वराहपुराणम्/अध्यायः २०९

विकिस्रोतः तः
← अध्यायः २०८ वराहपुराणम्
अध्यायः २०९
[[लेखकः :|]]
अध्यायः २१० →

अथ पतिव्रतामाहात्म्य वर्णनम् ।।
नारद उवाच ।।
कर्मणा केन राजेन्द्र तपसा वा तपोधनाः ।।
उत्तमां च गतिं यांति कृष्णवासः प्रशंस मे ।।१।।
एवमुक्तस्तु धर्मात्मा नारदेनाब्रवीत्तदा ।।
यम उवाच ।।
न तस्य नियमो विप्र तपो नैव च सुव्रत ।। २ ।।
उपवासो न दानं वा न देवो वा महामुने ।।
यादृशी तु भवेद्विप्र शृणु तत्त्वं समासतः ।। ३ ।।
प्रसुप्ते या प्रस्वपिति जागर्ति विबुधे स्वयम् ।।
भुङ्क्ते तु भोजिते विप्र सा मृत्युं जयति धुवम् ।।४ ।।
मौने मौना भवेद्या तु स्थिते तिष्ठति या स्वयम् ।।
सा मृत्युं जायते विप्र नान्यत्पश्यामि किंचन ।।५ ।।
एकदृष्टिरेकमना भर्त्तुर्वचनकारिणी ।।
तस्या बिभीमहे सर्वे ये तथान्ये तपोधन ।। ६ ।।
देवानामपि सा साध्वी पूज्या परमशोभना ।।
भर्त्रा चाभिहिता यापि न प्रत्याख्यायिनी भवेत् ।।७।।
वर्त्तमानापि विप्रेन्द्र प्रत्याख्यातापि वा सदा ।।
न दैवतं सम्प्रयाति पत्युरन्यं कदाचन ।। ८ ।।
सा न मृत्युमुखं याति एवं या स्त्री पतिव्रता ।।
एवं या तु भवेन्नित्यं भर्त्तुः प्रियहिते रता ।। ९ ।।
अनुवेष्टनभावेन भर्त्तारमनुगच्छति ।।
सा तु मृत्युमुखद्वारं न गच्छेद्ब्रह्मसम्भव ।। 209.१० ।।
एष माता पिता बन्धुरेष मे दैवतं परम् ।।
एवं शुश्रूषते या तु सा मां विजयते सदा ।।११।।
पतिव्रता तु या साध्वी तस्यां चाहं कृताञ्जलिः ।।
भर्तारमनुध्यायन्ती भर्त्तारमनुगच्छती ।। १२ ।।
भर्त्तारमनुशोचन्ती मृत्युद्वारं न पश्यति ।।
गीतवादित्रनृत्यानि प्रेक्षणीयान्यनेकशः ।। १३ ।।
न शृणोति न पश्येद्या मृत्युद्वारं न पश्यति ।।
स्नान्ती च तिष्ठती वापि कुर्वन्ती वा प्रसाधनम् ।। १४ ।।
नान्यं या मनसा पश्येन्मृत्युद्वारं न पश्यति ।।
देवता अर्चयन्तं वा भुज्यमानमपि द्विज ।। १५ ।।
पतिं न त्यजते चित्तान्मृत्युद्वारं न पश्यति ।।
भानौ चानुदिते वापि उत्थाय च तपोधन ।। १६ ।।
गृहं मार्जयते नित्यं मृत्युद्वारं न पश्यति ।।
चक्षुर्देहश्च भावश्च यस्या नित्यं सुसंवृतम् ।। १७ ।।
शौचाचारसमायुक्ता सापि मृत्युं न पश्यति।।
भर्त्तुर्मुखं प्रपश्येद्या भर्त्तुश्चित्तानुसारिणी ।। १८ ।।
वर्त्तते च हिते भर्त्तुर्मृत्युद्वारं न पश्यति ।।
एवं कीर्त्तिमतां लोके दृश्यन्ते दिवि देवताः ।। १९ ।।
मानुषाणां च भार्या वै तत्र देशे तु दृश्यते ।।
कथितैव पुरा विप्र आदित्येन पतिव्रता ।। 209.२० ।।
मया तस्मात्तु विप्रर्षे यथावृत्तं यथाश्रुतम् ।।
गुह्यमेतत्ततो दृष्ट्वा पूजयामि पतिव्रताः ।। २१ ।।
इति श्रीवराहपुराणे संसारचक्रे पतिव्रतामाहात्म्यंनाम नवाधिकद्विशततमोऽध्यायः ।। २०९ ।।