वाक्यवृत्तिः (समूलम्)

विकिस्रोतः तः
वाक्यवृत्तिः (समूलम्)
शङ्कराचार्यः
१९१०

॥ वाक्यवृत्तिः ॥

सर्गस्थितिप्रलयहेतुमचिंत्यशक्तिं
 विश्वेश्वर विदितविश्वमनतमूर्तिम् ।।
निर्मुक्तबंधनमपारसुखांबुराशिं
 श्रीवल्लभ विमलबोधघनं नमामि ॥ १ ॥
यस्य प्रसादादहमेव विष्णु-
 र्मय्येव सर्व परिकल्पितं च ॥
इत्थं विजानामि सदात्मरूपं
 तस्यांघ्रिपद्म प्रणतोऽस्मि नित्यम् ॥२॥
तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानसः ।
शमादिसाधनैर्युक्तः सद्गुरु परिपृच्छति ॥ ३ ॥
अनायासेन येनास्मान्मुच्येय भवबंधनात् ।
तन्मे संक्षिप्य भगवन्केवल कृपया वद ॥ ४ ॥
साध्वी ते वचनव्यक्तिः प्रतिभाति वदामि ते ।
इद तदिति विस्पष्ट सावधानमनाः शृणु ॥ ५ ॥
तत्त्वमस्यादिवाक्योत्थ यज्जीवपरमात्मनोः ।
तादात्म्यविषय ज्ञान तदिद मुक्तिसाधनम् ॥ ६ ॥
को जीवः क' परश्चात्मा तादात्म्य वा कथ तयोः ।।
तत्त्वमस्यादिवाक्य वा कथ तत्प्रतिपादयेत् ॥ ७ ॥
अत्र ब्रूमः समाधान कोऽन्यो जीवस्त्वमेव हि ॥
यस्त्वं पृच्छसि मां कोऽह ब्रह्मैवासि न संशयः ॥ ८॥
पदार्थमेव जानामि नाद्यापि भगवन् स्फुटम् ।।
अह ब्रह्मेति वाक्यार्थं प्रतिपद्ये कथ वद ।। ९ ॥
सत्यमाह भवानत्र विगानं नैव विद्यते ॥

हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह ॥.१०॥
अतःकरणतद्वृत्तिसाक्षी चैतन्यविग्रहः ।।
आनदरूपः सत्यः सन्किं नात्मान प्रपद्यसे ||2||
सत्यानदस्वरूप धीसाक्षिण ज्ञानविग्रहम् ।।
चिंतयात्मतया नित्य त्यक्त्वा देहादिगा धियम् ॥-231
रूपादिमान्यतः पिंडस्ततो नात्मा घटादिवत् ।। -
वियदादिमहाभूतविकारत्वाच्च कुभवत् ॥ १३ ॥
अनात्मा यदि पिंडोऽयमुक्तहेतुबलान्मतः ॥
करामलकवत्साक्षादात्मान प्रतिपादय ।। १४..
घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा ।।
देहद्रष्टा तथा देहो नाहमित्यवधारय ।। १५ ॥
एवमिंद्रियदृढ्नाहमिंद्रियाणीति निश्चिनु ।।
मनो बुद्धिस्तथा प्राणो नाहमित्ववधारय ।। १६ ।।
संघातोऽपि तथा नाहमिति दृश्यविलक्षणम् ॥
द्रष्टारमनुमानेन निपुण सप्रधारय ॥ १७ ।।
देहेन्द्रियाढयो भावा हानादिव्यापृतिक्षमाः ॥
यस्य सनिधिमात्रेण सोऽहमित्यवधारय ।। १८॥
अनापन्नविकार. सन्नयस्कातवदेव य. ।।
बुद्ध्यादींश्चालयेत्प्रत्यक् सोऽहमित्यवधारय ॥ १९॥
अजडात्मवदाभान्ति यत्सान्निध्याज्जडा अपि.॥
देहेद्रियमनःप्राणाः सोऽहमित्यवधारय ।। २० ।। .
अगमन्मे मनोऽन्यत्र साप्रत च स्थिरीकृतम् ।।.
एव यो वेद धीवृत्तिं सोऽहमित्यवधारय ।। २१ ।।
स्वप्नजागरिते सुप्तिं भावाभावौ धिया तथा ... ,
यो वेत्त्यविक्रियः साक्षात्सोऽहमित्यवधारय ॥ २२ ॥

