लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः २३७

विकिस्रोतः तः
← अध्यायः २३६ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः २३७
[[लेखकः :|]]

श्रीनारायणीश्रीरुवाच-
हृदयस्य प्रियप्राणकान्तचानन्दवारिधे ।
कृपालो श्रीकृष्णनारायणाऽहं पावनीकृता । । १ ।।
दिव्यानां श्रीभवतः सत्कथानां श्रावणेन वै ।
इमा ब्रह्मप्रियाः सर्वा हरिप्रियास्तथाऽपराः ।। २ ।।
परमं पावनं भावं प्राप्ता भवत्कथाश्रवात् ।
सर्वा मुक्तानिका गोप्यो रमा लक्ष्म्यः श्रियः स्त्रियः ।। ३ ।।
ईश्वराण्यश्च सिद्धान्यो देव्यो मानव्य इत्यपि ।
काश्यप्यश्च तलिन्यश्च कृतकृत्या हरेऽभवन् ।। ४ ।।
अहो भाग्यमहो भाग्यं दैत्यदानवरक्षसाम् ।
कन्यकानां कृष्णकान्तात्मिकानामिह नो यथा ।। ५ ।।
अहो कृपा ह्यहो चानुग्रहः श्रीपरमात्मनः ।
श्रोत्त्र्यः पत्न्यः पतिर्वक्ता स्वयं श्रीपुरुषोत्तमः ।। ६ ।।
यासां भाग्यानि छिन्नानि स्फुटितानि च वा प्रभो ।
तासां कृष्णमुखाम्भोजकथाश्रवक्षणो न वै ।। ७ ।।
श्रोष्यन्ति बहुनार्यश्च नराश्चास्य कथामृतम् ।
संक्षेपाच्चाल्पबुद्धीनां कथास्मृतिं प्रकारय ।। ८ ।।
पुरुषोत्तम उवाच-
स्वल्पक्षणाप्तश्रद्धानां स्मरणार्थं नरायणि ।
कथायाम्यस्य खण्डस्य कथाबीजानि संशृणु ।। ९ ।।
अध्यायाश्चास्य खण्डकस्य षट्त्रिंशच्छतद्वयम् ।
श्लोकानां तु सहस्राणि पञ्चविंशतिरित्यधि ।। 3.237.१ ०।।
सत्यत्रेताद्वापराणामध्याया वै षड्विंशतिः ।
तथा शतं सहस्रं च भवन्ति मोक्षदा रमे ।।१ १ ।।
श्लोकाः खण्डत्रयाणां तु लक्षं त्वेकं तथाऽधिकाः ।
ते द्वादशसहस्राणि शतं सन्ति भुङ्मुक्प्रदाः ।। १२।।
एषा संख्या मानवेऽत्र लोके बोध्या न चेतरे ।
संहितेयं विशालाऽस्ति प्रागेव कथितं तव ।। १ ३।।
अत्र द्वापरसन्ताने ह्यारंभे श्रीकृता स्तुतिः ।
सृष्टिकालस्य गणनोदिता ततस्तु वेधसः ।।१४।।
द्वापञ्चाशद्वत्सराख्याः कल्पाख्याः कथितास्ततः ।
रोहिणाऽसुरनाशार्थं श्रीद्युनारायणो हरिः ।। १५।।
मेरुधर्ता मेरुनारायणश्च कीर्तितस्ततः ।
रवेः शातनकृद्विष्णुनारायणश्च वर्णितः ।।१६।।
धूम्रासुरविनाशार्थं देवनारायणः प्रभुः ।
मखप्रवर्तको यज्ञनारायणश्च कीर्तितः ।।१७।।
रुद्रशास्ता ब्रह्मनारायणश्च कथितस्ततः ।
देवधिष्ण्यनियमार्थमादित्यन्रायणस्ततः ।।१८।।
नागशास्ता श्रीगरुत्मन्नारायणश्च वर्णितः ।
आर्षनारायणश्चापि ध्रुवस्थैर्यकरस्ततः ।। १९।।
थुरानन्दप्रशास्ता श्रीप्राज्ञनारायणस्ततः ।
कथितो नैष्ठिकवीरनारायणस्तु शीलवान् ।।3.237.२० ।।
मोक्षदश्च ततो भद्रनारायणोऽपि वर्णितः ।
तुंगभद्रासनापुत्र्या लक्ष्म्या विवाहसूत्सवः ।।२१ ।।
अनादिश्रीहरिनारायणावतार ईरितः ।
बीजरक्षाकरो बीजनारायणस्ततः परम् ।।२२।।
धर्मव्रतगृहे जातो वरनारायणो हरिः ।
सुदर्शन्याः शापजातसमस्तस्त्रीस्वरूपिणाम् ।।२३।।
शापमोक्षकरः स्त्रीपुंनारायणश्च कीर्तितः ।
माकरासुरनाशार्थं जलनारायणस्ततः ।।२४।।
