लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १५७

विकिस्रोतः तः
← अध्यायः १५६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १५७
[[लेखकः :|]]
अध्यायः १५८ →

श्रीकृष्ण उवाच-
शृणु राधे तथा न्यासान् यानाह भगवान् स्वयम् ।
देवायताय मूर्तौ वै प्रवदामि क्रिया अपि ।। १ ।।
चैत्राय च नमो मूर्ध्नि वैशाखाय मुखे तथा ।
हृदि ज्येष्ठायाऽऽषाढाश्रावणाभ्यां स्तनयोर्नमः ।। २ ।।
भाद्रपदाय उदरे कट्यामाश्विनकाय च ।
ऊर्वोः कार्तिकमार्गाभ्यां पौषमाघाय जंघयोः ।। ३ ।।
फल्गुनाय पादयोश्च वत्सरेभ्यो दक्षोर्ध्वके ।
संवत्परीडावत्सरेभ्यो नमश्चतुर्षु बाहुषु ।। ४ ।।
सन्धिषु पर्वतेभ्यश्च लिङ्गे ऋतुभ्य इत्यपि ।
अस्थिषु चाहोरात्रेभ्यः क्षणादिभ्यश्च रोमसु । । ५ ।।
मुखे कृताय त्रेतायै हृदि नितम्बयोस्तु च ।
द्वापराय कलये पादयोर्बाह्वोर्मनुभ्य उ ।। ६ ।।
पराय च परार्धाय जंघयोश्च नमो नमः ।
महाकल्पाय देहे चाऽयनाभ्यां पादयोर्नमः ।। ७ ।।
विषुवतेऽङ्गुलीष्वेव कालायैव नमो नमः ।
मुखे विप्राय बाह्वोः क्षत्रायोर्वोर्वैश्यकाय च ।। ८ ।।
शूद्राय पादयोः संकराय पादाग्रयोर्नमः ।
सन्धिषु लोमजेभ्यश्च गोभ्यो नमो मुखे तथा ।। ९ ।।
अजाविकाभ्यो हस्तयोश्च सर्वत्र पशुभ्यो नमः ।
नमः केशेषु मेघेभ्योऽभ्रेभ्यो नमोऽस्य रोमसु ।। 2.157.१० ।।
नमो नदीभ्यो गात्रेषु नमोऽब्धिभ्यश्च कुक्षिके ।
ऋग्वेदाय नमो मूर्ध्नि यजुषे दक्षिणे भुजे ।। ११ ।।
वामभुजे तु सामायोपनिषद्भ्यो नमो हृदि ।
आख्यानेभ्यो जंघयोश्च नाभावथर्वणे नमः ।। १२।।
पादयोः कल्पसूत्रेभ्यो वक्त्रे व्याकृतये नमः ।
ऊहेभ्यः कण्ठदेशे च निरुक्ताय नमो हृदि ।। १३ ।।
नेत्रयोश्छन्दसे ज्योतिषे भौतिकाय कर्णयोः ।
आयुर्वेदाय च दक्षे भुजे वामे धनुर्विदे ।। १४।।
योगाय हृदि नीत्यै पादयोस्तन्त्राय चौष्ठयोः ।
दिवे मूर्ध्नि नमः सूर्यचन्द्राभ्यां नेत्रयोर्नमः ।। १५।।
अनिलाय नमो घ्राणे व्योम्ने नाभ्यां नमो नमः ।
समुद्रेभ्यो नमो वस्तौ पृथ्प्यै नमश्च पादयो ।। १६ ।।
हिरण्मयाय शिरसि कृष्णाय केशमण्डले ।
भाले रुद्राय भ्रूकुटौ यमाय च नमो नमः ।। १७।।
अश्विभ्यां कर्णयोर्वैश्वानरस्य च नमो मुखे ।
मरुद्भ्यश्च नमो घ्राणे वसुभ्यः कण्ठके नमः ।। १८।।
रुद्रेभ्यश्च नमो दन्ते सरस्वत्यै च वाङमये ।
इन्द्राय तु भुजे दक्षे वामे तु वलये नमः ।। १९।।
प्रह्लादाय दक्षस्तने वामे तु विश्वकर्मणे ।
नारदाय दक्षकुक्षौ वामेऽनन्तादिकाय च ।। 2.157.२० ।।
वरुणाय करयोश्च मित्राय पादयोर्नमः ।
ऊरुमध्ये तु विश्वेभ्यः पितृभ्यो जानुमध्यके ।।।२१ ।।