घटावभासको दीपो घटादन्यो यथेष्यते ॥
देहावभासको देही तथाऽहं बोधविग्रहः ॥ २३,
पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः ।।
द्रष्टा सर्वप्रियतमः सोऽहमित्यवधारय ॥ २४ ॥
परप्रेमास्पदतया मा न भूवमहं सदा ।।
भूयासमिति यो द्रष्टा सोऽहमित्यवधारय ॥ २५ ॥
यः साक्षिलक्षणे बोधस्त्वपदार्थः स उच्यते ।।
साक्षित्वमपि बोद्धृत्वमविकारितयाऽऽत्मनः ।। २६ ॥
देहेंद्रियमनः प्राणाहकृतिभ्यो विलक्षणः ।।
प्रोज्झिलाशेषषड्भावविकारस्त्वपदाभिधः ॥ २७ ॥
त्वमर्थमेव निश्चित्य तदर्थ चिंतयेत्पुनः ।।
अतद्वयावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥ २८ ॥
निरस्तीशेषससारदोषोऽस्थूलादिलक्षणः ।।
अदृश्यत्वादिगुणकः पराकृततमोमल' ॥ २९ ॥
निरस्तातिशयानदः सत्यः प्रज्ञानविग्रहः ।।
सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥ ३० ॥
सर्वज्ञत्व परेशत्व तथा सपूर्णशक्त्तिा ।।
वेदैः समर्थ्यते यरय तद्ब्रह्मेत्यवधारय ॥ ३१ ॥
यज्ज्ञानात्सर्वविज्ञान श्रुतिषु प्रतिपादितम् ॥
मृदाद्यनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ॥ ३२ ॥
यदानंत्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ ।।
तत्कार्यत्व प्रपंचस्य तद्ब्रह्मेत्यवधारय ।। ३३ ॥
विजिज्ञास्यतया यच्च वेदान्तेषु मुमुक्षुभिः ।।
समर्थ्यतेऽतियत्तेन तद्ब्रह्मेत्यवधारय ।। ३४ ॥
'जीवात्मना प्रवेशश्च नियन्तृत्व च तान्प्रति ॥

श्रूयते यस्य वेदेषु तद्ब्रह्म्येत्यवधारय ॥ ३५ ॥
कर्मणा फलदातृत्व यस्यैव श्रूयते श्रुतौ ॥-
जीवाना हेतुकर्तृत्व तद्ब्रह्मेत्यवधारय ।। ३६ ॥ ..
तत्त्वंपदार्थौ निर्णीतौ वाक्यार्थश्चित्यतेऽधुना ।
तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः ॥ ३७॥
ससर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः ॥
अखडैकरसत्वेन वाक्यार्थो विदुषा मतः ॥ ३८ ॥
प्रत्यग्बोधो य आभाति सोऽद्वयानंदलक्षणः ॥
अद्वयानदरूपश्च प्रत्यग्बोधैकलक्षणः ।। ३९ ।।
इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् ।।
अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि ॥ ४० ॥
तदर्थस्य च पारोक्ष्य यद्येव किं ततः शृणु ।।
पूर्णानंदैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥ ४ ॥
तत्त्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने ।
लक्ष्यौ तत्त्वपदार्थौ द्वावुपादाय प्रवर्तते ॥ ४२ ॥
हित्वा द्वौ शबलौ वान्यौ वाक्य वाक्यार्थबोधने ।
यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात् ।। ४३ ॥
आलबनतया भाति योऽस्मत्प्रत्ययशब्दयोः ॥
अंतःकरणसंभिन्नबोधः स त्वपदाभिधः ॥ ४४ ।।
मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः ॥
पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥ ४५ ॥
प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता ॥
विरुध्यते यतस्तस्माल्लक्षणा सप्रवर्तते ॥ ४६ ॥
मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे ।।
मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते ॥ ४७ ।।

तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा ॥
सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा !! ४८ ।।
अहं ब्रह्मेति वाक्यार्थबोधो यावद्दृढीभवेत् ॥
शमादिसहितस्तावदभ्यस्येच्छ्रवणादिकम् ॥ ४९ ॥
श्रुत्याचार्यप्रसादेन दृढो बोधो यदा भवेत् ॥
निरस्ताशेषसंसारनिदानः पुरुषरतदा ५० ॥
विशीर्णकार्यकरणे भूतसूक्ष्मैरनावृतः ।।
विमुक्तकर्मनिगलः सद्य एव. विमुच्यते ।। ५१ ।।
प्रारब्धकर्मवेगेण जीवन्मुक्तो यदा भवेत् ।।
कंचित्कालमनारब्धकर्मवधस्य संक्षये ॥ ५२ ।।
निरस्तातिशयानदं वैष्णव परम पदम् ॥
पुनरावृत्तिरहित कैवल्य प्रतिपद्यते ॥ ५३ ।।

॥ इति वाक्यवृत्तिः संपूर्णा ॥

"https://sa.wikisource.org/w/index.php?title=वाक्यवृत्तिः_(समूलम्)&oldid=289394" इत्यस्माद् प्रतिप्राप्तम्