लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २२६

विकिस्रोतः तः
← अध्यायः २२५ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २२६
[[लेखकः :|]]
अध्यायः २२७ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके श्रीमत्कृष्णनारायणो हरिः ।
यमुपदेशं प्रददौ स्वात्मकल्याणकारकम् ।। १ ।।
तमहं ते प्रवक्ष्यामि प्रजाभ्यः प्रददौ प्रभुः ।
परब्रह्मप्रयुक्तेन ब्रह्मणा चाक्षरेण वै ।। २ ।।
प्रेर्यते पुरुषो धाम्नि स्थितः सृष्टिविधापने ।
युयुजे निजशक्त्या स मायया तेन मायिकाः ।। ३ ।।
मायालीनाऽनादिनो ये आत्मानस्ते स्वकर्मभिः ।
प्रेरिता ईश्वरा यद्वा जीवा भवन्ति देहिनः ।। ४ ।।
देहेन्द्रियान्तःकरणतन्मात्राभूतसंज्ञकम् ।
संघातं तु निजं मत्वा बध्यते तत्र कर्मभिः ।। ५ ।।
संघातरूपान् भावान् वै गृह्णन्ति प्राणिनो मुहुः ।
पुनर्वियोगं संयन्ति चक्रवत्परियन्ति च ।। ६ ।।
शान्तघोरविमूढांश्च भावान् प्रयान्ति सर्वतः ।
रोमलोहितमांसानि भावा वै मातृसंभवाः ।। ७ ।।
मज्जाऽस्थिस्नायवो भावा भवन्ति पितृसंभवाः ।
सुखदुःखविमोहाढ्याः शीतोष्णदाहकाः सदा ।। ८ ।।
तान् भावान् समवाप्याऽपि तैर्न यो भावितो भवेत् ।
सोऽहं सोऽहं विचिन्त्य स्याद् भावबन्धनवर्जितः ।। ९ ।।
नवद्वारं पुरं रम्यं तत्तद्भावैः समन्वितम् ।
व्याप्य शेते चेतनात्मा पुरुषः सोऽयमुच्यते ।। 2.226.१० ।।
तेभ्यः पुरुषसंज्ञेभ्योऽनन्तेभ्यश्चोत्तमोऽस्म्यहम् ।
अन्तरात्मा विराजेऽहं ब्रह्मलोके यथाऽस्म्यहम् ।। ११ ।।
पुरुषोत्तम एवाऽहं भवामि सर्वशासकः ।
सर्वेषु चेतनेषु यद्वदहं निवसामि ह ।। १ २।।
तथा सर्वजडेऽप्यस्मि शरीरी तत्त्ववधारकः ।
तं मां विज्ञाय भक्तो मे विदेहो जायतेऽचिरात् ।। १३ ।।
अजरः सोऽमरश्चैव सूक्ष्मो मम वृषान्वितः ।
मम मूर्तौ मम भक्तौ सर्वार्पणो विमुच्यते ।। १ ४।।
अग्निश्चास्ते सदा दारौ दारुनाशे वियुज्यते ।
परे तत्त्वे प्रयात्येव तथाऽऽत्मा देहनाशने ।। १५ ।।
तं परं परमात्मानं मामाश्रित्याऽपि पापिनः ।
पुण्यवन्तो भवन्त्येवाऽङ्गारा इवाऽग्नियोगतः ।। १६।।
मम सतां प्रसंगेन ममैश्वर्यातियोगतः ।
ममांऽशगुणलाभाच्च भक्तो मत्समतां व्रजेत् ।। १७।।
स्वप्नदृश्यान् पदार्थान् वै त्यक्त्वा चायाति जाग्रति ।
तथा मायादिकास्त्यक्त्वा सर्वद्रष्टरि याति वै ।। १८।।
भूमिं त्यक्त्वा यथा वारि सरिद्द्वारा महार्णवम् ।
याति तद्वद् विहायेदं वर्ष्मात्मा मां पुमुत्तमम् ।। १ ९।।
कृतकार्या निवर्तन्ते यथा वै कर्मचारिणः ।
भुक्तभोगा निर्वतन्ते तथाऽऽत्मानश्च देहिनः ।। 2.226.२ ०।।
वेगहीनः शरो यद्वन्निष्क्रियो याति भूतलम् ।
वासनावेगहीनोऽयं जीवो याति ममाऽक्षरम् ।। २१ ।।
निराशो जायते यद्वन्निवृत्तः कर्मणस्तथा ।
