्गेस्थितामपिमां दिव्यास्त्रैः समुद्रमपियेनकेनाप्युपायेनोल्लङ्घ्यात्रायास्यतीति तस्यव्यवसायज्ञा पराक्रमज्ञा ॥ ४ ॥

तां दृष्ट्वा [९८०]नवहेमाभां लोककान्तामिव श्रियम् ॥ जगाम मनसा रामं वचनं चेदमब्रवीत् ॥ ६ ॥
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः ॥ रावणप्रतिमो वीर्ये कबन्धश्च निपातितः ॥ ७ ॥
विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः ॥ वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः ॥ ८ ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ ९ ॥
खरश्च निहतः सङ्ख्ये त्रिशिराश्च निपातितः ॥ दूषणश्च महातेजा रामेण विदितात्मना ॥ १० ॥
ऐश्वर्यं [९८१]वानराणां च दुर्लभं वालिपालितम् ॥ अस्या निमित्ते सुग्रीवः प्राप्तवाँल्लोक[९८२]सत्कृतम् ॥ ११ ॥
सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः ॥ अस्या हेतोर्विशालाक्ष्याः पुरी [९८३]चेयं निरीक्षिता ॥ १२ ॥
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् ॥ अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः ॥ १३ ॥
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा ॥ त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम् ॥ १४ ॥
इयं सा धर्मशीलस्य [९८४]मैथिलस्य महात्मनः ॥ सुता [९८५]जनकराजस्य सीता भर्तृदृढव्रता ॥ १५ ॥
उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते ॥ पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥ १६ ॥
विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः ॥ स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो [९८६]यशस्विनी ॥ १७ ॥
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः ॥ इयं सा दयिता भार्या राक्षसीवशमागता ॥ १८ ॥
सर्वान्भोगान्परित्यज्य भर्तृस्नेहबलात्कृता ॥ अचिन्तयित्वा [९८७]दुःखानि प्रविष्टा [९८८]निर्जनं वनम् ॥ १९ ॥
संतुष्टा फलमूलेन भर्तृ[९८९]शुश्रूषणे रता ॥ या परां भजते प्रीतिं वनेऽपि भवने यथा ॥ २० ॥


त्यर्थः । तुल्याभिजनलक्षणां अभिजनः कुलं लक्षणं सामुद्रिकं सार्वभौमलक्षणवतो भार्यायाः यैस्सामुद्रिकेलक्षणैर्भाव्यं तैर्युक्तामित्यर्थः । एवंविधत्वाद्राघवो वैदेहीमर्हति वैदेही राघवमर्हति । लोके सौन्दर्यादि... सौन्दर्यादिसर्वसहिता न लभ्यते । सौन्दर्यादि... सौन्दर्यादिसर्ववान् । अनयोस्तु सर्वं संपन्न...स्मयते । असितेक्षणेत्यधिकविशेषणदानाद्रा... सीताया नयनसौन्दर्यमधिकमित्युच्यते । ... रामो वक्ष्यति । "न जीवेयंक्षणमपि विना...क्षणां" इति ॥ ५-६ ॥ अस्या हेतोरिति ...साम्नस्तृतीया च" इति षष्ठी । अनया हेतुने... ॥ ७-१० ॥ अस्या निमित्ते "निमित्तकार... सर्वासां प्रायदर्शनं" इतिषष्ठी सप्तम्यर्थे । ...नमित्ते सत्यामित्यर्थः ॥ ११-१२ ॥ परिव...धरोत्तरां कुर्यात् । अस्याः कृते एतदर्थं ।

जगच्चापि न केवलं मेदिनीं सर्वलोकानपि परिवर्तयेदित्यर्थः ॥ १३ ॥ राज्यंवेति राज्यमुत्कृष्टं वा सीतां उत्कृष्टा वा इति विचार्यमाण इति शेषः । कलां लेशं ॥ १४ ॥ भर्तृदृढव्रता भर्तरि दृढव्रता ॥ १५ ॥ केदारपांसुभिः यज्ञक्षेत्रपांसुभिः ॥ १६ ॥ आर्यशीलस्य श्रेष्ठस्वभावस्य ॥ १७-१८ ॥ सर्वान् भोगान् भुज्यन्ते इति भोगाः शुकसारिकाकन्तुकप्रभृतिभोगसाधनानि मातृप्रभृतींश्च । परित्यज्य परि विशेषेण पुनस्तत्राशालेशं विनैव त्यक्त्वा । अयं च परित्यागो न स्ववशेनेत्याह---भर्तृस्नेहबलात्कृता । अभिमतविषयस्नेहातिरेकस्तदितरमखिलमपि त्याजयति हि । त्यक्तेषु स्मरणाभावेपि गन्तव्यदेशीयदुःखं वा किं स्मरति नेत्याह---अचिन्तयित्वा दुःखानि । रामातिरिक्तवस्त्वनुभवे हि दुःखानुभवसंभावनेति भावः । प्रविष्टा निर्जनं वनं भोगस्यैकान्तस्थलमिति ह्यस्या हृदिलग्न-


...रोऽयंप्रद्युम्नहतादन्यएव । महेन्द्रपदेन तत्तुल्येप्रद्युम्नेलक्षणावा ॥ ८ ॥ ति० यच्छेषतया एवंप्राशस्त्यंदर्शितं तस्यकालस्य ...माह---इयंसेति । राक्षसीवशमागता । कालप्राबल्यादितिभावः ॥ १८ ॥ ति० भर्तृशुश्रूषणापरा । सन्नन्तात्स्वार्थे ...ण्यासश्रन्थ---' इतियुच् ॥ २० ॥

वा. रा. १५८

सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी ॥ सहते यातनामेतामनर्थानामभागिनी ॥ २१ ॥
इमां तु शीलसंपन्नां [९९०]द्रष्टुमर्हति राघवः ॥ रावणेन प्रमथितां प्रपामिव पिपासितः ॥ २२ ॥
[९९१]अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति ॥ राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् ॥ २३ ॥
कामभोगैः परित्यक्ता हीना बन्धुजनेन च ॥ धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी ॥ २४ ॥
नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् ॥ एकस्थहृदया नूनं राममेवानुपश्यति ॥ २५ ॥
भर्ता नाम परं [९९२]नार्या भूषणं भूषणादपि ॥ [९९३]एषा तु रहिता तेन [९९४]भूषणार्हा न शोभते ॥ २६ ॥
दुष्करं कुरुते रामो हीनो यदनया प्रभुः ॥ धारयत्यात्मनो देहं न दुःखेनावसीदति ॥ २७ ॥
इमामसितकेशान्तां शतपत्रनिभेक्षणाम् ॥ सुखार्हां दुःखितां [९९५]दृष्ट्वा ममापि व्यथितं मनः ॥ २८ ॥

क्षितिक्षमा पुष्कर[९९६]सन्निभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम् ॥
सा राक्षसीभिर्विकृतेक्षणाभिः [९९७]संरक्ष्यते संप्रति वृक्षमूले ॥ २९ ॥
हिमहतनलिनीव नष्टशोभा व्यसन[९९८]परम्परयाऽतिपीड्यमाना ॥
सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना ॥ ३० ॥
अस्था हि पुष्पावनताग्रशाखाः शोकं [९९९]दृढं वै जनयन्त्यशोकाः ॥
[१०००]हिमव्यपायेन च [१००१]मन्दरश्मिरभ्युत्थितो नैकसहस्ररश्मिः ॥ ३१ ॥


मितिभावः ॥ १९-२० ॥ यातनां तीव्रवेदनां । अनर्थानामभागिनी आपदामनर्हेत्यर्थः ॥ २१ ॥ प्रपां पानीयशालिकां । "प्रपा पानीयशालिका" इत्यमरः ॥ २२-२३ ॥ कामेति । काम्यन्त इति कामाः ते च ते भोगाश्च स्रक्चन्दनादयः तैः ॥ २४ ॥ नैषा पश्यति राक्षस्यः राक्षसीर्न पश्यति । नेमान् पुष्पफलद्रुमान् । रामविरहक्लेशातिशयेन राक्षसीदर्शनवत्सुपुष्पफलवतां द्रुमाणामपि दर्शनमस्या असह्यमित्यर्थः । एकस्थहृदया एकाग्रचित्ता । राममेवानुपश्यति ध्यायतीत्यर्थः । रामागमनसंभावनावती दिशोवलोकयतीति वार्थः । यद्वा निरन्तरेण रामानुभवेन परिसरवर्ती कोपि पदार्थो न दृष्टिपथं गच्छतीत्यर्थः ॥ २५-२७ ॥ असितः केशान्तः यस्यास्तां । केशानामग्रे नैल्यं स्त्रीणां दुर्लभं । अतस्तदेवाह---असितकेशान्तां गुडालकावृतस्यापि व्यामोहकरीं । शतपत्रनिभेक्षणां । यद्यपीयमसितेक्षणा तथापि संस्थानविशेषे उपमेयं । कमलपत्राक्षस्यापि व्यामोहदायिनींं । सुखार्हां रामोत्सङ्गे स्थातुमर्हां । दुःखितां राक्षसीमध्ये स्थितां दृष्ट्वा ममापि व्यथितं मनः । शाखामृगस्य

