लक्ष्मीलहरिः

विकिस्रोतः तः
लक्ष्मीलहरिः
पण्डितराजः जगन्नाथः
१९३२

पण्डितराजश्रीजगन्नाथविरचिता
लक्ष्मीलहरिः ।

समुन्मीलन्नीलाम्बुजनिकरनीराजितरुचा-
मपाङ्गानां भङ्गैरमृतलहरीश्नेणिमसृणैः ।

ह्रिया हीनं दीनं भृशमुदरलीनं करुणया
हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ १॥

समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः
करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि ।
यमासाद्योन्माद्यहिपनियुक्तगण्डस्थलगल-
न्मदक्लिनद्वारो भवति सुखसारो नरपतिः ॥ २ ॥

उरस्यस्य अश्यत्कबरभरनियंत्सुमनसः
पतन्ति स्वर्वालाः स्मरशरपराधीनमनसः ।
सुरास्तं गायन्ति स्फुरिततनु गङ्गाधरमुखा-
स्तवायं दृक्पातो यदुपरि कृपातो विलसति ॥ ३॥

समीपे संगीतखरमधुरभङ्गी मृगदृशां
विदूरे दानान्धद्विरदकलभोदामनिनदः ।
बहिद्वारे तेषां भवति यहेषाकलकलो
दृगेषा ते येषामुपरि कमले देवि सदया ॥ ४ ॥

अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो
जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः ।
उदञ्चत्पीयूषाम्बुधिलहरिलीलामनुहर-
नपाङ्गस्तेऽमन्दं मम कलुषवृन्दं दलयतु ॥ ५ ॥

नमन्मौलिश्रेणित्रिपुरपरिपन्धिप्रतिलस-
कपर्दव्यावृत्तिस्फुरितफणिफूत्कारचकितः ।
लसत्फुल्लाम्भोजम्रदिमहरणः कोऽपि चरण-
श्चिरं चेतश्चारी मम भवतु वारीशदुहितुः ॥ ६॥

अवालानां दीक्षागुरुरपि च लाक्षारुणरुचां
नियन्त्री बन्धूकद्युतिनिकरबन्धूकृतिपटुः ।
नृणामन्तर्धान्तं निविडमपहर्तुं तव किल
प्रभातश्रीरेषा चरणरुचिवेषा विजयते ॥ ७ ॥

प्रभातप्रोन्मीलकमलवनसंचारसमये
शिखाः किंजल्कानां विदधति रुजं यत्र मृदुलाः ।
तदेतन्मातस्ते चरणमरुणश्लाघ्यकरुणं
कठोरा मद्वाणी कथमियमिदानीं प्रविशतु ॥ ८॥

स्मितज्योत्स्नामज्जट्विजमणिमयूखामृतझरै-
र्निषिञ्चन्तीं विश्वं तव विमलमूर्तिं स्मरति यः ।
अमन्दं स्यन्दन्ते वदनक्रमलादस्य कृतिनो
विविक्तौ वैकल्पाः सततमविकल्पा नवगिरः ॥९॥

शरौ मायाबीजौ हिमकरकलाक्रान्तशिरसौ
विधायोर्धं बिन्दुं स्फुरितमिति वीजं जलधिजे ।
जपेद्यः स्वच्छन्दं स हि पुनरमन्दं गजघटा-
मदभ्राम्यद्भुङ्गैर्मुखरयति वेश्मानि विदुषाम् ॥ १० ॥

स्मरो नामं नामं त्रिजगदभिरामं तव पदं
प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु ।
यया पातं पातं पदकमलयोः पर्वतचरो
हरो हा रोषार्द्रामनुनयति शैलेन्द्रतनयाम् ॥ ११ ॥

हरन्तो निःशकं हिमकरकलानां रुचिरतां
किरन्तः खच्छन्दं किरणमयपीयूषनिकरम् ।
विलुम्पन्तु प्रौढा हरिहृदयहाराः प्रियतमा
ममान्तः संतापं तव चरणशोणाम्बुजनखाः ॥ १२ ॥

मिषान्माणिक्यानां विगलितनिमेषं निमिषता-
ममन्दं सौन्दर्यं तव चरणयोरम्बुधिसुते ।
पदालंकाराणां जयति कलनिकाणनपटु-
रुदञ्चन्नुद्दामः स्तुतिवचनलीलाकलकलः ॥ १३ ॥

मणिज्योत्स्नाजालैर्निजतनुरुचा मांसलतया
जटालं ते जङ्घायुगलमघभङ्गाय भवतु ।

भ्रमन्ती यन्मध्ये दरदलितशोणाम्बुजरुचा
दृशां माला नीराजनमिव विधत्ते मुररिपोः ॥ १४ ॥