साधुधर्मस्थापनार्थं शीलनारायणस्ततः ।
व्याघ्रासुरविनाशार्थं वार्धिनारायणस्ततः ।।२५।।।
ततश्चतुर्मुखः कृष्णः कथितः सृष्टिसदृशः ।
राधनिकापुण्यव्रातगृहे श्रीपुरुषोत्तमः ।।२६।।
अवातरत् कथा चैषोदिता ततः परं रमे ।
तीर्थपावनकृत्तीर्थनारायणः प्रकीर्तितः ।।२७।।
भक्तिप्रवर्तक उक्तो जीवन्नारायणस्ततः ।
ततोऽर्धश्रीश्वरनारायणः संवर्णितो रमे ।।२८।।
ततश्चार्धपितृनारायणः प्लक्षनरायणः ।
नरमेधे पुंस्त्वनारायणस्ततः प्रकीर्तितः ।।२९।।
तत उक्तः श्यामनारायणो वटश्रिया सह ।
मायूरासुरनाशार्थं राजनारायणस्ततः ।।3.237.३०।।
कामभस्मोत्तरं ब्रह्मचारिनारायणस्ततः ।
शंभूज्जीवक उदितः शिवनारायणस्ततः ।।३ १ ।।
कुबेरोज्जीवकः स्वर्णनारायणश्च वर्णितः ।
ज्वालादाहावनकर्ता स्वामिनारायणस्ततः ।।३२।।
निर्वाणिकागृहे श्रीसावननारायणस्ततः ।
साघुनारायणश्चापि साध्वीलक्ष्म्या सहोदितः ।।३ ३।।
वर्णिशालमनोरुज्जीवको भक्तनरायणः ।
अश्वीभूतवर्मधरनृपरक्षाकृते पुनः ।।३४।।
मेधनारायणो मेधालक्ष्म्या सहोदितः प्रभुः ।
अनलादविनाशार्थं वह्निनारायणस्ततः ।।३५।।
इलोदरविनाशार्थं रसनारायणस्ततः ।
दैत्यहा श्रीचक्रनारायणस्ततः प्रवर्णितः ।।३६।।
सत्यधर्मस्थापयिता सत्यनारायणस्ततः ।
स्थित्यर्थं पर्वतानां हिरण्यनारायणस्ततः ।।३७।।
नैष्किञ्चनीश्रिया साकं नैरञ्जनिनरायणः ।
पुण्यवतीशापशान्त्यै शापनारायणस्ततः ।। ३८।।
अप्सरसां मनःपूर्त्यै ब्रह्मद्ब्रह्मनरायणः ।
ब्रह्मविद्याप्रकाशाय गुरुनारायणस्तः ।।३९।।
बृहद्धर्मनृपतये साधुदीक्षाप्रदः प्रभुः ।
आचार्याणीश्रिया साकमाचार्यन्रायणस्ततः ।।3.237.४०।।
विद्युत्स्रावादिनाशार्थं विद्युन्नारायणस्ततः ।
मधुभक्षादिनाशार्थं मधुनारायणस्ततः ।।४१ ।।
दैत्यहा श्रीनाथनारायणश्चापि प्रवर्णितः ।
साकं विभ्वीश्रिया स्वर्णोत्सवे विभुनरायणः ।।४२।।
मोक्षनारायणश्चापि मुक्तिश्रीसहितस्ततः ।
शिवराजीश्रिया युक्तः कृष्णनारायणस्ततः ।।४३।।
कोट्यर्बुदाऽब्जमहिषीकान्तः प्रभुः प्रवर्णितः ।
लक्ष्मीनारायण द्वन्द्वद्वादशोर्ध्वसहस्रकम् ।।४४।।
द्वन्द्रनामस्तवश्चोक्तः सर्वपापप्रणाशनः ।
नरनारायणे परब्रह्मरूपप्रदर्शनम् ।।४५।।
गृहस्त्रीणां विधेयानां कर्मणां वर्णनं ततः ।
वधूटीनां सदाचारा वधूपाल्या वृषास्तथा ।।४६।।
सतीसत्यबलं चोक्तं भक्तियोगश्च निर्गुणः ।
पुरुषोत्तमयोगश्च परब्रह्मण इत्यपि ।।४७।।
अक्षरातीततादात्म्यं लक्ष्मीनारायणव्रतम् ।
गुरोश्च महिमा दिव्यादेवीप्रमोक्षणं ततः ।।४८।।
अदत्तान्न जलदाने सुबाहोर्नृपतेः कथा ।
नहुषस्य कथा कुञ्जलस्य शुकस्य वै कथा ।।४९।।
कामोदायाः कथा चोक्ता च्यवनस्य कथा ततः ।
गुरोः रहस्यकथनं सदाचारादिवर्णनम् ।।3.237.५०।।
ऋषिधर्मर्षियोगेन ब्रह्मप्रियात्वमुत्तमम् ।
लीलावतीसुशीलादिसखीनां तत्कथानकम् ।।५१ ।।
ततो रक्षाश्वपच्यास्तु मोक्षणस्य कथोदिता ।
गुरोर्हरिस्वरूपत्वं सर्वार्पणस्तवस्ततः ।।५२।।
