लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २०६

विकिस्रोतः तः
← अध्यायः २०५ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २०६
[[लेखकः :|]]
अध्यायः २०७ →

श्रीकृष्ण उवाच-
राधिके मण्डपे कृष्णः सौवर्णौ पितरौ तथा ।
सूर्यं चन्द्रं शंकरं च सतीं गंगां व्यतिष्ठिपत् ।। १ ।।
अनादिश्रीबालकृष्णं लोमशोक्तविधानतः ।
रायकिन्नरराजः संपूजयत् परमेश्वरम् ।। २ ।।
मातरं पितरं चापि हरेस्तत्राऽप्यपूजयत् ।
आवाहनं चासनं च पाद्यमर्घ्यं ददौ तदा ।। ३ ।।
ददावाचमनं वारि शौचार्थं वारि चेत्यपि ।
शुद्ध्यर्थं च ततो दुग्धं दधि घृतं च शर्कराम् ।। ४ ।।
मधु ददौ ततश्चाभिषेकार्थं तीर्थवारि च ।
वस्त्राऽऽमार्जनमेवापि सुगन्धितैलमर्दनम् ।। ५९ ।।
वस्त्राभूषाप्रदानं चन्दनाक्षतगुलालकम् ।
पुष्पहारान् कज्जलादि धूपं दीपं च कुंकुमम् ।। ६ ।।
तुलसीं पद्महाराँश्च नैवेद्यं चोपवीतकम् ।
छत्रं चामरव्यजने नैवेद्यं फलमुत्तमम् ।। ७ ।।
जलं ताम्बूलकं चारार्त्रिकं च दक्षिणां ददौ ।
स्तुतिं क्षमां नमस्कारं दण्डवत् कुसुमाञ्जलिम् ।। ८ ।।
ददौ पूजाप्रकारैश्च समर्च्य श्रीनरायणम् ।
ततोऽवतारान् मुक्ताँश्चेश्वरान् देवान् मुनीन् सुरान् ।। ९ ।।
पितॄन् देवीर्देवताश्च पूजयामास पार्थिवः ।
चकार च ततः प्रायश्चित्तांगं व्याहृतेर्हवम् ।। १ ०।।
विष्णुश्राद्धं चकाराऽथ चक्रे मुखावलोकनम् ।
आज्यपात्रस्य दानं चाचार्याय प्रददौ नृपः ।। ११ ।।
शुश्राव शान्तिपाठांश्च विप्रकृतान् सुखावहान् ।
स्वस्तिपाठान् मांगलिकान् श्रुत्वा ववन्द वै गुरुम् ।। १२।।
लोमशर्षिस्ततश्चक्रे प्रधानं मखकर्मणः ।
संकल्पं चांगसंकल्पं कारयामास तं नृपम् ।। १३ ।।
भूमिकूर्माऽनन्तपूजां दीपस्थानं नृपो व्यधात् ।
चक्रे दिग्रक्षणं वामे करे त्वादाय सर्षपान् ।। १४।।
विकीर्य सर्वतोभागेऽघातयद्वामपाणिना ।
भूमिं चाथ ततश्चक्रे कलशाराधनं नृपः ।। १५।।
जले तीर्थानि चावाह्य देहे स्वे प्रोक्षणं व्यधात् ।
पञ्चगव्येन यज्ञस्य संभारप्रोक्षणं व्यधात् ।। १६।।
गणेशपूजनं चक्रे साक्षाद् दूर्वादिभिस्तथा ।
षोडशभिस्तूपचारैरथाऽऽवरणपूजनम् ।। १७।।
चक्रे ततश्च गौर्यादिमातृकापूजनं व्यधात् ।
ब्राह्म्यादिमातृकापूजा कृत्वा राजा ततोऽकरोत् ।। १८।।
नान्दीश्राद्धं तर्पणं च पितॄणां तृप्तिकारकम् ।
अथाऽर्घवन्दनं चक्रे कलशे सूत्रवेष्टनम् ।। १ ९।।
ओषधिपुष्पनिःक्षेपं पञ्चपल्लवरत्नकम् ।
चिक्षेप च फलं स्वर्णं मृत्तिकां धान्यदूर्विकाम् ।। २०।।
ततश्चाचार्यवरणं ब्रह्मादिवरणं पुनः ।
गणेशवरणं द्वारपालवरणमाचरत् ।।२ १ ।।
ऋत्विजां वरणं चक्रे मधुपर्कार्हणं व्यधात् ।