ममापि मनो व्यथितं किमुत परमदयालो रामस्येति भावः । शोकहर्षयोरपदस्य ममापि मनो व्यथितं किं पुनः कामिन इति वा ॥ २८-२९ ॥ हिमहतेति विशेषणेन नलिन्याः पूर्वं बहुकालशोभितत्वंसिद्धं तद्वन्नष्टशोभा द्वादशवर्षं निष्प्रतिबन्धं भोगान्भुञ्जानाया आगन्तुको हि विश्लेषः तेनहिनष्टशोभेत्युक्तं ॥ ...व्यसनपरम्परया विरह इव संश्लेषोपि मध्ये ... गत्यनिवृत्तः व्यसनमेव नैरन्तर्येणवृत्तं । आ... माना अतिक्रम्यपीड्यमाना । आश्रयाननुरूप ... नमनुभवतीत्यर्थः । सहचररहितेव चक्रवाक... कालमवगम्य दुःखं सोढुमसमर्था । चक्रवाक ... नायमर्थो लभ्यते । साहि रात्रिविरामकालं ... दुःखं सोढुमदक्षेति प्रसिद्धं । जनकसुता एवं ... भविष्यतीति ज्ञात्वा न संवर्धिता केवलंसुखसं... त्यर्थः । कृपणां दशां प्रपन्ना । पूर्वोक्तनलि... नोपमानं भवितुमर्हति । किंचिदुक्तिमात्रं ॥ ... नसापरिच्छेद्यां दुर्दशां प्राप्तेत्यर्थः ॥ ३० ॥ ... पायेन वसन्तेन । नैकसहस्ररश्मिरभ्युत्थितः ... रश्मिः सूर्यापेक्षया मन्दकरः । चन्द्र इति ...


इत्ये[१००२]वमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निवि[१००३]ष्टबुद्धिः॥
संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षोडशः सर्गः ॥१६॥


सप्तदशः सर्गः ॥ १७ ॥

नभोमध्यंगतेचन्द्रे हनुमता परितःसीतामासीनानांघोरतरधिकृतनानाकृतीनांराक्षसीनांदर्शनम् ॥ १ ॥ तथा तन्मध्यगताया:सीतायाअवलोकनजहर्षेण सबाष्पविमोचनं मनसारामलक्ष्मणयोःप्रणामपूर्वकं शिंशुपाग्रेगूढतयाऽवस्थानम् ॥ २ ॥

ततः कुमुदषण्डाभो [१००४]निर्मलो [१००५]निर्मलं स्वयम् ॥ प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥ १ ॥
साचिव्यमिव कुर्वन्स प्रभया निर्मलप्रभः ॥ चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥ २ ॥
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् ॥ शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ॥ ३ ॥
दिदृक्षमाणो वैदेहीं हनुमान्मारुतात्मजः ॥ स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ॥ ४ ॥
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ॥ [१००६]अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् ॥ ५ ॥
[१००७]अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् ॥ ध्वस्तकेशीं तथाऽकेशीं केशकम्बलधारिणीम् ॥ ६ ॥
लम्बकर्णललाटां च लम्बोदरपयोधराम् ॥ लम्बोष्ठीं चुबुकोष्ठीं च [१००८]लम्बास्यां [१००९]लम्बजानुकाम् ॥ ७ ॥
[१०१०]ह्रस्वदीर्घां[१०११] तथा कुब्जां विकटां वामनां तथा ॥ [१०१२]करालां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम् ॥ ८ ॥


शोकं जनयतीतिवचनविपरिणामेन संबन्धः ॥ ३१-३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दराकाण्डव्याख्याने षोडशः सर्गः ॥ १६ ॥


...म प्रकर्षेण जगाम । आकाशपरभागं प्राप्त ...१-२ ॥ शोकभारैर्न्यस्तामिव आक्रान्ता- ...छानां । अतएव भारैर्न्यस्तां नावमिव स्थितां ... कर्णौ प्रावरणे शिरस आच्छादकौ ... कर्णप्रावरणा तां । शङ्कुवत्कर्णौ यस्यास्तां

शङ्कुकर्णां । मस्तकोच्छ्वासनासिकां ऊर्ध्वमुखनासिकामित्यर्थः ॥ ५ ॥ अतिकायोत्तमाङ्गीं । अत्रातिकायशब्देन महत्त्वमुच्यते । महाशिरस्कामित्यर्थः । ध्वस्तकेशीं स्वल्पकेशीं । अकेशीं अनुत्पन्नकेशीं । केशकम्बलधारिणीं कम्बलरूपकेशधारिणीं ॥ ६ ॥ लम्बे कर्णललाटे यस्यास्सा लम्बकर्णललाटा तां । चुबुके ओष्ठः यस्याः सा चुबुकोष्ठी तां ॥ ७ ॥ ह्रस्वदीर्घां अधःकाये ऊर्ध्वकाये च क्वचित् ह्रस्वां कचिद्दीर्घामित्यर्थः । कुब्जां स्थगुमतीं । विकटां स्थूलजङ्घां । कराला दन्तुरां । "करालो दन्तुरे तुङ्गे" इत्यमरः ।


... तस्मिञ्शिंशुपावृक्षएव निषसाद । तद्रात्रिशेषंपरदिनंच स्थितइत्यर्थः । एवंच सरावणान्तःपुरा सर्वापिलङ्का यामत्रयेण ... नदिनरात्रावेव विचिता । तुर्येयामेऽशोकवनिकाप्रवेशइतिबोध्यं ॥ ३२ ॥ इतिषोडशः सर्गः ॥ १६ ॥

 ... नभसोनिर्मलत्वं स्वच्छनीलवर्णत्वं । नभसोनीलत्वंप्रतीत्या कविसंप्रदायेनचबोध्यं ॥ स० कुमुदषण्डाभः कुमुदानांश्वेतो...ण्डःसमूहः तस्याभेवाभायस्येतिवा तस्य आसम्यक् भा कान्तिर्यस्मादितिवा । "सितेकुमुदकैरवे" इत्यमरः । निर्मलं ...नीलमिवोदकमित्यनेन गगनेनैल्यमपिध्वनितं । आकाशेनैल्यंच "आकाशोनीलिमोदेति" इतिश्रुतेः ॥ १ ॥ ति० ...नादौप्रभया स्वकान्त्यासाचिव्यंसाहाय्यकमिव दिवाक्वचिदेकान्तप्रदेशेस्थितत्वान्निद्राव्याकुलत्वाञ्चनसम्यग्राक्षसीनांसीता...। रात्रौचन्द्रोदयेसतितुपुनस्समीपदेशआगत्यस्थितस्यसम्यक्सर्वदर्शनं ॥ २ ॥ ति० शोकभारैः न्यस्तां अधोनीतामिव ...नामिव ॥ ३ ॥ शि० कर्णावेवप्रावरणौ शरीराच्छादकौयस्यास्तां ॥ ५ ॥ स० अतिकायोत्तमाङ्गीं कायं मध्यदेहं वर्तमानशीर्षोपेतां ॥ ६ ॥

विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः ॥ कालायस[१०१३]महाशूलकूटमुद्गरधारिणीः ॥ ९ ॥
वराहमृगशार्दूलमहिषाजशि[१०१४]वामुखीः ॥ गजोष्ट्र[१०१५]हयपादीश्च निखातशिरसोपराः ॥ १० ॥
एकहस्तैकपादाश्च [१०१६]खरकर्ण्यः श्वकर्णिकाः ॥ [१०१७]गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः ॥ ११ ॥
[१०१८]अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः ॥ गजसन्निभनासाश्च ललाटोच्छ्वासनासिकाः॥ १२ ॥
हस्तिपादा महापादा गोपादाः पादचूडिकाः ॥ अतिमात्रशिरोग्रीवा अतिमात्र[१०१९]कुचोदरीः ॥ १३ ॥
अतिमात्रास्यनेत्राश्च दीर्घ[१०२०]जिह्वानखास्तथा ॥ अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः ॥ १४ ॥
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ॥ शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥ १५ ॥
[१०२१]कराला धूम्रकेशीश्च राक्षसीर्विकृताननाः ॥ पिबन्तीः सततं पानं [१०२२]सदा मांससुराप्रियाः ॥ १६ ॥
मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः ॥ ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ॥
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ॥ १७ ॥
तस्याधस्ताञ्च [१०२३]तां देवीं राजपुत्रीमनिन्दिताम् ॥ [१०२४]लक्षयामास लक्ष्मीवान्[१०२५]हनुमाञ्जनकात्मजाम् ॥ १८ ॥
निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् ॥ क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव ॥ १९ ॥
चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ॥ भूषणैरुत्तमैर्हीनां भर्तृवात्सल्य[१०२६]भूषणाम् ॥ २० ॥
राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् ॥ वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव ॥ २१ ॥
चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम् ॥ क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ॥ २२ ॥
[१०२७]सीतां भर्तृवशे युक्तामयुक्तां [१०२८]राक्षसीवशे ॥ अशोकवनिकामध्ये शोकसागरमाप्लुताम् ॥ २३ ॥
ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ॥ ददर्श [१०२९]हनुमान्देवीं [१०३०]लतां कुसुमितामिव ॥ २४ ॥
सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता ॥ मृणाली पङ्कदिग्धेव [१०३१]विभाति न विभाति च ॥ २५ ॥


