लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०४२

विकिस्रोतः तः
← अध्यायः ०४१ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ४२
[[लेखकः :|]]
अध्यायः ०४३ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! राजा कन्थाधरो हि नित्यशः ।
नारीयोगादभवच्च नास्तिकः स्वार्थतत्परः ।। १ ।।।
घोषयामास नगरे दुरात्मा वेदनिन्दकः ।
न दातव्यं न यष्टव्यं न होतव्यं कदाचन ।। २ ।।
अहमेकोऽत्र वै वन्द्यः पूज्योऽहं भवतां सदा ।
मया वै पालिता यूयं निवसध्वं प्रजाः सुखे ।। ३ ।।
तन्मत्तोऽन्यो न देवोऽस्ति युष्माकं य-प्परायणम् ।
मह्यं देयं च हवनं हव्यं दानं च दक्षिणा ।। ४ ।।
राजाऽहं लोकपालोऽहं प्रजापालोऽहमेव च ।
दाता धाता विधाता च प्रजानामहमेव च ।। ५ ।।
प्राणदाता सस्यदाता धन्यदाताऽहमेव च ।
सुखदो दण्डदश्चापि रक्षाप्रदोऽहमेव च ।। ६ ।।
मन्मुखं वह्निरेवाऽस्ति देयं तत्रैव नाऽनत्ठे ।
मत्कर१ पात्रमूर्धन्यौ दानं तत्रैव युज्यते ।। ७ ।।
करो दानं न तु भिक्षा करो देयो हि नीतिजः ।
वस्त्राणि पशवो गावो महिष्योऽजाऽविकादिकम् ।। ८ ।।
धनं सर्वं प्रदेयं मे यत्पुनश्च प्रजाकृते ।
दुर्भिक्षादौ प्रयुज्येत प्रजानां सुखहेतवे ।। ९ ।।
एतच्छ्रुत्वा तु वचनं ब्राह्मणा ब्रह्मदर्शिनः ।
प्रजावृद्धाश्च विद्वांसो वेदनेत्रा विदुत्तमाः ।। 2.42.१ ०।।
परस्परं सुसम्भूय राजशिक्षार्थमाययुः ।
प्रणिपत्य च राजानं सत्कृता वाक्यमब्रुवन् ।। १ १।।
श्रुतिः प्रमाणं धर्मस्य ततो यज्ञः प्रतिष्ठितः ।
यज्ञैर्विना प्रियन्ते न देवाः सस्यप्रदा दिवि ।। १२।।
अप्रीतेषु च देवेषु दुर्भिक्षं सम्प्रजायते ।
प्रजानाशो भवेद् राजन् देशविप्लव इत्यपि ।। १३ ।।
तस्माद् राजन् भूतशान्तिर्ग्रहशान्तिस्तथा सदा ।
देवतृप्तिः पितृतृप्तिर्विधातव्या महाध्वरैः ।। १४।।
यज्ञो नैव निरोद्धव्यः श्रुतिमूलो यतो मखः ।
वह्निमुखाः सदा देवास्तर्पणीयाः सुखप्रदाः ।। १५ ।।
इत्युक्तोऽपि नृपः कन्थाधरोऽमन्यत नैव च ।
वेदान् विनिन्द बहुधा प्रतारणपरा इति ।। १६ ।।
विप्राः स्वार्थपरा धूर्तकल्पिता वेदराशयः ।
द्विजा मिष्टान्नलुब्धाश्च वहिमुद्दिश्य देवताः ।। १७।।
किंचित्प्रक्षिप्य वह्नौ च स्वयं मिष्टानि भुंजते ।
दक्षिणाधनपात्राणि गोवाजिकरिणः स्वयम् ।।१८।।
गृह्णन्ति तन्निमित्तेन तस्मात्स्वार्थपरा हि ते ।
मूर्तिस्थो नैव देवोऽस्ति न भुंक्ते नाऽस्य रोचते ।। १ ९।।
विप्रो देवस्तु प्रत्यक्षः सर्वं यदस्य रोचते ।
देवं निमित्तमुद्भाव्य मिष्टान्नं मिष्टवारि च ।।2.42.२०।।
