लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०६८

विकिस्रोतः तः
← अध्यायः ०६७ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ६८
[[लेखकः :|]]
अध्यायः ०६९ →

श्रीकृष्ण उवाच-
कुबेरो वसवः कल्पपादपा मेदिनी रमा ।
निधयश्चिन्तामणयः कृष्णनारायणाग्रतः ।। १ ।।
तस्थुस्तु राधिके दातुं सम्पारितोषिकाणि वै ।
मुक्तेभ्यो मालिका दिव्या ददुर्दिव्यविभूतिजाः ।। २ ।।
अवतारेभ्य एवैते दुदुर्मुकुटकुण्डले ।
दिव्यहारानीश्वरेभ्यो ददुः कृष्णाज्ञया तदा ।। ३ ।।
ब्रह्मादिभ्यो ददुः सिंहासनानि कानकानि हि ।
पितृभ्यश्चाऽक्षयाण्येव पात्राणि प्रददुस्तदा ।। ४ ।।
ऋषिभ्यो यज्ञपात्राणि प्रददुश्चासनानि च ।
सुरेभ्यो रत्नहाराँश्च ददुर्योग्यान् यथायथम् ।। ५ ।।
दानवेभ्योऽसुरेभ्यश्च दैत्येभ्योऽपि ददुस्तदा ।
यानवाहनभूषाश्च मानवेभ्यो धनं ददुः ।। ६ ।।
नागेभ्यो मणयश्चापि पशुभ्यो भोजनामृतम् ।
पक्षिभ्यो फलपुष्पादिरसद्रव्याणि ते ददुः ।। ७ ।।
मूर्ताऽमूर्तचिदचिद्भ्यो यथायोग्यं धनानि च ।
विप्रेभ्यः स्वर्णरूप्यादि राजभ्यो हीरकादिकम् ।। ८ ।।
साधुभ्यो वस्त्रकन्थादि सतीभ्यो भाग्यवर्धनम् ।
भूषाम्बरादि शृंगारं दक्षिणायां तदा ददुः ।। ९ ।।
आतृप्ति संददुस्तत्र देहीति नोच्यते पुनः ।
ददुर्यथा च ते वोढुं शेकुर्नैव यथेष्टकम् ।। १ ०।।
यद् येषां वाञ्छितं तत्तत्तत्र द्रागेव चार्पितम् ।
नशब्दो युज्यते नैव गृह्णशब्दः प्रयुज्यते ।। ११ ।।
एवं वै दक्षिणाश्चाथ पारितोषिकमित्यपि ।
ददुस्तेभ्यश्च योग्येभ्यो विप्रादिभ्यो धनं बहु ।। १२।।
सूदेभ्यश्चान्धसिकेभ्यो ददुर्धनं विपूलकम् ।
कर्मचारेभ्य एवापि हारहीरकमित्यपि ।। १३ ।।
भाटेभ्यश्चारणेभ्यश्च शिल्पिभ्यश्च ददुर्धनम् ।
मल्लेभ्यो नर्तकेभ्यश्च नाटिकाभ्यो धनं ददुः ।। १४।।
गायिकाभ्यो दासिकाभ्यो हारभूषाम्बरादिकम् ।
दासेभ्योऽनाथदीनेभ्यो वस्त्रभूषादिकं ददुः ।। १६।।
सृष्टित्रयस्य कन्याभ्यो भूषाम्बरधनानि च ।
स्वर्णरूप्यकपात्राणि ददुः कृष्णाज्ञया तदा ।। १६।।
यासां येषां यथा येन परितोषोऽभिजायते ।
तत्तत् तदा प्रदत्तं च संकोचो नैव विद्यते ।। १७।।
साध्वीभ्यश्च सतीभ्यश्च पतिव्रताभ्य इत्यपि ।
अधवाभ्यश्च वृद्धाभ्यो मातृभ्यश्चापि सर्वथा ।। १८।।
स्वसृदुहितृकन्याभ्यो देवीभ्यश्च यथायथम् ।
भूषाम्बरधनान्येव ददुः कृष्णाज्ञया ततः ।। १९।।
महीमानेभ्य इत्येव कृष्णनारायणः स्वयम् ।
दापयामास च पारितोषिकान्युत्तमानि च ।।२० ।।
