रावणार्जुनीयम्

विकिस्रोतः तः
रावणार्जुनीयम्
श्रीभट्टभीमः
१९००

काव्यमाला. ६८. काश्मीरिकश्रीभट्टभीमविरचितं जयपुरमहाराजा राजाश्रितमहामहोपाध्यायपण्डितदुग केदारनाथकृपाङ्गीकृतशोधनकर्मणा महामहोपाध्याय पण्डितशेिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाह पाण्डुरङ्गात्मजकाशीनाथशर्मणा च संशोधितम् । तच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । ] (अस्य प्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायत्रालयाधिपते रेवाधिकारः ।) मूल्यं सपादो रूप्यकः । (All rights reuerved by the Publisher.) THE TU [0 ] 4ा ) Head Pandit and superintendent, sanskrit Department, 0riental College, Lahore, 68 1900 . ] 1847 अस्म हे रावणार्जुनीयस्य, अर्जुनरावणीयस्य वा महाकाव्यस्य कर्ता भट्ट ौमः, भट्टभीमो वा कस्मिन्काले कस्मिन्देशे कं भूमिण्डलमलंचकारेति सम्य चकया निश्चेतुं न शक्यते. तथापि १०२८ मितात्त्रिस्तसंवत्सरादारभ्य १०८० मित अन्नसंवत्सरपर्यन्तं वर्तमानेऽनन्तरराजराज्यसमये कश्मीरेषु समुदूतस्य व्यास दासापरनाम्रः क्षेमेन्द्रस्य ‘सुवृत्ततिलकनान्नि ग्रन्थे तृतीयविन्यासारम्भे ‘शास्त्र काव्यं शास्रकाव्यं काव्यशास्त्र च भेदतः । चतुष्प्रकारः प्रसरः सतां सारखतो मतः ॥ २ ॥ शास्त्र काव्यविदः प्राहुः सर्वकाव्याङ्गलक्षणम् । काव्यं विशिष्टशब्दार्थसाहित्यसदलंकृति ॥ ३ ॥ शास्रकाव्यं चतुर्वर्गप्रायं सर्वोपदेशकृत् । भट्टि-भौमककाव्यादि काव्यशास्त्रं प्रचक्षते ॥ ४ ॥’ इत्यत्र भौमकस्य नान्न उपलम्भात्ततः प्राक्तनत्वं प्रतीयते. अस्य काव्यस्य कार्त वीर्यार्जुनरावणयुद्धवर्णनव्याजेन वैदिकसूत्राण्यपहाय सर्वेषामष्टाध्यायीस्थविधिसूत्रा णामष्टाध्यायीपाठक्रमेणैवोदाहरणानि प्रदर्शितवतः काव्यशास्त्रत्वं क्षेमेन्द्रवर्णितं व्यक्तमेव. तथा च ‘अनुवादे चरणानाम्’ (२४॥३) इति पाणिनिसूत्रोदाहरणकथनावसरे उदा हतस्य ‘उदगात्कठकालापं प्रलयष्ठात्कठकौथुमम्' इति सप्तमसर्गायिोकार्धस्य महाभा. ष्य-काशिकयोरुपलम्भेन महाभाष्य-काशिकाभ्यामपि प्राचीनमिदं काव्यमिति त्व सारदृशः. वस्तुतस्तु ‘अद्यतन्यां च' इति वार्तिकोपन्यासार्थम् ‘तिष्ठन्तु कठकालापाः ' इत्युदाहरणस्य ‘स्थेणोः' इति वार्तिकोपन्यासार्थम् ‘नन्दन्तु कटकालापा वर्धन्तां कठ कौथुमाः' इत्युदाहरणस्यापि तत्र दानेन महाभाष्यकृतो नैतत्काव्यस्थोकानुवादकत्वम्, किंतु ‘उद्गात्कौमोदपैप्पलादम्’ इति गद्यवत् ‘उद्गात्कठकालापं प्रत्यष्टात्कठकौथुमम्’ इलयस्यापि पद्यगन्धिगद्यत्वमेव. महाभाष्योचकस्य ‘उद्गात्कठकालापम्, ‘प्रख्यष्ठात्कठकौ थुमम्, ‘उद्गात्कौमोदपैप्पलादम्’ इत्युदाहरणत्रयस्य मध्ये उदाहरणद्वयस्य पद्यग न्धित्वात्काव्यकृता तदनुकरणमाश्रित्य समस्यापूर्तिरेव कृता भवेत. अस्य काव्यस्य काश्मीरिकग्रन्थेष्वेव नामोपलम्भात्कश्मीरेष्वपि पुस्तकवैपुल्यादर्शनात्काश्मीरिक एवायं कविर्भवेदिति संभाव्यते. १. युद्धकथावर्णनात्मकत्वेन काव्यत्वम्, क्रमेण सूत्रोदाहरणात्मकतया काशिकादि अस्य च पुस्तकमेकमेव कश्मीरेषु वर्तते. तस्यैवाधारेण प्रतिकृतिभूतं पुतकं । पुष्यपत्तनस्थपुस्तकालैये वर्तते. तदाधारेणास्माभिरवतारितम्, अपरं च पुस्तकं भू.. तपूर्वलवपुरीयप्राच्यविश्वविद्यालयाध्यक्ष एम्. ए. स्टैन्-महाशयात्रितखर्गवासिप ण्डितगोविन्दकोलैः कश्मीरादवतार्यास्मभ्यं दत्तमासीत्. पुस्तकद्वयमपि एकपुस्त काधारकमेवासीत्, परं च पण्डितगोविन्दकोलदत्तपुस्तके बहुत्र शारदालिपिभ्रमनि वारकत्वमासीत्. त्रुटिस्तु द्वयोरपि पुस्तकयोः समानैव वर्तते. एवं शुद्धपुस्तकान्तरा लअभेन यथादशै श्रुटिः स्थापिता. एवं यत्र बहुत्रार्थे छन्दःसु च स्फुटता नास्ति, तत्र.-- न जाने कियन्खक्षराणि त्रुटितानि, किं वा विषमच्छन्दः एव स्थापितम्. तत्र कति पयेषु वृत्तेषु विषमच्छन्द उदाहरणतया प्रदर्शयिष्यते. आदर्शपुस्तकयोः पाणिनीय सूत्राणां प्रतीकस्य कुत्र कुत्र दर्शनेनास्माभिः सर्वत्रैव सूत्राणि लिखितानि, तत्राद्वष्टो दाहरणानां सूत्राणां कुत्रचिोखनेन कुत्रचिदलेखनेन प्रतीयमानोऽस्माकं प्रमादजदोषः सहृदयैः क्षन्तब्य एव. गच्छतः स्खलनं वापि भवत्येव प्रमादजः । हसन्ति दुर्जनास्तत्र समादधति सजनाः ॥ इति प्रार्थयतः पण्डितशिवदत्त-काशीनाथौ ।

रावणार्जुनीयापरनामधेयार्जुनरावणीयग्रन्थान्तर्गत संदिग्धच्छन्दसां श्लोकानामुदाहरणतया ३| उष्णिक् | १२८ १| बृहती ३| उष्णिक् | १२८ १०२४ ९३१ ३| पति |२ | ५१२ |२ |३| बृहती | | ५१२ २९ ८५ १| जगती ४०९६|१७८ |२| बृहती | ५१२| १६५| ४३ १०२४ २३ १३३ ५१२| १६ १०२४ २१६ ४ | अनुष्टुप् | २५६ १ | बृहती | ५१२ २९ |२| वृहती ३| पति ||१०२ ६१९ ५१२| १६५ १०२४ ४ १९ २| बृहती | ५१२ १६ २०४८ १| बृहती ४| त्रिष्ट्रपू ८५६ ५१२ | ५१२ १६५ ४३ १०२४ ५१२| १६ ०४८ ८५६ १३६ २०४८| ६५८ ८९१ २०४८ ८५ ६५२ | ५ |१ | अनुष्टुप् | २५६ त्रिष्प् १३४ | |३| पङ्गि |१०२४ ८३१| ७ ||३| |४| बृहती ||५१२| | १६५ |४| १०२४ ४१ १०२४ २०४८| ६८८ छन्दोनाम ४ || १ | बृहत्ता w, , इमानि त्रीण्यपि विषमच्छन्दोनिबद्धान्येवेति ज्ञेयम् । १६५ ८४४ काव्यमाला ।

काश्मीरिकश्रीभट्टभीमविरचितं अर्जुनरावणीयं वा महाकाव्यम् । गाडुटादिपादे (प्रथमाध्यायद्वितीयपादे) प्रथमः सर्गः । श्रीमानभूद्भपतिरर्जुनाख्यः कृती कृतज्ञः कृतवीर्यसूनुः । आलोक्य यं सिंहमिवाजिभाजं ननाश शत्रुर्गजनाशमाशु ॥ १ ॥ गाङ्कटादिभ्योऽपिणन्ङित् ॥ १ ॥ यस्याध्यगीष्टाध्ययनेन तुल्यं लोकोऽयमुचैश्चरितं पुनानम् । युद्धेषु पीनायतबाहुदर्श शत्रुव्रजः संकुटितुं प्रनष्टः ॥ २ ॥ विज इट् ॥ २ ॥ विभाषोणः ॥ ३ ॥ वोद्वैः स्मृतेरुद्विजितुः कुदृष्टेद्विषः सदा यस्य निराकरिष्णोः । सितैर्गुणैः प्रोर्गुवितुखिलोक्या नैवापरं प्रोर्णवितव्यमासीत् ॥ ३ ॥ सार्वधातुकमपित् ॥ ४ ॥ प्रजानुराग कुरुतः स्म यस्य त्यागः क्षमा च क्षतकल्मषस्य । भुजाश्च कुर्वन्ति पुरा सहस्र पारेसमुद्रं वसतिं रिपूणाम् ॥ ४ ॥ असंयोगालिदकित् । ५ ॥ कुतूहलं चिच्छिदतुर्जनानां नालोकितं बा(चा)लपनं च यस्य । महाहृदस्येव पयांसि तृष्णां निचिच्छिदुश्चित्रमहो धनानि ॥ १ ॥ तसकलसूत्राणां लौकिकप्रयोगसाधारणानामुदाहरणतया चिकी र्षितेऽस्मिन्महाकाव्ये ‘गाङ्कटादिभ्यः' इत्यत आरभ्यैव सर्गारम्भः, प्रथमपादेऽप्रख्या ख्यातसूत्राणां साक्षालक्ष्यसंस्कारकत्वाभावेनानावश्यकत्वात्, २. कुटादिव तुदाद्यन्त गणः. ३. ‘बोडुः रावणार्जुनीयम् । मृडमृद्गुधकुषशिवद्वसः क्त्वा ॥ ७ ॥ ध्वीपायंस्त सतागरां यः सवै सदोपास्थित राजकं यत् । सलीलमाजावहितान्मृदित्वा सत्यामुदित्वा गिरमििशत्वा । स्मै धनं भक्तिभाजे महात्मनां श्रीर्नतिमात्रभोज्या ॥ १६ ॥ सोदित सतामुषित्वा हृदयेषु नित्यं बभूव यो गुण्यतमो नृपाणाम् ॥ ६ ॥ न क्त्वा सेट् ॥ १८ रुदचिदमुषग्रहिखापिप्रच्छ: संश्च ।। ८ ।। तित्वा नरपतयो वशे यदीये सेवित्वा विनययुता यमेकसेव्यम् । यत्र पाति पुरि नास्ति रुदित्वा या स्थिता रुदिषुर्जनता वा । जाता जगति जनस्य तेऽपि सेव्याः संपर्कः सह गुणिना महत्त्वहेतुः ॥ १६ ॥ यदुणांश्च बहुशोऽपि विदित्वा कौतुकाद्विविदिषा न जहाति ॥७॥*** निष्ठा वदिमिदिक्ष्विदिधृष: ॥ १९ ॥ संकटेन जनतास्मृतमात्रो यः प्रसह्य किल चौरजनस्य । प्रखेदितं शयितयेव विमूढमा(या)शु जीवितं मुषितं च मुषित्वा दृश्यतामुपययावुरुचाप ॥ ८ ॥ यमातसअमनष्टगत्या । जिघृक्षुमेवाशु रिपुं गृहीत्वा पिपृच्छिषु मत्रिजनेन पृष्ठा । दृष्टा ममो(मे)दितधिया गुरुकामभाजा सुषुप्सुरप्यात्महितेषु जाग्रद्यो भीतिभाजं कृपया मुमोच ॥ ९ ॥ संक्षोभितं (संधर्पितं) प्रमदयेव परध्वजिन्या ॥ १७ ॥ इको झल ॥ ९ । हलन्ताच ॥ १० ॥ चिचीषतो यज्ञशतेषु वेदीस्]ि तुष्षुरिन्द्रोऽपि बभूव यस्य । वनोपपीडं बहुशोऽपराधान्कृत्वापि शत्रोः प्रणतिं गतस्य । शत्रुवलं न शक्ति बुभुत्सुरासीत्समरेषु कश्चित् ॥ १ हात्मना मर्षितमेव येन सतां हि क्रोधो नतिमात्रसाध्य ॥ १८ ॥ लिङसिचावात्मनेपदेषु ॥ ११ । उश्च ॥ १२ ॥ म् ।। २१ भित्सीष्ट युद्धेषु भवानरातीनितीव योऽभित्त गुरुदिताशीः । ो द्योतितं शत्रुबलेन संख्ये निनाय नाशं द्युतितेन सद्यः । शक्रोऽपि ते वीर हितं कृषीष्ट यस्याकृतेर्वीरसविप्रवाक्यम् ॥ ११ ॥ ! ! अद्योतितं तावदुडुप्रतानं प्रभाकरः मदुतितो न यावत् ॥ १९ ॥ वा गमः ॥ १३ ॥ पृङः क्त्वा च ॥ २२ ॥ लक्ष्म्या हरिवद्भवानजस्र संगसीष्ट नु मतेिरिताशीः। शरः पवित्वा स्वकुलं च पूत्वा यस्य प्रणत्या नृपतेर्मनुष्याः । पित्रापि समभ्यधायि यंश्च त्वं युद्धे विजयेन संगसीष्टाः ॥ १२ ॥ जाताः प्रणम्या जनताशतानां महत्सु भक्तिर्महते फलाय ॥ २० ॥ त्रासनम्रशिरसाशु शत्रुणा यत्पुमान्समगताईमानसः। सद्वत्तपूताः पवितान्ववायं द्रष्टुं तमायन्मुनयोऽपि मान्याः । त्यक्तशत्रुजनया जयश्रिया संयुगेषु समर्गस्त चातभीः ॥ १३ ॥ आकर्षमत्रैरिव सत्प्रयोगैराकृष्यते साधुगुणैर्न को वा ॥ २१ ॥ हनः सिच ॥ १४ ॥ यमो गन्धने ॥ १५ ॥ विभाषो नोपधात्थफान्ताद्धा ॥ २३ ॥ पयमने ॥ १६ ॥ स्थाध्वोरिच ॥ १७ ॥ ग्रन्थित्वा स्तुतिमुपगम्य यं ग्रथित्वा मालां वा कुसुममयीं नुनाव लोकः। खमाहतोरः समपास्तमोहः कृत्वा विरोधं सह येन शत्रु गुम्फित्वा रिपुवनिताजनस्य वेणीं यस्तस्थौ गुणकुसुमैर्दिशो गुफित्वा॥२२॥ उदायत खाद्विहितोपदेशात्प्रज्ञां सदोपायत निर्मलां सः ॥ १४ ॥ १. ‘सेधित्वा' इति पाठो भवेत्, कित्वनिषेधफलस्योदाह्रियमाणत्वात्. २. पुस्तकद्वये १. ‘मुषिांच' इयेव पाठः प्रतीयते, ‘मुषधातोः परस्य सनोऽप्युदाहियमाणत्वात्, , ऽपि ‘संक्षोभितं' इति पाठसत्वेऽपि सूत्रोदाहरणतया ‘संधर्षितं’ इति पाठः कल्पितः २. ‘अकृत'इति सिक्युदाहरणम्, एवं च ‘अकृतोवीं रसवित्तवाक्यम()'इति पाठो भवेत्, ३. ‘कोपो' इति भवेत्, वचिलुक्ष्यूतश्च ॥ २४ ॥ वञ्चित्वा कीर्तिरम्बुधौ श्रीरवचित्वेव गृहेषु यस्य तस्थौ। लुञ्चित्वा यो यशांसि राज्ञामलुचित्वा चयनान्यभूत्कृतार्थः ॥ २३ ॥ अर्तित्वाजिं भुजद्वितीयः पर्यन्तं द्विषतां महानृतित्वा । कीत्र्या सितया बभौ परीतश्चन्द्रश्चन्द्रिकयेव यः समन्तात् ॥ २४ ॥ तृषिमृषिकृशेः काश्यपस्य ॥ २५ ॥ तर्षित्वा याचकवर्गमभ्युपेतं यो वर्षन्मेघ इवाकृतास्ततृष्णम् । यस्येन्द्रः सोमपिासया तृषित्वा यज्ञेषु प्रत्यहमापतत्सदैव ॥ २५ ॥ मर्षित्वा सागसां प्रणत्या यश्चक्रे द्विषतां परां विभूतिम् । युद्धाय पुरः समागतानाममूषित्वा विशिखैर्निनाय नाशम् ॥ २६ ॥ नेशुः सभुवः सबन्धुभृत्याः कर्षि(श)त्वा भयचिन्तया द्विषन्तः । सुहृदः पुनरस्य भीमशत्तेरकृषि(शि)त्वा समुदः पुरेषु तस्थुः ॥ २७ ॥ रलो व्युपधाडलादेः संश्च ॥ २६ ॥ द्योतित्वा शत्रवोऽपरस्मिन्दृष्टा यं युधि नेशुरद्युतित्वा । दिद्योतिषयात्मनः सुदीना दिद्युतिषां समवलोक्य यस्य काये ॥ २८ ॥ (अष्टाविंशस्या कुलकम् ) अपृक्त एकाल्प्रत्ययः ॥ ४१ ॥ यस्यां नभःस्पृग्वलयाधि(द)माला विशुद्धिभाग्बिम्वमनुष्णरश्मेः । उपाययौ सा शरदूढसस्या तत्र क्षमां रक्षति भूमिनाथे ॥ २९ ॥ तत्पुरुषः समानाधिकरणः कर्मधारय ॥ ४२ ।। प्रकाशिताशेषमनोहराशं बितामसं व्योम निशाकरेण । धनापदापातविवर्जितेन क्षमाभृतेवोत्तमराज्यमापे ॥ ३ १. ‘शतमागसां’ इति पाठो भवेत्. २. ‘यो युद्धाय' इति भवेत्. ३. अत्र ‘ऊकालो- । ऽज्झखदीर्घशुतः (१॥२॥२७) इत्यादिसूत्रेषु चतुर्दशसु केषांचित्संशासूत्रत्वेन केषांचित्के- । • बलवैदिकत्वेन लौकिकविशेषलक्ष्यासाधकत्वमवगस्य नोदाहरणं प्रदर्शितम्, एवमभेऽपि. स०] रावणार्जुनीयम् प्रशमनिदिष्टं समास उपसर्जनम् ॥ ४३ ॥ एकविभ क्ति चापूर्वनिपाते ॥ ४४ ॥ कृत्तडित्तसमासाश्च ॥ ४६ ॥ प्रसतिभाजाछामनोज्ञदृष्टया तटोपरोधं सरिता समेतः । इंसत्रज्ञः प्रीतिमवाप पुर्वी विलासिवृन्दासिकयेव कामी । ३१ ॥ कgश्रिता वीतमदा मयूरा मही च निष्कर्दमराशिरासीत् । केतौ मुदा संप्रति हंसनादः पपौ च पाद्म मधु षट्टदाली ॥ ३२ ॥ हस्वो नपुंसके प्रातिपदिकस्य ॥ ४७ ॥ गोत्रियोरुप सर्जनस्य ॥ ४८ तोयं नदीनामनुि व्यतीतं बभूव नाबा सुतरं जनेन । भेजे ब्रजं पुष्टगुमात्तशोभं गोपी मथाकर्षणसान्द्रघोषम् ॥ ३३ ॥ कक्तडितलुकि ॥ ४९ प्रावृषिकन्यकोपवासा निवृत्ताः सम(मा)मलकादिवन्यभूषाः । चन्द्रांशुव्रातविधूतान्धकाराः प्रारब्धाः संप्रति कौमुदीप्रचारा ३४ इन्द्रोण्याः ॥ ५० ॥ क्षेत्रभूमिः पश्चगोणिरपि शतगोणिरासीन्महाफला । तत्र पाति पार्थिवे कृतवीर्यसूनैौ कृतात्मनि ॥ ३१ ॥ लुपि युक्तवद्यक्तिवचने ॥ ५१ ॥ विशेषणानां चा जातः ॥ ५२ ॥ अङ्गाः कलिङ्गाः कुरवोऽथ मत्स्या देशास्तथान्ये नबसस्यभूत्या । प्रहृष्टसंपुष्टसमग्रलाका नृपाज्ञया वा शरदा क्रियन्ते ॥ ३६ ॥ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥५८॥ आनीयमानेऽन्तिकमेव वेगाच्छूत्कारमभ्रध्वनिना शुकौधे । विमुच्य शालीन्भयलोलनेत्रा स्वत्राणमूढाजनि शालिगोपी ॥ ३७ ॥ मा मां न पासिष्ट शुकावलिभ्यः केदारपद्मालिकृ(रु)तच्छलेन । फलोरुभारान्नमितोत्तमाङ्गः कृषीवलानर्थयति स्म शालिः ॥ ३८ ॥ १. ‘प्रावृषिक-' इति पूर्वाधे छन्दचिन्त्यम्, अथेऽप्यस्फुटः. केवलम् ‘आमलक' इति पदं तु'लुक्तद्धितलुकि'इति सूत्रोदाहरणतया भवेत्. २.“निर्तृत्ताः' क. ३. ‘शाली' ख. अस्मदो द्वयोश्च ॥ ५९ ब्रवीम्यहं स्वागतमेव हंस बूमो वयं त्वं कुशली मयूर । कलारैबैस्ताविति बहिंसौ परस्परालापमिव व्यधत्ताम् ॥ ३९ ॥ फल्गुनीप्रोष्ठपदानां च नक्षत्रे ॥ ६० ॥ तिष्यपुनर्वस्वो र्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ ६३ नक्षत्रैः सार्धमपेतमेघरोधैराकाशे शीतमयूखकान्तिकान्ते । अन्योन्यप्रेक्षणतोषमन्वभूवन्फल्गुन्यस्तिष्यपुनर्वसू च मन्ये ॥ ४० ॥ (अथैकशेषः ) सरूपाणामेकशेष एकविभक्तौ ६४ प्रियं किमस्याः शरदो विधेयं व्याघूर्णिकाया विहगप्रलापैः । अक्षा[श्च] वृक्षाश्च तथान्तिकस्थाः परस्परालापमितीव चक्रुः ॥ ४१ ॥ वृद्धो यूना तलक्षणश्चेदेव विशेषः ॥ ६५ ॥ स्री पुंवच ॥ ६६ द्विजाः शुभं प्राप्य वनान्तवासं संश्रूयमाणश्रुतिमन्द्रघोषम् । विशुद्धपक्षाः प्रसवैरुपेता गांश्च वत्साश्च तदा विरेजुः ॥ ४२ ॥ ६७ चकार कान्तारहितं समेत्य या प्रीतिभाजं शरदाशु हंसम् । नाविप्रयुक्तावपि सा मयूरौ सर्वत्र हेतोर्न समा हि वृत्तिः ॥ ४३ ॥ भ्रातृपुत्रौ स्वस्मृदुहितृभ्याम् ॥ ६८ ॥ हंससंहतिरपातमानसा सारसीयनिवहः कलारव । दीर्घिकामजह(हि)तां पयःप्रदां भ्रातराविव चिराय मातरम् ॥ ४४ ॥ कायोद्भवां सस्यविभूतिमेकां वृक्षत्रजं कोमलपत्रमन्यम् । उभाविमौ विश्वजनीनवृत्ती पुत्राविवासाद्य मही विरेजे ॥ ४५ ॥ नपुसकमनपुरुसकनकवचास्यान्यतरस्याम् ।। ६९ ॥ नभोऽस्तमेधं विमलः शशाङ्क एतद्विलोक्यात्मजिगीषयेव । नदी सपद्मा पुलिनं सहंसमेते परां तेपपेततुरात्मशोभाम् ॥ ४६ ॥ पिता मात्रा ॥ ७० ॥ स०] रावणार्जुनीयम् रलाभैकनिमित्तभूतौ क्रमेण संवर्धनमादधानैौ विरेजतुः सस्यतनूद्भवस्य क्षमापयोदौ पितराविव खैौ ॥ ४७ ॥ -वशुरः श्वश्रवंा ॥ ७१ ।। वेिपङ्कमिन्दु शरदं सहंसां विजूम्भमाणौ शिखिनी समेतौ । अधोमुखी वीतमना सलज्जा हियेव दृष्ट्रा श्वशुरौ बभूव ॥ ४८ ॥ त्यदादीन् िमनित्यम् ॥ ७२ । ग्राम्यपशुसंघेष्वत रुणषु स्त्रेा ॥ ७३ ॥ ये ते महोक्षा गुरुभारवाहा या ता(स्ता)श्च गावो बहुदुग्धदोहाः । कृषीवला गोष्ठमहीनिषण्णास्तास्ताः समुद्दिश्य दधुर्विरोधान् ॥ ४९ ॥ अलंकरिष्णुर्निजसंपदा भुवं निराकरिष्णुर्जलबाहसंहाँ प्रसादरोचिष्णुशशाङ्कमण्डला शरजजूम्भे विचरिष्णुसारसा शशिविमलमुखां तां बाणबद्धावतंसां शरदमिव मनोज्ञां कामिनीं वा विदित्वा । व्यधित गमनबुद्धिं द्रष्टमिच्छन्दिगन्ता नृपतिरधिकृताय प्रज्ञवेयच्छदाज्ञाम् ॥ ११ ॥ इति महाकविश्रीभट्टभीमकृते रावणार्जुनीये महाकाव्ये गाष्टादिपादे प्रथमः सर्गः भूवादिपादे (प्रथमाध्यायतृतीयपादे) द्वितीयः सर्गः । अथावरेणाब्दवदावृताम्बरो बहिर्गुहादुन्मदबर्हिणश्रुतः । नृपस्य वन्दारुशतेरितस्तुतेः प्रयाणशंसी पटहः समाहतः ॥ १ ॥ अनुदात्तांडेन्त आत्मनेपदम् ॥ १२ ॥ गृहोरुभित्तिप्रतिशब्दमूच्छितं शयालुनिद्रालुबिोधकारणम् । तमाशु यात्रामभिलाषुको जनः खनं निशम्यास्त न कश्चिदक्रियः ॥ २ ॥ भावकर्मणोः ॥ १३ ॥ कर्तरि कर्मव्यतिहारे ॥ १४ ॥ समङ्गलेनास्यत भूपतेः पुरः सभूषणेनाक्रियतास्य मण्डनम् । विपर्ययेणाशु नियोगकारिणस्तदा जना व्यत्यभवन्त संभ्रमात् ॥ ३ ॥ काव्यमाला पुरा रुषा ये व्यतिजघुरुद्धताः प्रयाणकाले । नृपवाक्यसान्त्वताः प्रकाशमेकैकगृहाणि मत्सरं व्यपोहितुं ते व्यतिजधु(ग्मु)रादृताः ॥ ४ ॥ इतरेतरान्योन्योपपदाच ॥ १६ ॥ परस्परोपपदाचेति वक्तव्यम् । वा० गङ्गावासं नृपतिभटजनः संस्थाप्याश्वानजिरभुवि तत कान्तोपेतः सपदि च मदिरामन्योन्यस्य व्यतिपिबति पुरा ॥ १ ॥ यथैव रलानि नृपस्य भूषणं तथैव तेषामपि भूषणं नृपः । परस्परस्य व्यतिचकुरायताममूनि लक्ष्मीं जननेत्रकौमुदीम् ॥ ६ ॥ नेर्विशः ॥ १७ ॥ परिव्यवेभ्यः क्रियः ॥ १८ ॥ मनःप्रविष्टोऽपि विभूषितः प्रभुर्मनांसि लोकस्य पुनन्यैविक्षत । स युद्धवीथ्यां परिचिक्रिये शरैषिां यशांसीन्दुविनिर्मलानि यः ॥७॥ स कल्पितं वाजिकरेणुकुञ्जरं न्यवेद्यतागत्य नृपाय सैनिक विचिक्रिये वैरिजनैर्वरूथिनी नरेन्द्रहस्ते स्वपराजयेन यत् ॥ ८ ॥ विपराभ्यां जेः ॥ १९ ॥ न धारयः शेष इवावनेर्तृपः स्मरं विजिग्ये कृतदेहमण्डनः । अयोज्य(ध्य)मेकं गुरुविग्रहथितं वशी पराजेष्ठ यथारिमण्डलम् ॥ ९ ॥ अाडो दोऽनास्यविहरणे ॥ २० ॥ सरलपर्याणखलीनभूषितं विवल्गनाभुझखुरक्षतक्षितिम् । स सान्त्वनास्फालनमुक्तचापलं तुरङ्गमं रोढुमुपाददे नृपः ॥ १० ॥ क्रीडोऽनुसंपरिभ्यश्च २१ ।। ध्वनन्मृदङ्गं प्ठतिलम्बितासनं नृपेऽधिरूढे विधृतोष्णवारणे । क्षमोपपीडं चलचारुचामरो हरिः समक्रीडत वल्गुवल्गितैः ॥ ११ ॥ दृष्ट्रा क्रीडन्तं वल्गुवल्गा नृपाणामन्वक्रीडन्त क्रान्तपृथ्वीविभागाः । चित्रं मन्येऽहं भावनीया यदश्वाः पर्यक्रीडन्त व्योम तेनावतीर्य ॥ १२ ॥ १. पूर्वाधत्तरार्धव्ययासेन पाठः सुगमः २. ‘व्योमनीवाव’ इति पाठो भवेत्, २२ प्रकाशनस्थेयाख्ययोश्च ।। २६ । उदोऽनूध्र्वकर्मणि ।। २४ ॥ उपान्मन्त्रकरणे ॥ २५ ॥ अकर्मकाव ॥ २६ ॥ प्रतिष्ठमाने नृपतौ कुतूहलाट्टहे न काचित्समतिष्ठताङ्गना। नचावतस्थे गुरुतोऽपि शङ्कया व्यतिष्ठतागत्य नरेन्द्रवत्र्मनि ॥ १३ ॥ नृपक्षणव्याजकृतातिगण्डनाः पतिष्वतिष्ठन्त वराय कन्यकाः । कुतूहलाक्षिप्ताधयोऽपरा नृपं दिदृक्षया देवमिवोपतस्थिरे ॥ १४ ॥ उपास्थितैकाभरणेषु गत्वरी यथासुखं धाम्न्युदतिष्ठतापरा । उद्विभ्यां तपः ॥ २७ ॥ श्रिया वितेपे नृपधामनि प्रभुर्यथा वियत्युत्तपते पुना रविः ॥ ११ ॥ अाङो यमहनः ॥ २८ ॥ नितम्बभारस्खलितत्वरागतिः खचेतसायच्छत काचिदङ्गना । उरः समभ्याहत पाणिनात्मनो मया न दृष्टः पतिरित्थमाकुला ॥ १६ ॥ समो गम्यूच्छिप्रच्छिस्वरत्यतिश्रुविदिभ्यः ॥ २९ ॥ नितम्बभाराकुलितापि कौतुकाद्यियासयान्या समगच्छताङ्गना । स्तनोरुभारश्रमसैङ्गगामिनी प्रयास्यती संविविदे न कामिनी ॥ १७ ॥ न संपपृ()च्छे गमनाय सत्वरा बिलासिनी संददृशे न चापरा । नराधिपालोकनसक्तमानसा सकौतुका संशशृणुते स्म नाध्वनि ॥ १८ ॥ पुनैर्नुवाना()मिव दक्षिणां शिवामचिन्तयित्वा जननीमभूषिता नृपेक्षणाक्षिप्तमना विलासिनी यियासुरापृच्छत नापि वलभम् ॥ १९ ॥ ह्यः ॥ ३० ॥ १. ‘मन्द’ इति भवेत्. २. ‘संपपृच्छे' इत्यत्र पकारोत्तराकारस्य. गुरुत्ववारणाय शाखाप्राप्तमपि संप्रसारणं ‘पृ' इत्यत्र कृतम् इति पुस्तकद्वयेऽप्युपलब्धम्. तथापि प्रशब्दे परतः ‘गृहीतप्रत्युद्भमनीयवस्रा'इल्यादौ लघुतायाः खीकारेण शास्रसिद्ध संप्रसारणरहित मेव रूपं कविना प्रयुक्तमिति प्रतीयते. ३. ‘पुरानुवानामिव' इति भवेत्, ()निरीक्ष्य नेत्रोत्सवमद्य पार्थिवं चिराय गोयोनिगतोऽपि शोच्यताम् । त्वयायमात्मेति सहासमङ्गना तदा सखीं संड्यते स्म यास्यती ॥ २० ॥ नरेन्द्रमार्ग समागतौ परस्परोत्सारणबद्धमत्सरौ । त्वरया पुमान्पुमांसं समराय निर्गतः समाहृतापास्य नरेन्द्रदर्शनम् ॥ २१ ॥ गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोप योगेषु कृञ्जः ॥ ३२ ॥ अधेः प्रसहन ॥ ३३ ॥ वेः शब्दः कमेणः ॥ ३४ ॥ अकर्मकाच ॥ ३६ ॥ सभाप्रभाहम्यगवाक्षसंश्रयाः कुतूहलोत्तानविलोचनोत्पलाः क्षितीशसंदर्शनजातपाटवाः प्रकुर्वते स्म प्रमदाः कथामिति ॥ २२ ॥ स एष राजा गुणिनां पुरःसरः समागतान्नेोत्कुरुतेऽत्र यो जनान् । न तस्करोऽपाकुरुतेऽस्य देहिनः स्थितान्पथि श्येन इव प्रवर्तकान् ॥२३॥ यमेकमध्यं(१) क्षितिपाः प्रकुर्वते वरस्त्रियोऽन्तश्च भयान्न मानवम् । जनो गुणानांगुणिनि क्षमापतौ न सोऽस्ति नोपस्कुरुतेऽत्र यः सदा ॥ २४ ॥ न यस्य तेजांस्यधिकुर्वते द्विषः प्रभाकरस्येव शुचौ शरीरिणः । अवाप्तवित्ताहितरक्षणक्रिया विकुर्वतेऽमुष्य च(न) भूपतेः प्रजाः ॥ २५ ॥ प्रकाशनामा नमिताखिलाहितः स एष राजा गुणरञ्जितप्रजः । ईतो विनादान्ककुभो विकुर्वते मृदङ्गमन्द्रप्रतिनादपूरिताः ॥ २१ ॥ उपसगोदस्यत्यूह्यावा ॥ वा० ।। निरस्यते योऽत्र दृशैौ नृपे जनो निरस्यति प्रागखिलं स तामसम् । अमुं स्मरश्चारुतया समूहते समूहतीन्दं न तथोत्सवं दृशाम् ॥ २७ ॥ नियः ॥ ३६ ॥ कर्तृस्थे चाशरीरे कर्मणि ॥ ३७ ॥ अयं महात्मा नयते नतानरीन्सुतानिवोपानयते परार्भकान् । अमुष्य बुद्धिर्नयते नयानयौ व्यनेष्ट नायं वसु दत्तमर्थिने ॥ २८ ॥ १. ‘प्रपा' इति भवेत्, २. ‘इतीव नादाः' इति भवेत्. ३. अयं कोकः ‘निरीक्ष्य नेत्रोत्सव'(२॥२०) इति श्रोकात्प्राग्व्याख्यातुं योग्यः. कृतार्था योऽमुं यः शधुलोकेऽपि नति प्रयाते क्रोधं मुदेवाशु वशी व्यनेष्ठ ॥ २९ ॥ वृतिसर्गतायनेषु क्रमः ॥३८॥ उपपराभ्याम् । ॥ ३९ ॥ आङः उद्भग्ने ॥ ४० ॥ वे: पादविहरणे ॥ ४१ ॥ प्रो पाभ्यां समर्थाभ्याम् ॥ ॥ अनुपसगोदा ॥ ॥ ४२ ४३ द्धिषि क्रमन्तेऽस्य न तत्र() मार्गणा हिताय योऽस्मै क्रमते समागतः । “यमत्र क्रा च भूपतावमुं स चोपक्रमते मुदा जनः ॥ ३० ॥ रविर्यथैवाक्रमते तमोपहस्तथायमाक्रामति वैरिमण्डलम् । परो यथा विक्रमतेऽस्य लीलया तथायम(द)श्धः समरेऽपि वृत्तयः(१) ॥ ३१ ॥ यथा निजः प्रक्रमते विभूतये तथैव यो(चो)पक्रमते परेऽप्ययम् । यथास्य कीर्तिः क्रमते पयोनिधींस्तथास्य ह्रीः क्रामति नोपकण्ठतः ॥ ३२ ।। अपह्नवे ज्ञः ॥ ४४ । अकमेकाच ॥ ४५ ॥ संप्रतिभ्या यथावभाग वपुष क्षमापतेर्विभूषणायोपहितानि सर्वतः । खतेजसाक्रम्य नरैरुपेयुषीं स्फुरन्ति रखान्यपजानते द्युतिम् ॥ ३३ केचिन्नरेन्द्रं परितः समेताः प्रीत्या जनौघाः प्रतिजानतेऽमी । अन्ये तु कान्तं प्रतिजानतेऽमुं साक्षात्क्षमामागतमिन्दुमेव ॥ ३४ ॥ गताः पुरः के जवनैस्तुरङ्गः पश्चात्स्थिताः के गजताधिरूढाः इति बुवाणाः परितः क्षितीशं संजानते भृत्यजना नियुक्ताः ॥ ३५ ॥ ४७ व्यक्तवाचां समुचारणे ४८ ॥ ४९ ॥ विभाषा विप्रलापे ।। ५० ।। रविरिव वदते तु पार्थिवोऽसावुपवदते च समागतान्दिदृक्षन्। मतिरपवदतेऽस्य शाखमागें तदपि परं वदते श्रुतार्थमेषः ॥ ३६ जगति विवदते न पात्यमुष्मिझुपवदते न कुलाङ्गनां च कश्चित् । समितिषु वदते गुणाञ्जनोऽसावनुवदते प्रमदाजनोऽप्यमुष्य ॥ ३७ अवाद्रः ॥ ५१ ॥ समः प्रतिज्ञाने ॥ ५२ ॥ १. ‘निजे' इति सप्तम्यन्तपाठो भवेत, काव्यमाला । सितमि(म)वगिरते यशोऽस्य बाहुर्भुजबलबाधितशात्रवोपलब्धम् । अमुमबनिभुजं विमुच्य पुंसां कृतमिह संगिरते न कश्चिदन्यः ॥ ३८ उद्दश्वरः सकर्मकात् ॥५३॥ समस्तृतीयायुक्तात् ॥५४ भुवि नोचरतेऽस्य को गुणौधं योऽयं संचरते तुरङ्गमेण । दाणश्च सा चेचतुथ्यैर्थे ॥ ५५ ॥ तस्मिन्परिपाति कामिलोको दास्या नैव हि संप्रयच्छतेऽर्थान् ॥ ३९ ॥ उपादद्यमः स्वकरणे ॥ ५६ स एष वश्यो नृपनीतिवर्तिनां वपुःश्रिया यः परिभूतमन्मथः । न चक्षुरेकं पतितं कुतूहलाजनस्य चेतोऽप्य(प्यु)पयच्छते प्रभुः ॥ ४० ॥ ज्ञाश्रुस्मृदृशां सनः ॥ ५७ ॥ जिज्ञाससेऽमुं यदि तत्त्वतस्तं लक्ष्मीमियं विद्धि ततो मुरारिम् । शुश्रूषसे यत्पुनरस्य वृत्तं श्रोत्रं कृताथै कुरुषेऽधुना तु ॥ ४१ ॥ दिदृक्षमाणः कुरुते जनोऽमुं पुरस्थितः सर्वजनैकदृश्यम् तत्कोऽपि नित्यं निजबन्धुतायाः सुस्मृर्पते नापि वियोगदुःखम् ॥ ४२ ॥ लक्ष्मीसमालिङ्गितपीनवक्षाः सलीलमालम्बितभूरिभार क्षतारिचक्रश्चरितं विधातुं राजानुजिज्ञासति चक्रपाणेः ॥ ४३ ॥ प्रलयाङ्भ्यां श्रुवः ॥ ५९ ॥ अभिमानमपास्य गौरवेण स्वयमेवैष नृपो विवेकदृश्धा । करणीयविधिं निवेद्य शश्वत्प्रतिशुश्रुषति मित्रबान्धवेभ्यः ॥ ४४ ॥ शदेः शितः ॥ ६० ॥ म्रियतेर्लङलिङोश्च ॥ ६१ ॥ सुमनोरमविग्रहं नरेन्द्रं दुरवापं मनसापि चिन्तयन्तीम् । अमृत म्रियते विशीर्णवार्ता रिपुसेना विरहातुरेव नारी ॥ ४६ ॥ स्मृत्वापि रिपुम्रियेत मन्ये युद्धे बाहुसहसभाजमेकम् । दृझा किमु भीतिसन्नचित्ताः करणीयो हि महान्सुहृन्न शत्रुः ॥ ॥ ४६ १. अस्योदाहरणपदं नोपलभ्यते . २. विशीयमाना मकारोऽधिकः प्रक्षिप्तः. ३ इति भवेत्. ‘शदेः शितः' इखस्योदाहरणसंभवात्. | | १० रावणार्जुनीयम् । पूर्ववत्सः नासिसिपन कानने पुरे वा जनतैतदुजरक्षिता सुखेन । शरदिन्दुमयूखजालकान्ता भुवनेषु न्यविवक्षि(विक्ष)तास्य कीर्तिः॥ ४७ ॥ अाम्प्रत्ययवत्कृष्टम्रोऽनुप्रयोगस्य ॥ ६३ ।। ईक्षांचक्रे कश्चिदासाद्य मार्गानीहांचक्रे चादृतो देवलोकः । शो यदुच्छति द्रधुमाशास्तद्वलोक संविधतेऽत्र भूप ॥ ४८ ॥ पात्यत्र भूपे जनबचनाय च्छद्म प्रयुङ्गे यदि नाम कश्चित् । सदैष दोषाहितचित्तमोहो विषं विनाशाय ननृपयुङ्गे ॥ ४७ ॥ समः क्ष्णुवः ॥ ६५ ॥ भुजोऽनवने ॥ ६६ । । अमुं नृपं संक्ष्णुवते मदेन ये मतङ्गजाः सिंहमिवात्मतेजसा प्रसह्य ते खण्डितसंपदुत्सवा वनानि संप्राप्य फलानि भुञ्जते ॥ ६० ॥ णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने ।। ६७ ।। आरोहयन्तेऽस्य गजौन्नरेन्द्राः शिक्षागुणेनानमितोत्तमाङ्गा पश्यन्ति येऽमुं विनयेन भृत्यातैः श्रीयुतैर्दर्शयते च राजा ॥ ११ ॥ भीस्म्योर्हेतुभये पुरोऽस्य यो भीषयते समाश्रितः प्रसादवानित्यभिमानमोहितः । तमेष विस्मापयते यथा जनं पुनर्यथान्यो विकरोति नेदृशम् ॥ १२ ॥ गृघिवञ्योः प्रलम्भने ॥ ६९ ॥ कृतार्थनादेने)ष न कालयापनैः समाश्रितान्वश्वयते सतां मतः । न नर्मगोष्ठद्यां च रहस्युपागतं सुहृज्जनं गर्धयते सुहृप्रियः ॥ १३ ॥ लियः संमाननशालीनीकरणयोश्च ॥ ७० ॥ आलापयते नृपान्समेतान्धनदानेन समानतोत्तमाङ्गान् । अपलापयते विपश्चितश्च प्रतिभाष्य प्रसभं प्रजल्पितेन ॥ १४ ॥ मिथ्योपपदात्कृष्ओोऽभ्यासे ॥ ७१ ॥ तेन पीन()सङ्गमेषु()वाचं मिथ्या कारयतेऽस्य यः पुरस्तात् । १. ‘न्यविविक्षतास्य’ इति तूचितम्. २. ‘गजा नरेन्द्रः’ इति भवेत. १४ काव्यमाला । स्वरिततिः कत्रैभिप्राये क्रियाफले ॥ ७२ ॥ नित्यं यजते च सत्यवादी लोकं दर्शनतो हृतः पुनीते ॥ ११ ॥ अपाद्धदः ॥ ७३ ॥ णिचश्च ॥ ७४ ॥ यः कारयते हितं तमेनं को नामापवदेत लोकनाथम् । अविचारितशत्रुमित्रभावा गुणवत्ता हि वशीकरोति लोकम् ॥ १६ ॥ समुदाङ्भ्यो यमोऽग्रन्थे ॥ ७५ ॥ उद्यच्छते कर्तुमवद्यमत्र संयच्छते नेन्द्रियवर्गमात्मनः आयच्छते. तस्य पितेव सादरं खामी विधातुं विनयं प्रपन्नराट् ॥ १७ ॥ ७६ विभाषोपपदेन प्रतीय माने ॥ ७७ यः स्वयं यजति नान्यचोदितो यः स्वयं च यजते धृतादरः । जानते तमिह भूपतेश्वरा भूपतिश्च जानाति यं(तं) स्वयम् ॥ १८ ॥ (अतः परसैपदानि ।) अनुपराभ्यां कृञ्जनः ॥ ७९ ॥ श्रिया यदेषानुकरोति पूर्दिवं पराकरोत्यद्य(न्य)महीभृतां पुरीः । तदेतदाक्षेसुररातिसंपदो विजूम्भितं बाहुबलस्य भूपतेः ॥ १९ ॥ अभिप्रत्यतिभ्यः क्षिपः ॥ ८० ॥ प्राद्रहः ॥ ८१ ॥ परे मृषयः ॥ ८२ ॥ साक्षादभिक्षिपति योऽप्यमुमेव मूढं(ढस्) तं न प्रतिक्षिपति भूपतिरस्तगर्वः। युक्तं किमत्र परिमृष्यति दीर्घकालं चित्ते न हि प्रवहति प्रभुरेव कोपम् ॥ ६० ॥ व्याङ्परिभ्यो रमः ॥ ॥ उपाच ॥ ८४ ॥ ८३ विः तस्य क्षणादुपरमन्तिपुरे भयानि भृत्याः प्रजाः परिमन्ति विभूतिभाजः । १. अत्रापि छन्दविन्यम्. पाठतु पुस्तकद्वयेऽपि समान एव. वालोकिते विरमतीशितुरस्य कोपः ॥ ६१ ॥ आरमति गृहेषु तस्य लक्ष्मीरुपरमते च यशो दिशां मुखेषु । न नमति युधि यो जनोऽस्य गर्वाचरणयुगं नतिमात्रलब्धतोषम् ॥ ६२ ॥ अनेङ्पुदुस्त्रुभ्यो णेः ॥ ८६ यो थी(बो)धयेदरिममुं युधि योधयन्तं वनाशयति तस्य विपत्तिमाशु अध्यापयेद्यदि पुनः प्रतिकूलमस्य तस्यापदं जनयति स्वयमेव धाता ॥ ६१ ॥ स्रावयेदपि पयोदमकाले द्रावयेदपि युधा सुरनाथम् । प्रावयेदपि गिरीन्भुजनुन्नान्पार्थिवेषु गणनास्य न काचित् ॥ ६४ ॥ निगरणचलनार्थेभ्यश्च ॥ ८७ ॥ एष भोजयति गाहमुपतान्व्यासन्नारदसमानाप विप्रान् न्ना) कम्पयेदपि धरां किमु शैलान् ॥ ६६ अणावकर्मकाचित्तवत्कर्तृकात् ॥ ॥ ८८ युधि नाशयति प्रभिन्नगण्डां गजतामेकशरेण लीलया यन् । प्रतियोधमवाप्य तुल्यशक्ति क्षितिपो नाशयते स्वयं युयुत्सुः ॥ १६ ॥ न पाद्म्याङन्यमाङन्यसपरिमुहरुचिन्मृतिवदवसः ८९ ऐरावतं दमयते मदसिक्तगण्डं व्योमापगापयसि पाययते बलानि । दैत्यव्रजस्य परिमोहयते पतिं य सोऽप्यस्य राज्यमभिनन्दति देवराजः ॥ ६७ ॥ आयासयन्ते विधुरान्विजेतुं लोकान्सुगुप्तार्नपि वासयन्ते । जनं गुणान्संसदि वादयन्ते सहस्रसंख्या युधि बाहवोऽस्य ॥ ६८ ॥ आयामयन्ते सु(ख)तर्नु तुरङ्गाः कुन्ता दि(इ)वोखा दिवि रोचयन्ते । वाताः पताकाः परिनर्तयन्ते यस्यामियं सा क्षितिपस्य सेना ॥ ६९ ॥ १. ‘नासयति' इति पाठो भवेत्, ‘नोपवेशयति’ इत्यर्थसंभवात्. २. ‘नति' ख. १६ वा चक्यषः ॥ ९० ॥ लोहितायमानसर्वाङ्गः सिन्दूरसङ्गान्मतङ्गजैः । लोहितायतीशितुः संध्येब पृथ्वी बिचारिणी ॥ ७० ॥ द्युद्भयो लुङि ॥ ९१ ॥ खगे यद्वडवद्युतद्देवराजो व्यद्योतिष्ट द्रव्यराजैौ यथाद्रौ । गच्छन्नेष प्रध्वनन्भूरितूर्यस्तद्वद्राजा राजते राजमार्गे ॥ ७१ ॥ इति मुदितजनोक्ताः श्रोत्ररम्या गिरस्ता गुरुविरहभियेव व्यर्थमन्वीयमानाः पुर्याः ॥ ७२ इति श्रीकाश्मीरिकभट्टभीमविरचिते रावणार्जुनीये महाकाव्ये भूवादिपादे द्वितीयः सर्गः आकडारादिपादे (प्रथमाध्यायचतुर्थपादे) तृतीयः सर्गः । ततः पुरीतः पुरुहूतविक्रमः क्रमेण राजा कृतसर्वकौतुकाम् मदान्धमातङ्गविलासगामिनीं बधूमिवादाय चमू विनिर्ययौ ॥ १ ॥ (अतः परै नदीसंज्ञा ) यू ख्याख्यौ नदी ॥ ३ ॥ नेयडुवङ्स्थानावस्त्री ॥ ४ ॥ श्रियः प्रियो विष्णुरिवायतधुवः परखिया विभ्रमहारिपौरुषः । प्रियं भविष्णुर्यशसा शरीरिणां रराज राजा नगराद्विनिर्गतः ॥ २ ॥ वामि ॥ ५ ॥ श्रीणां ददः शश्वदुपश्रुतेभ्यो हन्ता श्रियां यो युधि विद्विषां च । खुराग्रलनानि ययुर्यदश्वास्तृणानि पिष्ट्रा युधि शुष्कपेषम् ॥ ३ ॥ ङिति हस्वश्च ॥ ६ ॥ यस्य श्रियै लाघितवान्महेन्द्रः शत्रुश्रिये यः कृतवानसूयाम् । अधीयमस्याध्वनि चूर्णपेषं पिपेष पाषाणमयत्खुराप्रैः ॥ ४ ॥ भूम्याः समीरेण विकीर्यमाणं दृष्टर्विघाताय विजूम्भमाणम् । तिरोहिताकै सहसा जनानां रजस्तदन्थंकरणं बभूव ॥ ५ ॥ ] रावणार्जुनीयम् (अतः परै धिसंज्ञा ।) | भानोर्दिवि प्रस्फुरितांशुराशेदृष्टः पटौघप्रविघातदक्षम् कि कौशिकस्य प्रीत्यै रजः संविदधेऽन्धकारम् ॥ ६ ॥ एव ॥ ८ ॥ अहर्पतेव्योंगविनि) पश्मिजालं छिदां गतं संप्रतितिक्षितव्यम् । अहांचकाराकुलभावमासः पथां जनः पांसुनिरुद्धदृष्टिः ॥ ७ ॥ (अतः परै भपदसंशे ।) सुप्तिङन्तं पदम् ॥१४॥ नः क्ये ॥१५॥ सिति च ॥ १६ ॥ राजीयते तत्र नरः स कश्चिद्भवदीया समवेति चोपरिज्ञा । पृतनारजसाकुलेऽभिजज्ञे कुरुते मोहमहो रजोविवृद्धिः ॥ ८ ॥ स्वादिष्वसर्वनामस्थाने ॥ १७ । याचि ॥ १८ ॥ भम् तसौ मस्वर्थे ॥ १९ ॥ तं बलस्य महिमानमप्रतो राजभिः समवलोक्य निश्चितम् । अत्र राज्ञि सफला सुराजता या मरुखति निबद्धसंस्थितिः ॥ ९ ॥ बहुषु बहुवचनम् ॥ २१ ॥ ोकयोद्विवचनैकवचने २२ न तरवो न तरू न तरुस्तथा ददृशिरे न दवीयसि नान्तिके । इति निराकृतदृष्टि शरीरिणां क्षितिरजःपटलं स्म तमीयते ॥ १० ॥ (अतः कारकाधिकारः ) कारके ॥ २३ ॥ धुवमपायेऽपादानम्॥ २४ ॥ भीत्रा थर्थानां भयहतुः ॥ २९ ॥ भूम्या दिवं रेणुचयः प्रयातस्ततो भयेनाविचलास्त सेना । ऋायेत तस्मादचिराद्यदि स्यादाकालिकी वारिदजालवृष्टि ॥ ११ ॥ पराजेरसोढः ॥ २६ ॥ वारणार्थानामीप्सितः ॥॥ २७ अन्तधौं येनादर्शनमिच्छति ॥ २८ ॥ जनिकर्तुः प्रकृ तिः ॥ ३ काव्यमाला रेणूचयात्पथि पराजयते स्म कश्चि दन्तर्दधे करिवरादपरोऽश्वसादी । जातं कपोलफलकान्मदवारि, तस्मा दृङ्गान्यवारयदिभश्चलकर्णतालः ॥ १२ ॥ १भुवः प्रभवः ।। ३१ । आाख्यातोपयोगे ॥ २९ ॥ दिवाकराद्यत्मबभूव तेजस्तत्रावरुद्धे रजसा सकोपम् । रुजं स चेतीकुरुते स्म सादी गुरोरधीती न स कौशलेन ॥ १३ ॥ कर्मणा यमक्षिप्रैति स संप्रदानम् ।। ३२ त्य नां प्रीयमाण घनैरिवाम्भो मदबारि दन्तिभिर्ददद्भिरुव्यै शमितं शनै रजः । तथाश्ववक्रच्युतफेनविन्दुभी रुचि नृपायेव तदांनुवर्तिभिः ॥ १४ ॥ श्लाघहुड्स्थाशपां ज्ञीप्स्यमानः ॥ ३४ ॥ स(श)श्लाघे धुतरजसे पथो(थे)जनौघः संप्रीत्या न पथिगुणाय निडुते स्म। सर्वस्मै प्रतिमुखमागताय तस्थे ध्वस्ताय क्षितिरजसे तथाप्यशप्त ॥ १६ ॥ धारेरुत्तमणैः ॥ ३५ ॥ स्पृहेरीप्सितः ॥ ३६ ॥ न स तत्र विभूतिभाजि सैन्ये पुरुषो धारयते स्म यः परस्मै । अत एव ययौ विवृद्धतोषः स्पृहयंस्त्यागगुणाय पार्थिवस्य ॥ १६ ॥ कुधदुहेष्यसूयार्थानां यं प्रति कोपः ॥ ॥ ३७ मुखच्छदाभे रजसि प्रशान्ते चुक्रोध दन्ती प्रतिदन्तिने यः । आधोरणेनाशु विवर्तितोऽसावदुह्यता भूपतये प्रसह्य ॥ १७ ॥ श्रीमन्तमालोक्य परं तदानीं नैवैष्र्यदस्मै नृपभृत्यवर्गः । खभर्तृभावाहितसाधुचेता नैवाभ्यसूयामकृत द्विपेऽपि ॥ १८ ॥ भङ्क्त्वा खितं वर्म गजं विलोक्य तत्राभिचुक्रोध नरतदिभ्यम् धिक्त्वामभिद्रह्मसि पाप यस्त्वमात्मानमित्थं निजगाद चैनम् ॥ १९ १. ‘अनुकर्तृभिः' इति पाठो भवेत्. ] रावणार्जुनीयम् राधीपक्ष्योर्थस्य विप्रश्नः ॥ ।। ३९ ऐलिष्ट तदिष्टबान्धवेभ्पो हृदयं विभ्रदसुस्थमार्दूचेता ॥ २० ॥ पूर्वस्य कर्ता ॥ ४० सुहृदा पथि कश्चिदबितोऽन्यः प्रतिशुश्राव तदाशु सर्वमस्मै । तरमयाचतापरोधं तसैम सादरमाश्रृणोत्तदुक्तम् ॥ २१ ४१ ध्वनितं पटहेन यन्नपस्य प्रतिशब्देन तदाशु कुखभाजा । सपदि प्रत्यगृणादिवाब्धिधीरम् ॥ २२ ॥ साधकतमं करणम् ।। ४२ ॥ दिवः कर्म च ॥ ॥ ४३ निर्जगाम तुरगेण सैन्यतः खल्पसैनिकपरिच्छदो नृपः । देवितुं मृगकुले शनै:(रैः) शरान्दीव्यतश्च नृपतीन्निरीक्षितुम् ॥ २३ ॥ परिक्रयणे संप्रदानमन्यतरस्याम् ॥ ४४ ॥ एकेन पादाङ्कशतेन कश्चिदश्धं परिक्रीतमुपांरुरोह । अधोऽपि पादाङ्कशताय तस्माद्वरं परिक्रीतमवाप वाहम् ॥ २४ ॥ आधारोऽधिकरणम् ॥ ४५ ॥ आस्थितस्य तुरगे महीपतेरूध्र्वपूरमभिपूरितौ शरैः । आहितावुभयतस्तुरङ्गमं भानवीं रुचिमवापतुः पराम् ॥ २६ ॥ आधिशीड्स्थासां कर्म ॥ ४६ ॥ यमधिशिश्ये मृगकुलं विभयमध्यास्त यं भूपतिः खयम् । नाध्यतिष्ठत्तं वनोद्देशमन्यो नृपाप्रतीक्षया ॥ २६ ॥ ॥ ४७ धृतसशरशरासनेऽपि लोके मृगवधकौतुकौतुकानुरागे । किमभिनिविशते पुरा न हिंसां प्रभुरवशे महतां कुतोऽथ वास्था ॥ २७॥ उपान्वध्याड्वसः ॥ ४८ ॥ उपवसति सदा यं सिंहसंघो वनान्तं यमधिवसति वीर्य सिंहसंघं च नित्यम् । १. ‘नृपप्रतीक्षया' इति भवेतू. काव्यमाला । अनुवसति पुरा तळूनमीशस्य कोप स्वरितगतिरतस्तामावसद्भां ससैन्यः ॥ २८ कर्तुरीप्सिततमं कर्म ॥ ४९ ॥ तथायुक्तं चानीप्सि ॥ ५० ॥ अकथितं च ॥ ५१ ॥ गतिबुद्धिप्रत्यवसा काणामणिकर्ता स णौ ॥ ५२ ॥ - क्रोरन्यतरस्याम् ॥ ५३ ॥ रक्ष सत्त्वानि ममर्द कण्टकान्यथैव राजी नगरे नरप्रियः । उद्वेजयमछात्रवलोकमोजसा बनेऽपि तद्वद्वनजायतेक्षणः ॥ २९ ॥ निर्जितानि यदि लोचनानि नस्त्वद्वधूभिरवलोक्यतामितः । उत्पपात हरिणीकदम्बकं वक्तमित्थमिव भूपतिं ततः ॥ दुदोह यामात्मसुतः पयो मृगीमयाचतान्यो नृपमाशु तद्वयम् । रुरोध तां तां भुवमेव हुंकृतं पुरःसरं मार्गमपृच्छतादृतः ॥ ३१ ॥ अभिक्षतेशो धनुरग्रयायिनं फलानि चेतुं स तरुन्क्षणं स्थितः । उवाच भूपानिति गां प्रपश्यतः प्रशास्मि सिंहान्वैिनयतृपानिव ॥ ३२ ॥ नृपाः पुरः खान्पुरुषानजीगमन्मृगांश्च हन्तुं श्वगणानबोधयन् । श्ववायसं मांसमबूभुजन्क्षणादगापयन्स्वान्मृगधातिगीतकान् ॥ ३३ ॥ भर्महामृगानहारयंस्तान्पुरुषे पुरःसरैः । निजालयान्केचिदजीहरन्नरानकारयन्सर्वमिमं नृपाः परान् ॥ ३४ ॥ स्वतस्रः कर्ता ॥ ६४ ॥ तत्प्रयोजको हेतुश्च ॥ ५५ ॥ भयाकुलाधीयविवर्जितान्तिकस्ततो वराहः कुपितः समीयिवान् । अघानि(ति) राज्ञा स्वयमेव पत्रिणा न कारयामास परेण विग्रहम् ॥३५॥ इतः (अधिरीश्वरे(९७)' इति यावत्) निपाताधिकारः । प्राग्रीश्चरान्निपाताः ।। ५६ ॥ चाद्योऽसत्त्वे ॥ ५७ ॥ प्रादयः ॥ ५८ ॥ उपसर्गाः क्रियायोगे ॥ ५९ ॥ गतिश्च ॥ ६० ॥ ऊर्यादिविडाचश्च ॥ ६१ ॥ अनुकरणं चानिति १. ‘विनयं नृपानिव' इति विभागः. २. ‘राज्ञा’ इत्यसैवार्थवशाद्विभक्तिविपरिणा - मेन प्रथमान्तत्वं विधाय कर्तृत्वेनान्वयो बोध्यः | २१ १ ५ - 3पा० ३ स् । षरए आदरानादरयोः सदसती ॥ ६३ ॥ भू ॥ ६२ ॥ षणेऽलम् ॥ ६४ ॥ अन्तरपरिग्रहे ॥ ६५ ॥ कणेमनसी श्रद्धाप्रतीधाते ॥ ६६ ॥ पुरोऽव्ययम् ॥ ६७ ॥ अस्तं च ॥ ६८॥ अच्छ गत्थै थैवदेषु ॥६९॥ अदोऽनुपदेशे ॥ ७० ॥ तिरोऽन्तध ।। ७१ ॥ विभाषा कृत्रि ॥ ७२ ॥ उपाजे ऽवाजे ॥७३॥ साक्षात्प्रभृतीनि च ॥७४ ॥ अनलयाधान च ॥ ७६ ॥ निलयं उरसिग्नसः ।। ७५ । मध्येपदेनिवचने हस्तेपाणावुपयमने ॥ ७७ ॥ प्राध्वं षन्धने ॥ ७८ ॥ ७९ ॥ चमूमसत्कृत्य पराक्रमोर्जया महीमलंकृत्य महेभमौक्तिकैः । थितः पुरः कीर्णकरालकेसरः प्रभु प्रति प्रस्तुतविक्रमो हरिः ॥ ३६ ॥ ऊरीकृत्य क्ष्माभृता तस्य पातं हस्तेकृत्य व्याततज्यं च चापम् । विद्धः सिंहो वक्षसि क्षिप्रमारादस्तंगत्य प्राणवृत्या विमुक्त ॥ ३७ ॥ साक्षात्कृत्य क्ष्मापतिः संहृतेषुः श्यामीकृत्य व्योम दृष्टिप्रसादैः । एणीत्रातः प्राद्रवत्प्रासरंहा मिथ्याकृत्य क्षत्रियेषुपपातान् ॥ ३८ ॥ मनसिकृत्य मृगगणोऽनुसृतिं पृत्कृत्य सैन्या ययुस्ततः । श्वगणिनो नरान्पुरस्कृत्य वेगातिरोभूय गत्वराः ॥ ३९ ॥ रोषान्महिषं महीपतिस्त्यक्त्वा यूथमदूरवर्तिनम् । शातेन महेषुणा द्विषामैग्रेकृत्य सलीलमैक्षत ॥ ४० ॥ झन्तः पुरुषास्तुरङ्गिणः पाणौकृत्य कषां(शां) मृगत्रजम् । तं वागुरया परे पुनः प्राध्वकृत्य कृतार्थमाययुः ॥ ४१ ॥ (इतः) कर्मप्रवचनीयाः अनुर्लक्षणे ॥८४॥ तृतीयार्थे ॥८५॥हीने ॥८६॥उपो ऽधिके च ॥८७॥ अपपरी वर्जने ॥८८॥ आङ् मर्यादाव चने ॥ ८९ ॥ लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिप • र्यनवः ॥ ९० ॥ आभिरभागे ॥९१॥ प्रतिः प्रतिनिधिप्र