वैष्णवोत्तमतायां तु कौशिकादिनिदर्शनम् ।
गानशिक्षर्जनं चोक्तं नारदस्य ततः परम् ।।५३।।
उलूकस्य गरुडत्वप्राप्तिरुक्ता ततः परम् ।
महा भागवतभक्तचिह्नान्युक्तानि वै ततः ।।५४४।।
परीक्षणं चिदम्बराराज्ञ्या उक्तं ततः परम् ।
भगवद्गदया राज्ञ्याः कृता रक्षा प्रवर्णिता ।।५५।।
विद्यामन्त्रगुरूणां च बलोत्कृष्टत्वमीरितम् ।
अनावरणसेवा च व्रतं दमनकं ततः ।।५६।।
भिन्नतिथौ भिन्नरूपहरेः पूजा प्रकीर्तिता ।
भक्तेर्माहात्म्यकथनं वधूभक्तिरहस्यकम् ।।५७।।
हरेः कृपायाः सर्वस्वं फलं प्रवर्णितं ततः ।
महामन्त्ररहस्यानि सार्थन्यासानि वै ततः ।।५८।।
गायत्री, चोर्ध्वपुण्ड्रादि, गूढार्थज्ञानमित्यपि ।
त्रिपाद्विभूतिश्चैकपाद्दिव्यतादि समीहितम् ।।५९।।
नामभक्त्या ययातेश्च प्रभावो वर्णितस्ततः ।
हरेः प्रसन्नतासाधनानां च वर्णनं ततः ।।3.237.६०।।
कदर्यस्य कथा, भिन्नफलं, साधुसमागमः ।
ब्रह्मिष्ठतासाधनानि पतिव्रतावृषास्तथा ।।६१ ।।
सुचन्द्रिकागोपिकायाश्चमत्कारकथोदिता ।
मनोः पत्न्याः कथा ब्रह्मप्रथायास्तूदिता ततः ।।६२।।
दीर्घायुसाधनं चोक्तं शतगृध्रप्रमोक्षणम् ।
विनोदिन्याः शतपुत्रत्यागिता चोदिता ततः ।।६३।।
वात्स्यायनप्रसंगेन गणिकानां तु मोक्षणम् ।
साधुत्वे हेतवश्चोक्ता मोक्षोपायाः प्रकीर्तिताः ।।६४।।
वृषायनेन चरकाऽविता श्येनादुदीरितम् ।
चित्रकेतोश्च मालत्याः सत्सेवाफलमीरितम् ।।६५।।
विप्रेभ्यः साधवः श्रेष्ठा उक्ता विष्णुनिदर्शनात् ।
दुर्गायाश्चापि दृष्टान्तं, सहधर्मा उदीरिताः ।।६६।।
प्रत्यक्षनिरयाः प्रोक्ताः कर्षुकस्य निदर्शनम् ।
स्वर्गगाम्नि उक्ताश्च प्रोक्ता घातकिनस्तथा ।।६७।।
साधवो जंगमं तीर्थं प्रोक्तं सर्वस्य पावनम् ।
द्विजापुत्रकृशांगस्य वृषलोत्पादितस्य तु ।।६८।।
ब्रह्मिष्ठत्वं कृशानुत्वं तपोभिश्चेन्द्रकृद्वरात् ।
निदर्शनानि बहूनि जातीनां परिवर्तने ।।६९।।
भंगास्वननृपस्यापि नारीत्वे च निदर्शनम् ।
निदर्शनं ब्रह्मयोगबले विषुलयोगिनः ।।3.237.७०।।
लोमकपर्दकरक्षोनाशो रुचेर्वृषावनम् ।
इन्द्रपराजयो गुरोः प्रसन्नता च वर्णिता ।।७१ ।।
अब्धिमग्नस्य गोकर्णतीर्थस्योद्धरणं ततः ।
कुवलाश्वकथा त्रिशंकोश्च ततः कथोदिता ।।।७२।।
प्रणद्ब्रह्मकथा कश्यपस्य तथा कथोदिता ।
मोक्षसाधनमानानि सतां समागमो बलम् ।।७३।।
आलम्बायनसाधोश्च संगाल्लक्षप्रमोक्षणम् ।
गृध्रश्वपचयोश्चापि शबरस्य च मोक्षणम् ।।७४।।
सत्सु लक्ष्मीनिवासश्च श्रीवासा उदितास्ततः ।
अवतारे भृगोः शापः स्वेच्छा हेतुस्तथोदितः ।।७५।।
गोदानं च गवाराधनाव्रतं कथितं तथा ।
भारुण्डोद्धरणं चापि प्रेतोद्धारस्य कारणम् ।।७६।।
वृषादर्भेश्च सूर्यस्य दानपात्रे निदर्शनम् ।
नरशायतस्करस्य श्रीचक्रभाससाधुना ।।७७।।
मुक्तिः कृता च धनिनां ब्रह्मसत्रावबोधनम् ।
पत्नी विवाहिता सर्वधर्ममूलं प्रदर्शितम् ।।७८।।
अत्रार्थे जांघलामखनिदर्शनं प्रवर्णितम् ।
विविधास्तु सुताः पुत्र्यः पतयः पत्निकास्तथा ।।७९।।