यज्ञेभ्यो जंघयोश्चापि राक्षसेभ्यस्तु गुल्फयोः ।
पिशाचेभ्यो दक्षपादेऽसुरेभ्यो वामपादके ।।२२।।
विद्याध्रेभ्यः पादयोश्च ग्रहेभ्यः पत्तले तथा ।
गुह्यकेभ्यो गुदे पूतनादिभ्यश्च नखेषु च ।।२३ ।।
गन्धर्वेभ्यश्चौष्ठयोश्च स्कन्दाय कटिपार्श्वके ।
गणेशं कटिपार्श्वे च मत्स्याय मस्तके नमः ।। २४।।
कूर्माय पादयोर्नृसिंहाय नमो ललाटके ।
वाराहाय जंघयोश्च वामनाय मुखे नमः ।। २५।।
पर्शुरामाय तु हृदि नमो रामाय बाहुषु ।
नाभ्यां कृष्णाय बुद्धाय बुद्धौ जान्वोश्च कल्किने ।। २६ ।।
केशवाय च शिरसि नारायणाय वै मुखे ।
ग्रीवायां माधवायाऽपि बाह्वोर्गोविन्दकाय च ।। २७।।
विष्णवे हृद्ये मधुसूदनाय तु पृष्ठके ।
त्रिविक्रमाय च कट्यां वामनायोदरे नमः ।।२८।।
जंघयोः श्रीधरहृषीकेशाभ्यां तु नमो नमः ।
गुल्फयोः पद्मनाभाय दामोदराय पादयोः ।।२९ ।।
मूर्ध्नि नमोऽश्वमेधाय नरमेधाय भालके ।
राजसूयाय च मुखे गोमेधाय तु कण्ठके ।।2.157.३ ० ।।
नमो हृदि द्वादशायाऽधीनेभ्यो नाभिमण्डले ।
सर्वजिते दक्षकट्यां वामायां सर्वमेधिने ।।३ १ ।।
लिंगे नमोऽग्निष्टोमायाऽतिरात्राय तु गोलयोः ।
आप्तोर्यामाय चोर्वोश्च जान्वोः षोडशिने नमः ।। ३२ ।।
उतथ्याय दक्षजंघायां वामायां नमोऽपि तु ।
वाजपेयायात्यग्निष्टोमाय बाहौ तु दक्षिणे ।। ३३ ।।
चातुर्मास्याय च वामे सौत्रामणये हस्तयोः ।
पश्विष्टीभ्योऽङ्गुलीष्वेव दर्शपौर्णाय नेत्रयोः ।। ३४।।
सर्वेष्टिभ्यो रोमकूपे वषट् स्वाहाय च स्तने ।
पादाङ्गुलीषु च पञ्चमहायज्ञेभ्य एव च ।। ३५ ।।
आहवनीयाय मुखे हृदि दक्षिणवह्नये ।
गार्हपत्याय च नाभौ वेद्यै तदुत्तरे नमः ।।३ ६ ।।
प्रवर्ग्याय भूषणेषु सवनेभ्यश्च पादयोः ।
एधेभ्यो बाहुषु दर्भेभ्यः केशेषु नमो हरेः ।।३७।।
मूर्ध्नि धर्माय च हृदि ज्ञानाय च नमो नमः ।
वैराग्याय च गुह्ये वै ऐश्वर्याय तु पादयोः ।। ३८ ।।
खङ्गाय नमः शिरसि शार्ङ्गाय मस्तके नमः ।
दक्षभुजे मूशलाय वामभुजे हलाय च ।। ३९ ।।
नाभ्यां च जठरे पृष्ठे चक्राय च नमो नमः ।
शंखाय लिंगे वृषणे गदायै जानुजंघयोः ।।2.157.४० ।।
पादगुल्फयोः पद्माय लक्ष्म्यै नमो ललाटके ।
नमो मुखे सरस्वत्यै रत्यै गुह्ये नमो नमः ।। ४१ ।।
प्रीत्यै कण्ठे नमः कीर्त्यै दिक्षु शान्त्यै नमो हृदि ।
तुष्ट्यै नमश्च जठरे पुष्ट्यै सर्वत्र वै नमः ।।४२।।
दक्षवामस्तनयोः श्रीवत्साय च नमो नमः ।
कौस्तुभायोरसि वनमालायै कण्ठके नमः ।।४३ ।।
ओं पादयोर्नं तु जान्वोमों गुह्ये भं नाभिके ।
गं हृदि वं कण्ठके तें मुखे वा नेत्रयोर्नमः ।। ४४।।
सुं भाले दें मस्तके वां दक्षपार्श्वे यमुत्तरे ।