कुबेरवसुकल्पाऽऽदिद्वाराऽनर्घ्याणि सर्वथा ।
कंभराश्रीर्ददौ सर्वयोषिद्भ्यो भूषणानि वै ।।२१ ।।
कानकानि रत्नहीरमणिहारान् ददौ तथा ।
गोपालश्च ददौ सर्वजनेभ्यो हाटकात्मकम् ।।२२।।
धनं सद्रत्नहारादि यथापेक्षं तथोर्जितम् ।।
एवं सर्वमहर्षिभ्यस्तदा श्रीलोमशो ददौ ।।२३।।
कल्पात्मगूटिका यस्या जायेतेष्टं क्षणे क्षणे ।
सन्तोषा भगिनी कृष्णनारायणस्य चाग्रजा ।।२४।।
ददौ सौभाग्यसूत्रादिद्रव्यरञ्जनकंकतीः ।
कानकीश्च विभूषाश्च कञ्चुकी शाटिकास्तथा ।।२५।।
घर्घरीश्चोलिकाद्याश्च ददौ नत्थीश्च बंगिडीः ।
रशना वलयाँश्चाप्यूर्मिकाः सन्तोषदायिकाः ।।२६।।
एवं दानानि च पारितोषिकाणि प्रदाय च ।
अनुग्रहं महे समागतानां प्राह वै पिता ।।२७ ।।
श्रीगोपालकृष्ण उवाच-
मम पुत्रस्य कृष्णस्य यज्ञसूत्रमहोत्सवे ।
समागतानां भवतां शोभावृद्धिजुषां सदा ।।२८।।
ऋण्यहं स्वागतं कुर्वे धन्यवादान् ददामि च ।
विनयेन वदाम्यत्र न्यूनसेवा मया कृता ।।२९।।
भवेत् क्षन्तव्यविषयां मत्वा क्षम्योऽहमीश्वरः ।
मुक्तानां चावताराणां ब्राह्मीनां ब्रह्मचारिणाम् ।।३ ०।।
ईशानामीश्वरीणां देवानां च देवयोषिताम् ।
मानवानां मानवीनां दैत्यानां दैत्ययोषिताम् ।।३ १ ।।
नागानां नागपत्नीनां जडचेतनदेहिनाम् ।
दिक्पालानां नृपाणां चर्षीणाम् आर्षीप्रयोषिताम् ।। ३६।।
सान्निध्येनाऽभवत्कार्यं चोत्सवीयं सुबृंहितम् ।
सर्वेषां यशसां पात्रं कृतोऽहं भवदागमैः ।।३३।।।
पुत्रो मे वर्धितश्चापि तेजोभिर्निजगोचरैः ।
पुनरेवाऽवगन्तव्यं क्षन्तव्या च क्षतिर्मम ।।३४।।
इत्युक्त्वा कार्यकर्तृभ्यो धन्यवादान् ददौ मुहुः ।
आशीर्वादान् समिच्छामि सकुटुम्बः समार्थयत् ।।३५।।
तदानीं जयकारश्च सभाजनकृतोऽभवत् ।
अथ राधाकृष्ण आदौ बालकृष्णस्य वै तदा ।।३६ ।।
पूजार्थं त्वाययौ दिव्योपचारैः समपूजयत् ।
मुकुटं गोपवेषादि वंशीं चिन्तामणीन् ददौ ।।३७।।
कामधेनूर्ददौ चापि चन्दनाद्यैरपूजयत् ।
लक्ष्मीनारायणश्चाऽथाऽपूजयच्छ्रीहरिं तदा ।।३८ ।।
मुकुटं कुण्डले शंखं चक्रं गदां तथाऽब्जकम् ।
गरुडं च विमानं च दिव्यकौस्तुभमालिकाः ।।३९ ।।
ददौ श्रीबालकृष्णाय केसराद्यैरपूजयत् ।
वासुदेवस्तथा चान्येऽवताराः प्रकृतीश्वरः ।।४०।।
प्रधानेशस्तथा भूमा महाविष्णुर्विराट्पुमान् ।
सदाशिवस्तथा तेषां शक्तयश्चाययुर्मुदा ।।४१ ।।
तिलकं कज्जलं बिन्दुं दत्वा च मुकुटानि वै ।
कर्णभूषाः कण्ठहारान् मुक्तामौक्तिकनिर्मितान् ।।४२।।
उर्मिका रशना यष्टीन् ददुस्ते ता धनान्यपि ।