शंभलवारसूतस्य साधुभक्तस्य मोक्षणम् ।
कल्याणभक्तसेवायाः परीक्षणं तथा ततः ।।3.237.८० ।।
भूतले श्रीकृष्णनारायणप्राकट्यमीरितम् ।
श्रीपुरुषोत्तमसाम सहस्रनामवर्णितम् ।।८ १ ।।
पुरुषोत्तमसाम्नश्च फलं चाक्षरलंभनम् ।
भूदानादिफलं चान्नदानादिजं फलं तथा ।।८२।।
दीर्घशीलाभिधयोरास्तिकनास्तिकयोर्द्वयोः ।
यमद्वारा ह्युपदेशो मोक्षणं कथितं ततः ।।८३ ।।
ब्रह्मसत्यास्तु योगिन्या देहदाने निदर्शनम् ।
वैवर्तभूपतेः पत्न्यां देवरात् पुनरुद्भवः ।।८४।।
रोमपादपशुपस्य मोक्षणं कथितं ततः ।
नग्नभंगाख्यचौरस्य सत्संगाद् रक्षणं तथा ।।८५।।
भागवतायनसाधुकृतमुज्जीवनं पुनः ।
दावदग्धवनस्याऽपि चमत्कारस्तथोदितः ।।८६।।
कामदेवजभस्मोत्थभण्डासुरस्य नाशने ।
ललिताश्रीमहालक्ष्मीसैन्यानां चापि योधनम् ।।८७।।
भण्डासुरविनाशश्च ललिताश्रीस्तवस्ततः ।
पारितोषिकदानानि मन्दिराणि च षोडश ।।८८।।
चिन्तामणिगृहस्थाभिः सेविकाभिः प्रसेवनम् ।
काञ्चीपुर्योर्महालक्ष्म्या द्वेधा स्वरूपतोदिता ।।८९।।
दीक्षाविधानं देवत्रयवासस्तथोदितः ।
पञ्चत्रिंशदूर्ध्वशतनामानि ललिताश्रियाः ।।3.237.९०।।
पुत्रोप्राप्तिप्रदं दानं व्रतं चेति प्रकीर्तितम् ।
साधुसेवाव्रतं व्रतोत्तमं तत उदीरितम् ।।९१ ।।
तुलापुरुषदानं च हिरण्यगर्भदानकम् ।
ब्रह्माण्डदानकं कल्पवृक्षदानं च कीर्तितम् ।।९२।।
गोसहस्रमहादानं स्वर्णकामगवार्पणम् ।
हिरण्याश्वमहादानं हिरण्यरथदानकम् ।।९३।।।
हेमहस्तिरथदानं पञ्चलांगलदानकम् ।
हेमधरामहादानं विश्वसुदर्शनार्पणम् ।।९४।।
मालाचक्रप्रदानं च भूषादानं प्रकीर्तितम् ।
महाकल्पलतादानं कल्पप्रियाप्रदानकम् ।।९५।।
कल्पकान्तप्रदानं च गुरुदेवादिदानकम् ।
मन्दिरार्पणमेवापि सप्तसागरदानकम् ।।९६।।
महाभूतप्रदानं च लक्ष्मीदानं प्रकीर्तितम् ।
ग्रहशान्तिप्रपूजादि व्यकोटिजपादिकम् ।।९७।।
लोहांगारस्य वैश्यस्य ग्रहशान्तौ निदर्शनम् ।
महालक्ष्म्या द्वे शते च नामान्युक्तानि वै ततः ।।९८।।
महालक्ष्मीप्रतिमा च तथा तन्मण्डलं ततः ।
पितृकन्यानां निजेष्टफलाप्तिर्नामसंस्तवात् ।।९९।।
लक्ष्मीसौभाग्यशयनव्रतं च विधिरीरितः ।
घटलक्ष्मीव्रतं सर्वमंगलं च तथा व्रतम् ।। 3.237.१००।।
सांख्ययोगव्रतं रसकल्याणललिताव्रतम् ।
आर्द्रानन्दरमानारायणव्रतं च कीर्तितम् ।। १०१ ।।
शारदेयव्रतं चोक्तं कल्याणीकमलाव्रतम् ।
विशोकललिताद्वादशीव्रतं च तथोदितम् ।। १ ०२।।
विभूतिललिताकृष्णलालनं व्रतमीरितम् ।
पुष्करवाहननाम्नो नृपस्य च निदर्शनम् ।। १०३ ।।
एकषष्टिव्रतानां च निर्देशोऽपि प्रकीर्तितः ।
पापिनां मोक्षकृत्तीर्थं कुंकुमवापिकात्मकम् ।। १ ०४।।
कालमृत्युबलशान्त्यै मन्त्रपूजादि चेरितम् ।
द्वापरीयमानवानां धर्मकर्मादि दर्शितम् ।।१ ०५।।
युगधर्मादिभिन्नत्वं चोत्पातशान्तिकर्म च ।
दुःस्वप्नशान्तिकर्माऽपि ग्रहयज्ञस्तथोदितः।।१०६।।
शुभस्वप्नशकुनानि चाशुभे शान्तिकर्म च!