आभूषणं पुष्पामालां भुंक्ते गन्धं च भूसुरः ।
गोदानं दुग्धपानं च शय्यादानं गृहार्पणम् ।।२ १ ।।
वाटिका देवतार्थं या भुंक्ते सर्वं च भूसुरः ।
यानं पात्राणि रम्याणि छत्रं चामरवाहनम् ।।२२।।
मृद्वास्तरणं भोग्यानि भुंक्ते सर्वं तु भूसुरः ।
रसान् फलानि पक्वान्नान्युत्तमानि च ।।२३ ।।
दासान् दासीश्च भृत्याँश्चोपभुंक्ते पूजको द्विजः ।
तस्मात् स्वार्थपरा विप्रा मखमुद्दिश्य भुञ्जते ।।२४।।
अतो नैव हि यष्टव्यं दातव्यं नैव नैव च ।
इत्याज्ञा हृड्डकायिन्या राज्ञ्या मे वर्तते दृढा ।।२५।।।
उल्लङ्घ्यैता कामकारो मद्दण्डभाग्भविष्यति
इत्येवं डिण्डिमा राज्ञा राष्ट्रे सर्वत्र कारिता ।।२६।।
तत आरभ्य देवानां पूजा मखा न चाऽभवन् ।
दुर्भिक्षं चाऽभवत्तेन प्रजाश्च दुःखपीडिताः ।।२७।।
प्रसह्य प्रबला द्रव्यं निर्बलानां हरन्ति च ।
राजा च विषयासक्तो रक्षाकार्यं करोति न ।। २८।।
कालवेगात् तदा राष्ट्रं विपरीतमभूत् खलु ।
दण्डः सिद्धिप्रदः शंभोस्त्यक्त्वा भूपं तिरोऽभवत् ।।२९।।
तदा राजा शुशोचाऽति मम नष्टं हि जीवनम् ।
ऐश्वर्यं विगतं चापि देवानामवमाननात् ।। 2.42.३० ।।
प्रजा रुष्टाश्च धान्यार्थं रुरुधुर्भूभृदङ्गणम् ।
धान्यं गृहीत्वा प्रययुस्ततो द्रव्यं गवादिकम् ।।३ १ ।।
राज्यस्मृद्धिं प्रजह्रुश्च प्रजाश्चातीव निर्धनाः ।
अथ कन्थाधरस्तस्य पत्नी च हृड्डकायिनी ।।३ २।।
उभौ भयात् प्रययतुररण्यं चातिदुःखितौ ।
तयोश्चासीत् कुमारस्तु वर्षमात्रोऽतिकोमलः ।। ३३ ।।
ब्राह्मणास्तं प्रजह्रुश्च रक्षणार्थं निजालयम् ।
विमानं दिव्यदण्डश्च दिव्योपकरणानि च ।।३४।।
विगतानि निजं स्थानं राज्यं शून्यमभूत्तदा ।
पुण्यपुञ्जे वर्धिते तु वर्धन्ते वै विभूतयः ।।३५।।
पुण्यनाशे विनश्यन्ति देवानामस्य का कथा ।
राधिके स नृपोऽरण्ये कालधर्ममुपागतः ।।३६।।
अन्नं जलं परित्यज्य मृताऽपि हृड्डकायिनी ।
वार्धेस्तीरे म्लेच्छजन्माऽवापतुस्तौ च नास्तिकौ ।।३७।।
निकटे तौ भाग्ययोगादुत्पन्नौ दुःखभागिनौ ।
कुमारो द्वादशवर्षोऽभवद् रणंगमाऽभिधः ।।३८।।
सोपवीतो विप्रवाक्यैर्ज्ञात्वा पितृविचेष्टितम् ।
असद्गतिं वने चापि चिन्तयामास वै मुहुः ।।३९।।
विद्याभ्यासं विधायैव राज्यभारवहोऽभवत् ।
तं योग्यं च परं मत्वा धर्मकार्यपरायणम् ।।2.42.४० ।।
अभ्यषिञ्चन् ब्राह्मणास्तं राजानं भूमिपालकम् ।
ततः स रञ्जयामास प्रजा धर्मेण पालयन् ।।४१।।
यज्ञं चकार धर्मात्मा देवपूजामवर्तयत् ।
ततो ब्राह्मणमध्यस्थो जगाद प्रणिपत्य तान् ।।४२।।