स्वस्वधामकृतान् दिव्यान् हंससिंहगजात्मकान् ।।४३।।
आसनोत्तमभौमाँश्च ददुर्बालाय देहिने ।
अष्टावरणसंस्थाश्चेश्वराः सप्तर्षयस्तथा ।।४४।।
ब्रह्मविष्णुमहेशाद्या मुनयो ब्रह्मचारिणः ।
स्वर्णहारान् पुष्पहारान् स्वर्णपात्राणि पादुके ।।४५।।
कमण्डलून् कलशाँश्च प्रावरणान्यनेकशः ।
ददुः श्रीबालकृष्णाय धनं दिव्यं नवं नवम् ।।४६।।
पितरो मुनयो देवाश्छत्रं च चामरे तथा ।
विमानानि च यानानि हंसान् दासाँश्च दासिकाः ।।४७।।
यष्टिं सौवर्णविकृतिं दर्पणं शुकमेनकाः ।
वादित्राणि विचित्राणि चामृतानां घटाँस्तथा ।।४८।।
कामकल्पलतादींश्च सूर्यचन्द्रमणीँस्तथा ।
दिगीश्वरादिवेषाँश्च विभूषा रत्नमालिकाः ।।४९।।
ददुः श्रीबालकृष्णाय दिव्यान्यपि धनानि च ।
दैत्याश्च दानवाश्चापि असुरा वैभवान् ददुः ।।2.68.५० ।।
नागाः सर्पा भोगिनश्च मणीन् माणिक्यमौक्तिकान् ।
हारान् विभूतिवैशेष्यं ददुर्द्रव्याणि वै तदा ।।।५ १ ।।
रत्नाकरास्तु रत्नानि मौक्तिकानि ददुस्तदा ।
नद्यो नदा वरुणाद्या ददुर्द्रव्यरसानपि ।।५२।।
पर्वताः खनयश्चापि ददुर्मणिविशेषकान् ।
रत्नानि वज्रमणिकान् मुक्ताश्च पद्मरागकान् ।।५३ ।।
मारकतानिन्द्रनीलान् वैदूर्यान् पुष्परागकान् ।
कर्केतनान् भीष्मकाँश्च पुलकान् रुधिराख्यकान् ।।।५४।।
स्फटिकान् विद्रुमान् पुंखराजान् ददुर्विशेषतः ।
मानवास्तु ददुस्तस्मै स्वम्बराणि शुभानि वै ।।५५।।
द्युमतः कम्बलाँश्चापि पात्रभूषोपवार्तिकाः ।
गजाश्ववृषभाँश्चापि धेनूश्च महिषीस्तथा ।।५६।।
द्रव्याणि स्वर्णरूप्याणि ददुर्बालाय भावतः ।
वृक्षवल्ल्यो मधुरसान् ददुर्माल्यादिपूजनम् ।।५७।।
पर्यंकान् सुबृसीश्चापि कटान् चतुष्किकादिकाः ।
खट्वा यन्त्रीस्तथा गन्त्रीर्ददुः पेषणिकास्तथा ।।५८।।
चुल्लिकाः कण्डनिकाश्च जलकुम्भीर्ददुस्तथा ।
मार्जनिका गुप्तदोरधानीश्च प्रददुर्मुदा ।।५९५।।
मुशलं तन्तुचक्रं चानर्घ्यपेटिमञ्जुषाः।
वारिधानीश्चाथ पयोधानीस्तक्रप्रमन्थनीः ।।2.68.६०।।
द्रोणश्च दधिधानीश्च कुसुलानि कर्णार्दिनीः ।
पिष्टिकां च शिलां घण्टीं रसयन्त्रीं ददुर्मुदा ।।६१ ।।
दोलां प्रेंखां घोटिकां च चतुष्पादां च खट्विकाम् ।
कौशेयान्यम्बराण्येव और्णान्यप्यम्बराणि च ।।६२।।
बुट्टाढ्यवेषवर्याणि ददुश्च शर्करादिकाः ।
फलानि फलहाराँश्च शुष्कैलादिस्रजस्तथा ।।६३ ।।
चन्दनानि विचित्राणि शीतलानि ददुस्तदा ।
पत्त्राणानि वर्ष्मत्राणान् शिरस्त्राणानि वै ददुः ।।६४।।
पात्राणि युगहाण्डीश्च स्थालीश्च कलशादिकान् ।