मधुपर्कप्राशनं च व्यधादाचमनं ततः ।।।२२।।
गोनिष्क्रयं धनं राजा ददौ विप्राय वै तदा ।
प्रार्थयच्च गुरुं श्रीमद्बालकृष्णं च लोमशम् ।।२३ ।।
भूभृतस्तिलकं चक्रे- लोमशर्षिस्तदा ततः
राज्ञ्या बबन्ध च वामे करे रक्षार्थसूत्रकम् ।। २४।।
कंकणं वा ततश्चापि पुण्याहवाचनं व्यधात् ।
सजलं कलशं पूर्णपात्रयुक्तं तु धान्यके ।। २५ ।।
न्यधात्। पुपूज कलशं तज्जलैस्तर्पणं व्यधात् ।
यजमानाऽभिषेकं च लोमशः समवर्तयत् ।। २६।।
वर्धनीकलशस्यापि स्थापनं प्रचकार ह ।
राजा प्रदक्षिणीकृत्य मण्डपे तं न्यवेशयत् ।। २७।।
जलयात्रां लोमशश्चाऽकारयत् कलशान्विताम् ।
सौभाग्याभिश्च नारीभिर्वाद्ययानसुकीर्तनैः ।।।२८।।
तीर्थे सम्पूज्य वरुणं गणेशं जलमातरम् ।
जलं पुपूज च जीवमातरं स्थलमातरम् ।। २९।।
मत्स्यी कूर्मी च वाराही दर्दुरी मकरी तथा ।
जलूकी चापि तन्तूकी तृप्यन्तां जलमातरः ।। 2.206.३० ।।
कुमारी धनदा नन्दा विमला मंगला चला ।
पद्मा चेति प्रतृप्यन्तां सप्तैता जीवमातृकाः ।। ३१ ।।
उर्मीर्लक्ष्मीर्महामाया पानदेवी च वारुणी ।
निर्मला च तथा गोधा तृप्यन्तां स्थलमातरः ।।३ २।।
ततोऽर्चयच्चतुःषष्टियोगिनीचक्रमित्यपि ।
क्षेत्रपालं तीर्थगणं वरुणं समपूजयत् ।।३ ३ ।।
कलशस्थापनं चक्रे क्षेत्रपालप्रपूजनम् ।
ततो मण्डपमागत्य कलशेन समन्वितः ।।३४।।
राजा च द्वारशाखाधिष्ठातृदेवानपूजयत् ।
देहलीं माडलशोभां कृत्वा वास्तुं प्रणम्य च ।।३५।।
वास्तुस्थापनमेवापि लोमषर्षिस्तदाऽकरोत् ।
वास्तुपीठं विधायाऽपि गणेशं समपूजयत् ।।३६ ।।
वास्तुदेवान् चतुःषष्टिसंख्याकान् लोमशो मुनिः ।
आवाह्य च समभ्यर्च्य कलशं समपूजयत् ।। ३७।।
कलशे वास्तुमूर्तिं चाऽपूजयत् षोडशादिभिः ।
बहिर्होमं विधायाऽथ बलिं तस्मै ददावृषिः ।।३८।।
मण्डपस्य ततः पूजां स्तम्भपूजां समाचरत् ।
सर्वकोणस्तम्भदेवान् मध्यदेवानपूजयत् ।।३ ९।।
द्वारतोरणदेवाँश्चाऽपूजयन्नृपतिस्ततः ।
वेदपूजां चिह्नपूजां शाखापूजामथाऽकरोत् ।।2.206.४०।।
कलशे शाखिनो देवानपूजयद्विधानतः ।
भूतादिभ्यो माषबलिमार्पयत् सन्न्यवर्तयत् ।।४१ ।।
सर्वतोभद्रकं रम्यं मण्डलं देवतायुतम् ।
अपूजयत् त्रयस्त्रिंशद्देवतास्तत्र मण्डले ।।४२।।
मध्येऽनादिकृष्णनारायणं तमवतारिणम् ।
सर्वपत्नीयुतं राधाकृष्णं श्रीमन्नरायणम् ।।४३।।
अवतारान् शक्तियुक्तानीश्वरानप्यपूजयत् ।
ईश्वराणीस्तथा सर्वा अन्यशक्तीरपूजयत् ।।४४।।
मुक्तान् मुक्तानिकाश्चापि धामाऽक्षरं ह्यपूजयत् ।
श्रीकृष्णं राधिकायुक्तं गोपगोपीगणान्वितम् ।।४५।।
अपूजयत्तदा दासीपत्नीप्रियासमन्वितम् ।
लक्ष्मीनारायणं देवं पार्षदैर्गरुडेन च ।।४६।।