  • १. काशिकायां साक्षात्प्रभृतिषु ‘आऔ’ इत्युपलभ्यते

८३ ।। तिदानयोः ॥ ९२ ॥ आधिपरी अनर्थेकौ ।। ९३ ।। सुः पृजायाम् ॥ ९४ ॥ आतिरातिक्रमणे च ॥ ९५ । अपि पदार्थसंभावनान्ववसर्गगह्वसमुचयेषु । ९६ ॥ आधिरी श्वरे ॥ ९७ । विभाषा कृानेि ॥ ९८ ।। भर्तुर्मुगानुगस(म)मन्वगमञ्जना ये सिन्धुरन्ववसितो वनराजिमाप्तः । उष्णक्कुमः परिजहे च चिराय तस्या मन्वर्जुनं जगति धन्विनमीक्षमाणैः ॥ ४२ ॥ उप सुराधिपतिं युतवानसावुप नृपं तमिहान्यनृपा गुणैः। जलपल्वलपङ्कविनिर्गतं नृपतिरैक्षत सूकरमग्रत ४३ नृपमवददिदं पुमानदूरादमुमवलोकय दंष्ट्रिणं नरेन्द्र । भैयमप हृदयाद्भयादिवास्ते परि परदारशिशुर्नजाश्च यस्य ॥ ४४ ॥ दंष्ट्राअभिन्नाद्रिशिलावितानप्रोत अा मुक्तनिःशेषविपक्षशङ्कया काननं तान्परिहिण्डतेऽसौ ॥ ४६ ॥ पोत्रं मतीमे शुभदे()ऽस्य दंष्ट्र सिंहोऽपि चामुं प्रति शङ्कमानः । स्यादत्र नैनं प्रति किं वनस्य स्थिताङ्गमङ्गं प्रति यस्य शक्तिः ॥ ॥ ४६ न वीक्षतेऽमुं प्रति संयतः पुमानयं महाजौ यमत: प्रति ध्रुवम् । उपागतायैष जनाय शक्तिमान्भयं परेभ्यः प्रति गैच्छतीच्छया ॥ ४७ ॥ सुसिक्तया यः सरसः पयोभिस्तन्वातिसिक्तः कुरुते धरित्रीम्। अतिस्तुतिर्या विहिता मयास्य पापस्य देवात्र तथाभ्यनुज्ञा ॥ १८ ॥ द्विरदानपि केसरोद्धतैरपि सिचेत्सलिलैः सकर्दमैः । विचरलुरुवारिणि मियामपि सिञ्चेदपि सेवनं वनम् ॥ ४९ ॥ समरं परितः परिभ्रमन्नपि सिञ्चेदसृजा मृगाधिपान् । अपि सिञ्च वपुर्महात्मनो दयितामित्थमिवानुमन्यते ॥ ६० ॥ १. ‘अयम्’ इति पाठो भवेत्. २. ‘जजाच यः स्यात्' इति भवेत्. इति स्यात्, ४. ‘सिक्तां’ इति स्यात्. ३. ‘यच्छति'

[२०अ १ पा० ४ स०] रावणार्जुनीयम् यथासुखं आम्यति यूथमेतद्विमुच्य शङ्कामपि सूकरेऽत्र । भिन्द्धयेनमारादवलोकयन्तं त्वं यावदेषोऽधिकरोति लक्ष्यम् ॥११॥ निशितशरविभदत्रोटितं पन्नगं वा त्वरितमतितुरङ्गं संभ्रमादीयिवांसम् नरपतिरकृतास्थं भछमादाय दोभ्यौ दुतमुपरि विभिन्न कीलयामास भूम्याम् ॥ ५२ ॥ विहितवनविहारः पार्थिवैरभ्यु पवनजवतुरङ्गक्रान्तपृथ्वीविभागः । रुचिरभवनकट्यासंनिवेशाभिरम्यं शिविरमभिनिविष्टं नर्मदाकच्छमाप ॥ १३ ॥ इति श्रीकाश्मीरिकभट्टभीमविरचिते रावणार्जुनीये महाकाव्य आकडारादिपादे तृतीयः सर्ग द्वितीयाध्यायस्य प्रथमपादे चतुर्थः सर्गः । अव्ययं विभक्तिरसमीपसमृद्धिवृडयर्थाभावात्यया संप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूब्र्ययौगपद्यसादृश्य संपत्तिसाकल्यान्तवचनेषु ॥ ६ ॥ अधिखि राज्ञां पटुना प्रजल्पता गुणानुपान्तःपुरमाययौ ततः । सुनारि बिभ्रदृतभूरिभूषणं न यत्र दुर्भूत्यमपेत मण्डलम् ॥ १ ॥ सुगन्धि मूर्छद्धनधूपधूमे निर्मक्षिकं निर्मष(श)कं च यत्र । सुसिक्तसंमृष्टमहीविभागे नीरेणु रेजे नितृणं च नित्यम् ॥ २ ॥ अन्वीश्वरं तत्र विवेचितासावनुप्रधानं जनता विनेशा । सरक्ष्यनुप्रीतिवधूजनं च सदिव्यचारि प्रभुरीक्षते तम् ॥ ३ ॥ सलक्ष्मि मूल्यां समुपादधानः सविभ्रमं यो ददृशे वधूभिः । महात्मना येन च नीतिभाजा दुरापमित्यर्जुन इत्यवापे ॥ ४ ॥ १. ‘मपेतमण्डलम्’ ख. २. ‘संमृष्ट' ख . ३. ‘दुराग इत्यर्जुनगिल्यसापे' ख . २४ यथाऽसादृश्ये ॥७॥ यावद्वधारणे ॥८॥ सुप्प्रतिना मात्रार्थे ॥ ९ । अक्षशलाकासंख्या: परिणा ॥ १० ।। यथाप्रधानं प्रभुरीक्षमाणो जगाद यावत्प्रणयं प्रियाताः । जगाम दुःखं सममाशु तासां भर्तृप्रसादो हि मुदेऽबलानाम् ॥ १ ॥ विभाषा ।। ११ अपपरिषहिरश्ववः पञ्चम्या ॥१२॥ अपामरावासमुपागताशं पु(प)रीन्द्रभुक्त्राणविधानशौण्डम् । बहिःसमुद्रं शमिताखिलारिं प्रीतिं स्त्रियस्तं समवाप्य जग्मुः ॥ ६ ॥ आङ् मर्यादाभिविध्यो ॥ १३ ॥ लक्षणेनाभिप्रती आभिमुख्ये ॥ १४ ॥ अनुर्यत्समया ॥ १५ ॥ आदेवतं रूपजिताङ्गनास्ताः प्रत्यङ्गमाबद्धविचित्रभूषाः । अन्वीश्वरं कल्पितडष्टिपाता राजापि पश्यन्समवाप तोषम् ॥ ७ ॥ यस्य चायामः ।। १६ । तिष्ठदुप्रभृतीनि च ।। १७ ।। दधुईशोऽनुश्रवणान्तमाप्ता भुवोऽनुनेत्रं च समागतास्ताः । तिष्ठद्रुतारा इव कान्तिभाजो वहदुपद्मिन्य इवावानेत्राः ॥ ८ ॥ पारमध्य षष्ठया वा ॥ १८ ॥ कर्णापितेन्दीवरखण्डमेकं मध्येकपोलं प्रतिबिम्बर्मुक्तम् । पुरंधिमध्यं समुपागताया व्यराजताखण्डमिवाबलाया विस्तारिकाञ्चीपदभारखिन्ना पारेवधूरूपसमाि अदृश्यतेशेन विशेषदृश्या वियोगपारं समुपागतात्मा ॥ १० ॥ संख्या वंशश्येन ॥ १९ ॥ ललाटिकोद्भासिमुखारविन्दामध्यं तथान्या वलिभं दधाना । वपुर्विशेषेण निवेदयन्ती पश्चात्मभूवाणमिवात्मवेशम् ॥ ११ ॥ नदीभिश्च ॥ २० ॥ अन्यपदार्थे च संज्ञायाम् ॥ २१ ॥ १. एतदुदाहरणपथं नोपलब्धम्. कदाचित्रुटितं भवेत्, २. ‘अपपरि-' इति सूत्रो दाहरणतया परीन्द्रभूत्राण-'इति पाठः प्रतिभाति.३.‘सक्तम्’ ख. ४. एतदुदाहरण पद्यमपि नोपलभ्यते. [२ ब०, १ पा० ४ स०] २६ वयं पुरैक्षामहि सप्तसिन्धु प्रभो यथा पवनदं तथाद्य । न यत्र पापप्रति नर्मदां तां पश्येम राजेति कयाचिदूचे ॥ १२ ॥ तथेति तस्या वचनं नरेन्द्रो भुवैव लीलानतयार्नुमत्य । स कैीर्तिनादं शमिताखिलारिश्चचाल नारीसहितः सलीलम् ॥ १३ तत्पुरुषः ॥ २२ ॥ द्वितीया श्रितातीतपतितगतालय २४ । स्वयं तेन ।। २६ शोभाश्रितास्ताः परितः प्रजेशं रत्राकरातीतयशःप्रवाहम् । कृताखिलापत्पतितारिलोकं विपदूतानामनुकम्पितारम् ॥ १४ ॥ वधूमुखन्यस्तमनोज्ञदृष्टि सदा सुखमाप्तजनानुयाता रेजुर्मुदापन्नमनुव्रजन्त्यः करेणवः कान्तमिवामरेभम् खट्रा क्षेपे ॥ २६ ॥ सामि ।। २७ ।। खट्टाधिरूढानपि पावयन्तीं पुण्यां नदीमि(मी)क्षितुमाहितेच्छाः । महीभृतः सामिविलोकितैस्ता मनो हरन्त्यः सविलासमीयुः ॥ १६ ॥ कालाः ॥ २८ ॥ अत्यन्तसंयोगे च ॥ २९ ॥ क्षपाधिरूढाः पुरमिन्दुभासो जनस्य दृष्टा रमयन्ति दृष्टिम् । अत्यन्तरम्या नृपतेर्मनुष्याः खयंवृता रात्रिदिवं पुरस्तात् ॥ १७ ॥ तृतीया तत्कृतार्थेन गुणवचनेन ॥ ३० ॥ ततोऽतिपूरागमखण्डतीरा रेवा क्रमेणाप्यत पार्थिवेन । पुण्यार्थमिच्छद्भिरुपास्यमाना मुमुक्षुभिश्चार्थपराङ्मुखेहै १८ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ॥ ३१ ॥ त्रिकल्पपूर्वा सरितां वरा या राज्ञा तमोभित्सदृशेन युक्ता । कालुष्यहीना जननीसमा या पोरुमालाकलहं वहन्ती ॥ १९॥ वेदाङ्गविद्यानिपुणैरुपेता सरोजमिश्राम्बुरनेकभृङ्गी । गजाहतिश्लक्ष्णपतत्तटान्ता तमालमालाश्चिततीरभागा ॥ २० ॥ १. ‘नुमन्य' ख. २. एतदुदाहरणं १७ संख्याके क्षेोके. ३ ‘वधूमुखात्यस्त’ इति पाठः साधीयान,४. ‘ऊनार्थस्योदाहीयमाणत्वाज्झषोनइति भवेत्. २६ कर्तृकरणे कृता बहुलम् ॥ ३२ ॥ कृत्यैरधिकार्थ.| वचने ॥ ३३ करीन्द्रहस्ताग्रविलूनपद्मा मत्स्याहताम्बुर्दधती बिलोलाः । ओष्ठावलोप्याः शफरीतिमीनां नभःपतद्वायसपेयपूरा ॥ २१ ॥ ' अन्नेन व्यञ्जनम् ॥ ३४ ॥ भक्ष्येण मिश्रीकरणम्॥३५॥ दधार दध्योदनशङ्कया तं सैन्याध्वभिः फेनचयं तटेन । सितासिता राजति बालुका च यस्यां समन्तात्तिलतण्डुलाभा ॥ २२ ॥ चतुर्थी तदर्थार्थथलिहितसुखरक्षितैः ॥ ३६ ॥ सयूपदारूणि दधौ तटाभ्यां वनानि या तापसरक्षितानि । पुष्पाणि तोयेन तटदुमाणां ययाविवाम्भोधिबलं(लं) गृहीत्वा।॥ २३ ॥ कल्कांशुका दृष्टिसुखावलोका फलैरतिध्यर्थमुपाचरन्तः । समुन्नतिं सत्त्वाहितां दधाना यस्यां मुनीन्द्रास्तटपादपाश्ध ॥ २४ ॥ पञ्चमी भयेन ॥ ३७ ॥ अपेतापोढमुक्तपतितापत्रस्तै . | तायभसपातभयप्रणश्यन्मत्स्यत्रजा धूतविकासिपद्मा । पद्माकरापेतसरोजरेणू रेणैचयामोदरणद्विरेफा ॥ २६ पुष्पाणि शाखापतितानि यस्यामावर्तर्मुक्तान्युपयान्ति भृङ्गा मृगाधिपत्रस्तपलायमानवनेभसंन्यस्तपयश्धयाय ॥ २६ ॥ स्तोकान्तिकदूरार्थकृच्छूट्राणि तेन ॥ ३९ ॥ उदग्रवंशाद्विरितः प्रवृत्ते जनं पुनन्त्यावुदधिं प्रयाते । पूर्वेण गङ्गा भुवि या परेण स्तोकाढूते साम्यमिमे नु मन्ये ॥ २७ ॥ दूरादुपेतं पयसां ददा या तया(था)न्तिकादागतमस्ततोपम् । कृच्छूट्राद्वा जननीव पुत्रं करोत्यलं दर्शनतोऽपि लोकम् ॥ २८ ॥ सप्तमी शौण्डैः ॥४०॥ सिडशुष्कपकबन्धैश्च ॥ ॥ ४१ १. ‘शङ्कयेतं' ख. २. ‘रेणूचयापोढ’ इति प्रतीयते. ३. ‘युक्तानि' ख. ४. सूत्रे ‘अपत्रस्तइत्यत्रोपसर्गेऽविवक्षितः । बद्भा ‘मृगादपत्रस्त’ इति भवेत्, ५. ‘पापं' क. ’ | [२ अ९ १ पा० ४ स०] २७ ' या स्रानशौण्डान्परलोकसिद्धान्संसारबन्धच्छिदुरान्द्विजातीन् । अतीरशुष्कांश्च दधार वृक्षाञ्छाखाग्रपकं दधतः फलौघम् ॥ २९ ॥ ध्वाङ्क्षेण क्षेपे ॥ ४२ ॥ कृत्यैणे ॥ ४३ ॥ संज्ञा याम् ॥ ४४ न तीर्थकाकैः समुपास्यते या खानं हि यत्तत्रकृतं कृतं यत् । ऋणै मनुष्या दधते पितृभ्यो यदम्बुदानादिह लोकदेयम् ॥ ३० तेनाहोरात्रावयवाः ॥४५॥ तत्र ।। ४६॥ क्षेपे ॥४७॥ पूर्वाङ्गयुक्ता रवितेजसा या पुनाति पापानमरापगेव यां वर्जयित्वा तपसे प्रयाणमन्यत्र पुंसामुदकेविशीर्णम् ॥ ३१ ॥ अलब्धगाधेऽम्भसि संचरन्तः प्रकृष्टदेहायतयः प्रभूताः वदन्ति यस्यास्तिमयः प्रमाणं न कूपमण्डूकगणाः कदाचित् ॥ ३२ ॥ पूर्वकालैकसवेजरत्पुराणनवकेवलाः समानाधिकर णेन ॥ ४९ ॥ यस्या हृदं ग्राहविमुक्ततोयं नष्टागताम्भोजवनाभिरामम् । एकप्रभुः सर्ववधूसमेतः खातुं करीवावतार राजा ॥ ३३ ॥ यथायथं भूपतयोऽवतीर्य जगाहिरेऽम्भांसि वधूसमेताः । सत्यः प्रवादो जगति प्रसिद्धो यथैव [राजा] हि तथा प्रजापि ॥ ३४ ॥ निरस्तनिःशेषजरतृणान्तं पुराणभृत्याहितीत्रकक्ष्यम् नवाछनरस्य जलमाप राजा परिभ्रमत्केवलकामिनीक म् ॥ ३५ दिक्संख्ये संज्ञायाम् ॥ ५० ॥ तद्धितार्थोत्तरपद्स माहारे च ॥ ५१ पूर्वावतीर्णा प्रमदैत्य काचित्सप्तर्षिमध्यस्थमरुन्धतीव । स पूर्वपञ्चालपतिं पतिं तं सिषेच घर्माम्बुकणाद्वैदेहम् ॥ ३६ ॥ दक्षिणक्ष्माप्रियलोकगुप्तस्तथोत्तराशैः क्षितिंपैरुपेत तत्राभिरेमे रमयन्प्रियास्ताः करीव शाक्रः करिणीर्नरेन्द्रः ॥ ३७ १. ‘नष्टानता' ख [२ अ० १ पा० ४ स७रावणार्जुनीयम् २९ २८ खे सहस्रगवमण्डलमार्क तेजसायतसहस्रभुजीं भूपतिर्दधदुवाह वधूनां सौम्यतां च रतये बहुचन्द्रम् ॥ ३८ ॥ कुत्सितानि कुत्सनैः ॥ ५३ ॥ दाक्षिण्ययुतोऽम्बुमज्जनेहो राजा तामपि रञ्जयांबभूव । अत्रापि कृता न रूपसिद्धिवैयाकरणखचिनेव धात्रा ॥ ३९ ॥ पापाणके कुत्सितैः ॥ ९४ अपापचेष्टं स विलासिनं जनं सरिज्जलं चानण)कसखवर्जितम् । अवाप्य रेमे सुतरां नराधिपो न तोषयेकं गुणवत्समागमः ॥ ४० ॥ उपमानानि सामान्यवचनैः ॥ १५ ॥ प्रियङ्गौरेषु वधूस्तनेषु सक्तोऽपि जज्ञे न सरोजरेणु को वात्मभं लभते समाने ॥ ४१ ॥ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ॥ १६ ॥ उच्चान्तपुष्यश्चलपुष्कराग्रः करीव तेनाहृतसान्द्रपर्कः क्षोभं समानीयत वारिराशिः क्षिप्रं वैरव्याघ्रसमागमेन ॥ ४२ ॥ विशेषणं विशेष्येण बहुलम् ॥ ५७ ॥ कान्त्या समानत्वमपि श्रितानां सृष्टानि राज्ञः सुवधूजनस्य । सविभ्रमानीति विलोचनानि नीलोत्पलानामुपरि क्षितानि ॥ ४३ ॥ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्व५८ प्रियेण पूर्वालपनेन काचित्संमानितां वीक्ष्य तदापरत्रीम् । चुकोप पत्ये प्रथमव्यलीकं सुदुःसहं नो चरमापराधः ॥ ४४ ॥ जघन्यमेकं सलिलेन लम्बिता समाननारीभिरुदीक्षितापरा। वधून मध्यानुनयैर्न चोत्सनै रुपं जहौ वीरवरेण रोषिता ॥ ४५ ॥ श्रेण्यादयः कृतादिभिः ॥ ६९॥ श्रेणीकृता खानविधं वधूनां सुगन्धिनिश्वासहता द्विरेफाः निपेतुरास्येषु विमुच्य पद्मन्गुणार्थिनो गुण्यतमान्भजन्ते ॥ १९ ॥ १. ‘सहस्रभुजीकःइति भवेत्, १. ‘नरव्याघ्र' इति पाठः प्रतीयते. ३. ‘जघन्य सेकं सखेिन कम्भिता' इति पठनीयम. ४. श्रेणीशब्दो दीर्घान्तोऽपि. क्तेन नञ्विशिष्टेनानद ॥ ६० ॥ कृताकृतं सर्वमचिन्तयित्वा पराभ्रमन्यः परितः स्त्रियस्ताः मुखेन्दुशोभापरिभूतपझा गतागतं वारिणि तत्र चक्रुः ॥ ४७ ॥ सन्महत्परमोत्तमोस्कृष्टा पूज्यमानैः ॥ ६१ ॥ सदास्यभाजः सुमहापयोधराः श्रिता नदीं तां परमाजमालिनीम् । येत नृपेणोत्तमनायकेन ताः श्रियं तदोत्कृष्टगुणां दधुः स्त्रियः ॥ १८ ॥ वृन्दारकनागकुञ्जरैः पूज्यमानम्।६२।कि क्षेपे ॥६४॥ नरेन्द्रवृन्दारकमम्बुमध्ये तं भृत्यरागाहितरक्षमेकम् । विलोक्य लोकः पैर जरारिं मेने सुरेशं दिवि किंसखायस् ॥ ४९ ॥ पोटयुवतिस्तोककतिपयष्टिधेनुवशावेहड़कय णीप्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः ॥ ६५ ॥ जलाभिषेकाहितशीतकम्पा स्त्रीस्तोकभाजं सैहमेत्य प• । उपेक्षमाणं नरभृतंमन्या समालिलिङ्गाशु विमुच्य मानम् ॥ १० ॥ केतिपयतिमिसंयुते समन्तादलियुबतिस्रजसेविताञ्जराशौ । पयसि करिवशेब काचिदेका अमति पुरा नु सखीजनं मिशहा ॥ ११ ॥ मूकत्वमासाद्य जलप्रसङ्गान्नारीजनस्योत्तरतस्तटानि । हंसमवद्धस्तनितं न वद्ध शिलां दधुः प्रागिव नूपुराणि ॥ १२ ॥ शिलीमुखाध्यापकतो गृहीतैः प्राप्येव पद्माकरमङ्गनानाम् विनिर्यतीनां नूचना निनादैर्विपूरयामासुरलं दिगन्तान् ॥ १३ तस्मै जनायान्तिकमागताय स्वादूनि देहक्लमनाशकानि सुखोपभोग्यानि चिराय रेवा पयांसि गोधेनुरिवादितैका ॥ १४ ॥ प्रशंसावचनैश्च ॥ ६६ ॥ पझाकराभ्याशमुपागतानां विलोक्य राज्ञा निजसुन्दरीणाम् चिराय दूरं विजितं विजज्ञे हंसप्रकाण्डस्य गतं गतेन ॥ ११ ॥ १. ‘भूख नाग' इति पठनीयम् . २. 'नरकुञ्जरा' इति भवेत्. २. ‘सहभपोटा' इति भवेत. ४. ‘धूर्तशब्दोऽकुत्सार्थः इति काशिका. ५. ‘तिमिकतिपय' इति पठनीयम् । ६. ‘इंसप्राकृत नितं नु बढ्' इति पठनीयम् ७. ‘रशना' इति पठनीयम् काव्यमाला । युवा खलतिपलितवलिनजरतीभिः ॥ ६७ ॥ युवतिभिरुपगम्य मध्यभागं युवखलतिरिवाञ्जिनी विरेजे प्रतिदिशमक्षतचारुपत्रशोभा ॥ १६ ॥ त्वरितपदमुपेत्य मूर्नेि सख्या पुनरवतरणाय वारिराशौ युवपलितेव कृताङ्गना चिराय ॥ १७ ॥ स्खलितगतिरुपेतदेहकम्पा परमपरिस्फुटभाषिणी विनम्रा । अभिसलिलनिमजनात्तशीता युवजरतीव समुत्ततार नारी ॥ १८ ॥ कृत्यतुल्याख्या अजात्या ॥ ६८ ॥ वण वर्णेन॥ ६९ ॥ पानीयशीतं परितः प्रवाहं महीपतिस्तुल्यमहान्तमाप्य । रेमे स हंसालिवितानसेव्यं सितासितं पद्मवनं दधानम् ॥ १९ ॥ कुमारः श्रमणादिभिः ॥ ७० ॥ चतुष्पादो गाभि- ण्या ॥ ७१ ॥ या भीत्यभीता()करिणीव शीघ्र गोगार्भिणीव कचिदेत्य मन्दम् । कुमारतामप्युपसेव्यमाना खातो मुदेऽभूपतेर्नदी सा ॥ ६० ॥ मयूरव्यंसकाद्यश्च ॥ ७२ ॥ या मयूरव्यंसकैर्युता वर्षायमाना पतजला । सकमला शरद्यमाना वा हंसन्नजैरैक्षि भूभुजा ॥ ६१ ॥ सै चिरमिति विहृत्य प्रीतये प्राणभाजां सरसिरुहपरागत्रातपिङ्गाङ्गकान्तिः । सरितमवनिनाथस्त्यक्तमिच्छुः प्रतस्थे दिनमपि दिनभर्ता गन्तुमस्ताचलेन्द्रम् ॥ ६२ ॥ इति श्रीरावणार्जुनीये महाकाव्ये समर्थपादे चतुर्थः सर्गः ॥ ४ ॥ १. ‘कुमारतापस्युपसेव्यमाना’ इति पाठः प्रतीयते. २. ‘सुचिर' ख . [२ अ० २ पा०६ स०] रावणार्जुनीयम् । द्वितीयाध्यायस्य द्वितीयपादे पथमः सर्गः । त्तरमेकदेशिनैकाधिकरणे ।। १ ।। अवनेरवमुच्य पूर्वकायं किरणौधोऽपरकायमाप भानोः । तमनुप्रययुस्तमांसि दूरे करिवृन्दानि शनैर्भियेव सिंहम् ॥ १ ॥ तमसाधरकायमावृतं तं किरणैरुत्तरकायमातर्कान्ति गेिरवो दधुरानते पतङ्गे धृतराििदनविभ्रमाः समन्तात् ॥ २ ॥ अध नपुसकम् ॥ २ ॥ मृदुतेजसि लोहितायमाने शनकैर्याति रवावुपास्तशैलम् । गगनेषु विमूर्छनावनानां तिमिरेण कृतार्धशर्वरीव ॥ ३ ॥ देतीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ३ ।। द्वितीयवापीं दयिता वनान्ते वापीद्वितीयं च रथाङ्गनामा । दीनावयातां करुणौ रुवन्तौ कस्याथ वा प्रेम न दुःखहेतुः ॥ ४ ॥ आशातृतीयं परिहातुकामः पश्चात्पतङ्गः परिहीनशक्ति । प्राग्ध्वान्तसंतापवशादिवौष्ण्यं तृतीयपृथ्व्याः प्रतिसंजहार आशाचतुर्थ सवितर्युपेते चतुर्थशैले परिदृश्यकान्तौ । विमूर्छिता दिक्तिमिरेण पूर्वा कृष्णेन वाच्छाद्यत कम्बलेन ॥ ६ ॥ वियैतुरीयं सविता प्रमुच्य स्थितस्तुरीयास्तमहीध्रश्ङ्गे । विलोक्य लोकं तमसाभिभूतं क्रोधादिवारक्ततरो बभूव ॥ ७ ॥ प्रासापन्ने च द्वितीयया ॥ ४ ॥ प्राप्तध्वान्तां पद्मिनीं म्लानपद्मां ध्वान्तमाप्तां दीर्घिकां चावलोक्य । र्जग्मुः क्षिप्रै पक्षिणः कापि दूरादापत्प्राप्त सेवते कश्चिदेव ॥ ८ ॥ संसुप्तमलोदरवासधानि खकान्तमापन्नसुखं विलोक्य । भृङ्गी सुखापन्नतराशु जाता न कस्य रत्यै रहसि प्रियाप्तिः ॥ ९ ॥ कालाः परिमाणिना ॥ ५ ॥ १. ‘कान्तिम्’ इति भवेत्, २. ‘रुदन्तौ' ख. ३. ‘सूत्रस्थतुर्थशब्दस्तुरीयशब्द स्याप्युपलक्षणम्’ इति काशिका. ४. ‘जगदुः' ख. काव्यमाला । स्फुरदल्पकरः शनै प्रसर्पन्नपरक्ष्माधरमूर्धेि रक्तमूर्तिः । कलभस्य दिवाकरः समग्रां यहृजातस्य समग्रतामुवाह् ॥ १० ॥ नव् ॥ ६ ॥ ईषद्कृता ॥ ७ ॥ षष्ठी ।॥ ८ ॥ अतिग्मधामानमपि प्रयान्तं तमीषदालोहितमंशुमन्तम् । एष्यद्वियोगानि समाकुलानि द्रधुं न चक्राह्मयुगानि शेकुः ॥ ११ ॥ याजकादिभिश्च ॥ ९ ॥ न निर्धारणे ॥ १० ॥ अम्भःपरिचारका द्विरेफा विज्ञायाहितसंभ्रमा भ्रमन्तः । याः सत्कुसुमाः कुमुद्वतीनां संपन्नाधिकसौरभा ययुस्ताः ॥ १२ ॥ पूरणगुणसुहितार्थसद्व्ययतव्यसमानाधिकरणेन ११ भानोद्वितीये महसि प्रलीने सांध्ये प्रसुप्तासु मृणालिनीषु । व्यक्ति ययौ मूर्छति तामसौधे भृङ्गस्य काष्ण्यै कुमुदाकरेषु ॥ १३ ॥ विसस्य तृप्ता विहगाः प्रयाता वासायनैकः खलु चक्रवाकः । कान्तारवाकर्णनसंवृतास्रस्तुल्ये खगत्वेऽपि विधुर्न तुल्यः ॥ ॥ १४ दिनस्य कृत्वा महिमानमुखैलोकस्य कर्तव्यशतं च शश्वत् । ध्वान्तागमस्य द्विषतो गतस्य हितस्य मित्रस्य न संस्मरेत्कः ॥ १६ ॥ तेन च पूजायाम् ॥ १२ ॥ जगतां महिता ततोऽनुसंध्या पतिता चासितमालयं दधाना । रविवाजिखुराग्रपातजन्मा विबभौ धूलिरिवारुणाम्बरस्य ॥ १६ ॥ अधिकरणवाचिना च ॥ १३ । कर्मणि च ॥ १४ तिमिरेण निरन्तरं भूतेषु भ्रमतां भूमिनभोदिगन्तरेषु । आश्चर्यमिदं शिलीमुखानामुपलम्भः सदृशापि यजनेन ॥ १७ ॥ तृजकाभ्यां कर्तरि ॥ १६ नारीर्निमीलन्नयना इवारात्सरोरुहां शायिकयाञ्जमालाः । त्यक्त्वाशु भृङ्गरपरत्र यातं कृतं न कृष्णात्मनि पोषितेऽपि ॥ १८ ॥ कर्तरि च ॥ १६ १. ‘विधिर्न' इति पाठः प्रतीयते. [२-अ० २ पा० ९ स०] रावणार्जुनीयम् तिमिरस्य विभेत्तरेि प्रणष्ट परिबोधस्य विधायके पतङ्गे । सहसैव गुराविवातिकष्टं जनतामोहमिवागैताविचारे ॥ १९ ॥ नित्यं क्रीडाजीविकयो ॥ १७ ॥ लोकै भुवि सालभञ्जिकां वा कृत्वाकें तमसां ततौ प्रयाते । श्रेमुर्मधुपायका द्विरेफा ध्वान्तौघश्च दिशो विनीलयन्तः ॥ कुगतिप्रादयः ॥ १८ ॥ सुमतात्कुमतिं निरस्य मछानूरीकृत्य समाधिमामनन्त अलधावतिचेष्टिता गतेऽर्के मुनिलोकाः समुपासते स्म संध्याम् ॥ २१ ॥ उपपदमतिङ् ।। १९ । अमैवाव्ययेन ॥ २० ॥ तृती याप्रभृत्तान्यन्यतरस्याम् ॥ २१ ॥ स्वादुकारं मत्स्यमांसादि भुक्त्वा हंसत्रातैरहि पद्मोपदंशम् सायं यातं कापि संत्यज्य बापीर्यावत्कायै कार्थिणां तावदास्था ॥ २२ ॥ कलिकयोपदंशमाखाद्य पौष्पं द्विरेफा लतामधु । उपययुः कुमुद्वतीं रात्रौ पानप्रसङ्गो हि क वर ॥ २३ ॥ वक्त्वा च ॥ २२ ॥ उचैः कृत्य क्रौञ्चसंघाः प्रणादैखासं मत्र्यानप्रियं श्रावयन्त्यः । नीचैः कृत्वा षट्पदाश्च प्रियं वा सायं याता वैासतेयं वनान्तात् ॥ २४ ॥ शेषो बहुव्रीहिः ॥ २३ ॥ अनेकमन्यपदार्थे ॥ २४ ॥ अथ सांध्यमरन्धमाशु तेजो विरराजास्तमहीधरस्य मू ि। गलदुल्वणरक्तवद्धरागं गजचर्मेव विसारितं हरेण ॥ २६ ॥ संख्ययाव्ययासन्नादूराधिकसंख्याः संख्ये ।। २५ ।। दिङ्नामान्यन्तराले ॥ २६ ॥ उपदशान्यासन्नविंशानि परितोऽधिकाष्टादशान्यपि । भूषयांचकुर्भान्ति दिवं ज्योतींषि पुष्पाणीव क्षितिम् ॥ २६ ॥ द्वित्राः किमेते किमु पञ्चषाः पुरः पूर्वोत्तरा दिकिमु दक्षिणा परा । व्यक्तिर्निरुद्धे जगतीति तामसैर्न प्रावृषीवाम्बुकणावृतेऽभवत् ॥ २७ १. ‘मता' ख ३४ काव्यमाला । १. ‘प्रे गणे' ख. तत्र तेनेदमिति सरूपे ॥ २७ ॥ परितस्तिमिरं बिजूम्भमाणं दिवि सांध्यं च सहः कृतात्मलाभम् । घटनां समुपागते विरुद्धे विदधाते स्म कचाकचीव युद्धम् ॥ २८ ॥ तेन सहेति तुल्ययोगे ॥ २८ ॥ चार्थे द्वन्द्वः ॥ २९ ॥ अजसमाबद्धविकारशोर्भ सांध्यं महः साम्बुरुहं क्रमेण । सकोचमानीतमशेषमेव ध्वान्तेन मेघद्विरदासितेन ॥ २९ ॥ - ' उपसर्जनं पूर्वम् ॥ ३० ॥ कष्टश्रिताः प्राप्य तमोबिहंगास्तत्खण्डिताः संकुचिता नलिन्यः । आलोकितं लोकहितं प्रणष्टं कृत्वात्मना संपदि कस्य नापत् ॥ ३० ॥ राजदन्तादिषु परम् ॥ ३१ ॥ तम:प्रतानावृतदृष्टयोऽपि गन्धेन पुष्पमभवेन कृष्टाः । विमुच्य संमीलितमञ्जराशिमग्रेवैणं भृङ्गगणा विलीनाः ॥ ३१ ॥ ब्रन्त्रे घि ॥ ३२ । अजाद्यदन्तम् ॥ ३३ ॥ अल्पाः चन्तरम् ॥ ३४ ॥ रविदिनरहिते जगत्यमुष्मिन्नगनगदेहविरोधमादधानम् प्रलय इव जलं तमः प्रवृद्धं भवभवनादिविवेकमा()स्यदाशु ॥ ३२ ॥ ससमीविशेषणे बहुव्रीहौ ॥ ३५ ॥ निष्ठा ॥ ३६ ॥ तिमिरमतानविनिरुद्धदिघुखं गगनं परिस्फुरितारकाशतम् विलसदुर्जगतनुमेचकं बभा बुदरे मणि जलनिधिं व्यडम्बयत् ॥ ३३ ॥ ॥ ३७ ॥ अइयाहितं मन्दिरमाहिताग्रयः संप्राप्य हुत्वानलमुज्झितसुवः । आमृष्टधूमाविललोचनद्वयाः संध्याविरामे प्रतिनिर्गता द्विजाः ॥ ३४ ॥ कडाराः कर्मधारये ॥ ३८ ॥ - [२. अ० ३ पा० ६ स०] रावणार्जुनीयम् ३९ इति जगति विलोक्य प्रस्फुरचौरुतारा खलमिव तिमिरौघं नश्वरं जूम्भमाणम् । उद्यपिहितमूर्तेस्तेजसा शीतकान्तेः सुखमवहदिवाशा समितं वासवीया ॥ ३६ ॥ इति श्रीरावणार्जुनीये महाकाव्ये पूौपरपादे पञ्चमः सर्गः ॥ ५ ॥ द्वितीयाध्यायस्य तृतीयपादे षष्ठः सर्गः । अनभिहिते ॥ १ ॥ कर्मणि द्वितीया ॥ २ ॥ अन्तरा रेणयुत्ते ॥ ४ अथान्तरेणोद्यदनेकतारां धर्माधिपाशां दिशमुत्तरां च । उबाह् शीतांशुकरान्विदिश्यान्पूर्वोदयाद्रिः पलितायमानान् ॥ १ ॥ माची प्रतीचीं च दिशं हिमांशोस्तैथोत्तरा भानुमदुष्णमुक्तः । खे चन्द्रिकादृश्यत निःसरन्ती शनैः शनैर्देहभयादिवोष्णे ॥ २ ॥ कालाध्वनोरत्यन्तसंयोगे ॥ ५ ॥ चुक्रोश चक्राहयुगं त्रियामां शशाङ्कपादैरिव दद्यामानाम् । कुमुद्वतीसौरभकृष्टचित्ता भृङ्गा ययुः क्रोशमपि कणन्तः ॥ ३ ॥ अपवर्गे तृतीया ।। ६ ।। दिनेन या कान्तियुता परीता विमुच्य तामम्बुजिनीं प्रदोषे । कुमुद्वतीं भृङ्गगणाः प्रयाताः कार्याद्विना चाटु करो न कश्चित् ॥ ४ ॥ ससमीपञ्चम्यौ कारकमध्ये ॥ ७ ॥ प्राच्यां स्थितः शीतकरः करायैव्र्यद्योतयत्क्रोशशते दिगन्तान् । चन्द्रोदये लोकमनांसि कामः कापि स्थितः क्रोशशतादविध्यत् ॥ १ ॥ रथाङ्गनामा दयितां दिनान्ते दृष्ट्रा पुनर्दूक्ष्यति तां प्रभाते । चन्द्रावदाता दयितासहायैर्न मन्दभाग्यैः सुलभाः प्रदोषाः ॥ १ ॥ ज्योत्खाद्यलब्ध्वा शशिनं निशायां लब्ध्वा पुनः धोदिवसावसानात् । एवं लभेयाहमपि स्वकान्तमुत्केति काचिन्निजगाद दूतीम् ॥ ७ ॥ १. कडारादिगणे तु गौरशब्द उपलभ्यते. चारुशब्दो नष्ठो भवेत्. २. ‘तथान्तरा' इति पाठः प्रदीयते. ३. ‘विच' ख. कर्मप्रवचनीययुत्ते द्वितीया ।। ८ । तमांसि भिन्दन्मृदुभिः कंराप्रैरालोहितां विम्बरुचिं दधान शीतांशुरुद्यलुदयाद्रिशृङ्गमारुह्य सूर्याकृतिमन्वतिष्ठत् ॥ ८ ॥ यस्मादधिकं यस्य चेश्वरवचनं तत्र ससमी ॥ ९ ॥ सविभ्रमा नर्तितलोचनाब्जा पुनः कामिजनैर्विलोक्य । पुनः शद्वेति मेने ववृतात्मगवैरुपेन्दुविम्वे दयिताननश्रीः ॥ ९ ॥ आविर्भवन्मण्डलबद्धशोभे विसारितेजःपरिपूरिताशे । तारा बभूवुर्दिवमीयुषीन्दैौ प्रजाः पृथिव्यामधिराजनीव ॥ १० ॥ पञ्चम्यपाङ्परिभिः ॥ १० ॥ अपाभ्रमध्यात्मसृतेन्दुकान्तिः कान्तिः सुमेरोः परिपर्युपान्तात् आरोधसंक्षोभमुवाह सिन्धुः सैमुलसच्छीकरमुक्तमुक्तः ॥ ॥ ११ च यस्मात् ॥ ११ सरोजिनीतः प्रतिवीक्ष्य भृङ्गः कुमुद्वतीमाप विकासभाजम् । विना कृतस्य प्रियया हि मैन्ये विनोद्यते तत्सदृशेन चेतः ॥ १२ ॥ दूत्या प्रियायाः समुपेत्य कश्चिन्निवेदिते मूर्छति चन्द्रधामि । एमीति तस्यै संदेशकात्संप्रति यच्छति १३ ॥ संदेशकमेव स्म ॥ उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीयान्नेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥ (वा०) अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि । (वा०) उपर्युपर्यम्बरमिन्दुरायन्नयत्यधोधो नु तमांसि पृथ्वीम् । ज्योला विकीर्णान्परितो दिगन्तान्कान्ताजनं काप्यभितो बभूव ॥१४॥ धिक्त्वां न यातासि सखि प्रियार्थ हा मां कथं यास्यति मे त्रियामा । धृतेषुरास्ते समयात्मभूमी काचिज्जगादेति समाकुला स्त्री ॥ १५ ॥ गत्यर्थकर्मणि द्वितीयाचतुथ्य चेष्टायामनध्वनि ॥१२ त्यक्त्वोदयाद्रिं गगनाय चन्द्रो दत्वानुरागं न ययौ जनाय । जनोऽपि शीशं प्रतिपन्नभूषः मियालयं स त्वरितं जगाम ॥ १६ ॥ २. ‘मध्ये' कः

