लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १७५

विकिस्रोतः तः
← अध्यायः १७४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १७५
[[लेखकः :|]]
अध्यायः १७६ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके पश्चाद् यदाह भगवान् स्वयम् ।
नक्षत्रेषु विशेषेण शुभाशुभादि कर्म च ।। १ ।।
रोहिणी चोत्तरास्तिस्त्रो ध्रुवासंज्ञा मता यतः ।
तासु देवालयं ग्रामखातं नृपाभिषेचनम् ।। २ ।।
स्थिरकार्याणि सर्वाणि कारयेत्तु स्थिराण्यतः ।
मृगश्चित्राऽनुराधा च रेवती मृदुसंज्ञिकाः ।। ३ ।।
मित्रभावास्ततस्तासु कुर्याद् गीतं रतिं तथा ।
भूषां मांगल्यकं वस्त्रं धारयेत् सुखदं सदा ।। ४ ।।
पुष्याश्विन्यभिजिद्धस्तं लघु क्षिप्रमुदाहृतम् ।
तत्र भूषौषधज्ञानं गमनं शिल्पिता रतिः ।। ५ ।।
ज्येष्ठार्द्रा मूलमाश्लेषा तीक्ष्णं दारुणमुच्यते ।
तत्र भेदो वधो बन्धो मन्त्रभूतादिसाधनम् ।। ६ ।।
श्रवणादित्रिभं स्वातिः पुनर्वसुचरं चलम् ।
तत्र वाजिगजारोहो वाटिकारचनादिकम् ।। ७ ।।
भरणी च मघा पूर्वा क्रूरमुग्रमुदाहृतम् ।
विषशस्त्राग्निशतादि तत्रेच्छेदविनाशनम् ।। ८ ।।
विशाखा कृत्तिका चापि मिश्रं साधारणं मतम् ।
वृषोत्सर्गोऽग्निकार्यं च मिश्रकार्यं च सिद्ध्यति ।। ९ ।।
गुरौ पुष्यं चोत्तराश्च तिस्रो वा रोहिणी मृगः ।
श्रवणं चाश्लेषिका वा पूर्वाषाढा भवेद् यदि ।। 2.175.१ ०।।
गुरुर्वा तत्परः स्याच्चेद् गृहारंभ सुतप्रदः ।
राज्यप्रदश्च वा स्याच्च सर्वसौख्यप्रदस्तथा ।। ११ ।।
अश्विनी चित्रिका शतभिषाऽऽर्द्राः शुक्रके यदि ।
शुक्रो वा तत्परः स्याच्चेद् गृहारम्भोधनाऽन्नदः ।। १२।।
रेवतीपुष्यहस्ताश्च पूर्वाषाढा मघा तथा ।
मूलं भौमे च वा भौमस्तत्परः स्यात्तदा गृहम् ।। १ ३।।
आरब्धं वह्निदग्धं स्याद् यद्वा पुत्रप्रपीडकम् ।
रोहिण्यश्विन्युत्तराफाल्गुनीचित्रकहस्तिकाः ।। १४।।
बुधे वा तत्परः स स्याद् गृहारंभः सुतप्रदः ।
भाद्रद्वयानुराधास्वातिज्येष्ठाभरणीभिधाः ।। १५।।
शनौ वा तत्परः शनिर्गृहारम्भोऽत्र चेद् यदि ।
भूतराक्षसवासः स्याद् गृहे तत्र न संशयः ।। १६।।
कृत्तिकोपरि सूर्यो वा चन्द्रो वा च भवेत्तदा ।
आरब्धं तु गृहं सद्यो वह्निभस्म प्रजायते ।। १७।।
पापग्रहैर्युते यद्वा विद्धे चन्द्रे च तारके ।
चन्द्रताराबले हीनेऽपि पुष्ये भे क्रियाः खलु ।। १८।।