अं रन्ध्रे नां शिखायां दिं भाले श्रीं भृमध्यके ।।४५ ।।
कं मुखे ष्णं कण्ठमध्ये नां बाह्वोः रां हृदन्तरे ।
यं स्तने णां जठरे च यं नाभौ जघने तु पम् ।। ४६ ।।
तं गुह्ये यें वृषणे नं सक्थ्नोर्मं जानुकद्वये ।
विसर्गः पादयोश्चेति नमः श्रीहरये मुहुः ।।४७।।
श्रीं हृदि राधिकां वामे लक्ष्मीं बाहौ तु वामके ।
रमां दक्षे ब्रह्मविद्यां बाहौ हृदि तु माणिकीम् ।।४८।।
पराविद्यादिका मूर्तौ कृष्णान्ता नौमि वै हरेः ।
सन्तोषायैः कंभरायै नमो हरेस्तु नेत्रयोः ।।४९ ।।
इति कृत्वा सर्वन्यासान् जीवन्यासं ततश्चरेत् ।
मूर्तौ तेजो भावयित्वा बुद्धीन्द्रियमनांसि च ।।2.157.५ ० ।।
प्राणाहंकारतन्मात्राः संयुज्य तनुभावनाम् ।
पुंभावं तत्र वै कृत्वा भावयित्वा तु साक्षिणम् ।।५ १ ।।
न्यसेत् तत्त्वत्रयं वा च पञ्चतत्त्वानि सन्यसेत् ।
आत्मतत्त्वाय देवाय ब्रह्मणे पादयोर्नमः ।।५ २। ।
विद्यातत्त्वाय देवाय विष्णवे हृदये नमः ।
शिवतत्त्वाय देवाय शिवाय मस्तके नमः ।।।५ ३ ।।
ब्रह्मतत्त्वाय शिरसि मायातत्त्वाय कण्ठके ।
ईशतत्त्वाय हृदये जीवतत्त्वाय पादयोः ।।५ ४।।
अन्तर्यामिप्रतत्त्वाय नमः सर्वशरीरके ।
तत्पादांगुष्ठयोः संगुल्फयोर्वि जंघयोस्तथा ।।५ ५ ।।
तुं जान्वोर्वं तथोर्वोः रें गुदें णिं वृषणे तथा।
यं कट्यां भं नाभिकायां गं जठरे स्तने च देम्।।५६।।
वं हदि स्यं कण्ठके च धीं वक्त्रे तालुके च मम् ।
हिं नासायां चक्षुषोधिं यों भ्र्वां ललाटके तु योम् ।।५७।।
पूर्वे नः षं दक्षिणे च पश्चे चों उत्तरे तु दम् ।
यां मूर्ध्नि त् च सर्वत्र तत्सवितुर्हृदि हरेः ।।५८।।
वरेण्यं मस्तके भर्गो देवस्य धीमहि कचे ।
धियो यो नः नेत्रयोश्च प्रचोदयात् तदस्रके ।।५९।।
ओं नां पादांगुष्ठयोश्च रां गुल्फयोर्यं जंघयोः ।
णां जान्वोर्यं तथोर्वो र्विं गुदे वृषणे घ्मकम् ।।2.157.६० ।।
हें कट्यां वां नाभिकायां सुं जठरे स्तने च देम् ।
वां हृदि यं कण्ठके च धीं वक्त्रे तालुके च मम् ।।६ १ ।।
हिं नासायां चक्षुषोस्तत् नो भ्र्वां विं तु ललाटके ।
ष्णुं रन्ध्रे प्रं शिखायां चों मानसे दं शरीरके ।। ६ २।।
यां चात्मनि त् सर्वमूर्तौ चिन्तयामि हरेरिह ।
नारायणाय हृदये विद्महे मस्तके तथा ।। ६३ ।।
वासुदेवाय कवचे धीमहीति च नेत्रयोः ।
तन्नो विष्णुश्चान्तरे न प्रचोदयात तदस्त्रके ।।६४।।
अग्निमीले पादयोश्च इषे त्वो गुल्कयोर्नमः ।
शन्नो देवीति जान्वोः सुपर्णोसीत्यूरुद्वये च ।।६५।।
स्वस्ति न इति जठरे दीर्घायु त्वेति वै हृदि ।
श्रीश्च ते इति कण्ठे च त्रातारमिति वक्त्रके ।।६६।।