पिता मम तथा माता यज्ञविच्छेदकारकौ ।
मृतौ वने क्रिया तयोः कथं कार्या मया द्विजाः ।।४३।।
आवेदयत इत्येवं ब्राह्मणानां च सन्निधौ ।
तेजसा भासमानश्च स्वयंप्रकाशनामकः ।।४४।।
अनादिश्रीकृष्णनारायणशिष्यो विहायसा ।
सोमक्षेत्रं प्रयास्यन् वै कोटीनारमवातरत् ।।४५।।
विप्रान् विलोक्य सहसा तान्प्रत्यभ्याजगाम ह ।
तस्मै ते त्वासनं दत्वा पप्रच्छुः प्रणिपत्य च ।।४६।।
धन्या वयं समये च प्राप्ता महर्षिदर्शनम् ।
लोकानां दुःखनाशार्थं श्रेयोऽर्थं चरणं तव ।।४७।।
भगवन् सर्वलोकस्य जानासि त्वं शुभाशुभम् ।
साक्षादनादिकृष्णस्य शिष्योऽसि हृदयंगमः ।।४८।।
पिताऽस्य राज्ञो दुष्टात्मा देवब्राह्मणनिन्दकः ।
स्वधर्मरहितः पत्निसहितोऽरण्यमाश्रितः ।।४९।।
वने मृत्युं गतो भाति क्वास्ते वा पापकर्मणा ।
कथं तस्य भवेन्मुक्तिर्वद बालोऽस्य पृच्छति ।।2.42.५०।।
स्वयं प्रकाशो दिव्यात्मा ज्ञात्वा दिव्येन चक्षुषा ।
कुंकुमवापिकास्थं श्रीकृष्णं स्मृत्वाऽब्रवीदिदम् ।।५ १।।
पश्चिमाऽब्धितटे चास्ते राजा राज्ञीयुतः खलु ।
म्लेच्छमध्ये समुत्पन्नः क्षयकुष्ठसमन्वितः ।।५२।।
तस्योद्धारश्च कर्तव्यः पुत्रेणाऽनेन सर्वथा ।
पुत्रः स कथ्यते लोके यः पितृँस्त्रायते भयात् ।।५३।।
गच्छतु तत्र पुत्रोऽयं म्लेच्छं नीत्वा सभार्यकम् ।
अश्वपट्टसरस्तीर्थे कृष्णनारायणाश्रिते ।।५४।।
तस्य देहं तीर्थजले करोतु निर्मलं ततः ।
निष्पापः सप्रियो मुक्तिं प्रयास्यति न संशयः ।।५५।।
स्वयंप्रकाशवचनं श्रुत्वा विप्रा प्रजाजनाः ।
रणंगमं कुमारं तं प्राहुर्याहीति तं प्रति ।।५६।।
कुमारः स च विप्रैश्च परिमेयपुरःसरैः ।
सहितः प्रययौ चाब्धितटं यत्र पिता स्थितः ।।५७।।
स गत्वा पश्चिमं स्थानं म्लेच्छाश्रयं द्रुमान्वितम् ।
मकरालयनामाढ्य मार्गयामास किंकरैः ।।५८।।
ददृशुः किंकरास्तं च कुष्ठिनं क्षयरोगिणम् ।
ददृशुस्तां हृड्डकिनीं सकुष्ठां क्षयरोगिणीम् ।।५९।।
उभौ जातिस्मरौ चास्तां प्रतीक्षमाणौ पुत्रकम् ।
उद्धारकं चागतं संश्रुत्वाऽतिमुदितौ तदा ।।2.42.६ ०।।
म्लेच्छो म्लेच्छी सोत्सुकौ च किंकरैः सह सत्वरम् ।
आययतुर्यत्र चास्ते कुमारस्तु रणंगमः ।।६ १ ।।
रुरुदतुश्च तं वीक्ष्योद्धारं प्रति पुनः पुनः ।
प्रार्थयामासतुस्तत्र तस्थतुस्तस्य सन्निधौ ।।६२।।
पुत्रस्तौ कुष्ठिनौ वीक्ष्य तथा क्षयसमन्वितौ ।
स्वयं शोकेन महता सन्तप्तो वाक्यमब्रवीत् ।।६३ ।।
आज्ञां पित्रोस्तु युवयोः समादाय नयाम्यहम् ।
अश्वपट्टसरस्तीर्थं करिष्यामि निरामयौ ।।६४।।
अथाऽनयोः पितृवर्गे गत्वा राजाऽब्रवीदिदम् ।
