लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १९१

विकिस्रोतः तः
← अध्यायः १९० लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १९१
[[लेखकः :|]]
अध्यायः १९२ →

श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि बालिकाश्च बालकाश्चापि विह्वलाः ।
अस्तुवन्मां स्वरक्षार्थं यदहं श्रुतवाँस्तदा ।। १ ।।
दिवोदाससुतां दिव्यादेवीं भाग्यविहीनकाम् ।
कष्टाद्विमुच्य नैजां यश्चक्रेऽक्षरेऽनयच्च ताम् ।। २ ।।
बालकृष्णः स भगवान् नः प्ररक्षतु सेविकाः ।
भिल्लीभिल्लौ तव साधोर्योगान्मोक्षं गतौ पुरा ।। ३ ।।
सुबाहुनृपतिर्भार्यासहितः साधुसंश्रयात् ।
तव प्रतापतः कृष्ण मोक्षमार्गं ययौ पुरा ।। ४ ।।
अशोकसुन्दरीं कन्यां सतीशंकरपुत्रिकाम् ।
त्वं ररक्ष पुरा कृष्ण नः प्ररक्षय सेविकाः ।। ५ ।।
विहुण्डस्य विनाशार्थं नारीरूपोऽभवः पुरा ।
कामोदायाः पतिस्त्वं स नः प्ररक्षतु सेविकाः ।। ६ ।।
शुकमोक्षप्रदस्त्वं नः प्ररक्ष निजबालिकाः ।
खशो नाम्ना विष्णुदासो रामणी चास्य भामिनी ।। ७ ।।
लीलावती च तत्कन्या पुरोद्धृतास्त्वया प्रभो ।
गणिकानां पुरा कृष्ण पापानि तु त्वया विभो ।। ८ ।।
कृत्वा पुण्यस्वरूपाणि पुण्यजनान् व्यधास्तदा ।
गणिका योगिनीश्चापि कृतवाँस्त्वं पुरा प्रभो ।। ९ ।।
रक्षानाम्न्याः श्वपच्यास्त्वं सुमरस्य तु योषितः ।
मुक्तिदाताऽभवः कृष्ण नः स रक्षतु सेविकाः ।। १ ०।।
कौशिकं गरुडं चक्रे गायकं यः पुरा प्रभुः ।
मालवं नाम वैश्यं च तथाऽन्यान् गानकोविदान् ।। ११ ।।
ब्रह्मलोकं ह्यनयद् यो नः स रक्षतु सेविकाः ।
हरिमिश्रं ब्राह्मणं यो ददौ मोक्षं स पातु नः ।। १ २।।
चिदम्बरामहाराज्ञ्यै जिष्णुपत्न्यै पुरा भवान् ।
गदां समर्प्य रक्षां चाऽकरोद् भद्रकराक्षसात् ।। १ ३।।
प्रजाश्च जीविनास्तस्याः स नो रक्षतु सेविकाः ।
रणेश्वर्यः कृता नैजा ब्रह्मप्रिया गदासुताः ।। १४।।
येन नारायणेनापि कृष्णः स नः प्ररक्षतु ।
रणेश्वरास्तथा मुक्ताः कृता येन स रक्षतु ।।१५।।
बिन्दुमत्याः कृतो येन मोक्षो ययातियोषितः ।
स हरिलुण्टकेभ्यश्चाऽवनं करोतु माधवः ।। १६।।
परशुचन्द्रको येन नारायणेन तारितः ।
सोऽयं कान्तगुणः कृष्णो रक्षतु निजसेविकाः ।। १७।।
सुचन्द्रिकां गोपपत्नीं गोपालं तत्पतिं तथा ।
अनयद् योक्षरं धाम स कृष्णो नः प्ररक्षतु ।। १८।।
हरिप्रथमनोः पत्नी ब्रह्मपथाऽक्षरं प्रतिं ।