भंगारकाणि पात्राणि पुटपात्राणि यानि च ।।६५।।
जलसेचनपात्राणि स्थालानि भोज्यवाटिकाः ।
पट्टिशं पाठिकाश्चापि शस्त्राऽस्त्राण्यपि संददुः ।।६६।।
धनानि स्वर्णरूप्याणि चासंख्यानि ददुस्तदा ।
चन्दनाऽबीरकुंकुमाऽक्षतगुलालकैर्द्रवैः ।।६७।।
पुष्पैश्च केसरैर्गन्धैः कस्तूरिकाभिरित्यपि ।
कर्पूरैर्विविधैः रंगैः रञ्जनैर्हारपत्रकैः ।।६८।।
तुलस्या मञ्जरीभिश्च दलैश्च कुन्दकेतकैः ।
चम्पकैर्मृद्यतैलैश्चाऽर्चयामासुः प्रभुं पतिम् ।।६९।।
एकोत्तरशतश्रेष्ठोपचारैर्देवतादिकाः ।
अवतारा ईश्वराश्च चक्रुरारार्त्रिकं हरेः ।।2.68.७०।।
आशीर्भिर्योजयामासुः प्रदक्षिणं प्रचक्रिरे ।
तुष्टवुश्च प्रणेमुश्च निषेदुश्चाऽऽसनेषु च ।।७१ ।।
ततोऽनादिकृष्णनारायणोऽनुग्रहवान् क्षणात् ।
दर्शनं नैजमूलात्मस्वरूपस्य ददौ तदा ।।७२।।
प्रथमं परमं धाम ददृशुश्च सभाजनाः ।
तन्मुक्ताँश्चापि मुक्तानीस्तत्रैव ददृशुश्च ते ।।७३।।
ब्रह्मधामाऽक्षरं तस्य मुक्तान् मुक्तानीरित्यपि ।
बालकृष्णस्य वै मूर्तौ मस्तके ददृशुश्च ते ।।७४।।
अवतारान् हरेर्भाले सहस्रशश्च ददृशुः ।
गोलोकं दक्षिणे नेत्रे वैकुण्ठं वामचक्षुषि ।।७५।।
अमृतं नित्यकैलासं कर्णयोश्चापि ददृशुः ।
महाविष्णुं नासिकायां भाले कालं च ददृशुः ।।७६।।
भालस्य प्रान्तयोः प्रधानेशं च प्रकृतीश्वरम् ।
वासुदेवादिकान् व्यूहान् नासामूले प्रददृशुः ।।७७।।
वैराजं मुखमध्ये च ददृशुस्ते सभाजनाः ।
दंष्ट्रास्वस्य ददृशुश्च शताननादिवेधसः ।।७८।।
शतनेत्रादिरुद्राँश्च दन्तेष्वस्य प्रददृशुः ।
श्मश्रुरेखास्थितान् सहस्रादिहस्तकविष्णुकान् ।।७९।।
ओष्ठे चोर्ध्वे महामायां प्रधानं चाधरे तथा ।
श्रीं लक्ष्मीं चिबुके त्वस्य ददृशुस्ते सभाजनाः ।।2.68.८०।।
हनूरोमसु ददृशुर्मायाऽष्टावरणेश्वरान् ।
कपोलयोश्चेश्वराणीर्ददृशुः कोटिशः सतीः ।।८ १ ।।
केशमूलेषु वै सत्यं लोकं ब्रह्माद्यधिष्ठितम् ।
केशमध्येषु च स्वर्गान् केशान्ते चातलादिकान् ।।८२।।
शिरःपृष्ठे मानवाँश्च ददृशुस्ते सभाजनाः ।
एवं सर्वां ब्रह्मरूपां सृष्टिं वै कारणात्मिकाम् ।।८३ ।।
सूक्ष्मां च शाश्वतीं नित्यां बीजरूपां हि ददृशुः ।
अथ कारणसृष्टेश्च समुद्भूतां च वैकृताम् ।।८४।।
स्थूलां सृष्टिं कण्ठभागादधः पुनश्च ददृशुः ।
कण्ठेऽस्य परमं ब्रह्म हृदये ब्रह्म चाऽक्षरम् ।।८५।।
स्तनयोश्चाऽपि गोलोकं वैकुण्ठं दक्षवामयोः ।
अमृतं नित्यकैलासं स्कन्धयोश्च प्रददृशुः ।।८६।।
