लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०५५

विकिस्रोतः तः
← अध्यायः ०५४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ५५
[[लेखकः :|]]
अध्यायः ०५६ →

श्रीकृष्ण उवाच--
शृणु त्वं राधिके! राजा परमेशं तदाऽऽर्थयत् ।
मृतानां तु यथा मुक्तिस्तथा कुरु दयां कुरु ।। १ ।।
विमानेन समागत्य यत्र यत्राऽभवद् रणः ।
तत्र तत्र विहृत्यैव कुरु तीर्थानि केशव ।। २ ।।
भविष्याणां च लोकानां भूर्भवेन्मुक्तिभाजना ।
एवं कृपां परां नाथ पापिनां कुरु तारिणीम् ।। ३ ।।
श्रीकृषगनारायण उवाच-
धन्या ते विमला राजन्मतिस्त्वद्य प्रवर्तते ।
अब्रिक्तं सर्वथा देशं करिष्ये तीर्थरूपिणम् ।। ४ ।।
नद्यस्ता ब्रह्मणः पुत्र्यो दैत्ययोगेन दैत्यताम् ।
तूपगताः पावनास्ताः पावयिष्येऽद्य वै पुनः ।। ५ ।।
इत्युक्तमात्रे नद्यश्च सरांसि पर्वतास्तथा ।
मूर्तिमन्तः समायाताः प्रार्थयितुं प्रभुं तदा ।। ६ ।।
ऊचुर्नाथ कृपासिन्धो पावयाऽस्मान् समन्ततः ।
हरिः प्राह तथाऽस्त्वेवं पावयिष्ये द्रुतं हि वः ।। ७।।
अथ सम्पूज्य ता नद्यो द्रष्टुं च ब्रह्मकन्यकाः ।
स्वभगिनीर्द्रष्टुमेव विमाने चोर्ध्वभूस्तरे ।। ८ ।।
ययुस्तत्र मिलित्वा ता आमन्त्र्याऽऽभाष्य वै मुहुः ।
ययुश्चाऽदृश्यतां द्राक् च ततः कृष्णनरायणः ।। ९ ।।
विमानेन ययौ कर्तुं तीर्थानि पावनानि च ।
उद्धर्तुं च मृतात्मनः प्रदक्षिणक्रमेण वै ।। 2.55.१ ०।।
प्रथमं श्रीहरिस्तत्र विमानेन तदोत्तरम् ।
ययौ पावयितुं युद्धक्षेत्राच्चण्डनदीं शुभाम् ।। ११ ।।
चण्डनद्यां तथा स्नात्वा चण्डसरसि वै हरिः ।
वैमानिकास्तथा सर्वे नरा नार्यो महत्तमम् ।। १२।।
तीर्थं विधाय च ततस्त्रिराशिपर्वतं ययुः ।
पर्वतं च प्रदक्षिणं कृत्वा स्नात्वा जलादिषु ।। १३।।
तीर्थं तत्पर्वतं कृत्वा नारायण्या द्वितीयके ।
धोधे स्नात्वा तृतीये च धोधे स्नात्वा चतुर्थके ।। १४।।
धोधे स्नात्वा पञ्चमे च स्नात्वा धोधे ततः परम् ।
अन्तवैरासंगमे च स्नात्वा च षष्ठधोधके ।। १२।।
श्वेतनीलस्वरूपिण्योर्नारायण्योश्च संगमे ।
स्नात्वा तूयानसरसि तीर्थानि व्यदधात् प्रभुः ।। १६।।
आबालाख्यतडागेषु स्नात्वा चक्रे तु मोक्षदान् ।
तडागान्निर्मलजलान् चतुरश्च ततः परम् ।। १७।।
उक्तेषु तीर्थवर्येषु ये ये मृता महाहवे ।
ताँस्तान् प्रेतान् समाहूय तेषां मोक्षं व्यधात्प्रभुः ।। १८।।
दिव्ययानैस्तु ते सर्वे स्वर्गं ययुर्हि शाश्वतम् ।