हरद्गर्वं सर्वं करिपतिकराणां मृदुतया
भृशं भाभिर्दम्भं कनकमयरम्भावनिरुहाम् ।
लसज्जानुज्योत्सातरणिपरिणद्धं जलधिजे
तवोरुद्वन्द्वं नः श्लथयतु भवोरुज्वरभयम् ॥ १५ ॥

कलक्काणां काञ्ची मणिगणजटालामधिवह-
न्वसानः कौसुम्भं वसनमसनं कौस्तुभरुचाम् ।
मुनिनातैः प्रातः शुचिवचनजातैरतिनुतं
नितम्बस्ते बिम्बं हसति नवमम्बाम्बरमणेः ॥ १६ ॥

जगन्मिथ्याभूतं मम निगदतां वेदवचसा-
मभिप्रायो नाद्यावधि हृदयमध्याविशदयम् ।
इदानीं विश्वेषां जनकमुदरं ते विमृशतो
विसंदेहं चेतोऽजनि गरुडकेतोः प्रियतमे ॥ १७ ॥

अनल्पैर्वादीन्द्ररगणितमहायुक्तिनिव है-
निरस्ता विस्तारं क्वचिदकलयन्ती तनुमपि ।
असख्यातिव्याख्याधिकचतुरिमाख्यातम हिमा
बलग्ने लग्नेयं सुगतमतसिद्धान्तसरणिः ॥ १८ ॥

निदानं शृङ्गारप्रकरमकरन्दस्य कमले
महानेवालम्बो हरिनयनरोलम्बवरयोः ।
निदानं शोभानां निधनमनुतापस्य जगतो
जवेनाभीति मे दिशतु तव नाभीसरसिजम् ॥ १९ ॥

गीरामुद्वेलां प्रथमरसकल्लोलमिलितां
विगाडं ते नाभीविमलसरसीं गौर्मम मनाक् ।
पदं यावन्न्यस्यत्यहह विनिमनैव सहसा
नहि क्षेमं सूते गुरुमहिमभूतेष्वविनयः ॥ २० ॥

कुचौ ते दुग्धाम्भोनिधिकुलशिखामण्डनमणे
हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम् ।
त्रिलोकीलावण्याहरणनबलीलानिपुणयो-
र्ययोदत्ते भूयः करमखिलनाथो मधुरिपुः ॥ २१ ॥

हरक्रोधनस्यन्मदननवदुर्गद्वयतुला
दधत्कोकद्वन्द्वद्युतिदमनदीक्षाधिगुरुताम् ।
तवैतद्वक्षोजद्वितयमरविन्दाक्षमहिले
मम स्वान्तध्वान्तं किमपि च नितान्तं गमयतु ॥ २२ ॥

अनेकब्रह्माण्डस्थितिनियमलीलाविलसिते
दयापीयूषाम्भोनिधिसहजसंवासभवने ।
विधोश्चित्तायामे हृदयकमले ते तु कमले
मनाङ् मन्निस्तारस्मृतिरपि च कोणे निवसतु ॥ २३ ॥

मृणालीनां लीलाः सहजलवणिम्ना लघयतां
चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु कः।
लुठन्ति स्वच्छन्दं मरकतशिलामांसलरुचः
श्रुतीनां स्पर्धा ये दधत इव कण्ठे मधुरिपोः ॥ २४ ॥

अलभ्यं सौरभ्यं कविकुलनमस्या रुचिरता
तथापि त्वद्धस्ते निवसदरविन्दं विकसितम् ।
कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधी
गुणोत्कर्षाघानं प्रथितमुपमानं समजनि ॥ २५ ॥

अनल्पं जल्पन्तु प्रतिहतधियः पल्लवतुला
रसज्ञामज्ञानां क इव कमले मन्थरयतु ।
त्रपन्तु श्रीभिक्षावितरणवशीभूतजगतां
कराणां सौभाग्यं तव तुलयितुं तुङ्गरसनाः ॥ २६ ॥

समाहारः श्रीणां विरचितविहारो हरिदृशां
परीहारो भक्तप्रभवभवसंतापसरणेः ।

प्रहारः सर्वासामपि च विपदां विष्णुदयिते
ममोद्धारोपायं तव सपदि हारो विमृशतु ॥ २७ ॥

अलं कुर्वाणानां मणिगणघृणीनां लवणिमा
यदीयाभिर्भाभिर्भजति महिमानं लघुरपि ।
सुपर्वश्रेणीनां जनितपरसौभाग्यविभवा-
स्तवाङ्गुल्यस्ता मे ददतु हरिवामेऽभिलपितम् ॥ २८॥

तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं
तव ग्रीवालक्ष्मीलवपरिचयादाप्तविभवम् ।
हरिः कम्बु चुम्बत्यथ वहति पाणौ किमधिकं
वदामस्तत्रायं प्रणयवशतोऽस्यै स्पृह्यति ॥ २९ ॥

अभूदप्रत्यूहः सकलहरिदुल्लासनविधि-
र्विलीनो लोकानां स हि नयनतापोऽपि कमले ।
तवास्मिन्पीयूषं किरति वदने रम्यवदने
कुतो हेतोश्चेतो विधुरयमुदेति स्म जलधेः ॥ ३० ॥

मुखाम्भोजे मन्दस्मितमधुरकान्त्या विकसतां
द्विजानां ते हीरावलिविहितनीराजनरुचाम् ।
इयं ज्योत्स्ना कापि स्रवदमृतसंदोहसरसा
ममोद्यद्दारियज्वरतरुणतापं तिरयतु ॥ ३१ ॥

कुलैः कस्तूरीणां भृशमनिशमाशास्यमपि च
प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम् ।
वहन्तः सौरभ्यं मृदुगतिविलासा मम शिवं
तव श्वासा नासापुटविहितवासा विदधताम् ॥ ३२ ॥

कपोले ते दोलायितललितलोलालकवृते
विमुक्ता धम्मिल्लादभिलसति मुक्तावलिरियम् ।
स्वकीयानां बन्दीकृतमसहमानैरिव बला-
न्निबध्योर्वं कृष्टा तिमिरनिकुरम्पैर्विधुकला ॥ ३३ ॥

प्रसादो यस्यायं नमदमितगीर्वाणमुकुट-
प्रसर्पज्योत्लाभिश्चरणतलपीठार्चितविधिः ।
हगम्भोज तत्ते गतिहसितमत्तेभगमने
वने लीनैर्दीनैः कथय कथमीयादिह तुलाम् ॥ ३४ ॥

दुरापा दुर्वृत्तैर्दुरितदमने दारणभरा
दयाद्री दीनानामुपरि दलदिन्दीवरनिभा ।
दहन्ती दारिद्रुमकुलमुदारद्रविणदा
त्वदीया दृष्टिर्मे जननि दुरदृष्टं दलयतु ॥ ३५ ॥

तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी
सदैव श्रीनारायणगुणगणोधप्रणयिनी ।
स्वैर्दीनां लीनामनिशमवघानातिशयिनी
ममाप्येतां वाचं जलधितनये गोचरयताम् ॥ ३६ ॥

प्रभाजालैः प्राभातिकदिनकराभापनयनं
तवेदं खेदं मे विघटयतु ताटङ्कयुगलम् ।
महिना यस्यायं प्रलयसमयेऽपि ऋतुभुजां
जगत्पायं पायं खपिति निरपायं तव पतिः ॥ ३७ ॥

निवासो मुक्तानां निविडतरनीलाम्बुदनिभ-
स्तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् ।
भृशं यस्मिन्कालागुरुबहुलसौरभ्यनिवहै:
पतन्ति श्रीभिक्षार्थिन इव मदान्धा मधुलिहः ॥ ३८ ॥

विलमौ ते पार्श्वद्वयपरिसरे मत्तकरिणी
करोनीतैरञ्चन्मणिकलशनुग्धास्वगलितैः ।
निषिञ्चन्तौ मुक्तामणिगणजयैस्त्वां जलकणै-
नमस्यामो दामोदरगृहिणि दारिद्यदलिताः ॥ ३९ ॥

अये मातर्लक्ष्मि त्वदरुणपदाम्भोजनिकटे
लुठन्तं बालं मामविरलगलवाष्पजटिलम् ।

सुधासेकस्निग्धैरतिमसृणमुग्धैः करतलैः
स्पृशन्ती मा रोदीरिति वद समाश्वास्यसि कदा ॥ १०॥

रमे पझे लक्ष्मि प्रणतजनकल्पद्रुमलते
सुधाम्भोधेः पुत्रि त्रिदशनिकरोपास्तचरणे ।
परे नित्यं मातर्गुणमयि परब्रह्ममहिले
जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम् ॥ ११ ॥

इति पण्डितराजश्रीजगन्नाथविरचिता लक्ष्मीलहरिः समाप्ता ।

"https://sa.wikisource.org/w/index.php?title=लक्ष्मीलहरिः&oldid=286815" इत्यस्माद् प्रतिप्राप्तम्