भुग्नवक्त्रां निम्नवक्त्रां । विकृताननां नासिकौष्ठविरहिताननामित्यर्थः । एतदन्तस्य पूर्वेण ददर्शेत्यनेनान्वयः ॥ ८ ॥ विकृता इत्यादेरुत्तरेण ददर्शेत्यनेनान्वयः । एता एकाक्ष्यादिराक्षसीभ्योन्याः । विकृताः विकृतवेषाः ॥ ९ ॥ निखातशिरसः गात्रान्तरवर्तिशिरसः ॥ १० ॥ हरिकर्णीः कपिकर्णीः ॥ ११-१२ ॥ पादे चूडिका यासां ताः पादचूडिकाः । "शिखा चूडा केशपाशी" इत्यमरः ॥ १३-१५ ॥ राक्षसीर्विकृतानना इत्यत्र पुनः राक्षसीपदमविस्मरणार्थं ॥ १६-१७ ॥ लक्ष्मीवान् सीतादर्शनजनितशोभा-

युक्तः ॥ १८ ॥ च्युतां स्थानाञ्चलितां ॥ १९ ... रित्रव्यपदेशाढ्यां पतिव्रताधर्माचरणख्याति... भर्तृदर्शनेन दुर्गतां दरिद्रां। भर्तृदर्शनरहिता... भर्तृवात्सल्यभूषणां वात्सल्यपदमत्र स्नेहम... ॥ २०-२१ ॥ पयोदान्ते वर्षान्ते । चन्द्र... स्पष्टास्पष्टत्वद्योतनायेदं विशेषणं । अस... उद्वर्तनादिसंस्कारराहित्यात् । अयुक्तां अनार... न्त्रीं । वल्लकीं वीणां ॥ २२ ॥ सीतामित्यादिपर... राक्षसीवशे अयुक्तां अनवस्थितां । तद्वचनान्... न्तीमित्यर्थः ॥ २३ ॥ लतां कुसुमितामिव त...


 ति० पयोदान्ते वर्षान्ते । अनेन दुःखस्यात्यल्पावशिष्टत्वंसूच्यते ॥ २२ ॥ ती० लतामकुसुमामिव आभर... रादितिभावः ॥ २४ ॥

मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥ संवृतां मृगशाबाक्षीं ददर्श हनुमान्कपिः ॥ २६ ॥
तां देवीं दीनवदना[१०३२]दीनां भर्तृतेजसा ॥ रक्षितां स्वेन शीलेन सीतामसितलोचनाम् ॥ २७ ॥
तां दृष्ट्वा हनुमान्सीतां मृगशाबनिभेक्षणाम् ॥ [१०३३]मृगकन्यामिव त्रस्तां वीक्षमाणां [१०३४]समन्ततः ॥ २८ ॥
दहन्तीमिव निश्श्वासैर्वृक्षान्पल्लवधारिणः ॥ संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् ॥ २९ ॥
[१०३५]तां क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ॥ प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥ ३० ॥
हर्षजानि [१०३६]च सोशूणि तां दृष्ट्वा मदिरेक्षणाम् ॥ मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ॥ ३१ ॥
[१०३७]नमस्कृत्वा स रामाय लक्ष्मणाय च वीर्यवान् ॥ सीतादर्शनसंहृष्टो हनुमान्संवृतोऽभवत् ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तदशः सर्गः ॥१७॥


अष्टादशः सर्गः ॥ १८॥

शिंशुपाविटपाग्रगेनहनुमता अपररात्रेप्रबुध्यमदनपरवशतथाप्रमदाशतेनसह सीतासमीपमागच्छतोरावणस्यावलोकनम् ॥ १ ॥ ततः सीतासमीपमागतस्यरावणस्यचेष्टादेःस्फुटावगमाय उच्चशाखाग्रादवरोहणेनाधश्शाखाग्रेनिगूढमवस्थानम् ॥ २ ॥

तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् ॥ विचिन्वतश्च वैदेहीं किंचिच्छेषा निशाऽभवत् ॥ १ ॥ षडङ्गवेदविदुषां ऋतुप्रवरयाजिनाम् ॥ शुश्राव [१०३८]ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥ २ ॥ अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः ॥ [१०३९]प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥ ३ ॥ [१०४०]विबुध्य तु [१०४१]यथाकालं राक्षसेन्द्रः प्रतापवान् ॥ स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ ४ ॥ भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः ॥ [१०४२]न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ ५ ॥


नीयामित्यर्थः ॥ २४-२५ ॥ मलिनेनेत्यादिश्लोकद्वयमेकं वाक्यं ॥ २६-२७ ॥ तामित्यादिश्लोकत्रयमेकं ...॥ २८-२९ ॥ क्षमां क्षमामिव स्थितां । ...यवसानादभेदोक्तिः । तां दृष्ट्वा तां प्रेक्ष्येत्य...षणविशेष्यभेदान्न पौनरुक्त्यं । दूरप्रयुक्त...रणार्थं वा पुनरुक्तिः ॥ ३० ॥ राघवं नम... उपपदविभक्त्यपेक्षया कारकविभक्तेर्बलीय...स्करोति देवानित्यादाविव द्वितीया ॥ ३१ ॥ ... राक्षस्यदर्शनाय शिंशुपापर्णैर्गूढोऽभूत् ॥ ३२ ॥ ... श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे

शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तदशः सर्गः ॥ १७ ॥


 विप्रेक्षमाणस्य विचिन्वतश्च विप्रेक्षमाणे विचिन्वति च तस्मिन्नित्यर्थः । "यस्य च भावेन भावलक्षणं" इत्यर्थे षष्ठी ॥ १ ॥ विरात्रे अपररात्रे "अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः" इत्यत्र चकारादव्ययादुत्तरस्य रात्रिशब्दस्य समासान्तोच् प्रत्ययः । ब्रह्मरक्षसां ब्राह्मणत्वविशिष्टरक्षसां । ब्रह्मघोषान् वेदघोषान् ॥ २-४ ॥ नियुक्तः प्रेरितः


... क्षामां कृशां ॥ ३० ॥ ती०. अत्रतांतामितितच्छब्दावृत्त्यातत्तदवस्थाभेदस्यवर्णितत्वादपौनरुक्त्यं ॥ ३१ ॥ इति ... सर्गः ॥ १७ ॥

... वस्तुतस्तुमदनेसत्यपिमदोत्कटोन । अतएवतस्यांसीतायांनियुक्तः नितरांयुक्तः विनीतइत्यर्थः । अतएवराक्षसः तंकामं ...गूहितुंनशशाकेतिकाकुः ॥ ति० भृशंनियुक्तः गाढाभिनिवेशितचित्तः । कामं कामवेगं । ईदृशेषुतीर्थस्यान्यथायोजनं ... । रक्षसस्तमोगुणाविष्टस्यभगवन्मायामोहितस्याकृत्येष्वेवप्रवृत्तेः । तथाक्रियमाणंभगवध्द्यानमपिपापभोगोत्तरंजन्मान्तरेउत्त...येतिबोध्यं । अतएवऋक्षाश्वमेधनाम्नोराज्ञोदानस्तावकऋक्ष्मन्त्रः "नयुष्मेवाजबन्धवनिनित्सुश्चनमर्त्यः । अवद्यमधिदीधरत्"

स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् ॥ तां [१०४३]नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥ ६ ॥
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ॥ [१०४४]सदामदैश्च विहगैर्विचित्रां [१०४५]परमाद्भुताम् ॥ ७ ॥
ईहामृगैश्च विविधै[१०४६]र्जुष्टां दृष्टिमनोहरैः ॥ वीथी: संप्रेक्षमाणश्च मणिकाञ्चन[१०४७]तोरणाः ॥ ८ ॥
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ॥ अशोकवनिकामेव प्राविशत्संततद्रुमाम् ॥ ९ ॥
[१०४८]अङ्गनाशतमात्रं तु तं व्रजन्तम[१०४९]नुव्रजत् ॥ महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ १० ॥
दीपिकाः [१०५०]काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः ॥ वालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ ११ ॥
[१०५१]काञ्चनैरपि भृङ्गारैर्जहुः सलिलमग्रतः ॥ [१०५२]मण्डलाग्रान्बृसीं चैव [१०५३]गृह्यान्याः पृष्ठतो ययुः ॥ १२ ॥
काचिद्रत्नमयीं [१०५४]स्थालीं पूर्णां पानस्य [१०५५]भामिनी ॥ दक्षिणा दक्षिणेनैव [१०५६]तदा जग्राह पाणिना ॥ १३ ॥
राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् ॥ सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ १४ ॥
निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः ॥ अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ॥ १५ ॥
व्याविद्धहारकेयूराः समामृदितवर्णकाः ॥ समागलितकेशान्ताः सस्वेद[१०५७]वदनास्तथा ॥ १६ ॥
घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः ॥ स्वेदक्लिष्टाङ्गकुसुमाः [१०५८]सुमाल्याकुलमूर्धजाः ॥ १७ ॥
प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः ॥ बहुमानाच्च कामाच्च [१०५९]प्रिया भार्यास्तमन्वयुः ॥ १८ ॥
स च कामपराधीनः पतिस्तासां महाबलः ॥ सीतासक्तमना मन्दो मदाञ्चितगतिर्बभौ ॥ १९ ॥
ततः काञ्चीनिनादं च नूपुराणां च निस्स्वनम् ॥ शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥ २० ॥


॥ ५-७ ॥ वीथीः उद्यानवीथीः ॥ ८-९ ॥ महेन्द्रं देवगन्धर्वयोषितइव ब्रजन्तं तं । अङ्गनाशतमात्रं अनुव्रजत् अन्वव्रजत् ॥ १० ॥ तालवृन्तानि व्यजनानि ॥ ११ ॥ भृङ्गारैः कनकालुकाभिः । "भृङ्गारः कनकालुका" इत्यमरः । मण्डलाग्रान् असिविशेषान् । "मण्डलाग्रो नतार्थकः" इति वैजयन्ती । बृसीं आस्तरणं । गृह्य गृहीत्वा ॥ १२ ॥

पानस्य पूर्णां पीयत इति पानं मधु तस्य पूर्णां तेन पूर्णां । "पूरणगुण---" इत्यादिना सुहितार्थयोगे षष्ठीसमासनिषेधज्ञापकादत्र षष्ठी । स्थालीं पात्रीं ॥ १३-१५ ॥ व्याविद्धाः व्यत्यस्ततया न्यस्ताः । समामृदितवर्णकाः संमृष्टानुलेपनाः । ... समालम्भो वर्णकश्च विलेपनं" इति निघण्टुः ... १८ ॥ मदेनाञ्चिता गतिर्यस्य स मदा...