अपारकरुणासिन्धुर्मोक्षदो यत्र वै हरिः ।। १९।।
तत्र का कर्मसापेक्षा गतिः का कृपयोद्भवा ।
जुब्वां नदीं ततः स्पृष्ट्वा रुद्रबाष्पसरोवरम् ।। 2.55.२०।।
स्नात्वा मार्किशनधोधे आलावर्तसरोवरे ।
अन्तावर्ततडागे च स्नात्वा किमुसरोवरे ।।२१ ।।
विज्ञतूरीयसरसि न्याजासरोवरे तथा ।
तुंगानीके तडागे च स्नात्वा रुक्वसरोवरे ।। २२।।
रफिज्यायां ततः स्नात्वा रोवुमायां समाप्लवत् ।
न्याजासरोवरे स्नात्वा शिवासरोवरे ततः ।।२३।।
जाम्बूजायां ततः स्नात्वा बंगव्यालीसरोवरे ।
मावूरसरसि स्नात्वा कङ्गूस्नानं ततोऽकरोत् ।।२४।।
तत्र तत्र च निधनं गतान् प्रेतान् कृपालयः ।
अमोक्षयत् तथा तानि तीर्थान्यप्याकरोत् प्रभुः ।।२५।।
ततो ययौ दिनोलूकतडागं भगवान् हरिः ।
विज्ञतुरीयधोधे च ज्ञात्वा कुबंगिकातटे ।।२६।।
तज्जे सरोवरे स्नात्वा लिम्पापगायां चाप्लवत् ।
बालनद्यां ततः स्नात्वा दक्षिणावर्गपर्वतम् ।।२७।।
विमानेनोर्ध्वमुल्लंघ्य कारुवार्धिं जगाम ह ।
विमानादवतीर्याऽथ सर्वे सस्नुश्च सागरे ।।२८।।
ततस्ते यानमारुह्य ओरञ्जासरितं ययुः ।
स्नात्वा रणे मृतान् उक्तस्थानेष्वपि मृतासुरान् ।।२९।।
अमोक्षयच्छ्रीभगवान् कालहरिरणात्ततः ।
ययौ कुनयनां स्नात्वा कुरेनृक्यां समाप्लवत् ।।2.55.३ ०।।
गत्वा कुवंशजां स्नात्वा स्थानल्याख्ये जलाशये ।
कर्माङ्ग्यां च महानद्यां स्नात्वा महासमागमे ।। ३१ ।।
लिम्पासरोवरे स्नात्वा तुम्बासरोवरे तथा ।
स्थानल्याधोधभागेषु स्नात्वा आरुवमीजले ।। ३२।।
कर्माङ्ग्यां च तथोवेण्यां स्नात्वा तयोः समागमे ।
सामुद्रसंगमे स्नात्वा कोटिप्रेतप्रमोक्षणम् ।।३३।।
चकार श्रीहरिस्तत्र मृतानां शाश्वतार्थकृत् ।
तानि विधाय तीर्थानि आगीव्यां प्रययौ ततः ।।३४।।
कर्मघ्नं पर्वतं तीर्थं कृत्वा वेनजयातटे ।
स्नानं च संगमे तस्या नष्टजरासमागमे ।। ३५।।
केडंडायां तथा नद्यां तथा चण्डसरोवरे ।
फेगविपीनसरसि स्नात्वा सरित्समागमे ।।३ ६।।
गम्बिकायां स्फुटायां च सेनागोलसरित्सु च ।
फल्गुबीजे तथा स्नात्वा रणमुल्लङ्घ्य वै हरिः ।। ३७।।
रणे सरोवरे स्नात्वा अतलेष्टं च पर्वतम् ।
अलजालिसरःपञ्चस्वाप्लवनं चकार सः ।। ३८।।
तन्मुखं पर्वतं गत्वा त्रिराशिपर्वतं ततः ।
लीलाबीजरणं गत्वा कृत्वा तीर्थानि वै जले ।।३९।।
भूमध्याब्धौ ततः स्नात्वा नारायणीयसागरे ।
समुद्रसंगमेष्वेव स्नात्वाऽऽद्ये धोधसारके ।।2.55.४०।।
नवबीजरणं दृष्ट्वा स्नात्वा रक्तसमुद्रकम् ।
कृत्वा सर्वाणि च तानि पवित्राणि जलानि तु ।।४१।।
