लिङ्गपुराणम्/विषयानुक्रमणिका

विकिस्रोतः तः

पूर्वभागः

१. लिङ्गोद्भवप्रतिज्ञा
२. विषयानुक्रमणिका
३ प्राकृतप्राथमिकसर्गवर्णनम्
४. सृष्टिप्रारम्भः
५. प्रजासर्गः
६. शिवस्तवः
७. मनुव्यासयोगेश्वरतच्छिष्यनिरूपणम्
८. अष्टाङ्गयोगः
९. योगान्तरायाः
१०. भक्तिभावः
११. सद्योजातमाहात्म्यम्
१२. वामदेव्यमाहात्म्यम्
१३. तत्पुरुषमाहात्म्यम्
१४. अघोरोत्पत्तिः
१५. अघोरेशमाहात्म्यम्
१६. ईशानमाहात्म्यम्
१७. लिङ्गोद्भवः
१८. विष्णुस्तवः
१९. विष्णुप्रबोध
२०. ब्रह्मप्रबोधनम
२१. ब्रह्मविष्णुस्तुतिः
२२. रुद्रोत्पत्तिः
२३. सद्योजातादिसम्भवः, गायत्रीमहिमा च
२४. व्यासयोगावतारतच्छिष्यवर्णनम्
२५. लिङ्गार्चनविधिः, स्नानाचमनविधिश्च
२६. पञ्चयज्ञविधानम्
२७. लिङ्गार्चनविधिः
२८. आभ्यन्तरार्चा
२९. दारुवनस्थऋषिवृत्तम्, सुदर्शनाख्यानम्, क्रमसंन्यासः
३०. श्वेतकथा
३१. शिवदर्शनम्, शिवस्तुतिः
३२. दारुवनस्थऋषिकृतः शिवस्तवः
३३. शिवस्तवमाहात्म्यम्
३४. भस्मस्नानादिसेव्यत्वप्रकारः, योगिप्रशंसा च
३५. क्षुपाभिधनृपपराभवः
३६. क्षुपकृतं वैष्णवं स्तोत्रम्, विष्णोर्दधीचात्पराभवः
३७. ब्रह्मणे वरप्रदानम्
३८. ब्रह्मणः सर्गः
३९. युगधर्मः, पुराणक्रमः
४०. चतुर्युगपरिमाणं युगधर्मवर्णनं च
४१. ब्रह्मविष्णुरुद्राणां सर्गः
४२. नन्दीश्वरोत्पत्तिः
४३. नन्दीश्वराभिषेकः
४४. नन्दीश्वराभिषेकः
४५. पातालवर्णनम
४६. द्वीपद्वीपेश्वरकथनम्
४७. भारतवर्षकथनम्
४८. मेरोर्मानादिवर्णनम् । पुर्यष्टकवर्णनम्
४९. जम्बूद्वीपस्य विग्रहः, वर्षाकाराः पर्वताश्च
५०, नानागिरिवरेषु शक्रादीनां पुराण्यायतनानि च
५१. शिवस्य रम्याणि चतुःस्थानानि
५२. गङ्गोत्पत्तिः,नववर्षवर्णनम्, भुवनकोशस्वभाववर्णनम्
५३ भुवनकोशविन्यासनिर्णयः
५४. ज्योतिश्चक्रे सूर्यगत्यादिकथनम्
५५. सूर्यरथनिर्णयः
५६. सोमवर्णनम
५७. ज्योतिश्चक्रे ग्रहाचारकथनम्
५८ सूर्याद्यभिषेककथनम्
५९. सूर्यरश्मिस्वरूपकथनम्
६०. ग्रहप्रकृतिनिरूपणम्, सूर्यसप्तरश्मीनां वर्णनम्
६१. ग्रहसंख्यावर्णनम्
६२. ध्रुवसंस्थानवर्णनम्
६३. देवादिसृष्टिकथनम्
६४. वासिष्ठकथनम्
६५. रुद्रसहस्रनामकथनम्
६६. सूर्य-सोमवंशीयनृपाणां चरितम्
६७. ययातिचरितम्
६८. ज्यामघवंशवर्णनम्
६९. सोमवंशानुकीर्तनम्
७०. सष्टिविस्तरः
७१. पुरदाहे नन्दिकेश्वरवाक्यम्
७२ त्रिपुरदाहे ब्रह्मस्तवः
७३. ब्रह्मप्रोक्तलिङ्गार्चनविधिः
७४. शिवलिंगभेदसंस्थापनादिवर्णनम्
७५. शिवाद्वैतकथनम
७६. शिवमूर्तिप्रतिष्ठाफलकथनम्
७७. उपलेपनादिकथनम्
७८. भक्तिमहिमा
७९. शिवार्चनविधिः
८०. पाशुपतव्रतमाहात्म्यम्
८१. पशुपाशविमोचनलिंगपूजादिकथनम्
८२. व्यपोहनस्तवनिरूपणम्
८३. शिवव्रतकथनम्
८४. उमामहेश्वरव्रतम्
८५. पञ्चाक्षरमाहात्म्यम्
८६. ध्यानज्ञानमाहात्म्यम्
८७. मुनिमोहशमनम्, मायाव्यपोहनम्
८८. पाशुपतयोगः
८९ सदाचारकथनम्
९०. यतिप्रायश्चित्तम्
९१. अरिष्टकथनम्
९२. वाराणसीश्रीशैलमाहात्म्यकथनम्
९३. अन्धकस्य निग्रहः, वरलाभः, गाणपत्यम्
९४- वराहप्रादुर्भावः
९५. हिरण्यकशिपुवधः, नृसिंहचरितम्
९६. शरभप्रादुर्भावः
९७. जलन्धरवधः
९८. शिवसहस्रनाम
९९. देवीसम्भवः, दक्षयज्ञविध्वंसः
१००. दक्षयज्ञविध्वंसः
१०१. मदनदाहः
१०२. उमास्वयंम्वरः
१०३. उमामहेश्वरविवाहः
१०४. देवस्तुतिः
१०५. विनायकोत्पत्तिः
१०६ शिवताण्डवकथनम्
१०७. उपमन्युचरितम्
१०८. पाशुपतव्रतम्