सिद्धयन्त्येव न सन्देहो समस्तमंगलानि वै ।
एवं विचार्य खातादि कर्तव्यं क्रथकेति वै ।। १ ९।।
योगनामानि च सप्तविंशतिं प्रवदामि ते ।
विष्कुंभः प्रीतिरायुष्मान् सौभाग्यः शोभनस्तथा ।।2.175.२०।।
अतिगण्डः सुकर्मा च धृतिः शूलश्च गण्डकः ।
वृद्धिर्ध्रुवश्च व्याघातो हर्षणो वज्रकस्तथा ।।२१ ।।
सिद्धिश्च व्यतीपातश्च वरीयान् परिघः शिवः ।
सिद्धिः साध्य शुभः शुक्लो ब्रह्मा ऐन्द्रश्च वैधृतिः ।।२२।।
यथा नाम तथा ते वै फलदाः सार्थका मताः ।
वैधृतिं च व्यतीपातं वर्जयेत् सर्वथा शुभे ।।२३।।
वज्रविकुम्भयोस्त्याज्यं घटिकात्रयमादिमम् ।
परिघार्धं परित्याज्यं घटिकाः पञ्च शूलके ।।२४।।
गण्डातिगण्डयोः षट् च व्याघाते घटिका नव ।
त्याज्या वै शुभकार्ये च विरुद्धयोगपादकम् ।।२५।।
करणान्यथ ते वच्मि किस्तुघ्नं बवमित्यपि ।
बालवं कौलवं चापि तैत्तिलं च गरं तथा ।।२६।।
वणिजं विष्टिं शकुनिं चतुष्पादं च नागकम् ।
बवे पौष्टिककर्माणि द्विजकर्माणि बालवे ।। २७।।
कौलवे स्त्रीसुहृत्कर्म तैत्तिले पत्निकाप्रियम् ।
गरे बीजप्ररोपश्च वाणिज्यं वणिजे चरेत् ।।२८।।
दाहपातादिकं विष्ट्यां न शुभं तत्र सञ्चरेत् ।
शकुनावौषधं मन्त्रसाधनं पौष्टिकं चरेत् ।। २९।।
राज्यं गोविप्रयोः कार्यं पितृकार्यं चतुष्पदे ।
सौभाग्यं दारुणं नागे किस्तुघ्ने मगलं चरेत् ।। 2.175.३० ।।
एकादश्यां चतुर्थ्यां च शुक्ले भद्रा पराह्णके ।
अष्टम्यां पूर्णिमायां च भद्रा पूर्वाह्णिके मता ।।३ १ ।।
तृतीयायां दशम्यां च कृष्णे भद्रा पराह्णके ।
सप्तम्यां च चतुर्दश्यां भद्रा पूर्वाह्णिके तथा ।।३२।।
मुखे पञ्चघटिका सा कण्ठे चैकघटीर्हि सा ।
हृदि दशघटीर्भद्रा नाभौ पञ्चघटीर्हि सा ।।।३३ ।।
कट्यां षड्घटिका भद्रा पुच्छे सा घटिकात्रयम् ।
एवं त्रिंशद्विभागैश्च भद्रांगानि तु षट् तथा ।।३४।।
क्रमात् फलानि चांगानां कार्येष्वेतानि तद्यथा ।
कार्यनाशो मृतिर्लक्ष्मीनाशो बुद्धिलयः कलिः ।।३५।।
तस्माद् विष्टिः परित्याज्याऽऽवश्यके चाननं त्यजेत् ।
देवर्क्षयोगे सोमे च बुधे शुक्रे गुरौ यदि ।।३६।।
भद्रा भवेत् सुकल्याणी सा सर्वकार्यसाधिका ।
तिथेः पूर्वार्धजा रात्रौ दिने भद्रा परार्धजा ।।३७।।
न वै दोषप्रदा बोध्या कार्ये त्वावश्यके सदा ।
मेषे वृषे च मिथुने वृश्चिके चन्द्रके स्थिते ।। ३८।।
भद्रा तिष्ठति वै स्वर्गे शुभा सा सर्वदा मता ।