रमाभिश्च पार्षदानीभिश्च पुपूज भूपतिः ।
गणेशपूजनं चक्रे वास्तुदेवप्रपूजनम् ।।४७।।
ईश्वराणां पूजनं च चकार भूपतिस्ततः ।
ब्रह्माणं च तथा सोममीशानमिन्द्रमित्यपि ।।४८।।
अग्निं वैवस्वतं रक्षो वरुणं समपूजयत् ।
वायुं कुबेरं च वसून् रुद्रानेकादशापि च ।।४९।।
आदित्यान् द्वादश चैवाऽऽश्विनौ तत्राऽप्यपूजयत् ।
पितॄँश्च विश्वदेवाँश्च सप्तयज्ञानपूजयत् ।।2.206.५० ।।
सर्पान् गन्धर्वकानप्सरसः स्कन्दमपूजयत् ।
नन्दीश्वरं महाकालं शूलं दक्षादिसप्तकम् ।।५१।।
अपूजयत्तथा दुर्गां विष्णुं च वैष्णवीं तथा ।
स्वधां स्वाहां मृत्युरोगौ गणेशं समपूजयत् ।।।५२।।
वरुणं च मखेशं च मरुतः समपूजयत् ।
पृथिवीं च नदीं गंगां सरितश्चाऽप्यपूजयत् ।।५३ ।।
सागरान् सप्त मेरुं च पार्थिवः समपूजयत्। ।
आयुधानि समस्तानि तीर्थानि समपूजयत् ।।५४।।
विभूषणानि दिव्यानि मूर्तिमन्ति ह्यपूजयत् ।
भारद्वाजादिकान् महर्षिवर्यानप्यपूजयत् ।।५५।।
अरुन्धतीं तथा चान्या देवीस्तत्राऽप्यपूजयत् ।
सर्वदिक्पालपत्नीश्च राजा सम्यगपूजयत् ।।५६।।
ईश्वरान् सर्वपितॄँश्च मुनीन् देवानृषींस्तथा ।
साधून् साध्वीः सांख्ययोगिनीश्च सर्वा ह्यपूजयत् ।।५७।।
-भुवर्लोकनिवासाँश्च कुष्माण्डकान् विनायकान् ।
वेतालान् राक्षसाँश्चापि प्रेतान् सर्वानपूजयत् ।।५८।।
यमदूतान् धर्मवंश्यान् अधर्मवंशजानपि ।
नारीर्नरान् नृपतिः सः सर्वांस्तत्र ह्यपूजयत् ।।५९।।
पर्वतान् वनवृक्षाँश्च वल्लीश्च तृणजातिकान् ।
स्तबकान् वंशजातीयान् रसदानप्यपूजयत् ।।2.206.६० ।।
मूलकन्दान् फलिवृक्षान् जरायूजांस्तथाऽण्डजान् ।
जन्तून् सूक्ष्मान् विशालाँश्च यादोवासानपूजयत् ।।६ १ ।।
स्वेदजान् काश्यपीः सर्वाः प्रजाश्चाप्यत्यपूजयत् ।
स्थलजान् वायुजाँश्चापि वह्निजान् खातजानपि ।।६ २।।
पार्थिवान् देहिनो वारिजातान् सर्वानपूजयत् ।
सात्त्विकान् मलिनान् राजसाँश्च तामसदेहिनः ।।६३ ।।
अपूजयत्तदा दीनानाथान् भिक्षुकानपि ।
अनाश्रितान् पराधीनान् परभाग्योपजीविनः ।।६४।।
भृत्यवर्गान् दूरवर्गान् दासवर्गानपूजयत् ।
कलाज्ञान् शिल्पवेतॄँश्च नाट्यनर्तनकारकान् ।।६५।।
सूतमागधबन्द्यादीन् कथाकारानपूजयत् ।
जडान् तत्त्वविशेषांश्च गुणान् स्वरानपूर्वकान् ।।६६।।
मन्त्रान् सर्वान् विषयाँश्च भूपतिः समपूजयत्। ।
गीतिका वेदमूर्तीश्च यज्ञपात्राणि सत्कणान् ।।६७।।
सस्यानि समिधः सर्वान् हव्यान्यपि त्वपूजयत् ।
यानि यानि तदा यज्ञमण्डपे हरिणा स्वयम् ।।६८।।
आमन्त्रितानि भूतानि चागतानि समुत्सवे ।
अपि निकृष्टनामानि निकृष्टदेहवन्त्यपि ।।६९।।
परेश्वरो निजां सृष्टिं निजापत्यस्वरूपिणीम् ।
सर्वां श्रीवैष्णवे नैजे यज्ञे ह्यपूजयत्तदा ।।2.206.७०।।