उत्तरभागः
१. कौशिकवृत्तम्
२. विष्णुमाहात्म्यम्
३. वैष्णवगीतकथनम्
४ विष्णुभक्तकथनम्
५. श्रीमत्याख्यानम्
६. अलक्ष्मीवृत्तम्
७. द्वादशाक्षरप्रशंसा
८. अष्टाक्षरमन्त्रः
९. पाशुपतव्रतम्
१०. महेशमहिमा
११. शिवाशिवयोर्मुख्यरूपम्
१२. महेश्वरस्य विश्वरूपत्वम्
१३. महेश्वरस्याष्टौ मूर्तयः
१४. महेश्वरस्य पञ्चब्रह्माह्वयानि स्वरूपाणि
१५. महेश्वरस्य सर्वरूपत्वम्
१६. शिवतत्त्ववर्णनम्
१७. शिवमाहात्म्यम्
१८. पाशुपतव्रतम्
१९. शिवपूजाविधानम्
२०. शैवदीक्षाविधिः
२१. शैवदीक्षाविधिः
२२. शिवध्यानम्
२३. शिवार्चनम्
२४. शिवार्चनम
२५. यज्ञीयं शिवार्चनम्
२६. अघोरार्चनम्
२७. जयाभिषेकः
२८. तुलापुरुषदानविधिः
२९. हिण्यगर्भदानविधिः
३०. तिलपर्वतदानम्
३१ सूक्ष्मतिलपर्वतदानम्
३२. सुवर्णमेदिनीदानम्
३३. कल्पपादपदानम्
३४. गणेशेशदानम्
३५. हेमधेनुदानम्
३६. लक्ष्मीदानम्
३७. तिलधेनुदानम
३८. गोसहस्रदानम्
३९. हिरण्याश्वदानम्
४०. कन्यादानम्
४१. सुवर्णवृषदानम्
४२. गजदानम
४३ लोकपालाष्टकम्
४४. विष्णुदानम्
४५. जीवच्छ्राद्धविधिः
४६. लिङ्गप्रतिष्ठा
४७. लिङ्गप्रतिष्ठा
४८. गायत्रीपूजा
४९. अघोरस्थापना
५०. अघोरमन्त्राः
५१. वज्रेश्वरीविद्या
५२. षट्कर्मविद्या
५३. मृत्युञ्जयविधिः
५४. त्र्यम्बकपूजाविधिः
५५. योगभेदाः, मोक्षप्रदं ज्ञानम्, शिवपुराणमहिमा