हनूमतो मनुश्चापि प्रतिष्ठाद्यं च वर्णितम् ।। १ ०७।।
महापापादिनाशार्थमुपायाः कीर्तितास्तथा ।
धर्माधर्मवंशयोश्च वर्णनं च ततः परम् ।। १ ०८।।
दुःसहस्य निवासादि तद्वंशोपद्रवादि च ।
कार्याकार्यविवेकश्च नक्षत्रादिषु कीर्तितः ।। १ ०९।।
सरोजिन्याः कुंभकर्त्र्याश्चतुर्वैधव्यमित्यपि ।
सतीश्वरीसेवया पद्मिनीत्वं च रमात्वकम् ।। 3.237.११० ।।
चतुर्दशमनूनां च जन्यादि च ततः परम् ।
रुचिप्रजापतेराख्यानकं चापि प्रकीर्तितम् ।। १११ ।।
अनादिश्रीकृष्णनारायणस्य तु हिमालये ।
ब्रह्मप्रियादियुक्तस्य विहारोऽपि निरूपितः । । ११ २।।
हीरकादिसुरत्नानामुत्पत्तिर्बलराक्षसात् ।
बलस्य पार्षदस्याऽत्र शापेन पतनं ततः ।। ११ ३।।
दैत्यत्वं तच्छरीराच्च रत्नोत्पत्तिः प्रकीर्तिता ।
सर्वजातिमणीनां च गुणाद्यपि निरूपितम् ।। १ १४।।
चतुर्दशावताराश्च हरेश्चापि मनुष्वपि ।
जीवच्छ्राद्धविधिश्चापि संसारस्य निवर्तनम् ।। १ १५।।
व्यपोहनं ततः स्तोत्रं यज्ञे कन्यादिदानकम् ।
मृत्युकारणनाशे वै भावायननिदर्शनम् ।। १ १६।।
श्रीमानसचिदानन्दयोगिनोश्च विचारणम् ।
मुक्तिधर्मे च देहाप्तिक्षयहेतव ईरिताः ।। १ १७।।
मायाख्यस्य हेतुश्च परधामगतिस्तथा ।
सद्विद्यायनपत्न्याश्च नैष्कर्म्ये प्रश्न उत्तरम् ।। ११८ ।।
शुभाशुभादिभोगश्च विज्ञानं च प्रकीर्तितम् ।
मुक्तिधर्मविवेकश्च ह्यध्यात्मादिविवेचनम् ।। ११ ९।।
भिक्षायनमहर्षेश्च गार्हस्थ्ये निर्गुणात्मता ।
नित्याश्रयायाः पुत्रस्य भक्त्या मोक्षणमीरितम् ।। 3.237.१ २०।।
कुष्ठिनो व्याघ्रनाम्नश्च कुष्ठनाश उदाहृतः ।
उत्तमस्य ग्रामयाजिनश्च मुक्तिः समीरिता ।। १२१ ।।
विरालस्य राजयक्ष्मविनाशो मोक्षणं तथा ।
पृध्वीधरस्य पुत्रस्याऽन्धस्य दृष्टिप्रदानकम् ।। १ २२।।
सागरस्य तु शूद्रस्याऽरुग्णता भग्नपादयोः ।
वृक्णदेवस्य वृक्णत्वनाशो भावस्य मोक्षणम् ।। १ २३।।
पाशुपतेशविप्रस्य शापमोक्षकथा ततः ।
बाणांगणो मद्यविक्रेता सत्संगात् प्रमोचितः ।। १ २४।।
मृतादनश्चर्मकारो धेनुसेवः प्रमुक्तिगः ।
सुमन्तुकर्षेर्योगेन शंकुधरोऽपि मुक्तिगः ।। १ २५।।
महासौराष्ट्रीयसंघो लुण्टकेभ्यः प्ररक्षितः ।
धनिष्ठकेशवणिजो व्यवायान्मोक्षणं कृतम् ।।१२६।।
ब्रह्मघ्नस्य तु नृपतेर्भक्त्या राक्षसमोक्षणम् ।
देवविश्रामस्य काण्डिकास्त्रीहत्याविमोक्षणम् ।।१ २७।।
हर्षुलभक्तपुत्रस्य मृतस्योज्जीवनं कृतम् ।
शाणधरस्य कुष्ठिनो रोगनाशः प्ररक्षणम् ।।१ २८।।
निम्बदेवाख्यभक्तस्य वृषहत्यानिवारणम् ।
एकान्तिकानामैश्वर्यब्रह्मनिष्ठादि चेरितम् ।।१ २९।।
कालीन्दरस्य भाण्डस्य भक्त्या मोक्षणमीरितम् ।
रायणदेवनृत्यज्ञे गर्भस्थे ज्ञानसञ्चयः ।। 3.237.१ ३०।।
बोधायनोपदेशेन मोक्षश्चापि तथोदितः ।
व्रतर्द्दिगायनज्ञस्य पुण्ड्रवर्मनृपस्य च ।। १३१ ।।
सप्रजस्य वैष्णवत्वं मोक्षणं तत ईरितम् ।
तूलवायिसूत्रवायकस्य मोक्षश्च वर्णितः ।। १ ३२।।
