लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २६५

विकिस्रोतः तः
← अध्यायः २६४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २६५
[[लेखकः :|]]
अध्यायः २६६ →

श्रीकृष्ण उवाच-
राधिके च ततश्चापि शृणु तीर्थं क्षयापहम् ।
अश्वपाटलराजाऽसौ गत्वा पप्रच्छ लोमशम् ।। १ ।।
अश्वपाटल उवाच -
एतत्तीर्थस्य माहात्म्यं वद मे नामसंयुतम् ।
फलं कीदृक् कदा जातं कस्येति ब्रूहि मे गुरो ।। २ ।।
श्रीलोमश उवाच-
राजन् पुराऽभवच्छूद्रः पार्ष्णिरदाभिधः शुभः ।
अजासंरक्षको भद्रानदीतीरनिवासकृत् ।। ३ ।।
आजबालान्नरवर्गानर्भकानेव वै वने ।
क्षुद्रबदरिकाजाले निक्षिपत्येव निर्दयः ।। ४ ।।
स्वार्थपरो हि लोकोऽयं विना स्वार्थे न रक्षति ।
अजापुत्र्यो द्विवर्षान्ते भवन्त्येव पयःप्रदाः ।। ५ ।।
अजापुत्रास्तु विफला बहवोऽस्य निरर्थकाः ।
रक्षणीया वृथा चेति मत्वा त्यजति निर्जने ।। ६ ।।
अजाप्रसवकाले वै बालां बालं प्रवीक्ष्य सः ।
नराँस्त्यजति जालादौ कण्टकादौ हि निर्दयः ।। ७ ।।
बालिकास्तु सदा चाजापाला रक्षन्ति चाशया ।
एवं वै जालके त्यक्ता अर्भका वनचारिभिः ।। ८ ।।
शृगालादिभिश्च रात्रौ भुज्यन्ते क्रूरप्राणिभिः ।
अर्भका बहुकष्टेन निधनं यान्ति वै तदा ।। ९ ।।
शपन्ति चार्भकास्तत्र क्षेपकान् दुःखदाँस्तथा ।
यथा वयं वने क्षिप्ता व्यापादिताश्च भक्षिताः ।। 2.265.१ ०।।
वनिभिः प्राणिभिस्तद्वत् त्वद्बालाः स्युश्च भक्षिताः ।
एवं शपन्ति पशवः पुत्रतुल्या हि पालिनः ।। ११ ।।
एवं दुःखप्रदातॄणां बाला नश्यन्ति वै मुहुः ।
निर्वंशास्ते तु जायन्ते यैर्हताः पुत्ररूपिणः ।। १२।।
पुत्रा वै बहुधा प्रोक्ताः पत्न्यां चौरस एव सः ।
अपत्न्यां स तु दायादः परस्मादंकके कृतः ।। १३ ।।
कुटुम्बपुत्रकश्चापि तथा भृत्योऽपि पुत्रकः ।
शिष्यश्च पुत्र एवापि शरणागतपुत्रकः ।। १४।।
पालितश्चापि पुत्रश्चाऽध्यापितः पुत्र इत्यपि ।
त एते मानवाः पुत्राः पुत्र्यः प्रोक्ताश्च भूमिप ।। १५।।
तातेति च वदन् नित्यं पुत्रो भवति सदृशः ।
अथ गोपशवश्चोष्ट्रा अश्वा मृगा अजावयः ।। १६।।
महिष्यो वृषभाः श्वानो गजा गर्दभगोवृषाः ।
पालिताः पशवः सर्वे पुत्राः पुत्र्यो भवन्ति ते ।। १७ ।।
स्वामिना पुत्रवत्पाल्याः सिंहाद्या वानरा अपि ।
शुका मेनाः शशाद्याश्च कपोताश्चक्रकादयः ।। १८।।
हंसाश्च गरुडाश्चापि दासा दास्यश्च पुत्रकाः ।