[३ अ० ३ पा०६ स०] रावणार्जुनीयम् ३७ चतुर्थी संप्रदाने ॥ १३ ॥ आलोकमिन्दुः प्रददौ जनाय जनोऽपि गन्तुं रतये खचेतः । मानाय नारीजनताप्यदत्त तोयं शशाङ्कद्युतिदर्शिताध्वा ॥ १७ ॥ 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः ॥ १४ । तुम थर्थाच भाववचनात् ॥ १५ ॥ केान्ताय यामीति जगाद दूती काचिद्विलोक्येन्दुमपेतपङ्कम् । विमुच्य मानं रतये प्रतस्थे विलासिनी दूतिकया मैहत्या ॥ १८ ॥ नम:खस्तिखाहास्वधालंवषट्योगाच ॥ १६ ॥ नमोऽस्तु चन्द्राय चिराय तस्मै खं कुर्वता येन हतान्धकारम् । प्रियोपभोगप्रमदेन चक्रे स्वस्ति प्रकामं प्रमदाजनाय ॥ १९ ॥ स्वाहाग्रये येन कृतं चिराय स्वधा पितृभ्यश्च जनेन मन्ये । वषट् च रुद्राय सुखं लभन्ते चन्द्रोदयं ते दयितासहायाः ॥ २० ॥ अलं प्रदोषः प्रियसंगमाय मानक्षयायावहितश्च चन्द्रः । एतद्वयं प्रेक्ष्य सखि प्रियाय प्रयाहि मे काचिदुवाच दूतीम् ॥ २१ ॥ मन्यकर्मण्यनादरे विभाषाप्राणिषु ।। १७ ।। ध्वान्तं तृणे व्योमनि मन्यमानं चन्द्रं समासाद्य जनं प्रियं च । शद्वेऽभ्यमन्यन्त विवृद्धतोषा वियोगदुःखानि तृणानि नार्यः ॥ २२ ॥ कापि संपद्यमाने च ॥ (वा०) प्रकृत्यादिभ्य उपसं ख्यानम् ॥ (चा०) पानं मदाय प्रमदाजनानां प्राकल्पतापीतमपि प्रसह्य । आखाद्य दत्तं प्रतिपक्षदृष्टं तत्र प्रकृत्या चतुरेण पत्या ॥ २३ ॥ कर्तृकरणयोस्तृतीया ॥१८॥ सहयुत्तेऽप्रधाने ॥१९॥ मृगाधिपेनेव शशाङ्कभाजा मुक्त्वोदयाद्रिं तिमिरे भचक्रम् । करैर्नखाप्रैरिव भिद्यमानं सकाचवमागात्सह पुष्करेण ॥ २४ ॥ येनाङ्गविकारः ॥ २० ॥ इत्थंभूतलक्षणे ॥ २१ ॥ १. ‘सहान्या' ख. २. ‘तृणाय' इति भवेत्.

३८

पादेन वा पङ्गरचेष्टवृत्तिश्चन्द्रोदयेऽप्यास्त विहंगसंघः । कुमुद्वती संददृशे द्विरेफैर्विकासवद्भिः कुमुदैः सरस्था ॥ २६ ॥ संज्ञोऽन्यतरस्यां कर्मणि ॥ २२ ॥ अम्भोजिन्या सौरभामोदभाजा संजानीते भृङ्गमाला स्म दूरात् । ध्वान्तानीलां तां पुरा खे पतन्तीं संजानीते मन्द्रलापेन लोकः ॥२१॥ हेतौ ॥ २३ ॥ हंसा विभिन्नेन समा वसन्तः पद्माकरं फेनचयाबदाताः । विशुद्धचन्द्रांशुसमावृताङ्गा जाता रजन्या परिमार्गणीयाः ॥ २७ ॥ अकर्तणे पञ्चमी ॥ २४ । भृङ्गः शशाङ्कागमबद्धबोधं गन्धेन बुद्धा कुमुदं पिपासुः । निःखः शताद्रद्ध ॥ २८ विभाषा गुणेऽस्त्रियाम् ॥ २५ गृहीतमानाप्युपकान्तमन्या खयं प्रयान्ती परिमुक्तधैर्या निषेधवाग्वागुरयैत्य सख्या जाडयेन रुद्धा हरिणीव काचित् ॥ २९ ॥ | वियोगमाराचिततानवाङ्गी शल्यायमानान्दधती निजासून जाड्याद्विमुक्ता दयितेन काचिचन्द्रावभासं दहनीयति स्म ॥ ३० ॥ षष्ठी हेतुप्रयोगे ॥ २६ कान्तस्य हेतोर्गुहदेहभूषां मुहुर्मुहुश्चक्ररुदीक्षमाणाः । जनप्रियाराधनबद्धयले दुःखे हि खेदो लभतेऽवकाशम् ॥ ३१ ॥ सर्वनान्नस्तृतीया च ॥ २७ ॥ स कस्य हेतोः सखि नागतोऽद्य त्वं हेतुना केन चिरादुपेता । काचिज्जगादेति धृताभ्यसूयं क नाम न प्रेम करोति शङ्काम् ॥ ३१ ॥ मयूखजालेन हिमांशुविम्वादुपेयुषा वर्धितमन्मथेच्छः । रतोपभोगप्रवणैकचेता गृहे गृहेऽजायत कामिलोकः ॥ ३३ ॥ [३ अ० ३ पा० ६ स०] म् ।। अन्यारादितरतेंदिक्छब्दात्तरपदाजाहियुत्ते २९ नान्यो रिपोर्यस्तपति प्रकाममारादिवागत्य दिवः शशी ताम् । ऋते गमात्ते गमितेतरेण मृत्योव्र्यथां मा मदनेन विद्धि ॥ ३४ ॥ तन्मृत्युतः प्राकथितं मयास्याः स दक्षिणस्थे न तु दक्षिणाहि । सह मया न मियमुक्तमत्र सख्यागता मे ननु साक्षिणीयम् ॥ ३५ ॥ मृषा'मयोक्तं यदि मन्यसे त्वं पश्याशु मे दक्षिणतस्ततोऽसून । तामङ्गलीनामुपदर्शयन्ती सख्याः पतिं कांचिदवोचदित्थम् ॥ ३६ ॥ षष्ठ्यतसर्थप्रत्ययेन ॥ ३० ॥ ज्योत्स्रोपरिष्टाद्रवनस्य कान्ता तथापि नष्टस्तमसीव मेऽसौ । उत्तेति सख्याशु मुमोह काचिज्जनो विदाही परिहास एव ॥ ३७ ॥ एनपा द्वितीया ॥ ३१ ॥ उपर्यनल्पा भवनस्य कीर्णा चन्द्रद्युतिः केतकरेणुशुम्रा । लोकस्य रेजे रतये गृहाणि सा दक्षिणेनाशु तथोत्तरेण ॥ ३८ ॥ पृथग्विनानानाभिस्तृतीयान्यतरस्याम् ॥ ३२ ॥ विनापि चन्द्रेण विनापि धैर्यान्नार्यो ययुर्या वसतिं प्रियाणाम् । ताः प्राप्य चन्द्रं स्मरदत्तधैर्या यातीर्नरोढुं विधिरप्यनीशः ॥ ३९ ॥ दुनोति चन्द्रात्पृथगप्यनङ्गस्तां चन्द्रयुक्तः किमु संहितेषुः । पृथक्त्वया जीवति साद्य दुःखं सखेति कश्धिजगदे मियायाः ॥ ४० ॥ नानापि वहेर्दहतीति चन्द्रश्चन्द्रेण नानापि पुनः स कान्तः । प्रह्मादहेतुः सखि याहि तेन प्रोवाच काचित्प्रमदेति दूतीम् ॥ ४१ ॥ करणे च स्तोकाल्पकृच्छकतिपयस्यासत्त्ववचनस्य ३३ कृच्छादवाप्त दिवसावसाने कृच्छेण मुक्ता विरहव्यथाभिः । ननन्द नारी पतिमीक्षमाणा सुखं जनस्य प्रियलाभमात्रम् ॥ ४२ ॥ स्तोकेन रुष्टा दयिताय नारी स्तोकादुपेता पुनरेव तोषम् । करोति चेष्टा जनतोपहास्याः प्रेम्णा ग्रहेणेव जनो गृहीतः ॥ ४३ ॥ १. ‘स्रा' इति पाठः प्रतीयते. २. ‘स्ते' इति भवेत्, ४० दूरान्तिकाथैः षष्टयन्यतरस्या म् ॥ ३४ ।। दूरं गृहस्य मियमीक्षमाणा ननन्द नारी प्रमदेन काचित् । दूरं तथासौ भवनाच कान्तां तुल्योऽनुरागो हि पदं स्मरस्य ॥ ४४ ॥ अन्तिकं परिजनात्सखीजनं संदिदेश दयिताय कामिनी । * सद्मनः स्वयमुपेतमन्तिकं वीक्ष्य तं प्रमदमाप सा हियम् । दूरान्तिकार्थेभ्यो द्वितीया च ॥ ३५ ॥ दूरात्प्रियेण प्रमदोपगूढा स्तनोपपीडं परितोषमाप । एतावदेवेच्छति कामिलोकश्चित्तप्रिया यत्कुरुते प्रियाणि ॥ ४५ ॥ कलङ्कमिन्दाववलोक्य कश्चित्प्रियामुखं चाच्छकपोलटकान्ति । दूरं स मेनेऽभ्यधिकं ततस्तदुणान्तरज्ञे न हि पक्षपातः ॥ ४६ ॥ ससम्यधिकरणे च ।। ३६ ॥ अास्ते मियावत्मनि संमुखीनां मृत्यु भवन्तं च निरीक्षमाणा । दूरे भवानन्तिक एव सोऽस्या यत्तेऽक्षमं तत्कुरु काचिदूचे ॥ ४७ ॥ यस्य च भावेन भावलक्षणम् ॥ ३७ ॥ संध्यागमे या दयितस्य याता सैकाकिनी तद्विरतावुपैति । नीतोऽन्यया नेच्छति किं न दृष्टश्चक्रे वितर्कानिति वीक्ष्य काचित् ॥४८ ॥| षष्ठी चानादरे ॥ ३८ ॥ नार्या रुदत्याः प्रययौ रुषान्यः सख्यां नतायामपि नैव तस्थौ । कृतः प्रियेण प्रणयस्य भङ्गः खल्पोऽपि कोपं कुरुतेऽतिमात्रम् ॥ ४९ ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च॥३९ स्वामी स कायस्य न केवलं मे स्वामी स एको न तु जीवितेऽपि । कायें गतः कोपमथाप्यकायें गच्छानयैनं सखि किं विचारैः ॥ ६० ॥ किं नेश्वरं पश्यसि शीतभासं मां निर्दहन्तं नलिनीमिवेन्दुम् । विध्यन्तमेनं मृगयुं मृगीं वा सखीश्वरं पुष्पशरेषु कामम् ॥ ११ ॥ तमानयेऽहाधिपतिं मयि त्वं यन्नात्मनश्चाधिपतिर्न कुर्यात् । रूपेण दायादमिव स्मरस्य श्रियापि दायादमिवोडुनाथे ॥ १२ ॥ १. ‘खिन्न' क. २. ‘शीतभासाम्’ इति भवेत्,

[२ अ० ३ पा० ६ स०] रावणार्जुनीयम् ४१ प्रभुर्यथासौ मयि तद्वदैनं त्वमानयन्तीह भव प्रभुमें स एव साक्षी मयि वलभत्वे साक्षी च मे विद्धययमन्तरात्मा । १३ ॥ भूयः करिष्यामि न तस्य मानं नन्वत्र कार्ये प्रतिभूर्मयि त्वम् तथौपि किं चिन्तयसि प्रयाहि त्वया समानः प्रतिभूः कुतो मे ॥ १४ ॥ चित्ते प्रसूतेन मनोभुवाहं नये व्यथां कामपि दुर्निवाराम् । इंन्दोः प्रसूतैश्च मयूखपातैस्रायस्व मामानयनेन तस्य ॥ १६ ॥ शक्तासि नैका यदि तत्र यातुं प्रयाम्यहं तेऽद्य ततो द्वितीया । कांचिहुवाणां सहसैत्य कामी तिष्ठत्व(त्वि)यं याम्यहमित्युवाच ॥ ६६ ॥ आयुक्तकुशलाभ्यां चासेवायाम् ॥ ४० () आयुक्तमेनामधुना स्वकान्तमायुक्तमन्यासु रतोपभोगे तदिच्छया धीरमतां वरौ ते काम्याशयज्ञा हि हरन्ति नार्यः ॥ ५७ ॥ मानापनोदे कुशलेन पत्या नारी सचेतीक्रियमाणदेहा । कान्ता स्वदृत्तेः कुशला बभूव कोपः कुतश्चाटु विचक्षणेषु ॥ १८ ॥ यत्तश्च निधोरणम् ॥ ४१ ॥ लब्ध्वा युवानो विहतान्धकारां निशां निशानां परमां सचन्द्राम् । सुहृत्समेता रमयांबभूधुः सयौवनाः स्रीः सुमनोरमायाः ॥ ६९ पञ्चमी विभत्ते ।। ४२ ।। आस्वाद्य दत्तां दयिताः स्वकान्तैः सुरां मधुभ्योऽपि विशेषहृत्याम् जहुः प्रियाणां हृदयानि पीत्वा मदोऽपि दोषानपि संवृणोति ॥ ६० ॥ साधुनिपुणाभ्यामचर्चायां ससम्यप्रतेः ॥ ४३ ॥ यथारैतौ साधुरलं नरेषु तथारैतान्ते निपुणा बभूव अकृत्रिमखेहरता हि नार्यस्तुल्योपचाराः सततं भवन्ति ॥ ६१ ॥ प्रसितोत्सुकाभ्यां तृतीया च ॥ ४४ ॥ पानेषु कांश्धित्मसृ(सि)तान्सकान्तान्गोष्ठीभिरन्यान्गुणवत्कथाभिः । चित्तानुवर्तीव सुहृत्समेतांश्चकार लोकानिति शीतरश्मिः ॥ ६२ आयुक्तमेतं मधुन-' इति भवेत्, २-३. 'ग' ख. ४२ [२ अ०३ पा० ६ स०] ४३ मियागतावुत्सुकया कयाचिद्वि(द्य)लोक्यता चञ्चलचक्षुषाध्वा । पणते हि वणिग्या धनानां व्यवहरते मदनस्तथा शराणाम् । प्रसादनैरुत्सुकयान्ययेन्दं दृष्टा स्थितं मानयुजातिदुःखम् ॥ ६३ ॥ हृदयानि वियोगिनां ग्रहीतुं नायातः सखि किं प्रियो ममाद्य ॥ ७१ ॥ नक्षत्रे च लुपि ॥ ४६ ॥ दिवस्तदर्थस्य ।। ५८ । ि शीत्रं गृहीत्वा बहुवलभं मे निर्विन्नमेवं यदुपागतासि । मनौसि रलप्रतिमानि मानिनां वियोगिनां चाशु जिघृक्षुरादृतः । पुष्येण किं पैथसमत्सियाता सहासमुत्तेति सखी कयाचित् ॥ ६४ ॥ मयूखवित्तस्य हिमांशुवाणिजश्चिराय दीव्यत्ययमुलसत्करः ॥ ७२ ॥ षष्ठी शेषे ॥ ५० ॥ ज्ञोऽविदर्थस्य करणे ॥ ५१ ॥ कृत्वोर्थप्रयोगे कालेऽधिकरणे ॥ ६४ ॥ पादा हिमांशोर्ललितं वधूनां गन्धः स्रजां सत्सुहृदां च गोष्ठयः । सखि तं प्रियमानयाद्य रात्रेः शतकृत्वः प्रणिपत्यमानयासी: () एकैकमप्येषु स(म)हं वितेने कः संहतानां पुनरति मछः ॥ ६६ ॥ इति चन्द्रकरोपनीतापा प्रमदोचे वचनं चिराय दूतीम् ॥ ७३ ॥ अधीगर्थद्येशां कर्मणि ॥ ५२ ॥ कर्तृकर्मणोः कृति ॥ ६५ ॥ मध्ये निशान्तस्य परा पुरंधी वियोगिनी वीक्ष्य शशाङ्कबिम्बम् । मुखस्य दाता विपदामपासकः स यत्र कान्तः सखि तत्र याम्यहम् । कदाचिर्दष्ट द्रवतामसूनां दुनोति रम्यं हि विना प्रियेण ॥ ६६ ममेह नैवासिकयास्ति कारणं कयाचिदूचेऽवलया सखीजनः ॥ ७४ ॥ त्वं यद्यमूनां दयसे ततो मे प्रयाहि तं कान्तमिहानयाशु । उभयप्राप्तौ कर्मणि ।। ६६ ।। चन्द्रातपो धक्ष्यति मां न यावत्काचिज्जगादेति सखीं सखेदम् ॥ ६७ ॥ आश्चर्यमेवाद्य गतस्य रोषो दूत्यापि तस्यानयनं प्रियस्य । कृञ्जः प्रतियत्रे ॥ ५३ इति बुबाणां प्रथमागतोऽन्यः श्रुत्वाङ्गनामाशु समालिलिङ्ग ७५ उपागते प्रेयसि धाम सायं स्रजां मधूनां च विलेपनानाम् । अकाकारयोः प्रयोगे प्रतिषेधो नेति वक्तव्यम्, समाधिनोपस्कुरुते स्म लोकः किं तेन यन्नोपहितं प्रियस्य ॥ ६८ ॥ शेषे विभाषा ॥ (वा०) रुजाथाना भाववचनानामज्वरे नाथः ॥ ६५ ॥ जासिनिप्रहणनाटक्राथपिषां हिंसा ५४ ॥ आशिषि | | विभेदिकेन्दोस्तमसां प्रकामं यथा यथाजायत दिझुखेषु । तथा तथाभूजनमानसानां मनोभवस्यास्खलिता विभित्सा ॥ ७६ ॥ याम् ।। ५६ रुजत्यदंशुर्मम शीतरश्मिः किं नाथसे मेऽद्य शिवस्य न त्वम् । क्तस्य च वर्तमाने ॥६७॥ अधिकरणवाचिनश्च ॥६८॥ परं ममोजासयति स्मरोऽपि मन्मानसस्य प्रेणिहन्ति सद्यः ॥ ६९ ॥ तत्राचितं मानमभूज्जनानां तथासितं व्योमनि शीतभासः । मद्वीरतायाः प्रपिनष्टि पापात् स्मरो मम क्राथयतीद्धवाणः । तथैव निन्यं विरहाकुलानां रम्यं न सर्वस्य रतिं विधत्ते ॥ ७७ ॥ कुरु प्रियं तं प्रियमानयन्ती काचिद्वयस्यामिति योषिदूचे ॥ ७० ॥ न लोकाव्यनिष्ठाखलर्थतृनाम् ॥ ६९ ॥ व्यवहृपणो: समर्थयोः ॥ ५७ परिभ्रमन्नम्बरमध्यमिन्दुः कृत्वा जगदूरमपान्धकारम् । आगामुकं कान्तिचयं() मुमोच यियासुरस्ताद्रिशिरः क्रमेण ॥७८॥ १. ‘पायसमत्सि यात्री' इति भवेत्, ‘पुष्येण पायसमश्नीयात्' इति काशिकाया यामुदाहृतत्वात्. २. एतत्सूत्रोदाहरणपणं नोपलभ्यते. ३. ‘निप्रहण इति संघातविष्ट * १. एतत्सूत्रोदाहरणं खयमूहनीयम् . २. ‘निशीथभासः’ इति पाठो भवेत्, “निशी हीतविपर्यस्तग्रहणम्' इति काशिका. • थस्तु रात्रिमात्रार्धरात्रयोः' इति मे “निशीथ'शब्दस्य रात्रिमात्रवाचकत्वस्य दृष्टत्वातू. ४४ काव्यमाला । या दुष्करान्येन जगद्विभूतिस्तामिन्दुरुद्यन्कृतवानशेषम् । कान्ताप्रियाणीति तथास्तमागाद्विधेर्विचेष्टा ह्यगुणान्तरज्ञा ॥ ७९ ॥ अकेनोर्भविष्यदाधमण्र्ययो प्रभातकाले खगृहाणि यायिकाः समुत्थितास्तूर्यरवेण योषितः । पुरोधसे भूमिपतिद्विजन्मने धनानि दायी हुतहव्यवाहनः ॥ ८० ॥ कृत्यानां कर्तरि वा ॥ ७१ ॥ गन्तव्यं तव सखि मत्प्रियस्य गेहं यातव्यं किमुत मयापि चिन्तयेदम् । इत्यूचे युवतिरचिन्तितक्षपान्ता नाकालः प्रियजनसंगमस्य कश्चित् ॥ ८१ ॥ तुल्यार्थेरतुलोपमाश्यां तृतीयान्यतरस्याम् ॥ ७२ ॥ सुप्तोत्थिताः प्रविकसन्नयनारविन्दा काश्चित्समा युवतयो नलिनीभिरासन् । काश्चित्प्रभातसमये च कुमुद्वतीनाम् ॥ ८२ ॥ हितैः७३ आयुष्यमस्तु नृपतेः स्वजनाय चास्य भृत्यव्रजस्य कुशलं सुहृदे च भूयात् । अन्तःपुरस्य सुखमेव चिराय चास्तां प्रातर्द्धिजा जगदुरित्थमुपेत्य भूपम् ॥ ८३ ॥ हितमविरतमुचैः कुर्वतः कीर्णकीर्तेः परमहितजनानामागर्ति चागतानाम् । सुरतचतुरनारीहारिसंभोगभाज परिणतिमिति रात्रिस्तस्य भूपस्य भेजे ॥ ८४ ॥ इति श्रीरावणार्जुनीये महाकाव्ये अनभिहिताद्वितीयाध्यायतृतीय)पादे पष्ठः सर्गः ॥ ६ ॥ [२ अ० ४ पा०७ स०] रावणार्जुनीयम् ४९ सप्तमः सर्ग द्विगुरेकवचनम् ॥ १ प्रातः पुनरसौ राजा शतराजीवराजितः ।

  • शतराज्यस्य पुण्यापां नर्मदामगात् ॥ १

विजेता द्वन्द्रश्च प्राणितृर्यसेनाङ्गानाम् ॥ २ २ ॥ अत्रान्तरे दशग्रीवस्त्रिलोकीजयगर्वित विकरालं शिरोग्रीवं वहद्भिः परिवारितः ॥ २ ॥ मार्दङ्गिकपाणविकं गदापरिघपट्टिशम् । दधानं राक्षससभं विवेश सचिवैः सह ॥ ३ ॥ अनुवादे चरणानाम् ॥ ३ ॥ उदगात्कटकालापं प्रत्यष्टात्कठकौथुमम् । येषां यज्ञे द्विजातीनां तद्विघातिभिरन्वितम् ॥ ४ ॥ अध्वर्युक्रतुरनपुंसकम् ॥ ४ ॥ अध्ययनतोऽविप्रकृ टाख्यानाम् ॥ ५ ॥ पौण्डरीकातिरात्रस्य विचारपटुभिर्तृतम् पदकक्रमकेणापि मानुषामिषभोजिना ॥ ५ ॥ ततो वीरोपलम्भैकव्यापारावृतमानसम् । प्रविष्ट प्रविवेशास्य तत्सदश्चारमण्डलम् ॥ ६ ॥ जातिरप्राणिनाम् ।। ६ । विशिष्टलिङ्गो नदीदेशो ऽग्रामाः ॥ ७ ॥ नुद्वैरावतमुत्तीर्य गत्वा दाभिसारकम् धानाशष्कुलि संत्यज्य प्राणिमांसकृताशनम् ॥ ७ ॥ [अंत्र पत्रमेकं पतितम्।] द्वितीयाटौस्खेनः ॥ ३४ ॥ पश्यैतमीश्वरं गत्वा मानैनं सुहृदं कृथाः । सुहृदैतेन को दुःखी सुखी वैनेन कोऽरिणा ॥ ८ ।। १. ‘उष्यैरावतीपूत्तीर्य' इति भवेत्. २. द्वितीयपुस्तकेऽप्येवमेव. न ज्ञायते कति

  • श्रेका अत्र त्रुटिता इति. ४६

काव्यमाला । बाहू करिकराकारौ तस्य यौ तौ क्षमापतेः । सहस्रता रणो क्षिप्रमेनयोरेव जायते ॥ •** आर्धधातुके ॥ ३५॥ अदो जग्धिल्यैसेि किति ॥३६॥ प्राजग्ध्यैव जगत्कृत्रुं स्थातुकामो दशानन जग्धवानधरं दन्तैः श्रुत्वा तं चारतो नृपम् ॥ १० लुङसनोर्घस्ल ॥ ३७ ॥ घञ्पोश्च ॥ ३८ ॥ . जिघत्सावानपि क्रोधान्नाघसत्किचिदाहृताम् । अरातितृणघासेषु समाश्धस्य स्थिता मति ॥ •९" लिट्यन्यतरस्याम् ॥ ४० ॥ जघासेव दृशा पश्यन्निति श्रुत्वा रिपुं प्रभुः । नादुः कथंचिदास्यानि बाहुंस्तस्य युगायतान् ॥ • ५" वेष्मो वयिः ॥ ४१ ॥ नीतितन्त्रं ततः प्राप्य बुद्धिसूत्रेण वाक्पटम् उवाय सारणस्तस्य वौ नम्रस्तथा शुकः ॥ १३॥ हनो वध लिङि ॥ ४२ ॥ लुङि च ॥ ४३ ॥ यं भृत्योऽपि रिपुं वध्यान् मावधीखतं खयं विभो । अन्धकारं करव्रातः किं रवेर्न निरस्यति ॥ ४॥ अात्मनेपदेष्वन्यतरस्याम् ॥ ४४ ॥ मावधिष्ठ भवान्पाणीमाहतोरुं रुषात्मनः । कियन्तं यलमाधत्ते जिघांसुः शशकं हरि ॥४५ इणो गा लुङि ॥ ४५ ॥ णौ गमिरयोधने ॥ ४६ ॥ सनि च ।। ४७ मागास्तत्र खयं वीर गमयान्यं निशाचरम् । का वा जिगमिषा खाने तव तत्र महात्मनः ॥९६॥ इङश्च ॥ ४८ ॥ गाडू लिटेि ॥ ४९ ॥ रावणस्य जना यातुराशिषो विजिगांसत स्तुतिं चरित्रसंबन्धात्तथाधिजगिरे पुरे ॥ ९१०॥ [१ अ० ४ पा० ७ स० रावणार्जुनीयम् विभाषा लुडूलङोः ॥ ५० ॥ योऽध्यगीष्ट द्विजो वेदान् विद्वानध्यैष्ट चागमान् । न तावाचद्युधे गच्छन् साधुद्वेषी दशाननः १८ ।। " - यद्यध्यैष्यत नामायं नाध्यगीष्यत वा श्रुतिम् । राक्षसस्य ततो वृत्तमभविष्यन्न कीदृशम् ॥ १ ॥ पौ च संश्चङोः ॥ ५१ ॥ तत्प्रयाणपटहप्रतिशब्दैरध्यजीगमदिवाशु दिगन्तान् । प्राध्वनश्ध पुरि विप्रगजानामाक्षिपन्नधिजिगापयिषां सः ॥ ॥ २०॥ अस्तेर्भूः ॥ ५२ ॥ बुवो वचिः ॥ ५३ ॥ चक्षिङः ख्याञ्जन् ॥ ५४ ॥ भवितव्यमनालोक्य वक्तभिः सह रावणः । आख्यातृणां प्रियं कृत्वा गन्तुं सस्मार पुष्पकम् ॥ २५ तमर्जुनमहं हन्मि मत्तोऽसौ न बिभेति यः । इति निश्चित्य चित्तेन त्वरयागाद्दशाननः ॥ ५८. सैन्यमास्थात्परो मार्गमदादमै घनत्रजः । घमाम्भोऽपान्मरुत्तस्य शुभश्चाभूद्दिवाकरः ॥ २३ ॥ विभाषा घाधेट्शाच्छास ७८ ॥ आघ्रादसौ शुभं गन्धं चाटुकारानिलाहृतम् । यमाघ्रासीदलित्रातः पुष्पकामोदवाहनः ॥ ४ ॥ यदायपुष्पकालाम्बपुष्पमालालय मधु । अधासीन्मधुहृत्पङ्गिरच्छासीदात्मनस्तृषम् ॥ 2.५ ।। अधाद्यो जलदबातः सोऽच्छाद्वर्ष जगतृषम् ॥ 25 । ४७

  • १.इतः प्राक् लौकिकोदाहरणानि सूत्राण्यपि नोदाहृतानि, अतो न ज्ञायते ग्रन्थकव
  • न निर्मितानि पश्चाश्रुटितानि वा . ४८