नदीर्नदाँस्तडागाँश्च सरो वापीः प्रवाहकान् ।
देशान् रणान् पर्वताँश्च महापगाश्च नालिकाः ।।४२।।
तत्तत्प्रदेशजान् ग्रामान् नगराणि गृहाणि च ।
राजधानीर्जलधानीर्वनधानीश्च भूमिकाः ।। ४३।।
पवित्रीकृत्य च तीर्थीकृत्य श्रीमन्नरायणः ।
कोटिगणैः पार्षदैश्च देवीभिः साधुभिः सह ।।४४।।
धर्मराजस्कन्दशंभुविनायकादिभिः सह ।
स्थले च विहृत्य प्रेतोद्धारं विधाय च ।।४५।।
अब्रिक्तं सुमहाखण्डं तीर्थीभूतं विधाय च ।
दशसाहस्रक्रोशात्मभूमिं कृत्वा सुपावनीम् ।।४६।।
जुमासेम्लानृपं प्राह भगवान् पुरुषोत्तमः ।
राजन् मनोरथस्तेऽत्र जातो वै सफलः खलु ।।४७।।
अधुना च वयं यामो रैवतेऽश्वसरोवरम् ।
श्रुत्वा राजाऽऽह भगवन् मुक्तिमिच्छामि शाश्वतीम् ।।४८।।
मोक्षदाता मिलेद् यावद् यदि मोक्षं न विन्दति ।
संसारस्तस्य शिरसि ध्रुव एव स्थितो भवेत् ।।४९।।
मया भुक्तं बहु राज्यं दशलक्षसमान्तरम् ।
मम पूर्वं गता दैत्याः कोटिवर्षोपजीविनः ।।।2.55.५ ०।।
नैताः कैश्चित् समं याताः पृथ्वी सम्पत् प्रजास्तथा ।
न यास्यन्ति मया साकं ततो मे भगवन् प्रभो ।। ५१ ।।
कुरूद्धारं कृपां कृत्वा लप्स्ये यच्छाश्वतं पदम् ।
पावितं तु कुटुम्बं मे पाविता पृथिवी मम ।।।५२।।
पाविताश्च प्रजाः सर्वा प्रेता उद्धारितास्तथा ।
नद्यादीनि च तीर्थानि पावनानि कृतान्यपि ।।५३।।
अहं पत्न्या समं यामि तव धाम सनातनम् ।
तथा मे कुरु जीवेन्द्र कृपां प्रसन्नतोद्भवाम् ।।५४।।
इमाश्च कन्यका मे वै सहस्रं षोडशाब्दिकाः ।
सन्ति सर्वा वरारोहा वरो भव सुहृद्गमः ।।५५।।
अन्ये सन्ति कुमारा मे तेषां यथेष्टकं कुरु ।
कुटुम्बिनां च भृत्यानां कृष्ण यथेष्टकं कुरु ।।५६ ।।
अनादिश्रीकृष्णनारायणः श्रुत्वाऽतिभावुकम् ।
राजानं प्राह राजेन्द्र पापपुण्ये गते तव ।।५७।।
मोक्षयोग्योऽसि ते मोक्षं करोमि क्षणमात्रतः ।
इत्युक्तश्च तदा धीमान् तत्क्षणं कन्यका निजाः ।।५८।।
हस्ते जलं गृहीत्वैव दत्वा श्रीपतिहस्तके ।
सहस्रकन्यकाः कृष्ण! ते ददामि, तव स्त्रियः ।।५९।।
भवन्तु सर्वसौभाग्ययुक्ता मत्सन्ततिः सुखा ।
इत्युक्त्वा प्रददौ दिव्यं यौतकं कोटि चार्बुदम् ।। 2.55.६०।।
सौवर्णं रूप्यकं मौक्तिजालं हीरकरत्नकम् ।
भूषाम्बराणि दिव्यानि यानवाहनकानि च ।।६ १ ।।
दासान् दासीर्ददौ तावत् सहस्रसंख्यका अपि ।
हस्तिवाज्युष्ट्रगवयान् गोमहिष्यादिकं ददौ ।।६२।।
अनादिश्रीकृष्णनारायणो नीत्वा विमानके ।