इति । तस्यार्थः---वाजमित्यन्ननाम । अन्नदानेनयेसर्वेषांबन्धवःतेषांसंबोधनं । हेवाजबन्धवः युष्मेयुष्मास्वधि । सप्तम्य... धिः । निनित्सुश्चन निन्दनेच्छाशीलोपिमर्त्योऽवद्यं नदीधरत् नधारयति । भगवदनुसन्धानेनैवनिष्पापत्वादिति । एवं... निन्दावरुद्धभावेनध्यानमपिनरकभोगोत्तरंजन्मान्तरेउत्तमफलाय । अतएवास्यमरणोत्तरंचतुर्थचतुर्युग्यांचेदिराजकुलेजन्म ... विंशतिचतुर्युग्यांरामावतारइतिहरिवंशोक्तेः । तावत्पर्यन्तंचैतत्पापफलभोगइत्यर्थायातमितिबोध्यं ॥ शि० मदनेन मा... रापानादिना मदोत्कटः उत्कटदैन्यविशिष्टोपिराक्षसः । यतस्तस्यांसीतायां । भृशं अत्यन्तं । नियुक्तः संस्थापितचित्तः । ... सीतागोपनविषयकं कामं इच्छां । आत्मनि मनसि । गूहितुं नियमितुं । नशशाक ॥ स० मदनेन तस्यांसीतायांनियुक्तः ... पूर्वमेव । मदोत्कटः व्यक्तमदः । तं मदनं । गूहितुं निग्रहीतुं ॥ ५ ॥ ति० अङ्गनाः । शतमात्रमित्यवधारणेइतिक... देवादियोषितोमहेन्द्रमिव पौलस्त्यं अनुव्रजन् । अडभावआर्षः ॥ स० अङ्गनाशतमेवाङ्गनाशतमात्रं देवगन्धर्वयोषितो... मिवपौलस्त्यं अनुव्रजदभूत् ॥ १० ॥ ती० भृङ्गाराः धत्तूरकुसुमसदृशजलपात्राणि ॥ ति० मण्डलाग्रावृत्तपर्यन्ताः बृसीः ... विशेषान् । तपस्विनामिमेतृणादिना । अस्यतुस्वर्णेनेतिविशेषः ॥ स० बृसीः ऋषिपुत्रत्वाद्रावणस्यऋष्यासनवत्वं ॥ १२ ...

तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ॥ द्वारदेशमनुप्राप्तं ददर्श हनुमान्कपिः ॥ २१ ॥
दीपिकाभिरनेकाभिः समन्तादवभासितम् ॥ गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ २२ ॥
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ॥ समक्षमिव कन्दर्पमपविद्धशरासनम् ॥ २३ ॥
मथितामृतफेनाभमरजो वस्त्रमुत्तमम् ॥ [१०६०]सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥ २४ ॥
तं पत्रविटपे लीनः पत्र[१०६१]पुष्पघनावृतः ॥ समीपमिव[१०६२] संक्रान्तं [१०६३]निध्यातुमुपचक्रमे ॥ २५ ॥
अवेक्षमाणस्तु [१०६४]ततो ददर्श कपिकुञ्जरः ॥ रूपयौवनसंपन्ना रावणस्य वरस्त्रियः ॥ २६ ॥
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ॥ तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् ॥ २७ ॥
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ॥ तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ २८ ॥
वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः ॥ तं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ २९ ॥
रावणोऽयं महाबाहुरिति संचिन्त्य वानरः ॥ [सोय[१०६५]मेव पुरा शेते पुरमध्ये गृहोत्तमे ॥]
अवप्लुतो महातेजा हनुमान्मारुतात्मजः ॥ ३० ॥
स तथाप्युग्रतेजाः [१०६६]सन्निर्धूतस्तस्य तेजसा ॥ [१०६७]पत्रगुह्यान्तरे सक्तो [१०६८]हनुमान्संवृतोऽभवत् ॥ ३१ ॥
[१०६९]स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् ॥ दिदृक्षु[१०७०]रसितापाङ्गामुपावर्तत रावणः ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टादशः सर्गः ॥ १८ ॥



॥१९-२०॥ द्वारदेशं अशोकवनद्वारदेशं ॥ २१ ॥ गन्धतैलं गन्धवासिततैलं ॥ २२ ॥ समक्षं प्रत्यक्षं । अपविद्धशरासनं अधृतशरासनं ॥ २३ ॥ मथितामृतफेनाभं मथितं तक्रं अमृतं धारोष्णं तयोर्यत्फेनं तदाभं । "निरम्बु बोलं मथितं धारोष्णं त्वमृतंपयः" ...भयत्र वैजयन्ती । विमुक्तं स्वस्थानात्प्रचलितं । ... वस्त्रं सलीलं यथा भवति तथा अनुकर्ष...यः ॥ २४ ॥ पत्रविटपे पत्रवति विटपे । ...न्नः । पत्रपुष्पघनावृतः पत्रपुष्पसमूहावृतः । ...क्यालंकारे । यद्वा दूरे समागतमपि ...समीपे संक्रान्तमिव स्थितं । तं निध्यातुं ...चक्रमे । "निर्वर्णनं तु निध्यानं दर्शनालोकने-

क्षणं" इत्यमरः ॥ २५-२६ ॥ प्रमदावनं अन्तःपुरोद्यानं ॥ २७ ॥ क्षीबः मत्तः । शङ्कुकर्णः गर्वेण स्तब्धकर्ण इत्यर्थः ॥ २८-२९ ॥ अवप्लुतः अवरूढः । रावणचेष्टास्सर्वा द्रष्टुं पूर्वस्थानाधःशाखां समाश्रित इत्यर्थः ॥ ३० ॥ सः हनुमान् । तथा पूर्वोक्तरीत्या । उग्रतेजास्सन्नपि । तस्य रावणस्य । तेजसा निर्धूतः सन् । पत्रगुह्यान्तरे पत्रगूढप्रदेशे । संवृतोऽभवत् गूढोऽभवत् ॥ ३१-३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टादशः सर्गः ॥ १८ ॥



...पविद्धशरासनं त्यक्तेक्षुचापं । कन्दर्पमिवस्थितं ॥ २३ ॥ ति० अमृतंपयः । मथितपयःफेनवच्छुक्लाआभायस्यतत् । सपुष्पं ...सहितं । विमुक्तं विशिष्टमुक्तावन्तं । सपुष्पमवकर्षन्तमित्येवपाठः । तीर्थस्तु एतद्योजनाशक्त्यासलीलमवर्कर्षन्तमितिपा...ति ॥ २४ ॥ स० क्षीबः मत्तः । शङ्कुकर्णः तन्नामकोयोवनपालस्तेनदृष्टः ॥ २८ ॥ स० सोयंरावणः पुरमध्ये प्रासाद..."गृहोपरिगृहंपुरं" इतिविश्वः । शेतेपुरा अशेत ॥ ३० ॥ ति० यद्यपिससमुद्रलङ्घनकर्ता समारुतात्मजः उग्रतेजाः । ...तस्यरावणस्यतेजसानिधूतः तस्यपुरोऽवस्थातुमशक्नुवन् पत्रे पत्रबहुले । अतएव गुह्यान्तरे शाखान्तरे । सक्तः स्थितः । ...त्यल्पशरीरतयासंवृतः गुप्तोऽभवत् । सर्वमायातिरस्कारकमायावतस्तस्यदृष्ट्यग्रेमाययाऽल्पशरीरादिमत्त्वेनस्थातुमशक्यत्वा...णं ॥ ३१ ॥ इत्यष्टादशः सर्गः ॥ १८ ॥