धने तुलायां कन्यायां मकरे चन्द्रिके सति ।।३९।।
भद्रा पातालवासाऽऽस्ति सापि शुभा सदा मता ।
कुंभमीनकर्कसिंहेष्ववस्थिते तु चन्द्रके ।।2.175.४०।।
भद्राऽस्ति मानवे लोके सा त्याज्या शुभकर्मसु ।
व्यतीपातो वैधृतिश्च भद्रा भौमः पराह्णके ।।४१ ।।
शुभाः सर्वे तथा दुष्टताराश्चापि शुभा मताः ।
जन्मराशिस्थिते चन्द्रे पुष्टिः फलं प्रजायते ।।४२।।
द्वितीयस्थानगे नैव सुखं स्याद्वै कदाचन ।
तृतीये धनलाभश्च चतुर्थे रोगसंभवः ।।४३ ।।
पञ्चमे कार्यनाशश्च षष्ठे द्रव्यागमो महान् ।
सप्तमे भूपसन्मानं चाष्टमे मरणं ध्रुवम् ।।४४। ।
नवमे तु भयं ज्ञेयं दशमे कार्यसम्पदः ।
एकादशेऽर्थलाभश्च द्वादशे विविधाऽऽपदः ।।४५ ।।
द्वितीयः पञ्चमश्चन्द्रो नवमो धवले शुभः ।
कृष्णे तारा वलवत्यो ग्राह्याः शुभप्रदास्तु ताः ।।४६।।
चतुष्कोणं कोष्टकं च दीर्घं तु नवखण्डकम् ।
विशालं तु त्रिखण्डं च कृत्वा सप्त च विंशतिम् ।।४७।।
खण्डाँस्तेष्वाद्यनवके देया अंकाः क्रमान्नव ।
द्वितीये नवके दशाऽष्टादशांकाः क्रमात्तथा ।।४८।।
तृतीये नवके चैकोनविंशसप्तविंशतिः ।
एवं दत्वा नवके च जन्मसंपत् विपत्तथा ।।४९।।
क्षेमं चर्म सधनं च निधनं मैत्री मित्रता ।
नाम्नी तारा तु सा बोध्या जन्मतारा नवात्मिका ।।2.175.५०।।
प्रथमे नवके सा च द्वितीये तु कर्मात्मिका ।
तृतीये नवके सा च आधाना प्रोच्यते सदा ।।५१ ।।
त्रिष्वपि नवकेष्वेव प्रथमा च द्वितीयका ।
अष्टमी तारका मध्यफलदा सम्प्रकीर्तिता ।।५२।।
द्वितीया पञ्चमी सप्तमी तारा ह्यधमा मता ।
चतुर्थी षष्ठी नवमी तारा श्रेष्ठा फलप्रदा ।।५३।।
अशुभं चन्द्रमशुभां तिथिं भं चाशुभं तथा ।
विमृद्य फलदा तारा षटचतुर्थनवस्थिता ।।५४।।
यात्रायुद्धविवाहेषु जन्मतारा न शोभना ।
अन्येषु शुभकार्येषु शुभा प्रवेशनेऽपि च ।।५५।।
मेषे सिंहे धने चन्द्रः पूर्वे भवति सर्वथा ।
वृषे मकरे कन्यायां दक्षिणे चन्द्रमा मतः ।।५६।।
कुंभे तुलायां मिथुने पश्चिमे चन्द्रमा मतः ।
कर्के मीने वृश्चिके चोत्तरे वै वर्तते शशी ।।५७।।
सन्मुखे चार्थलाभं तु दक्षिणे सुखसम्पदः ।
पश्चिमे कुरुते मृत्युं वामे चन्द्रो धनक्षयम् ।।५८।।
करणर्क्षवारसंक्रान्तिकुतिथिकुलिककम् ।
प्रहरचतुष्घटीमंगलशनिरविग्रहम् ।।५९।।
राहुं केतुं चान्यदोषान् हरतीन्दुस्तु सन्मुखः ।
राश्येकस्थोऽपि च चन्द्रो वर्तते सर्वदिक्ष्वपि ।।2.175.६० ।।
