वराहपुराणम्/अध्यायः २०४

विकिस्रोतः तः
← अध्यायः २०३ वराहपुराणम्
अध्यायः २०४
[[लेखकः :|]]
अध्यायः २०५ →

अथ दूतप्रेषणवर्णनम् ।।
ऋषिरुवाच ।।
इदं चैवापरं तस्य वदतो हि मया श्रुतम् ।।
चित्रगुप्तस्य विप्रेन्द्रा वचनं लोकशासिनः ।।१।।
दूरेऽसाविति किं कार्यं न क्षयोऽस्त्यस्य कर्मणः ।।
किं कृपां कुरुते तस्मिन्गृहाण जहि मा व्यथः ।।२।।
व्रीडितः किम्भवाञ्ज्ञातं किं तिष्ठति पराङ्मुखः ।।
किं न गच्छसि वेगेन किं त्वया सुचिरं कृतम् ।। ३ ।।
गच्छ गच्छ पुनस्तत्र शीघ्रं चैनमिहानय ।।
अशक्तोऽस्मीति किं रोषमर्हन्ते दर्पमीदृशम् ।। ४ ।।
किं त्वं वदसि दुर्बुद्धे विवाहस्तस्य वर्त्तते ।।
ऊर्ध्वरेतास्तपस्वीति त्वं मां भाषयसे कथम् ।। ५ ।।
किं त्वं वदसि गर्ह्यं च मुहूर्त्तं परिपालय ।।
रमते कान्तया सार्द्धमिति किं त्वं प्रभाषसे ।। ६ ।।
पतिव्रतेति साध्वीति रहस्यं भाषसे पुनः।।
किं किं वदसि बालो हि निशि चैवागतो गृहम् ।। ७ ।।
आनीयते कथं ज्ञात्वा भोक्तुकामं कथं हरे ।।
जलशायिनं कथं चैव दातुकामं कथं हरे ।।८।।
धार्मिका यूयमेवात्र अहमेको नृशंसवत् ।।
यात यात तथा दृष्ट्वा यथाकालोऽनतिक्रमेत् ।। ९ ।।
शीघ्रं त्वं भव सर्पो हि व्याघ्रस्त्वं च सरीसृपः ।।
जले ग्राहो भव त्वं हि त्वं कृमिस्त्वं सरीसृपः।।204.१०।।
नरकानुगतस्त्वं हि व्याधिभूतः समाश्रयः ।।
अतीसारो भव त्वं हि त्वं छर्दिस्त्वं पुनर्भवः।।।।
कर्णरोगो विषूची च नित्यरोगश्च सम्भवः ।।
ज्वरो भव महाघोरो जले ग्राहो दुरासदः।।१२।।
वातव्याधिस्तथा घोरस्तथैव त्वं जलोदरः।।
अपस्मारस्त्वमुन्मादो वातरोगस्तथैव च ।।१३।।
विभ्रमस्त्वं भवेच्छीघ्रं विष्टम्भश्च पुनर्भव ।।
व्याधिर्भव महाघोरो ह्ययं तृष्णां तु विन्दतु।।१४।।
यथाकालं यथादृष्टं तावत्कालोऽत्र तिष्ठतु ।।
कालसंहरणे वापि शुभस्यागमनेऽपि वा ।। १५ ।।
यूयं च कृतकर्माणस्ततो मोक्षमवाप्स्यथ ।।
द्रुतं द्रवत वेगेन सर्वे गच्छत मा चिरम् ।। १६ ।।
वराज्ञा धर्मराजस्य या मया समुदाहृता ।।
एकाहं क्षपयेस्तत्र द्विरात्रं तत्र मा चिरम् ।। १७ ।।
त्रिरात्रं वै चतूरात्रं षड्रात्रं दशरात्रकम् ।।
पक्षं वा मासमेकं वा बहून्मासांस्तथापि वा ।। १८ ।।
क्षपयित्वा यथाकालं ततो मोक्षमवाप्स्यथ ।।
भूतात्मा मोहवांस्तत्र करुणः कष्टमेव च ।। १९ ।।
यस्मिन्यस्मिंस्तु कालेऽहं यावतश्च श्रयाम्यहम् ।।
तस्मिंस्तस्मिन्महाकालं यूयं तत्कर्त्तुमर्हथ ।।204.२०।।
विनियोगा मया सूक्ता यथापूर्वं यथाश्रुतम् ।।
जाग्रतं वा प्रमत्तं वा यथा कालो न सम्पतेत् ।। २१ ।।
यत्नात्तथा तु कर्त्तव्यं भवद्भिर्मम शासनात् ।।
अभयं चात्र यच्छामि ब्राह्मणेभ्यो न संशयः ।। २२ ।।
तस्माद्यात ऋषिभ्यश्च स्त्रीभ्यश्चैव महाबलाः ।।
यातनाया न भेतव्यमहमाज्ञापयामि वः ।। २३ ।।
यथावाच्यं च कुरुत यथा कालो न गच्छति ।।
यथाकामं प्रकुरुत यच्च दृष्टं यथा तथा ।। २४ ।।
मयाज्ञप्ता विशेषेण मृत्युना सह सङ्गतः ।।
यथा वीरो महातेजाश्चित्रगुप्तो महायशाः ।।२५ ।।
यथाब्रवीत्स्वयं रुद्रो यथा शक्रः शचीपतिः ।।
यथाज्ञापयते ब्रह्मा चित्रगुप्तस्तथा प्रभुः ।। २६ ।।
इति श्रीवराहपुराणे संसारचक्रे दूतप्रेषणं नाम चतुरधिकद्विशततमोऽध्यायः ।। २०४ ।।