एकोनविंशः सर्गः ॥ १९ ॥

 ग्रन्थकृतानानावस्त्वौपम्येन बहुधोपवर्णितांसीतांप्रति रावणेनप्रलोभनोपक्रमः ॥ १ ॥

तस्मिन्नेव ततः काले राजपुत्री [१०७१]त्वनिन्दिता ॥ रूपयौवनसंपन्नं भूषणोत्तमभूषितम् ॥ १ ॥
ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् ॥ प्रावेपत वरारोहा प्रवाते कदली यथा ॥ २ ॥
[१०७२]आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ ॥ उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥ ३ ॥
दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः ॥ ददर्श [१०७३]सीतां दुःखार्तां नावं सन्नामिवार्णवे ॥ ४ ॥
असंवृतायामासीनां धरण्यां शंसितव्रताम् ॥ छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ॥ ५ ॥
मल[१०७४]मण्डनचित्राङ्गीं मण्डनार्हाममण्डिताम् ॥ मृणाली पङ्कदिग्धेव [१०७५]विभाति न विभाति च ॥ ६ ॥
समीपं राजसिंहस्य रामस्य विदितात्मनः ॥ संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः ॥ ७ ॥
शुष्यन्तीं रुदतीमेकां [१०७६]ध्यानशोकपरायणाम् ॥ दुःखस्यान्तमपश्यन्ती रामां राममनुव्रताम् ॥ ८ ॥
[१०७७]वेष्टमानां तथाऽऽविष्टां पन्नगेन्द्रवधूमिव ॥ धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ॥ ९ ॥
[१०७८]वृत्तशीलकुले जातामाचारवति धार्मिके ॥ पुनःसंस्कारमापन्नां जातामिव च दुष्कुले ॥ १० ॥
अभूतेनापवादेन कीर्तिं निपतितामिव ॥ आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ११ ॥
सन्नामिव महाकीर्तिं श्रद्धामिव [१०७९]विमानिताम् ॥ [१०८०]पूजामिव परिक्षीणामाशां प्रतिहतामिव ॥ १२ ॥
आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव ॥ दीप्तामिव दिशं काले [१०८१]पूजामपहृतामिव ॥ १३ ॥


तस्मिन्नित्यादिश्लोकद्वयमेकान्वयं ॥ ततः रावणागमनानन्तरं । तस्मिन्नेव काले तदागमनानन्तरकाल एव । भूषणोत्तमभूषितं रूपयौवनसंपन्नं रावणं ततो दृष्ट्वैव तत्र दूरदेश एव दृष्ट्वा प्रावेपतेतिसंबन्धः ॥ १-५ ॥ मलमण्डनचित्राङ्गी मलरूपमण्डनेन चित्राङ्गीं । मलावृतामप्याश्चर्यावहदेहामित्यर्थः । मृणाली पङ्कदिग्धेवेत्यत्र येत्यध्याहार्यं ॥ ६-८ ॥ आविष्टां मणिमन्त्राद्यभिभूतां । धूप्यमानां संतप्यमानां । धूमः केतुरिव धूमकेतुः केतुना ग्रहेणेत्यर्थः । यद्वा ग्रहेण ग्राहकेण आच्छादकेनेति धूमकेतुर्विशिष्यते ॥ ९ ॥ वृत्तं दृढं शीलं स्वभावो यस्य तत् तच्च तत् कुलं च तस्मिन् । आचारवति समयाचारवति । धार्मिके

यज्ञादिधर्मप्रधाने एवंभूते कुले जातां । संस्कारमापन्नां विवाहरूपसंस्कारमापन्नां । अतः संस्कारद्वारा दुष्कुले पुनर्जातामिव स्थितां । कुमाराणामुपनयनमिव कुमारीणां विवाहो द्वितीयं जन्म | "वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः ... स्मृतेः ॥ १०-११ ॥ सन्नां क्षीणां । ... विमानितां अवमानितामित्यर्थः । अवमाने ... अवमन्तरि श्रद्धा मन्दीभवति । पूजामिव ... स्वल्पपूजाद्रव्यामित्यर्थः । प्रतिहतां निष्फलां ... आयतीं धनलाभं । विध्वस्तां मन्दीभूतां । ... अननुष्ठितां । दीप्तां दाहयुक्तां । काले उत्पात... पूजामपहृतामिव । अत्र पूजाशब्देन पूजाद्रव्य...


ति० मलेनमण्डनस्थानेषुदिग्धाङ्गी रूषिताङ्गीं । चित्राङ्गीमितिपठित्वा मलरूपेणमण्डनेन चित्राङ्गी कर्बुरामित्यर्थेती... संन्यासित्वादुचितैवतस्यमलेपिमण्डनत्वबुद्धिः । ईदृशींयांददर्श सा पङ्कदिग्धामृणालीवविभातिनविभातिच ॥ स्वरूपशोभय... लावराञ्चविभाति नविभातिचेत्यर्थः ॥ ६ ॥ ति० वृत्तमाचारः । शीलं सत्स्वभावः । तद्युते विहितकर्मानुष्ठानवतिचकु... तादृशएवकुले पुनःसंस्कारं पाणिग्रहणसंस्कारमापन्नामपि दुष्कुलेजातां उत्पन्नां तत्रैवप्राप्तसंस्कारामिवचमलिनांस्थितां ... धार्मिके एतादृशेपितृकुलेजाता । सैवदुष्कुले वृत्तादिरहितेविवाहाख्यसंस्कारेणपुनर्जाताचेत्सायथावर्तेत तथाविद्यमानां ॥

पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव ॥ प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् ॥ १४ ॥
वेदीमिव परामृष्टां शान्तामग्निशिखामिव ॥ पौर्णमासीमिव निशां [१०८२]राहुग्रस्तेन्दुमण्डलाम् ॥ १५ ॥
उत्कृष्टपर्णकमलां वित्रासितविहङ्गमाम् ॥ हस्तिहस्तपरामृष्टामा[१०८३]कुलां पद्मिनीमिव ॥ १६ ॥
पतिशोका[१०८४]तुरां शुष्कां नदीं विस्रावितामिव ॥ परया मृजया हीनां कृष्णपक्षनिशामिव ॥ १७ ॥
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् ॥ तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥ १८ ॥
[१०८५]गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् ॥ निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव ॥ १९ ॥
एकया दीर्घया वेण्या शोभमानामयत्नतः ॥ नीलया नीरदापाये वनराज्या महीमिव ॥ २० ॥
उपवासेन शोकेन ध्यानेन च भयेन च ॥ परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥ २१ ॥
आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव ॥ भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥ २२ ॥

समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायतशुक्ललोचनाम् ॥
अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनविंशः सर्गः ॥ १९ ॥


विंशः सर्गः ॥ २० ॥

रावणेन सीतांप्रति प्रलोभनाय चाटुवचनोपन्यासपूर्वकंस्वाङ्गीकरणप्रार्थना ॥ १ ॥

[१०८६]स तां [१०८७]पतिव्रतां दीनां निरानन्दां तपस्विनीम् ॥ साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ १ ॥
मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् ॥ अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ २ ॥


॥ १३ ॥ विध्वस्तां हिमादिहतां । तमोध्वस्तां तमःसंवृतां । उपक्षीणां स्वल्पजलामित्यर्थः ॥ १४ ॥ कृत्वे... शूद्रादिभिरितिशेषः ॥ १५ ॥ उत्कृष्टपर्णकयुक्ता भातपत्रकमलां ॥ १६ ॥ विस्रावितां रोधोभसाधुधर्मं अन्यनिर्गमितजलामित्यर्थः । मृजया उद्वर्त...धनेन ॥ १७ ॥ सुजाताङ्गीं सुन्दराङ्गीं ...आलितां बद्धां ॥ १९-२० ॥ अल्पाहारां ...हारामित्यर्थः । यद्वा अल्पाहारां मितभोजि...त्तमस्त्रीलक्षणमुच्यते ॥ २१ ॥ रघुमुख्यस्य ...शग्रीवपराभवं भावेन मनसा । आयाचमानां

प्रार्थयन्तीमिव स्थितां ॥ २२ ॥ समीक्षमाणां रक्षकं समीक्षमाणां । सुपक्ष्मेति । अन्ते ताम्रं मध्ये शुक्लमस्या लोचनमित्युच्यते ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९ ॥


 साकारैः सेङ्गितैः । "आकाराविङ्गिताकृती" इत्यमरः । न्यदर्शयत स्वाभिप्रायमिति शेषः । सीतायै स्वाभिप्रायं प्रकाशितवानित्यर्थः ॥ १ ॥ अद-


...मृष्टां वेदवेदिरहितपतितैराक्रन्तां ॥ १५ ॥ ति० गृहीतां धृतां । पश्चात्स्तंभे लाडितां बद्धां ॥ १९ ॥ ति० अल्पाहारां ...हारां । अस्नातयाऽन्नस्यग्रहीतुमशक्यत्वात् । देवराजतःपायसलाभेनतदनपेक्षणाच्च ॥ स० शोकेन रामविश्लेषजेन । ... । भयेन रावणजन्येन । अल्पाहारां पत्युच्छिष्टंविनान्यस्यस्वीकारायोग्यत्वाच्छरीरयात्रार्थं नीरस्याशितानशितत्वो...यादोषत्वात् । पत्युर्नारायणावतारत्वेनतत्रतत्सांनिध्य विशेषात्तद्ग्रहोयुक्तः । उपेन्द्रावतारवाद्रामस्य इन्द्रस्यतदग्रजत्वात्त...शनंगौरवतःस्वान्नत्वाच्चभोजनंयुक्तमितिमन्तव्यं ॥ शि० अल्पः अतिसूक्ष्मः वायुरित्यर्थः । आहारोयस्यास्तां ॥ २१ ॥ ...वधार्थमेव । नतुतेनकिंचित्प्रयोजनमितिभावः ॥ २३ ॥ इत्येकोनविंशः सर्गः ॥ १९ ॥ ... परिवृतां राक्षसीभिरितिशेषः ॥ १ ॥ ती० वस्तुतस्तु पुत्रसमभृत्यदर्शनविषयेभयादिकंनोचितमितिभावः । ति० नेतु-