प्रापिता येन हरिणा स कृष्णो नः प्ररक्षतु ।। १ ९।।
गृध्राणां मोक्षणं येन कृतं पुरा परात्मना ।
बालकृष्णो हरिकृष्णः स कृष्णो नः प्ररक्षतु ।।२०।।
जीवचन्द्राय मुक्तिं यो ददौ कृष्णः स रक्षतु ।
शतानन्दविनोदिन्योः पुत्राणां मोक्षणं कृतम् ।।२१ ।।
येन श्रीहरिणा कृष्णः स एव नः प्ररक्षतु ।
काशीवारांगनाभ्यो यो मुक्तिदः स प्ररक्षतु ।।२२।।
वृषायनेन चटका यद्बलेन प्ररक्षिता ।
बालकृष्णोऽनादिकृष्णः स कृष्णो नः प्ररक्षतु ।।२३ ।।
चित्रकेतोश्च मालत्या राज्ञ्या मुक्तिः कृता पुरा ।
येन श्रीबालकृष्णेन कृष्णो नः स प्ररक्षतु ।।२४।।
श्रेष्ठा येन कृताः सन्तः स नः कृष्णः प्ररक्षतु ।
कृशांगकः कृतो येन कृशानुः स प्ररक्षतु ।।२५।।।
भंगास्वनः कृतो येन नरो नारी मुहुर्मुहुः ।
स एव भगवान् कृष्णो रक्षत्वत्र स्वसेविकाः ।। १६।।
विपुलं च रुचिं देवशर्माणं यो ररक्ष ह ।
मोक्षदो भगवान् कृष्णो दुःखादस्मात् प्ररक्षतु ।।२७।।
गोकर्णाख्ये पुरा तीर्थे ऋषयो येन वासिता ।
स एव भगवानस्मान् लुण्टकेभ्यः प्ररक्षतु ।। २८ ।।
कुवलाश्वं तथोत्तंकं सत्यव्रतं च गालवम् ।
श्रेयसे कल्पयामास यः स कृष्णः प्ररक्षतु ।।२९।।
यत्प्रतापेन च प्रणद्ब्रह्मसाधुः प्रतापवान् ।
समभवत् स कृष्णो नो लुण्टकेभ्यः प्ररक्षतु ।।३ ० ।।
केशरिणीसुतश्चाऽऽलम्बायनो मुक्तिमाप वै ।
यत्प्रतापेन कृष्णः स लुण्टकेभ्यः प्ररक्षतु ।।३ १ ।।
गोकर्णस्थान् लक्षसाधून् निन्ये धामाक्षरं तु यः ।
बालकृष्णं प्रियः कान्तो नः प्ररक्षतु वल्लभाः ।।३२।।
शबरो राक्षसो येन मोचितो भवबन्धनात् ।
गृध्रश्च श्वपचश्चापि स कृष्णोऽवतु सेविकाः ।।३३।।
ख्यातिं शापपरां वीक्ष्य चकर्त यस्तु तच्छिरः ।
स नः कृष्णो लुण्टकेभ्यः प्ररक्षतु स्वसेविकाः ।।३४।।
भारुण्डः पुष्कसो येन तारितः स प्ररक्षतु ।
वृषादर्भिः कृतो येन मुक्तः कृष्णः स रक्षतु ।।३५।।
नरशायस्तस्करस्तु मोचितो येन चक्रिणा ।
धनिनो मोचिता येन स कृष्णोऽवतु सेविकाः ।।३६।।
कुन्दधर्माऽविता येनाऽवितश्च जांघलामखः ।
बालकृष्णो दिव्यकान्तः कन्यका नः प्ररक्षतु ।।३७।।
येन शंभलवारोऽपि प्रजया सह मोचितः ।
बालःकृष्णो वल्लभोऽत्र प्ररक्षतु स्वसेविकाः ।।३८।।
देवानीकदिव्यवंशे बालकृष्णो व्यजायत ।
स एव भगवानत्र प्ररक्षतु स्वसेविकाः ।।३९।।
नमोऽनादिकृष्णनारायणाय स्वामिने नमः ।
नमः श्रीकम्भरालक्ष्मीगोपालजनुषे नमः ।।४०।।
दीर्घशीलो विप्रवर्यो मोचितो यमपाशतः ।