त्र्यम्बकमिति स्तनयोर्नेत्रयोश्च नमो नमः ।
मूर्धानमिति वै मूर्ध्नि नारायणाय ते नमः ।।६७।।
ओं केशवाय नमो मूर्ध्नि मुखे नारायणाय नम् ।
ग्रीवायां मों माधवाय भं गोविन्दाय कण्ठके ।।६८।।
पृष्ठे गं विष्णवे वं कुक्षौ मधुसूदनाय च ।
तें कट्यां त्रिविक्रमाय जंघयोर्वामनाय वाम् ।।६९।।
सुं गुह्ये श्रीधरायेति दें गुल्फे हृषीकेशिने ।
वां पादे पद्मनाभाय दक्षे दामोदराय यम् ।। 2.157.७०।।
हुं हृदयाय नमो हृदि विष्णवे मस्तके नमः ।
शिखायां ब्रह्मणे चापि ध्रुवाय कवचे नमः ।।७ १ ।।
चक्रिणे नेत्रयोर्नमोऽस्त्राय फट् चक्रिणे नमः ।
सहस्रशीर्षपादयोः पूरुष एव जंघयोः ।।७२।।।
एतावानिति जान्वोश्च ऊर्वोस्त्रपादूर्ध्वकम् ।
तस्मादिराट् च वृषणे तस्माद् यज्ञाद् कटिस्थले ।। ७३ ।।
तस्माद्यज्ञात् सर्वनाभ्यां तस्मादश्वा हृदिस्थले ।
तं यज्ञं च स्तनयोश्च बाह्वोर्यत्पुरुषं तथा ।।७४।।
ब्राह्मणोऽस्येति च मुखे चन्द्रमा इति चक्षुषोः ।
नाभ्या आसीत्कर्णयोश्च भ्रुवोर्यत्पुरुषेति च ।।७५।।
सप्तास्येतिभालके च यज्ञेनेति च मस्तके ।
अद्भ्यश्च हदये वेदाहमित्येतच्च मस्तके ।।७६।।
प्रजापतिः शिखायां च योदेवकवचे तथा ।
ऋचं ब्राह्मं नेत्रयोश्च श्रीश्चास्त्रं न्यासमाचरेत् । ।७७।।
निद्रामावाहयेच्चापि मोहिन्यागच्छ तिष्ठ च ।
भोगिशय्याप्रसुप्तस्य नारायणस्य शासने ।।७८।।
त्वं प्रतिष्ठाऽसि वै देवि गृहाण पूजनं बलिम् ।
एहि सावित्रिकामूर्ते चक्षुर्भ्यो स्थानगोचरे । ।७९ ।।
विश नासापुटे देवि कण्ठे चोत्कण्ठिता विश ।
इदमर्घ्यं मया दत्तं पूजेयं प्रतिगृह्यताम् ।।2.157.८ ०।।
एवं निद्राकलशे च निद्रां प्रपूज्य वै ततः ।
बलिं दत्त्वा लोकपालादिभ्यः शय्यां प्रपूजयेत् ।।८ १ ।।
सर्वतोभद्रके विष्णुं द्वादशारे सुचक्रके ।
पद्मेऽष्टदलके कृष्णं मूलमन्त्रेण वेशयेत् ।।।८२।।
कर्णिकायां हृदयं प्रपूजयेच्च ह्रदे नमः ।
पूर्वपत्रे शिरः पूजयेच्च वै विष्णवे नमः ।। ८३ ।।
दक्षपत्रे शिखां पूजयेच्च वै ब्रह्मणे नमः ।
पश्चिमं कवचं पूजयेच्च ध्रुवाय वै नमः ।।८५८।।
उत्तरेऽस्त्रंफटपूजयेच्च वै चक्रिणे नमः ।
आग्नेये शंभवे नमो गायत्रीं पूजयेत्तथा । ।८५।।
विजयामितिसावित्रीमीशानदलकेऽर्चयेत् ।
ज्योतिरूपाय च नमो नैर्ऋते वै नमो नमः ।।८६। ।
चक्रिरूपाय च नमः पिङ्गलास्त्रं तु वायुके ।
इति गर्भावरणं च कृत्वाऽरासु पुराक्रमात् ।।८७।।
केशवं नारायणं माधवं गोविन्दमित्यपि ।
विष्णुं च मधुसूदनं त्रिविक्रमं वामनं तथा । ।८८।।
श्रीधरं च हृषीकेशं पद्मनाभं दमोदरम् ।