--- रा. १५९

कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये ॥ सर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे ॥ ३ ॥
नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः ॥ व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ ४ ॥
स्वधर्मो रक्षसां भीरु 1सर्वथैव न संशयः ॥ गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा ॥ ५ ॥
एवं चैते2दकामां तु 3न त्वां स्प्रक्ष्यामि मैथिलि ॥ कामं कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ ६ ॥
देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये ॥ प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ ७ ॥
एकवेणी 4धराशय्या ध्यानं मलिनमम्बरम् ॥ अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ ८ ॥
विचित्राणि च माल्यानि चन्दनान्यगुरूणि च ॥ विविधानि च वासांसि दिव्यान्याभरणानि च ॥ ९ ॥
महार्हाणि च पानानि 5शयनान्यासनानि च ॥ गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि ॥ १० ॥
स्त्री6रत्नमपि मैवं भूः कुरु गात्रेषु भूषणम् ॥ मां प्राप्य हि 7कथं नु स्यास्त्वमनर्हा सुविग्रहे ॥ ११ ॥
इदं ते चारु संजातं यौवनं व्यतिवर्तते ॥ यदतीतं पुनर्नैति स्रोतः 8शीघ्रमपामिव ॥ १२ ॥
त्वां कृत्वोपरतो मन्ये रूपकर्ता स 9विश्वसृक् ॥ न हि रूपोपमा 10त्वन्या तवास्ति शुभदर्शने ॥ १३ ॥


र्शनं अदृश्यत्वं ॥ २ ॥ मां दृष्ट्वा भीतिर्न कर्तव्येत्याह—--कामय इति ॥ ३ ॥ अन्ये च भयहेतवोत्र न सन्तीत्याह—--नेहेति ॥ ४ ॥ परदारेच्छा दोष इत्याशङ्क्याह --– स्वधर्म इति ॥ संप्रमथ्य बलात्कृत्य ॥ ५ ॥ कामं अत्यन्तं । यथाकामं यथेच्छं ॥ ६ ॥ प्रणयस्व स्नेहंकुरु ॥ ७ ॥ एकवेणी असीमन्तितवेणी | धराशय्या भूशयनं । औपयिकानि युक्तानि । "युक्तमौ-

पयिकं" इत्यमरः ॥ ८-१० ॥ मां प्राप्य हीति । हिः पादपूरणे अप्यर्थो वा । हे सुविग्रहे मां प्राप्यापि कथमनर्हा स्याः ॥ ११–१२ ॥ उपरतः निवृत्तः । अत्रेतिकरणं द्रष्टव्यं । उत्तरोत्तरं सातिशयं रूपं सिसृक्षुर्विधाता त्वां सृष्ट्वा इतः परं सातिशयं रूपं स्रष्टुं न शक्यत इति धिया ...रुपरत इति मन्य

मिच्छसि तत्किमितिशेषः ॥ २ ॥ ती० वस्तुतस्तु त्वांकामये ईश्वरीत्वेनेतिशेषः । अतोमांबहुमन्यस्व ॥ ३ ॥ ती० नेहेति मनुष्याराक्षसावा । त्वद्भयकर्तारइतिशेषः । वस्तुतस्तु सर्वेश्वर्यास्तवनकुत्रापिभयशङ्केतिभावः । ति० किमिदानींमदतिरिक्त... न्तरजंतवभयं उतममस्पर्शेधर्महानिजं । नाद्यइत्याह – नेहेति । मत्तः मदागमनात्समुत्थितं पुरुषान्तरागमनसंभावना... व्यपसर्पतु । अन्येषामभावात् ॥४ ॥ ति० नान्त्यइत्याह – स्वधर्मइति । तंस्वधर्ममाह---गमन॑वेति । आनुकूल्यंसंपा... संप्रमथ्य बलात्कृत्य | एवंस्वधर्मत्वान्ममनाधर्मः । बलात्कारेचास्वतन्त्रत्वात्स्त्रियाअपिनदोषइतिभावः ॥ ५ ॥ ती० ... दाराभिमर्शःस्वधर्मः तथापि नाहंत्वामकामयमानांस्प्रक्ष्यामीत्याह–स्वधर्मइत्यादिश्लोकद्वयेन । कामं अत्यर्थे । ... यथेच्छं । मेशरीरेकामः । तवेतिशेषः । मयितवेच्छाप्रवर्ततामितिभावः । स्वधर्मइत्यादिश्लोकद्वयस्यवास्तवार्थस्तु ---... नविश्वसनीयइत्यतआह –-- स्वधर्मइत्यादि । यद्यपिरक्षसांपरदाराहरणादि स्खधर्मःस्वभावः । मेशरीरेकामं अत्यर्थे । ... यथेच्छं कामःप्रवर्ततांनाम मन्मथविकारोस्तुनाम । तथाप्येतत्सर्वेममेष्टदेवतायांत्वयिनघटतइतिशेषः । अतएव अका... भृत्यत्वकामनारहितां । यद्वा अकामां विष्णुकामांत्वां । नस्प्रक्ष्यामि त्वदाज्ञांविना पूजांकर्तुमपिबिभेमीतिशेषः ॥ ति... एवमपि । बलात्कारपक्षे तवममचदोषाभावेपितस्यपक्षस्यरसाभाससंपादकत्वात् । अतएवमकामां अनेनप्रकारेणमयिकाम... मद्भिन्नेच्छावतींच | नच नतु | स्प्रक्ष्यामि | एवंचैतदकामांत्वामितिपाठे एतत् रक्षोधर्मत्वं । एवंच एवमेव मदुक्तरी... तथाप्युक्तप्रकारेण त्वामकामां नस्प्रक्ष्यामीत्यर्थः । नन्वेवंसतिदुस्सहाकामपीडातवस्यात्तत्राह---काममिति । कामः ... यथाकामं यथेच्छं । कामं तद्विषयेच्छां । प्रवर्ततां प्रवर्तयत्वित्यर्थः ॥ ६ ॥ ती० वस्तुतस्तु विचित्राणीत्यादिश्लोकद्वय मे... मांप्राप्य भृत्यत्वेनैतिशेषः । माल्यादीनिलभ प्राप्नुहीतिसंबन्धः ॥ ९-१० ॥ ती० वस्तुतस्तु त्वत्पूजाक्षमंमदीय... च्छतीतिखिद्यति--इदंतइति । ते तवभृत्यस्य | ममेतिशेषः । यौवनं दार्ढ्यावस्था | यत् यतः । भृत्यस्यममायुः व्यर्थ...