हा म्लेच्छा नौमि वश्चात्र कुष्ठिनौ द्वाविमौ जनौ ।।६५।।
चिकित्सार्थं क्षयस्यापि स्वगृहं च नयाम्यहम् ।
तत्राऽहमेतौ निरुजौ करिष्ये, चेद् भवन्मतम् ।।६६।।
तथेति सर्वतो म्लेच्छाः कुमारं तं दयापरम् ।
ऊचुः प्रणतसर्वांगा यथा जानासि तत् कुरु ।।६७।।
तत आनीय पुरुषान् शिबिकावाहनान्वितान् ।
द्वौ पूर्वपितरौ राजा शिविकायां न्यषादयत् ।।६८।।
राजा चानुचराश्चापि विप्राश्च प्रातरेव ह ।
प्रययुः सत्वरं सायं चाश्वपट्टसरो ययुः ।।६९।।
ऋषिः स्वयंप्रकाशोऽपि चाश्वपट्टाश्रमं ययौ ।
नृपाद्यास्तु निजं स्थानं विदधुर्वटसन्निधौ ।।2.42.७०।।
पश्चिमे तु तटे चास्य सरसो वायुदिग्भुवि ।
रात्रौ सर्वे तीर्थभूमौ चक्रुर्विश्रान्तिमुत्तमाम् ।।७१।।
राजा विप्राश्च तौ प्रातः स्नापयितुं सरोवरे ।
समुद्यतास्तदा वायुरन्तरीक्षेऽब्रवीदिदम् ।।७२।।
मा राजन् साहसं कार्षीस्तीर्थं रक्ष प्रयत्नतः ।
इमौ पापेन घोरेण सर्वविधेन वेष्टितौ ।।७३।।
वेदनिन्दाकरौ देवद्रोहिणौ यज्ञनाशकौ ।
धर्मनाशकरौ पापौ पापान्तो नैव विद्यते ।।७४।।
पाते सरस्यनयोस्तु सरः शुष्कं भविष्यति ।
इमौ स्नातौ महत्तीर्थं नाशयिष्यत उल्बणौ ।।७५।।
तस्मान्नैतौ सरस्तीरे जले समवगाहय ।
एतद् व्योमवचः श्रुत्वा दुःखेन महताऽन्वितः ।।७६।।
उवाच शोकसन्तप्तो व्योमवाणीं प्रति प्रभो! ।
यद्येतौ घोरपापिष्ठौ स्नानार्हौ नैव नैव च ।।७७।।
प्रायश्चित्तं करिष्येऽहं तयोरर्थे वद प्रभो ।
ततो वायुश्च देवाश्च तीर्थान्यपि समन्ततः ।।७८।।
अभिलक्ष्य च राजानं सर्वे वचनमब्रुवन् ।
स्नात्वा स्नात्वा च तीर्थेषु अश्वसरःस्थितेषु च ।।७९।।
मुहुस्त्वमभिषिञ्चस्व तीर्थकलशवारिभिः ।
आगसां लुम्पनं यावत् तयोः स्यात् तावदेव ह ।।2.42.८०।।
स्वार्थपोषयितुर्देवदूषयितुर्जनस्य वै ।
सकृत् स्नानेन शुद्धिर्न जायते कुत्रचित्क्वचित् ।।८ १।।
तस्मादेतौ समुद्दिश्य स्नात्वा तीर्थेषु भक्तितः ।
अभिषिञ्चस्व तोयेन मुहुः पूतौ भविष्यतः ।।८२।।
इत्येवं वचनं श्रुत्वा कृत्वा तत्राश्रमं ततः ।
तीर्थे तीर्थे मुहुः स्नात्वा समानीय घटे जलम् ।।८३ ।।
दिने दिने च तीर्थेषु कृत्वा चाप्लवनं नृपः ।
अभ्यषिञ्चत् स्वपितरौ तीर्थतोयेन नित्यशः ।।८४।।
एवं तीर्थजलैः सर्वैरभिषिक्तौ पुनः पुनः ।
अश्वतीर्थस्य माहात्म्यात् तौ पुत्रेण च पावितौ ।।८५।।
निष्पापौ तु यदा जातौ तीर्थान्याहुस्तदा नृपम् ।
एतौ पवित्रौ परमौ सरसि चावगाहय ।।८६ ।।
इत्युक्तो रणगो राजा वैशाखे तावगाहयत् ।
नियतौ तत्क्षणाज्जातौ दिव्यदेहसमन्वितौ ।।८७।।