पूर्वे सप्तदशघट्यः पञ्चदश तु दक्षिणे ।
एकविंशतिः पश्चे चोत्तरे घट्यस्तु षोडश ।।६१ ।।
पुनः सप्तदश पूर्वे चतुर्दश तु दक्षिणे ।
विंशतिः पश्चिमे पञ्चदशघट्यस्तथोत्तरे ।।।६२।।
तत्तद्दिशाफलं ददात्येकराशिस्थितोऽपि सः ।
उत्सवे च विवाहे च गुरुर्वै बलवान् मतः ।।६३।।
राजसम्मीलने सूर्यबलं सर्वत्र चेष्यते ।
भौमबलं तु संग्रामे विद्याभ्यासे बुधो बली ।।६४।।
शुक्रबलं तु यात्रायां दीक्षायां च शनेर्बलम् ।
सर्वकार्येषु चन्द्रस्य बलं पूर्णफलप्रदम् ।।६५।।
एकादश्यां गुरुः षष्ठ्यां भौमः शुक्रः त्रयोदशे ।
नवम्यामष्टम्यां प्रतिपदि वारो रविर्भवेत् ।।६६।।
द्वितीयायां नवम्यां च दशम्यां सोमवारकः ।
तत्र बोध्यः सिद्धियोगः सर्वारंभप्रसिद्धिकृत् ।।६७।।
नन्दा शुक्रे बुधे भद्रा शनौ रिक्ता कुजे जया ।
गुरौ पूर्णा भवेत् सिद्धिर्योगकृत्कार्यसिद्धिदा ।।६८। ।
रवौ हस्तो मृगश्चन्द्रे गुरौ पुष्यं कुजेऽश्विनौ ।
अनुराधा बुधे शुक्रे रेवती रोहिणी शनौ ।।६९।।
अमृतसिद्धियोगः स्यात् सर्वकार्यार्थसिद्धिकृत् ।
पञ्चम्यां चेद् भवेद्धस्तो रवियुक्तो न शोभनः ।।2.175.७० ।।
षष्ठ्यां मृगशिरा चन्द्रयुक्तोऽपि स न शोभनः ।
सप्तम्यामश्विनी भौमयुक्तापि न च शोभना ।।७ १ ।।
अष्टम्यामनुराधा बुधयुक्ताऽपि न शोभना ।
नवम्यां तु गुरुयुक्तं पुष्यं नैव शुभावहम् ।। ७२।।
यद्यप्यमृतसिद्धिः सा त्यक्तव्या शुभकर्मसु ।
अन्येऽमृतसिद्धियोगाः सर्वकार्यप्रसाधकाः ।।७३।।
उद्वाहे गुरुपुष्यं च प्रवेशे तु कुजाश्विनीम् ।
त्यजेदेतत् प्रयत्नेन प्रयाणे शनिरोहिणीम् ।।७४।।
सोमभीमबुधगुर्वन्यतमे वारके दिने ।
एकपञ्चषट्दशैकादशान्यतमाया तिथौ ।।७५।।
अनुराधारोहिणीपुनर्वसुमघान्यतमे ।
हस्तविशाखमूलश्रवणप्राग्भाद्रान्यतमे ।।७६ ।।
नक्षत्रे स्यात् श्रेष्ठः कुमारयोगः सर्वसिद्धिकृत् ।
रविभौमबुधशुक्रान्यतमे वारके दिने ।।७७।।
द्वात्रसप्तद्वादशपञ्चदशान्यतमातिथौ ।
भरणीमृगपुष्यप्राक्फाल्गुनीचित्रान्यतमे ।।७८ ।।
अनुराधाप्राक्षाढाधनिष्ठोत्तराभाद्रान्यतमे ।
राजयोगो भवत्येव श्रेष्ठः कार्यार्थसाधकः ।।७९।।
गुरुशन्यन्यन्तरे चतुरष्टनवान्यतमे ।
त्रयोदशचतुर्दशान्यतरे तिथिविशेषके ।।2.175.८० ।।
कार्तिकार्द्राश्रवणोत्तराफाल्गुनीस्वात्यन्यतमे ।
ज्येष्ठोत्तराषाढाशततारकारेवत्यन्यतमे ।।८ १।।