सर्वाशावर्जितो लोके निवृत्तो मां प्रयाति वै ।।२२।।
सर्वभावैर्वर्जितो यत् ततो याति ममास्पदम् ।
मदभ्यासान्मयि सक्तो न याति प्रकृतिं पुनः ।। २३।।
बीजान्यग्न्युपदग्धानि न प्ररोहन्ति सर्वथा ।
तथाऽस्य सर्वबीजानि न प्ररोहन्ति वै पुनः ।। २४।।
अमृतास्वादसंसक्तः स्वादान्तरे न सज्जते ।
मम स्वादे प्रसक्तः स गुणस्वादे न सज्जते ।। २५।।
दुर्लभा मम वेत्तारो जगत्यत्र भवन्ति वै ।
सुलभाः सर्वतो जीवा देहेन्द्रियार्थपोषकाः ।।२६ ।।
निम्नभावे वेगवन्तो यान्ति वारिप्रवाहणाः ।
निम्नग्राम्ये तथावेगा यान्ति वै प्रायशो जनाः ।।२७।।
वह्निस्वभावाः सन्तस्तु यान्त्यूर्ध्वं ब्रह्मवेदिनः ।
सतां प्रसंगतो भक्ताः प्रयान्तूर्ध्वं ममाऽक्षरम् ।। २८।।
एवं विचार्य सततं भजनीयः परेश्वरः ।
सतां संगेन कर्तव्या भक्तिर्मे धामदायिनी ।।२९।।
सर्वार्पणं मयि कृष्णे नारायणे परेश्वरे ।
ये कुर्वन्ति न वै तेषां माया बाधकरी भवेत् ।।2.226.३ ० ।।
यः स्नेहः पुत्रवित्तादौ यः स्नेहः प्रमदादिषु ।
यः स्नेहो निजदेहादौ तं स्नेहं त्वर्जयेन्मयि ।।३ १ ।।
या तृष्णा विषये सौख्ये या तृष्णा भोगसाधने ।
या तृष्णा मानयशसोः सा कार्या मयि माधवे ।।३ २ ।।
यो वेगः स्वार्थसम्प्राप्तौ यो वेगोऽरिजयादिषु ।
यो वेगोऽहंकृतौ चास्ते स कार्यो मयि केशवे ।। ३३ ।।
या तृप्तिश्चेष्टलाभेऽस्ति या तृप्तिर्भोगनिर्गमे ।
या तृप्तिर्बहुसन्तोषे सा कार्या मयि सर्वथा ।।३४।।
यत्सुखं सात्त्विके भावे निर्द्वन्द्वे चापि यत्सुखम् ।
यत्सुखं च विवेकेन तत् कार्यं मयि सर्वथा ।।३५।।
या पुष्टिः सम्पदा स्याच्च या पुष्टिर्बलसंग्रहैः ।
या पुष्टिः शास्त्रविषयैः सा कार्या मयि सर्वदा ।।३६।।
यत्स्थानं चाश्रये नित्यं यत्स्थानं च सहायदे ।
यत्स्थानं स्वस्य हृदये तत्कार्यं मयि सर्वथा ।।३७।।
यत् तादात्म्यं च देहादौ यत्तादात्म्यं च गौरवे ।
यत्तादात्म्यं निजे सौख्ये तत्कार्यं मयि सत्पतौ ।।३८।।
या शुभाशा निजे पुत्रे या चाऽऽशा त्वायतौ सुखे ।
या चाशा लाभसँलग्ना सा कार्या मयि सर्वदा ।।३९।।
उपार्जिते या ममता तादात्म्ये ममता च या ।
याऽभिमते च ममता सा कार्या मयि मुक्तये ।।2.226.४० ।।
यः प्रयत्नो विषयार्थं धनार्थं यः प्रयत्नकः ।
प्राणार्थं यः प्रयत्नश्च कार्यः स मयि माधवे ।।४१ ।।
शरीरवानुपादत्ते मोहात् सर्वान् परिग्रहान् ।
तेन वै बन्धनं स्याच्च निरयं त्वभियाति सः ।।४२।।
नाऽशुद्धमाचरेत्तस्मात् समिच्छन् ब्रह्मसद्गतिम् ।
कर्मणां विघ्नरूपाणां फलं नेच्छेत् सुबुद्धिमान् ।।४३ ।।
यश्च कर्माऽऽचरेल्लोभान्मोहान्मदाच्च मत्सरात् ।
मोक्षपन्थानमुत्क्रम्य सानुबन्धः स नश्यति ।।४४।।
तस्माद् रागयुजा नैव भाव्यं क्वचिद् विवेकिना ।
बालिशेन न वै भाव्यं वा मुग्धेन जडात्मना ।।४५१।।