काव्यमाला । यानुवेगानिलः सर्पन्नथासाद्यो दुमावलीम् । सा पतन्ती निजच्छायामवासासीत्पतत्फला । । तनादिभ्यस्तथासोः ॥ ७९ ॥ अतताम्भोदगम्भीरं यं सेनापटहध्वनिम् । सोऽब्रवीदिति वातेन मा तथा समरं हसन् ॥२ • । अतनिष्ट मदसावं गजता यत्र तामिव(१) । मातिमात्रै तनिष्ठारत्वं भृङ्गालीति न तैर्जगौ(१) ॥८४ । आमः ॥ ८१ । अव्ययादाप्सुपः ॥ ८२ ॥ नाव्ययी. भावाद्तोऽम्त्वपञ्चम्याः ॥ ८३ ईक्षांचक्रे प्रभुः सेनां यत्र नागा मदोत्कटाः । उपमेघपर्थ याताः संत्यज्योपवनक्षितिम् ॥ ३० ॥ तृतीयाससम्योर्बहुलम् ॥ ८४ उपमेयपथेनासौ गच्छन्ती रुद्धभास्करा । अकालदुर्दैनाटोपमुपलोकं समादधे लुटः प्रथमस्य डारौरसः ॥ ८५ ॥ गन्तासाविति मदमन्थरं कदेभो नेतारौ कथमरमश्धकौ रथं ते । गन्तारः कथमिह वल्गणेने)रता ये सेनानीरिति निजगौ जनं त्वरावान्॥ पटुपवननिपातप्रस्तुतानेकभङ्गा दिवमिव हिमभासा वर्जितामर्जुनेन दुतमथ पुरमापत्सा चमू रावणीया ॥ ५ ।। ईति रावणार्जुनीये महाकाव्ये द्विगुरेकवचन(द्वितीयाध्यायचतुर्थ)पादे सप्तमः सर्गः॥८॥ तृतीयाध्यायप्रथमपादोदाहरणभूतोऽष्मः सर्गः । ततः पुरी पूर्णमनोरथेन क्षणं दशास्येन दिवि स्थितेन । व्यलोक्यता चञ्चललोचनेन त्रैलोक्यसंपत्समवाप ॥ रम्या ॥ १ [३ अ० १ पा०८ स०] रावणार्जुनीयम् ४९ प्रत्ययः ॥ १ ॥ परश्च ॥ २ ॥ गुसिज्किज्ञयः सन् ॥ १५ ॥ जुगुप्सितो यत्र न कश्चिदासीत्सर्वस्तितिक्षासमवेतचेताः । चिकित्सकः पापमहागदानां नित्यं जनः स्वामितानुवर्ती ॥ २ ॥ मान्वधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ॥ ६ ॥ मीमांसितो यत्र जनेन नार्थो दीदांसता तत्र धनेन तृष्णाम् । ीभत्सचितैर्न जनैर्युता या शीशांसता खैणजनेन गुप्ता ॥ ३ ॥ धातोः कर्मण: समानकर्तृकादिच्छाय वा ॥ ७ ॥ | सुप आत्मनः क्यच ॥ ८ ॥ काम्यच ॥ ९ । उपमाना दाचारे ॥ १० ॥ थियक्षता विप्रजनेन नित्यं स्वर्गीयता सेव्यतयातिरम्या । गुप्तार्जुनेनाह्वकाम्यता च मित्रीयतारिं नतमभ्युपेतम् ॥ ४ ॥ कर्तुः कयडू सलोपश्च ॥ ११ ॥ अप्सरायमाणनारीका शक्रायमाणेशरक्षिता । पैपस्य मानलावण्यां वेच्या नदीसंहतिं दधौ ॥ ६ ॥ सितालशुरुआणि जलानि यस्यां पयायमानान्यवहन्त वाप्यः । भूभृत्सदाचारनिरस्यमानं कालेयमौजायत नो बलं च ॥ ६ ॥ भृशादिभ्यो भुव्यच्वेलपश्च हलः ॥ १२॥ लोहिता दिडाज्भ्यः क्यष ॥ १३ ॥ पटपटायमानकेतुपटैः शीघ्रायमाणानिलेरितै तपनतापितेव पुरा चौर्वीज्यते सर्वदाथ या ॥ ७ ॥ लोहितायति स्म यद्वारि खाताङ्गनादेहकुमै लोहितायतेऽरुणपत्रैश्च कस्योन्मनायां न संदधे ॥ ८ ॥ कष्टाय क्रमणे ॥ १४ ॥ कर्मणो रोमन्थतपोभ्यां च तिचरोः ॥ १५ ॥ बाष्पोष्मभ्यामुद्धमने ॥ १६ ॥ रक्षता सिंहादिहिंस्रगणान्कष्टायमानान्महीभुजा । • यत्र रोमन्थायमानाभिगोभिः सहासते स्म मृगाः ॥ ९ ॥ ‘पयस्यमानलावण्यां वीच्या’ इति भवेत्। १० काव्यमाला । तपस्यतां रक्षणमादधानैस्तेजोभिरीशस्य परिस्फुरद्भिः । ऊष्मायमाणा इव यठप्रतोली शक्तो न कश्चिद्विषतां प्रवेष्टुम् ॥१०॥ अङ्गारपूर्णा इव लोहिताजैधूमैरिवोपर्यलिभिभ्रमद्भि बाष्पायमाणा इव वैरिवगैर्न लक्षिता यत्परिखा कदाचित् ॥ ११॥ शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणे ॥ १७ ॥ मेघायमानैः सुरधूपधूमैः शब्दायमानैः पटहैश्च मन्दैः । विडम्बयन्तीव बभौ सगजै या प्रावृषं नर्तितबहिँवृन्दाम् ॥ १२ ॥ वातायनोत्थागुरुधूमचकैरभ्रायमाणैः सुरभीकृताशा वैरायमाणैर्बलिनां भटैर्या युक्ता तथाजौ कलहायमाना ॥ १३ ॥ सुखादिभ्यः कर्तृवेदनायाम् ॥ १८ ॥ नमोवरिवञ्चि ऋङः क्यच ॥ १९ ॥ पुच्छभाण्डचीवराणिङ् ॥ २० ॥ सुखायमानेन जनेन युक्ता दुःखायमानस्य न यत्र ढौकः । चित्रीयते या स्म गुणैरुदारैरुपागता गाममरावतीव पुरा नमस्यत्यमरानजर्स गुरुद्विजातीन्वरिवस्यति । स्म । भिक्षु च संचीवरयानुषतं प्राचीजनो यत्र समाधियुक्तः ॥ १६ ॥ वेलां पयोधेरिव कीटर्मुक्ता प्रवालशङ्गामलहेमपुञ्जान् । प्रविश्य ‘बेथी वणिजां समूहाः संभाण्डयन्ते स्म चिराय तस्याम् ११ उद्भतबालव्यजनाग्रभाजा प्रातध्वजिन्यैव महीपतीनाम् गवां समित्या परिनिष्पतन्त्या रेजे सदोस्पुच्छयमानया , या ॥ १७ ॥ 'तं वीक्ष्य संजातरुषा बभाषे दशाननेनानुतदृष्टिनेति । शिरांसि निक्षिप्य पुरोऽहमस्याः सालं किमेतं बत खण्डयानि ॥१८॥ | मुण्डमिश्रश्लक्ष्णलवणव्रतवस्रहलकलकृततृस्तेभ्यो ििणच ॥ २१ उत्स्तम्भयानि रजसास्य दिशां मुखानि क्षिप्वाम्बुधौ लवणयानि पुरं नु सर्वम् । . संचीवरणानुषक्तम्’ इति पाठो भवेत्, णिङन्ताद्युचो नित्यत्वात्, २. ‘मुः चक्तप्रवा' इति भवेत्. ३. ‘वीथीर्वणि’ इति भवेत्, ४. ‘ताम्' इति भवेत्, [३ अ० १ पा०८ स०] रावणार्जुनीयम् अन्नानि येऽपि व्रतयन्ति शान्तास्तानप्यतोऽहं गमयानि नासम्। --तथा करोम्येष जनं समग्रं संवखयत्यत्र यथा न कश्चित् ॥ २० ॥ धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ॥ २२॥ नित्यं कौटिल्ये गतौ ॥ २३ ॥ नानन्द्यते योऽत्र भटाभिमानी चङ्क्रम्यते यो विपदे जनानाम् । प्रब्रूहि तं मद्वचनेन गत्वा शुकार्जुनं गर्जितमात्रसारम् लुपसद्चरजपजभदहदशगृभ्यो भावगहयाम् ॥२४॥ लोलुप्यसे लोक“नान्यपाता सासद्यसे यत्पुंरि मय्युपेते । आटोपमात्राहितलोकभीतिर्दन्दश्यसे सर्प इवावदंष्टः ॥ २२ ॥ चर्यसे भीरुरे त्वर्मादौ दंदह्यसे त्रासभयेन लोकम् । बिभेषि चेत्तिष्ठ ततोऽस्तराज्यो जञ्जप्यमानो मुनिवषधारी ॥ २३ ॥ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचर्मव र्णचूर्णचुरादिभ्यो णिच ॥ २५ ॥ हेतुमति च ॥ २६ ॥ सत्पापयामीह शुक प्रयाहि विपाशयाशागुरुपादतो माम् । निरुपयैनं पुरि यत्र भूपं नार्यः सदोचैरुपवीणयन्ति ॥ २४ ॥ अनुकूलय जल्पितं समादस्तमुपश्लोकय संयुगाय गत्वा । अभिषेणयति कुधा यथा मां स विदित्वा प्रतियन्तमन्तमाशु ॥ २१ . ॥ | । मयि वर्मयति प्रयाहि शीघ्र बहुशो वर्णय मां द्विषे युयुत्सुम् | सहसैव ससैनिकै रजोभिस्तमिलाजैरवचूर्णयामि तावत् ॥ २६ ॥ कण्ङ्कादिभ्यो यक ॥ २७ ॥ मम चोरयतीह यः प्रभावं रिपुमानायथै तं कथंचिदाजिम् विदधामि तथा शरौघभित्रं युधि कण्डूयति येन मेदिनीं सः ॥ २७ ॥ प्रहितः प्रभुना(णा) शुकोऽवतीर्य त्वरयाकाशतलात्पुरं प्रविश्य । अवगम्य तदाश्रयां च वार्तामिति सम्यङ्गिजगाद राक्षसेन्द्रम् ॥ २८ ॥ १. ‘युधि' क. २. ‘माजौ' ख. ३. ‘ततं’ इति भवेत. १२ २८ ॥ धूपायति तेजसा विपक्षं गोपायति चाशयानशेषान् । यातः प्रमदासखः स राजा शून्यीकृत्य पुरं विहन्तमेनाम् ॥ २९ ॥ चिच्छायति को न शून्यमेतत्सिहेनैवं वनं पुरं नृपेण । गोपायितसारलभाण्डं विपणायन्ति वणिग्जनाश्च यत्र ॥ ३० ॥ ऋतेरीयङ् ॥ २९ ॥ कमेणिङ् ॥ ३० ॥ किं त्वेतमृतीयसे प्रदेशं यत्रासौ नृपतिर्गतो रणाय । शिशुवृद्धजनावृतामनाथां किमिमां कामयसे पुरीं विहन्तुम् ॥ ३१ ॥ अायाद्य आर्धधातुके वा ॥ ३१ ॥ सनाद्यन्ता धा तचः ॥ ३२ ॥ स्यतासी ललटोः ॥ ३३ ॥ गोपायितास्यामैपि योजितोऽसौ गोप्ताथ वाहं तमरिं विधूय । किमेनया याहि स यत्र राजा शैकेऽपि भत्रेऽतिवचो बभाषे ॥ ३२ ॥ जित्वार्जुनं कामयिताहमुव्य वध्वा इवैकः कमिता यथासैौ । निर्जित्य मां संयति तुल्यकालं दिवाकरौ द्वौ न दिवं भजेते ॥ ३३ ॥ ऋतीयितुं तन्निधनं क्षमोऽहं सर्वार्तितुं मां समरे नृवीरः । युधं करिष्यामि तमद्य दृष्टा कर्ता स वाश्वो बहुभिः किमुतैः ॥ ३४ ॥ आंप्रकरणमितः ।) कास्प्रत्ययादाममन्त्रे लिटि ॥ ३५ ॥ दुष्प्रेक्षाकारः सत्प्रभो भानुमान्वा कासांचक्रेऽसौ प्रस्थितो राक्षसेन्द्रः । नोनुद्यांचक्रे चण्डवेगेव वात्या सेना गच्छन्ती सर्वतस्तस्य मेघान् ॥३१॥ इजादेश्च गुरुमतोऽन्नृच्छः ॥ ३६ ॥ इक्षांचक्रे हस्तिदेहप्रमाणा रक्षसेना दूरतः काधिदद्रीन् । उहांचक्रे चापरत्रेति याप्ती दृष्ट्र पृथ्व्यां स्पन्धदी()किं समुद्रः ॥ ३६ ॥ दयायासश्च ॥ ॥ उषविद्जागृभ्योऽन्यतर | ३७ स्याम् ॥ ३८ ॥ १. ‘नेव' इति भवेतू, २. ‘मयि' ख. ३. ‘शुकोऽपि’ इति भवेत्, ४. ‘स पा .' र्तितुं' इति भवेत. [३ अ० १ पा०८ स०] रावणार्जुनीयम् ५३ दायांचक्रे न सर्पन्ती शैलदुमाणां पताकिनी पलायांचक्रिरे विहङ्गा दुमभङ्गसंजातभीतयः ॥ ३७ ॥ आसांचक्रे चन्द्रशीतः पतङ्गो नोषांचकुस्तत्करा रावणीयम् । अत्यासन्ने सैन्यलोकं व्रजन्तं ये दूरस्थानूपुरन्यान्नरेन्द्रान् ॥ ३८ ॥ चितं यदीयं समराय यातुर्विवेद नात्मीयजनोऽपि कश्चित् । दूरथितस्तस्य दुरीहितस्य विदांवभूवुस्त्रिदशाः कथं तु ॥ ३९ ब्रजतः पथि जागरांचकार स्वयमेवात्मबलस्य नैतेन्द्रः । विनिपातभयात्ततः सशङ्का प्रजजागार दिवानिशं त्रिलोकी ॥ ४० ॥ भीहीभृहुवां इलुवच ॥ ३९ ॥ कृञ्चानुप्रयुज्यते लिटेि ॥ ४० जनता विभयांवभूव यस्या न विभायापरतश्च वाहिनी या । प्रययौ नभसा तमालनीलावनराजीवविमुक्तसिंहनादा ॥ ४१ ॥ जुहवुनै जना भयेन यस्या नभसा बद्धरुषः समापतन्त्याः । शतशो जुहृवांचकार यैका रणयज्ञे जनतापशूनजसम् ॥ ४२ ॥ परितो विभरांवभूव हंसाञ्जलवेगं च बभार यातिसत्त्वा । | सूमुलसन्ता ॥ ४३ ॥ पृतना गगने जनितावर्तशतासुरापगेव विदांकुर्वन्त्वित्यन्यतरस्याम् ॥ ४१ ॥ पथि विदांकुर्वन्तु गत्वाशु कायं दशास्यो गमिष्यतीति । व्यवसितं विदन्तु बत किं वा देवाञ्जगादेति वासवः ॥ ४४ ॥ (सिजधिकारः ) च्लि लुङि ॥ ४३ ॥ च्लेः सिच ॥ ४४ ॥ शल इगुप धादनिटः क्स ॥ ४५ ।। पताकिनी प्रावृडिवावृतार्का गच्छन्त्योऽकार्षीजगदन्धकारम् । | समापतन्त्या मदवारिवृष्टया धरामैसिक्षद्भजवृन्दलीला ॥ ॥ ४९. श्लिष आलिङ्गने ॥ ४६ ॥ • १. ‘क्र' क. २. ‘क्र' क. ३. ‘ममिक्षद्र' इति भवेत्. अभ्यर्णसेना भटसिंहनादात्रासाकुला सिद्धवधूर्विधूय । भूभृलता पुष्पफलाप्रचायं पतिं समाश्लिक्षदुपान्तिकस्थम् ॥ ४६ न दृशः ४७ ॥ णिश्रिदुस्त्रुभ्यः कर्तरि ॥ चङ्कः ॥ ॥ ४८ यः सैन्यं सततमनीनयन्महाजिं यं लक्ष्मीर्विभयमशिश्रियत्सुराणाम् । यस्माच सोऽद्राक्षीदशवदनः क्रमेण विन्ध्यम्॥४७ त्वरितमदुद्रुवद्विपक्षः विभाषा धेट्रइव्योः ॥ ४९ ॥ असुवद्वारियतोमहाद्वेतचादधद्यस्य कुलं । गजानाम् अधादुदन्यं निबद्दो जनानामधासिषुर्यत्र मृगाः सतृष्णाः ॥ ४८ ॥ खादूनदत्पादपछवाग्रानशिवियद्यत्र मतंगजौधः। दूर्वोपयोगेन सदैव यूथं यत्रावयीद्वातमजं मृगाणाम् ॥ ४९ ॥ (अडधिकारः ) अस्यतिवक्तिख्यातिभ्योऽडू ॥ ५२ ॥ यो दृष्टमात्रो दुरितं निरास्थजनाय चाख्यन्नपरं परसै । पुष्पाभिलीनैस्तरवः समेता यस्मिन्नवोचन्निव भृङ्गनादैः ॥ १० ॥ लिपिसिचिह्नश्च ॥ ६३ दिशोऽलिपत्कुञ्जरदानगन्धैर्यश्चासिचन्निर्शरशीकरौधैः । विश्रान्तिहेतोर्विहगप्रणादैरधन्यमाडन्निव यत्र वृक्षाः ॥ ११ ॥ आत्मनेपदेष्वन्यतरस्याम् ॥ ॥ ५४ मदेन तुङ्गान्यलिपन्त नागाः कपोलकाषेण तटानि यानि । तैरेव योऽलिप्त समाश्रितानि द्विरेफतृन्दानि मत्तः ॥ ५२ ॥ करराव गम्भीरनादाः शिखराग्रलीना यमम्बुपातैरसिचन्त मेघाः । वाताहतैर्निईरशीकरैर्यो मेधायमानो जनतामसिक्त ॥ ॥ १३ आह्मास्त वा दुन्दुभिभीमनादैः सेनागजौघो द्विरदान्यदीयान् तदप्यसौ ज्ञातनिजाभशक्तिः प्रतिखनेनाशु समाहृतेव ॥ १४ ॥ १. ‘खादून्नदन्या' इति भवेतू. [३ अ० १ पा० ८ स०] ५५ पुषाद्युतायूदितः परमैपदेषु ॥ ५५ ॥ सतिशास्त्य र्तिभ्यश्च ॥ ५६ उपागमन्यं द्विरदाः सयूथाः सुतानिवैतानपुषत्सदा यः । आलम्बिता येन सपुष्पभूषा वनावली व्यद्युतदङ्गनेव ॥ १५ ॥ यदाश्रमक्ष्मामसरन्मुनीन्द्रास्तत्राशिषञ्छिष्यगणान्समेतान् व्याप्रादयोऽपि च्युतदुष्टभावा यथा समीपं न कदाचिदारन् ॥ ११ ॥ वा ॥ ५७ श्रमातविद्याधरयुग्मसेव्यैर्यो मेघमार्ग शिखरैररौत्सीत् । सत्त्वोपकाराय पतङ्गपातं बनेन यश्चारुधदुन्नतेन १९७ जूस्तम्भुरुमुचुम्लुचुयुचुग्लुचुग्लुशुचिभ्यश्च ॥ ५८ ॥ कालेन यातेन महीयसापि स्थिताकृतियों न महानजारीत् । नित्यसबढ़ारिलवाईभूमौ यत्राजरन्न दुमगुल्मवलयः ॥ १८ ॥ रुन्धानः शिखरशतैर्नभोवसित्वादस्ताम्भीन्मुनिवचनेन यः खकायम् । यं पुण्यं सपदि समेत्य सिद्धिलाभान्निःशेषं भवरयमस्तभन्मनुष्यः ॥ १९ ॥ अम्लुचन्मदं दशग्रीवो यं रम्यसार्नु विलोकयन् कुञ्जरब्रजस्तथा न्यम्लोचीद्यत्काननान्यानुपाहतः ॥ ६० ॥ वराहदंष्ट्रोलिखितं समन्ताद्यत्राश्वदङ्गं महिषत्रजस्य । मृगेन्द्रदंष्ट्रानखराहतानि सदा शिरांस्यश्चयिषुद्विपानाम् ॥ ११ ॥ चिण्ते पदः ॥ ६० ॥ दीपजनबुधपूरितायेिप्यायि भ्योऽन्यतरस्याम् ॥ ६१ ॥ तपस्यतां यत्र समाधिभाजां ज्ञानं मुनीनामुदपादि सद्य अदीपि दोषापगमेऽपि कायो भाखानदीपिष्ट यथोदयाद्रौ ॥ ६२ ॥ संफुलनानादुमरम्यसानुलोकस्य रम्योऽजनि यो हिताय । निर्वाणहेतोस्तपसे मुनीनां कान्तासखानां च स भाजनिष्ट ॥ ६३ ॥ ब्रह्माप्यबोधिष्ट न यस्य सारं सैन्ये जनोऽबोधि कुतस्तमन्यः । अपूरि यः शृङ्गशतैर्दिगन्ताब्कृङ्गाण्यपूरिष्ट वनं यदीयम् ॥ ६४ ॥ सत्त्वानि यो विष्णुरिवैकवन्द्यः श्रीमानताविष्ट तनुस्थितानि । अतापि यः स्वं च पुरात्मनोचैराप्यायि लोकं च निरीक्ष्यमाणः॥६१॥ अचः कर्मकर्तरि ॥ ६२ ॥ दुहश्च ॥ ६३ ।। अकारि यत्रातिथिपूजनं धनं मनोरमञ्ध खयमालयोऽकृतः । अदुग्ध धेनुः खयमानताङ्गनं मृगी यथाऽदोहि निरीक्ष्य शावकम् ॥६॥ न रुधः ॥ ६४ ॥ अरुद्ध धेनुः खयमस्तबन्धनात्तपखिनां यत्र गृहाङ्गनास्थिता । तपोऽनुभावोपनतामहात्मनां न कस्य संपन्न करोति विस्मयम् ॥ १७ ॥ तपोऽनुतापे च ॥ ६५ पूर्वं तपोभिः कृततीव्रवेदनः पश्चात्क्रमेणास्तशरीरपाटवः । चिण्भावकर्मणोः ॥ ६६ ॥ यत्रासि नर्तितविकीर्णकपोलभाजा कान्तायुतेन पटुनेक्षित तोयदेन हंसव्रजेन नलिनीवनन्दितेन यस्मिन्ननर्ति मधुरं भृशरञ्जितेन ॥ ६९ ॥ पुलिनपृथुनितम्बां हंसचारुः प्रयाताम् । युवतिमिव मनोज्ञां तस्य वंशप्रसूता मथ सरितमपश्यन्नर्मदां नैवतेशः ॥ ७० ॥ इति रावणार्जुनीये महाकाव्ये प्रख्य(तृतीयाध्यायप्रथम)पादेऽष्टमः सर्गः ॥ ८ ॥ नवम सर्गः (सार्वधातुकाधिकारः ।) सार्वधातुके यक् ॥ ६७ ॥ अवलोकयता यदास्यतारादशवक्रेण नदीं तदा शुकेन समभास्यत वाक्यमित्थमीशः प्रियतामेति हि चित्तविन्न कस्य ॥ १ ॥ [३ अ० १ पा० ९ स०] ५७ कर्तरि शप् ॥ ६८ ॥ दिवादिभ्यः शयन् ॥ ६९ ॥ इयमद्रिपतेः सुरापगेव प्रभवत्यम्बुविधूतलोकपापा । पवनोच्छलितैर्जलैः स्पृशन्ती तटजातैः सह दीव्यतीव वृदैः ॥ २ ॥ भ्रमतीव करी पयः पिपासुस्तमनुभ्राम्यति कर्णतालुनुन्नः । भ्रमरे मदवाञ्छयास्तपद्म क्रियते केन न दुर्लभे विलासः ॥ ३ ॥ आक्रामति मत्स्यमुग्रनक्रो मकरः क्राम्यति नक्रमतुकामः बलवान्बलवत्तरस्य गम्यः पयसीह च्युतभूभृतीव राष्ट्र । त्रुटति प्रसृतिर्न वारिणोऽस्या न त्रुट्यत्युदके तु पद्माषण्डः । न च पद्मवने विनात्र हंसान्न च हंसः स्मरतीह मानसस्य ॥ ५ ॥ कुरुते()तमतिप्रसद्य नैनां दुरितं त्रस्यति स(म)जतोऽत्र पुंसः । मैनुषोऽभिलषत्कृती सदैनामभिलष्यन्ति तमीक्षतेऽपि योऽमुम् ॥ ६ ॥ यसोऽनुपसर्गात् ॥ ७१ ॥ संयसश्च ॥ ७२ ॥ संयसति पलायितुं द्विपेन्द्रस्तं संयस्यति हन्तुमेष सिंहः । वपुषातिमहान्तमल्पकायो न हि शौर्य गणयत्यरेर्महत्त्वम् ॥ ७ ॥ खादिभ्य: इनुः ॥ ७३ ॥ श्रुवः श च ॥ ७४ ॥ स चिनोति शुभानि यः शृणोति प्रवरायाः सरितो गुणानमुष्याः । परिपश्यति यः पुनः सदैनां पुंरुषार्थः कृत एव तेन मन्ये ॥ ८ ॥ अक्षोऽन्यतरस्याम् ॥ ७५ ॥ तनूकरणे तक्षः ॥ ७६ ।। अक्ष्णोति वपुः शुभेन दृष्टया चित्तान्यक्षति देहिनां मुदा च । निस्तक्षति नांशुमान्पयोऽस्या न च तक्ष्णोति पुरः सरोरुहाणि ॥ ९ ॥ तुदादिभ्यः श रुधादिभ्यः इनम् ॥ ७८ उः ।। ७९ नलिनीं वनकुञ्जरं तुदन्तं रुन्धन्वारिकरी समेत्य रुष्टः । वितनोति रणं परैरलङ्कचं कथयन्देशवलं तवेश नद्याम् ॥ १० ॥ २. ‘त्रसति' इति भवेत्. ३. ‘मनुजोऽन्यलष' इति भवेत्. . ‘वारणः' ख. ७० ७७ ५८ ३ अ० १ पा०९ स०] रावणार्जुनीयम् धिन्विकृण्व्योर च ॥ ८० ॥ ऋयादिभ्यः श्रा ॥ ८१ ॥ | कर्तव्यमशेषमत्र नद्यां करणीयं तव मज्जनादि युक्तम् । प्रीणाति पितृन्पयोभिरस्याः फलमूलैश्च धिनोति तीरलुब्धैः । जेयैश्च परिश्रमोऽमुना ते लभ्यः पुण्यचयः सुखेन चाशु ॥ १८ ॥ शत्रूश्च कृणोति नासिपाणीन्कुर्वाणोऽत्र तपांसि सिद्धलोकः ॥ ११ ॥ शाकिसहोश्च ॥९९॥ गदमदचरयमश्चानुपसर्गे ॥१००॥ ॥ 7 स्तम्युस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्रुश्च ॥ ८२ अवद्यपण्यवयों गहोंपणितव्यानिरोधेषु ॥ १०१ ॥ वह्ययं रातुं फरिणः स्कुनोति तसान्निर्वाणाय मुनीन्स्कुनाति नित्यम् । करणम् ॥ १०२ मातेव हितैककारिणीयं सत्त्वानां पयसा विराजमाना ॥ १२ ॥ ज्ञातुं भवतैव शक्यमस्यां सह्य यस्य परेण नैव वीर्यम् हलः श्रः शानज्झौ ॥ ८३ ॥ गद्य गदितं त्वया न मिथ्या मिथ्या जल्पति योऽत्र पीतमद्य ॥ १९ ॥ पद्मानि गृहाण निर्विशहूं संपन्नानि बिसान्यमून्यशान । चय तव वेत्ति को रिपूणां नायम्यो जगतीह यस्य कश्चित् । खानाय मुनिव्रजानुपेतान्यातीवाह विहङ्गमन्द्रनादैः अनवद्यविचेष्टितोऽसि गृह्या न हि वर्याः सह ये त्वया निरुद्धाः ॥२०॥ ॥ ॥ १३ वां समवाप्य पुष्पकं या संग्रामात्समवाह्यत प्रसह्य । कमेवत्कमणा तुल्याक्रियः ॥ ८७ तपस्तपःकम - | | लक्ष्मीः कृतिना कृता त्वया सा पण्यखीव समग्रलोकभोग्या ॥ ॥ कस्यव ॥ ८८ २१ मन्ये रविणा बिनाप्यमुष्या भिद्यन्ते खयमेव पद्मषण्डाः । अर्यः खामिवैश्ययोः ।। १०३ ॥ उपसर्या काल्या प्रजने ॥ १०४ पुण्येयमिदं गृहाण यस्यां तप्यन्ते मुनयस्तपांसि नित्यम् ॥ १४ ॥ अर्येण सुरक्षिता त्वया या सिरुलासुः पृतनाद्य विन्ध्यनद्याम् । न दुह्ख्नुनमां यकेिणौ ॥ ८९ निवर्तितुमिच्छतीश नासावुपसर्या वडवेव कालमाप्तम् ॥ २२ ॥ एषोभयतस्तटीः सवन्ती दुग्धे धेनुरिव स्वयं सदास्याः । एनामिह वीक्ष्य तीरभाजो गावः प्रस्रवते खयं चरन्त्य ॥ १५ ॥ अजयै संगतम् ॥ १०५ । वदः सुपि क्यप्र च ॥१०६॥ शोभामलकावलीव नार्या विदधाना सजलाम्बुवाहलीला । भुवो भावे ॥ १०७ पयोधिना सार्धमजर्यमासं ययेश सेयं प्रवरापगा स्यात् । नमते फलभारमन्तरेण स्वयमस्यास्तु तटदुमावलीयम् ॥ ॥ १६ मिथ्योद्यमे तन्नहि सत्यवयं स्रात्वा नरो गच्छति देवभूयम् ॥ २३ ॥ कुषिरजोः प्राचां इयन्परस्मैपदं च ॥ ९० ॥ हनस्त च ॥ १०८ ॥ एतिस्तुशास्वृदृजुषः क्यप्र॥१०९॥ विविधदुमरम्यरोधसीह ध्वनतो रज्यति बर्हिणस्य कण्ठः । ऋदुपधाचाकृपिचूतेः ।। ११० ॥ ई च खनः ।। १११ ।। स्रयमेव समुत्सुकं नराणां हृदयं कुष्यति वा वियोगभाजाम्॥ १७ ॥ शानादियं पुण्यतमा जनानां न ब्रह्महत्यामपि नोच्छिनति । (कृल्याधिकारः ) सुत्या सदेत्या च ततः प्रयलाजुष्या गुरोर्मुर्तिरिवेह शिष्यैः ॥ २४ तव्यत्तव्यानीयरः ॥ ९६ ॥ अचो यत् ॥ ९७ ॥ पोरः | | आदृत्यमेतद्भवता वचो मे सैन्यै दुपधात् ॥ ९८ ।। गृध्यं च ते मज्जनमत्र पुण्यं खेयं च कूलं करिभिस्तवास्याः ॥ २१ ॥ १. किंचिदत्र त्रुटितं भवेत्, पुस्तकद्वयेऽपि त्रुटिचिडं नास्ति. २. ‘वातीवानु' इति * भृओोऽसंज्ञायाम् ।। ११२ ॥ मृजेर्विभाषा ॥ ११३ ।। भवेत्. ३. ‘नी' ख १. जेतुव' इति पुस्तकद्वयेऽपि पाठः. २. ‘अतिवर्तितुम्’ इति भवेत. काव्यमाला । वाञ्छत्ययं संप्रति भृत्यलोको नादेयदम्भः परिमृज्यमंहः । गजाङ्गधूलीपरिमौर्गदक्षं युष्मन्मतिः स्रातुमुपादधातु ॥ २६ ॥ राजसूयसूयेसृषोद्यरुच्यकुप्यकृष्टपच्याव्यध्याः ११४॥ भिद्योद्धयौ नदे ॥ ११५ ॥ पुष्यसिध्यौ नक्षत्रे । ११६॥ राजसूयक्रतुयाजिघाती निजप्रभावाहतसूर्यतेजा अकृष्टपच्यक्षितिमैस्यभोजी तस्यामृषोयं वचनं नुनाव ॥ २७ ॥ * अव्यथ्यशक्तिर्बहुकुप्यधामा रुच्यां नदीं सस्पृहमीक्षते य । भिद्योद्धातो येऽधित मत्प्रवाहं भीतानुकूलस्थितिपुष्यसिध्यात्()॥२८॥ विपूयविनीयजित्या मुञ्जकल्कहलिषु ॥ १७ ॥ स्फुरद्विपूयायतमेखलाङ्गा विमुक्तजित्यादिकृषिप्रपञ्चा रक्षोभ्चयुग्यद्विपरुद्धतीरां विप्रा नदीं प्रोज्झ्य ययुर्भयेन ॥ २९ ॥ पदाखैरिबाह्यापक्ष्येषु च ॥ ११९ ॥ विभाषा कृवृषोः । १२० ॥ युग्यं च पत्रे ॥ १२१ ॥ मन्त्रान्सगृौकपदान्पठन्तते ग्रामगृह्याः सहसाप्यमुञ्चन् । देवैकगृह्यां मुनयो नदीनामकृत्यकार्यप्रवणैरुपेताम् ॥ ३० ॥ अमावस्यदन्यतरस्याम् ॥ १२२ ॥ मकरयुक्तमीनराशियुता रात्रिंचरव्याप्तदिद्यु द्रुतममावास्येवातटा मुदं चक्रे नदी तामसं तदा ॥ ३१ ॥ ऋहलोण्येत् ॥ १२४ ॥ ओोरावश्यके ॥ १२५ ॥ आा सुयुवपिरपिलपित्रपिचमश्च ।। १२६ ॥ आनाय्योऽनिलये ॥ १२७ ॥ प्रणायोऽसंमती ॥ १२८ ॥ निशाचरौघस्तटमेत्य नद्याः कुर्वन्न कार्याणि पचन्न पाक्यम् । लुनन्न लाव्यानि वनानि चक्रे पूर्वप्रणाय्यः कदनं मुनीनाम् ॥ ३२ ॥ . ‘नादेयमम्भः’ इति पाठे ‘नादेवमम्भ उपस्पृश्यांहः परिमृज्यं संप्रति वाञ्छति' इति व्याख्या भवेत्, २. ‘माग्र्य' इति पाठे बाहुलकाद्भावे इण्यत्कलयः. १. ‘सस्य' [' इति भवेत्, ४. ‘तोयैधितसत्प्रवाहाम्’ इति भवेत्. [३ अ० १ पा०९ स०] रावणार्जुनीयम् ६१ आनाय्यविध्वंसकृदीति वाच्यो निस्राप्यचेताः खललोकलाप्यः । आचाम्यहीनः कृतभीतिराष्यश्चचार तत्र क्षणदाचरौघः ॥ ३३ ॥ पाय्यसांनाय्यनिकाय्यधाय्या मानहाविर्निवाससा मिधेनीषु ॥ १२९ अपाय्यदोषा जनतानिकाय्याः प्रविश्य रक्षाः परिधूय धाय्याः सोन्नाय्यविध्वंसकृतो विचेरू रक्षोगणास्तत्र निरस्तशङ्कम् ॥ ३४ ॥ क्रतौ कुण्डपायसंचाय्यौ ॥ ॥ अग्रौ प १३० रिचाय्योपचाय्यसमूह्या १३१ च ॥ १३२ अयत्नविध्वंसितकुण्डपाय्यः संचाय्यनाशी स निशाचरेशः । निवेशयामास नदीसमीपे कृताग्रिचित्यां पृतनां तदानीम् ॥ ३५ ॥ कृत्वा द्विजा मासि हुतान्समूह्यानन्ये निशाटोपहतोपचय्याः । अन्येऽपि केचित्परिचाय्यहीना रक्षोभयेन त्वरया प्रणेशुः ॥ ३६ ॥ ण्वुल्तृचौ ॥ १३३ ॥ नन्दिग्रहिपचादिभ्यो ल्युणि न्यचः ॥ १३४ ॥ इगुपधज्ञामीकिरः कः ॥ १३५ ॥ अात श्चोपसर्गे ॥ १३६ ओङ्कारकं शात्रवसैन्यभीतेर्भत्तारमद्रीन्द्रशिलातटानाम् । आनन्दनं भृङ्गगणस्य दानै रक्षांस्यवभ्रंस्तरुषु द्विौघम् ॥ ३७ ॥ उत्साहिनोऽन्ये प्रविबध्यमानान्पचा बभूवुः पिशितस्य योधाः । मतङ्गजं विक्षिपमित्यकानां विज्ञो नयस्याशु शमं निनाय ॥ ३८ ॥ कृत्वा गजेन्द्रं विलिखं तटानां भूधूलिराशेर्विकिरं करेण । प्रियं प्रभोः पीतजलं ततोऽन्यः सुस्थं बबन्धाग्रतरौ क्रमेण ॥ ३९ ॥ पाघ्राध्माधेट्टदृशः शः ।। १३७ ॥ उजिघ्रमुंव्र्याः प्रविवेष्टुकामं प्रवेष्टितं धूतसटाकलापम् । । अश्धं जैनस्योत्पिबमाशु निन्ये नदीजलानां स्वयमुंद्वहोऽन्य ।। ४० ।। 1. ‘जलस्यो' इति स्यात्, २ ‘मुद्धयो' स्यात्, शीघ्र प्रण(न)ष्टस्य निशाबिहारी चिराय बभ्राम हरेर्द्धिपस्य । संज्ञार्थमात्मीयजनस्य नान्यः शङ्गस्य गेहे चिरमुद्यमोऽभूत् ॥ ४१ ॥ अनुसर्गालिम्पविन्दधारिपारिवेद्युदेजिचेतिसाति साहेिभ्यश्च ।। १३८ ।। केचिद्वभूवुर्भवनस्य लिम्पा विन्दाः पथां चाशु जनस्य जग्मुः । उदेजयो भृत्यजनस्य यश्च कृताकृतानां स हि चेतयोऽभूत् ॥ ४२ ॥ ये धारयाः शातमहायुधानां ये पारया दारुणसाहसानाम् । ये वेदयास्तत्र च सेवकानां ते रक्षिणः सर्वत एव तस्थुः ॥ ४३ ॥ यः सातयः शात्रवविक्रमाणां यः साहयः सर्वजनेऽर्नुभूत दशाननो वीक्ष्य चमूं निविष्टां स पुष्पकादूमिमवातार ॥ ४४ ॥ ददातिद्धात्योििवभाषा ॥ १३९ ॥ ददो भयानामरिमानसस्य दायः सुखानां सततं सुहृद्भयः । धायश्च शैौर्यस्य तैतो विभूतेविवेश राजा सगृहं दशास्य ॥ ४५ ॥ ज्वलितिकसन्तेभ्यो णः ॥ ॥ इयाद्यधात्रु १४० संस्त्रतीणवसावहलिहश्लिषश्चसश्च ॥ १४१ ॥ दून्यो रनुपसर्गे ॥ १४२ ॥ विभाषा ग्रहः ॥ १४३ ॥ ज्वालं बलं तद्रिपुमानसानां ज्वलं न तत्राभवदस्य किंचित् । तडयाधचक्रोपममुग्रभीतिं चकार दैवेन कमण्डलस्य ॥ ४६ ॥ कृत्वा वसायं करिणो लतानां श्वासानिलं कोमलपल्लवानाम् । पश्चादसिञ्चन्करशीकरौधैः शीतैरवश्यायकणैरिवार्ताः ॥ ४७ दवाविनाशाय वनदुमाणां निशाचरा नाथविमुक्तवित्ताः । ग्राहा जले मत्स्यविघातदक्षा दिवि ग्रहा राहुसमानचाराः ॥ ॥ ४८ तदावहारं रजसां भवन्तः शेषं दुमाणां वपुषा प्रपन्नाः । संस्रावभाविर्दधतो गजेन्द्रा दानाम्भसां शैलरुचिं प्रतेनुः ॥ ४९ ॥ गेहे कः ॥ १४ ॥ शिल्पिनि ष्वुन ॥ १४५ ॥ गस्थः' १. ‘मुद्धमो'स्यात्, २. ‘षु भू' ख. ३. ‘द्धो ' इति भवेत. [३ अ० २ पा० १० स०] ६३ कन् ॥ १४६ ॥ ण्युट् च ॥ १४७ ॥ हश्च ब्रीहिकालयोः ॥ १४८ ॥ पुस्पृल्वः समभिहारे बुनन् ॥ ॥ आा १४९ शिषि च गृहानि(णि) ते नर्तकनायकाढ्याः स्त्रीभिर्तृताः षोडशहायनीभि । संसेव्यमानः सुरगायनौपैः स नन्दकस्तत्र दशाननोऽभूत् ॥ १० ॥ प्रवकलवकलोकसेव्यमानः सरकजनाहृतसर्वलोकवार्ते । विविधपिशितहायनान्नयोजीद्रजनिचरो रजनीर्निनाय तत्र ॥ ६१ सजलजलदजालश्यामलं बिभ्रदङ्गं सरलविहितबाहू राजमानः शिरोभिः । उषसि विहितकृत्यः सोऽञ्जनाद्रीयमाणः सरितमुपजगाम स्रातुकामो दशास्यः ॥ १२ ॥ इत्यर्जुनरावणीये महाकाव्ये महाकविभट्टमीमकृते प्रत्ययपादे पाश्चार्धे नवमः सर्गः । दशमः सर्ग कममेण्यण् ॥ १ ॥ ह्याचामश्च २ ॥ स मांसशीलः परकाण्डलावो महाभटाडायकतस्रवायः । पुलस्त्यपौत्रः परशक्तिमायः प्रातर्नदीं स्रातुमपाजगाम आतोऽनुपसर्गे कः ॥ ३ ॥ सुपि स्थः ॥ ४ ॥ तुन्दः शोकयोः परिमृजापनुदोः ॥ ५ ॥ प्रे दाज्ञः ॥ ६ ॥ परमाथी भयदः सुरेभ्यः सुखमदः संश्रितबान्धवेभ्यः । प्रियस्य शोकापनुदः समस्थः प्रायात्पथिमज्ञपुरःसरोऽसौ ॥ २ ॥ समि ख्यः ।। ७ ॥ गापोष्टक ॥ ८ ॥ हरतेरनुदयमने ऽच ॥ ९ ॥ वयसि च ॥ १० ॥ आङि ताच्छील्ये ॥११॥ अर्हः ॥ १२ ॥ स्तम्यकर्णयो रामिजपोः ॥ १३ ॥ शमि घाताः संज्ञायाम् ॥ १४ ॥

अमुत्रगैः संयुगवीरसंख्यैः समाश्रितः शीधुपराक्षसैश्च ।

विभूतिमानंशहरैर्विहीनः समन्ततः शक्तिहरैरुपेतः ॥ ३ ॥ ६४ काव्यमाला । [३ अ०२ पा० १० स०] रावणार्जुनीयम् ६९ सुखाहरात्मा सरितं प्रपेदे स्तम्बेरमापेतमदाविलापाम् । संक्षोभितं तेन बभूव नद्याः स्खलजलं रोधसि शब्दकारम् । भवस्य पूजार्थतनोः स्तवाथै कर्णेजपोपाहितदेववैरः ॥ ४ ॥ उत्साहितेनामरसूत्रकारैर्टसेन रात्रिंचरसाधुकारै ॥ १३ यस्य तुन्दपरिमृजा न जना नित्यं रणोत्साहशालिन स्तम्बशकृतोरिन् ॥ २४ ।। -- " वेगेन तेनातिविमन्थ्यमानं दिग्वारणेनेव यथेच्छमम्भ । अधिकरणे शेतेः ॥ १५ ॥ चरेष्ठ ॥ १६ ॥ भिक्षासे आसीत्कृतच्छायमपेतपदं क्षेत्रं च्युतस्तम्बकरीव नद्याः ॥ १४ ॥ नादायेषु च ॥ १७ ॥ पुरोऽग्रतोऽग्रेषु सर्तः ।। १८ ।। हरतेतिनाथयोः पशौ ॥ २५ ॥ फलेग्रहिरात्मभ आक्रान्तविश्वो गिरिशानुभावाद्रिक्षाचरान्वैरिजनान्दधानः । रिश्च ॥ २६ ॥ एजेः खशा ॥ २८ ॥ नासिकास्तनयोध्म सेनाचारध्वंसनतीव्रशक्तिरग्रेसरः साहसिकब्रजस्य ॥ ६ ॥ धेटोः ॥ ॥ नाडीमुष्ट्योश्च ॥ ३० ॥ उदि कूले रुजि २९ पूर्वे कर्तरि ॥ १९ ॥ कृष्ञो हेतुताच्छील्यानुलो . | | वहोः ॥ ३१ ॥ वहात्रे लिहः ॥ ३२ ॥ म्येषु ॥ २० मज्जन्तमेकं जनमेजयं तं स्तनंधयानामपि नाशकारी । विभीतिरादायचरो महासिर्यः संयुगे पूर्वचैरस्तपखी वर्हलिहानां निवहो गवां वा निशाचराणां परिवार्य तस्थौ ॥ ११ ॥ लङ्काजनीतिकरोरुशक्तिभेजे पयः प्रेष्यकरानुयातः ॥ ७ ॥ संत्रासिताशेषफलेग्रहिद्विजः संमानितात्मंभरिराक्षसत्रजः । दिवाविभानिशाप्रभाक्षास्कारान्तानन्तादि कुर्वन्सरिद्वारिसकूलमुदुर्ज सौ प्रवेशेन च कूलमुद्रहः ॥ १६ ॥ बहुना परिमाणे पचः ॥ ३३॥ मितनखे च ॥ ३४ ॥ विध्वरु बाहहर्यत्तद्धनुररुःषु ॥ २१ ॥ कर्मणि भृतौ ॥ २२ ॥ षोस्तुदः ।। ३५ करप्रतानेन दिवाकरो वा दिवं स राजा सरितं जगाहे । द्रोणंपचास्तत्र मितंपचा वा येऽरुंतुदा देहभृतां निशाभ्यः । प्रभाकरेणास्य शरीरधामा विभाकरोऽकारि निशाकरो वा ॥ ८ ॥ विधुंतुदाश्चापि गृहीतचापाः स्रातुं प्रभु ते परिवार्य तस्थुः ॥ १७ ॥ देवापदामादिकरो य एष नान्दीकरश्च क्षणदाचराणाम् । असूर्यललाटयोद्वैशितपो * ॥ ३६ ॥ महाभुजक्षोभितवारिभाजां स यादसामन्तकरो बभूव ॥ ९ ॥ भयादमूर्यपश्योऽपि दधौ पातालवासी जनो यतः । धनुष्करा ये समरेष्ववीराः सेवार्थमिन्द्रेण पुरा नियुक्ताः । यस्य यातः संमुखीनमपि नासीललाटंतपो रविः ॥ १८ ॥ ते किंकराः क्षेत्रकरा इवैत्य स्रातुं तमावृत्य चिराय तस्थुः ॥ १०॥ उग्रंपश्येरंमदपाणिधमाश्च ॥ ३७ ॥ प्रियवशे वदः तस्यानुकूलं मृदवः प्रवान्तः समीरणाः कर्मकरा इवासन् । खश ॥ ३८ ॥ द्विषत्परयोस्तापेः ॥ ३९ ॥ वाचि यमो यस्य नवाह्मशत्तेर्मतेपरश्चित्तकरो न यस्मात् ॥ ११ ॥ न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ॥२३॥ निद्राभाजो जाग्रतो वाग्रयशक्तरासीना त्वामज्जतो वाप्सु नद्याः । न वैरकारो भवदानतारेर्न मन्त्रकारः स्वधिया विधातुः । के वा नाम “ त्रासमागादुग्रंपश्याश्चक्रिरे यत्तपांसि ॥ १९ ॥ स श्लोककारैरभिनूयमानो ममञ्ज तत्राम्भसि चाटुकारैः ॥ १२ ॥' इरंमदाभोगतः स वीरस्ततः सरितस्तरसोत्तार . प्रियंवदाग्रेसरकथ्यमाननार्डिधमः ॥ १. ‘पूजार्हत-' इति भवेत्. २. 'सर' इति भवेत्. सैकतमाससाद २० ।। [३ अ० २ पा०१० स०] रावणार्जुनीयम् वशंवदोपाहितधौतवामा द्विषंतपस्तत्र पुरोऽभिवीक्ष्य । गमश्च ॥ ४७ ॥ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु परंतपः पार्थिवमीशलिङ्गं वाचंयमस्तं परिवार्य तस्थौ ॥ २१ ॥ ४८ सर्वयोर्दारिसहो त्वमन्तगाः सञ्चारता गुणाना त्व पारगो ज्ञानमहाणेवस्य । ४१ सर्वतुदं तैः कुसुमैस्तमीशं पुरंदरस्यार्चितमर्चयित्वा •-- *** सन्मार्गदेशी त्वमिहाध्वगानां सर्वत्रगा ते भ्रमतीह कीर्तिः ॥ ३२ ॥ प्रजुः पुनः प्रीतिकरोरुचेता दशाननः साञ्जलिरित्युवाच ॥ आशिषि हनः ॥ ४९ ॥ अपे शतमसोः ॥ ५० ॥ २२ ॥ ब्रह्मादिभिः संस्तुतमप्यजखं संस्तोतुमीशेति यदुद्यतोऽहम् । . कुमारशीर्षयोणिनिः ॥ ५१ सर्वसहोऽसीति तदेकमान्यस्त्वं भक्तिहार्यो न गुणैर्न वक्तः ॥ २३ ॥| | त्वां प्राप्य भूयासमरातिहोऽहं शापहः सर्वतमोपहश्च । सर्वकूलाभ्रकरीषेषु कषः ॥ ४२ ॥ “ यदि शीर्षघाती कुमारघाती च सुरप्रियस्य ॥ ३३ ॥ सर्वकषा ते तनुरेष वायुरभकषश्चास्ततमाः पतङ्गः । लक्षणे जायापल्योष्टक् ॥ ५२ ॥ अमनुष्यकर्तृके च कूलंकर्ष बारि च वारिधीनां विश्वंभरेयं च सवहिचन्द्रा ॥ २४ ॥ ॥ ५३ ॥ शक्तौ हस्तिकपाटयोः ॥ ५४ ॥ पाणिघताडघौ मेघर्तिभयेषु कृञ्जः ॥ ॥ क्षेमप्रियमद्रेऽण्च ॥॥| | शिल्पिनि ॥ ५५ ॥ ४३ ४४ मेघंकरस्त्वं जनजीविकार्थमृतिकरो मुक्तिमुपेयुषां च । स्यान्मे पतिघ्री रिपुमन्त्रिसेना जायाघ्रमीक्षेय विपक्षलोकम् । भयंकरं दक्षिणमाननं ते क्षेमंकरं प्राणभृतां तथापि ॥ २५ ॥ हस्तिध्रुवीर्या मम सन्तु भृत्यास्तथा कवाटघ्रबलोपपन्नाः ॥ ३४ ॥ मिर्यकरा थे तव भक्तिमात्रा त्वं क्षेमकारो विधुरेष तेषाम् । श्लेष्मघ्रपित्तघ्रगदादिहीनं सदास्तु मे देव शरीरमेतत् । अर्चन्ति ये त्वां प्रियकारमीशं यथार्थतांस्ते विषयांलभन्ते ॥ २६ ॥ संसेवितः पाणिघताडधैश्च सुखं वसेयं भवतः प्रसादात् ॥ ३५ ॥ मद्रकरा य कमलासनाद्यास्तषामाप त्व भव मद्रकारः । आद्यसुभगस्थूलपालितनम्रान्धप्रियेषु च्व्यर्थेष्वच्वौ अर्चन्ति येऽनन्यजनाः सुराणां तेषामपि त्वं वरदार्चनीयः ॥ २७ ॥ कृशः करणे ख्युन् ॥ ५६ आशिते भुवः करणभावयोः ॥ ४५ ॥ पूष्णो यदन्धंकरणं चिराय क्षिप्रै च नग्रंकरणं रिपूणाम् । जनो नमस्यन्निह लिङ्गमीशितुः फलानि कृत्वा चिरमाशितंभवम् । तपोभिराधूतसमस्तकल्मषं प्रयाति धामेश तवैव शाश्वतम् ॥ २८ ॥ कान्तं यदाढ्यंकरणं जनानां वन्दे तदेकं तव देव रूपम् ॥ ३६ ॥ कर्तरि भुवः खिष्णुच्खचुकञ्जौ ॥ ५७ ॥ सज्ञाया भृतृवृजिधारिसहितापिद्मः ४६ द्विजातिलोकैरुपगीयसे त्वं शुभेन सामेश रथन्तरेण । आढ्यंभविष्णुर्निधनो यदस्मिन्नगमंभाविष्णुश्च धनान्वितोऽपि । पर्तिवरा त्वां समवाप गौरी किं नाम यत्तत्तपसां दुरापम् ॥ २९ ॥ मियंभविष्णुश्च यदमियोऽपि प्रभुर्भवान्कारणमत्र नान्यत् ॥ शत्रुतपःस्यो यदि ते परः स्यादरिंदमो वापि भवेदरिधेत् । आराध्यते वैनपादयुग्मं सुभगंभावुकतां चिराय नैकाम् । त्वं देव सर्वस्य तवापि सवै भेदोऽत्र यः संवृतिमात्रमेतत् ॥ पुरुषा वनिताशतोपभोग्यामाढ्यंभावुकतामपि प्रयान्ति ॥ ३८ ॥ ३० ॥ विनिर्जितात्मेन्द्रियशत्रुवगै शत्रुसहं त्वां न वदन्ति लोका । स्पृशोऽनुदके किन ॥ ५८ ॥ ऋत्विग्द्धृक्स्रग्दिगुष्णि '| | धुरंधरोऽसीति जनेन गीतस्तथेश संहारकरो युगानाम् ॥ ३१ ॥ | १. ‘तव' इति भवेतू. ६८ [१ अ०२ पा० ११ स०] रावणार्जुनीयम् गञ्खुयुजिकुञ्चां च ॥ ५९ ॥ त्यदादिषु दृशोऽनालोचने | ' ततः स्तुतिं पुण्यकृतः प्रकुर्वतः प्रतीपमागत्य महानदीभुव । कश्च ॥ ६० ॥ व्यकीर्यतार्चा सुकृतः पिनाकिनः क्षणेन सा पापकृतेव वारिणा ॥ ४६ ॥ ऋत्विक्तनोस्ते गगनस्पृशोऽहं गुणस्रजः किं वचसा सृजामि । कृताग्रिचित्सोमसुदापगापगः समाधिमुत्सृज्य पिनाकिकर्मकृत् । अस्मादृशां मन्दधियां न नुत्या भक्तयैव तुष्यन्ति भवादृशा हि ॥३९ ( खमन्त्रिणः श्येनकृदझिनाशनः किमेतदित्याह पुरा स विस्मयः ॥ ४७ ॥ सत्सूद्विषदुहदुहयुजविदभिदच्छिदजिनीराजामुपसं.| कर्मणीनिविक्रियः ॥ ९३ ॥ दृशेः कानिए ॥ ९४ ॥ गर्गेऽपि किए ॥ ६१॥१भजो ण्विः ॥ ६२॥ अदोऽनन्ने ॥ ६८॥ कृतान्तहस्ते करुणाविहीनो मुधैव को बान्धवविक्रयीह । क्रव्ये च ॥ ६९ ॥ दुहः कब्घश्च ॥ ७० ॥ अन्येभ्योऽपि कर्मेदृशं येन कृतं विरुद्धं यन्नेह कुर्यात्परलोकदृश्धा ॥ ॥ ४८ दृश्यन्ते ॥ ७५ ॥ केिप्र च ॥ ७६ ॥ स्थः क च ॥ ७७ ॥ धर्मच्छिदां दुर्गतिमात्रभाजां लोकद्विषामात्महितदुद्दां च । राजनि युधिकृष्मः ॥ ९५ ॥ सन्मार्गदस्त्वं भवसीह नित्यं पितेव चित्तेन कृपायुजेश ॥ ४० ॥ राजयुध्वना मया साकं को राजकृत्वाद्य युध्यते। महीजितां खर्गसहां स चेयं भक्युन्मुखानां फलभोजिनां च । बारिसिन्धोर्यः प्रतीपयति मयि सैकतोत्सङ्गवर्तिनि ॥ ४९ ॥ संपूजिता शास्रसुवस्तनुस्ते संजायते कामदुघेश्वरस्य ॥ ॥ सहे च ॥ ९६ ४१ सुप्यजातौ णिनिस्ताच्छील्ये ॥ ७८ ॥ कर्तर्युपमाने प्रतिलोमगमाखयं नु रेवा ध्रुवमेतत्कृतमद्य सागरेण ॥ ७९ ॥ व्रते ॥ ८० ॥ थहुलमाभीक्ष्ण्ये ॥ ८१ ॥ मनः स कथं पयसां भविष्यतीशः सहकृत्वाद्य मया विधेर्विरोधम् ॥ १० ॥ ॥ ८२ ॥ आत्ममाने खश्च ॥ ८३ ॥ सुचिरमिति वितक्र्य क्रोधरक्तान्तनेत्र उपास्यते किंनरगायनीभिः स्त्रीभिः सहादर्शनमानिनीभिः । तपखिभिः स्थण्डिलशायिभिश्च यथार्थिताशेषफलप्रदायी ॥ ४२ ॥ त्वरितगतिरुपेहि ज्ञातुमेतन्निमित्तं शोभनंमन्यौ पुराजहरी यावद्भवन्तं न पश्यत शुकमिति गिरमूचे संभ्रमान्नम्रमूर्तिम् ५१ विगतगर्वावीक्षते जातौ त्वयि लिङ्गरुद्धोध्र्वभूमीतले ॥ ॥ ४३ इखर्जुनरावणीये महाकाव्ये वैयाकरणवरभट्टभीमकृते कर्मण्यष्पूर्वपादे दशमः सर्गः । भूते ॥ ८४ ॥ करणे यजः ॥८५॥ कर्मणि ॥ हनः ॥८६ अश्वमेधयाजिनोऽभूर्वस्वय्यप्रसन्ने कुतो जनाः एकादशः सर्गः । मातृघातिनोऽपि चाशुद्धिं नैवानतास्त्वामुपागताः ॥ ४४ ॥ ससम्यां जनेडैः ॥ ९७ ॥ पञ्चम्यामजातौ ॥ ९८ ॥ ब्रह्मधूणवृत्रेषु किफप् ॥ ८७ । उपसर्गे च संज्ञायाम् ॥ ९९ ॥ अनौ कर्मणि ॥ १० ॥ त्वां ब्रह्महृभ्रणहनावुपेतौ मध्ये भवेतां प्रणिपत्य पूतौ । अन्येष्वपि दृश्यते ॥ १०१ । निष्ठा ॥ १०२ ॥ सुयजो तथाश्वमेधेन विशुद्धदेहः स वृत्रहाभूद्दिवि देवराजः ॥ ४१ ॥ निप ॥ १०३ ॥ जीर्यतेरतृन् ॥ १०४ ॥ सुकर्मपापमन्त्रपुण्येषु कृत्रः ॥८९॥ सोमे सुत्रः ॥९०॥.|| .. अग्रौ चेः ॥ ९१ ॥ कर्मण्यग्न्याख्यायाम् ॥ ९२ ॥ सरितां राजमार्गेण दग्धजो लयशालिना । प्रतस्थे द्विजमुत्तेन स नम्रः सानुजः शुकः ॥ १ ॥ । काव्यमाला । संत्यक्तं दृष्टवान्भीतैः सुत्वभिर्यज्वभिजैिः । तत्कापि जरदावार्स कचिचारुनवोटजम् ॥ २ ॥ भाषायां सद्वसश्रुवः ॥ १०८ ॥ उपेयिवाननाश्धाः | ननूचानश्च ॥ १०९ ॥ को यमाश्रमम् । त पश्यन्गतवान्धास यमसावनुशुश्रुवान् ॥ ३ ॥ उपयुपाश्रमानन्यास्तनाना'ान्कृता मुनिसंघः शुकेनैक्षि स चानश्यद्भयात्ततः ॥ ४ ॥ लुडू ॥ ११० ॥ अनद्यतने लडू ॥ १११ । अभिज्ञाव चने लुट् ॥ ११२ ॥ अभाषत शुको वाक्यं नदीं वीक्ष्येति सारणम् । अभिजानासि भद्र त्वं स्रास्यामोऽत्र सरिजले ॥ ६ ॥ न यदि ।। ११३ ॥ विभाषा साकाहे ॥ ११४ ।। समरस्यसि सरित्यस्यां विसानि यद्भुञ्जमहि । यद्वत्स्यामोऽत्र तद्वेत्सि भूयोऽगच्छाम मन्दिरम् ॥ ६ ॥ यदभुञ्जमहि तद्वेत्सि भुक्त्वाशेमहि तत्पुन पावनीयं नदी रम्या शृणु यत्कृतमेनया ॥ ७ ॥ परोक्षे लिट् ॥ ११५ ॥ हशश्वतोलैडू च ॥ ११६ ॥ पुनरुक्तमियं वत्रे खीभूता भुवनाधिपम् । तं शश्वदभजत्प्रीता शश्चचक्रे मुंखेक्षणम् ॥ ८ ॥ तेनेह सह सैरेमे वनेष्वायतलोचना तस्मादभीप्सितं भूपात्सुतं चालभतेति हि' ॥ ९ ॥ प्रन्ने चासन्नकाले ॥ ११७ ॥ लट् समे ॥ ११८ ॥ अप रोक्षे च ॥ ११९ । ननौ पृष्टप्रतिवचने ॥ १२० ॥ नन्वो वैिभाषा ॥ १२१ १. ‘सुखे' ख. २. ‘तेनेहेयं इ’ इति भवेत्. ३. ‘ह’इति भवेत्, [३ अ० २ पा०११ स०] रावणार्जुनीयम् ७१ ईक्षांचक्रे भवान्गङ्गां न पश्यामि सरखतीम् । नाद्राक्षं यमुनामित्थं पृष्टः प्रोवाच सारणः ॥ १० ॥ पुरि लुङ् चामे ॥ १२ ॥ वसन्तीह पुरा विप्रास्तथावात्सुः पुरा सुराः । नागाः पुरावसन्नस्यां रम्येयं सरितां वरा ॥ ११ ॥ वर्तमाने लट् ॥ १२३ ॥ लटः शतृशानचावप्रथमास मानाधिकरणे ॥ १२४ ॥ संयोधने च ॥ १२५ ॥ लक्षण हेत्वोः क्रियायाः ॥ १२६ ॥ तौ सत् ॥ १२७॥ पूइयजो: शाननम् ॥ १२८ ॥ याति हंसं सिताम्भोधिः कीर्तिचैषा क्षमाभृतः । राजमानाम पश्य वहन्तीं कमलाकरम् ॥ १२ ॥ विचरन्ति तिमिन्नाताः खादन्ति शफरीरिह । अधीयानास्त पश्यन्ति तटेऽस्याः फलभोजिनः ॥ १३ ॥ यजमानस्य वा मूर्तिरीक्षणीया मयापगा । पवमाना जनं याति सागरं करिसेविता ॥ १४ ॥ ताच्छील्यवयोवचनशक्तिषु चानशा ॥ १२९ ॥ इङ्ग. धायः शत्रकृच्छूिणि ॥ १३० ।। स्रातकाश्च वसन्त्यस्यास्तटेषु फलभोजिनः । अटमानाश्च तीर्थानि शक्तिभाजस्तपस्विनः ॥ १५ ॥ एतस्यां वटवः स्रान्ति बिभ्राणा मुञ्जमेखलाः । अधीयन्तः सदा वेदान्धारयन्तः कमण्डलून ॥ १६ ॥ द्विषोऽमित्रे ॥ १३१ ॥ सुष्ञो यज्ञसंयोगे ॥ १३२ ॥ द्विषत्पापस्य धत्तेऽम्बु स्रात्वाथ सैहितं सताम् । तटं च सुन्वतां यूपैः परितः समलंकृताम् ॥ १७ ॥ अहः प्रशसायाम् ॥ १३३ ॥ आा केस्तच्छीलतद्धर्मत त्साधुकारिषु ।। १३४ ॥ तृन् ॥ १३५ ॥ १. ‘पुरामराः' ख. २. ‘महितं’ इति भवेत्, ७२ ततो बाहुसहसेण स रूद्धा नर्मदाजलम् । ऐक्षतारान्महापक्षः शुके नात्रिरिवार्जुनः ॥ १८ अलंकृष्निराकृञ्प्रजनोत्पचोत्पतोन्मद्रुच्यपत्रप तुवृधुसहचर इष्णुच ॥ १३६ ॥ अलंकरिष्णुरात्मानं गुणैर्जनमनोहरैः । निराकरिष्णुरुष्णांशं दुर्निरीक्षतया मृधे ॥ १९ ॥ विचरिष्णुर्वनाभोगं मज्जन्वारिणि सर्वतः ॥ २० ॥ कुर्वन्भुजसमारुद्धं सेतुबन्धुरिवोदकम् । प्रतीपगामि वर्धिष्णुः सहिष्णुः सरितो रयम् ॥ २१ ॥ ग्लाजिस्थश्च ग्स्नुः ॥ १३९ कुः ॥ १४० तं जिष्णु त्रस्नुरालोक्य गृधुराशु पलायितुम् । शुकः सममिह भ्रात्रा क्षिप्रमन्तर्दधे दिवि ॥ २२ ॥ अग्लाश्रुभिर्यतः खीभिः क्षिमुभिः परितो दिशः । रेजे राजावृतः स्थारुलुलैताभिरिव भूधरः ॥ २३ ॥ शामिलयष्टाश्यो घिनुण ॥ १४१ ॥ संपृचानुरुधाङद्यमाः व्यसपरिस्संसृजपरिदेविसंज्वरपरिक्षिपपरिटपरिवः | दपरिदहपरिमुहदुषद्विषदुहदुहयुजाक्रीडविविचत्यज रजभजातिचरापचरामुषाभ्याहनश्च ॥१४२॥ वौ कषल सकत्थस्रम्भः ॥ १४३ ॥ अपे च लषः ॥ १४४ ॥ प्रे लप स्टदुमथवदवसः ॥ १४५ ॥ संपर्किणी नदी राज्ञा संपक सरिता नृपः । अन्योन्यपावनावेतावित्यूचे सारणः शुकम् ॥ २४ ॥ अनुरोधी नृपः खीभिराक्रीडी भजते जलम् । आयासी मे वृथैवैष परिमोहेन देहिनाम् ॥ २६ ॥ १. ‘रोद्धा' इति भवेत्, [३ अ० २ पा०११ स०] रावणार्जुनीयम् ७३ आयामि बाहुपरिधं प्रमाथिनममुं नृपम् । विकत्थिनो रिपुं कृत्वा द्रोहिणः शेरते कथम् ॥ २६ ॥ भविष्यति चिरं तस्य परिदेवी सुहृञ्जनः ।