ऋक्षे स्थविरयोगश्च श्रेष्ठः कार्यार्थसाधकः ।
भौमगुरुशन्यन्यतमे द्वासप्तद्वादशान्यतमे ।।८२।।
मूलचित्राधनिष्ठान्यतमे द्विपुष्करयोगः ।
श्रेष्ठः कार्यार्थदः प्रोक्तः कार्यारम्भः सुखप्रदः ।।८३।।
भौमगुरुशन्यन्यतमे द्वासप्तद्वादशान्यतमे ।
कृत्तिकापुनर्वसूत्तराफाल्गुनिकाऽन्यतमे ।।८४।।
विशाखाप्राग्भाद्रपदोत्तराषाढाऽन्यतमर्क्षे ।
त्रिपुष्करयोगश्च सर्वकार्यार्थसाधकः । ।८५।।
रवौ हस्ते च पञ्चम्यामशुभो मृत्युयोगकः ।
सोमे मृगे षष्ठिकायामशुभो मृत्युयोगकः ।।८६।।
भौमेऽश्विन्यां च सप्तम्यामशुभो मृत्युयोगकः ।
बुधेऽनुराधायामष्टम्यामशुभो मृत्युयोगकः ।।८७।।
गुरौ पुष्ये नवम्यां चाशुभो वै मृत्युयोगकः ।
रवावार्द्रायां द्वादश्यामबलायोगकोऽशुभः ।।८८।।
एकादश्यां मृगे सामेऽबलायोगोऽप्यशुद्धकः ।
बुधे द्वये च रोहिण्यामबलायोगकोऽशुभः ।।८९।।
कृत्तिकायां शनौ पञ्चेऽबलायोगोऽप्यशुद्धकः ।
कृत्तिकायां रवौ द्वादश्यां भवेद् विषयोगकः ।।2.175.९० ।।
शतभिषायां सप्तम्यां भौमे विषयोगोऽशुभः ।
द्वितीयायामाश्लेषायां शनौ विषयोगोऽशुभः ।।९ १ । ।
भरण्यां च रवौ दग्धयोगोऽशुभः सदा मतः ।
सोमे चित्रायां च दग्धो योगोऽशुभः सदा मतः ।।९२।।
मंगले चोत्तराषाढायां च दग्धोऽशुभः सदा ।
धनिष्ठायां बुधे दग्धो योगोऽशुभः सदा मतः ।।९३।।
गुरावुत्तराफाल्गुन्यां दग्धो योगोऽशुभः सदा ।
ज्येष्ठायां शुक्रके दग्धो रेवतीयुक्शनावपि ।।९४।।
दग्धोऽशुभः सदा बोध्यः कार्यहानिकरो हि सः ।
मघायां च रवौ यमघण्टयोगोऽशुभस्तथा ।।९५।।
विशाखायां चन्द्रके स आर्द्रायां मंगलेऽपि सः ।
मूले बुधे यमघण्टः कृत्तिकायां गुरौ च सः ।।९६।।
रोहिण्यां शुक्रके सोऽपि हस्ते शनौ स चापि वै ।
यमघण्टः सदा वर्ज्यः शुभं नैव ददाति सः ।।९७।।
सूर्यभात् चन्द्रनक्षत्रे तुर्ये षष्ठे त्रयोदशे ।
विंशे च नवमे रवियोगः सर्वशुभप्रदः ।।९८।।
अनेकदोषसंघानां ध्वंसकः शुभदः सदा ।
इत्येवं राधिकेऽनादिकृष्णनारायणः प्रभुः ।।९९।।
क्रथकं प्राह यत् सर्वं मयोदितं तु ते तथा ।
ज्ञानदं शुभकालानां कार्याणां फलकृत्तथा ।। 2.175.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने नक्षत्रेषु शुभाऽशुभकार्यतत्फलयोगकरणभद्राचक्र-शुभाशुभ-चन्द्रफलताराबलचन्द्रबलभ्रमणसिद्धियोगचक्रशुभाशुभयोग-रवियोगबलानीत्यादिनिरूपणनामा पञ्चसप्तत्यधिकशततमोऽध्यायः ।। १७५ ।।