राज्ञां प्रजाः सदा पुत्र्यो गुरोः शिष्या हि पुत्रकाः ।। १९।।
वृद्धानां बालवर्गाश्च पुत्रतुल्या हि पुत्रकाः ।
फलिवृक्षाः पुष्पद्रुमा वर्धिता बीजतो हि ये ।।2.265.२०।।
सर्वे पुत्राः पुत्रसमा न घात्याः स्वामिना हि ते ।
हनने तु यथा हत्या तथैव निर्जने वने ।।२१ ।।
प्रक्षिप्ते मरणार्थं वै क्षुधातृषाप्रपीडिते ।
द्विगुणा बालहत्या सा जायते क्षेपिणो हि सा ।।२२।।
तत्पापं रौरवे दुःखं निर्वंशत्वमिहापि च ।
आपद्यते हि तत्कर्तुर्बालहत्याफलं नृप ।।२३।।
पार्ष्णिरदो ह्यजापालो बहुहत्याभिदूषितः ।
मृतपुत्रोऽभवच्चापि मृतभार्यस्ततोऽभवत् ।।२४।।।
मृतवंशोऽभवच्चापि सर्वनाशार्दितस्त्विह ।
गृहं तस्याऽभवत् सस्यपुलाकैः छादितं तु यत्। ।।२५।।।
सर्वं तद् वह्निना दग्धं सोपस्करं हि भस्मसात् ।
नाऽवशिष्यत एवाऽस्य विना वै कम्बलद्वयम् ।।।२६ ।।
अजाशाला प्रदग्धा च अजा दुद्रुवुरातुराः ।
रात्रौ चौरेण नीतास्ता अजाहीनो बभूव च ।।२७।।
इत्येवं सर्वपापानां बालहत्या महत्तमा ।
तत्फलं त्वाप्तवान् पार्ष्णिरदो जीवनवर्जितः ।।२८।।
समभूद् दुष्टभाग्याच्च क्षयरोगी प्रदुःखितः ।
त्यक्त्वा भद्रानदीं त्यक्त्वा वंशवटं पुरं निजम् ।।२९।।
श्रुत्वा जनेभ्यस्तीर्थं च कुंकुमवापिकास्थितम् ।
आश्वपट्टसरः श्रेष्ठं सर्वपातकनाशनम् ।। 2.265.३ ०।।
उत्तरेऽत्र तटे राजन्नागत्य वीक्ष्य निर्मलम् ।
जलं पपौ ततस्तत्र सस्नौ नारायणं स्मरन् ।।३ १ ।।
कम्बलद्वययुक्तोऽसौ तटेऽत्र वासमाचरत् ।
हरेकृष्ण हरेकृष्ण कृष्णकृष्ण जपत्यपि ।।३२।।।
बालकृष्ण हरेकृष्ण नारायण जपत्यपि ।
प्रदक्षिणं चकाराऽपि सरसः परितस्तथा ।।३३।।
लोमशस्याऽऽश्रमे दिव्यां कथां शुश्राव -मोक्षदाम् ।
लक्ष्मीनारायणसंहिताया नारायणाश्रयाम् ।।३४।।
महापापातिपापानि नश्यन्ति भजनाद्धरेः ।
साधूनां सेवया सर्वपापानि प्रज्वलन्ति हि ।।३५।।
रोगा नश्यन्ति भजनात् सौभाग्यं चाभिवर्धते ।
हरेः संकीर्तनात् कष्टं सर्वं विलीयते द्रुतम् ।। ६।।
अनादिश्रीकृष्णनारायणेप्यष्टोत्तरं शतम् ।
कीर्तितं येन भावेन कष्टं तस्य विलीयते ।।३७।।
हरेर्वशे भवन्त्येव कालकर्मस्वभावकाः ।
मृत्युभाग्यादिकं चापि लीयन्ते हरिकीर्तनात् ।।३८।।
हरेकृष्ण बालकृष्ण सततं येन कीर्तितम् ।
भुक्तिर्मुक्तिर्भवेत्तस्य स्वर्गं वा कामनान्वितम् ।।३९।।
साधूनां सेवया चापि भाग्योदयो भवेदिह ।