  • परिदाही चयो मन्ये शत्रुसेनं करिष्यति ॥ २७ ॥

निन्दहिंसक्तिशाखादविनाशपरिक्षिपपरिटपरिवा दिव्याभाषाः सूयो बुरुज ॥ १४६ ॥ देवित्रुकुशोश्चोपसर्गे ॥ १४७ ॥ चलनशब्दाथोदकमेकाद्युच ॥ १४८ ॥ अनु दात्तेतश्च हलादेः ॥ १४९ ॥ गुणस्य निन्दको नास्य हिंसको न प्रतापिनः । केशकस्त्वेष शत्रूणां संपदां च विनाशकः ॥ २८ ॥ आक्रोशकः प्रभुनीयं लक्ष्यते नाभ्यसूयकः । आत्मनोऽस्याश्रितो मन्ये न कश्चित्परिदेवक ॥ २९ ॥ वीक्ष्यामुं संयुगे कुद्धं वेपनः को न जायते । शब्दनो वा भिया प्राणी द्योतनो नात्र कश्धन ॥ ३० ॥ जुचङ्कम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ॥ १९०॥ कुधमण्डार्थेभ्यश्च ॥ १५१॥ न यः ॥ १५२॥ सूदीपदी क्षश्च ॥ १५३ ॥ लषपतपदस्थाभूदृष्ट कष् ॥ १५४ ॥ जल्पभिक्षकुट्टलुण्टवृङः षाकन ॥१५५ ॥ कछोलाअवनान्पश्य मत्स्यैश्चङ्कमणैर्युतान् । निरुद्धे सलिले राज्ञा पतनं कूलमाश्रितान् ॥ ३१ ॥ क्रोधना घस्मरा मत्स्याः पश्य मांसस्य वर्धनाः । आधातुकाञ्जलक्षोभात्तटमागामुकाः ॥ कृताः ॥ ३२ लुण्ठाकाः फुलपद्मानां मण्डना नृपवेश्मनाम् रमन्ते सलिले पश्य जलपाक्योऽमूर्तृपाङ्गनाः ॥ ३३ ॥ उद्धतेषु सरोजेषु खीभिर्भाम्यन्ति तृष्णया । बराका शोचनाभृङ्गा भिक्षाका इव सर्वतः ॥ ३४ ॥ प्रजोरिनिः ॥ १५६. ॥ जिदृक्षिविश्रीणवमाख्यथा ७४ श्यमपरिभूप्रसूभ्यश्च ॥ १५७॥ स्पृहिगृहिपतिदयिनिद्रा तन्द्राश्रद्धाश्य आालुच ॥ १५८।। दाधेट्रसिशदसदो सः ॥ १५९ ॥ स्पृघस्यद्ः कमरच ॥ १६० ॥ भञ्जभासमिदो घुरच ॥ १६१ अभितो जलसंघातस्पृहयालुरिवादरी । वीचिहतैः स्पृशत्येष प्रजवी स्त्रीपयोधरान् ॥ ३६ ॥ • अत्ययी मदनेनेव वीचिबाहुर्जलाशयः । आलिङ्गल्यव्यथी नारी राज्ञः परिभवी यथा ॥ ३६ ॥ श्रद्धालुर्मधु पातव्यं खीमुखं पङ्कशङ्कया । भृङ्गत्रजोऽयमभ्येति भ्रान्तैः को वा न गोचरः ॥ ३७ ॥ निद्रालवोऽपि संत्यज्य जलक्षोभेन भङ्गुरम् । पद्माकरं नभोभृङ्गा भानुना भासुरं श्रिताः ॥ ३८ ॥ विदिभिदिच्छिदेः कुरच ॥ १६२ ॥ इणनशजिस तिभ्यः करप ॥ १६३ ॥ गत्वरश्च ।। १६४ ॥ भिदुरं कूलमुत्सृज्य प्रवृद्धे सरिदम्भसि । जित्वराः ककुभो जाता विधुरा इव पक्षिणः ॥ ३९ ॥ अग्ररा मेदुरा मीनाश्छिदुराः सर्वदेहिनाम् नश्धराः सहजा जाता जलसंक्षेोभपीडिताः ॥ ४० ॥ भियेव गत्वरं तोयं रुद्धं याति सरितटम् । तटतोऽपि दिवं वृन्दं पततां मरुदित्वरम् ॥ ४१ ॥ जागरूकः ।। १६५ ॥ यजजपदशां यङः ॥ १६ ॥ नमिकम्पिस्म्यजसकमहिंसदीपो रः ॥ १६७ ॥ सनाशं सभिक्ष उः ॥ १६८ ॥ विन्दुरिच्छुः ॥ १६९ ॥ अादृग महनजनः केिकिनौ लिट् च ॥ १७१ ॥ स्वपितृषोनेजिडू १७२ ॥ शुवन्योरारुः ॥ १७३ ॥ भियः कुकनौ ॥ १७४ ॥ थेशभासपिसकसी वरच् ॥ १७५ ॥ यश्च यङः ॥ १७६ ।। [१ अ०२ पा० ११ स०] जागरूककृतारक्षा क्रीडत्येष नृपो जले । जञ्जपूकद्विजाकीर्णे दन्दशूकविवर्जिते ॥ गुरुस्तनभरोन्नम्रकंप्रमध्या नृपाङ्गना । • कंमायां कुरुते नित्यं स्रानं स्मेरानां नदीम् ॥ ४३ ॥ दीमास्मक्षतहिंस्रस्य भर्तुः प्रीतिं विधित्सवः । आशंसवो विनोदं च मज्जन्ते ताः खियो जले ॥ ४४ ॥ वृन्दारुस्ततवृत्तस्य चित्तभूपस्य बिन्दवः । भीरवोऽपि जलात्पश्य दधते धीरचेष्टितम् ४६ भैासुरेणास्य देहेन पातुः स्थावरजङ्गमम् । यायावरानुयातस्य स्थायत केन सयुग ॥ ४६ ॥ भ्राजभासधुविद्युतोर्जिपूजुग्रावस्तुवः केिप ॥ १७७ ॥ अन्येभ्योऽपि दृश्यते ॥ १७८ ॥ १भुवः संज्ञान्तरयोः ॥ १७९ ॥ विप्रसंभ्यो डुसंज्ञायाम् ॥ १८० ।। दोष्णां सहखेण पतङ्गभासां गुर्वी दधानस्य धुरं मृधेषु । आस्तां धरित्र्या हरणं सुदूरे परोऽपि शक्तारिर्चयो न मन्ये ॥ ४७॥ विलोक्य विभ्राजममुं प्रभु च भियं मतं मानसमेतदाशु । विद्युद्युतीनामिव राशिमेनं विलोकितुं नामि पुरः समर्थः ॥ ४८ ॥ धः कर्मणि ट्रन् ॥ १८१ । दाम्रीशसयुयुजस्तुतुद् सिसिचमिहपतद्शनहः करणे ॥ १८२ ॥ शखेण येन जयिनाप्युत भूतधात्री स्तोत्रं पवित्रमिति यस्य पठन्ति लोकाः । पत्राणि यस्य विविधानि वहन्ति योधाः कृत्वा तमेनमरिमस्यति को न गात्रम् ॥ १९ ॥ हलसूकरयोः पुवः ॥ १८३ ॥ आतिलधूसूखनसह चर इत्रः ।। १८४ ॥ पुवः संज्ञायाम् । १८५ ॥ कर्तरेि १. ‘कम्र' इति भवेत. २.‘त्यर्थ' ख. ३.‘भास्वरेण’ इति भवेत्.४, ‘रिपवो'ख. चषिदेवतयोः ॥ १८६ ॥ श्रीतः क्तः ॥ १८७ ॥ मतिवुः १८८ ॥ पोत्रेण दंष्ट्रा द्वितयं लवित्रं महीभृतां भूमिभृतां खनित्रम् । वभार यो भूधरणे वराहो मन्येऽस्य राज्ञा सबलेन तुल्यः ॥ १०॥ तमर्चितं भूमिपतिं प्रजानां द्विजन्मनां संयतमेकवीरम् । बुद्धं सुराणामपि राक्षसौ तावपश्यतां वारि परित्यजन्तम् ॥ १५ ॥ दृष्ट्रा विहृत्य सरितस्तटमुत्तरं तं राजहंसमभितः स्थितचारुकान्तम् तूर्ण समेत्य शिबिरं निजमादरेण भन्ने शुकस्तदखिलं कथयांबभूव ॥ १२ इत्यर्जुनरावणीये महाकाव्ये कर्मण्यण्पादे एकादशः सर्गः ॥ द्वादशः सर्गः ॥ उणादयो बहुलम् ॥ १ । भूतेऽपि दृश्यन्ते ॥ २ ॥ भविष्यति गम्यादयः ॥ ३ ॥ यावत्पुरानिपातयोर्लट्र ॥ ४ ॥ विझाषा कदाकह्यः ॥ ६ ॥ ततः शुकादाशु निशम्य वृत्तं तद्भपतेः साधु निशाचरेशः । आगामिनं दोषमचिन्तयित्वा तमुक्तवान्वायुरिवोरुशक्तिः ॥ १ ॥ यावन्न नश्यत्यवनीश्वरोऽसौ पुरा मधु स्वादु च नोपयुङ्गे । प्रयाहि युद्धाय नयास्य पार्श्व कदा प्रयासीति ममात्र चिन्ता ॥ २॥ कदा गमिष्यस्यतिदुःखितस्त्वं कदा च युद्धाय रिपुं ब्रवीषि । कहिँ त्वदुक्तं प्रविधास्यतेऽसौ कर्हि प्रसह्याहवमातनोति ॥ ३ ॥ किंवृत्ते लिप्सायाम् ॥६॥ लिप्स्यमानसिडौ च ॥७॥ को मे रणं दास्यति को ददाति को वा प्रदाता पुरुषोऽरिसैन्ये । खर्गमेष्यत्युपयाति वारी याता मया बाणनिकृत्तकायः ॥ ४ ॥ ‘संमतम्’ इति भवेत्, [१ अ० ३ पा०१२ स०] रावणार्जुनीयम् । स चेदिष्यत्युपयाति वेशस्तथोपयाता बलबद्धगर्वः । एते वयं संभृतशातशस्त्रा वर्धामहे किं बहूनोदितेन ॥ ६ ॥ लिङ्ग चोध्र्वमौहूतिके ॥ ९ ऊध्र्व मुहूर्तादथ चेत्स धीमानेष्यत्युपेयादुपयाति राजा। ततो वयं तेन महासहाया युध्याम हा वीरतमेन राज्ञा ॥ ६ ॥ तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ॥ १० ॥ भाव वचनाच ॥ ११ ॥ अण कमेणि च ॥ १२ ॥ कर्तु प्रयाहि प्रणतो रणं मे न कारकोऽस्यास्ति समर्थयेद्य । लाभाय गत्वाशु महाहवस्य प्रमोददायो भव मे चिराय ॥ ७ ॥ लट्र शेषे च ॥ १३ ॥ लटः सद्धा ।। १४ । अनद्यतने लुट् ॥ १५ ॥ ७७ राज्यं हरिष्यामि तदीयमद्य श्धो वा स हन्ता मम भूमिपालः । कुतूहूलं तेन समेष्यते मे क्षाध्यो विवादोऽपि समं समेन ॥ ८ ॥ पद्रुजविशस्पृशो घञ् ॥ १६ ॥ स्ट स्थिरे ॥ १७ ॥ पादेन तं हन्मि निहत्य युद्धे तं मे शिरोरोगमवेहि भूपम् । सारं विनेष्यामि महाबलस्य त्यागं विधास्यामि ततो विभूतेः ॥ ९ ॥ भावे ॥ १८ ॥ अकर्तरि च कारके संज्ञायाम् ॥ १९ ॥ पुमानहं वायसानामाहारमेनं तरसानयामि संयति करोम्युपायान्तमुपाश्रितानां पलायनैकाध्ययनस्य वश्यम् ॥ १० ॥ परिमाणाख्यायां सर्वेभ्यः ॥ २० ॥ इङश्च ॥ २१ ॥ भीमयुद्धविध्वस्तपौरुषं विनिर्जिताशेषभूधरम् । एकशूर्पनियाचिनं द्राकरोमि नीत्वा निजां पुरम् ॥ ११ ॥ उपसर्गे रुचः ॥ २२ ॥ समि युदुवः ॥ २३ ॥ सांरावमुचैरहमादधानः सैद्रावसंदावकरं परेषाम् । सें यावदङ्गेषु करोति() भीत्या तोषस्य विद्रावपदं महाजौ ॥ १२ ॥ १. ‘युध्यामहे' इति भवेत्, २. ‘निचाय' इति भवेत्. ३. ‘संराव' इति भवेत्, ‘संयावमहे' स्वात्, ७८ श्रिणीभुवोऽनुपसर्गे ॥ २४ ॥ वौ क्षुश्रुवः ॥ | २५ ॥ । २६ ॥ प्रे दुस्तुलुवः ॥ २७ पूल्वोः ॥ २८ ॥ प्रस्तावमाप्य त्वमरेः सभायामुन्नायमस्मद्विभवस्य कुर्वन् । बलाभिलाषं बहुधा वितन्वन्प्रद्रावमाधत्ख भिया परेषाम् ॥ १३ ॥ उन्नयोः ॥ २९ ॥ कृ धान्ये ॥ ३० ॥ यज्ञे समि स्तुवः ॥ । ३२ ॥ प्रथने वावशब्दे ॥ ३३ ॥ ३१ ॥ प्रे स्रोऽयज्ञे छन्दोनान्नि च ॥ ३४ ॥ उदि ग्रहः ॥ ३५ ॥ समि मुष्टौ ३६ उद्भारर्यन्तः पिशितस्य तृप्ताः सहेतयो मापनिकारतृष्णाः । ववल्गुरीशे वदतीति ह्यष्टा विस्तारभाजः परितो निशाटाः ॥ १४ ॥ ः ॥ ३७ ॥ परावनुपालय इणः ॥ ३८ ॥ व्युपयोः शेतेः पर्याये ॥ ३९ ॥ कस्योपशायोऽहनि तस्य रात्रौ पर्यायतः कश्च शरीररक्षः । ज्ञेयं द्विपदृत्यजनस्य सर्व विज्ञातचेष्टः सुखवचनीयः ॥ १९ ॥ हस्तादाने चेरस्तेये ॥ ४० ॥ निवासचितिशरीरोप समाधानेष्वादेश्च कः ॥ ४१ ॥ संघे चानौत्तराधर्ये ॥४२॥ फलप्रचाये पथि नावसंज्ञ() द्विषन्निकार्यं व्रजता त्वयाद्य । कायस्य पीडा च न चिन्तनीया रक्षोनिकायं परिमुच्य याहि ॥१६॥ कर्मव्यतिहारे णच स्त्रियाम् ॥ ४३ ॥ अभिविधौ भाव इनुण ॥ ४४ ॥ आक्रोशेऽवन्योहः ॥ ४५ ॥ प्रे लिप्सायाम् ॥ ४६ ॥ परौ यज्ञे ॥ ४७ ॥ न व्यावहारी सह तेन कार्या सांराविणं चक्रवता निवार्यम् । निग्राह्यमेनं विनिरास्य लक्ष्मीं प्रग्राह्मचेता गृहमस्य याहि ॥ १७ ॥ ४८ ॥ उदि श्रयतियौतिपूद्रुवः १. ‘वन्तः' स्यातू, २. ‘निग्राहमेनं विनिरास्य लक्ष्मीप्रग्राहचेता' इति पठनीयम् [३ अ० ३ पा० १२ स०] रावणार्जुनीयम् ७९ ॥ ४९ ॥ विभाषाडि रुष्टुवोः ॥ ६० ॥ अवे ग्रहो वर्ष प्रतिबन्धे ॥ ५१ ॥ प्रे वणिजाम् ॥ ५२ ॥ रश्मौ च ॥५३ वृणोतेराच्छादने ॥ ६४ ॥ परौ भुवोऽवज्ञाने ॥ ५५ ॥ एरच ॥ ५६ ॥ ऋदोरप ॥ ५७ ॥ ग्रहवृदृनिश्चिगमश्च ५८ ॥ उपसर्गेऽदः ॥ ५९ ॥ नौ ण च ॥ ६ पोख्नुपसर्गे ॥ ६१ श्यामाकनीवारभुजां मुनीनां संरावमुद्भावमुपागतानाम् । तथा कुरु त्वं समरेऽर्जुनस्य यथा तमुच्छ्रायमहं छिनद्रि ॥ १८ ॥ अवग्रहः सस्यमिवास्य सैन्यं जातारवं चाशु नयामि शेषम् । प्रग्राहीनाश्वमुरुप्रतापं मावारशून्यं परिभावमाप्तम् लवाय शत्रोः स्थिरनिश्चयेन त्वया शरो वाद्य विसर्जितोऽयम् । कर्तु जयं यामि धृतादरोऽहं खामी शुकेनापि वचोऽभ्यधायि ॥२०॥ विसर्जितः सादरमाशु सिद्धयै भर्धा मदन्नः प्रसभं विधाय । द्युत()व्यधात्मा ग्रहृयुक्तमार्गमारुह्य वेर्ग परमाललम्बे ॥ २१ ॥ खनहसोर्वा ॥ ६२ ॥ यमः समुपनिविषु च ॥ ६३ ॥ सहासमीशं सहसः परीत्य जयस्वनं स्वानवतो विधाय । असंयमः संयमिनां मुनीनां भर्तुः सकाशाद्दिवमारुरोह ॥ २२ ॥ नी गद्नदपठस्वनः ॥ ६४ ॥ शृण्वन्निनादं निनदेन हीनः पतत्रिणां सोऽध्वनि काननेऽगात् । निगादभाजो निगदेन हीनः पश्यन्सशिष्यान्मुनिसंहतेश्ध ॥ २३ ॥ कणो वीणायां च ॥ ६५॥ नित्यं पण: परिमाणे ॥६६॥ आकर्णयन्विन्ध्यलतागृहेषु विद्याधरीणां रमणेन साकम् । अमकणः संप्रति सार्यमाणाः प्रकाणभाज स जगाम वीणाः ॥२४॥ मदोऽनुपसर्गे ॥ ६७ ॥ प्रमद्संमदौ हर्षे ॥ ६८ ॥ स मुदोरजः पशुषु ॥ ६९ ॥ अक्षेषु ग्लहः ॥ ७० ॥ प्रजने सर्तेः ॥ ७१ ॥ ह्यः संप्रसारणं च न्यभ्युपविषु ॥ ७२ ॥ आङि युद्धे ॥ ७३ ॥ ७४ । भावे: ऽनुपसर्गस्य ॥७५॥ हनश्च वधः ॥७६॥ मूतौ घनः ॥७७ ॥ अन्तर्धनो देशे ॥ ७८ ॥ अगारैकदेशे प्रघणः प्रघाणश्च ॥७९॥ उद्धनोऽत्याधानम् ॥ ८० ॥ ॥ अपघनाऽङ्गम् ॥८१ करणेऽयोविदुषु ॥ ८२ ॥ स्तम्चे क च ॥ ८३ ॥ परौ घः ॥ ॥ उपन्न आाश्रये ॥ ८५ ॥ संघोद्धौ गणप्रशंसयो ८४ ॥ ८६ ॥ निघो निमितम् ॥ ८७ ॥ ड़ितः क्रिः ॥ ८८ ॥ ट्तिोऽथुच ॥८९॥ यजयाचयतविच्छप्रच्छरक्षो नङ्॥९०॥ स्वपो नन् ।। ९१ । उपसर्गे घोः किः ॥ ९२ ॥ कर्मण्य धिकरणे च ॥ ९३ तेनाहबायस्तहरिर्मदान्धस्तटाभिघाताद्विदधन्महाद्रौ समं समाभिः सरितो वशाभिर्गजाधिपः स प्रमदेन दृष्टः ॥ २६ ॥ . सुप्तोत्थितस्याद्विपतेनिकुञ्जादपश्यदारात्स मृगाधिपस्य । विभिद्यमानं ध्वनितस्वनेन त्रासाभिभूतं समर्ज पशूनाम् ॥ २६ ॥ मृगाधिपः सापसरां वराहं प्रियां पयः पाययमानमैक्ष्य आहायमस्यापि वधाभिशङ्की प्रतीक्षमाणः क्षणमैक्षि तेन ॥ २७ ॥ उरुं सखीसङ्गमपास्य काचिन्निघदुमं भूभृदुपघ्रमेत्य । अकृत्रिमं वेपथुमुद्वहन्ती क्षिष्टा प्रियेणैक्षि कैलिन्दकन्या ॥ ॥ २८ यज्ञान्विधातुः परिघोरुजानोन्महाहवप्रक्षरतेरनाधेः । पयोधिभीमस्य नृपस्य सैन्यं शुकः सरित्कूलनिविष्टमाप ॥ २९ ॥ स्त्रियां क्तिनन् ।।९४ ॥ स्थागापापचो भावे ॥ ९५ ॥ ऊतियूतिजतिसातिहेतिकीर्तयश्च ॥ ९७ ॥ ततिं भुवः कुर्वदुदारयोधं युधि श्रितानेकगवादिवाहम् । प्रभूतहेत्याहतशुद्धकीर्तिस्थितिमणीतिं प्रैभुनादधानम् ॥ ३० ॥ ब्रजयजोर्भावे क्यश् ॥ ९८ ॥ संज्ञायां समजानिषदः निपतमनविदषुञ्शीङ्भृब्पिण ९९ ॥ १. ‘सोपसरां' स्यात्. २. ‘पुलिन्द’ त्यात्, ३. ‘प्रभुमाद' स्यात् [३ अ० ३ पा० १२ स०] रावणार्जुनीयम् इत्यावता राजनेन गुप्त विद्यावता साधुजनेन सेव्यम् । शय्यासनालंकृतवीरगेहं परोपकारप्रतिबद्धशक्ति ॥ ३१ ॥ कृत्रः श च ॥ १०० ॥ इच्छा ॥ १०१ । अत्र प्रत्ययात् १०२ ॥ गुरोश्च हलः १०३ षिद्भिदादिभ्योऽङ्कः १०४ ॥ चिन्तिपूजिकथिकुम्बिच र्चश्च ॥ १०५ यत्पूरयामास विपूरिताशं भर्तुर्विशालां परिचर्ययेच्छाम् जेतुं चिकीर्षा युधि यस्य शत्रं खभर्तृभृत्यास्थितमानसस्य ॥ ॥ ३२ शिक्षावता येन रणक्रियायां समर्पिता वैरिजनस्य भिक्षा । त्रपायुतः सप्रमदो वनानि नीतो जरावानिव यौवनेऽपि ॥ ३३ ॥ यस्मिन्भिदां चक्रुरिभा रिपूणां भिदां च खङ्गधा भटपाणिभाजः । आस्तां कथा यत्परिजेतुमाजौ वार्तापि नासीद्विषतां मनःसु ॥ ३४ ॥ आतश्चोपसर्गे ॥ १०६ ॥ ण्यासश्रन्थो युच ॥ १०७ ॥ प्रविश्य तत्सैन्यवनं करीव श्रद्धां नृसिंहेक्षणजां दधान उपासनां द्वारमुपेत्य चक्रे पराभिभूतेर्गणनामकृत्वा ॥ ३६ ॥ रोगाख्यायां ण्वुल्बहुलम् ॥॥ १०८॥ संज्ञायाम् ॥१०९ विभाषाख्यानपरिप्रश्रयोरिञ्ज च ॥ ११० ॥ पर्यायाई णोत्पत्तिषु ण्वुच ॥ ११ ॥ प्रच्छर्दिकाहीनमहीनकायं दौवारिकाहूतमिदं तमूचुः । कां कारिकां कर्तुमिहागतस्त्वं कां वावदिं वक्तमिदं वद त्वम्॥३६॥ आक्रोशे नञ्जयनिः ।। ११२ ॥ नरस्य तस्यास्त्वविवेदनियों न वेदयत्यागणनं न तेऽदः। दौवारिकेणेति शुकोऽभ्यधायि प्रावेशि भूपालसमं त्वरावान् ॥ ३७ ॥ कृत्यल्युटो बहुलम् ॥ ११३ ॥ नपुंसके भावे त्क्तः ११४ युट् च ॥ ११५ ॥ कर्मणि च येन संस्पशत्कर्तुः शरी १. ‘परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्’ इति वार्तिकमपि समर्तव्यम्. अत्र लोके पुस्तकद्वयेऽपि समान एव पाठः समुपलभ्यते. ३. ‘छिदां' स्यातू, । काव्यमाला । ११६ ११७ पुंसि संज्ञायां घः प्रायेण ॥ ११८ ॥ गोचरसंचरवहब्रज व्यजापणनिगमाश्च ॥ ११९ । अवे तृस्रोर्घञ् ॥ १२० ॥ दानीयविप्राहितसंनिधानं यत्रार्थिनामर्थितमर्थदायि । सेवागतानेकनरेन्द्रपूर्ण दधार यः शासनमीश्वरस्य ॥ ३८ ॥ येस्याङ्गनालिङ्गनजां सुखातिं छाया सुशीता विदधे जनानाम् । स्फुरन्मयूखमकराण्युवाह रलानि च ध्वान्तविनाशनानि ॥ ३९ ॥ गुणैकधानीह यदेकमूर्तियों गोचरः पुण्यवतां जनानाम् । दरिद्रतां यैत्र न संचरोऽभून्न चावतारः कलिचेष्टितस्य ॥ ४० ॥ हलश्च ॥ १२१ । अध्यायन्यायोद्यावसंहारराधाराः वायाश्च ॥ १२२ ॥ उदङ्कोऽनुदके ॥ १२३॥ जालमानायः ॥ १२४ ॥ खनो घ च ॥ १२५ ॥ आधारमेकं यदुपाश्रिता श्रीर्यत्र्यायरव्रस्य पयोधिमध्यम् । संहारमानाय इवैणकानां यस्येशिता विद्विषतामधत्ताम् ॥ ४१ ॥ सदः प्रविष्टः स कुतो भवान्कारणमत्र किं ते राज्ञेति पृष्टो निजगाद दृतः ॥ ४२ ॥ ईषहुःसुषु कृच्छूट्राकृच्छूट्रार्थेषु खलू ॥ १२६ ॥ कतृकमेः | णोश्च भूकृत्रोः ॥ १२७॥ आतो युच् ॥ १२८ ॥ भाषायां शासियुधिदृशिधृषिमृषिश्यो युज्वक्तव्यः ॥ (वा०) यो दुर्जयो वैरिजनेन संख्ये कृत्वात्मसैन्यैः स्वजयं महेन्द्रम् । त्रासावसीदत्तनुराजिमध्य ईशन्नशो येन कृतः सुरौधः ॥ ४३ ॥ स्वाढ्यंभवं येन चिराय जित्वा धनेशमाक्षिप्तसमग्रवित्तम् । भ्रात्रा दुराढ्यंभवमेव यस्य दुर्यानभाजा हृतपुष्पकेण ॥ ४४ ॥ स्वाढ्यंकरो यः क्षतदेववर्गः शत्रु दुराढ्यंकरमस्य विद्धि दुष्पानमछुप्रवहं पिबद्भिः सुग्लानमस्यारिवधूमुखालै ४९ ॥ १. ‘सवै' स्यात्, २. ‘यत्रा' स्यात्. ३. ‘दरिद्रतायाश्च' स्यात्, ४. ‘सुजयं' स्यात्, [३ अ०३ पा० १२ स०] रावणार्जुनीयम् दुर्दर्शनः शत्रुजनेन राजा दुःशासनो येन न कश्चिदस्ति । दुर्योधनोऽनेकभटानुयातो दशास्यनामाति पुलस्त्यपौत्रः ॥ ४६ वर्तमानसामीप्ये वर्तमानवदा ॥ १३१ ॥ माँ दूतमायान्तमवेहि तस्य त्वमागतं वा क्षितिपालसिंह । यास्यामि कार्यं भवते निवेद्य बुध्यस्खमां यान्तमितो गतं वा॥४७॥ आशासाया भूतवच ॥ १३२ करोति चेत्तस्य करिष्यसे वा भर्तुर्मदीयस्य यदि त्वमिष्टम् । ततः स दास्यत्यथ वा ददाति दत्तानि वा पश्य सुखानि तेन ४८ क्षिप्रवचने लट् ॥ १३ ॥ स चेदिहायास्यति यात्यतस्ते क्षिप्रै करिष्यत्यभिवाञ्छितानि । शक्या तया शक्तिमतां न कृत्यं करोति या नैव सुहृप्रियाणि ॥॥ ४९ अाशंसावचने लिङ् ॥ १३४ ॥ सुहृत्प्रियत्वात्तव भूप चेह समापतेचेत्स निशाचरेशः । संभावयेऽहं तरसैव कुर्यात्त्वदेकयोग्यां सकलां धरित्रीम् ॥ १० ॥ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः ॥ १३५ ।। यतः प्रभृत्येष विमुक्तशैशवस्ततः समारभ्य इतोऽपि जीविष्यति यावदूर्जितं विधास्यते तावदरातिसंक्षयम् ६१ येयं गता पञ्चदशी दशास्यस्तस्यां व्यजेष्टाशु समं स युद्धे आगामिनी यापि च पौर्णमासी तत्रापि जेष्यत्यखिलानरातीन् ॥१२॥ भविष्यति मर्यादावचनेऽवरास्मिन् ॥ १३६ ॥ आमेरुतो यो विषयो महीयांस्तस्यावरं यत्तुहिनाचलस्य । प्रभोविजेष्ये तमिति प्रतिज्ञा त्वं चास्य पातेति समाकुलोऽसि ॥१३॥ कालविभागे चानहोरात्राणाम् ॥ १३७ ॥ यदवरमाग्रहायण्या योऽयं नृपायाति वत्सरः । उत्सवं करिष्यते तत्र खामी त्वयेक्ष्यताम् ॥ १. ‘ोकोऽयमादर्शपुस्तकयोः ‘यो दुर्जयो-' इत्यतः प्रागुपलम्भेन ४३ संख्याक वेनोपलब्धोऽपि सूत्रवार्तिकक्रमेण पश्चाद्रक्षितः ८४ १३८ यत्परं पुनराग्रहायण्याः संवत्सरस्यास्य तत्र सः । यास्यतीश्वरो वनमानन्तुं याता जनोऽप्यस्य पश्यताम् ॥ १५ ॥ लिङ्कनिमित्ते लडू क्रियातिपत्तौ ॥ १३९ नाज्ञास्यदीशः सरिदम्भसि त्वां संक्रीडमानं दयितासहायम् । तोयं भवद्वाहुबलापरुद्धं नापारिष्यद्यदि देवपूजाम् ॥ १६ ॥ भूत च ॥ १४० ॥ भवानयास्यत्वरितं नदीतो नोऽभत्स्यैत त्वां रजनीचेरेशः । सख्यं रणं वा त्वरितं विधेयं पलायनं नाचरितं महद्भिः ॥ १७ ॥ वोताप्योः ॥ १४१ अपि तत्र भवान्भनक्ति पूजां शशिमैौलेः सरिदम्भसा किमेतत् लजां च तथापि नागमिष्यस्तेन त्वमतिगर्हते दशास्यः ॥ १८ ॥ गर्हयां लडपिजात्वोः ॥ १४२ ॥ जातु कोपयति यस्तमीश्वरं निन्द्यतां स समुपैति देहिनाम् । किं पुनर्जगति जातु दुर्मतिर्योऽमुना सहकरोति शात्रवम् ॥ १९ ॥ विभाषा कथमि लिङ च ॥ १४३ ॥ भवान्कथं नाम करोति पापं तथाविधं सर्वजनावगीतम् । कथं च राक्षः स्वजनापवाद मोहं विधत्ते विषयप्रसङ्गः ॥ ६० ॥ किंवृत्ते लिङ्कलटौ ॥ १४४ ॥ अनवकृत्यमर्षयोर | किंवृत्तेऽपि ॥ १४५ का नाम जले विहारचेष्टा येदृक्त्वामपि कारयेदकार्यम् । का वा सरितोऽतिरस्यता सा या पापेऽत्र नियोजयिष्यति त्वाम्६१ किंकिलास्त्यर्थेषु लट् ॥ ॥ १४६ अस्ति नाम त्वद्विरोधो राजा यत्तरिष्यति त्वं सरिजले । किंकिलेदं पीडितं क्रीडां न करिष्यते वारिजन्मनाम् ॥ ६२ ॥ •, १. ‘रम्यता' स्यात्, [३ अ० ३ पा०१२ स०] रावणार्जुनीयम् जोु ८९ त्वां यदा जनाश्च पश्येयुर्खौणं पितृभ्यां समङ्गुलेः ॥ ६३ ॥ यचयत्रयोः ॥ १४८ यचाभ्युपेयाद्वहनं वनान्तं नायास्यदत्रेति भवानभीतिः । नैतत्क्षमं तत्कुरु मित्रमीशं यत्रापतेयुर्न कृते भयानि ॥ ६४ ॥ गहयां च ॥ १४९ यचागच्छेः प्रोज्झ्य शून्यां पुरीं त्वं यचास्रास्यः प्रीतये कामिनीनाम् । नैतन्यायं ज्ञानिनचेष्टितं ते श्रुत्वाप्येतद्यत्र गहॅन्न कस्त्वाम् ॥ ६५ ॥ चित्रीकरणे च ॥ १५० ॥ यचापगां दोष्यरिधैनिरुन्ध्या यञ्च प्रतीपं नृप तामनेष्य । किमदुतेनाप्यमुनेहितेन स्याद्यत्र पीडा जलकूलभाजाम् ॥ ६६ ॥ शेषे लडयदौ ॥ १५१ ॥ उताप्योः समर्थयोलिङ १५२ आरोक्ष्यति पर्वतं यथान्धस्तिग्मांशुश्च विधास्यतेऽन्धकारम् । वक्ष्यत्यतिहितं शुकस्तदा त्वां तुल्यानि प्रतिभान्त्यमूनि राजन्॥६७॥ कामप्रवेदनेऽकचिति ॥ १८६३ ॥ जिघांसितुं लोकमुपागतोऽसौ रिक्षिषुस्तं प्रयतस्त्वमेकः । कामो ममायं न भवेदमुष्मिन्कार्ये विरुद्धे यदि वा विरोधः ॥ ६८ ॥ संभावनेऽलमिति चेत्सिद्धाराप्रयोगे । १९५४ ॥ वेगेन छिन्द्यादपि यो महाद्रीन्महारथस्य व्रजतोऽभ्यमित्रम् । संभावयाम्याशु जयेत्स विश्धं विजेष्यते कः समरे तमीशम् ॥ ६९ ॥ विभाषा धातौ संभावनवचनेऽयदि ॥ १५ ॥ ज्योत्सां न चेदस्य पुरे शशाङ्कः कुर्वीत कृष्णोऽपि महान्धकारम् । संभावयामि ग्रहणातिरिक्तां स प्राप्स्यति प्रत्यहमेव पीडाम् ॥ ७० ॥ १. ‘मन्त्वा' ख.२. ‘स्राणे पित' ख. ३. लोकस्यैवार्थचिन्त्यः.४.‘न्याय्यम्' स्यात्, ८६ काव्यमाला । समुद्रभीतेव यदि प्रतीपं यायान्न रेवा भुजसेतुरुद्धा । ततोऽवगच्छेन्न दशाननस्त्वां जलेन वामेऽद्य कृता प्रतिज्ञा ॥ ७१ ॥ इच्छार्थेषु लिङ्कलोटौ ॥ १५७ ॥ इच्छाम्यहं त्वं यदि तत्र गच्छेरिच्छा तवाप्यस्तु गमायराजन् ।’ इच्छत्वसावप्युपगन्तुमत्र परस्परप्रीतिविधायि सख्यम् ॥ ७२ ।। समानकर्तृकेषु तुमुन् ॥ १५८ ॥ लिङ् च ॥ १५९ ॥ इच्छार्थेश्यो विभाषा वर्तमाने ॥ १६० कामो ममायं नृपते व्रजेयं नो वार्यसे ब्रूहि यदेकमिष्टम् । नेच्छेद्भवानिच्छति नापि गन्तुं न द्वैधचिन्ताः सुधियो भवन्ति ॥७३॥ विधिनिमन्त्रणामस्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् १६१ कुर्याद्दशास्येन भवान्सहैक्यं गृहेऽस्य भुञ्जीत निमज्रयेऽहम् । यथेच्छमासीत कृतासनश्च कुर्यात्किमन्यश्च निबन्धनं ते ॥ ७४ गच्छेद्देशास्यान्तिकमर्थये त्वां गतस्य भद्रं तव तत्र भूप । मित्रं प्रियं तं प्रविधाय मित्रं यथेच्छमासीत भवान्ब्रजेद्रा ॥ ७१ ॥ लोट् च ॥ १६२ ॥ विधेहि तद्वेहगमाय यलमभ्यर्थयेऽहं कुरु तत्प्रियाणि । किमेतु ते ब्रूहि स ध मराजन्नन्योन्यविश्वासमुखं हि सख्यम् ॥ ७६ । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ॥ १६३ ॥ त्वं प्रेषितो वाहि नैयेन राजन्मान्यो विमृश्यो मनसा जनेन । कालस्तवायं ननु किं न गच्छेद्भोगे कृतं प्रीतिकरं हि सर्वम् ॥७७॥ दृश्यः स गत्वा भवता दशास्यः कर्तव्यमस्मात्कुरुते किमन्यत् संचिन्त्यमेतत्सह मन्त्रिणा ते करोति संचिन्त्य कृतं न तापम्॥७८॥ लिडू चोध्र्वमौहूर्तिके ॥ १६४ ॥ मे लोट् ॥ १६ ॥ अधीष्टे च ॥ १६६ ऊध्वै मुहूर्तात्स्वयमेव कार्यं कुर्यात्स राजा समवेतकालम् । परं मुहूर्तात्सें कुरुष्व न त्वं गच्छाम्यहं प्रेषय मां नरेन्द्र ॥ ७९ ॥ १. ‘चित्ताः' खात्. २. ‘र्दशास्य' स्यात्. ३. ‘नयेर्न' स्यात्, ४. ‘त्म' स्यात्, [३ अ०३ पा० १२ स०] ८७ कालसमयवेलासु तुमुन् ॥ १६७ ॥ लिङ् यदि १६८ वेला यातुं वर्तते मे खगेहं कालो युतं वतुमस्मास्तवापि । वेला चेयं यत्स युध्येत राजा युध्येथास्त्वं यश्च सोऽप्येष कालः ८० ओहें कृत्यतृचश्च ।। १६९ ॥ अहोंऽस्ति योद्धा स च तेऽनुरूपः श्लाध्यो विवादस्तव तेन साकम्। कुर्या रणं तेन मैहानवधं भङ्गो जयो वा सदृशेन धन्यः ॥ ८१ ॥ आवश्यकाधमण्र्ययोणिनिः ॥ १७० ॥ कृत्याश्च १७१ सोऽवश्यंकारी त्वां विलोक्येप्सितं ते द्रव्यंदायी वा वश्यतामभ्युपेतः । एवं ज्ञात्वा त्वं कार्यमाधत्ख यत्वं प्रायोमिथ्योतिं कुर्वतेनेश्वरा हि॥८२॥ शकेि लिडू च ॥ १७२ ॥ जयेदयलेन स विश्धमेकः शैक्यः प्रभूतैरपि नो विजेतुम् । उपायनव्यग्रकराः सुरा वा शक्ति वदन्त्यस्य गृहाङ्गनस्थाः ॥ ८३ ॥ आशिषि लिङ्कलोटौ ॥ १७३ ॥ क्तिचत्क्तौ च सं ज्ञायाम् ॥ १७४ निरन्तरं तेन सहास्तु सख्यं क्रियाच तेऽसावभिवाञ्छितानि । संत्राससंक्षिप्तकठोररश्मिश्चन्द्रायते यस्य पुरे पतङ्गः ॥ ८४ ॥ माङि लुङ् ॥ १७५ । स्मोत्तरे लडू च ॥ १७६ ॥ त्वं मा कृथा मानद मय्यनास्थां मा स्म ग्रहीदोषमुपाकृते तु । हितं च मां मा स्म न बुध्यथास्त्वं बुद्धा च ते वृत्तमहं प्रयामि ॥८५॥ इति सपदि गदित्वा प्रस्थितं दूतमारा न्नरपतिरिदमूचे तिष्ठ तावन्मुहूर्तम् । प्रतिवचनमिदानीं याहि नस्त्वं गृहीत्वा न गत इति भवन्तं मा स्म वोचद्दशास्य ॥ ८६ ॥ इत्यर्जुनरावणीये महाकाव्ये उणादिपादे द्वादशः सर्गः ॥ १. ‘सद्दा' स्यातू, २. ‘शक्तः' स्यात्. ३. ‘विजेयः' स्यात्. ८८ त्रयोदशः सर्गः । धातुसंबन्धे प्रत्ययाः ॥ १ ॥ क्रियासमभिहारे लोट् लोटो हेिखौ वा च तध्वमोः ॥ २ ॥ समुचयेऽन्यतर स्याम् ॥ ३ ॥ यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ४ ॥ स मुचये सामान्यवचनस्य ॥ ५ ॥ अलंखल्वो: प्रतिषेधयोः प्राचां क्त्वा ॥ १८ ॥ विज्ञातखाम्यभिप्रायो मी भूक्षेपचोदितः गमनं खलु कृत्वास्य तं दूतं निजगाविति ॥ १ ॥ भाषमाणे यथा न्याय्यमुक्तिकौशलशालिनि । अलमुक्त्वा परस्येह त्वयि संसदि जल्पति ॥ २ ॥ त्रिलोकी श्धो जिता तेन ज्ञायतामिति गर्वितम् । माहात्म्यं बुवता भर्तुः प्रत्यक्षमिव दर्शितम् ॥ ३ ॥ उदीचां माङो व्यतीहारे ॥ १९ ॥ परावरयोगे च २० पैौर्वापर्यमविज्ञाय ते वाच्यस्य यः पुमान् । तं हसन्ति जना मूढं पापमित्येव याचकम् ॥ ४ ॥ समानकर्तृकयोः पूर्वकाले ॥ २१ ॥ खनतीर्मरुमप्यारात्तास्तीत्वा दुस्तरा गिर । तदुत्तरणसामथ्यै स्वामिनः कथितं त्वया ॥ ६ ॥ उक्त्वा स्थितेऽपि यद्वाक्यमाख्यायैकात्मविक्रमम् । युष्मादृशाशयं मुक्त्वा स्वदानं तस्य नोत्तरम् ॥ ६ ॥ आभीक्ष्ण्ये णमुल च ॥२२॥ न यद्यनाकाङ्गये ॥ २३॥ स्तुत्वा स्तुत्वा गुणान्भर्तुर्भवता निन्दता परान् । नाशं नाशमहो नीतं सौजन्य पक्षपातिना ॥ ७ ॥ विभाषाग्रेप्रथमपूर्वेषु ॥ २४ अग्रे स्थित्वा विजीयेत किं दशास्येन वृत्रहा । अग्रे स्थायं न वार्येत यद्यसौ ब्रह्मणा स्वयम् ॥ ८ ॥ १. ‘ढमपमित्येव' स्यात. [३ अ० ४ पा०१३ स०] रावणार्जुनीयम् । प्रथमं वारयित्वेन्द्रं रणादरि(१)पितामहः । ततोऽनुमथमं वारमगच्छत्रिदशान्प्रति ॥ ९ ॥ कर्मण्याक्रोशे कृञ्जः खमुञ् ॥ २५ ॥ 'त्वं भीरुं कारमाक्रोशन्किं निन्दसि दिवौकसः । तपसाराधितप्रीतपितामहनिवारितान् खादुमि णमुलू ॥ २६ ॥ भुञ्जते मुनिमांसानि स्वादुकारं निशाचराः । तिष्ठयुर्वारिता मन्ये दशास्येनापि दुष्करम् ॥ ११ ॥ अन्यथैवंकथमित्थंसु सिद्धाराप्रयोगश्चेत् ॥ २७ ॥ यथा तथयोरसूयाप्रतिवचने ॥ २८ ॥ अन्यथाकारमाह त्वां रावणः स स्थितोऽन्यथा । स नाके शक्तिमान्नोव्र्यामेवं कारमहं ब्रवे ॥ १२ ॥ कर्मणि दृशिविदोः साकल्ये ॥ २९ ॥ स्त्रीदर्श स हरत्याशु विप्रवेशं हिनस्ति सः । एतदप्यस्य सामथ्यै किं त्वया न प्रकाशितम् ॥ १३ ॥ यावज्जीवमसौ सख्यं कुरुते बलिना सह । यावद्वेदं पुनहींनान्प्रसभं हन्ति निघृणः ॥ १४ ॥ चमोंदरयोः पूरेः ॥ ३१ ॥ कुर्वन्त्युदरपूरं ये मुनिमांसानि राक्षसा चर्मपूरं दधत्यौस्ते बलं तस्य वलभाः ॥ १९ ॥ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ॥ ३२ ॥ चेले क्रोपेः ॥ ३३ गोष्पदमां कथं देवश्लक्रोपमथापि वा । ' तत्र वर्षति यस्यासौ रक्षिता रक्षसां पति ॥ १६ ॥ १. ‘विप्रवेदं' स्यात्. २. ‘गोष्पदग्रं' स्यात्, ९४० निमूलसमूलयोः कषः ॥ ३४ ॥ निमूलकार्ष कषति सरित्पूर इव दुमम् । रिपुं समूलकापं च तममुं विद्धि भूपतिम् ॥ १७ ॥ शुष्कचूर्णरूक्षेषु पिषः ॥ ३५ ॥ शुष्कपेषं तृणं मार्गे रूक्षपेषं महोपलान् । यैतः पिनष्टि यत्सैन्यं वेद तदपरः कथम् ॥ १८ ॥ . समूलाकृतजीवेषु हन्कृञ्ग्रहः ॥ ३६ ॥ करणे हनः ॥ ३७ ॥ स्नेहने पिषः ॥ ३८ ॥ निहतो मूलघातं वा जीवग्राहं विगृह्य वा कारिता कृतकारं स प्रतिकूलोऽस्य कः पुमान् ॥ १९ ॥ हस्ते वर्तिग्रहोः ॥ ३९ ॥ खे पुषः ॥ ४० ॥ आधिकरणे बन्धः ॥ ४१ ॥ संज्ञायाम् ॥ ४२ ॥ ग्रंहग्राहं गृहीत्वा ये क्षीणाख्याः समरेऽमुना । चक्रबन्धं स्थिता बद्धाः स्वपोषं पोषिताश्धिरम् ॥ २० ॥ कत्रजीवपुरुषयोर्नशिवहोः ॥ ४३ ॥ वहन्पुरुषवाहं यो जीवनाशं प्रणश्यति । स जीवति परं वीरो यो वास्य प्रणतिं गतः ॥ २१ ॥ ऊध्र्वे शुषिपूरोः ॥ ४४ ।। ऊध्र्वपूरं निषङ्गा बा() ते शरैर्युधि पूरिताः । योऽर्मुना कुंरुते साधे विरोधं धन्विनां रणे ॥ २२ ॥ ऊध्र्वशोषं विशुष्का ये दावलीढा इव दुमाः । अस्य मतापसंतप्ता बाहुच्छायां न ये श्रिताः ॥ २३ ॥ उपमाने कर्मणि च ॥ ४५ ॥ कषादिषु यथाविध्य नुप्रयोगः ॥ ४६ ॥ १. ‘यातम्' स्यात्, २. ‘हन्ता' इति, ‘हत्वा' इति वा स्यात्, ३. ‘समूलघातं” । स्यात्, ४. ‘हस्त-' स्यात्. ५. ‘गृहीता' स्यात्. ६. ‘येऽमुना कुर्वते' स्यात्, ७. ‘क्रियते' ख, ८. ‘ते' स्यात्, [३ अ०४ पा०१३ स०] मृगनाशं न नष्टा ये वीक्ष्यामुं कुपितं युधि । नृपाघातविलायं ते विलीनाः शरतापिताः ॥ २४ ॥ उपदंशस्तृतीयायाम् ॥ ४७ ॥ येऽमुं नमन्ति भूनाथं मौलौ चन्द्रावभासिते । कान्ताधरोपदंशं ते पिबन्ति मधु माधवाः ॥ २६ ॥ हिसाथाना च समानकर्मकाणाम् ॥ ४८ ॥ शस्रघातमरीन्न्नन्ति न भीतान्न नर्ति गतान् । अस्य भृत्या रणे राज्ञः खामिचित्तानुवर्तिन ॥ २६ ॥ सप्तम्यां चोपपीडरुधकर्षे ॥ ४९ ॥ भुजोपरोधमेकं यं बिभ्राणं मन्दराचलम्। स्तनोपपीडमाश्लिष्टा लक्ष्मीः सोम्य समो हरिः ॥ २७ ॥ समासत्तौ ॥ ५० ॥ ये हस्तग्राहमेतेन युध्यन्ते सह ते पुनः । न गताः खगृहं ज्ञात्वा कुर्याद्वैरं महात्मभिः ॥ २८ ॥ प्रमाणे च ॥ ५१ ॥ अपादाने परीप्सायाम् ॥ ५२ ॥ नास्य भृत्याः परैः शक्या द्रष्टुमप्यसिपाणयः । डयङ्गुलोत्कर्षमङ्गानि च्छिन्दाना द्विषतां रणे ॥ २९ ॥ च ॥ ५३ सैन्यनिष्क्राममाधावन्यष्टिग्राहं रणाजिरे युध्यते यस्य लोकोऽयं किं वीरेण सहामुना ॥ ३० ॥ खाङ्गेऽधुवे ॥ ५४ ॥ परिक्रिदश्यमाने च ॥ ५५ ॥ धूक्षेपमौदधान्येष सेवकाय वसुंधराम् तस्य कृत्यस्य युध्यन्ते नोरःपेयं कथं भटाः ॥ ३१ ॥ विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः गृहप्रवेशमात्मीयं संमानयति यो जनम् । परावस्कन्दमाक्रम्य स कथं न विधास्यते ॥ ३२ ॥ १. ‘माददावे(खे)ष' स्यातू. काव्यमाला । भीतानुपातमेषोऽरीन्वीक्षते विनशिष्यत संमुखानुपातं ये कुर्वते तान्निकृन्तति ॥ ३३ ॥ अस्यतितृषोः क्रियान्तरे कालेषु ॥ ५७ ॥ प्रतिकूला नृपा येऽस्य यहात्यासं निहन्ति तान् । यहात्यासं तथा नम्रान्मधु पाययते शुभम् ॥ ३४ ॥ नाम्न्यादिशिग्रहोः ॥ ५८ ॥ नामग्राहं समाख्याता येऽस्मै सपदि पार्थिवाः । नामादेशं मुदे तेषां संमानादि दिशत्यसैौ ॥ ३५ ॥ अव्ययेऽयथाभिप्रेताख्याने कृव्यः क्त्वाणमुलौ ॥५९॥ उचैः कारं त्वयाख्येयं यद्यस्य हृदयं प्रियम् । नीचैःकृत्य तथा गर्छमेष न्यायः सनातनः ॥ ३६ ॥ तिर्यच्यपवर्गे ॥ ६० लाघनीयानहं मन्ये तिर्यकारं गतान्नरान् तिर्यकृत्वा गता ये तु न ते पश्यन्ति तं प्रभुम् ॥ ३७ ॥ । खाङ्गे तस्प्रत्यये कृभ्वोः ॥ ६१ ॥ मुखतःकारमाख्यासि देवानसिजितान्रणे मुखतः कृत्य नाख्यासि राक्षसान्पक्षपातवान् ॥ ३८ नाधार्थप्रत्यये च्ठ्यर्थे ॥ ६२ ॥ ॥ नानाकारं मुखं बिभ्रन्नानाकृत्यावलोकयन् । नानाकृत्वा गिरं दूतः कोपादित्यवदत्पुनः ॥ ३९ ॥ स्वामिनं मे समुद्दिश्य बहुधाकारमभियम् । भाषितं न द्विधाकृत्वा न त्रिधाकृत्य वा त्वया ॥ ४० ॥ एकमप्यप्रियं वाक्यं त्वयोक्तं किमुताक्षयम् । नानाभूयाद्य मे चिते दिग्धं शल्यमिवार्पितम् ॥ ४१ ॥ तूष्णीमि भुवः ॥ ६३ ॥ १. ‘प्रपादं' स्यात्, २. ‘यहूतर्ष' स्यात्, .[३ अ०४ पा०१३ स०] रावणार्जुनीयम् । तूष्णींभूय स्थितोऽस्म्येष । सहमानस्तवाप्रेियम् तूष्णींभूत्वा त्वयाप्येवं सोढव्यं यद्रवीम्यहम् ॥ ४२ ॥ अन्वच्छयानुलाम्यये ॥ ६४ ॥