कन्याश्च यौतकं याने धृत्वा प्राह नृपं तदा ।।६३।।
राजन् श्रीनारदादत्र गृहाण चरणामृतम् ।
तव राज्ञ्यस्त्रिशतानि गृह्णन्तु चरणामृतम् ।।६४।।
तव पुत्राश्च गृह्णन्तु कुटुम्बं चरणामृतम् ।
इत्युक्तास्ते नारदाद्वै जगृहुश्चरणामृतम् ।।६५।।
श्रीहरेः पादधौतं तज्जलं पपुश्च ते मुदा ।
द्राक् समाधौ गताः सर्वे ब्रह्मणि लीननाडिकाः ।।६६।।
द्विरूपाः सर्व एवैते तदा कृष्णेच्छयाऽभवन् ।
छायारूपा देवलोकेऽभवन् मरुत्सुरास्तु ते ।।६७।।
अन्ये दिव्यविमानेषु भूत्वा दिव्यवपुर्धराः ।
अनादिश्रीकृष्णनारायणधाम ययुस्तदा ।।६८।।
अथैताः कन्यकास्तस्य शवखातान् प्रचक्रिरे ।
भूसमाधिं कारयित्वा तथोत्तरक्रियादिकम् ।।।६९।।
सर्वं च विधिवत् कृष्णः कारयित्वा यथोचितम् ।
नीलश्वेतनरायण्योर्नद्योर्धोधे तु षष्ठके ।।2.55.७०।।
सर्वं समाप्य विधिवद् द्विराज्यं व्यभजत्प्रभुः ।
अदनाखातगे तीरे जीमूतीनगरात्ततः ।।७१ ।।
पश्चिमे तूनायवारिधानीमेम्बागपत्तनम् ।
उष्णांग्याख्यनदीमूलं कर्मांगाद्रेश्च पश्चिमे ।।।७२।।।
बुयापर्यन्तमेवास्य खण्डस्य मध्यभागतः ।
सीमां प्रदर्श्य चोल्लिख्य दक्षिणं चोत्तरं तथा ।।७३।।
दक्षिणं प्रददौ रुद्रशिरसे भक्तयोगिने ।
अनादिश्रीकृष्णनारायणभक्ताय केशवः ।।७४।।
उत्तरं च तथा राज्यं दिनमेराह्वयाय च ।
ददौ नारायणः साक्षान्निजभक्ताय केशवः ।।७५।।
रुद्रशिरादिनमेराभिधौ सेनापतिप्रभौ ।
युद्धे चास्तां निर्मनस्कौ भक्तौ नारायणस्य तौ । ।७६।।
ताभ्यां राज्ये प्रदत्ते च ह्यभिषिक्तौ स्वयं तदा ।
हरिणा देवसदृशो कृता मुकुटमर्पितम् ।।७७।।
दक्षिणे च महाराज्ये राजधानी कृता तदा ।
रुद्रशिरेतिविख्याता विज्ञतुरीयपार्श्वगा ।।७८।।
पूर्वस्यां च दशयोजनायता त्वतिशोभिता ।
उत्तरे च तथा खण्डे दिनमेरेण निर्मिता ।।७९ ।।
राजधानी चण्डसरोऽन्तिके पश्चिमभूतले ।
नाम्ना सा दिनमेरेति दशयोजनविस्तृता ।।2.55.८०।।
तस्यां देवालयं कृत्वा सहस्रधनुरुच्छ्रयम् ।
अनादिश्रीकृष्णनारायणस्य मूर्तिरुत्तमा ।।८ १।।
कानकी स्थापिता तेन हरेण सहिता शुभा ।
सनता नारदेनापि धर्मदेवेन शोभिता ।।८२।।
एवं रुद्रशिरसाऽपि सहस्रधनुरुच्छ्रयम् ।
कारयित्वाऽऽलयं रम्यं पर्वतशृंगसदृशम् ।।८३ ।।
अनादिश्रीकृष्णनारायणस्य मूर्तिरुत्तमा ।
सनता शंभुना धर्मदेवेन नारदेन च ।।८४।।
सेविता स्थापिता तत्र कानकी बहुशोभना ।
एवं कृष्णः स्वयं दत्वा भक्ताभ्यां राजधानिके ।।८५।।।
भक्तदत्तां दिव्यपूजां गृहीत्वा पुरुषोत्तमः ।