सतामाशीर्वचोभिश्च दारिद्र्यं प्रविलीयते ।।2.265.४० ।।
अपि जन्मसहस्रस्य पापं पर्वतसन्निभम् ।
सत्संगाल्लीयते तूर्णं सेवया च सतां तथा ।।४१ ।।
इत्येवं चाशृणोद् वार्ता कथां वै संहितागताम् ।
हर्षं चावाप बहुधा भजनं प्रचकार ह ।।४२।।
हरेकृष्ण बालकृष्ण नारायण हरेहरे ।
वासुदेव परब्रह्म परमात्मन् श्रियःपते ।। ४३ ।।
एवं चकार भजनं शृण्वतां सर्वदेहिनाम् ।
लज्जां विहाय सततं तालीवादनपूर्वकम् ।। ४४।।
क्वचित्तु नर्तनं चापि करोत्येव सुतानवान् ।
क्वचित्तिष्ठन् समासीनः सुप्तश्चाऽकीर्तयत् प्रभुम् ।।४५।।
लोकयन्ति जनास्त्वेनं नाऽयं पश्यति कंचन ।
कीर्तने दत्तचित्तश्च दत्तजिह्वः सदाऽभवत् ।।४६।।
साधून् साधुसमाचारान् वीक्ष्य यतीन् सतो जनान् ।
काषायाम्बरधर्तॄंश्च नत्वा करोति दण्डवत्। । ।४७ । ।
मूर्ध्नि देहे मुखे चापि साधुपादरजः शुभम् ।
निक्षिपत्येव च स्तौति दासं मां पावनं कुरु । । ४८ । ।
साधूनां पर्णशालासु ऋषीणामाश्रमेषु च ।
रटन्नारायणं गत्वा मार्जनादि करोति च । । ४९ ।।
पादसंवाहनं चापि करोति भावतः सदा ।
साधूनां भक्षितं चान्नं शिष्टं चादाय वै ततः । ।2.265.५ ० । ।
मत्वा प्रसादमेवाऽन्नं सरोजलेऽवधूय च ।
पापहर्तृ समश्नाति मन्यते कृतकृत्यकम् ।। ५१ । ।
राजन्नेवं तटे चात्र पार्ष्णिरदोऽतिभक्तिमान् ।
व्याजायत दिने याते भक्तिरस्य व्यवर्धत ।। ५२ । ।
नारदो ब्रह्मणः पुत्रस्त्वेकदा भगवान् स्वयम् ।
अनादिश्रीकृष्णनारायणदर्शनहेतवे ।। ५३ ।।
समाजगाम सजटः साधुवीणां निनादयन् ।
हरेकृष्ण बालकृष्ण नारायण हरेहरे ।। ५४।।
वासुदेव परब्रह्म परमात्मन् श्रियःपते ।
कीर्तयन् स निजवीणास्वरैर्मेलं विधापयन् ।। ५५ ।।
व्योम्नश्चावाततारैतत्तटे तद्दैवनोदितः ।
पार्ष्णिरदो द्रुतं दृष्ट्वा नारदान्तिकमाययौ । । ५६ ।।
मत्वा प्रभुं वा देवं वा नेमे तूर्णं ह्रि दण्डवत् ।
धूलीं तस्य निजे देहे धृत्वा निक्षिप्य चानने । । ५७ । ।
'हरेकृष्ण बालकृष्ण नारायण हरेहरे ।
वासुदेव परब्रह्म परमात्मन् श्रियःपते' ।। ५८ ।।
इत्येवं व्याजहाराऽपि संनृत्यन् तालिकायुतः ।
नारदस्तं विलोक्यैव प्रसन्नोऽभूत् हृदा तदा ।। ५९ । ।
स्वस्ति तेऽस्तु तथाऽऽरोग्यं भक्तिस्तेऽस्तु परेश्वरे ।
भक्तैवं भज गोविन्दं सदा नारायणं प्रभुम् । । 2.265.६० । ।
इत्येवं प्रददौ तत्राशीर्वादान् वै निसर्गजान् ।
तावत्तस्य तु पापानि निर्गतानि शरीरतः । । ६१ ।।