  • अन्वग्भूय मया सर्व भाषितं ते प्रमुं प्रति ।

नान्वग्भूत्वा त्वया किंचिदस्मान्प्रत्युदितं वचः ॥ ४३ ॥ थेषु तुमुन् ६ ५ ॥ शक्तस्त्वं परमाक्रोधुं न योढुं धृष्टता तव । जानासि स्तोतुमात्मानं गन्तुं न घटसे युधम् ॥ ४४ ॥ पर्याप्तिवचनेष्वलमर्थेषु ॥ ६६ ॥ कर्तरि कृत् ॥ ६७ ॥ गन्तुमेकः स पर्याप्ततावकं रावणो बलम् । पाता मरणभीतानां हारको रिपुसंपदाम् ॥ ४१ ॥ भव्यगेयप्रवचनीयोपस्थानीयजन्यास्राव्यापालया वा ।। { भव्योऽसौ रक्षसां नाथो भव्यमस्य बलेन च । । गेयः स देहिनां भक्या गेयस्तेन न विद्यते ॥ ४६ ॥ उपस्थानीयमेकं तं प्राहुः सर्वे दिवौकसः नोपस्थानीयमेतेन पश्यामो भुवनत्रये ॥ ४७ ॥ लः कर्मणि च भावे चाकर्मकेभ्यः ॥ ६९ ॥ यः शेते वीतभीरेको यः करोति भयं द्विषाम् । येनास्यते विजित्येन्द्रं क्रियते स कथं रिपुः ॥ ४८ ॥ ७० ॥ आसितव्यं त्वया नेह द्रष्टव्यो वा दशाननः । आसितं कीदृशं तेन यसै कुद्धः स दुर्जयः ॥ ४९ ॥ सुदुस्तरमिदं वैरं मूढेन भवता कृतम् । किं न स्वाढयंभवं तेन यस्य वैरी दशाननः ॥ १० ॥ आदिकर्मणि क्तः कर्तरि च ॥ ७१ ॥ १. ‘स्तारकं' ख ९४ जल्पतीति ततो दूते सभायां स भटत्रजः । प्रकृतः कोपसंरम्भं प्रकृतः सर्वभूभुजा ॥ ५१ ॥ प्रमितः कोपरक्ताङ्गः कश्चिदुद्यन्निवांशुमान् प्रामितं हसतान्येन साव पश्यतारिषु ॥ १२ ॥ गत्यर्थाकर्मकश्लिषशीङ्कस्थासवसजनरुहजीर्यतिभ्य श्रव ॥ ७२ ॥ दुष्प्रेक्ष्यतां गतः कश्चिन्मध्ये दिवमिवांशुमान् । खालोगभा(१)गतान्येन निर्विकारेण तिष्ठता ॥ १३ ॥ वाञ्छिताहवतानेन प्रीतिमान्कश्चिदासितः । आसितं दुःखमन्येन कोपकम्पितमूर्तिना भुजेनस्तारमाश्लिष्टः संग्रामाप्तिमुदा सुहृत् । सदोपशमितां यः स्रीं येनोपशमिता च सा ॥ १९ ॥ तत्समानः परं राजा गाम्भीर्यानुगतः कुधाम् ॥ १६ ॥ उपस्थिता नृपाः शक्र शत्रुणोपस्थिता नृपाः । आकार्यमिति भूषेण भूक्षेपेण निवारितः ॥ १७ ॥ ये त्वामनूषिताः प्रभु भूपाते यैश्च भृत्यैरनूषिताः । तेऽखिला निबद्धसंरम्भा दधुराजिसंप्राप्तिसंमदम् ॥ १८ योऽनुजातो आतरे“नुवीरो आतानुजात येन सह तावुभौ प्रेक्रातुर्गन्तुं प्रथमं ये रणं युधे ॥ १९ ॥ आरूढः पार्थिवः कोपं स चारूढो युयुत्सया । युयुत्सा मुद्मारूढा गमनत्वरया सह ॥ ६० ॥ दाशगोन्नौ संप्रदाने ॥ ७३ ॥ भीमाद्योऽपादाने ७४ ताभ्यामन्यत्रोणादयः ॥ ७५ ॥ १. ‘तार' इति स्यात्, २. ‘भूपेण' ख. ‘भूपेन' स्यात्, ४. ‘भ्रात्रा' स्यातू. ५. ‘चकमु' स्यातू. ३. ‘भ्रातरं स्यात्, [३ अ०४ पा०१३ स०] रावणार्जुनीयम् भीमा गोघ्रातिथेस्तस्य कुर्युर्मुर्तस्य निग्रहम् । नैावाकरिष्यदीशश्चेदेकैकं संज्ञया पुनः ॥ ६२ ॥ क्तोऽधिकरणे च भ्रौव्यगतिप्रत्यवसानार्थेभ्यः ॥॥ ७६ उँवासितं नेदमिहातिधन्यं त्वया न भुक्तं शयितं च धन्यम् । यातं तवैकं गुणकारि मन्ये मग्री जगादेति दशास्यदूतम् ॥ ६३ ॥ लैस्य ॥ ७७ ॥ तिक्षस्झिसिप्थस्थमिब्वसमस्तातांझ थासाथांध्वमिहिनहिङ् ॥७८॥ टित आत्मनेपदानां टेरे ॥७९॥ थास: से ॥८०॥ लिटस्तझयोरेशिरेच ॥॥ ८१ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ॥ ८२ ॥ विदो लटो वा ॥८३॥ बुवः पञ्चानामादित आाहो चुवः ॥८४॥ लाटा लङ्कत् ॥ ८५ । एरु ॥ ८६ ॥ सेह्यपिच ॥ ८७ ॥ मेनिः ॥ ८९ ॥ आमेतः ॥९०॥ सवाभ्यां वामौ ॥९१॥ आडुत्तमस्य पिच ॥ ९२ ॥ एत ऐ ॥ ९३ ॥ नित्यं ङितः ॥९९॥ इतश्च ॥ १०० ॥ तस्थस्थमिपां ताम्तम्ताम १०१ लिङः सीयुट् ॥ १०२ ॥ यासुट् परस्मैपदेषुदात्तो ङिच ॥ ॥ किदाशिषि ॥ ॥ झस्य रन् ॥ १०५ ॥ १०३ १०४ इटोऽत् ॥ १०६ ॥ सुट् तिथोः ॥ १०७ ॥ झेर्जुस ॥१०८ ॥ सिजभ्यस्तविदिभ्यश्च ॥ १०९ ॥ आातः ॥ ११० ॥ लङः शाकटायनस्यैव ॥ १११ ॥ द्विषश्च ॥ ११२॥ तिङ्शि त्सार्वधातुकम् ॥ ११३ ।। आर्धधातुकं शेषः ॥ ११४ ।। लिट् च ॥ ११५ ॥ लिङाशिषि ॥ ११६ ॥ देवान्व्यजेष्टाशु जहार लक्ष्मीं यश्चालुनान्नन्दनशाखिशाखाः । ब्रवीम्यहं त्वां वदतं दशास्यमेष्यामि युद्धं भवितावयोः श्वः ॥ ६४ ॥ किं नाम कुर्यान्मम तेन साध्यं साधै दशास्येन महर्धिभाजा सर्व तिरस्कृत्य सगर्वमेव शून्यं यथा त्वं यदि नावदिष्यः ॥ ११ ॥ १. ‘ता' स्यात्, २. ‘उपा' स्यात्, काव्यमाला । [ अ० १ पा० १४ स०] रावणार्जुनीयम् तं ततः पाधिवेशो चूतयएठकठञ्जकष्करपः ॥ १५ ॥ नव्लत्रीकक्रुख्र्यु वद मम वचनेन त्वं दशग्रीवमेवम् । स्तरुणतलुनानामिति वाच्यम् (वा०) यदि रणमथ सख्यं यद्वयं वाञ्छितं ते अनर्वरी रात्रिचरेशलावी ममेदृशी चेतसि तावदिच्छाम् । मनसि तदहमेकं प्राप्य शीघ्र करोमि ॥ ६६ ॥ याँ वैनतेयीव विहङ्गमूर्तिर्विपक्षनागाङ्गविनाशकत्रं ॥ १ ॥ . इत्यर्जुनरावणीये महाकाव्ये वैयाकरणभट्टभीमकृते धातुसंबन्ध(तृतीयाध्याये एषोऽहमाढ्यंकरण रिपूणां जित्वाँ “कीमाशु च सनागाम् । चतुर्थे) पादे त्रयोदशः सर्गः ॥ कृत्वोरुदघ्रीं रिपुरक्तकुल्यां दिक्चक्रमात्रीं वितनोमि कीर्तिम् ॥६॥ यत्रश्च ॥ १६ ॥ प्राचां ष्फस्तद्धितः ॥ ॥ सर्वत्र १७ चतुर्दशः (चतुर्थाध्याये प्रथमद्वितीयपादरूपः) सर्गः । भ्यः ॥१८॥ कौरव्यमाण्डूकाभ्यां च १९ ॥१॥ खौजसमौट्छष्टाश्याम्भिः गाग्र्यायणी यस्य त“रू वात्सी विभीषयन्ते तपसापि युक्ताः । स्डेभ्याम्यस्ङसिभ्याम्यस्ङसोसाम्ङयोस्सुप ॥ २ ॥ त्रस्यन्ति शापान्न तु पापपातालं हि मूलेषु परोपघाति ॥ ७ ॥ स्त्रियाम् ॥३॥ अजाद्यतष्ठाप ॥ ४ ॥ ऋन्नेभ्यो उीप्र ॥५॥ वयसि प्रथमे ॥ २० ॥ द्विगोः ॥ २१ ॥ उगितश्च ॥ ६ ॥ वनो र च ॥ ७ ॥ वरं कुमारी वरमेति कीर्तिर्यः पञ्चवराजीमपि हन्युपेताम् । अजैडकामानुषमांसभैक्ष्ये दूते गते भर्तृहितानि कत्रीं । किमुच्यतां लक्षरथीसमेतं तं राक्षसेशं पुनरभ्युपेतम् ॥ ८ ॥ तेजस्विनी शक्तिमती बभाषे सभार्जुनेनाहवदृश्वरीत्थम् ॥ १ ॥ अपरिमाणविस्ताचितकम्यल् येभ्यो न तद्धितलुकि पादोऽन्यतरस्याम् ॥ ८ ॥ ॥ २२ ॥ काण्डान्तात्क्षेत्रे ॥ २३ ॥ मन्ये गजस्थानपि यस्य योधां करेणुमारुह्य नरो देशाश्चान् । हन्ता द्विपद्याः स चतुष्पदोऽत्र यः प्राणिजातेः स दशाननो माम् सख्यं रणं वार्थयते स गर्व श्रुतं नरेन्द्राः किमभाषि तेन ॥ २ ॥ क्षेत्रस्थितिं प्राप्य सहस्रकाण्डां पलायमानानपि को न हन्यात् ॥९॥ टावृचि ॥ ९ पुरुषात्प्रमाणेऽन्यतरस्याम् ॥ २४ ॥ ऋचः पठन्तः पुरि यस्य विप्राश्चतुष्पदाः पशपदाः समासाः । संमुखीनमाप्य यः शत्रं यस्याशु भीत्या पराङ्मुखः । त्रिपुरुषां चतुष्पुरुषीं वास्य परिखां यशोऽवैत्य मज्जति ॥ १० ॥ खादन्ति मांसानि जनस्य नित्यं पापो मया पापगुरुः स वध्यः ॥ १॥ | | न षट्स्वस्रादिभ्यः ॥ १० ॥ मनः ॥ ११ ॥ अनो बहुः बहुव्रीहेरूधसो डीष ॥ २५ ॥ संख्याव्ययादेङीप् २६ दामहायनान्ताच ॥ २७ ॥ अन उपधालोपिनोऽन्यतर व्रीहेः ॥ १२ ॥ डावुभाभ्यामन्यतरस्याम् ॥ १३ ॥ स्याम् ॥ २८ ॥ नित्यं संज्ञाच्छन्दसोः ॥ २९ ॥ स्वसापि यं द्वेष्टि भवप्रसादाह्रीवां दधानं दश लनलझाम् । मया ध्वजिन्या बहु राजयासौ नेयो वशं संयतसांपराज्ञा ॥ ४ ॥ श्रुत्वाभ्यमित्रीयमरातिलोकं पराश्रुखं यो न पदं दधाति । दुग्धे घटोध्रीव पयांसि घेनुख्रिहायणी तस्य यशांसि मूर्तिः ॥११॥ अनुपसजेनात् ॥ १४ ॥ टेिड्राणव्द्धयसजदाश्रमात्रः १. ‘त्वादिकीं' इति भवेत्, २. ‘योद्धा’ इति भवेत्, ३. ‘दशाभ्याम्' इति भवेत्, १. ‘भक्षे' इति भवेत्, २. ‘दिच्छा' इति भवेत्. ३. ‘अनश्वरी' इति भवेत्, ४. सूत्रत्रयी नोदाहृता छन्दोविषयत्वात्. काव्यमाला । सामाद्युपायत्रितयावसाने यो दण्डमाविष्कुरुते विवेकी । आते चिरं कामदुघेव धेनुर्बद्धा द्विदान्नी भवनेऽस्य कीर्तिः ॥ १२॥ भेषजाच ॥ ३० ॥ रात्रेश्चाजसौ ॥ ३१ ॥ अन्तर्वत्पतिः वतोर्नुक ॥ ३२ ॥ पत्युन यज्ञसंयोगे ॥ ३३ ॥ विभाषा सपूर्वस्य ॥ ३४ ॥ नित्यं सपत्न्यादिषु ॥ ३५ ॥ यः कीर्यमानं सहते परेषां न शक्तिमान्भूपतिशब्दमात्रम् । अनन्यसाधारणभोगवृतिस्तेनाङ्गना वा पतिवत्न्यसौ भूः ॥ १३ ॥ पूत क्रतोरै च ॥ ३६ ॥ वृषाकप्यग्रिकुसितकुसिदा नामुदात्तः ॥ ३७ पूतक्रतायीमपि हरेदसौ यः किमुतान्यपत्नी दीक्षितस्य गत्वापि वध्यः स महीपतीनां विचारणा का खयमागते तु ॥ १४ ॥ मनोरौ वा ॥ ३८ ॥ वर्णादनुदात्तात्तोपधात्तो नः ॥ ३९ ॥ अन्यतो ङीष् ॥ ४० ॥ पश्येन्मनावीमपि पापचेता यद्येष मन्येऽपहरेद्दशास्यः । पत्या यदीयेन दिशो गुणैौधैः श्येनीकृतास्तत्परिपालनेन ॥ १५ ॥ श्रव ॥ ४१ केशवेशेषु ॥ ४२ ॥ शोणात्प्राचाम् ॥ ४३ ॥ गौरीपतेः प्राप्यवरं वराकीः संत्रासयन्देववधूः सदेवा निरस्यते जानपदीं च वृतिं वध्यो न वा बृत मया स पापः ॥ १६ ॥ हरन्ति ये धान्यभृतां जनानां कुण्डीश्च गोणीश्ध कुशीश्च पापाः । पुरःसरास्तस्य भटा न मिथ्या समानशीला हि भवन्त्यभीष्टाः ॥ १७ ॥ तां विक्रमोक्ति नृपतेर्निशम्य भटा य नारीर्दधानाः पुलकेन मूर्तीर्वनस्थलीषु द्विरदा इवासन् ॥ १८ ॥ १. ‘नागी' इति भवेतू. [४ अ० १ पा० १४ स०] रावणार्जुनीयम् ९९ वोतो गुणवचनात् ॥ ४४ ॥ वह्मादिभ्यश्च ॥ ४५ ॥ पुंयोगाद्ाख्यायाम् ॥ ४८ ॥ बनाय पट्टीं चरतां विदित्वा पैदानिना गीतविशुद्धकीर्तिः । अजीघनन्मेघनिनादधीरं सांनाहिकं दुन्दुभिमाशु राजा ॥ १९ ॥ इन्द्रवरुणभवशवेरुद्रभृडहिमारण्ययवयवनमातुला चायणामानुक् ॥ ४९ ।। दशास्यभङ्गध्वनितच्छलेन तेनानकेनात्रुवता स धीरम् यथा कृतेन्द्राण्यपि संप्रहृष्टा मन्ये भवानी वरुणान्यपीति ॥ २० ॥ ततो भविष्यद्विरहाकुलानां ध्वानश्रुतिं सा पटुरानकस्य । म्लानि हिमानीव सरोजिनीनां चक्रे चिरं वीरविलासिनीनाम् ॥२१॥ निशम्य तं दुन्दुभिनादमन्या विजूम्भमाणं पुरि राजपत्नी । वैधव्यभीता धृतसाञ्जनास्रां कपोलभितिं शबलीमुवाह ॥ २२ ॥ शर्वण्यभीष्ट परिपूज्य देवं पत्युर्महामायुपकण्ठमाप प्रष्टी तथा साक्षतपात्रहस्ता यातास्तथा मङ्गलपाणयोऽन्याः ॥ २३ ॥ क्रीतात्करणपूवोत् ॥ ५० ॥ त्क्तादल्पाख्यायाम् ५१ ततः कृतवानविधिं प्रसादक्रीतिं भटानां समितिं यियासुम् । स्रक्चन्दनोशीरजोविलिप्तीं विलोक्य नारी सहसा विषण्णा ॥२४॥ बहुव्रीहेश्चान्तोदात्तात् ॥ ५२॥ अचिन्तयन्ती नृपकार्यमेका प्रसार्य बाहू दयितस्य यातुः । न जानुभग्रीव चचाल मार्गात्प्रायेण लोकः खहितानुवर्ती ॥ २९ ॥ स्थिता सुनाथेत्यवरुध्य मार्ग सख्या प्रयुक्ता मधुपीतयान्या । कान्तस्य नाचिन्तयदाजिवित्रं मदो विवेकस्य विनाशहेतुः ॥ २६ ॥ खाङ्गाचोपसर्जनादसंयोगोपधात् ॥ ५४ ॥ दृष्टां प्रसीदन्मुखया सपत्न्या कान्तां गलद्वाष्पमुखीं विलोक्य । रणप्रियोऽप्यास्त चिराय कश्चित्प्रियस्य दुःखेन तु को न दुःखी॥२७॥ १. ‘पट्टानिना' ख; ‘पदातिना’ इति भवेत्. २. ‘अजीघत’ इति स्यात्. नासिकोदरौष्ठजङ्गादन्तकर्णश्शृङ्गाच ॥ ६५ ॥ न क्रो डादिषह्वचः ॥ ५६ ॥ सहनष्विद्यमानपूर्वाच ॥ ५७ ॥ ५८ वाहः ॥ ६१ ॥ तैलोदरी कश्चिदनिन्दितोष्ठीं सुचारुकर्णा समक्षुद्धदन्तीम् । तुल्यां प्रियामप्सरसैक्ष्य मेने युद्धाद्भर्ति खर्तृहयोः समानाम् ॥ २८ ॥ तैलोदरान्या रुचिराधैरीष्टी रणाय यातुं प्रियमित्युवाच । सव्यासमेतन्निजजीवितं त्वं रक्षेर्मदर्थं प्रियजीविताहम् ॥ २९ खकान्तां पराङ्मुखीं वीक्ष्य निमीलिताक्षीम् मृतेयमित्याहितभूरिकम्पः संनाहमन्यस्त्वरया मुमोच ॥ ३० ॥ नारीं सकेशां यदि वाष्यकेशां खर्गे लभेयाहमिति त्वरावान्। प्रयासि युद्धाय न भृत्यकृत्ये कवाचिदूचे सरुषेति कान्तः ॥ ३१ ॥ वध्या प्रयुक्ता गुरुसंनिधाने सलज्जया मङ्गलपात्रहस्ता । दशाननं शूर्पनेखेव काचित्सहोदरा भूपतिमाससाद ॥ ३२ ॥ सख्यशिश्चीति भाषायाम् यादयोपधात् ॥ ६३ ॥ पाककर्णपर्णपुष्पफलमूलवा लोत्तरपदाच ॥ ६४ ॥ इतो मनुष्यजातेः ॥ ६५ ॥ ऊडुतः | ॥ ६६ ॥ बाह्वन्तात्संज्ञायाम् ॥ ६७ ॥ पङ्गोश्च ॥ ६८ ॥ | ऊरूत्तरपदादौपम्ये ॥ ६९ ॥ संहितशफलक्षणवामादेव ॥ ७० ॥ कटुकमण्डल्वोइछन्दसि ॥ ७१ ॥ संज्ञायाम् ७२ शाङ्गरवाद्यञ्जो ॥७३॥ यङश्चाप् ॥ ७४ ॥ आव डीन् सख्यां नलिन्यामिव संनिषण्णां रणप्रदोषागमनेन वीरः । विमोचितः प्राणसमां कथंचित्खां चक्रवाकीमिव चक्रवाकः ॥ ३३ ॥ | १. तिलोदरीम्’ इति भवेत्. २. तिलोद’ इति भवेद, ३. ‘धरौष्ठा' इति भवेद ४. ‘यान्तं' इति भवेत्. ५. ‘णखेव' इति भवेत्, [४ अ० १ पा०१४ स०] रावणार्जुनीयम् १०१ रणोत्सवायाहितयानयत्नं पयोधराभोगभरं दधाना । वधूरशिन्धी नयनाम्बुवृष्टया समारुधप्रावृडिवात्मकान्तम् ॥ ॥ ३४ गृहेऽप्यरण्यान्यवनास्थिता मे चित्तानुवर्तिन्यबला न येषाम् किं मे न दैन्यव्यजनेन वाक्यं करोषि कान्तामिति कश्चिदूचे ॥ ३५ ॥ तैतिाः ॥ ७६ ॥ यूनस्ति ॥॥ ७७ आणिञ्जोरनार्षे योर्गुरूपोत्तमयोः ष्यहू गोत्रे ॥ ७८ ॥ गोत्रावयवात् ॥ ॥ क्रौड्यादिभ्यश्च ॥८०॥ दैवयज्ञिशौचिवृक्षि ७९ सात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् ॥८१॥ समर्थाः नां प्रथमाडा ॥८२॥ प्राग्दीव्यतोऽण ॥८३॥ अञ्चपल्या दिभ्यश्च ॥ ८४ ॥ दित्यदित्यादित्यपत्युत्तरपदाणण्यः ॥८५॥ उत्सादिभ्योऽध् ॥ ८६ ॥ स्त्रीपुंसाभ्यां नव् लजौ भवनात् ॥ ८७ ॥ द्विगोर्लगनपत्ये ॥८८॥ गोत्रे ऽलुगचि ॥ ८९ ॥ यूनि लुक् ॥ ९० ॥ फक्फिव्योरन्यत रस्याम् ॥ ९१ ॥ तस्यापत्यम् ॥९२॥ एको गोत्रे ॥९३॥ गोत्राशून्यास्त्रियाम् ॥ ९४ ॥ अत इष् ॥९५॥ बाह्वा दिभ्यश्च ॥९६ ॥ सुधातुरकङ् च ॥९७॥ गोत्रे कुञ्जादि भ्यश्चफञ् ॥ ९८ ॥ नडादिभ्यः फक् ॥ ९९ ॥ हरितादिः भ्योऽञ्जः ॥१००॥ यजिञ्श्रोश्च ॥१०१॥ शरद्धच्छुनकद्भ द्रगुवत्साग्रायणेषु ॥ १०२ ॥ द्रोणपर्वतजीवन्तादन्य तरस्याम् ॥१०३॥ अन्नृष्यानन्तर्ये विदादिभ्योऽष् १०४ गर्गादिभ्यो यञ् ॥ १०५ ॥ मधुबभ्रवोब्रहह्मणकौशिकयोः ॥१०६ ॥ कपिथोधादाङ्गिरसे ॥ १०७ ॥ वतण्डाच्च १०८ लुक्ख्त्रियाम् ॥ १०९ ॥ अश्वादिभ्यः फञ् ॥ ११० ॥ भगर्गात्रैगतें ॥ १११ ॥ शिवादिभ्योऽणू ॥ ११२॥ अवृद्धा यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ॥ ११३॥ ऋष्यन्ध १. ‘नारी' इति भवेत्. २. अत्र बहूनि सूत्राणि नोदाहृतानि, तंत्र न ज्ञायते प्रन्थकृतैव नोदाहृतानि, उदाहरणस्रोका वा त्रुटिता इति १०२ कवृष्णिकुरुभ्यश्च ॥ ११४ । मातुरुत्संख्यासंभद्रपूर्वायाः | ॥ ११५ ॥ कन्यायाः कनीन च ॥ ११६ ॥ विकर्णशुङ्ग | च्छगलाद्धत्सभरद्वाजात्रिषु ॥ ११७ ॥ पीलाया वा ११८ ढक्च मण्डूकात् ॥ ११९ ॥ स्रीभ्यो ढक् ॥ १२० ॥ डच: ॥१२१ ॥ इतश्चानिष्मः । १२२ ।। शुभ्रादिभ्यश्च ॥ १२३॥ विकर्णेकुषीतकात्काश्यपे । १२४ ॥ भुवो चुक्च ॥१२५ ॥ | कल्याण्यादीनामिनङ् ॥ १२६ ॥ कुलटाया वा ॥१२७ ॥ चटकाया ऐरक् ॥ १२८॥ गोधाया ढक् ॥ १२९ ॥ आरः | गुदीचाम् ॥ १३० ॥ क्षुद्राभ्यो वा ॥ १३१ ॥ पितृष्व सुइछण ॥ १३२॥ ढकि लोपः ॥ १३३॥ मातृष्वसुश्च ॥ १३४ ॥ चतुष्पाङ्गयो ढञ्ज ॥ १३५ ॥ गृष्टयादिभ्यश्च ॥१३६ ॥ राजश्वशुरादयत् ॥ १३७ ॥ क्षत्राद्धः ॥ १३८ ॥ कुलात्खः ॥ १३९ ॥ अपूर्वपदादन्यतरस्यां यड्ढकजौ ॥ १४० ॥ महाकुलाद्ञ्ख ञ्जौ ॥ १४१ ॥ दुष्कुलाड़क ॥ १४२॥ स्वसुश्छः ॥ १४३ ॥ भ्रातुव्र्यच ॥ १४४॥ व्यन्स पत्ने ॥ १४५ ॥ रेवत्यादिभ्यष्ठक् ॥ १४६ । गोत्रस्त्रिया कुत्सने ण च ॥ ॥ वृद्धाट्टक् सौवीरेषु बहुलम् १४७ ॥ १४८ ॥ फेदछ च ॥ १४९ ॥ फाण्टाहृतिमिताभ्यां णफिष्ञौ ॥ १५० ॥ कुर्वादिभ्यो ॥ सेनान्तः ण्यः ॥ १५१ लक्षणकारेिभ्यश्च ॥ १५२ ॥ उदीचामिष् ॥ १५३ ॥ ति कादिभ्यः फिव् ॥ १५४ ॥ कौशल्यकामपर्याभ्यां च ॥ १५ ॥ अणो ह्यचः ॥ १५६ ॥ उदाचा वृद्धाद्गोत्रात् | ॥ १५७ ॥ वाकेिनादीनां कुक्च ॥ १६८ ॥ पुत्रान्ताद् न्यतरस्याम् ॥ १५९॥ प्राचामवृद्धात्फिन्बहुलम् ॥ १६ मनोजतावञ्यतौ पुक्च ॥ १६१ ॥ अपत्यं पौत्रप्रभृति गोत्रम् ॥ १६२॥ जीवति तु वैश्ये युवा ॥ ॥ १६३ भ्रातरि च ज्यायसि ॥ १६४ ॥ वान्यस्मिन्सपिण्डे 1.[४ अ०२ पा०१४ स०] रावणार्जुनीयम् १०३ ' स्थविरतरे जीवति ॥ १६५ ॥ वृद्धस्य च पूजायाम् १६६ यूनश्च कुत्सायाम् ॥ १६७ ॥ जनपदशब्दात्क्षत्रिया दब् ॥ १६८ ॥ साल्वेयगान्धारिभ्यां च ॥ १६९ ॥ द्वद्यष्मेगधकलिङ्गसूरमसाद्ण ॥१७० ॥ वृद्धेत्कोसलाजाः दाध्ठयडू ॥ १७१ ॥ कुरुनादिभ्यो ण्यः ॥ १७२ ॥ सा ल्वाधयवप्रत्यग्रथकलकृटाश्मकादिष्व् ॥ १७३ ॥ ते तद्राजाः ॥ १७४ ॥ कम्बोजालुक् ॥ १७५ ॥ स्त्रियामव न्तिकुन्तिकुरुभ्यश्च ॥ १७६ । अतश्च ॥ १७७॥ न प्रा । १७८ ।। नैारीः समाश्वास्य विषादचित्ताः पौंस्र बलं साश्वपेत“मेण । सैभोपसैन्यं स्वगृहाणि मुक्त्वा भोपंत्यधामाजिनमेव तस्थौ ॥ ३९ ॥ न दौष्कुलेयोऽभवदत्र कश्चिन्महाकुलीनो नरदेवलोकः । आदित्यवत्साम्बुदयोधगुप्तसंनाहवलोकदृशामगम्य ॥ ३७ द्वैमातुराणामपि तत्र भेदो न विकारहेतावपि निर्विकारं मैहाकुलत्वं महनीयवृत्तिः ॥ ३८ सौभागिनेयाः सपितृष्वसेया मातृष्वसेयाश्च सदासमित्राः । परस्परस्यालयमभ्युपेताश्चक्रुर्गदाश्वायुधदानमानम् ३९ ॥ सदाक्षिनाटायनवैदगाग्र्या वासिष्ठसांख्यायनर्भागवित्ताः । एते कृतस्रानविधेर्तृपस्य सौखातिकास्तत्र यमुर्मुनीन्द्राः ॥ ४० ॥ इति डयाष्प्रातिपदिकपादोऽपत्याधिकार ॥ तेन रक्तं रागात् ॥ १ ॥ लाक्षारोचनाशकलकर्दमा ' दृक् ॥ २ ॥ नक्षत्रेण युक्तः कालः ॥ ३ ॥ लुवविशेषे १. ‘कान्ताः ' इति भवेत्, २. ‘पतक्रमेण’ इति भवेत्, ३. ‘तङ्कपसैन्यं' इति भवेत्, ४. ‘भैौपल्य' इति भवेत्, ५. ‘माहाकुलीनो' इति भवेत्. ६. ‘माहाकुल' इति भवेत्. ७. ‘वृत्ति’ इति भवेत्, ८. ‘शाङ्गपायन' इति भवेत्, गर्गदिगणे शङ्खस्य तालव्यादेरेव दर्शनात्, ९. ‘वृद्धाह सौवीरेषु-(४॥१॥१४८) इति सूत्रप्रवर्तने भागवित्तिकाः' इति भवेत. तथा च छन्दसि विचार्यम् १०४ काव्यमाला. ॥ ॥ ४ ॥ संज्ञायां श्रवणाश्वत्थाभ्याम् ॥ ६ ॥ द्वन्यः | ॥ ६ ॥ दृष्टं साम ॥७ ॥ कलढेक् ॥ ८ ॥ वामदेवाड्य डुयौ ॥ ९ ॥ परिवृतो रथः ॥ १० ॥ पाण्डुकम्बलादिनिः | ॥ ११ ॥ द्वैपवैयाघ्रादञ् ॥ १२॥ कौमारापूर्ववचने ॥१३ || तस्रोहतममत्रेभ्यः ॥ ॥ स्थण्डिलाच्छयितरेि ब्रते १४ ॥ १५ । संस्कृतं भक्षाः ॥ १६ ॥ शलोखाद्यत् ॥ १७ ॥ दभ्रष्ठक ॥ १८ ॥ उदश्चितोऽन्यतरस्याम् ॥ १९ ॥ क्षीराः डुब् ॥ २० ॥ सामिन्पौर्णमासीति संज्ञायाम् ॥ २१ ॥ ओाग्रहायण्यश्वत्थाट्टक् ॥ २२ ॥ विभाषा फाल्गुनीश्रव णाकार्तिकीचैत्रीभ्यः ॥ २३ ॥ समुलुसलाक्षिककेतुमालान्वाखात्रथान्भूपतयः प्रपन्नाः । विरेजिरे रौचनिकास्ते“देवा() इव“विशालशृङ्गाः ॥ ४१ ॥ कूपसिकान्कार्दमिकान्दधानास्तत्रापरे शाकलिका विरेजुः । पदातयो भूमिभृता पुरस्ताद्विवल्गनाः कम्पितमेदिनीकाः ॥ ४२ ॥ वैयाघ्रमीशस्य सदश्वयुतं कौसुम्भकेतुं रथमाहितास्रम् । द्वैप्यांस्तथा शेषमहीपतीनां सञ्जान्दधुद्भरि गृहस्य सूताः ॥ ४३ ॥ कौमारमागम्य मैपामरखी सामुं ग्रहीदस्य करोमि चिह्मम् । कौमार्युपक्षिष्य वधूरितीव सकुङ्कमा वपुरस्य चक्रे ॥ ४४ ॥ उख्यानि शूल्यानि च ये पुरस्तान्मांसानि खादन्ति गताः क तेऽद्य । न चाधिकेनापि मयाशितं ते कश्चिज्जगादेति नृपं सहासम् ॥ ४९ ॥ पुरंदरस्येव पुरा प्रगीता विप्रा नरेन्द्रस्य जयाय साम । सवामदेव्यं शुचि तैत्तिरीयं पौषेऽहनि प्रीतियुता यिासौ ॥ ४६ ॥ सास्य देवता ॥ २४ ॥ कस्येत् ॥ २५ ॥ शुक्राद्धन . ॥ २६ ॥ अपोनप्खपांननृश्यां घः ॥ २७ ॥ ॥ छ च ॥ २८ महेन्द्राद्धाणौ च ॥ ॥ सोमाट्टयण ॥ ३० ॥ वाय्वृ २९ १. ‘शाकलिकान्’ इति भवेत्, २. ‘भृतः’ इति भवेत. ३. ‘ममामरस्त्री मामुं ग्रही इति भवेतू. | [४ ०२ पा०१४ स०] रावणार्जुनीयम् १०६ तपित्रुषसो यत् ॥ ३१ ॥ द्यावापृथिवीशुनासीरमरुत्च दग्रीषोमवास्तोष्पतिगृहमेधाच्छ ॥ ३३ ॥ कालेभ्यो भववत् ॥ ३४ ॥ महाराजप्रोष्ठपदा टुअ ॥ ३५ ॥ पितृव्यमातुलमातामहपितामहाः ॥ ३६ ॥ माहान्ट्रय तस्य चरु पुराधा जयाय यावजुहवाचकार । पितृव्यमातामहमातुलाद्यान्संभावयामास नृपोऽपि तावत् ॥ ४७ ॥ तस्य समूहः ॥ ३७ ॥ भिक्षादिभ्योऽण् ॥ ३८ ॥ गोम्रोक्षोऽट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजादुञ् ४० ॥ ठञ्कवाचिनश्च ४१ ब्राह्मणमाणवचाडचावयत् ॥ ४२ ॥ ग्रामजनघन्धुसहा येभ्यस्तलू ॥ ४३ ।। ४४ ॥ खण्डिकाः दिभ्यश्च ॥ ४५ ॥ चरणेश्यो धर्मवत् ॥ ४६ ॥ आचित्त हस्तिधेनोष्ठक् ॥ ४७ ॥ केशाश्वाभ्यां यञ्छावन्यतर स्याम् ॥ ४८ यः ॥ ४९ ॥ खलगोर थात् ॥ ५ राजन्यकं राजकमङ्गनस्थं मानुष्यकं कावचिकं च लोकः । स क्षुद्रविद्रावणमस्य मेने दोष्णां सहस्रण सहायमाजैौ ॥ ४८ ॥ ज्ञातः सितोष्णीषनिबद्धकेश्यः क्षौमे वसानः प्रणिपत्य देवान् । उपागतो बन्धुतयां जने यो ब्राह्मण्यमभ्यर्चदभीष्टकामैः ॥ ४९ ॥ प्रसादनेनोपगतः सुदूरान्निरीक्ष्यमाणः क्षितिपेन लोकः । शिरोभिरस्याप्तफलोरुसंपत्कैदैारिके शालिरिवाननाम ॥ ५० ॥ रथं भटाढवं रथकठ्ययेशः समावृतं हास्तिकबद्धकक्ष्यम् । विवल्गदश्धीयशतानुयातं समारुरोहाहतभूरि तूर्यम् ॥ ११ ॥ या गच्छता भूमिभृता रयेण तृण्या सदधीयखुराग्रपिष्टा । वात्याहता सा दिवि धूलिमिश्रा धूल्येव भार्नु स्थगयांबभूव ॥ १२ ॥ १. ‘महेन्द्रियं’ इति भवेत्. २. ‘यानुनेयो' इति भवेत्. ३. केदारके' इति १४ १०६ काव्यमाला निरुद्धभास्वत्किरणप्रतापं रात्रीयमाणं गगनं रजोभि काकं सशोकं समुदीक्ष्य मन्ये निवासवृक्षाभिमुखं बभूव ॥ १३ ॥ स ग्रामतां ग्रामविशालरथ्यां सधेनुकां गर्जदुदारगोत्राम् । विलङ्कयन्भूपतिराससाद विलूनकेदारतलां धरित्रीम् ॥ ५४ तदस्यां प्रहरणमिति क्रीडायां णः ॥ ५७ ॥ तद् धीते तद्वेद् ॥ ५९ ॥ क्रतूक्थादिसूत्रान्तादृक् ॥ ६० ॥ क्रमादिभ्यो बुन ।। ६१ ॥ अनुब्राह्मणादिनिः ॥ ६२ ॥ वसन्तादिभ्यष्ठक् ॥ ६३ ॥ प्रोक्ताल्लुक् ॥ ६४ ।। सूत्राच कोपधात् ॥६५॥ छन्दोब्राह्मणानि च तद्विषयाणि ॥६६॥ ते राक्षसं युद्धमनूनमन्नाः क्रीडामिवायान्ति नृपाः स्म चण्डाम् । मैौहूर्तसंपादितयानकालास्तं नार्मदं कूलमरेर्निवासम् ॥ ११ तदस्मिन्नस्तीति देशे तन्नान्नि ॥ ६७ ॥ तेन नि त्तम् ॥ ६८ ॥ तस्य निवास ॥ ६९ ॥ अदूरभवश्च ७० ओोरणा ॥ ७१ ॥ मतोश्च बहजङ्गात् ॥ ॥ बहचः ७२ कूपेषु ॥७३॥ उद्दक्च विपाशः ॥७४ ॥ संकलादिभ्यश्च७५ स्त्रीषु सौवीरसाल्वप्राक्षु ॥॥सुवास्त्वादिभ्योऽण७७ ७६ रोणी ॥ ७८ ॥ कोपधाच ॥ ७९ ॥ बुव्छणकठजिलसेनि दकाशतृणप्रेक्षाश्मसखिसंकाशवलपक्षकर्णसुतंगमप्रगः ॥ ॥ | ८० ॥ जनपदे लुप् ॥ ८१ वरणादिभ्यश्च ॥ ८२ ॥ शर्कराया वा ॥ ८३ ॥ ठक्छौ च ॥ ८४ ॥ नद्या मतुप्र ॥ ८५ ८६ कुमुदनडवतसेभ्यो उन्नतुप ॥ ८७ ॥ नडशादाइड्लच | ॥ ८८ ॥ शिखाया वलच ॥ ॥ उत्करादिभ्यश्छ: ८९ ॥ ९० ॥ नडादीनां कुक्च ॥ ९१ ॥ कैदार्य’ इति भवेत्. २. दण्डाम्’ इति भवेत् ,[४ अ० २ पा० १४ स०] रावणार्जुनीय म् ।। ( कुमुद्वतीं वारिततिं दधाना वेतस्वतीमुज्झितयानखेदा रेवां नरेन्द्रा ययुरीक्षमाणास्तस्यास्तटेनायतशाद्वलेन ॥ १६ ॥ अग्रेसरैयै परिहृत्य यातं मार्गेषु विस्तीर्णमगाधतोयम् । तं नङ्कलौघं क्षितिपाः क्षणेन धूलीचकारातिजवेन गच्छन् ॥ ५७ ॥ इति चातुरर्थिकाः ॥ दोषे ॥ ९२ ौ ॥ ९३ ॥ ग्रामाद्यः खम्रौ ॥ ९४ ॥ कञ्यादिभ्यो ढकञ् ॥ ९५ ॥ कुलकुक्षि ग्रीवाश्यः श्वास्यलंकारेषु ॥ ९६ ॥ नद्यादिभ्यो ढक् ९७ दक्षिणापश्चात्पुरसस्त्यक् ॥ ९८ ॥ कार्पिश्याः ष्फक् ९९ वेयकोरुध्वनिपूरिताशान्गृहीतकौक्षेयकलोकयुक्तान् । ग्राम्याः सुदूरादवलोक्य नागान्ग्रामीणनारीसहिताः प्रणेशुः ॥५८ ॥ स वाजिनागेन्द्ररथाधिरूद्वैः पाश्चात्यपौरस्त्यसदाक्षिणात्यैः । राजानुयातो नृवरैरगच्छन्नादेयशीतानिलवीजिताङ्ग ॥ ६९ ॥ रङ्कोरमनुष्येऽण्च दुष्प्रागपागुदकप्रतीचो यत् ॥ १०१ ॥ कन्यायाष्टक ॥ १०२ ॥ वण बुक् ॥१०३ ॥ अव्ययात्यए ॥ १०४ ।। माच्यैरुदीच्यैरथ समतीच्यैर्दिव्यानुभावैः क्षितिपैरुपेतः । आगाचैसात्येन ततस्ततस्त्याः कुर्वन्कथाः शत्रुवधाय राजा ॥६०॥ ऐषमोह्यःश्वसोऽन्यतरस्याम् पदाद्ब्यौ ॥ १०६ ॥ दिक्पूर्वपदादसंज्ञायां अः १०७ मद्रेभ्योऽष् ॥ १०८ ॥ उदीच्यग्रामाच बह्वचोऽन्तोदा तात् ॥ १०९ ॥ प्रस्थोत्तरपद्पलदद्यादिकोपधाद्णू ११० कण्वादिभ्यो गोत्रे ॥ १११ ॥ न ह्यचः प्राच्यभर तेषु ॥ ११३ ॥ वृद्धाच्छः ॥११४ ॥ भवतष्ठक्छसी ॥॥ ११५ काइयादिभ्यष्ठञ्जिठौ ॥ ११६ ॥ बाहीकग्रामेभ्यश्च ११७ ) १०७ १. प्रैवेयकायाभरणविशेषाय पारितोषिकतया राजदत्तस्य ग्रहणायेति यावत् उरुर्महान्यो ध्वनिस्तेन पूरिता आशा यैस्तानिल्यथे बोध्यः. २. ‘दमात्येन' इति भवेत्। १०८ विभाषोशीनरेषु ॥ ११८ ॥ ओोर्देशे ठञ् ॥ ११९ ॥ वृद्धात्प्राचाम् ॥ १२० ॥ धन्वयोपधादुष् ॥ १२१ ॥ प्रस्थपुरवहान्ताच ॥ १२२ । रोपधेतोः प्राचाम् ॥१२३॥ जनपद्तद्वध्योश्च ।। १२४ । अवृद्धादपि बहुवचनवि षयात् ।। १२५ ॥ कच्छान्निवक्रवतत्तरपदात् ॥ १२६ ॥ धूमादिभ्यश्च ॥ १२७ ॥ नगरात्कुत्सनप्रावीण्ययोः १२८ १२९ । विभाषा कुरुयुगंधराभ्याम् ॥ १३० ॥ मद्रवृज्योः कन् ॥१३१। कोपधाद्ण ॥ १३२ ॥ कच्छादिभ्यश्च ॥ १३३ ॥ मनुष्युतत्स्थयोर्युष् ॥ १३४ ॥ अपदातौ साल्वात् ॥ १३५ ॥ गोयवाग्वोश्च ।। १३६ ॥ गतत्तरपदाच्छः ॥ १३७ ॥ गाहादिभ्यश्च ।। १३८ ।। प्राचां कटादेः ॥ १३९ ॥ राज्ञः क च ॥ १४० ॥ वृद्धादके ोपधात् ॥ १४१ ॥ कन्थापलदनगरग्रामहदोत्त रपदात् ॥१४२॥ पर्वताच ।॥१४३ ॥ विभाषामनुष्ये।॥१४४ ॥ कृकणपणाद्भारद्वाज ॥ १४५ ॥ तत्रैषमस्यं प्रविचारयन्तः कार्य ययुः केचिददूरवाहाः। ह्यस्त्यं तथा श्वस्तनमात्मवृत्तमन्ये चिरं संकथयांबभूवुः ॥ ६१ यद्राजकीयाः सह पर्वतीयैग्रमेयको नागरकश्च लोकः । आरण्यकन' बहुत्वं कृत्योऽयमित्यायतनावबोधम् ॥ ६२ ॥ कात्रेयसस्रौघ्रसमाथुरौत्साः सौराष्ट्रियाः पाक्तविकोदपानाः। पादातयः शाकलिकादयस्ते जग्मुः पुरो वेगितमीश्वरस्य ॥ ६३ ॥ अथ दशवदनीयं तत्र संनाह तूर्य सजलजलदधारध्वानमास्फाल्यमानम् । १. ‘पान्थविको' ख. ‘मान्थविको’ इति भवेत्. ‘बाहीकग्रामेभ्यश्च' (४॥२॥११७ ) इति सूत्रकाशिकायां तथादर्शनात्. ,[४ अ०३ पा० १९ स०] रावणार्जुनीयम् १०९ अवनिपतिचमूः सारान्निशम्यातिदुःखं समरभुवि मुहूतै संयुगे नोत्सुकाखत ॥ ६४ ॥ इत्यर्जुनरावणीये रक्ताचतुर्थाध्यायस्य द्वितीये)पादे चतुर्दशः सर्गः । पञ्चदशः (चतुर्थाध्यायस्य तृतीयपादरूपः) सर्गः । ततो गम्भीरघोषेण दशास्येनैव चोदिताः ।