येन श्रीहरिणा सोऽयं प्ररक्षतु स्वदासिकाः ।।४१ ।।
ब्रह्मसती ब्राह्मणी या मोचिता परमात्मना ।
सोऽयं नो भगवान्नाथः प्ररक्षतु स्वसेविकाः ।।४२।।
कालंधरा महाराज्ञी वैवर्त्तो नाम भूपतिः ।
मोचितौ येन कृष्णेन स कृष्णोऽवतु सेविकाः ।।४३।।
रोमपादस्य वै पुत्रो वृषगमोऽपि विष्णुना ।
मोचितो येन कृष्णेन स कृष्णोऽवतु सेविकाः ।।४४।।
नग्रभंगः पुरा चौरो मोचितो येन विष्णुना ।
बालकृष्णः कृष्णनारायणो नः स प्ररक्षतु ।।४५।।
भण्डासुरो हतो ललिताद्वारा येन चक्रिणा ।
स चास्मान्नत्र कृष्णश्रीकृष्णो रक्षतु सेविकाः ।।४६।।
ललितामानसीकन्याः कोटिशः स्वीकृताः पुरा ।
येन श्रीपरमेशेन स कृष्णोऽवतु सेविकाः ।।४७।।
लोहांगारस्य वैश्यस्य मोक्षकृन्नः प्ररक्षतु ।
पीवर्याद्या व्रते येन पूर्णकामा निरूपिताः ।।४८।।
सोऽयं कृष्णो लुण्टकेभ्यो नः प्ररक्षतु दासिकाः ।
वसिष्ठाऽगस्त्यकौ शापान्मोचितौ येन शार्ङ्गिणा ।।४९।।
अनादिश्रीकृष्णनारायणो नः स प्ररक्षतु ।
परुषो लुब्धको येन मोचितो भार्यया सह ।।५०।।
पुष्करवाहनस्यापि मोक्षकृन्नः प्ररक्षतु ।
सरोजिनी कुंभकर्त्री सतीश्वरीकृपान्विता ।।५ १ ।।
पद्मिनी साऽभवद् यस्य कृपया कमलासमा ।
स श्रीकृष्णः प्रभुश्चास्मान् लुण्टकेभ्यः प्ररक्षतु ।।५ २।।
धर्मतपसो विप्रस्य रक्षणं कृतवाँस्तु यः ।
सुरथस्य मनुत्वं च कृतवान् श्रीपतिस्तु यः ।।५ ३।।
धनवर्मा दिवं येन प्रेषितः परमात्मना ।
बलीश्वरस्तथा राज्ये स्थापितो मानवे द्विजः ।।१४।।
आनन्दवर्णी येनाऽपि स्थापितो मानवे तथा ।
राज्ये घृणेषिकः शूद्रः स्थापितो येन मानवे ।।५५।।
भूतिश्च तरितो येन कृष्ण रक्षतु सेविकाः ।
असुरो बालको येनोद्धृतोऽस्य मणयः कृताः ।।५६।।
बाष्कलिर्नाशितो येन विष्णुर्नः संप्रक्षतु ।
गजनारायणेनापि पुरुकृसरो घातितः ।।५७।।
प्रलम्बो नाशितो येन मत्स्यात्मकेन शार्ङ्गिणा ।
भीमरथो घातितश्च कूर्मरूपेण येन वै ।।५८।।
शान्तशत्रुर्घातितश्च हंसरूपेण येन हि ।
महाकालो नाशितश्च हयग्रीवेण येन तु ।।५९।।
हिरण्याक्षविहन्ता स कृष्णोऽवतु स्वसेविकाः ।
वामनोऽवतु कृष्णश्च कालकाक्षविनाशकृत् ।।६०।।
बलिशत्र्वसुरहन्ता हरिर्दुःखं व्यपोहतु ।
दशग्रीवविहन्ता च नारीरूपोऽवतु प्रभुः ।।६१ ।।
तारकघ्नो हरिर्नपुंसकरूपोऽपि रक्षतु ।
टिट्टिभो विहतो येन मायूररूपिणा पुरा ।।६२।।
शुचिश्च घातितो येन चक्रिणा नः स रक्षतु ।