यानि तीर्थाऽवशिष्टानि जज्वलुर्भस्मसात्तदा ।
काकरूपाणि सर्वाणि जज्वलुर्भस्मसात्तदा । । ६२। ।
ततो हत्या नरीरूपा विकृताः कृष्णवर्णिकाः ।
निर्ययुः शतशस्तस्य शरीरान्नग्निकाः स्त्रियः । । ६३ ।।
जज्वलुस्ताश्च तूर्ण वै भस्मसात्तत्र चाऽभवत् ।
ततोऽस्य देहतस्तत्र निर्ययुः क्षीणदेहिनः । । ६४।।
वृद्धाः स्थूलशिरसश्च क्षीणोदराः कृशोरसः ।
मक्षिकामशकाव्याप्ताः पुरुषाः पापरूपिणः । । ६५ ।।
कृष्णवर्णाः क्षुधिताश्च निर्दयाः पापमूर्तयः ।
प्रजज्वलुश्च सहसा तदोत्थितेन वह्निना ।।६६।।
भस्मसादभवँस्तेऽपि ततश्चास्य शरीरतः ।
कफतन्तुप्रवाहाश्च रक्तजन्तुमयाः खलु ।।६७।।
विनिर्ययुर्द्रुतं तत्र रोगगृहात्मका हि ते ।
जज्वलुस्ते धूम्रभूताश्चाऽम्बरे विगतास्तदा ।।६८।।
पार्ष्णिरदोऽभवच्छुद्धो देवतुल्यशरीरवान् ।
नारदेन कृतो दिव्यो दिव्यतीर्थप्रभावतः ।।६९।।
सस्नौ शीघ्रं जले तत्र पपौ वारि शुभं तदा ।
नारदस्य चरणौ वै प्रक्षाल्याचमनं पपौ ।।2.265.७० ।।
स्वर्णाम्बरयुतो जातः स्वर्णकुण्डलमण्डितः ।
चन्द्रकान्त्याननः सूर्यप्रभः सुरालयोचितः ।।७ १ ।।
ननर्त दिव्यदेहोऽपि धूलीं कृत्वा च वर्ष्मणि ।
मुहुर्नारदपादस्थां महिमानं विभाव्य सः ।।७२।।
हरेकृष्ण बालकृष्ण नारायण हरेहरे ।
वासुदेव परब्रह्म परमात्मन् श्रियःपते ।।७३ ।।
कीर्तयत्येव सततं नान्यद् वदति वै तदा ।
देवभूतोऽभवच्चापि विसस्मार न कीर्तनम् ।। ७४ ।।
नारदोऽपि महाश्चर्यं प्राप्तो दृष्ट्वा तथाविधम् ।
भक्तं भक्तोत्तमं तत्र क्षणं तस्थौ हि सन्निधौ ।।७५।।
अहो भक्तोऽयमेवाऽस्ति वैकुण्ठयोग्य एव ह ।
अनादिश्रीकृष्णनारायणस्य दर्शनोत्तरम् ।।७६।।
एनं नेष्ये हि वैकुण्ठं कीर्तने सहयोगिनम् ।
विचार्येत्थं च तं नीत्वा ययौ कृष्णनरायणम् ।।७७।।
पुपूज परया प्रीत्या कुसुमाद्यैः परेश्वरम् ।
आरार्त्रिकं तथा कृत्वा कृत्वा नृत्यं च गायनम् ।।७८ ।।
नामसंकीर्तनं कृत्वा लब्ध्वा स्वागतमाननम् ।
पार्ष्णिरदं च वैकुण्ठं नेतुमाज्ञामवाप्य च ।। ७९ । ।
नारदस्तेन युक्तश्च श्रीमद्गोपालकृष्णकम् ।
पितरं मातरं देवीं कंभरां सम्प्रणम्य च ।।2.265.८ ० ।।
ईशानं लोमशं चापि नत्वा ब्रह्मप्रियास्तथा ।
स्मारयित्वा विवाहस्य क्षणं कृष्णस्य मार्गके ।।८ १ ।।
शुक्ले चतुर्थदिवसे विहस्य च प्रसाद्य च ।
ययौ पार्ष्णिरदस्थानं पार्ष्णिरदं जगाद ह ।।८२।।