पातालस्थान् दैत्यगणान् दानवान् नागविग्रहान् ।
धामलोकनिवासाँश्च मण्डपे वै समागतान् ।।७१ ।।
सर्वानपूजयत् कृष्णनारायणः सुखप्रदः ।
अपि कीटपतंगाद्यान् पूजयित्वा हरिः स्वयम् ।।७२।।
सर्वेभ्योऽर्प्य बलिं चातर्पयद्वै निजकेऽध्वरे ।
संकर्षणादिकाँश्चापि सनकाद्याँश्च योगिनः ।।७३।।
विश्वक्सेनादिकान् सर्वान् पार्षदान् यन्त्रदेवताः ।
शुकादीन् ज्ञानयोगाँश्च मत्स्यादीन् केशवानपि ।।७४।।
प्रणवादीन् शारदाँश्चऽवतारान् ऋषभादिकान् ।
विश्वामित्रादिकान् सर्वानपूजयत्तदा नृपः ।।७५।।
ब्राह्म्यादिकाः शक्तिरूपा अणिमासिद्धिकास्तथा ।
दिक्पालान् चायुधान्येव वेदान् गंगादिकास्तथा ।।७६।।
मन्त्रदेवान् कुटुम्बाढ्यान् पूजयत्तदा नृपः ।
ततोऽग्न्युत्तारण चक्रे मूर्तानां घृतलेपनम् ।।७७।।
जलधाराभिषेकं च कृत्वा प्राणान् स बीजकान् ।
इह प्राणाश्च आं ह्रीं क्रौं यंरंलंवंशंषंसंहम् ।।७८।।
सःसोऽहमिति मन्त्राद्यैर्न्यासैर्बीजैरयोजयत् ।
एवं सौवर्णमूर्तीनां सर्वासां तत्र मण्डपे ।।७९।।
स्थापितानां हरिश्चापि पूजां चकार वै पुनः ।
निजां निजपितुश्चापि निजमातुस्तथा स्वसुः ।।2.206.८०।।
भ्रातॄणां च गणेशस्य राधाकृष्णस्य वै तथा ।
लक्ष्मीनारायणस्यापि पद्मायाश्च तथा शुभाम् ।।८ १।।
रमायाश्च तथा माणिक्यायास्तथा च कानकीम् ।
सूर्यस्यापि च चन्द्रस्येशानस्यापि च कानकीम् ।।।८२।।।
सत्याश्च कानकीं मूर्तिं प्रतिष्ठार्थमपूजयत् ।
षोडशप्राणवासार्थं मूर्तीः सर्वा अपूजयत् ।।८३।।
ब्रह्मसृष्टिमीशसृष्टिं जीवसृष्टिमथोऽस्मरत् ।
तत्रावतारमूर्तीनां तदा कृष्णः स्मृतिं व्यधात् ।।८४।।
सर्वावताराश्चागत्य मण्डपे प्रतिमादिषु ।
अतिष्ठन्त हि दिव्यास्ते सर्वतत्त्वमयाः सुराः ।।८५।।
एवं वै विधिना मूर्तीः प्रतिष्ठाप्य सजीविकाः ।
चेतनास्ता विधायैव प्राविशद् बालकृष्णकः ।।८६।।
ततश्चक्रे पीठपूजां राजा कृष्णानुमोदितः ।
परदेवतापूजां च गुरोः पूजां चकार सः ।।८७।।
वेदव्यासं च गरुडं दुर्गां सरस्वतीं तथा ।
यमं वायुं शिवं चेन्द्रं निर्ऋतिं रुद्रमार्चयत् ।।८८।।
शक्तिं कूर्ममनन्तं च पृथ्वीमद्रिमपूजयत् ।
क्षीराब्धिं श्वेतद्वीपं च मण्डपं पद्ममार्चयत् ।।८९।।
सूर्यमण्डलमेवाऽपि हिरण्मयं नरायणम् ।
सोममण्डलमेवापि विष्णुं दिव्यं नरायणम् ।।2.206.९० ।।
हुताशनेऽग्निदेवं च नृसिंहं च नरायणम् ।
सत्त्वश्रियं रजोभूमिं तमोदुर्गामपूजयत् ।। ९१ ।।
आत्मानं चान्तरात्मानं परात्मानमपूजयत् ।
ज्ञानात्मानं विमलाद्याः पीठशक्तीरपूजयत् ।।९२।।
प्रधानपुरुषं प्रकृतिपूरुषमपूजयत् ।
कुण्डस्य पूजनं चापि विश्वकर्मप्रपूजनम् ।। ९३।।