जंगलदेवप्रभृतिकाष्ठहारप्रमोक्षणम् ।
वात्सल्यधीरभक्तस्य साधुत्वं भार्यया सह ।। १३ ३।।
तिलकरंगवनपालस्य मुक्तिरुदाहृता ।
नाञ्जभक्तस्य च महामयभक्तस्य रक्षणम् ।। १ ३४।।
कर्षुकाणां रक्षणं च लुण्टकेभ्यः प्रकीर्तितम् ।
सागराख्यकिरातस्य कुसुलश्चाक्षयः कृतः ।। १ ३५।।
सारंगहूणभक्तस्य महिषीरक्षणं कृतम् ।
यज्ञराधपुष्कसस्य मोक्षप्राप्तिस्ततोऽपि च ।। १ ३६।।
कपिक्षयाख्यचाण्डालमोक्षणं कथितं ततः ।
नालीकरलोहकारभक्तमोक्षश्च वर्णितः ।। १ ३७।।
मंगलदेवचर्मकृद्विषवारणमीरितम् ।
हरिदासरथकारमोक्षस्ततश्च वर्णितः ।। १ ३८।।
शिलाहृद्दामशिलादभृत्यानां रक्षणं कृतम् ।
शिल्पिनः सञ्जयदेवस्याऽपि गजात्प्ररक्षणम् ।। १३९ ।।
संभरदेवचित्रकृन्मोक्षणं कथितं ततः ।
मौक्तिकेशिशिलांगारखनिस्वामिप्रमोक्षणम् ।। 3.237.१४०।।
लुब्धकस्य चक्रधराख्यस्य पापादिनाशनम् ।
वाटधरस्य च पिशुनस्य खसस्य मोक्षणम् ।। १४१ ।।
द्वैपीराज्ञ्याः सुतारसिंहभूपदण्डान्मोक्षणम् ।
शिवजयस्य च प्रासादकारस्य प्रमोक्षणम् ।। १४२।।
जालकृत्संगरयादस्कस्य कृष्णस्य दर्शनम् ।
उद्यमश्रीभरवाटादीनां च मोक्षणं ततः ।। १४३।।
दीर्घरवोष्ट्रपालानां साधुयोगेन मोक्षणम् ।
रत्नप्रभस्यापि साधुयोगेनोक्तं प्रमोक्षणम् ।।१४४।।
गदार्दनेशवैद्यस्य मुकुन्दियाश्च मोक्षणम् ।
देश्यावनस्य कीशस्वामिनश्चापि प्रमोक्षणम् ।। १४५।।
निगमिकानापितान्या रूपं च धृतवान् हरिः ।
स्वर्णधन्वनृपतेश्च राज्ञ्याः सेवां व्यधादिति ।। १४६।।
तेषां प्रमोक्षणं चापि प्रकीर्तितं ततः परम् ।
पूर्वजन्मनि धीवर्या आभीर्था दैत्यतो हरिः ।। १४७।।
रुटाणक्या रक्षणं मोक्षणं च कृतवानिति ।
मत्स्यमारधीरपर्वादीनां तु यमयातनाः ।। १४८।।
ततो नौपतिजन्मानि मोक्षणं कथितं ततः ।
शूलीप्रदतारकादर्शकस्य मोक्षणं ततः ।। १४९।।
ज्वालाप्रसादसंज्ञस्यांऽगारकस्य प्रमोक्षणम् ।
गरदस्य लवादनप्रधानस्य प्रमोक्षणम् ।। 3.237.१५०।।
विखण्डलाख्यशस्त्रधृङ्मोक्षणं कथितं ततः ।
जीर्णोद्भवकृषीकृतः साधुयोगेन मोक्षणम् ।।१५१ ।।
अनादिश्रीकृष्णनारायणस्य मे तु जन्मतः ।
सप्तदशे वार्षिकाहे जयन्त्युत्सव ईरितः ।। १५२।।
अस्य द्वापरसन्तानखण्डस्य श्रवणस्य च ।
दानस्य च मन्त्रजपस्यापि माहात्म्यमीरितम् । । १५३।।
ततो द्वापरसन्तानकथानां सार ईरितः ।
लक्ष्मि राधे रमे कृष्णे पद्मावति च माणिकि ।। १५४।।
नारायणि व्रह्मप्रियाः कमले चाऽमृते रमे ।
हरिप्रियाः समस्ताश्च ममाऽऽत्मा श्रावितो मया ।। १५५।।
मदात्मिकाः कथाः सर्वा भवत्यस्तासु संस्थिताः ।
सन्तो नराश्चिदो नार्य आनन्दोऽहं तयोरपि ।। १५६।।
सच्चिदानन्दरूपाश्च कथा इमास्त्रिसंहिताः ।
ब्रह्म सन्तो ब्राह्मयः साध्यश्चित्त्यस्ता यूयमेव ह ।। १५७।।
तयोस्तु तत्त्वयोश्चाहमानन्दः परमेश्वरः ।
सन्त आत्मान एवैते चिच्छक्तिः प्रकृतिर्मम ।। १५८।।