  • पटहेन युधे योधाः संलापानिति चक्रिरे ॥ १ ॥

युष्मदस्मदोरन्यतरस्यां खञ्च ॥ १ ॥ तस्मिन्नणि च युष्माकामाकौ ॥ २ ॥ तवकममकावेकवचने ॥ ३ ॥ यौष्माकीनं धनुर्धन्यमास्मकीनमतोऽधिकम् । अस्मदीयं गृहाण त्वं युष्मदीयं ममास्त्विदम् ॥ २ ॥ यौष्माकं यादृशं यानं नास्माकं भद्र तादृशम् । मामकं त्वं गृहाणेदमहं गृह्यामि तावकम् ॥ ३ ॥ तावकीनो रथः कान्तो मामकीनोऽतिशोभनः । त्यालापाञ्जनस्तत्र कुर्वाणः समनह्मत अर्धाद्यत् ॥ ४ ॥ परावराधमोत्तमपूर्वाच ।। ६ ।। दिक्पूर्वपद्ाट्ठञ्च ।। ६ । ग्रामजनपदैकदेशाद्ञ् औौ ॥ ७ ॥ मध्यान्म: ॥ ८ ॥ अ सांप्रतिके ॥ ९ ॥ डी पादनुसमुद्रं यञ्ज ॥ १० ॥ मन्दोदर्या मुखच्छाया श्रुत्वार्जुनबलोन्नते मासस्य तनुतामायादैपरार्धव चन्द्रिका ॥ १ अधमाध्यै शुभं वस्रमुत्तमाध्यं च बिभ्रती । पत्युरध्र्येव कायस्य पराध्यमिदमब्रवीत् ॥ ६ ॥ पेंश्चाधिकं जलं नद्याः पूर्वाध्येन विमिश्रितम् । येन दोष्णां सहसेण का तुला सह तेन ते ॥ ७ ॥ १. ‘यौष्माकीणम्’ इति भवेत्. २. ‘स्मृत्वा' इति भवेत्. ३. ‘अवराष्यैव' इति भवेतू. ४. ‘पाश्चार्धिकं’ इति भवेत्. [४ अ०३ पा० १९ स०] १११ पौर्वार्धा ये जनाः पृथ्व्या ये वास्याः पश्चिमाधिकाः । वा ॥ ३० ॥ अ च ।। ३१ ॥ सिन्ध्वपकराभ्यां कन्॥३२॥ सद्वैप्या विनिता येन तेनापि सह युध्यसे ॥ ८ ॥ अणऔौ च ॥ ३३ ॥ श्रविष्टाफल्गुन्यनुराधाखातिति कालाटुब् ॥ ११ ॥ श्राद्धे शरदः ॥ १२ ॥ विभाषा ष्यपुनसुहस्तावशाखवाषाढाबहुलाटुक ॥ ३४ ॥ स्या रोगातपयोः ॥ १३ । निशाप्रदोषाभ्यां च ॥ १४ ॥ नान्तगोशालखरशालाश्च ॥ ३५ ॥ वत्सशालाभिजि श्वसस्तुट् च ॥ १५ ॥ संधिवेलातुनक्षत्रेभ्योऽण ॥१६॥ दश्वयुक्छतभिषजो वा ॥ ३६ । नक्षत्रेभ्यो बहुलम् ३७ प्रावृष एरण्य ॥ १७ ॥ वषोभ्यष्ठक ।। १८ । छन्दसि | | कृतळवधक्रात्कुशलाः ॥ ३८ ॥ प्रायभवः ॥ ३९ ॥ | उपजानूपकणोंपनीवेष्टक् ॥ ॥ संभूते ॥ ४१ ॥ को वसन्ताच ॥ २ ४० सर्वत्राणच तलोपश्च ॥ २२ ॥ सायंचिरंप्राहेप्रगेऽव्य शाङ्कञ् ।। ४२ । कालात्साधुपुष्प्यत्पच्यमानेषु ।। ॥ ४३ येभ्यष्ट्युट्युलौ तुट् च ॥ २३ ॥ विभाषा पूर्वाह्वापराह्मा | उसे च ॥ ४४ ॥ आश्वयुज्या बुब् ॥ ४५ ॥ ग्रीष्मवस भ्याम् ॥ २४ न्तादन्यतरस्याम् ॥ ४६ ॥ देयमृणे ॥ ४७ ॥ कलाप्यश्व मासिकस्येव मूढस्य शुष्यामि चरितेन ते । ४८ ४९ आतपेन पतङ्गस्य पृथ्वी शारदकेन वा ॥ ९ ॥ संवत्सराग्रहायणीभ्यां ठञ्च ॥ ५० ॥ व्याहरति मृग: ५१ नैशं दोषिकं सांध्यं त्वं कालेऽनुभवन्सुखम् । तदस्य सोढम् ॥ ५२ ॥ तत्र भवः ॥ ५३ ॥ दिगादिभ्यो सेवख भवनं युद्धं मा कृथा बलिना सह ॥ १० ॥ यत् ।। ५४ ५५ प्रावृषेण्यं पयोवाहं नैशिकध्वान्तरोचिषम् । शिवस्त्यस्त्यहेर्दष् ॥ ५६ ग्रीवाभ्योऽण्च ।। ५७ सगजै लङ्कयन्सिहो हास्यः कस्य न जायते ॥ ११ ॥ गम्भीराष्ञ्यः ॥ ५८ ॥ हेमन्तो हैमनैः पुष्पैर्वर्षा भीताश्च वार्षिकैः । वेद्मि नाद्यतनं तावत्कुतः सौवस्तिकं पुनः । सेवन्ते विजितेन्द्रं त्वां लप्स्यसे किं जितेऽर्जुने ॥ १२ ॥ यत्ते भावि रणस्यान्ते तेन दूये समाकुला ॥ १६ ॥ हितोपदेशं येन त्वं न शृणोषि हितादपि । चिरंतनानि गूढानि सायंतनमहं तव । सपूर्वाहेतनं वृत्तं चिन्तयन्ती कुमं गता ॥ १३ ॥ ददेऽहं तेन वातेन शैशिरेणेव पब्रिनी ॥ १६ ॥ पौषं मासं तथा चैत्रं त्वं मुहूर्तमचिन्तयन् । प्रगेतनानि भक्ष्याणि तथा सायंतनानि च । विद्वानपि मदात्कृत्ये मूखों वाद्य प्रवर्तसे ॥ १४ ॥ भुञ्जानस्तिष्ठ लङ्कायां शुष्कवैराणि मा कृथाः ॥ १७ ॥ तत्र जातः ॥ रावणः प्रत्युवाचेति नौपकर्णिकमुचकैः । २५ ॥ प्रावृषष्ठप् ॥ २६ ॥ संज्ञायां श हसन्मन्दोदरीं वाक्यमौपनीवियमेखलाम् ॥ १८ रदो वुञ् ॥ २७ ॥ पूर्वाहापराह्याद्रमूलप्रदोषावस्करा पूर्वाह्नकान्करान्भानोध्वन्तमिन्दोः मदोषकम् । युनन् ॥ २८ ॥ पथः पन्थ च ॥ २९ ॥ अमावास्याया विपक्षं सर्वदासैमाका भिन्दानांस्त्वं न वेत्सि किम् ॥ १९ ॥ १. ‘शारदिकेन' इति भवेत्. २. ‘प्रादोषिकं’ इति भवेत्. ३. ‘पूर्वाहे' स्यात्. १. ‘मौपनीविकमे' इति भवेत्. २. ‘स्माकान्’ इति भवेत्. ११२ काव्यमाला | १४ अ०३ पा०१५ स०] रावणार्जुनीयम् ११३ सबन्धून्न तथा हन्मि यथास्य कुरुते जनः । दुष् ॥७७ ॥ ऋतठञ् ॥ ७८ ॥ पितुर्यच ॥ ७९ ॥ हेतु न सांवत्सरिकं कश्चिद्दत्वा सारबिकोदकम् (१) ॥ २० ॥ मनुष्यभ्याऽन्यतरस्या रूप्यः ॥ ८१ ॥ मयट् च ॥ ८२ ॥ अमावस्यैस्तपोभिर्वा मत्कृतै रेणुभिर्देिशः । प्रभवति ॥८३॥ विदूराञ्यः ॥ ८४ ॥ भक्तिः ॥९६ ॥ पूरयन्सेनया यामि तं हन्तुं संयति प्रिये ॥ २१ ॥ • अचित्ताददेशकालाट्टष् ॥ ९६ ॥ महाराजाट्टष् ॥ ९७ ॥ सैन्धवापकरैः सार्ध सकौशेयकवासिभि वासुदेवार्जुनाश्यां चुन ॥ ९८ ॥ तेनैकदिक् ॥ ११२ ॥ हत्वा करोम्यहं रक्तं सोपजानुकमाहवे । कृते ग्रन्थे ॥ ११६ । संज्ञायाम् ॥ ११७ ॥ कुलाला मथितं कालशेयं च दान्तेयानि जलानि वा । दिभ्यो चुष् ॥११८॥ क्षुद्राभ्रमरवटरपादपादष् ॥ ११९ ॥ पावयिष्ये रणे रक्तं रक्षांसि द्विषतामहम् ॥ २३ ॥ तस्येदम् ॥ १२० ॥ रथादयत् ॥ १२१ । पत्रपूर्वादञ् १२२ पातयेयं कुधाप्यन्यं नक्षत्रगणमप्यमुम् । तस्य विकारः ॥ १३४ ॥ अवयवे च प्राण्यौषधिवृक्षे गृहीयां मणिमाहेयं गाम्भीर्य किं न वेत्सि मे ॥ २४ ॥ भ्यः ॥१३५ ॥ विल्वादिभ्योऽण ॥१३६॥ कोपधाच ॥१३७ ॥ अव्ययीभावाच ॥ ५९ ॥ अन्तःपूर्वपदाट्टष् ॥ ६० ॥ त्रपुजतुनोः षुक् ॥ १३८ ॥ ओोरञ्ज ।। १३९॥ अनुदात्ता ग्रामात्पर्यनुपूर्वात् ॥ ६१ ॥ जिह्वामूलाङ्गुलेश्छ: ॥ ६२ ॥ | | देश्च ॥ १४० ॥ पलाशादिभ्यो वा ॥ १४१ ॥ शम्याः वर्गान्ताच ॥ ६३ ॥ अशब्दे यत्खावन्यतरस्याम् ॥ ६४॥ | | ष्लष् ॥ १४२ ॥ मयड्वैतयोर्भाषायामभक्ष्याच्छाद् कर्णललाटात्कनलंकारे ॥ ६ ॥ नयोः ॥ १४३ ॥ निलयं वृद्धशरादिभ् यः ॥ १४४ ॥ द्वेिषामरिहणव्यानि पार्योष्ठयानि च सुन्दरि वित्तमातुरिकं तस्य पौण्डिकादि च सुन्दरि । हतानामत्तु मांसानि पारिमुख्यानि मज्जनः ॥ २१ ॥ राज्यं पित्र्यं च विस्तारि ग्रहीष्यामि गतायुषः ॥ २९ ॥ तैस्यान्तर्वेद्मिकं वित्तं पैरग्रामकमेव च । व्यक्तीकरोमि तस्याहमौपाध्यायकमागमम् ग्रेवेयं चाप्यलंकारमद्य गृह्णन्तु मामकाः ॥ २६ ॥ पैतृकं च यशः शुभं वञ्चयित्वाद्य मायया ॥ ३० ॥ जनमर्जुनवर्गीयं किरीटाङ्गदवर्जितम् । ब्रजेनोष्ट्ररथेनाहं रथ्यमावृतनिर्गमम् । वराहुलीयशून्याङ्गं करोमि स वधूजनम् ॥ २७ ॥ नाशं करोमि तस्याद्य सुखरूपेण कर्मणाम् ॥ ३१ ॥ कर्णावकणिकौ खीणां ललाटमललाटिकम् । जनमर्जुनकं जित्वा नियुक्तपुरपालने न कुयौ यदि शत्रूणां मा लापीन्मामुपागतम् ॥ २८ ॥ आपूपिकानि रक्षांसि भोजयिष्यामि कामतः ॥ ३२ ॥ तत आगतः ॥ ७४ ॥ ठगायस्थानेभ्यः ॥ ७५ ॥ पाययिष्ये पुरं प्राज्यमाकं मधुराक्षसान् । शुण्डिकादिभ्योऽण ॥ ७६ ॥ विद्यायोनिसंबन्धेभ्यो शाष्कुलीकानपि क्षौद्रं वैदूर्यकृतभूषणम् ॥ ३३ ॥ १. ‘रणुभिः ’ ख . २. ‘पूरयेत्’ ख; ‘पूरयेन्मनसा' कः ३. ‘रक्तमौप' भवेत्। १. ‘माकरिक' स्यात्. २. ‘शौण्डिकादि' स्यात्. ३. ‘नैौष्ट्ररथे' स्यात्. ४. ‘नियुक्तं' ४. ‘दार्तेयानि' भवेत्. ५. ‘द्विषां पारिहण' स्यात् . ६. ‘तस्यान्तर्वेश्मिकं' स्यात् . । ‘पारिग्रामिक' स्यात्. ८. ‘लापीम' स्यात्. स्वातू. ५. ‘पुरा' स्यात्. ६. ‘शाष्कुलिका' इति प्राम्रोति. ७. ‘भूषणान्' स्यातू. १५ ११४ पापं मदमयीमीहां तस्याख्यातुं पुलस्तये सौदामनीव सा व्योम्रा भान्ती मन्दोदरी ययौ ॥ ३४ ॥ युष्मदस्मत्पादः (४ अ० ३ पादः) ॥ काव्यमाला (अथ चतुर्थाध्यायस्य चतुर्थपादः) १ ॥ तेन दीव्यति खनति जयति जितम् ॥ २ ॥ संस्कृतम् ॥ ३ । तरति ॥ ५ ॥ गो ६ ॥ नौद्यचष्ठन् चरति ॥ ८ ॥ आकर्षात्ठलू ॥ ९ ॥ पदिभ्यः ठन् च ॥ ११ वेतनादिभ्यो जीवति वरुनक्रयविक्रयाट्टन् ॥ १३ १४ ध्ठन् १६ ॥ विभाषा विवधवीवधात् ॥ १७ अण कुटेि लिकायाः ॥ १८ ॥ निवृत्तेऽक्षद्यूतादिभ्यः ॥ १९ ॥ त्रेर्म न्नित्यम् ॥ २ अपमित्याचिताभ्यां कङ्कनौ ॥ २१ संसृष्टे ॥ २२ ॥ चूर्णादिनिः ॥ २३ २४ मुद्राद्ण ॥ २५ ॥ व्यञ्जनैरुपसित्ते २६ ॥ ओोज:स होऽम्भसा वर्तते ॥ २७ २८ ॥ परिमुखं च ॥ २९ ॥ प्रयच्छति गम् ॥ ३० कुसी उञ्छति ॥ ३२ रक्षति ॥ ३३ । शब्ददर्दूरं करोति ॥ ३४ मृगान्हन्ति ॥ ३५ ॥ परिपन्थं च तिष्ठति ॥ ३६ ॥ मा थोत्तरपद्पद्व्यनुपदं धावति ॥ ३७ च ॥ ३८ पदोत्तरपदं गृह्णाति ॥ ३९ प्रतिकण्ठार्थः ललाम च ॥ ४० धर्मे चरति ४१ ॥ वक्तव्यम् (वा०) प्रतिपथमेति ठंश्च ॥ ४२ ॥ समवाः ान्समवैति ॥ ४३ ॥ परिषदो ण्य ४४ ॥ सेनाया ४८ [४ अ० ४ पा०१९ स०] रावणार्जुनीयम् वा ॥ ४५ ॥ संज्ञायां ललाटकुकुट्यौ पश्यति ४६ तस्य धम्यम् ॥ ४७ ॥ अण महिष्यादिभ्यः ४८ ॥ ऋ तोऽष् ॥ ४९ ॥ अवक्रयः ॥५०॥ तदस्य पण्यम् ॥५१ केिसरादिभ्यः टन् ॥ ५३ लालुनोऽन्यतरस्याम् ५४ ॥ शिल्पम् ॥ ५६ ॥ म । ५६ ॥ प्रहरणम् ॥ ५७ ५८ ॥ शक्तियष्टयोरीकक् ॥ ६९ अस्तिनास्तिदिष्टं मतिः ॥ ६ शालम् ॥ ६१ ॥ छ त्रादिभ्यो णः ॥ ६२ ॥ हितं भक्षाः ॥ ६५ तदस्मै दीयते नियुक्तम् ६६ श्राणामांसौदनाष्टिठन् ६७ ६८ तत्र नियुक्तः ७० ॥ लात् ॥ ७१ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ ७२ ॥ निकटे वसति ।। ७३ सैभायां रावणस्तस्यां सरुषि शुराश्रमम् रथमाश्चिकधानुष्कपारश्चधिकरक्षितम् ३९ शैक्तीकानेकयाष्टीकशाखिकत्रजसंकुलम् सगार्दभरथानीकं चतुः पौरेयसंयुतम् ॥ ३६ उपाध्यायमिव छात्रैर्याष्टीकैः समुपासितम् आरुरोह ततः कान्तं प्रवल्गतुङ्गकेतनम् ३७ ॥ ययुरायुधिकास्तस्य विवल्गन्तः पुरःसराः खनन्तः साधुचेतांसि ये' त्वा कौद्दालिका इव ॥ ३८ ॥ केचिद्भम्भीरनिघेषं भीमम“यियासवः तरितुं संपदम्भोधिं घटितोडुपिका इव ॥ ३९ ॥ १. ‘गतायां' स्यात्, २. ‘खसु' स्यात्. ३. ‘शाक्तीका' स्यात्, ४. ‘पारेय' ख ‘पदिक' स्यात्. ५. ‘भृल्या’ ‘पृथ्वी’ वा स्यात्, ११६ पैवापाणिभिस्तस्य पुरः पाणविकां जनः । अवीवदन्मृदङ्गांश्च मुहुर्मार्दङ्गिकास्तथा 1॥ ४० ॥ आयुधीया युधं यातुस्तस्य साहसिकस्य ते । जैवनोजसिकाः प्रीताः प्राटनैकटिकैः सह ॥ ४१ प्रातिकूलिकः कश्धित्सर्वमेवानुकूलिकः । ययौ भटजनस्तस्य भक्ति बिभ्रदकृत्रिमाम् ॥ ४२ ॥ . आनुलोमिकलोकेन स पारिर्मुपिकः प्रभु । सेव्यमानः पथि प्राटत्पारिपन्थिकवर्जितः ॥ ४३ ॥ आधर्मिकेन लोकेन नास्तिकेन नै चोदितः । आस्तिकं धार्मिकं योदुमगाद्भर्प दशाननः ॥ ४४ ॥ मदान्ध इव मातङ्गः सिंहं विक्रमशालिनम् । अजीगणद्दशग्रीवो न प्रातिपथिकं नृपम् ॥ ४५ ॥ शाब्दिकाः सैनिकास्तत्र जग्मुमौलिकाः पुनः । लालाटिका विवल्गन्तस्तेषां सौन्दनिकैः समम् ॥ ४६ ॥ प्राग्घिताद्यत् ॥ ७५ ॥ तद्धहतूि रथयुगप्रासङ्गम् ॥ ७६ ॥ धुरो यडूकौ ॥ ७७ ॥ ॥ खः सवेधुरात् ॥ ७८ एकधुरालुक् च ॥ ७९ ॥ शकटाद्ण ॥ ८० ॥ हलसीरा दृक् ॥ ८१ ॥ संज्ञायां जन्या ॥ विध्यत्यधनुषा ८२ ।। ॥ ८३ ॥ धनगणं लब्धा ।। ८४ ॥ अन्नाण्णः ॥ ॥ ८५ वशं गतः ॥ ८६ ॥ पद्ममिन्दृश्यम् ॥ ८७ ॥ मूलम स्यावर्हि ॥ ८८ ॥ संज्ञायां धेनुष्या ॥ ८९ ॥ गृहपतिना संयुक्त व्यः ॥९०॥ नौवयोधर्मविषमूलमूल तुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु ९१ धर्मपथ्यथैन्यायादनपेते ॥ ९२ ॥ च ॥ ९४ ॥ उरसोऽण् १. ‘पणवान्पाणि' स्यात्. २. ‘पाणविका जनाः' स्यात्. ३. ‘जवेनौज' स्यात्.' ४. ‘मुखिकः' स्यात्. ५. ‘आथर्मिकेण' स्यात्. ६. ‘नु' स्यात्, [४ अ० ४ पा० १९ स०] रावणार्जुनीयम् ११७ हृदयस्य प्रियः ॥ ९५ ॥ मतजनहलात्करणजल्पकर्षेषु ९७ ॥ तत्र साधुः ९८ प्रतिजनादिभ्यः खञ् ॥ भक्ताण्णः १०० ॥ परिषदो ण्यः ॥ १०१ ॥ ९९ ॥ ॥ कथादिभ्यष्ठक् ॥ १०२ । गुडादिभ्यष्ठञ् ॥ १०३ ॥ प व्यतिथिवसतिस्वपतेर्दष् ॥ १०४ ॥ सभाया यः १०६ समानतीर्थे वासी ॥ १०७ ॥ समानोदरे शयित ओो १०८।। सोद्राद्यः ॥ १०९ मैध्यं पीत्वेव कुन्दन्तो जन्या वा रजनीचराः । नावेदयन्त ते पद्या रणरागेण शर्कराः ॥ ४७ ॥ ते धुर्या इव गर्जन्तो महोक्षा राक्षसा अपि । मृगान्संत्रासयामैसासर्वे धागणिका इव ॥ ४८ ॥ औरसैस्तनयैर्वश्यैरनु रम्यैश्च संयुताः द्रष्टं प्रतिजनीनं ते शरण्यं ययुरर्जुनम् ॥ ४९ ॥ न्याय्यं च धम्यै चाथ्र्य च विलङ्घय दयितावचः । तथाप्यगाद्दशास्यो यत्तदैवं बलवत्तरम् ॥ १० ॥ गिरितुल्यैरिभैर्नाव्यं पं यत्सरितां पयः । खेदं यु“तमवितो धन्यं विष्यो ययौ नृपम् ॥ ११ ॥ कायिकस्य वयस्यस्य पथ्यं वाक्यमशृण्वता । जग्मे युधे दशायेन न तुल्यं पश्यता रिपुम् ॥ १२ ॥ ब्रजतां स्वामिसत्येन धूतधूलिर्वसुंधरा । रक्षसां पदपातेन हँलेनेवाविदारिता १३ ॥ संयत्कथैकपाथेयस्वापतेयपुरःसरम् । गृहवद्युधि कुर्वाणमातिथेयमुपेयुषाम् ॥ १४ ॥ अपार्षद्यजनोपेतः प्रेक्षितुं रिपुरर्जुनम् । ॥ ११ ॥ १. ‘मयं' स्यात्, २. ‘कूर्दन्तो' रुयात्. ३. ‘मासुः सर्वे' स्यात्, ४ . ‘प्रातिजनीनं’ स्यात्, ५. ‘कम्पयतू' स्यात्, ६. ‘धम्यै' स्यात्, ७, ‘हलेनेव वि' स्याद, u wwm i tf RTCH^I dK : ^^RT *R:ffi*P* II ^ ll ^qfwrnr^ *mw- it STT^ SfitcTT^ II II '3*n*Tf^*ft ^ IR II *fi*$T- ^tw OTFinj; ll II f^-vrr^rr ^Bn^nf^m ii v n ^ ff ?t^ n H w*rprar?is; ll $ u igr^T^flTwfTr^f^grww^ ll © n 3T3?Tf%*qrf «l^ II ^ H ^Trm^^^T^^rnfTTir^Tr^t II ^ II ^-% w*rf qresn- in* u.*pjR**TOTwn' ^ ll H H **$ ftf^: sti^t ll ll s-f^TPR^- Isi; ll ^ ll ^T*rt<TPTfr3:£: IRV ll ^rifrfrssi; II ^ II rT^?*T fTfNRSrrf^frT II ^ II Tf^sTFTT S3* II ^ II s^reiffe MkiHH^PT Miuik<jofFTf% *&r m $mi ll ^ ll $ra sraf 5T3ro#m fl$ssr ^r ^r ^ t^rt^t: II < II f^m^T *#ff 3TT#ft d% StPT ^ *r#ffi|r: II $ II aftfJifluupH W*MT *%: fRfe: ^3[Tt%Hrq; 1 ter^^ff"^ tf<nM#r <rfrr>jfo: 11 vs 11