अत्र तीर्थं तव नाम्ना पार्ष्णिरदं भविष्यति ।
नारदाख्यं तथा तीर्थं नृत्यतीर्थं भविष्यति ।।८ ३ । ।
भक्त मासं वसात्रैव कुरु मत्पर्णकालयम् ।
मृत्तिकानारदं स्थाप्य दृष्ट्वा कृष्णविवाहनम् ।।८४।।
ततो यास्यसि वैकुण्ठं दिव्यदेहश्चतुर्भुजः ।
इत्युक्त्वा तं तटे त्यक्त्वा ततः कृष्णनरायणम् ।।८५।।
पुनर्गत्वा हरिं प्राह वक्तुकामोऽस्मि सेवकः ।
काश्यां श्रीदुःखहालक्ष्मीः शिवराजस्य पुत्रिका ।।८६।।
समीक्षते विवाहं च तथा ब्रह्मप्रियाः प्रभो ।
मार्गशीर्षस्य धवले चतुर्थ्यां श्रेयसां निधौ ।।८७।।
समये भगवाँस्तत्र विवाहविधिमाचर ।
स्मारयामि भगवन्तं सर्वज्ञमपि भक्तितः ।।८८।।
ब्रह्मप्रियाणां सर्वासां मानसैर्विनिवेदितः ।
इत्युक्त्वा प्रययौ चापि नारदश्च यदा तदा ।।८९।।
अनादिश्रीकृष्णनारायणः प्राह हि नारदम् ।
याहि त्वं काशिकां तत्र शिवेश्वरगृहं प्रति ।।2.265.९०।।
गत्वा सर्वं यथायोग्यं ज्ञात्वा मां विनिवेदय ।
तथास्त्वितिनिदेशं च प्राप्य नारदको मुनिः ।।९ १।।
ययौ तीर्थनिमित्तेन ज्ञातुं वृत्तान्तकं नृप ।
तदिदं नारदं तीर्थं पार्ष्णिरदं च तीर्थकम् ।।९२।।
पापहं क्षयहं तीर्थं देवतीर्थं समुच्यते ।
अत्र स्नानात् समग्राणि नश्यन्ति पापकानि हि ।।९३।।
अत्र दानाश्च जायन्ते स्मृद्धयः स्वर्गसन्निभाः ।
अत्र वै तपसा चापि भजनेन च कीर्तनात् ।।९४।।
नर्तनाच्च भवेद् दिव्यं शरीरं देवसन्निभम् ।
आयुष्यं वर्धते चापि भाग्यं प्रकाशते तथा ।। ९५।।
सतां सेवासमो लाभश्चात्र वासाद् भवेन्नृप ।
सतां प्राप्तिर्भवेच्चापि शान्तानां मोक्षदायिनाम् ।।९६।।
अकामो लभते मुक्तिं सकामो लभते दिवम् ।
विष्णुभक्तस्तु वैकुण्ठं लभते नात्र संशयः ।।९७।।
राजन्नत्र जलं पीत्वा स्नात्वा नत्वा च नारदम् ।
देहि दानानि धेनूनां राजसूयफलानि वै ।।९८।।
इत्युक्तौ राधिके राजा धेनुदानानि वै ददौ ।
दत्वा तथाऽन्यदानानि स्नानादिविधिमाचरत् ।।९९।।
ततस्तीर्थं पश्चिमं च ततो जगाम सान्वयः ।
लोमशेन तु सहितो राजाऽश्वपाटलः शुचिः ।। 2.265.१० ०।।
पठनाच्छ्रवणादस्य पापनाशो भवेत्तथा ।
भुक्तिर्मुक्तिर्भवेच्चापि यथेष्टां च गतिं लभेत् ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पार्ष्णिरदनामकाऽजापालशूद्रस्याऽश्वपट्टसरोवरे स्नानादिना क्षयरोगनिवारणं नारदतीर्थं चेत्यादिनिरूपणनामा
पञ्चषष्ट्यधिकद्विशततमोऽध्यायः ।। २६५ ।।