मूला माया दिव्यराधा तदानन्दोऽहमेव च ।
सन्तः सर्वेऽवतारा मे चित्त्यस्तदंगना मम ।। १५९।।
तयोरानन्दकृच्छ्रीमत्पुरुषोत्तम इत्यहम् ।
सत् सत्यं कारणं सर्वं चित् चेत्यं कार्यमित्यपि । ।3.237.१६०।।
तयोरानन्ददाताऽहं सर्वेशः परमेश्वरः ।
सन् व्यतिरेकरूपोऽहं चिदन्वयी भवामि च ।। १६१ ।।
तयोरन्तरवासश्चानन्दी श्रीकृष्णरूपवान् ।
सोऽहं सर्वत्र सरलो दुर्लभोऽपि कृपावशः ।। १ ६२।।
भवामि भक्तभक्तानीगोचरः सर्वसृष्टिषु ।
ब्रह्माण्डेषु समस्तेषु ह्यसंख्यरूपधृक् स्वयम् ।। १६३।।
न रूपाणां स्वरूपाणां कार्याणां मम सर्वथा ।
अन्तः संख्या तथेयत्ता विद्यते चेति वा क्वचित् ।। १६४।।
मे भक्तानां गणना न चरित्राणां न चापि तु ।
न संख्याऽस्ति कथानां मे ब्रह्माण्डेषु कदाचन ।। १६५।।
अमृतानि समस्तानि पीयूषाणि च यान्यपि ।
यावत्यश्च सुधाः सन्ति खण्डेऽत्र सर्वमिष्टताः ।। १ ६६।।
 न समस्तप्रेमाणि स्नेहा ये भक्तगोचराः ।
अनुग्रहा हरेः सर्वे खण्डेऽत्र निहिता रमे ।। १ ६७।।
साधनानि समस्तानि हेतवश्चाऽखिला अपि ।
कारणानि फलयूञ्जि तद्गतार्थत्वमत्र वै ।। १ ६८।।
यानि फलानि यत्नानां यानि फलानि जन्मनाम् ।
यानि फलानि भक्तेश्च तत्फलिताऽत्र सर्वथा ।। १ ६९।।
यन्नैर्मल्यं तु मुक्तानां यन्नैर्मल्यं तु योगिनाम् ।
यन्नैर्मल्यं स्वभक्तानां तदेवाऽस्य प्रसेविनाम् ।। 3.237.१७० ।।
पापिनां पापनाशे च यथा कृष्णस्य तीव्रता ।
तथैव द्वापरसन्तानस्यापि लक्ष्मि तीव्रता ।। १७१ ।।
भक्तास्तरन्ति भक्त्या वै स्निग्धाः स्नेहेन माधवे ।
पापास्तरन्ति योगेन कृपया साधुसेवया ।। १७२।।
दुष्टा असुरा दैत्यास्तु साक्षाच्छ्रीकृष्णयोगतः ।
अथ सर्वेऽपि ते द्वापरसन्तानस्य संश्रवात् ।। १७३ ।।
याश्च देवेषु दैत्येषु मन्त्रेषु सिद्धयोगिषु ।
सिद्धयस्ता भवन्त्यस्य श्रोतुर्वक्तुश्च मोदितुः ।। १७४।।
यानि मोक्षविमानानि गजाद्याश्चातिवाहकाः ।
सिद्धदेव्यस्तथा नेत्त्र्यस्तान्यायान्त्यस्य संश्रयात् ।। १७५ ।।
सत्यधर्मफलं सर्वं त्रेताधर्मफलं तथा ।
द्वापरस्थधर्मफलं सर्वमस्य तु संश्रवात् ।। १७६।।
नरा नारायणत्वं वै नारायणीत्वमंगनाः ।
अनुभये वेषभूषादित्वं यन्त्यस्य संश्रवात् ।। १७७।।
हरेः कृपा कृपा साधोर्लक्ष्म्या कृपाऽतिनिष्ठिता ।
जायते द्वापरसन्तानकाश्रयिणि देहिनि ।। १७८।।
ऊर्ध्वपुण्यानि सर्वाणि सर्वोर्ध्वधिष्ण्यकान्यपि ।
ऊर्ध्वोर्ध्वाऽऽनन्दसन्दोहाः श्रोतुश्चास्य भवन्ति हि ।। १७९।।
दुष्प्रापं दुर्गमं दुःस्थं यन्निराशं भवेदपि ।
सुप्रापं सुगमं सुस्थं साशं त्वस्य श्रवेण वै ।। 3.237.१८० ।।
नमोऽनादिकृष्णनारायणाय चावतारिणे ।
चिदचिदात्मवपुषे सर्वान्तर्यामिणे नमः ।। १८१ ।।
इत्येकश्लोकमात्रेण फलं द्वापरखण्डजम् ।
लभेत चाऽवशो देही म्रियमाणोऽपि वा क्वचित् ।। १८२।।
यस्य वा विद्यते नैव श्रवणस्य क्षणो वने ।