[ पा० ] १ ख. ङ. च. ज. -- ट. सर्वदैव. २ च. ज. ज. चैवमकामां. ङ. झ. ट. चैवमकामांत्वां. घ. त्वेतवयापयि ३ ङ. झ. ट. नच. ४ ङ. अधरशय्या. ५ क ख घ. यानानिशयनानिच. ६ क. ट. स्त्रीरत्नमसि ७ घ. -ट. क. कथंस्यास्त्वमनाहारा ८ ङ. ट. स्रोतखिनामिव ९ ख. ङ. झ. ट. विश्वकृत्. १० क. ङ. --ट. ह्यन्या. झ. सर्गः २० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् || कैः पुमानतिवर्तेत साक्षादपि पितामहः ॥ १४ ॥ यद्यत्पश्यामि ते गात्रं शीतांशु सदृशानने || तस्मिंस्तस्मिन्पृथु श्रोणि चक्षुर्मम निबध्यते ॥ १५ ॥ भव मैथिलि भार्या मे मोहमेनं विसर्जय || बहीनामुत्तम स्त्रीणामाहतानामितस्ततः ॥ सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ १६ ॥ लोकेभ्यो यानि रत्नानि सँप्रेमथ्याहतानि वै ॥ तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ॥ १७॥ विजित्य पृथिवीं सर्वां नानानगरमालिनीम् ॥ जनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥ १८ ॥ नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् ॥ पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ १९ ॥ असकृत्संयुगे भग्ना मया विमृदितध्वजाः ॥ अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥ २० ॥ ईच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम् ॥ २१ ॥ संप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च ॥ साधु पश्यामि ते रूपं संयुक्त प्रतिकर्मणा ॥ २२ ॥ प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने || भुङ्क्ष्व भोगान्यथाकामं पिब भीरु रमस्व च ॥ २३ ॥ यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ॥ लैलस्ख मयि विस्रब्धा धृष्टमाज्ञापयस्व च ॥ मतप्रसादाललन्त्याच लॅलन्तां बान्धवास्तव ॥ २४ ॥ " "" ऋद्धिं समानुपश्य त्वं श्रियं भद्रे यँशश्च मे ॥ किं करिष्यसि रामेण सुभगे चीरवाससा ॥ २५ ॥ निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः ॥ व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥ २६ ॥ ७. इत्यर्थः ॥ १३ ॥ कः अतिवर्तेत न कोपीत्यर्थः || १४ | || २२ || दाक्षिण्येन सरलत्वेन | भुङ्क्ष्व अनुभव । – १९ ॥ विमृदितध्वजा: भग्नध्वजाः । प्रत्यनीकेषु “दक्षिणे सरलोदारौ " इत्यमरः ||२३|| ललख प्रीतिं शत्रुषु मध्ये ॥ २० ॥ प्रतिकर्म अलंकारः । “ प्रति- कुरु | " लल ईप्सायाम् ” इति धातुः ॥ २४ ॥ कर्म प्रसाधनं " इत्यमरः ॥ २१ ॥ अवसज्यन्तां एवमात्मानं प्रशस्य रामं निन्दति - किं करिष्यसी- अन् । प्रतिकर्मणा संयुक्तं पश्यामि पश्येयं | त्यादिना ||२५|| निक्षिप्तविजयः त्यक्तविजय इत्यर्थः कृत्वाम् तवपूजार्थमनुज्ञांदेहीतिशेषः ॥ १२ ॥ ति० कोनातिवर्तेत क्षुभ्येतेत्यर्थः । कः पुमान तिवर्तेतेतिपाठे कामवशतामतिक्रम्य युक्ता भार्थः ॥ ती० वस्तुतस्तु मदाराधनेतवबुद्धिः कथंस्यादत आह - त्वामिति । त्वां लक्ष्मीं । " सीतालक्ष्मीर्भवान्विष्णुः साधुत्वात् । समासाद्य साक्षात्पितामहो पिनातिवर्तेत अनाराधिन मस्कोवाऽतिवर्तेतेत्यर्थः ॥ १४ ॥ "अदिति । गात्रं अवयव विशेषं । तस्मिंस्तस्मिन्नवयव विशेषेचक्षुर्निबध्यते । इष्टदेवतायास्तवदर्शनस्य मुक्तिसाधकत्वादिति १५ ॥ ती० वस्तुतस्तु मैथिलि भार्या भयाकान्त्या आर्याश्रेष्ठाभव । एनंमोहं मयिशत्रुत्वशङ्कां । विसर्जय | मेमम सन्तो ममयाअग्रमहिषीमन्दोदरी तस्याश्चममचभव ईश्वरीतिशेषः । शि० हे भवमैथिलि भवति भावयति नितरां खपतिं सैवमैथिली । तत्संबोधनं । अग्रस्य सर्वोत्कृष्टस्य रामस्य महिषीत्वं ममबह्वीनामुत्तमस्त्रीणां भार्या व्याभव । मेमोहं वैचित्यं । विसर्जय त्याजय ॥१६॥ ती० लोकेभ्यइत्यस्यवास्तवार्थस्तु इष्टदेवतायैदेव्यै रावणस्त्वात्मात्मीय समर्पणं लोकेभ्यइतिश्लोकद्वयेन | अहमित्यनेनात्मसमर्पणं | रत्नानीत्यादिनाऽऽत्मीयसमर्पणमिति ज्ञेयं ॥ १७ ॥ ति० आमस । वस्तुतस्तु मां लक्ष्मींसंपदमित्यर्थः ॥२१॥ ती० वस्तुतस्तु मत्प्रसादात् मयिप्रसादोऽनुग्रहः | तस्मात् । तवललन्त्याः खात्याध सत्याः बान्धवाश्चरमन्तामितिसंबन्धः ॥ २४ ॥ रामानु० ऋद्धिं संपदं । श्रियं भां ॥ २५ ॥ ती० ऋद्धिमित्यादी- वक्ष्यति थार्थस्तु–सरामाऽहंतेअखिलसंपत्समृद्धिंददामि । मांरामेण सहसंयोजयेत्याशङ्क्यनाहंसंपदाद्यर्थी किंतुमोक्षकामी । अतो इति । असत्वंत्पादाब्जंनत्यजामीत्यभिप्रायेणाह- ऋद्धिममेत्यादिश्लोकचतुष्टयेन । हेसुभगे ममऋद्ध्यादिकंपश्य । निक्षि- वोपदि राम शर्मा (स्वतस्सिद्धविजयइत्य | वनगोचरः वनंजलंगोचरनिवासस्थानंयस्यसः । नार यर्थः । अतएवगतश्रीः गताप्राप्ता कीतिसूत्र ०] १ ङ. झ. ट. कः पुनर्नातिवर्तेत. घ. च. छ. ज. कः पुमान्नातिवर्तेत. २ ख. शीतांशुसमदर्शने. ३ क मेभार्या. ज. झ. ट. मेतं. ५ ख झ ञ ट संप्रमथ्याहृतानिमे. क. ङ. - ज. संप्रमथ्यहृतानिमे. ६ ख. घ. ङ. झ. ट. म. ७ झ. ट. चैवददामिते. ८ च. छ. ज. ञ. नैव. ९ क. ङ. च. ज. ट. इच्छमां. १० ङ. छ. झ ञ ट सुप्रभाण्यव. सुप्रभाण्यपि, ११ ङ.~~ट. भूषणानिहि. १२ ङ. ट. सुयुक्तं १३ घ. रमख १४ क. घ. मत्प्रभावात् १५ ङ. ज. ललतांबान्धवस्तव. १६ ङ. ट. यशखिनि. १७ ङ. झ ट चीरवासिना. तिस पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/८८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/८९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९१ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९६ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९७ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०१ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०६ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०७ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१११ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११६ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११७ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२१ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२६ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२७ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३१ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३६ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३७ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४१ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४६ सर्गः ३८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४३ स तं निपतितं भूमौ शरण्यः शरणागतम् ॥ वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥ ३४ ॥ न शर्म लब्ध्वा लोकेषु तमेव शरणं गतः ॥ ३५ ॥ च परिधूनं विषण्णं च सं तमायान्तमब्रवीत् || मोघं कर्तुं न शक्यं तु ब्रह्ममस्त्रं तदुच्यताम् ॥ ३६ || हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोब्रवीत ॥ ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् || दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥ ३७ ॥ J स रामाय नमस्कृत्वा राज्ञे दशरथाय च || विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥ ३८ ॥ मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् || कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ॥ ३९ ॥ सँ कुरुष्व महोत्साहः कृपां मयि नरर्षभ || त्वया नाथवती नाथ ह्यंनाथा इव दृश्यते ॥ ४० ॥ 66 66 आनृशंस्यविषयव्यवस्थास्तीति तैस्त्यक्त इत्यर्थः । | प्रातिकूल्यैकनिरतं भूमौ निपतितं देवजातितया एतदङ्गीकारे वयमपि संसर्गदोषेण नश्येम | अस्मा- भूमिमस्पृशन्तमपि भूमौ पतितं । भूमौ दुष्पुत्रं पितरि भिस्त्यागेऽनन्यगतिकत्वाद्राम एनं स्वीकरिष्यतीति | शिक्षमाणे स यथा मातुः पादयोः पतति तथापतत् । तैस्त्यक्तः महर्षिभिः “ यो विष्णुं सततं द्वेष्टि तं शरण्य: सर्वावस्थास्वपि शरणवरणाहः । शरणागतं विद्यादन्त्यरेतसं " इति विष्णुद्वेषेण चण्डालत्वात् । अनन्यगतिकतया स्वमुपागतं । वधार्हमपि रामसि- ' चण्डाल : पक्षिणां काकः " इत्युक्तेश्च । चण्डालो द्धान्तेनापि वधाई । काकुत्स्थ: कृपया पर्यपालयत नास्मद्वादमागच्छेदिति त्यक्तः । एवं रक्षकान्तरादर्श - कुलोचितस्वभावेन रक्षितवान् । कृपया अस्मदाद्या- नात् " नष्टगजो घटमप्यन्वेषते " इति न्यायेन रब्धं कार्य प्रबलकर्मणा न समाप्यते । तथा तेनार- स्वैरविवृतद्वारान्सर्वान्गृहान्गत इत्याह —त्रींल्लोका- ब्धमपि कृपया न पूर्यत इति भावः ॥ ३४ – ३५ ॥ न्संपरिक्रम्य परिक्रम्य एतदेव नवकृत्वो गतः । संप- परिधूनं परितप्तं । तदुच्यतामित्यनन्तरं । हिनस्तु, रिक्रम्य गृहस्थैरविज्ञाततया कवाटमूलेषु लीनश्चेत्यर्थः । दक्षिणाक्षि त्वच्छर इत्यथ सोब्रवीत् " इत्यर्धमनुस अपि कदाचित्कृपैषामुत्पद्येतेति मत्वा पुनःपुनर्गत | न्धेयम् ॥ ३६ – ३७ || दशरथाय स्वलोकस्थतया इत्यर्थः । अमुं निष्कास्य कवाटबन्धनं सर्वैः कृतमि - त्यर्थः । ततः किं कृतमित्यत्राह - तमेव शरणं गतः । रक्षकत्वेन प्राप्तापेक्षया हिंसकत्वेन स्थितस्य मुखमेव शीतलमित्यवस्थितः । अतस्तमेव शरणं गतः । " यदिवारावणस्स्वयं " इत्येवं स्थितो हि राम: तमेव सर्वलोकशरण्यमेव । तमेव दोषो यद्यपि न त्यजे- यमिति स्थितं । शरणं गतः निवासं गतः । न तूपा- यतया गतः । “ निवासवृक्षः साधूनां " इत्युक्तेः ॥ ३३ ॥ स तमिति ॥ सः रक्षणैकस्वभावः । तं इतिध्वनितं | वायसः तदन्तर्गतः ॥ २८ ॥ ति० दर्भसंस्तरात् पूर्वमेव मित्रभूताय || ३८ ॥ समुदीरितं प्रमुक्तं । हरत् अहरत् ॥ ३९ ॥ सः परदुःखं दृष्ट्वा न सहामहे | इत्युक्तवान् | त्वं महोत्साह: एतदनुष्ठानपर्यन्तं कुर्वन मयि अत्यन्तदुःखितायां कृपां परदुःखासहिष्णुत्वं । प्रकाशयितुमर्हसि । नरोत्तम एवंनकरोषिचेत्तव नरोत्तमत्वस्यहानिरेवस्यात् । तस्मादेतद्वचनमनुष्ठान- पर्यन्तंकृत्वा मां जीवयित्वा तवनरोत्तमत्वं परिपाल- येतिभावः । अनाथाइव अनाथेव । आर्षो गुणाभावः । आनृशंस्यं परो धर्मः | नावारोपणानन्तरं वेतनाभ्य । एकमितिशेषः ॥ ३० ॥ स० ब्राह्ममस्त्रं दर्भान्तर्गर्भितं । . तदुच्यतां एतेनवध्यमुच्यतां भार्गववदितिभावः | रामानु० तदुच्यतामितिप्रश्नानन्तरं हिनस्तिस्मसदक्षिणमितिवचनादत्र- लक्ष्यत्वेनदक्षिणाक्षिप्रदानपरंप्रतिवचनंका केनकृतमित्यवगम्यते ॥ ३६ ॥ ति० सः दक्षिणाक्षि अस्यसंहार्यभववित्युक्तः । परिरक्षितः परिरक्षितवान् । आत्मानमितिशेषः । स० प्राणेभ्यः प्राणार्थं दत्वास्थितः । परिरक्षितः रामेणेतिशेषः ॥ ३७॥ ती० एवंहनुमतेरा मैकसंवेद्यमभिज्ञानमभिधायदुःखावेशाद्राम मेवबुद्धिस्थंसंबोध्यसोपालंभंप्रार्थयते-मत्कृतइत्यादिनासार्ध- चतुष्टयेन | ति० कस्मात्क्षम से इत्यवान्तरवाक्यान्तेइत्युक्त व ती तिब्रूही तिवाक्यशेषोद्रष्टव्यइतिकतकः ॥ ३९ ॥ शि० अनाथा- [ पा० ] १ क. ग़. ङ. - ट. विवर्णच. २ झ ट . पतमानंतमब्रवीत्. ३ घ. च. - ञ. मोघमस्रं. ४ घ. च. –ञ• ब्राझंकर्तु. ५ ख काकमात्रेतद्ब्रह्मास्त्रं झ ट काकमात्रेऽपि ६ ङ. झ ञ. माऽहरत्त्वत्तः. ७ क. त्वंकुरुष्व. ८ ग. ङ. झ. ञ ट महोत्साहां. ९ ख. घ. च. अनाथेवहि. पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५१ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५६ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५७ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६१ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६६ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६७ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७१ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७६ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७७ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८१ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८६ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८७ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९१ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९६ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९७ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०१ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०६ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०७ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२११ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१६ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१७ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२१ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२६ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२७ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२८ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२९ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३० पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३१ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३२ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३३ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३४ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३५ पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३६