साधुभावायनर्षेश्च तथा श्रीमानसस्य च ।।६३।।
चिदानन्दस्यापि मोक्षकृत् कृष्णो नः प्ररक्षतु ।
सद्विद्यायनपत्नीं यः श्रुतिफलां ह्यमोक्षयत् ।।६४।।
अलर्कजननीमोक्षं कृतवान् स प्ररक्षतु ।
मुक्तिस्रोतायनश्चापि सिद्धिवेषायनस्तथा ।।६५।।
अयाचिताञ्जलिभार्या भिक्षायनऋषिः पतिः ।
मुक्ता यस्याऽऽश्रयेणैषः श्रीकृष्णो नः प्ररक्षतु ।।६६।।
माता नित्याश्रया पुत्रः केशी येन प्रमोचितौ ।
बालकृष्णो महाराजः स नस्त्वत्र प्ररक्षतु ।।६७।।
माता तु चारणी पुत्रो व्याघ्रश्च येन तारितौ ।
कूटदेवः पिता साधुः श्यामश्च येन तारितौ ।।६८।।
उत्तमश्चापि भूदेवो देवायनऋषिस्तथा ।
कष्टात् प्रमोचितौ येन कृष्णो रक्षतु सेविका ।।६९।।
येन विरालको वैश्यः सकुटुम्बः समुद्धृतः ।
बालकृष्णः प्रियप्राणो लुण्टकेभ्यः प्ररक्षतु ।।७०।।
पृथ्वीधरो नृपो मधुविन्दा राज्ञी समुद्धृतौ ।
तथा दुर्वोढको दीनश्चोद्धृतो येन सोऽवतु ।।७१ ।।
सागरः शूद्रकश्चापि वेनपालाभिधो नृपः ।
हीरुका शूद्रपत्नी च रक्षिता येन सोऽवतु ।।७२।।
वृक्णदेवो भावशूरः शीलधर्मासती तथा ।
मोचिता येन कृष्णेन सोऽयं रक्षतु सेविकाः ।।७३।।
मञ्जुलकेशो भूदेवः पाशुपतेशविप्रराट् ।
बाणांगणस्तथा शूद्रो रक्षिता येन सोऽवतु ।।७४।।
मृतादनः सन्तदासो धर्मशालायनस्तथा ।
शंकुधरश्चोद्धृताश्च येन सोऽवतु सेविकाः ।।७५।।
लुण्टकाधिपतिश्चायं नाम्ना सामन्तविक्रमः ।
लुण्टयत्यतिसर्वस्वं कृष्ण हा कृष्ण रक्ष नः ।।७६।।
तव स्मोऽत्र तव स्मोऽत्र त्वत्सेविकाः प्ररक्षय ।
अन्तरात्मन् व्यापकात्मन् भूमन्नत्र प्ररक्षय ।।७७।।
बालकाश्चापि वै कृष्णस्तवनं चक्रिरे तथा ।
श्रुत्वाऽहं सहसा तत्र शतरूपोऽभवं रमे ।।७८।।
अश्ववारा उष्ट्रवाराः सशस्त्रा भूभृतो भटाः ।
पञ्चाशद्वेगतो दूरादागता रक्षणाय वै ।।७९।।
उच्चैराक्रोशमादध्युः सज्जाश्चौरा भवन्त्विति ।
मारयिष्याम एवाऽत्र जायन्तां मातृपुत्रकाः ।। ८०।।
एवं नादान् श्रावयन्तो स्फोटयन्तो हि धूष्कृतीः ।
उष्ट्राऽश्वाद्यैः क्षणाद् दिक्षु दशस्वावृत्तयँश्च तान् ।।८१ ।।
वर्तुले चौरलोकाँस्तानावृत्य राजपार्षदाः ।
धर्षयितुं दण्डयितुं ताडयितुं पुरोऽगमन् ।।८२।।
तावत्ते रोषमापन्ना जीवनाशां विहाय वै ।
दुद्रुवुर्मध्यदेशाच्च धूष्कृतीस्फोटकारिणः ।।८३।।
तदा मे पार्षदैर्लक्ष्मि धूष्कृतयः स्फोटिता द्रुतम् ।
युद्धं परस्परं जातं धूष्कृतीगोलिकामयम् ।।८४।।