सोऽपि स्मरणमात्रेण मुच्यते किं श्रवात् पुनः ।।१८३।।
इत्येवं द्वापरसन्तानस्य माहात्म्यमुत्तमम् ।
कथितं ते मया लक्ष्मि सर्वाभ्यश्चापि सर्वथा ।। १८४।।
अथाऽऽययौ श्वेतपुमान् चतुर्मुखश्चतुर्भुजः ।
चतुष्पादो ननामाऽसौ प्रसन्नः पुरुषोत्तमम् ।। १८५।।
उवाचाऽहं सत्ययुगो मोक्षाऽर्होऽहं भवत्कृतः ।
कृतसन्तानयोगेन यास्यन्ति मोक्षणं जनाः ।। १८६।।
अथाऽऽययौ पीतपुमान् त्रिकन्धरस्त्रिबाहुमान् ।
त्रिचरणो ननामाऽसौ हसन् श्रीपुरुषोत्तमम् ।। १८७।।
जगादाऽहं युगस्त्रेता मोक्षाऽर्होऽहं भवत्कृतः ।
त्रेतासन्तानयोगेन मुक्तिं यास्यन्ति देहिनः ।। १८८।।
अथाऽऽययौ द्विचरणो द्विभुजो द्विमुखः पुमान् ।
रक्तवर्णः प्रमोदाढ्यो नेमे श्रीपुरुषोत्तमम् ।। १८९ ।।
अट्टहास्येन सहितो जगाद द्वापरोऽस्म्यहम् ।
भवता द्वापरसन्तानकेन मोक्षदः कृतः ।। 3.237.१ ९०।।
यास्यन्ति देहिनो मुक्तिं मम सन्तानकेन वै ।
अथाऽऽययौ ततो लक्ष्मि विमना इव दुर्बलः ।। १९१ ।।
अफुल्लहृदयश्चापि सुखानन्दविवर्जितः ।
कृष्णवर्णः सशोकश्च दीन इव पुमान् परः ।। १ ९२।।
अश्रूणि सहसा मुञ्चन् चकार दण्डवन्मुहुः ।
अशुद्ध इव पापात्मा विवासितो यथा जनैः ।। १९३।।
ज्ञापयन् स्वं निजगाद कल्मषोऽहं कलिर्युगः ।
न मे स्थानं हि देवेषु महर्षिषु न वै तथा ।। १ ९४।।
सिद्धेषु सत्सु साध्वीषु न मे स्थानं कदाचन ।
दुःख्यहं चात्र सृष्टौ ते भगवन् मां समुद्धर ।। १९५।।
यथा त्रयाणां भ्रातॄणां योगेन यान्ति मोक्षणम् ।
तथा ममापि योगेन देहिनो यान्तु मोक्षणम् ।। १९६।।
स्वागतं मे च देवादौ कृपया तेऽस्तु माधव ।
येनाऽहं पापवान्नत्र भवद्योगेन पुण्यवान् ।। १९७।।
भवामीति नमाम्यत्र स्वामिने श्रीदयालवे ।
इत्युक्तोऽहं कृष्णनारायणः कृपावशोऽवदम् ।।१९८।।
तिष्यसन्तानकं खण्डं रचयित्वा तवापि च ।
भ्रातृत्रयसमानं त्वां करिष्ये मुदितो भव ।। १ ९९।।
श्रुत्वा नत्वा ययुर्लक्ष्मि चत्वारो भ्रातरो युगाः ।
अतश्चेतः परस्तिष्यसन्तानको भविष्यति ।।3.237.२००।।
यः श्रीपरब्रह्म बृहत्परः पुमान्,
सर्वावतारैश्च वृहत्प्रमुक्तकैः ।
ईशैश्च जीवैरभिवन्दितो हृदि,
बहिश्चसोऽव्यात्पुरुषोत्तमोऽत्र वः ।।२० १ ।।
यो बालकृष्णो भुवि कम्भरासुतो,
गोपालकृष्णात्मजसर्ववल्लभः ।
सर्वात्मसृष्ट्यादिधृतावतारकः,
सर्वावतारी सततं प्ररक्षतात् ।।२०२।।
पञ्चविंशतिसहस्राणि शतं षष्टिर्द्वयं तथा ।
श्लोका द्वापरसन्ताने भवन्ति श्वेतनिर्मिताः ।।२०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने द्वापरसन्तानस्य विषयकथोद्देशो द्वापरसन्तानविशेषमाहात्म्यं चतुर्युगसन्तानानां प्रत्यक्षागमः कलेर्मोक्षार्हत्वप्रार्थना
तिष्यसन्तानप्रस्ताव आशीर्वादश्चेतिनिरूपणनामा सप्तत्रिंशदधिकद्विशततमोऽध्यायः ।। २३७ ।।

।। इति श्रीलक्ष्मीनारायणसंहितायां तृतीयो द्वापरसन्तानखण्डः समाप्तः ।।
।। ओं श्रीपरपुरुषोत्तमभगवदर्पणमस्तु ।।