  1. क. च. छ. ज. ञ. वीरः
  2. क. च.-- झ. न्भीमान्
  3. क. ड. छ.---उ. पद्मवर्णैः
  4. ङ. झ. ञ. ट. स्वभावसिद्वैर्विमलैः
  5. ङ. झ. ञ. ट. र्देवकल्पैस्स
  6. क. तिष्ठन्हरिवरः
  7. झ. कुर्वन्
  8. ङ.-ट, ततोहि
  9. क. सिद्ध्यर्थे
  10. इदमर्धे च. छ. ज. पाठेषुदृश्यते
  11. ङ. झ. ञ. ट. श्वाशु. क. ख. च. छ. श्चारु
  12. झ. सवृतः
  13. ज. सलिलंच
  14. ङ. च. ज.-ट. मदमत्तः
  15. ङ.-ट. हरिणा
  16. क. च. छ. ज. ञ. सर्वशः
  17. ट. सत्वानि
  18. ङ. च. छ. झ. ञ. ट. महान्सत्व
  19. क. शब्देनोपवनानिच
  20. ङ. झ. ट. पृथुभिर्नागाः
  21. इमेचत्वारःश्लोकाः च. छ. ज. पाठेषुदृश्यन्ते
  22. क. ख. ङ, च. छ. झ. ञ. मासनभाजनं
  23. ख. सस्मितास्तस्थुः. ज. सभार्यास्तस्थुः. क. विस्मितास्तस्थुः
  24. च. छ. ज. वीक्षमाणाश्च
  25. च, छ, तितीर्षुस्समहावेगं. ज. तितीर्षुस्सुमहावेगं
  26. ङ. झ. ञ. ट. वरुणालयं
  27. क. द्रष्टुमिच्छति
  28. ङ. झ. ञ. ट. विद्याधरावाचः श्रुत्वातेषां
  29. क. ङ.---ट, तपस्विनां
  30. ङ. झ. ट. चानलोपमः
  31. ङ. झ. ञ. ट. ननादच
  32. ड.-ट. आनुपूर्व्याच
  33. ङ, झ. ञ. ट. वृत्तंतल्लाङ्गूलं
  34. क. ङ. च. छ. झ. ञ. ट. लोमभिश्चितं
  35. क. ख. ङ-- ञ. मतिवेगस्य
  36. ख ह्रियमाणइवोरगः. क. च. छ. ज. ह्रियमाणोयथोरगः
  37. ङ, छ. झ. ट. आससाद
  38. क. ख. ङ.---ट. द्रक्ष्यामिकृतश्रमः
  39. क. इत्येवमुक्त्वा.
  40. ख. वानरान्वानरर्षभः, झ. वानरोवानरोत्तमः.
  41. ङ.-ट. वेगात्तु ख. वेगेन. क. वेगात्तुतास्मिंस्ते.
  42. ठ. कोयष्टिमकान्.
  43. ङ -ट. ऊरुवेगोत्थिताः.
  44. क. तदूरु.
  45. क. नगादयः.
  46. ख. ङ.-ट, व्यवशीर्यन्त,
  47. घ. च. छ. ज. बान्धवायथा.
  48. क. तन्निवृत्तं.
  49. ङ--- ट, पुष्पौघेणसुगन्धेन.
  50. ख. नानागन्धेन.
  51. क. घ.---ट. इवोद्यन्वै.
  52. ख. ङ -ट. समुद्भूतैः.
  53. ङ. झ. ट. ताराभिरिवरामाभिः
  54. ख. श्रीमान्.
  55. क. ख. च. छ. ज. ञ. सोर्मिमालं.
  56. घ. नयनेच.
  57. च. छ. ज. चन्द्रसूर्याविवांबरे. क. घ. ङ. झ. ञ. ट. चन्द्रसूर्याविवस्थितौ.
  58. ख. यथासूर्यस्यमण्डलं. ङ ---ट. यथास्यात्सूर्यमण्डलं.
  59. घ. ङ. च. ज.- ट. ध्वजमिवोच्छ्रितं. छ. ध्वजमिवोत्थितं. ख. ध्वजइवोत्थितः.
  60. ङ.--ट. लाङ्गूलचक्रोहनुमान्.
  61. क. ञ्शुक्लदंष्टोमहाकपिः.
  62. ङ. झ. नातितात्रेण.
  63. क. यथातु.
  64. क. घ.-- ट. सतुतस्याङ्गवेगेन.
  65. घ. च. ज. ञ. जालानिउरसा. ख. मालानामुरसा.
  66. क. घ. च.---ञ. शैलवर्ष्मणा.
  67. क. अभिघ्नन्सुमहावेगः.
  68. ङ--- ट. निर्गतः.
  69. ङ. ---ट. भीमनिर्ह्लादं.
  70. क. हरिशार्दूलो.
  71. ङ. छ. झ. ट. नुद्गतान्सुमहार्णवे.
  72. क. घ. ङ. झ. ञ. ट. अत्यक्रामन्महा.
  73. क. न्महावेगांस्तरङ्गान्.
  74. क. ख. घ.---ट, समुद्धुष्टं.
  75. ख. जलमध्येजलंतदा.
  76. घ. ङ. छ. ज. ञ. ट. विबभ्राजे.
  77. च. छ. विविधास्तदा. घ. विकृतास्तदा.
  78. ङ. ज.---ट. क्रममाणं.
  79. ङ. झ. ट. भुजगाःसागरंगमाः. क. च. छ. ज. भुजगाः.
  80. क. ङ.---ट. सुपर्णमिव.
  81. ङ. झ. ट. जवे.
  82. ज. वारिचरा.
  83. ङ.---ट. पतिता.
  84. घ. न्वेगवान्कपि.
  85. ग. घ. च. आकाशे.
  86. ङ.---ट. दृश्यते.
  87. ग. घ. च.---ट. प्लवगं.
  88. च. छ. ज. ञ. ववर्षुस्तस्यपुष्पाणि. झ. ट. ववर्षुस्तत्रपुष्पाणि.
  89. क. ख. घ.---ट. वानरेश्वरं.
  90. ग. विहायसि.
  91. <