मया ते गोलिकायन्त्रैर्विद्धाः सर्वेऽतिगर्विताः ।
मृतास्ते तत्र पञ्चाशत्सर्वे गोल्यभिभेदिताः ।।८५।।
तान् सर्वाननयं स्वर्गं मम हस्तैर्मृतानतः ।
मोचितान् भक्तवणिजस्ततोऽहं समसान्त्वयम् ।।८६।।
ते सर्वे शरणं प्राप्ता नरा नार्यश्च बालिकाः ।
बालाश्च पेतुश्चरणे मम सैन्यपरूपिणः ।।८७।।
अथाऽहमददां तेषां सञ्चयात्म धनं तथा ।
भूषाम्बरादिसर्वस्वं यथा येषां तथाऽददाम् ।।८८।।
सर्वे ते सुखिनो जातास्ताडितांगेषु चाऽस्पृशम् ।
नीरुजस्तेऽभवँश्चापि नीर्भयाश्चाभवँश्च ते ।।८९।।
अथाऽहं सहसा लक्ष्मि वाज्युष्ट्रभटविग्रहान् ।
तिरोभाव्याऽभवँश्चैकश्चतुर्भुजो नरायणः ।।3.191.९०।।
वनचन्द्रं सुखादेवीं दर्शनं स्वमकारयम् ।
अन्येभ्यश्चापि सर्वेभ्यो दर्शनं स्वं ददौ तदा ।।९१।।
परमाश्चर्यमापन्ना निपेतुः पादयोश्च मे ।
सर्वे ते शरणं प्राप्ता भक्ता भक्तसमास्तथा ।।९२।।
अथाऽहमददां तेभ्यो मन्त्रं मेऽरण्यमण्डले ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।९३।।
हरेकृष्णबालकृष्णाऽनादिकृष्णनरायण ' ।
ब्रह्मप्रियापते राधालक्ष्मीपतेऽवनं कुरु' ।।९४।।
वैष्णवीं वै महादीक्षां दत्तवान् कमले तदा ।
सर्वानरण्यदेशाँश्चोल्लङ्घयित्वा ततः परम् ।।९५।।
सर्वानापृच्छथ कुशलं तीर्थमार्गं प्रदर्श्य च ।
तिरोऽभवं तत्र लक्ष्मि तेऽपि शनैः प्रभासकम् ।।९६।।
ययुस्ततो रैवतं च ततोऽश्वपट्टमाययुः ।
मानता याः कृताश्चासँस्तीर्थदानप्रतात्मिकाः ।।९७।।
सर्वस्वार्पणरूपाश्च ताः सर्वास्ते व्यधुस्तदा ।
मम पूजां प्रचक्रुश्च सतां सेवां व्यधुस्तथा ।।९८।।
स्वस्थाः सर्वे मम भक्तिं चक्रुस्तीर्थं समस्तकम् ।
अथ ते स्वर्णनगरीं चमत्कारपुरीं ययुः ।।९९।।
प्रापुर्देशं ततो नैजं भक्तिं चक्रुर्हि मे सदा ।
तारिता रक्षिताश्चापि देहान्ते मम धाम च । । 3.191.१ ००।।
प्रापितास्ते मया लक्ष्मि मम भक्तप्रसंगिनः ।
चौरास्ते लुण्टकाश्चापि मम स्वरूपवेदिनः ।।१ ०१।।
प्रापिता वै मया स्वर्गादन्ते वैकुण्ठधाम हि ।
एवं दयापरश्चाहं रक्षामि च नयामि च ।। १ ०२।।
मोचयामि भवपाशादुद्धरामि ममाश्रितान् ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेत्तथा ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने लुण्टकेभ्यो रक्षार्थं स्त्रीबालिकास्तुत्युत्तरं राजभटादिरूपधारिणाश्रीहरिणा
लुण्टका हता भक्तास्तु रक्षिता इत्यादिनिरूपणनामा एकनवत्यधिकशततमोऽध्यायः ।। १९१ ।।