सर्वशुभाशिषो दत्वा विमानमधिरुह्य च ।।८६।।
कन्यावर्गेण च दासीदासव्रातैः प्रपूजितः ।
भूपाभ्यां दासदास्यादीर्दत्वा कृत्वा च वैष्णवाः ।।८७।।
ब्रह्मकन्या द्वासप्ततिसहस्राणि सहस्रकम् ।
राज्यकन्यास्तथा नैजान्पार्षदान्देवसेवकान् ।।८८।।
सर्वमेव समादाय व्योम्ना जगाम पूर्वतः ।
पूर्वस्यां रक्तवार्धिं च समुत्तीर्य हरिस्ततः ।।८९।।
आरबीजं महादेशं ददर्श व्योममार्गतः ।
तत्राह धर्मराजं श्रीकृष्णनारायणः स्वयम् ।।2.55.९०।।
पश्य राजन् महादैत्यं देशेष्वत्र प्रसह्य सः ।
नृपो भूत्वा महाराज्यं करोति दानवानुगः ।।९ १ ।।
रक्तबीजश्चारबीजो बलवान् लोकनाशनः ।
सुमहावालुकाव्याप्तरणोत्तरप्रदेशके ।।९२।।
बधीरायननगरं कृत्वा वसति निर्भयः ।
श्रीनायिपर्वतं रम्यं बहुशोभितकन्दरम् ।।९३।।
लताविमानसंछन्नं मत्तसत्त्वसमाकुलम् ।
विविधैः कुसुमैश्चापि सुगन्धितानिलाश्रयम् ।।९४।।
दृष्ट्वा रम्यं रक्तबीजो तथाऽन्ये दानवादयः ।
दशसहस्रसंख्यास्ते आरबीजा वसन्ति हि ।।९५।।
ऊर्ध्वरेतसीसरितं त्वभिव्याप्य हि वर्तते ।
तेषां राज्यं विशालं वै म्लेच्छाचारजुषां यम! ।।९६।।
देवानां स विरोध्येव दैत्योऽस्य दानवादयः ।
बकदानऋषेस्तत्राऽऽश्रमं विनाश्य तेऽसुराः ।।९७।।
वर्तन्ते स ऋषिस्तत्र तायिग्रासनदीं प्रति ।
गत्वा जलतले स्थित्वा तपः करोति दारुणम् ।। ९८।।
तमेनं प्रथमं नत्वा ततोऽसुरान् विनाशय ।
दूतान् याम्याँस्तथा रौद्रान् सह नीत्वा प्रयाहि च ।।९९।।
तान् सर्वान् नाशयित्वा वा विद्राव्य वा रसातलम् ।
ऋष्याश्रमं पुनर्भीतिवर्ज्यं विधाय धर्मराट्! ।। 2.55.१० ०।।
तव दूतो मौनधर्मा अरवो नाम नामतः ।
वर्तते योगनिपुणस्तस्मै राज्यं समर्पय ।। १०१ ।।
इत्युक्त्वा श्रीकृष्णनारायणो हारं ददौ गले ।
यमराजस्य च सैन्यं ददौ कल्पलतां तथा ।। १ ०२।।
यमस्त्वाज्ञां गृहीत्वैव ससैन्यो व्योममार्गतः ।
ययौ तं दानवं तूर्णं रणमुल्लङ्घ्य यत्नतः ।। १ ०३।।
अनादिश्रीकृष्णनारायणः श्रीभगवान् स्वयम् ।
आययौ कुंकुमवापीक्षेत्रं श्रीलोमशाश्रमम् ।। १ ०४।।
जयतूर्णण्यवाद्यन्त जयघोषास्तदाऽभवन् ।
अश्वपट्टसरोराष्ट्रं ब्रह्मानन्दभरं ह्यभूत् ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने अब्रिक्तदेशेषु श्रीहरिर्विहृत्य तीर्थानि विदधे, मृतानामुद्धारं च विदधे, राज्यं द्वेधा विभज्य
भक्ताभ्यां ददौ, राजकुटुम्बस्य मोक्षं चक्रे चेत्यादिनिरूपणनामा पञ्चपञ्चाशत्तमोऽध्यायः ।। ५५ ।।