मृन्मयं तु गृहं यद्वन्मृदा सम्परिलिप्यते ।
अन्नमयं तथा वर्ष्म लेपनीयं तथान्नकैः ।।४६।।
पार्थिवं वर्ष्म चैवैतत् पार्थिवैः पुष्टिमेति हि ।
नैतावता ममत्वेन कार्याऽऽसक्तिर्हि वर्ष्मणि ।।४७।।
मिष्टं तिक्तं घृतं तैलं स्निग्धं धान्यफलादिकम् ।
मृद्विकारा मृदो देहेऽपेक्षणीया हि सन्ति वै ।।४८।।
तावन्तश्चोपयोक्तव्या बन्धनादिविवर्जिताः ।
एवं यात्रां विनिर्वाह्य भवपारं प्रयाति वै ।।४९।।
यथाऽरण्यं गतो योगी क्वचिद्भोज्यं हि पत्तनात् ।
गृह्णात्यपि न तत्रापि बध्यते रागतस्तथा ।।2.226.५ ० ।।
संसारारण्यमातिष्ठन् श्रमवान् यात्रिको भवन् ।
यात्रार्थमद्यादाहारं यथा बन्धाय नो भवेत् ।।५ १ ।।
इन्द्रियैर्मनसा बुद्ध्या समीक्ष्य विषयानपि ।
शान्तिमिच्छन्न लुब्धः स्यात्तदा निर्बन्धनो भवेत् ।।५ २।।
वासनाभिभूतलोका मोहिता मायया मम ।
चक्रवत् परिवर्तन्ते जन्ममृत्युभवभ्रमे ।।५३।।
तस्मादज्ञानजान् दोषान् त्यक्त्वा च बन्धनान्यपि ।
मम मार्गं समाश्रित्य मोक्षभाक् स्याद्विवेकवान् ।।५४।।
अकालपुरुषात् सर्वं चाहंकारे भ्रमत्यपि ।
फलं चाहंकृतं भुंक्ते पुनर्मायां प्रगच्छति ।।५५।।
रजोजन्यं स्वर्गरूपं स्थानं वै बन्धनं परम् ।
तमोजन्यं राक्षसादि स्थानं वै बन्धनं परम् ।।५६ ।।
तस्मादात्मवता वर्ज्यं रजश्च तम इत्यपि ।
रजस्तमोभ्यां शून्यं च सत्त्वं निर्मलतामियात् ।।५७।।
नैर्मल्ये चेतनः सम्यक् प्रसादवान् प्रजायते ।
प्रसादरूपः प्राप्नुयात् परमेशप्रसन्नताम् ।।५८।।
नित्यप्रसन्नताप्राप्तो मोक्षं समधिगच्छति ।
आत्मा नर इतिप्रोक्तो नारी तु वासना मता ।।५९।।
कृत्या ह्येषा घोरभावा गर्ते नयति कामिनः ।
रजस्तमोमयीमूर्तिरिन्द्रियाणां बलप्रदा ।।2.226.६ ०।।
वासना डाकिनी दुष्टा नरं क्षिपति सागरे ।
नरदेहे च वा नारीदेहे मोहस्य कारिणी ।।६ १ ।।
पातयत्येव संघातेऽशुचौ मलिनमन्दिरे ।
असंस्कृतमहामार्गे रूपरागप्रलेपिते ।।६२।।
मोहात्पतितः पुरुषो बीजं वपति मायिकम् ।
जायन्ते जन्तवो बीजात् पुत्रपुत्रीतिनामकाः ।।६३।।।
सादृश्येऽत्र विशेषोऽस्ति साम्येऽपि स्वेदजैः सुतैः ।
स्वेदजाः क्रमयः प्रोक्ता धातुजाः सुतसंज्ञकाः ।।६४।।
मोक्षार्थी तु क्रमीन् पुत्रान् स्वजातान् साम्यभाववान् ।
विरागेण विवेकेन विसृज्य मां समाश्रयेत् ।।६५।।
जनौ दुःखे पारवश्ये बालभावेऽपि दुःखकम् ।
यौवने विषयेच्छाभिश्चेन्द्रियपरतन्त्रता ।।६६।।
वार्धक्ये पारवश्ये च पुनर्दुःखं तदुत्तरम् ।
दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः ।।६७।।
विज्ञायेदं दुःखसौधं तदुपेक्षेत् मां श्रयेत् ।
उपादानान्निमित्ताच्च सहकारित इत्यपि ।।६८।।
आपूरकात्तथा सर्वं दुःखमेव हि वर्ष्मणि ।
तादृशं समनादृत्य त्यागान्निरोधमाश्रयेत् ।।६९।।