महाविष्णुं च हृदये कण्ठे कालं प्रददृशुः ।
कक्षयोश्च प्रधानेशं प्रकृतीशं प्रददृशुः ।।८७।।
वासुदेवादिकान् व्यूहान् हृदयोर्ध्वे प्रददृशुः ।
वैराजं हृदयाऽधस्तात् पार्श्वास्थिषु च वेधसः ।।८८।।
अग्रसन्धिषु विष्णूँश्च रुद्राँश्च पृष्ठसन्धिषु ।
उदरे च महामायां नाभौ प्रधानमेव च ।।८९।।
श्रीं लक्ष्मीं पार्श्वयोर्नाभेर्जघनेष्टाऽऽवृतानि च ।
जघनाऽधश्चेश्वराणीर्लिंगमूले सतीस्तथा ।।2.68.९०।।
रोमसु सत्यलोकादीन् गुप्ताऽधोऽतलप्रभृतीन् ।
तत्तत्स्थानेषु चाब्धींश्च पर्वतान् ददृशुश्च ते ।।९ १ ।।
अथापि च ततः कट्यां शेषं च कच्छपं तथा ।
ददृशुः सीवनीनाड्यां महाजलं च धातुषु ।।।९२।।
लिंगाग्रे कामदेवं च सक्थ्नोर्दैत्याँश्च दानवान् ।
रोमसु च ऋषीन् पितॄन् देवान् ददृशुरेव च ।।९३।।
जान्वोश्च मानवान् जंघाद्वयेऽसुरान् प्रददृशुः ।
पादयोर्नागसर्पादीन् ददृशुः पुनरेव च ।।९४।।
सृष्टित्रयात्मिकां मूर्तिं बालकृष्णात्मिकां पुनः ।
विलोक्यैतन्महाश्चर्यं ज्ञातवन्तः स्वकारणम् ।।९५।।
सर्वेऽवतारा यस्मात् संभवन्त्येषः पुमान् परः ।
मत्वा चक्रुस्ततो ध्यानं बालकृष्णस्य ते क्षणम् ।।९६ ।।
अथ सभासमाप्तेश्च घण्टानादोऽभवत्तदा ।
जयशब्दैः सह सभ्या उत्तस्थुः स्वालयं ययुः ।।९७।।
मिष्टपानादिभिस्ताम्बूलकैर्मधुरभाषणैः ।
सत्कृताश्च विमानाद्यैर्महीमानास्तु सर्वशः ।।९८।।
ययुर्नैजान् गृहान् देशान् परदेशान् सुखान्विताः ।
तत्त्वानि देहिनश्चैत्या जडा गुणा रसादयः ।।९९।।
अन्येऽपि दासवर्गाद्या ययुः सम्मानिता गृहम् ।
ऋषयः पितरश्चैते स्वर्गादिकं ययुस्ततः ।। 2.68.१०० ।।
परमेशा ब्रह्मलोकान् ईशा ईशनिवासकान् ।
दैत्याश्च दानवा नैजान् पातालादीन् ययुस्ततः ।। १०१ ।।
पर्वता वृक्षवल्ल्यश्च नदास्तीर्थानि चापगाः ।
सरांस्यपि च क्षेत्राणि वनान्युपवनानि च ।। १ ०२।।
ययुः प्रणम्य च कृष्णनारायणं पुनः पुनः ।
मण्डपस्य महाप्रासादस्य कल्पकृतस्य च ।। १ ०३।।
उपसंहारमकरोत् कृष्णनारायणः प्रभुः ।
सनत्कुमारो भगवान्नारदोऽपि प्रणम्य च ।। १ ०४।।
बदरीं ययतुश्चाथ कन्यका लोमशाश्रमम् ।
एवं च राधिके ब्रह्मसूत्रोत्सवो महत्तमः ।। १ ०५।।
सम्पन्नश्चाष्टमे वर्षे वैशाखे परमात्मनः ।
पठनाच्छ्रवणादस्य स्मरणान्मुक्तिभाग्भवेत् ।। १ ०६।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने महिमानेभ्यः पारितोषिकदानं, प्रभोः पूजनम्, उपदार्पणम्, दिव्यदर्शनं, परिहारश्चेत्यादिनिरूपण-
नामाऽष्टषष्टितमोऽध्यायः ।। ६८ ।।