पूजयेद् द्वादशमूर्तीर्द्वितीयावरणं हि तत् । । ८ ९।।
पूर्वतश्च पुनः खङ्गं चक्रं सुशंखकम् ।
पद्मं हलं शार्ङ्गमग्निमूर्त्यधिपतिकं तथा ।। 2.157.९० ।।
यजमानमूर्त्यधिपतिकं चोग्रं तथाऽर्ककम् ।
तृतीयावरणं संपूजयेत् तदधिपाँस्ततः ।। ९१ ।।
पृथ्व्यै तदधिपतये वासुदेवाय वै नमः ।
दक्षे जलाय पतये संकर्षणाय वै नमः ।। ९२ ।।
पश्चेऽग्नयेऽधिपतये प्रद्युम्नाय नमो नमः ।
उत्तरे वायवे चानिरुद्धाय वै नमो नमः ।। ९३ ।।
स्वमूर्तये नमो नारायणाय च नमो नमः ।
इन्द्रादिकान् पूजयित्वा वस्त्रैर्देवमाच्छादयेत् । । ९४।।
स्तुत्वा पुष्पांजलिं दत्वाऽवकीर्य मण्डपादिकान ।
पुष्पाद्यैर्मण्डले स्वस्ति लिखित्वा देवतात्रयम् ।।९५।।
लोकपालान् वसून् रुद्रानादित्यान् विश्वदेवताः ।
साध्यान् मरुद्गणान् गन्धर्वाप्सरस इत्यमून्।।९६।।
पितृगणान् सुतीर्थानि स्कन्ददुर्गादिकाँस्तथा ।
क्षेत्रपालान् पार्षदांश्च नमः कृत्वा प्रपूजयेत् ।।९७।।
आचार्यः कुण्डमागत्य पलाशोदुम्बरोद्भवाः ।
अश्वत्थाऽपामार्गजाश्च समिधोऽष्टशतानि वै ।।९८।।
त्रिसहस्राणि वा षट्सहस्राण्यष्टसहस्रकम् ।
द्वादशाऽपि सहस्राणि रक्षेत् कुण्डसमीपतः ।।९९।।
शान्तिकपौष्टिकैर्मन्त्रैर्जुहुयाच्च यथांशकम् ।
ओं शन्नो वातः पवतां शं नस्तपतु सूर्यः ।।2.157.१० ०।।
शन्नः कनिष्क्रदद्देवः पर्जन्यो ह्यभिवर्षतु ।
शन्नो देविरभिष्टय आपो भवन्तु पीतये ।।१ ० १।।
ओं पुष्टिनरण्वान् क्षितिर्न पृथिवी गिरिर्न भुज्मः क्षोदो न शम्भुः ।
अथोना मज्जन् सर्गः प्रणक्तः सिन्धुर्न तक्षोदः कदम्बरातो ।
जयस्फानो अमीवहा वसुवित पुष्टिवर्धनः ।।१०२।।
अथ पूर्वकुण्डकेऽग्निमीलेहि जुहुयात् तिलैः ।
यवैश्चाष्टोत्तरशतं पलाशसमिधाऽथवा ।।१०३।।
इषे त्वेति मनुना च जुहुयाद् दक्षकुण्डके ।
ओमग्नेति जुहुयाच्च पश्चिमे कुण्डके तथा ।।१ ०४।।
शन्नो देवीत्युत्तरे कुण्डके च जुहुयात्तथा ।
वौषटिति च मनुना जुहुयादग्निदिग्भवे ।। १०५।।
गायत्र्या च जुहुयाच्च नैर्ऋते कुण्डके तथा ।
जातवेदसवायव्ये नमो ब्रह्मेतीशानके ।। १ ०६।।
मूर्धानं दिवमन्त्रेण पूर्णाहुतिं ततः परम् ।
जुहुयुश्चाहुतिपाता शान्तिघटे मतास्तदा ।। १ ०७।।
एवं राधे हरिः प्राह देवायतनकाय यत् ।
मया तेऽभिहितं सर्व विधानं फलदं श्रवात् ।। १०८।।

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मूर्तौ मासर्तु युग वर्ण वेद वसु दिक्पाल लोकपाल क्षेत्रपाल भगवदवतार यज्ञाग्नि हेति भूषण प्रियातत्त्व मूलमन्त्र गायत्रीद्वयार्पणमन्त्र पुरुषसूक्तन्यास पूजाबलिप्रदान हवनादि-
निरूपणनामा सप्तपञ्चाशदधिकशततमोऽथ्यायः ।। १५७ ।।