लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २७५

विकिस्रोतः तः
← अध्यायः २७४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २७५
[[लेखकः :|]]
अध्यायः २७६ →

श्रीनारायण उवाच-
अथान्यानि दशम्यास्ते व्रतानि कथयानि वै ।
यानि कृत्वा महालक्ष्मि! जनः स्वर्गं शमाप्नुयात् ।। १ ।।
चैत्रशुक्लदशम्यां वै धर्मराजव्रतं चरेत् ।
स्नानपुष्पफलगन्धाऽम्बरभूषाभिरर्चयेत् ।। २ ।।
एकभक्तो व्रती चतुर्दशविप्रान् समर्चयेत् ।
भोजयेद् दक्षिणां दद्यात् कृत्वैवं स्वर्गमाप्नुयात्। ।। ३ ।।
वैशाखशुक्लदशमीतिथौ विष्णुं प्रपूजयेत्। ।
षोडशभिस्तूपचारैः शतं कुर्यात् प्रदक्षिणाः ।। ४ ।।
साधून् विप्रान् भोजयित्वा वैकुण्ठं लभते ध्रुवम् ।
ज्येष्ठः शुक्लदलं हस्तो बुधश्च दशमी तिथिः ।। ५ ।।
गरानन्दव्यतीपाताः कन्येन्दुवृषभास्कराः ।
दशयोगो महापुण्यो दशपापहरो हि सः ।। ६ ।।
गंगादशहरा बोध्या गंगा स्वर्गात् समागता ।
गंगायां विधिना स्नात्वा प्रयाति हरिमन्दिरम् ।। ७ ।।
अषाढशुक्लदशमी मन्वाद्यातिथिरस्ति यत् ।
अस्यां स्नानं जपो दानं होमो वा स्वर्गतिप्रदाः ।। ८ ।।
श्रावणे शुक्लदशमी सर्वाशापरिपूर्तिदा ।
शिवार्चनं प्रकुर्याद्वै दानहोमादिपूर्वकम् ।। ९ ।।
भाद्रशुक्लदशम्यां च दशाविर्भावसद्व्रतम् ।
तीर्थे स्नानं तथा कुर्याद् देवर्षिपितृतर्पणम् ।। 1.275.१० ।।
दशावतारपूजां च कुर्यात् पृथग् व्रती स्वयम् ।
मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम् ।। ११ ।।
रामं कृष्णं जामदग्निं बौद्धं कल्किं प्रपूजयेत् ।
दशमूर्तीस्तु सौवर्णीः पूजयित्वाऽर्पयेद् व्रती ।। १२।
द्विजाय चैकभक्तं च कृत्वा साधून् सुभोजयेत् ।
एवं कृत्वा व्रतं भुक्त्वा स्वर्गं वैकुण्ठमाप्नुयात् ।। १३।।
आश्विनशुक्लदशमी विजयादशमी मता ।
चतुर्गोमयपिण्डानि प्रातर्न्यस्य गृहांगणे ।। १४।।
चक्ररूपेषु मध्येऽत्र वासुदेवसुकर्षणौ ।
प्रद्युम्नमनिरुद्धं च पूजयेच्चतुरोऽपि हि ।। १५ ।।
सपिधानासु पात्रीषु गोमयीषु चतुसृषु ।
क्लिन्नं धान्यं सरौप्यं च धृत्वा शुक्लाम्बराऽऽवृतम् ।। १६।।
संपूज्याऽक्षतपुष्पाद्यैर्नमस्कुर्वीत वै ततः ।
मध्याह्ने भोजयेद्बालान् मिष्टमद्यात्तथा व्रती ।। १७।।
अथाऽपराह्णे पूर्वस्यां शमीमूलस्थमृत्तिकाम् ।
गृहीत्वा स्वगृहं नीत्वा संपूज्यापि विधानतः ।। १८।।
क्षत्रियश्चेत् स्वकं सैन्यं सज्जीकृत्य च सर्वथा ।
निर्गत्य पूर्वद्वारेण ग्रामाद्बहिरनाकुलः ।। १ ९।।
शत्रुप्रतिकृतिं तत्र निर्मितां पत्रकादिभिः ।
मनसा कल्पितां तां च स्वर्णपुंखशरेण सः ।।1.275.२० ।।
विध्येदिति भृशं प्रीतः प्राप्नुयात् स्वगृहं ततः ।
पश्चाद् युद्धं प्रकुर्याच्चेद् विजयी स्यान्न संशयः ।।२१ ।।
धनं जयं महाराज्यं सुतगोगजवाजिनः ।
अजाविकमिह दद्यादन्ते स्वर्गगतिं तथा ।
श्रीरामः प्रस्थितश्चाद्य विजयायोत्सवं चरेत् ।।२२ ।।
दशम्यां कार्तिके शुक्ले सार्वभौमव्रतं चरेत् ।
