वर्गः:न्यायदर्शनम्

विकिस्रोतः तः

न्यायसूत्राणामपरं नाम आन्विक्षिकी वर्तते। महर्षि गौतमद्वारा जन्मप्राप्तमिदं न्यायशास्त्रं महर्षि वात्स्यायनेन भाष्यविधानेन परिष्कृतम्।

    योऽक्ष्पादमृषिं न्यायः प्रत्यगाद्वदतां वरम्।
    तस्य वात्स्यायन इदं भाष्यजातमवर्तयत्॥ -न्या.भा

उपवर्गाः

४ इत्येषु वर्गेऽस्मिन् ४ उपवर्गाः आहत्य ४ सन्ति

"न्यायदर्शनम्" वर्गेऽस्मिन् विद्यमानानि पृष्ठानि

वर्गेऽस्मिन् अधो लिखितं८ पृष्ठानि आहत्य ८ पृष्ठानि विद्यन्ते

"https://sa.wikisource.org/w/index.php?title=वर्गः:न्यायदर्शनम्&oldid=270427" इत्यस्माद् प्रतिप्राप्तम्