मयि रोधं प्रपन्नस्याऽतर्षुलस्य विवेकिनः ।
भक्तस्य मम योगेन मुक्तिरेव न संशयः ।।2.226.७०।।
तत्त्वज्ञानामृतभुजो भक्तिरसपिबस्य वै ।
मम स्नेहसुधाक्तस्य ममाऽक्षरपदं मतम् ।।७ १ ।।
ब्रह्मचर्यं ब्रह्मरूपं शीलं चिदम्बरं मतम्।
चिदाकाशं समालम्ब्य ममाकाशमुपाव्रजेत् ।।७२।।
देहाकाशं तथेन्द्रियाकाशं चान्तर्विकाशकम् ।
ब्रह्माकाशेन संयुज्य हर्याकाशेऽर्पयेत् कृती ।।७३ ।।
एवं मुक्तो भवत्येव मम योगमुपागतः ।
कृत्वैवं नित्यमभ्यासं कर्तव्यं नावशिष्यते ।।७४।।
इत्युक्त्वा विररामाऽसौ भगवान् कृष्णवल्लभः ।
राधिके स ततो मन्त्रान् ददौ भक्तेभ्य आर्थितान् ।।७५।।
ततो रात्रौ परां शान्तिं योगनिद्रात्मिकां ययौ ।
प्रातर्वाद्यादिमांगल्यैः कीर्तनैर्यशसां श्रवैः ।।७६ ।।
जजागार स्वयं नाथस्त्रैलोक्यां मंगलं व्यधात् ।
कृताह्निकः कृतपूजः कृतसम्भावनः प्रभुः ।।७७।।
सर्वान् भक्तान् महीमानान् संभाव्य मण्डपं ययौ ।
तदा वाद्यान्यवाद्यन्त मखोत्साहप्रवृत्तये । ।७८।।
मंगला गीतयश्चासन् नारीणां ब्रह्मयोषिताम् ।
वेदघोषा अभवँश्च वैदिकानां समन्ततः ।।७९।।
आययुश्च क्रतुस्थानं मखीयाः कर्मठा द्रुतम् ।
अवताराश्च मुक्ताश्चेश्वरा देवा महर्षयः ।।2.226.८०।।
पितरो मानवा दैत्या यक्षाः सुराश्च दानवाः ।
काश्यप्यश्च प्रजाः सर्वा देव्यश्च ब्रह्मयोषितः ।।८ १ ।।
नागाः सर्पाः खनिजाश्चाययुर्वै जडचेतनाः ।
षष्ठ्यां प्रातर्यज्ञकार्यं पूर्ववन्मुनिभिस्तदा ।।८२।।
प्रवर्तितं यथायोग्यं स्वस्तिवाचनपूर्वकम् ।
देवानां पूजनं जातं तथा बलिनिवेदनम् ।।।८३ ।।
हव्यदानं च वह्नौ चाहुतिप्रदानकं तथा ।
पितॄणां तर्पणं चापि पुष्पाञ्जलिश्च दक्षिणाः ।।८४।।
आरार्त्रिकं परिहारः सर्वं जातं यथोचितम् ।
विप्राणां भोजनं चापि महीमानादिभोजनम् ।।८५।।
यजमानादिलोकानां भोजनानि शुभान्यपि ।
जातान्यथ सुविश्रम्य हरिः सायं सभां शुभाम् ।।८६।।
अकारयत् स्वयं तत्र स्वामीश्रीकृष्णवल्लभः ।
आचार्यवर्यो भगवान् जनेभ्यः प्रददौ मनून् ।।८७।।
ततश्चोपादिदेशापि मोक्षदं हितकृच्च वै ।
राधिकेऽनादिकृष्णः श्रीपतिर्गोपालबालकः ।।८८।।
श्रीकृष्णवल्लभाचार्यः कोटिमुक्ताभिवन्दितः ।
धामधामेश्वरनाथः सर्वावतारकारणम् ।।८९।।
असंख्यब्राह्मीसेवाभिप्रसादितपरेश्वरः ।
यज्ञे तृप्तः सुराद्यैश्च पूजितो मोक्षदः प्रभुः ।।2.226.९०।।
कारुणिकः कांभरेयोऽनन्तशक्तिपतिर्हरिः ।
उपदेशक्षणे सर्वैस्त्वेकवृत्त्या विलोकितः ।।९१।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पञ्चम्यां रात्रौ प्रजाभ्य उपदेशनं रात्रौ विश्रमणं षष्ठ्यां प्रातश्चाह्निकोत्तरं यज्ञसमस्तकार्यनिर्वर्तनं भोजनादि चेत्यादिनिरूपणनामा षड्विंशत्यधिकद्विशततमोऽध्यायः ।। २२६ ।।