म्लेच्छता लयमापन्ना दिव्यप्रभा प्रवर्धिता ।
कन्थाधरो विमानस्थो सस्त्रीको देवताऽभवत् ।।८८।।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
तुष्टाव परया प्रीत्या विमानस्थोऽतिहर्षितः ।।८९।।
परब्रह्म परोद्धारकृपानुग्रहविग्रह ।
तव शिष्येण ऋषिणा तारितौ पापिनौ प्रभो ।।2.42.९०।।
पुत्रेण तारितौ चापि त्वयाऽपि तारितौ हरे ।
तोयैश्च तारितौ दुष्टौ परोपकृतिशालिभिः ।।९ १ ।।
विप्रैश्च तारितौ घोरात्तमसोऽज्ञानवैभवात् ।
नारकी तारितौ कृष्णनारायण तवाऽऽश्रयात् ।।९२।।
परेश्वराय हृत्स्थाय विप्रस्थाय च ते नमः ।
स्वयंप्रकाशरूपाय तीर्थात्मकाय ते नमः ।।९३।।
नमः शरण्यदेवाय पापिप्राणहिताय च ।
श्रितमोक्षाय बालाय बालकृष्णाय ते नमः ।।९४।।
त्वप्प्रतापात् तरन्त्येव यक्षराक्षसपन्नगाः ।
दैत्याश्च दानवा दुष्टा आसुरास्तामसास्तथा ।।९५।।
मायिका वासनायुक्ता गर्विष्ठाश्चाभिमानिनः ।
व्यवायिनः पिशितादाः स्तेना आसवपायिनः ।।९६ ।।
वर्णसंकरकाराश्च गोस्त्रीहत्याकरास्तथा ।
त्वत्प्रतापात्तरन्त्येव कृपानुग्रहशेवधेः ।।९७।।
आवां च तारितौ यामस्तव धामाऽमृतं प्रभो ।
इत्युक्त्वा प्रणिपत्यैतौ पुत्र स्वस्ति तवाऽस्तु च ।।९८।।
दत्वाऽऽशिषो ययतुश्च लोमशस्याऽऽश्रमं प्रति ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।९९।।
इतिमन्त्रं लोमशाच्च गृहीत्वा तुलसीस्रजम् ।
परमौ वैष्णवौ भूत्वा ययतुर्वैष्णवं पदम् ।। 2.42.१०० ।।
आश्चर्यं परमं प्राप्तास्तैर्थिकाश्च कुटुम्बिनः ।
यदत्र स्नानमात्रेण मुक्तिर्जाता हि शाश्वती ।। १०१ ।।
अनादिश्रीकृष्णनारायणस्येयं दया परा ।
राधिके प्रबलेच्छा च करुणा प्रबला हरेः ।। १ ०२।।
यत्र मुक्तावभवतां कन्थाध्रो हृड्डकायिनी ।
कन्थाध्रं तत्परं तीर्थं ख्यातिमापद्धरातले ।। १०३ ।।
रूपद्वयं दधाराऽथ देवी सा हृङ्डकायिनी ।
छायारूपा ययौ नैजं पितरं यमराजकम् ।। १ ०४।।
यमराजाऽऽज्ञया सा चाऽभवत् हिक्कास्वरूपिणी ।
सर्वप्रजासु नियतावासं चकार योगिनी ।। १ ०५।।
द्वितीयेन स्वरूपेण दिव्या हृच्छायिनी सती ।
मुक्तिमार्गं गता दिव्यपतिना साकमेव सा ।। १ ०६।।
मुक्तिभावं गता साऽपि पितृमार्गानुगामिनी ।
हिक्कारूपा वासनया छायारूपा बभूव ह ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने
कन्थाधरस्य हृड्डकायिनीपत्नीयोगेन नास्तिक्यं, वेदकर्मादिनिरोधेनैश्वर्यनाशे वने मरणं म्लेच्छजन्म, पुत्रेण रणंगमेनाऽश्वपट्टसरस्तीर्थे कृतोद्धारश्चेतिनिरूपणनामा द्वाचत्वारिंशोऽध्यायः ।। ४२ ।।