मेखलादेवता विष्णुब्रह्मरुद्रानपूजयत् ।
योनिपूजां कण्ठपूजां नाभिपूजामथाऽकरोत् ।।९४।।
वास्तुदेवाँस्तथा ब्रह्मादीन् वेदान् कच्छपादिकान् ।
अपूजयत्तदा राजा रायकिन्नरसंज्ञकः ।।९५।।
धर्मादिकान् पूजयित्वा चक्रेऽग्निस्थापनं ततः ।
सम्पुटेऽग्निं समाहृत्य भ्रामयित्वा त्रिरेव तम् ।।९६ ।।
अग्निमस्थापयत् कुण्डे दक्षे स्वाहां स्वधां परे ।
समार्चयच्च विधिना प्रणीतानयनं ततः ।।९७।।
परिस्तरणमेवाऽपि पात्रासादनमित्यपि ।
पवित्रीकरणं चापि तथा वार्यभिषेचनम् ।।९८।।
उत्तानं चोद्दिगनं च प्रोक्षणं क्षालनं तथा ।
सेकश्चर्वधिश्रयणं पर्यग्निकरणं तथा ।।९९।।
चकार लोमशो देवो ग्रहस्थापनमाचरत् ।
नवग्रहानार्चयच्चाऽधिदेवानार्चयत्तथा ।। 2.206.१०० ।।
प्रत्यधिदेवतार्हां च लोकपालार्हणां ततः ।
क्षेत्रपालस्थापनं च दिक्पालस्थापनं तथा ।। १०१ ।।
महारुद्रस्थापनं च तेषां पूजनमाचरत् ।
चतुःषष्टियोगिनीनां पूजनं चाकरोत्ततः ।। १ ०२।।
पञ्चाशत्क्षेत्रपालानां पूजनं च ततोऽकरोत् ।
परमेशं चावतारानीश्वरान् देवतास्तथा ।। १०३ ।।
दध्यौ राजा तु तिलकं ह्यकारयद्धरेस्तदा ।
तुलसीमालिकां चापि ददौ मालां ददौ ततः ।। १ ०४।।
शंखं चक्रादिकं दत्वाऽपूजयन्नृपतिश्च वै ।
मत्स्यचिह्नं त्रिशूलं च धनुषं बाणमित्यपि ।। १ ०५।।
स्वस्तिकं च ध्वजं चक्रं वज्रं चापूजयत्ततः ।
घण्टापूजामाचरच्च कलशार्हां समाचरत् ।। १ ०६।।
भूशुद्धिं लोमशस्तं चाकारयद् वै नमस्तथा ।
आसनं च शिखाया बन्धनं दिग्बन्धनं तथा ।। १ ०७।।
तालत्रयं तथा भूमिताडनं त्रिः समाचरत् ।
भूतशुद्धिं प्राचरच्च कुण्डलिनीमपूजयत् ।। १ ०८।।
षट्चक्राणि पूजयित्वा जीवं ब्रह्माऽप्यपूजयत् ।
पापपुरुषदाहं च ध्यात्वा राजाऽकरोत्तदा ।। १ ०९।।
शरीराऽऽप्लवनं चक्रे तथाऽऽत्मशोधनं नृपः ।
प्राणप्रतिष्ठां सन्यासां बीजाक्षरयुतां तथा ।। 2.206.११० ।।
पाठशक्तिसहितां च कृत्वा पूजनमाचरत् ।
पञ्चावरणदेवार्हां प्राणस्थापनमित्यपि ।। १११ ।।
अथाऽन्तर्मातृकान्यासान् बहिर्मातृकन्यासनम् ।
एकादश तथा न्यासान् श्रीहरेश्च समाचरत् ।। ११ २।।
पात्रासादनमेवापि दीपदानमथाचरत् ।
कलार्हणां तथाऽर्घं च कृत्वा दत्वा विशेषतः ।। ११३ ।।
पाद्याऽर्घ्याचमनप्रोक्षणीमधुपर्कपात्रकम् ।
विधिनाऽपूजयद् राजा राधिके मण्डपे मखे ।। १ १४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सौवर्णीमूर्तिपूजा गणेशपूजा कलशस्थापनं मण्डलं वास्तुस्थापनं सर्वेश्वरेश्वरदेवादिपूजा कुण्डमण्डपशाखादिदेवदेवीयोगिनीक्षेत्रपालात्मादिपूजा देहशुद्ध्यादिब्रह्मपूजाऽग्निस्थापनं चेत्यादिनिरूपणनामा षडधिकद्विशततमोऽध्यायः ।। २०६ ।।