एकभुक्तो व्रती तत्र निशीथेऽपूपकादिभिः ।।२३।।
दश दिक्षु बलिं दद्याद् गृहाद्वापि पुराद् बहिः ।
गोशकृल्लिप्तभूभागे मण्डलेऽष्टदले व्रती ।। २४।।
बलिदानं प्रकुर्वीत वदन्नैतादृशं तदा ।
यन्मे पूर्वगतं पापमिन्द्रो धुनोतु चेष्टदः ।। २५ ।।
यन्मे वह्निगतं पापं वह्निर्धुनोतु चेष्टदः ।
यन्मे दक्षगतं पापं यमो धुनोतु चेष्टदः ।।२६ ।।
यन्मे नैर्ऋतिगं पापं रक्षो धुनोतु चेष्टकृत् ।
यन्मे पश्चिमगे पापं यादो धुनोतु चेष्टकृत् ।। २७।।
यन्मे वायुगतं पापं वायुर्धुनोतु चेष्टदः ।
यन्मे सौम्यगतं पापं यक्षो धुनोतु चेष्टदः ।। २८।।
यन्मे त्वीशगतं पापं चेशो धुनोतु चेष्टदः ।
यन्मे ऊर्ध्वगतं पापं ब्रह्मा धुनोतु चेष्टदः ।।२९।।
यन्मेऽधःसंगतं पापं नागो धुनोतु चेष्टदः ।
एवं दत्वा बलिं दिक्षु विदिक्षु च व्रती ततः ।।1.275.३ ० ।।
क्षेत्रपालाय तद्बाह्ये क्षिपेद् बलिमतन्द्रितः ।
शेषरात्रौ जागरणं कुर्याद् गृहं समागतः ।। ३१ ।।
प्रातः स्नात्वा समभ्यर्च्य लोकपालाँस्ततो द्विजान् ।
द्वादशाऽभ्यर्च्य संभोजयित्वा दद्याच्च दक्षिणाम् । । ३२ ।।
इत्थं कृत्वा व्रतं लक्ष्मि! भोगान् भुक्त्वैहिकान् शुभान् ।
युगं स्वर्गसुखं भुक्त्वा सार्वभौमो नृपो भवेत् । ३३ ।।
मार्गशुक्लदशम्यां त्वश्विनीकुमारमर्चयेत् ।
धन्वन्तरिं पूजयेच्चारोग्यं भवति सर्वदा । । ३४ । ।
पौषशुक्लदशम्यां तु विश्वेदेवान् समर्चयेत् ।
क्रतुं दक्षं वसून् सत्यं कालं कामं मुनिं गुरुम् । । ३५ । ।
विप्रं रामं कृष्णनारायणरूपान् समर्चयेत् ।
दर्भासनेषु सन्न्यस्य धूपदीपनिवेदनैः । । ३६ ।।
षोडशवस्तुभिः संपूजयित्वा तान् विसर्जयेत् ।
व्रती लोकद्वयसौख्यभोक्ता भवति सर्वथा ।। ३७।।
माघशुक्लदशम्यां वै त्वांगिरसान्समर्चयेत् ।
आत्मा ह्यायुर्मनो दक्षो मदः प्राणो गविष्ठकः । । ३८ ।।
दत्तः सत्यश्च वर्हिष्मान् दशाऽर्चयेत् सुवस्तुभिः ।
उपचारैः षोडशाद्यैर्मूर्तीर्दद्याद् द्विजातये ।। ३९ । ।
आंगिरसान्परान् लोकानाप्नोत्येवं व्रती व्रते ।
फाल्गुनशुक्लदशमीतिथौ यमान् प्रपूजयेत् ।। 1.275.४० ।।
यमश्च धर्मराजश्च मृत्युश्चैवान्तकस्तथा ।
वैवस्वतश्च कालश्च सर्वभूतक्षयस्तथा । ।४ १ । ।
औदुम्बरश्च दध्नश्च नीलश्चैव वृकोदरः ।
परमेष्ठी तथा चित्रश्चित्रगुप्तश्चतुर्दश । ।४२ ।।
पूजयेत्तान् भोजयेच्च तर्पयेच्च तिलांबुभिः ।
ततः सूर्याय चार्घ्यं च दद्याद्वै ताम्रपात्रतः ।।।४३ ।।
रक्तचन्दनसम्मिश्रतिलाऽक्षतयवांबुभिः ।
भोजयेद् वाडवान् पश्चाद् व्रती भुंजीत वाग्यतः । ।४४।।
एवं व्रती धर्मराजप्रसन्नतामवाप्य च ।
अत्र भोगान्परान् भुक्त्वा देहान्ते विष्णुधामभाक् ।। ४५ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकदशमीव्रतेषु धर्मराजव्रतविष्णुव्रतगङ्गादशहरा-मन्वादितिथिसर्वाशापूर्तिव्रतदशावतारपूजाविजयादशमीसार्वभौमव्रताऽऽरोग्यव्रतविश्वेदेवांगिरस-यमव्रतादिप्रदर्शननामा पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ।। २७५ ।।