  • sforo ^tts-pt timw ^ $^ i

W^^ig^Rfi ^3^r#Efwf^(?) ll «> ll 1 foift ^refNHsssir skr ft^ ^tt%t^ i

  • rrs^ II ^11 ^namm f^sBBrf^wr: ll ° ll

WIT?* TS?WtTW®?t II ^WPTT STl^KrriNn ^ u ^^ U srtH^; ^tt ll ^^ ll f^r^ri^r^rf |5r^T ; mr^ II V II ^rT^Tfi^r^fSTTO- VH II ^ II fmftpnsfafapra^r ^fwfre^ ™ n U ll %t^l^fl%(?) 5^^«Rs^m^pgnrafr: ll U ll rHSr f^rf^TT ^^TTTftrTTrfi" II V II ^ST^TS#- ^rTf^?rrirr*gT^[ ll ^ II ssrT^ ^ II s* H ^r^^fWrv^riT^sTl- n n ll rr^r^rt n v^ ll mrfirf^r ff^r ^ ll v^ ll ^"^OT^^r^ I i.. काव्यमाला । ॥ ४४ ॥ तदर्हति ॥ ६३ ॥ छेदादिभ्यो नित्यम् ॥ ६४ ॥ शीर्षच्छेदाद्यच ॥ ६५ ॥ दण्डादिभ्यो यः ॥ ६६ ॥ पा त्राद् घंश्च ।। ६८ कर्डकरदक्षिणाच्छ च ॥ ६९ स्थालीविलात् ॥ ७० ॥ यज्ञत्विग्भ्यां घखञ्जौ ॥ ७१ ॥ स रंक्षसा संयति संप्रयोगतेजखिभिर्भूपतिभिः सहाभूत् । धन्यो यशस्यश्च भुवि प्रजानां प्रातर्मयूखैस्तमसामिवाकैः ॥ १३ ॥ तं सार्वभौमं जननाथमाप्य ते पार्थिवा विद्युदुदारभासः । रक्षांसि दूरात्क्षयमाशु निन्युर्मेघा रजांसीव शैरप्रपातैः ॥ १४ ॥ ते छैदिकांश्चिच्छिदुराशु खझैः शरैरभिन्दन्नथ भैदिकांश्च । निशाचरानापततो नरेन्द्रो न संभ्रमेऽप्यात्मवतां विमोहः ॥ नेरा नरादानवलोक्य चकुर्यथानुरूपाकृतिवेषभाजः ॥ १६ पुरात्विजीनानि कुलानि विप्रान्ये दक्षिणीयांश्च निधावयन्ति । अताडयंस्तान्पुरुषा नरादान्दण्डेन दण्ड्यान्मुसलैर्मुसल्यान् १७ ॥ पुत्रीयर्मौपातमरेर्विदित्वा स्थित्वान्तरायुध्यत कश्चिदीशः । पुत्र्यं तथा चेतसि दुर्निमित्तं संचिन्त्य चान्यः परितापमाप ॥ १८ ॥ कश्चित्कर्डकर्यतुरङ्गमेण कडंकरीयाश्धमरेर्निरस्य । जघान तं यो द्विजलोकमेत्य दाक्षिण्यमेवाशु निनाय नाशम् ॥ १९॥ विशतो विशालम् तानैक्षत क्ष्मापतिभिः प्रहृष्टः स्थालीविलीयानिव तण्डुलान्सः ॥२०॥ संशयमापन्नः ॥ ७३ ॥ योजनं गच्छति ॥ ७४ ॥ पथः कन् ॥ ७५ ॥ पन्थो ण निलयम् ॥ ७६ ॥ कालात् ॥७८॥ तेन निवृत्तम् ॥ ७९ ॥ तमधीष्टो भृतो भूतो भावी | ८० ॥ मासाडयसि यत्खऔौ ॥८१॥ द्विगोर्यप् ॥८२॥ षण्मासाण्यच ॥ ८३ ॥ अवयसि ठंश्च १. ‘रक्षसां' स्यात्, २. शरं जलम्, शरा बाणश्च. ३. ‘च्छात्रिका' स्यात्,४.‘पत्रान् खयात्, ५. ‘नरान्' स्यात्. ३. ‘मुत्पात' स्यात्. १ अ०१ पा० १६ स०] रावणार्जुनीयम् १२१ मायाः खः ॥ ८५ ॥ द्विगोर्वा ॥ ८६ । रात्र्यहःसंवत्स राच ॥ ८७ ॥ वर्षालुक् च ॥ ॥ तस्य च ८८ दाक्षिणा यज्ञाख्येभ्यः ॥ ९५ ॥ तत्र च दीयते कार्य भववत् ॥९६॥ ऽण ॥ ९७ ॥ तेन यथाकथाचहस्ताभ्यां ण यतौ ॥ ९८ ॥ संपादिनि ॥ ९९ ॥ कर्मवेषाद्यत् ॥१०॥ तस्मै प्रभवति संतापादिभ्यः॥१०१॥ योगाद्यच ॥१०२॥ कर्मण उकञ् ॥ १०३ ॥ अनुप्रवचनादिभ्यश्छः ॥१११ ॥ । ११२ ॥ आाकालिकडाद्यन्तव चने ॥ ११४ निरीक्ष्य कश्चित्पथिकः क्षितीशः कर्णान्तकृष्टायतचारुचापः । निशाचरं सादु खमापतन्तं बाणाहतं यौजनिकं चकार ॥ २१ ॥ येऽवज्ञया संशयिकं सुरेशं चकुर्भटाः संयति बद्धगर्वाः । यैथाकथामान्विशिखान्दधानाः सान्नादमानिन्युरुपेत्यरूपा विद्धः पुरा येन शरेण योधस्तमेत्य सौमीनमिवास्तशङ्कः । जघान खङ्गेन शिरस्यमूढः सुखी भवत्याशु रिपुं निहत्य ॥ २३ ॥ समीनमन्यः कलमस्तु नागं निशङ्कचेता युधि मन्यमान क्षिप्तोऽस्य कर्षन्रदनं करेण शैौर्य हि नो लोचयति स्वशक्तिम् ॥२४॥ संप्राप्य षाण्मास्यमिव द्विपेन्द्रं निशङ्कमेकश्चरणं विधाय । दन्तेऽस्य कुम्भं तरसाधिरूढो नक्षत्रमालाढ्यमिवान्तरिक्षम् ॥ २१ ॥ केचित्रिसांवत्सरिकैस्तुरङ्गेर्महासियष्ठीर्दधतः स्फुरन्तीः । अकालिकीर्वा तडितो नरेन्द्राश्चक्रुः क्रियाः शत्रुसमापनीयाः ॥२६॥ ते दक्षिणां वत्र्मनि वाजपेयिकीं संचिन्त्य तं स्वामिहितं रणक्रियाम् । चकुस्तथा चात्मनि केषु() पार्थिवा नात्मीयकायेषुदया मनागपि ॥२७॥ तदैकरात्रीणमपि प्रियायाः स्मृत्वोपभोगं सहसा युवानः । सुराङ्गनालिङ्गनवीततृष्णा जयं न मृत्युं समरेऽभिलेषुः ॥ २८ ॥ १. ‘साधु' स्यात्. २. ‘सांशयिकं' स्यात्. ३ . ‘याथाकथा चा' स्यात्. ‘सांग्राममानिन्युरुपेत्य रूपम्' स्यात्, ५. ‘मासीन' स्यात. १२२ [१ अ०२ पा० १६ स०] रावणार्जुनीयम् १२३ कर्मण्यकाया गुरुकार्मुकतैः सैतापितैर्वाणशतैस्तुदन्तः । स्तेयं विधाय प्रसभं भटस्य द्विषञ्जने प्राणधनेषु बाणैः । नैसर्गिकात्मानुशयप्रयुक्तान्नरान्नरादाः शरणं वितेनुः ॥ २९ ॥ क्षत्रक्षतस्य क्षितिमागतस्य ज्ञातेयमन्ये सहसैव चक्रुः ॥ ३१ ॥ ते दृश्यमानाः स्वयमेव भत्र योग्यो जनास्तं भुवि देहनाशम् । उत्खातखङ्गद्युतिरञ्जितांसा निनीषवः पार्थिवमात्मकीर्तिम् । अमंसताबन्धसुम(१)स्तदानीं महोत्सवं वा मरणं न मृत्युम् ॥ ३० ॥ केचिद्विचेरुः कृतवल्गनेहान्सयौवना वौ युधि वाधिकेऽपि ॥ ३६ ॥ भटस्य दृष्टा वपुषः सुराङ्गना स्थिता चिरं व्योमनि रामणीयकम् । तेन तुल्यं क्रिया चेद्धतिः ॥११५॥ तत्र तस्येव॥११६॥ तदर्हम् ॥ ११७ लभेय जीवन्तममुं कथं न्वहं मनोरथानित्युपचिन्तयचिरम् ॥ ३७ ॥ प्राक्क्रीताच्छ (५ अ० १) पादः सञ्छाश्मिताः() स्वामिभिराभिमुख्यं पेतुषिा मेपवदेव तत्र । श्रेमुश्च योधाः पुरवद्विशङ्काः पराक्रमान्सिहवदुद्वहन्त ॥ ३१ ॥ (अथ पञ्चमाध्यायस्य द्वितीयः पादः ।) तस्य भावस्त्वतलौ ॥ ११९ ॥ धान्यानां भचने क्षेत्रे खञ्ज ॥ १ ॥ ब्रीहिशाल्यो। द्विषा हता यान्ति सुरत्वमाजौ प्रकाशतां निर्जितशात्रवाश्च । द्वैष् ॥ २ ॥ यवयवकषष्टिकाद्यत् ॥ ३ ॥ विभाषा ति इतीव युद्धं बहु मन्यमाना वितेविरे [दानवमानवोणः ॥ लमाषोमाभङ्गाणुभ्यः ॥ ४ ॥ सर्वचर्मणः कृतः खखव्यौ ३२ ॥ ॥ ५ ॥ यथामुखसंमुखस्य दर्शनः खः ॥ ६ ॥ तत्सवोंदेः न नब्यूवात्तत्पुरुषादचतुरसगतलवणवटयुधकतरस पथ्यङ्गकर्मपत्रपात्रं व्यामोति ॥ ७ ॥ आप्रपदं प्रामोति लसेभ्यः ॥१२१॥ पृथ्वादिभ्य इमनिज्वा ॥ १२२ ॥ वर्ण ॥ ८ ॥ अनुपदसवोन्नायानयं वङ्काभक्षयतिनयेषु दृढादिभ्यः ष्यञ्च ॥ ९ ॥ परोवरपरंपरपुत्रपौत्रमनुभवति ॥ १० ॥ अ कर्मणि च ॥ १२४ ॥ स्तेनाद्यन्नलोपश्च ।। १२५ । सख्यु | वारपारात्यन्तानुकामं गामी ॥ ११ ॥ समांसमां वि यैः ॥ १२६ ॥ कपिज्ञात्योर्द्धक् ॥ १२७ ॥ पत्यन्तपुरोहि जायते ॥ १२ ॥ अद्यश्वीनावष्टब्धे १३ ॥ अभ्यमि तादिभ्यो यक् ॥ १२८॥ प्राणभृज्जातिकवयोवचनोद्रात्रा त्राच्छ च ॥ १७ ॥ ॥ १८ ॥ शाली दिभ्योऽञ् ॥ १२९॥ हायनान्तयुवादिभ्योऽणु ॥१३०॥ | | नकौपीने अधृष्टाकार्ययोः ॥ २० जीवति ॥ ब्रातेन इगन्ताच लघुपूर्वात् ॥ १३१ ॥ योपधादुरूपोत्तमादुष् ॥ २१ ॥ साप्तपदीनं सख्यम् ॥ २२ ॥ तेन वित्तश्रुक्षुप् ॥ १३२ ॥ द्वन्द्वमनोज्ञादिभ्यश्च । १३३ ।। चणपौ ॥ २६ ॥ संप्रोदश्च कटच ॥ २९ ॥ उपाधिभ्यां नालस्यमासीद्युधि नाचतुर्ये व्यायच्छतां येन महीपतीनाम् । त्यकन्नासन्नारूढयोः ॥ ३४ ॥ कर्मणि घटोऽठच ॥ ३५ ॥ तेषामतः श्रीर्महिमानमाप्ता शैौक्ल्यं च चन्द्रस्य दधुर्यशांसि ॥३३॥ | | तद्स्य संजातं तारकादिभ्य इतच ॥ ३६ ॥ शौकृयात्पतझैरिव वह्निकूटं यै राजकं रात्रिचरैर्डदैौके । तै“न शालेययव“भूमेरश्चीयपादातनिपातजन्मा । ते सख्यमीयुस्त्रिदशैः सहाशु न संगतं स्वल्पफलं महद्भिः ॥ ३४ ॥ रजश्चयः सन्तुसमीयमानो() बभूव भास्वत्करचक्ररोधी ॥ ३८ ॥ १. ‘कार्मुकास्ते' स्यात्. २. ‘सांतापिकै' स्यात्. ३. ‘योग्या' स्यातू. ४. ‘वितेनिरे १. ‘रतिांसाः' स्यात्. २. ‘नेहाः सयौ' स्यात्. ३. इवार्थेयं वाशब्दः स्यात्. ५. ‘वाणाः' स्यात्. ४, ‘यवक्यभूमे' स्यात्. ! : ॥ १२४ न संमुखीनं न यथामुखीनं संदृश्यते साश्वमहोभयोधम् । रेणैौ दिशः सर्वेपथीनवृद्धौ पटायमाने स्थगयन्त्यशेषा ॥ ३९ ॥ न सर्वकमीणजना न भूपा न स्पन्दना निश्धलधुर्यदेहाः । युधि व्यभाव्यन्त विवृद्धिभाजा धूमेन धूल्या पिहितासु दिक्षु ॥ ४० ॥ | स क्ष्मारेणुः सर्वपात्रीयदानं पृथ्वीनाथं प्राप्य संप्राप्तजन्मा । दृष्टिकेशं बिभ्रदास्यं सैदाभः सर्वाङ्गीनः सर्वमावृत्य तस्थौ ॥ ५१ ॥ | भटोऽभ्यमित्रीयमवाप्य बाहमाकर्णजाह(१)प्रविकृष्टधन्वा तनुत्रमस्यामपदेनमाशु छित्त्वा शरैः सादिनमाजघान ॥ ४२ ॥ अन्यो गजस्यामपदीनमझे द्राक्सर्वधेमींणमसिप्रहारैः । लुलाव लूत्वा प्रथमं तनुत्रं स्तम्भं कदल्या इव गात्रमेवम् ॥ ४३ ॥ | परस्परीणं दशबक्रलोकं रजोन्धकारे श्रुतिमात्रगम्यम् । क्षत्रव्रजः शखनिकृत्तकायमपुत्रपौत्रेणमुपेत्य चक्रे ॥ ४४ ॥ वीरव्रजो विक्षतदन्तिजन्म क्ष्माधूलिपारीणमसृग्विधाय । सुराङ्गनौषं विदधे हतारिस्तत्रानुकामीनमवाप्तकामम् ॥ ४१ ॥ आयातस्य स्पन्दनेनाभ्यमित्रं लोकं सर्वं क्षिप्रमस्मान्निरस्य । प्राणापातध्वंसिताङ्गस्य शत्रोरद्यश्धीनं मृत्युमन्यश्धकार ॥ ४६ ॥ ग्रामीणशालीनजनानशित्वा गोष्टीनमापादि महीतलं यः रक्षोगणान्भूमिपतिः शरास्तान्गन्तुं दिवं तानकृताध्वनीनान् ॥ ४७ ॥ कौपीनवासोऽपि शरीरभाजामाक्षेपि यैः साप्तपदीनहीनैः । व्रातीनसङ्गाः प्रकटं नरेन्द्रस्ते राक्षसाः संकटमाशु नीताः ॥ ४८॥ ये कर्मठान्भूदुपत्यकायां तपस्विनो झन्ति पुरा नरेन्द्रान्। तान्वाणचञ्चुः क्षितिपालोकः क्षिग्रं क्षिपाटान्क्षयमानिनाय ॥ ४९ ॥ समाहताढाणधैरैर्नरेशैलहात्तनुत्रादसिभिर्निशातैः । चैौरुत्कटा बहिकणैः पतद्भिः सा सांयुगी तारकेितेव रेजे ॥ १० ॥ १. पात्रीण' खाद. २. ‘छदाभः' खात्. ३. ‘हीण:' स्यात्. ४. ‘पदीन' स्याद. ५. ‘चमीण' स्यात्, ६. ‘पौत्रीण' स्यात्, [६ अ०२ पा०१६ स०] रावणार्जुनीयम् १२९ प्रमाणे द्वयसज्दन्नष्मात्रचः ॥ ३७ ॥ पुरुषहस्तिभ्या मणचू ॥ ३८ ॥ यत्तदेतेभ्यः परिमाणे वतुप् ॥ ३९ ॥ किमिदंभ्यां वो घः ॥ ४० ॥ किम: संख्यापरिमाणे डति च ॥ ४१ ॥ संख्याया अवयवे तयप् ॥ ४२ ॥ द्वित्रिभ्यां तयस्यायज्वा ॥ ४३ ॥ उभादुदात्तो नित्यम् ॥ ४४ ॥ तदस्मिन्नधिकमिति दशान्ताडुः ॥ ४९ ॥ शदन्तर्वेिश तेश्च ॥ ४६ ॥ तस्य पूरणे डट् ॥ ४८ ॥ नान्तादसंख्या देमेट्र ॥ ४९ ॥ षट्कतिकतिपयचतुरां थुक ॥ ५१ ॥ बहुपूगगणसंघस्य तिशुक् ॥ ५२ ॥ वतोरिथुकू ॥ ५३ ॥ टेस्तीयः ॥ ५४ ॥ त्रेः संप्रसारणं च ॥ ५५ ॥ तत्रोरुदन्नः िक्षतिरेणुराजौ ततो नितम्वद्वयसश्च भूत्वा । क्रमेण मूर्छ करिकुम्भमात्रः समेत्य रक्ताभिहतः शशाम ॥ ११ ॥ यावद्रजो ईन्ति न माजिमध्ये यावन्न कश्चिद्विचचाल सैन्ये । तँत्पौरुषेयं प्रशमं गतं च प्रेपुस्फुरन्भानुकरा भटाश्च ॥ १२ ॥ द्वया विगृह्याशु शरान्धनुश्च विकृष्य बाहोरुभयेन कश्चित् । विंशं शतं विद्विषतामुपेतमयोधयड्राधियदस्य() सत्त्वम् ॥ १३ ॥ ततस्ततः संघटितैर्मनुष्यैः शिलीमुखैः पूगतिथैनिरतैः । समाचिते व्योमनि लब्ध()भानावनातपं भूमितलं बभूव ॥ १४ ॥ कराः सगात्राः पतिता निकृत्ता महीतले तावतिथे गजानाम् । तत्रापि शत्रुव्रजता() रथानां स संचरो यावतिथे बभूव ॥ १९ ॥ उद्राट्टगाने ॥ ६७ ॥ सस्येन परिजातः ॥ ६८ ॥ शीतोष्णाभ्यां कारिणि ॥ ७२ ॥ अनुकाभिकाभीकः कमिता ॥ ७४ ॥ पूर्वादिनिः ॥ ८६ ॥ सपूर्वाच ॥ ८७ ॥ अनुपद्यन्वेष्टा ॥ ९० ॥ १. ‘मूच्छी' स्यात्. २. ‘हातिन' स्यात्. ३. ‘ताच' स्यातू. ४. ‘तत्पौरुष' स' स्यात्. ५. ‘प्रापुस्फु' स्यात्, ६. ‘व्यगृह्णन्त' स्यात्, काव्यमाला एकं द्वितीयै च ततस्तृतीयं पुनश्चतुर्थ सह पञ्चमेन । नापुः परासून्मनुजानदन्ति रक्षांसि तत्रैौदरिकाणि तृप्तिम् ॥ १६ अत्युष्णकास्तत्र न के विचेरुर्न शीतकोऽदृश्यत कश्चिदेषाम् । तर्कः परं विद्विषतां विपत्तौ मदोत्कटाः सस्यकपानतो बा ॥ ६७ ॥ प्रहारमूर्छविगमे भटेन विरुध्यतः शीघ्रतरं निहन्तुः । तिष्ठाधुनेति बुवता सकोपं चक्रे निजोऽस्यार्नुपमी तुरङ्गः ॥ १८ ॥ द्विषद्भजं वीक्ष्य समापतन्तं दुतं विगाह्याहुशमात्मनैव। बन्धुर्गजस्कन्धगतः परासुरदृष्टपूर्वीव भटेन नुन्नः ॥ ५९ विभिन्नकुम्भं प्रतिभिद्यमानं नागेन दन्तेन भटं जिघृक्षुः । चक्रेऽनुका सार्धमभीकयान्या देवाङ्गना व्योमि चिरै विवादम्॥६०॥ साक्षाद्रष्टरि संज्ञायाम् ॥ ९१ ।। इन्द्रियमिन्द्रलिङ्ग मिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ॥९३ ॥ ९४ । ९७ त्सांसाभ्यां कामयले ॥ ९८ ॥ फेनादिलश्च ॥ ९९ ॥ लोमादिपामादिपिच्छादिभ्यः शनेलचः ॥ १० ॥ प्रज्ञाश्रगराचभ्यो णः ॥ १०१ ॥ तपःसहस्राभ्यां वि नीनी ॥ १०२ ॥ अण च ॥ १०३ ॥ सिकताशकराभ्यां च ॥ १०४ ॥ देशे लुबिलचौ च ॥ १०५ । दन्त उन्नत उरच ॥ १०६ ॥ ऊषसुषिमुष्कमधो रः ॥ १०७ ॥ गा एण्ड्यजगात्संज्ञायाम् ॥ ११० ॥ काण्डाण्डादीरन्नीरचौ ॥ १११ रजःकृ ष्यासुतिपरिषदो वलच ॥ ११२ दन्तशिखात्संज्ञायाम् ॥ ११३ ॥ ज्योत्स्नातमिस्राशः ङ्गिणोर्जस्विन्नर्जस्वलगोमिन्मलिनमलीमसाः ॥ ११४ ।। अत इनिठनौ ॥ ११५ ॥ तुन्दादिभ्य इलच ॥ ११७ ॥ - १. ‘केऽपि चेरु' स्यात्, २. ‘नुपदी' स्यात्, {१ अ० २ पा०१६ स०] रावणार्जुनीयम् १२७ अस्मायामेधास्रजो विनिः ॥ १२१ ॥ वाचो ग्मिनिः ॥ १२४ ॥ आलजाटचौ बहुभाषिणि ॥ १२५ ॥ स्वा मित्रैश्वर्ये ॥ १२६ ॥ अर्शआदिभ्योऽच ॥ १२७ ॥ द्वन्द्वो पतापंगह्योत्प्राणिस्थादिनिः । १२८ ॥ धर्मशीलवणों न्ताच ॥ १३२ ॥ कंशशंभ्यां वाक्षयुस्तितुतयस ॥ १३८ ॥ १४० गाण्डीवकाण्डीरकरा नरेन्द्रा क्षतेन्द्रियं “ यामाशु चक्रुः ॥६१॥ तैत्किणिकालांसलचारुकायानारान्निरीक्ष्योरसिलान्क्षितीशान् सा तुर्दिलं सिध्मलमात्मकायं हियेव रक्षोजनता मुमोच ॥ ६२ ॥ कुम्भात्प्र“स्रवत्तोयमिवाद्रिशृङ्गम् । रजस्वलक्ष्मासु शिरावशेषं शिवा पपौ फेनिलमेत्य रक्तम् ॥ ६३ ॥ मायाविना ते विधिनव भत्र प्रचोदिता रात्रिचरा विमूढाः । तेजस्विनीं दीपशिखां स्फुरन्तीं पेतुः पतङ्गा इव भूपसेनाम् ॥ ६४ ॥ प्राज्ञात्मनां यां परिषद्धलानां चकुब्र्यथां रात्रिचरा मुनीनाम् । तां तत्कृते भूपतयोऽपि येषे कृतस्य नाशोऽस्ति कुतो महत्सु ॥ ६५ ॥ तेजस्विनोलुत्य विधाय पादं नग्रेभकुम्भेतरमाझतो ऽरिम् लेभे तमिस्राभिदुरेन्दुनेव ज्योत्स्रामला तत्र भटेन कीर्तिः ॥ ६६ ॥ तपस्विशत्रोर्जननादशीलिनस्तदा भटे मेघमलीमसच्छवे जनेऽनुरागं व्यैथितात्मनो यथा तथा भुवोऽप्यस्य शोणितैः९७ हृतस्य वाचाटवाचं परुषां रिपूक्तां श्रुत्वाप्यसूयाविषयां नृपाणाम् । न वाग्मिनामप्यभवद्विवक्षा सतामनाखैव खलोदितेषु ॥ ६८ ॥ पाटितस्य रिपुणा प्रतिलझा मानिनी कटकनूपुरिणी स्त्री । वत्सला सरभसं दिवि कण्ठे कस्यचिदुवि शिवा गृहिणीव ॥ ६९ ॥ १. ‘रोमश' स्यात्. २. ‘वपुर्वीक्ष्य' स्यात्. ३. ‘तान्' स्यात्, ४. ‘तुन्दिलं' स्यात्. १. ‘तेषां' स्यात्. ६. ‘जनताद' स्यात्. ७. ‘व्यधिता' स्यात्, है। १२८ काव्यमाला दन्तावलैर्वा भुवि दारितानां कृषीवलैर्वेगितमापतद्भिः । रणेषु नागैः प्रविभिन्नकुम्भैर्मुक्ता बभुवजमिव प्रकीर्णाः ॥ ७० ॥ स्तवकवलयिनी सुरेशनारी नरपतिरूपमुपेयुषी जिघृक्षुः । नमृतमयमतः() कयासि मूढे युवतिभिरित्युदिता जगाम लज्जाम् ॥७१॥ | वैतायमिष्वा मृगयुं रुषाय महंयुगोमायुमयुप्रयायी । नरः समालिङ्गितकौतुमेकः सुहृत्तमो वा विदधे शुभंयुम् ॥ ७९ ॥ यद्विषां प्रथममागतं बलं तद्विपक्षपरितृद्धिखण्डितम् तानवं परमदृश्यतां गतं पंक्षताविव शशाङ्कमण्डलम् ॥ ७३ ॥ लोहवर्मभृति मायिनि मुक्तं बाणजालमपरेण विपक्षे । बीजमुप्तमिव सोषरदेशे जातमाशु विफलं हतशक्ति ॥ ७४ ॥ साक्षीव तत्र दिवसं नरराक्षसानां दृष्ट्रा महाहवमिति प्रतिबद्धखेदः । आलोकसंहृतिमुपादधदंशुमाली विश्रान्तयेऽस्तगिरिकाननमाजगाम ॥ ७५ ॥ इत्यर्जुनरावणीये महाकाव्ये धान्यानां भवने (पथमाध्यायद्वितीय) पादे षोडशः सर्गः ॥ सप्तदशः (पञ्चमाध्यायस्य तृतीयचतुर्थपादयो ) सर्ग प्राग्दिशो विभक्तिः ॥ १ ॥ किंसर्वनामबहुभ्यो ऽद्यादिभ्यः ॥ २॥ इदम इशा ॥३॥ एतेतौ रथोः ॥४॥ एतदोऽनन् ॥ ६ ॥ सर्वस्य सोऽन्यतरस्यां दि ॥ ६ ॥ पञ्च म्यास्तसिल ॥ ७ ॥ तसेश्च ॥८ ॥ पर्यभिभ्यां च ॥ ९ ॥ ततः शमं याति पतङ्गपावके शनैर्दिगन्तान्परितोऽभितो दिशम् । तमश्चयो धूलिरिवालिमेचकः प्रपूरयामास ततोऽप्युपागतः ॥ १ ॥ ससम्यास्रल ॥ १० ॥ इदमो हः ॥ ११ ॥ किमो ऽत् ॥ १२ १. ‘तायां' स्यात्, २. ‘वातायु' स्यात्. ३. ‘कन्तु' स्यात्,४.‘पक्षातिः' (५॥२॥२५) इति सूत्रोदाहरणभूतोऽयं श्रेोको मत्वर्थीयप्रकरणे कथमागतः. [१ अ० ३ पा० १७ स०] रावणार्जुनीयम् १२९ प्रयासि मुक्त्वेह निशागमेषु नः प्रेतो नयास्मानपि यत्र गच्छसि । इंतीययान्तं रविर्मुरुचकैः सरोरुहिण्यः कंलशं सनिःस्वनैः ॥ २ ॥ सर्वेकान्यकिंयत्तदः काले दा १५ ॥ इदमी | हिंन् ॥ १६ ॥ सदास्तमकें यति सर्वदा तमः कदानवृद्धं न तदेकदा परम् । तथापि तस्मै कुपिता धृताजयो जना विवेकस्य पदे न“धः ॥ ३ ॥ यथान्यदास्ताचलमाययौ रविस्तदा प्रियायाकृत कामिनां मुदम् । तथैव नैतहिं रणोत्सुकात्मनाममर्षिणः सन्ति सुखैकनिःस्पृहाः ॥ ४ ॥ अधुना ॥ १७ ॥ दानीं च ॥ १८ ॥ तदो दा च ॥१९॥ अन्नदद्यतन हिँलन्यतरस्याम् ॥ २१ ॥ कृतोऽधुनासौ सवितानुरागवान्दिनश्रिया सार्धमहं पुनः प्रियाम् । इमामिदानीमिति वा विचिन्तयन्समालिलिङ्ग क्षणदां तमश्धयः ॥ ९ ॥ सद्यःपरुत्परायैषम:परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेषु रितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्यु ॥ २२ ॥ गतेऽपि सद्यः सवितर्युपास्तमं परुत्परारीव तमोभिरुद्धतैः । युगान्तसंक्षोभितसिन्धुवारिभिः समावृता वा न धरा व्यराजत ॥ ६ ॥ पुरा भवेनामरभङ्गकारिणा रणेन नीताः परमेण ये मुदम् । अवाप्य तं संयुगदैर्षमस्तनं समाकुला रात्रिचरा ययुगूहम् ॥ ७ ॥ परेद्युः“द्य गते तदा रौ रुराव चकाह्वयुगं समाकुलम्। क्षणेन पूर्वेद्युरिवाम्बुजागराः क्षणेन मम्लुर्हतमित्रवर्जिताः ॥ ८ ॥ अन्येद्युरेकेऽन्यतरेयुरन्ये शुचेतरेद्युश्ध मुदापरेद्युः । कृतानि कार्याणि ययुस्तदानीं योधा बुवाणाः खगृहं गतेऽर्के ॥ ९ ॥ प्रकारवचने थालट् ॥ २३ ॥ इदमस्थमुः ॥ २४ ॥ कि मश्रव ॥ २५ ॥ १. ‘प्रीतो' स्यात्, २. ‘इतीव यान्त' स्यात्, ३. ‘मूचु' स्यात्. ४. ‘कलहंस' स्यात्. ५. ‘गतो' स्यात्. ६. ‘स्तदं, स्तर्ग' वा स्यात्, ७, ‘गमैषम' स्यात्. ८. ‘परेद्यवी वाद्य' स्यात्. १७ तथानुरक्त विधिना दिवाकरे कथंचिदित्थं गमिते समाकुलाः । तमोभिरासीजनता न कस्य वा करोति पीडामुपकारिणां च्युतिः ॥१०॥ दिक्छब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकाले शनैः पुरस्तादपसृत्य भास्करे पतत्यधस्तात्ककुभि प्रचेतसः । अनायि मोहं जनताशु तामसैर्महात्मनां को विपदा न दूयते ॥ ११॥ दक्षिणोत्तराभ्यामतसुच ॥ २८ ॥ विभाषा पराव राभ्याम् ॥ २९ ॥ गते वरात्तात्सवितर्यदृश्यतां दिने तथा चाधरतः सहामुना । रणक्षितेर्दक्षिणतो निशाचरा ययुस्तथा चोत्तरतो महीभुजः ॥ १२॥ उपर्युपरिष्टात् ॥ ३१ ॥ पश्चात् ॥ ३२ ॥ वासरेणोपरि भास्वतः स्थितं न चोपरिष्टाद्दिवसस्य संध्या प्रसह्य पश्चात्स्थितमेतयोस्तमश्रयुतेषु तेजस्विषु कस्य नोन्नतिः ॥ १३ ॥ उत्तराधरदक्षिणादातिः ॥ एनबन्यतरस्यामः ॥ ३४ दूरेऽपञ्चम्याः ॥ ३६ ॥ अथोत्तराद्दक्षमियाय पार्थिवो निशाचरेशः सरितश्च दक्षिणाम् । शुभाशुभास्तामनुजग्मुराश्रिता गुणागुणैौ वा गुणदोषराशयः ॥ १४ ॥ अथोत्तरेणैक्षत च क्षमाभृता सैन्यनिवेशमेदिनीम् । दुक्षिणेन प्रदीपमाला हतसौन्द्रता च सा निशाकृता यामिव तारकावलिः ॥१५ दक्षिणादाच ॥ ३६ ॥ च दूरे ॥ ३७ ॥ आहेि नेर्मदस्य पयसः स दक्षिणा राक्षसास्त्वरितमात्ममरिंदमम् यस्य तिष्ठति पुरा नियोगिनी दक्षिणाहि मैवनात्मनःप्रिया ॥ १६ ॥ उत्तराच ॥ ३८ १. ‘चावरत:’ स्यात्. २. ‘दक्षिणात्' स्यात् ३. ‘शैक्ष्यत' स्यात्. ४. अन्ध कारनैबिङथं विवक्षितम्, ५. ‘नामैदाज' . स्यात्६. ‘राक्षसस्वरितमाप मन्दिरम् स्यात्, [५ अ० ३ पा०१७ स०] रावणार्जुनीयम् १३१ उत्तराहि सरिदम्बुसंचयादाससाद शिबिरं महीपतिः । उत्तरा हि वसति सम मन्दिराद्यस्य दीपकशिखाहतं तमः ॥ १७ ॥ पूर्वाधरावराणामसि पुरधवश्चैषाम् ॥३९॥ अस्ताति च ॥ ४० ॥ विभाषावरस्य ॥ ४१ ॥ पुरःसरा भूमिपतेर्महाचमूरधोनयन्तीव भरेण मेदिनीम् । अधोगतेऽर्के शिबिरं समागता सुमूर्तमास्तीश्वरमन्दिराजिरे ॥ १८ ॥ संख्याया विधार्थे धा ॥ ४२ ॥ आधिकरणविचाले च ॥ ४३ द्विधा त्रिधा च प्रविदूय विद्विषां शरैः शरीराणि तदागता भटाः । गृहेष्वपश्यन्दयिताः ससंमहावियोगदुःखं क्षिपतीः सहस्रधा ॥ १९ ॥ अनेकधा दीपहृतान्धकारं गृहं नभो वा शशिना सदारम् । अनेकधाम्रा विशता समन्तादेकाकिनाराजत पार्थिवेन ॥ २० ॥ एकाद्धो ध्यमुष्अन्यतरस्याम् ॥ ४४ ॥ द्वित्र्योश्च धमुष्य ॥ ४५ ॥ धमुव्यः स्वार्थे डः । (वा०) । एधाच ॥ ४६ ॥ ततो मुदैकध्यमुपेत्य योषितः परस्परौधविमुक्तमानसाः । समं सपलीभिरुपाचरन्प्रभु प्रमाष्टि वैरं हि महोत्सवागमः ॥ २१ ॥ याप्ये पाशाए ॥ ४७ ॥ एकादाकिनिश्चासहाये ॥५२॥ भटव्रजानस्रपरिक्षता कृतीर्न वैद्यपाशाः समुपाचरन्गृहे । उपानयद्वेश्म कराव“म्बितांस्तथैककात्कल्पकरान्सुहृजनः ॥ २२ भूतपूर्वे चरट् ॥ ५३ ॥ षष्ठया रूप्य च ॥ ५४ ॥ अ तिशायने तमविष्टनौ ॥ ५६ ॥ तिङश्च ॥ ५६ ॥ द्विवच नविभज्योपपदे तरवीयसुनौ ॥५७॥ अजादी गुणवच नादेव ॥ ५८ नराशिनामिन्द्रचरान्समाहृतान्खदन्तिनश्चारुतरान्नराजान् । उपानयन्भूपतये स तान्मुदा पुरा पुरस्थां चिरमीक्षतेतराम् ॥ २३ ॥ निवेद्यमानेषु हतेन संयुगे दशास्योधेषु सहसशः पुरः । निशाचरेभ्यः क्षितिपः स्वसैनिकांस्ततश्चिराद्योग्यतरानमन्यत ॥ २४ ॥ १३२ प्रशस्यस्य श्रः ॥ ६० ॥ ज्य च ॥६१॥ वृद्धस्य च ॥६२॥ अन्तिकबाडयोनदसाधा ॥ ६३ ॥ युवाल्पयाः कन्नत्यत रस्याम् ॥ ६४ ॥ विन्मतोर्लक् ॥ ॥ ६५ गरीयसीं श्रेष्ठतमां महीभुजां विधाय पूजां स्वयमेव भूपतिः । समुत्सुकरुीजनतेक्षितागमाद्विसर्जयामास गृहान्खसैनिकान् ततस्तदान्तःपुरमेत्य भूपतिः दविष्टनेदिष्टगृहाणि योषिताम् । स्रजिष्ठदेही विदधेऽस्य जीयसी क्रमेण“दर्शनबद्धसंमदाः ॥ २६ ॥ विधाय नेदीयसि मानव करं यविष्ठनारीपरिवारशोभितः । पटिष्ठशक्तिः क्षपिताहितस्ततो जगाम सादिष्टमनाः प्रियागृहम्॥२७॥ जनोऽपि साधीयसि भूषिते गृहे वरिष्ठशय्यातलसंस्थितस्तदा । मधूनि हृद्यानि सुराः पटीयसीः पिबन्प्रियाः पाययते स सादरम् ॥ २८ कनीयसी काप्यकनिष्ठमानसा प्रिये सपत्नीभवनादुपेपर्युषी । न भाविसंग्रामभिया गता रुषं भवत्यपायोऽपि गुणाय कस्यचित् ॥२९ रणागतं काचिदवेक्ष्य बलभं मुदा समालिङ्गितुमैच्छताङ्गना । स्थिताग्रतो ज्येष्ठजनावलम्बिनी क नाम लज्जा क च रागिमानसम् ॥३० प्रशंसायां रूपप ॥ ६६ ॥ ईषद्समासौ कल्पव्देश्यदे शीयरः ॥६७॥ विभाषा सुपो बहुच्पुरस्तात्तु ॥ ६८ ॥ विलोक्य शक्यं() बहुवत्रमागतं दधानमिठं मृतकल्पमङ्गना । मुमोह दूरान्मृदुरूपमानसा क नाम नारीजनता क धीरता ॥ ३१ ॥ प्रकारवचने जातीयर् ॥ ६९ उपेयिवांसं सैमतात्कलानिधिं हिमांशुजातीयमवेक्ष्य वल्लभम् । विलासिनी चञ्चलनेत्रषट्पदा कुमुद्वतीवाशु विकासमागमत् ॥ ३२ ॥ प्रागिवात्कः ॥ ७० ॥ अव्ययसर्वनान्नामकच प्राक् ।। टेः ॥ ७१ ॥ कस्य च द् ॥ ७२ ॥ अज्ञाते ॥ ७३ ॥ कु १. ‘गमान्' स्यात्, २. ‘विदधे स्रजीयसीः क्रमेण ता दर्शनबद्धसंमदा ' स्यात्. ३. ‘साधिष्ठ' स्यात्. ४. ‘पेयुषि' स्यात्, ५. ‘समरात्' स्यात्, ९ अ० ४ पा० १७ स०] रावणार्जुनीयम् १३३ त्सिते ॥ ७४ ॥ संज्ञायां कन ॥ ७५ ॥ अनुकम्पायाम् ॥ ७६ ॥ नीतौ च तद्युक्तात् ॥७७॥ कुशाग्राच्छः॥॥ १०५ अथोचकैरुलसदंशुमण्डलः सुमेरुशृङ्गाग्रमुपागतः शशी । क्रमण भिन्दछुदितेन मोहनं नरः कुशाग्रीयमतिर्यथा तमः ॥ ३३ ॥ प्राग्दिशोविभक्ति (अ० ५॥३) पादः । (अथ पञ्चमाध्यायस्य चतुर्थः पादः ) पादशतस्य संख्यादेवीप्सायां बुनलोपश्च ॥१॥ दण्डः व्यवसर्गयोश्च ॥ २ ॥ स्थूलादिभ्यः प्रकारवचने कन् ॥ ३ ॥ अनलयन्तगतौ क्तात् ॥ ४ ॥ न सामिवचने ॥५॥ बृहत्या आच्छादने ॥ ६ ॥ अषडक्षाशितंग्वलंकमलं पुरुषाध्युत्तरपदात् खः ॥ ७ ॥ विभाषाञ्चेरदिक् त्रि याम् ॥ ८ जात्यन्ताच्छ बन्धुनि ॥ ९ ॥ स्थानान्ता द्विभाषा सस्थानेनेति चेत् ॥ १०॥ किमेतिङन्व्ययघादा म्वद्रव्यप्रकर्षे ॥ ११ ॥ आणिनुणः ॥ १५ ॥ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच ॥ १७ ॥ द्वित्रिचतुभ्यैः सुच ॥ १८ ॥ एकस्य सकृच ॥ १९ ॥ विभाषा बहोर्धा विप्रकृष्टकाले ॥ २० ॥ तत्प्रकृतवचने मयट् ॥ २१ ॥ स मूहवच बहुषु ॥ २२ ॥ देवतान्तात्तादथ्र्ये यत् ॥ २४ ॥ च ॥ २५ ॥ आतिथेञ्यैः ॥ २६ ॥ देवात्तल ॥ २७ ॥ लोहितान्मणौ ॥ ३० ॥ वणे चानिलये ॥ ३१ ॥ रक्त ॥ ३२ ॥ विनयादिभ्यष्ठक् ॥ ३४ ॥ वाचो व्याह्न तार्थायाम् ॥ ३५ ॥ बह्वल्पाथाच्छस्कारकादन्यतरस्याम् ॥ ४२ ॥ संख्येकवचनाच वीप्सायाम् ॥ ४३ ॥ प्रतियोगे पञ्चम्यास्तसिः ॥ ४४ ।। १३४ काव्यमाला । द्विपदिकादुदयाचलमूर्धनि त्रिपदिकां निदधच निशाकरः । करचतुःशतिकां च दिवि क्षिपत्रुपययौ जनलोचनगोचरम् ॥ ३४ ॥ मूर्छितः प्रतिमुहूर्तमनल्पां छादनाय शनकैज्वलितस्य स्थूलिकां बृहतिकामिव चन्द्रश्चन्द्रिकामुपदधे तिमिरस्य ॥ ३६ ॥ प्राचीनमिन्दौ गगनादुदंशापंयाति भृङ्गस्तरसोपगम्य । कुमुद्वतीमम्भसि सामिभिन्नां सांराविणं चारु चिराय चक्रे ॥ ३६ ॥ चन्द्रेऽभ्युपेते सखि दूत्यधीना यतः प्रियप्राप्तिरतः प्रियाहि । खमाशु नार्यः सुचिराय मत्रं तदाषडक्षीणमिति प्रचक्रुः ॥ ३७ ॥ पिबन्विनीलानि तमांसि शुभ्रः करीव शाक्रो यमुनाजलानि । तेंद्योतयौमास शशी()व कृत्यै() क्ष्मां ज्योत्स्रयालंपुरुषीणमाशु॥३८ प्रमदारिपु()खण्डिता शशाङ्गं रिपुजातीयममन्यतावलोक्य । सुतरां रमणीयमेव दुःखं कुरुते चेतसि कामिनां वियोगे ॥ ३९ ॥ नाद्यागच्छामि त्वत्प्रणत्येति नार्यः श्रुत्वा संदेशं वाचिकं दूतिकानाम् । बहिस्थानीयं मेनिरे शीतरश्मि किं वा प्रीत्यै मेद्विप्रियेऽपि प्रियाणाम् ४० उचैस्तमामाप्य दिवीद्धभासा निराकृतं तामसमिन्दुनाशु वियोगिनामेतितरां स्म चित्तमैक्यं भजन्ते हि समानदुःखाः ॥४१ ॥ ददाति पायं नयनाम्भसा ते चन्द्राय शीघ्र ब्रज यावदेषा । नातिथ्यमस्याशु पुरा ददाति दूत्येति कश्चिज्जगदे सबाष्पम् ॥ ४२ ॥ न दिर्न वा त्रिर्वहुधा मयोक्तं प्रयाहि धामाद्य विलोक्य सेन्दुम् । करिष्यते कीर्तिमयं शरीरं सौध्येति कश्धिजगदे प्रियायाः ॥ ४३ ॥ रवितः प्रति चन्द्रमाः स्म मुद्यन्सहसा लोहितकं वपुः प्रकाश्य । च्युतगैरिकधातुरागमूहे खनदीमेत्य पुरः करीव शाक्रः ॥ ४४ ॥ शशिना परिखण्डिता तमिसा शतकृत्वः स्फुरता करव्रजेन । सकृदप्यवलोकितेन दूरान्मुखशोभा पुनराशु मानिनीनाम् ॥ ४९ ॥ १. द्विपदिकामुदया' स्यात्. २. ‘वायाति' स्यात्. ३. ‘प्रयाहि' स्यात्. ४. ‘उद्दषोतयामास' स्यात्, ५. ‘स्याद' स्यात्, ६. ‘सायेति' स्यात्, १ अ० ४ पा०१७ स०] रावणार्जुनीयम् १३९ अथ तत्र महाहवागतानां यमदैवत्यमरिब्रजं विधाय । दयिताविहितैौपचारिकाणां सहसैवापगतः श्रमो भटानाम् ॥ ४६ ॥ बहुशः कृतदेवतोपचाय्या वनिताप्यापि रणागतं युवानम् । रमते स्म न भाविदुःखभीता सततं भीतिपरा हि वीरभार्या ॥ ४७ ॥ अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्तरि विः ॥५०॥ अरूर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ॥ ५१ ॥ विभाषा साति कात्स्न्यें ॥ ५२ ॥ आििभाविधौ संपदा च ॥ ५३ ॥ तदधीनवचने ॥ ५४ ॥ देये त्रा च ॥ ५५ ॥ देवमनुष्य पुरुषपुरुमर्येभ्यो द्वितीयाससम्योर्येहुलम् ५६ ॥ रम्यीकृते चन्द्रमसा प्रदोषे विर्तामसीभूत“ तुराले आशर्मनीभूतवियोगिवर्गे रन्तुं समारभ्यत कैापि लोकैः ॥ ४८ ॥ भटा विचेतीकृतशात्रवत्रजाः प्रविश्य गेहं विरजीकृताजिरम् अरीरमन्द्रों मदविह्वलाः प्रिया प्रियेा“मुत्राकृतनिश्चलेक्षणाः ॥४९॥ व्यक्तानुकरणाद्द्यजवरार्धादनितौ डाच ॥ ५७ ॥ कृओो द्वि ौ ॥ ५८ ॥ सुखमि यादानुलोम्ये ॥ ६३ । सत्यादशपथे ॥ ६६ ॥ स्मसात्कृतविपक्षमुपेतं वीक्ष्य कान्तमनिरूपितकार्यम् तस्य चेतसि सुखाकृतचेष्टा प्रीतिमाधित परां जिनकान्ता ॥ ५० ॥ वक्रेण वक्रमवलम्ब्य करद्वयेन कस्यैचिदादरवता मधुपानवत्यै दातुं बलात्प्रियतमेन विपक्षदृष्टं नृत्यद्भवे प्रमदसात्समपद्यताशु ॥११॥ सैल्यां कृतां प्रीतिरसेन पूर्व पश्चात्तर्नु कामयुतां दधाना । प्रियस्य काचित्समरागतस्य मियाकरोति स्म विचेष्टितानि ॥ ५२ ॥ संयुगे कणकणाकृतघण्टान्स निपत्य तरसा रिपुनागान् । प्राप्य वेश्मनि भटा वनितानां बिभ्रति स्म कृतकादपि कोपात् ॥१३॥ १. ‘वितामसीभूतधरान्तराले' स्यात्. २.‘आश्शून्मनीभूत्' स्यातू. ३. ‘कापि' स्यात्, ४. ‘न्खा' ख-पुस्तके शोधितम्, ५. ‘प्रेियोऽपुरुत्राकृत' स्यात्. ६. ‘सल्या' स्यात्, १३६ काव्यमाला समासान्ता ॥ ६८ ॥ न पूजनात् ॥ ६९ ॥ केिम: क्षेपे ॥ ७० ॥ नञ्जस्तत्पुरुषात् ॥ ७१ ॥ पथो विभाषा ॥ ७२ ॥ यहुव्रीहौ संख्येये डजबहुगणात् ॥ ॥ ऋः ७३ कपूरब्धूःपथामानक्षे ॥ ७४ ॥ आच 'प्रत्यन्ववपूर्वात्साम लोन्नः ॥ ७५ ॥ अचतुराविचतुरसुचतुरस्रीपुंसधेन्व नक्तंदिवरात्रिदिवाहदिवसरजसनिःश्रेयसपुरुषायुष ह्यायुषन्यायुषग्र्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठ श्धाः ॥ ७७ ॥ ब्रह्महस्तिभ्यां वर्चसः ॥ ७८ ॥ अवस मन्धेभ्यस्तमसः ॥ ॥ अन्ववतसाद्रहसः ॥ ८१ ॥ ७९ प्रतेरुरसः ससमीस्थात् ॥ ८२ । उपसर्गादध्वनः ॥८५॥ तत्पुरुषस्याङ्कलेः संख्याव्ययादेः ॥ ८६ ॥ आहःसर्वेकदे शसंख्यातपुण्याच रात्रेः ॥८७॥ आहोऽह एतेभ्यः ॥८॥ संख्यादेः समाहारे ॥ ८९ ॥ राजाहःसखिभ्यष्टच ९३ । द्वित्रिभ्यामञ्जलेः ॥ १०२ । द्वन्द्वाजुद्षहान्तात्समाहारे ॥१०६॥ अव्ययी १०७ अनश्च ॥ १०८ ॥ नपुंस कादन्यतरस्याम् ॥ १०९ ॥ नदीपौर्णमास्याग्रहायणीभ्यः ॥ ११० ॥ झयः ॥ १११ । बहुव्रीहौ सक्थ्यक्ष्णोः खा ङ्गात्षच ॥ ११३ ॥ अङ्गुलेदारुि पेण ॥ ११४ । द्वित्रिभ्यां ११५ ॥ नित्यमसिच्प्रजामेधयोः ॥ १२२ धर्मादनिच्केवलात् ॥ १२४ ॥ दक्षिणेर्मा लुब्धयोगे ॥ १२६॥ प्रसंभ्यां जानुनोऽर्जुः ॥ १२९ ॥ ऊध्वद्विभाषा ॥ १३० ॥ उऊधसोऽनङ् ॥१३१ ॥ धनुषश्च ॥१३२॥ वा सं ज्ञायाम् ॥ १३३ ॥ जायाया निङ् ॥ १३४ । गन्धस्येदु त्पूतिसुसुरभिश्यः ॥ १३५ ॥ अल्पाख्यायाम् ॥ १३६॥ [६ अ० ४ पा० १७ स०] रावणार्जुनीयम् १३७ उपमानाच ॥१३७॥ पादस्य लोपोऽहस्त्यादिभ्यः ॥१३८॥ संख्वासुपूर्वस्य ॥ १४० ॥ वयसि दन्तस्य दतृ ॥ १४१ ॥ स्त्रियां संज्ञायाम् ॥१४३॥ विभाषा श्यावारोकाभ्याम् १४४ १४५ सुहृदुईदौ मित्रामित्रयोः ॥ १५० ॥ उरःप्रभृतिभ्यः कप ॥ १६१ ॥ इनः स्त्रियाम् ॥ १५२ ॥ नगृतश्च ॥ १५३ ।। शेषाद्विभाषा ।। १५४ ॥ न संज्ञायाम् ॥ १५ ॥ ईय सश्च १५६ ॥ वन्दिते भ्रातुः ॥ १५७ ॥ विलोक्य शत्रूनपथेन यातः स्थितं निजं नापथि भृत्यलोकम् । चिरं सुराजा सुसखा स रेजे तदार्जुनो वीरजनैरुपेतः ॥ १४ ॥ खं भर्तारं नासखायं विदित्वा नाराजानं शक्तिसंपन्नदेहम् । किंराजानं किंसखायं च शर्क मेने लोकस्तत्र कान्तासमेत ॥ ५९ ॥ उपदशैः सहिताः सुहृदुत्तमैः सुचतुरप्रमदाजनसेविताः । स्वपुरवद्विपिनेऽपि वने स्थिता मुदिरे शुभवाङअनसा नृपाः ॥१६॥ नववधूरपि तत्र रते वरं व्यधित विस्मितमानसदुर्मदा । अचतुरामपि शिक्षयतः खियं स्मरमदौ सविलासविचेष्टितम् ॥ १७ ॥ प्रतिलोमकृताकृता सकोपा प्रमदा हंसपथेन यन्तमिन्दुम् । प्रविलोक्य रुषं मुमोच चित्तं कुरुते रम्यमहो प्रियानुकूलम् ॥ १८ ॥ सरजस इव पङ्कजे नलिन्या युवतिमुखे प्रतिकर्मचूर्णरूक्षे । मधु मधुकरवत्पिबन्न कामी विरतिमवाप विवर्धमानतृष्णः ॥ १९ ॥ कृत्वा युधा भर्तृहितं मनुष्या गृहे प्रियाणां श्रियमाचरन्तः । नक्तंदिवं नन्दितबन्धुवर्गाश्चकुतदात्मानमवाक्छितं ते ॥ ६० ॥ शीतांशुनान्धतमसे तु तदा परीते स्त्रीपुंसमीक्षणपथं सहसाभ्युपेतम् । १८ १३८ काव्यमाला । अद्यासितानुरहसं रभसेन काचः() कर्णीन्तकृष्टकुसुमेषुरविध्यदाशु ॥ ६१ ॥ विशिखक्षतहस्तिवर्चसानां खबलेनैव न राजवर्चसेन । वलोक्यबलाजनो भटानां न्यपतत्प्रत्युरसं तदाहवेषु ॥ ६२ ॥ अश्धोरसं हेस्त्यरसं च सैन्यं विविन्दतो यः समभूद्भटस्य । परिश्रमस्तं श्रममाशु निन्ये स्तनोपपीडं परिरभ्य कान्ता ॥ ६३ ॥ संकथ्यमानैरतिलालसाभिः सवै दिनं देववधूभिराजौ । खीभिः पुनर्वेश्मनि सर्वरात्रं वीरैरहोरात्रमपीति निन्ये ॥ ६४ ॥ रणागतं वेश्मनि मानवत्या निरीक्ष्य कान्तं प्रमदोद्भवस्य । चिराय मानग्रहणाय मेने नेत्राम्भसो यञ्जलमाशु दत्तम् ॥ ११ ॥ नारीमुखालोकॅनबद्धदृष्टिर्बभूव तस्मिन्सुचिराय लोकः । करोति दृष्टं शमिनोऽपि गूढान्विवर्तिताक्षिध्रुवमङ्गनास्यम् ॥ ६६ ॥ सुरखिया युद्धभुवि प्रियो मे व्यक्तं वृतोऽसावुपयामि तत्र । उपाध्वमेत्येभिधृता प्रयान्ती सख्याङ्गना द्यङ्गलमात्रबुद्धिः ॥ ६७ ॥ यो द्यहेन जितवान्स्वयमेकः स्वर्गताजमथ शर्वसखं च । स प्रियाविरहितो दशवक्रतां निशामनयदाहितखेदम् ॥ ६८ ॥ वाक्त्वचेन रुचिरेण सा प्रिया चौरिवोपशरदं विनिर्मला । तस्य चेतसि कृतास्पदा सती तुद्यते स्म मुंहुराहवेच्छया ॥ पुरःस्थिता यङ्गुलचौरुनासा() कविपुषेण क्षतलोकचिन्ताः । नेहो द्विव्योऽथ तथा त्रिमूव्यो मन्दोदरीचेष्टितमव सख्युः॥७०॥ तवाति राजन्रणशङ्कया यथा तथैव तस्यास्तह()कौशलं प्रति । तवोपवेत्साङ्गमिदं यथा स्थितं त्वैदङ्गमस्याः सततं तथा मनः ॥७१॥ उपनदमपि निश्चलं भवन्तं सततमुपागमशङ्कयायताक्षी । प्रतिककुभमसौ विलोकयन्ती कथमपि दर्शनवाञ्छया तवाशु ॥ ७२ ॥ १. ‘अध्यासिता' स्यात्, २. ‘हस्त्युरसं' स्यात्, ३. ‘विभिन्दतो' स्यात्, ४. ‘लो- कनिबद्ध' स्यात्. ५. ‘मेख्याभिधृता' स्यात्, ६. ‘खर्गराज' स्यात्. ७. ‘बहु' क. ८. ‘दारू' स्यात्. ५. ‘नाहुः' स्यात्, १०-११. ‘मूध' स्यात्, १२. ‘पचर्मा' स्याद, १३. ‘तद' स्यातू. [५ अ०४ पा०१७ स०] रावणार्जुनीयम् १३९ मेन्टुं तव दयितामुखमाभया स्फुरन्त्या । जयति तदधुना स एव तस्याः पतिरैहितं परिभूयते हि नारी ॥७३ ॥ उपपौर्णमासि समये शशिनं क्षणमेत्य राहुरपकान्तयति । दयितामुखं तव पुनर्विरहे यदहर्निशं परिभवः स तथा ॥ ७४ ॥ सुमेधसामप्यवमन्य वाक्यं दुर्मेधसः सा मनसानुशम्य । खद्दर्शनं यत्र भविष्यतीटं तचिन्तयन्ती सुदिनं निषण्णा ॥ ७१ ॥ तां सुमजां दुष्मजैजसं विपक्षं कृत्वा समानन्दयतु त्वरावान् । एतत्त्वया नः परिमुच्य धैर्यं धार्य वचो राक्षसधर्मणापि ॥ ७६ ॥ प्रिया सुपाद्य्यदती सुरूपा सुगन्धिनीलोत्पलगन्धिवक्रा । व्याधस्य जाता हरिणीव मुग्धा सा दक्षिणेर्मा विरहेऽद्य मृत्योः॥७७॥ भूयो भवानप्यति किं न युद्धं करिष्यते प्रतुरहं ब्रवीमि । प्रियां हितां जीवय जीवितेशां यतोर्धपू()जानिरिहोच्यसेऽसि ॥७८॥ या बिभेति न पिनाकधन्वनः शंकरादपि च ते भुजाश्रिता । साद्य पुष्पधनुषापि ते प्रिया प्रापिता परिभवास्पदं द्विषा ॥ ७९ ॥ अमुहृदपि सुहृत्वमेति सद्यस्तव दयितामवगम्य दीनचित्ताम् । उपदृषदमिदं त्वदीयचित्तं कठिनतया न मृदूयतीति मन्ये ॥ ८० ॥ उद्भन्धिपुष्पाणि वनानि तस्याः प्रकाशितश्रीतिलकश्च चन्द्रः । दृष्टानि चिते जनयन्ति बाधामभर्तृका स्त्री परिभूयते स्याम् ॥ ८१ ॥ आयतस्फुरदुरस्कमुत्सुका शुभ्रदशमुखावभाषितम् । निर्जितोद्धतविषक्षदण्डिकं द्रष्टुमिच्छति भवन्तमद्य सा ॥ ८२ ॥ त्वं सुभ्राता नित्यमेवाशु भूयाः प्रध्वस्तारिः स्या वहुश्रेयसीश्च । यावत्प्राचीं भानुरायाति नाशां तामाश्वास्य क्षिप्रमायाहि तावत् ॥८३॥ मुक्त्वा मानं मानिनी त्वत्समीपं किं सा नेया केवलं तां गुरुते । कुण्डोधी गौरन्निहोत्रस्य वासोः शुश्रूषायै त्वां विगर्हत्ययुक्तम् ॥८४॥ इत्यर्जुनरावणीये महाकाव्ये पादशात(पञ्चमाध्यायचतुर्थ)पादे सप्तदशः सर्गः ॥ १७ ॥ १. ‘रहिता' स्यात्, २. ‘सुप्रजा' स्यात्. ३. ‘जसे' ख. २०११ १४० (षष्टाध्यायस्य प्रथमे पादे) अष्टादशः सर्गः । एकाचो द्वे प्रथमस्य ॥ १ ॥ ॥२॥ अजादेद्वितीयस्य न न्द्राः संयोगादयः ॥ ३ ॥ पूर्वोऽभ्यासः ॥ ४ ॥ उभे अभ्यस्तम् ॥ ५ ॥ जक्षिलयादयः षट् ॥ ६ ॥ • उदयं चारुरोहार्कः सौपर्णेय इवाचलम् भुजङ्गानामिवानीकमियायदलयंस्तम ॥ १ ॥ जिजारयिषता रात्रिं चक्राहेण वियोगिना । धृतमित्रस्थितिः प्रातः प्राची दूतीव वीक्षिता ॥ २ ॥ व्योमासिसिषु तिग्मांशोरालोकादैवतामसम् । सिंहस्येव वनं नाशं नागानां कुलमागतम् ॥ ३ ॥ नैक्तोन्दिदिषतार्केण तदिदिदिषु तामसम् । विक्षिसं करपुष्पौधैः क्ष्मामचिचिशताभितः ॥ ४ ॥ चकासति पुरा शैलाः सरितः सागरा दिशः । जगत्याविष्कृतेऽर्केण युगादाविव वेधसा ॥ ६ ॥ लिटि धातोरनभ्यासस्य ॥ ८ ॥ जहार सविताक्रम्य स्फुरतां ज्योतिषां द्युतिम् । सहते परतेजांसि तेजस्तेजस्विनां कुतः ॥ ६ ॥ सन्यङोः ॥ ९ चेचीयमानमत्यर्थं तेजश्चान्द्रमसं सितम् । समारुरुक्षुराकाशं हंसः क्षीरमिवापिवत् श्लौ ॥ १० क्रियमाणा श्रियं वीक्ष्य रविणा शैरलक्ष्मणः । बिरुष्यो वालनेत्राणि कुमुद्वत्यो न्यमीलयन् ॥ ८ ॥ . ‘देव' स्यात्. २. अस्फुटोऽयं श्रोकार्धः प्रथमे पादे नकारस्य, द्वितीये दकारस्य, चतुर्थे रेफस्य द्वित्वनिषेध इत्येव प्रतीयते. ३. ‘न को' स्यात्. ४. ‘तदििडपु' स्यात्, ५. ‘डियमाणां' स्यात्, ६. ‘शश' स्यात्. ७. ‘विभ्यत्यो' स्यात्, ‘ौ' इत्यस्योदाहः रणत्वात्. ॥७ ॥ [३ अ० १ पा० १८ स०] चडि ॥ ११ ॥ व्योमेभस्य तमश्धर्म कुम्भलग्रं विदारयन् । केसरीव रविस्तारामुक्ताचयमपीपतत् ॥ ९ ॥ १४१ वचिस्वपियजादीनां किति ॥ १५ ॥ ग्रहिज्यावयि व्याधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां डिति च १६ सुस्वा मुखं विबुद्धाः स्थ पद्मिन्यः पद्मलोचना इंतीवौश्यन्त भृङ्गाल्या प्रत्यूषे कलशिञ्जया ॥ १० ॥ इष्ट्रा सम्यङ्लूनृपा देवान् गृहीतायुधसंपदः । आपृच्छन्त प्रियाः पश्चात्पूर्वं पृष्टा युधे गुरून् ॥ ११ ॥ तैतः पटमिवाच्छित्रं वर्म मायात्मनो भटाः । स्त्रियाः प्रच्छादनं भीते तूंयुर्वाक्यपटं ततः ॥ १२ तैटस्य वर्मितं विद्धं रिपुणा यन्न सायकैः । साखुनेत्रेषुणा कान्ताहृदयं तदविध्यत ॥ १३ ॥ उशन्ति स्म स्त्रियः पुंसां विजायं मरणं पुनः । उँषितं सुरनागीभिः सर्वः खार्थपरो जनः ॥ १४ ॥ अपृच्छत धृतिः स्त्रीणां शुचा यति युधं प्रिये । दृश्चति स पुनस्तस्य युयुत्सां गृहसंस्थितिः ॥ ११ ॥ लिट्यभ्यासस्योभयेषाम् ॥ १७ ॥ सुष्वाप“शुचा रात्रावुवाच मुहुराशिषम् । इयाज देवतावानेः को बन्धुर्गुहिणीसमः ॥ १६ ॥ स्वापेश्चङि ॥ १८ ॥ पापात्रं मूषवन्नार्यः पुत्रान्धात्रीभिरादरात् । मा गास्तातेति नावोचन्मपि *******न मङ्गलम् ॥ १७ ॥ १. ‘इतीवौच्यन्त' स्यात्, २. ‘उतं' स्यात्. ३. स्त्रियः' स्यात्, ४. ‘रूयु' स्यात्, ५. ‘तदस्य' स्यात्, ६. ‘उशितं' स्यात्. ७. अवृश्ध्यत' स्यात्. ८ . ‘सुष्वाप न ' स्यात्. ९. ‘याने' स्यात्. १०. ‘नसूषुप' स्यात्. ११. ‘न्नापि विा' स्यात्, २०१ १४२ काव्यमाला शैत्रुवाणावली प्राप्ता न विद्याधयमुत्तमम् । तन्मित्रमिव निश्छिद्रमुवास कवचं भटः ॥ १८ ॥ . स्वपिस्यमिव्येञ्जां यङि ॥ १९ ॥ नासौ स्वप्यन्त निद्रान्ताः नपि भटाङ्गना भाविसंग्रामसंत्रस्ता मुहुः खानजिरे प्रियान् ॥ १९ ॥ न वशः ॥ २० ॥ चायः की ॥ २१ ॥ संसिच्यमानमासत्रं निचिकीय्यानकस्वनम् वावश्यते स्म ते गन्तुं जयलक्ष्म्येव शब्दिताः ॥ २० ॥ विश्वायेति भटस्याङ्गं वर्मजातं यथाधनम् । शुश्रावेति मुदान्यस्य प्रबभूव न तद्यथा ॥ २१ ॥ स्फायः स्फी निष्ठायाम् ॥ २२ ॥ स्त्यः प्रपूर्वस्य ॥२३॥ द्रवमूर्तिस्पर्शयोः इयः ॥ २४ ॥ शृतं पाके ॥ ॥ २७ प्यायः पी ॥ २८ ॥ आ“सितजयः कश्चिद्भटो गर्वितमानसः । शुभं ययौ यशः पातुं श्रितंक्षीरमिवाहवम् ॥ २२ ॥ शीतानिलापीर्तमासीनस्फीतचन्दनम् आबद्धकवचं कान्ता जयश्रीरिव सस्वजे ॥ २३ ॥ लिडयङोश्च ॥ २९ ॥ विभाषा श्धेः ॥ ३० ॥ 'शोभायमानमप्य ह्यस्तनजपीडया । अॅनपक्ष्ये भटं यान्तं रुरोध प्रभुरात्मना ॥ २४ ॥ ह्यः संप्रसारणम् ॥ ३२ ॥ १. अयं श्रोकः ‘लिटयभ्यासस्योभयेषाम्' इति पूर्वश्रेोकतः पूर्वं योग्यः. २. ‘विव्याध' स्यात्, ३. ‘मुखाश' स्यात्, ४ . ‘नासो | षुप्यन्त' स्यात्, ५. ‘निचेकीय्या' स्यात्, ६. शिश्यायेति' स्यात्, ७. ‘शुशा वेति' स्यात्, ८. ‘आशासित' स्यात्, ५. ‘शुश्रे' स्यात् १०. ‘शतं' स्यात्, ११: ‘पीनप्रस्तीत' स्यात्. १२. इतः प्रागेव ‘विश्वायेति (२१) ' इति लोको योज्यः ‘शोशपमान' स्यात्, १३. ‘मण' स्यात्. १४. ‘अनपेक्ष्य' स्यात्, [६ अ० १ पा० १८ स० रावणार्जुनीयम् । १४३ अजुहावयिषद्भपः सेनान्यं सत्वर भटान् । आजूहवानराश्चासौ सादिनः स्यदने स्थितान् ॥ २१ ॥ अभ्यस्तस्य च ॥ ३३ ॥ जुहृयमानसप्राससवद्धानकमानवम् । सविस्फारधनुध्र्वानरुद्धाशेषदिगन्तरम् ॥ २६ जुहूर्वादिव वादित्रखनेनारिपताकिनीम् । निर्जगाम युधं सैन्यं कल्पितेभरथाश्वकम् २७ ॥ लिटि वयो यः ॥ ३८ ॥ ल्यपि च ॥४१॥ व्यश्च ॥४३ ॥ विभाषा परेः ॥ ४४ ॥ यमृयुर्वेगपातेन तुरङ्गा भूरजःपटम् स तस्थौ स्थगयद्भार्नु परिवीय दिगङ्गनाः ॥ २८ ॥ आदेच उपदेशेऽशिति ॥ ४५ ॥ न व्यो लिटि॥४६॥ स्फुरतिस्फुलत्योर्घजि ॥ ४७ ॥ वायुना कृतविस्फारः स रेणुस्तपनप्रभाम् म्लानिमाशु समानीय स विव्याय विहायसम् ॥ २९ ॥ क्रीडूजीनां णौ ॥ ४८॥ सिद्धयतेरपारलौकिके॥४९ ॥ जापयिष्यन्नरीन्सैन्यैदैसितः पार्थिवो ययौ । अध्यापयन्निजगुणान्र्वन्दारुमभितो रथम् ॥ ३० ॥ क्रामयिष्यन्पताकिन्या क्रमेण द्विषतां श्रियम् । साधयिष्यन्नरित्रातं प्राप राजा रणावनिम् ॥ ३१ ॥ मीनातिमिनोतिदीडां ल्यापि च ॥ ५० ॥ विभाषा लीयतेः ॥ ५१ ॥ अपगुरो णमुलि ।। ५३ । चिस्फुरोणौ ||५४ ॥ प्रजने वीयतेः ॥ ५५ ॥ बिभेतेर्हेतुभये ।। ५६ ॥ नित्यं स्मयतेः ॥ ५७ ॥ १. ‘आजूहवन्नरांव्वासौ' स्यात्, २. ‘जोहूयमानं संप्राप्त' स्यात्, ३. ‘जुहुष दिव' स्यातू. ४ वन्दारून' स्यात्, ५. २०१ ३६ ॥ १४४ खङ्गापगोरंसामर्थे पादाते त्वरया पुनः । दण्डापगोरमाजौ च विलेतरि पुरायुषाम् ॥ ३२ ॥ • सेनापतिः प्रहस्तश्च वेगारक्त(१)महारथैौ । अयुध्येतां विमुक्तषु ममायान्योन्यौरुषम् ॥ ३३ ॥ चन्द्रावदातयशसौ ममातारौ परौजसाम्। विलेतूनरिसंख्यानां शातांश्चिक्षिपतुः शरान् ॥ ३४ ॥ अविलायाशु सेनाझीर्धनुर्विस्मापयन्मुहुः । चिच्छेदास्यायतां मौवीं जयाशामिव रक्षसः ॥ ३६ ॥ दिशश्चापयते बाणैः प्रविस्फारयते धनुः । शक्तिर्भापयमानेन सेनान्ये मुमुचेऽरिणा ॥ ३६ ॥ सा विस्मापयमानेन देवान्दक्ष()मुपेयुषी । शत्रु भीषयमेानेन विकृत्तार्धपथे“ ॥ ३७ ॥ सृजिदृशोझेल्यमकिति ॥ ५८ ॥ अनुदात्तस्य चर्तु पधस्यान्यतरस्याम् ॥ ५९ ॥ धात्वादेः षः सः ॥ ६४ ॥ णो नः ॥ ६ ॥ स्रष्टा शरसहस्राणां सेनानीनैत्रतांस्ततः अकरोन्निहताश्वीयान्स्पन्दनादवनिं गतान् ॥ ३८ ॥ “...-वैरिलोकानां दें.“रं बन्धुचेतसाम् । अरा************लोक्य बद्धकोपेन निर्भया ॥ ३९ ॥ लोपो व्योर्वलि ॥ ।६६ ॥ वेरपृक्तस्य ॥ ६७ ॥ हलः | ङथाब्भ्यो दीर्घत्सुतिस्यपृत्तं हल ॥ ६८ ॥ आकृष्टक्ष्मा ****************************रक्षसा । शात्रवी सकला सेना प्रापिता तेन विस्मयम् ॥ ४० ॥ १. ‘गारमायाते' स्यात्. २. ‘विदातरि' स्यात्. ३. ‘प्रविलाया' स्यात्, . “सेनानीधेनुर्विस्फारयन्मु' स्यात्. ५. ‘माणेन' स्यात्, ६. ‘द्रप्तारं' स्यात्, ७‘दप्तरिं' स्वात्. ८. ‘क्ष्मापित' स्यात्, [{अ० १ पा०१८ स० • कोपभाक्तस्य सेना अर्जय्यस्येषुणा खङ्गं दक्षः शत्रुजिदच्छिनत्। ॥ ४१ ॥ हे सखे मुखतोरी*********************** । सेनानीर्जगदे राज्ञा शब्देन गगनस्पृशा ॥ ४२ ॥ अत्रान्तरे रयोपेतानु त्पेततुरिभौ निकु खर्मणौ() ४३ दन्ताग्रघट्टनोद्भतः पावकः पवनाहृत । ४४ १. ‘अजय्यस्ये' स्यातू. २. ‘सुमतो' ख. ॥ ४९ वान्तो यि प्रत्यये ॥ ७९ ।। विलूय गव्यमागच्छट्टराणजालमरै “ कुम्भमभिनद्भीमस्तस्याशु दन्तिनः ॥ ४६ ॥ धातोस्तन्निमित्तस्यैव ॥ ८० ॥ क्षयजटयौ शाक्यार्थे ॥८१ ॥ आदुणः ।। ८७ ॥ वृद्धिरेचि ।। ८८ ॥ एत्येधत्यू ठूसु ॥ ८९ ॥ आाटश्च ॥ ९० ॥ ओौतोम्शसोः ॥ ९३ ॥ एड़ि पररूपम् ॥ ९४ ॥ अतो गुणे ॥ ९७ ॥ अकः सवर्णे दीर्घः ॥ १०१ ॥ प्रथमयोः पूर्वसवर्णः ॥ १०२ ॥ नाः दिचि ॥ १०४॥ अमि पूर्वः ॥ १०७ ॥ एङः पदान्तादति ॥ १०९ ॥ ख्यत्यात्परस्य ॥ ११२ । अती रोरसुतादलुते ११३ आशाछेदमनुसृत्य हरिवर्मा शरव्रजम् । अवश्यलाव्यमलुनालीलया शात्रवं धनुः ॥ ४७ ॥ १४९. [{ अ०३पा०१९ स०] रावणार्जुनीयम् १४७ १४६ काव्यमाला । वृहस्पतिसमो धिया सुरपतेर्बलेनाधिकः क्षत्रियक्षिप्तया शक्या भिन्नकुम्भतटः करी । कृताहवविनिश्चयः समुपहार्य तावग्रतः । उपैति स्म क्षितौ क्षिमं तत्रागोऽपि क्षतोऽरिणा ॥ १८ ॥ क्षमापतिरचूचुदन्निजमिति कुधा सारथिं अजय्यावैक्षत जनः पादाती हतकुञ्जरौ । दशाननरथान्तिकं समनय()द्रुतं स्यन्दनम् ॥ १७ ॥ अक्षय्यशक्ती संपन्नौ तावुभावसिधारिणौ ४९ इत्यर्जुनरावणीये एकाचोद्वेपादे(पष्टाध्यायस्य प्रथमपादे) अष्टादशः सर्गः ॥ १८ ॥ द्यां गच्छतोः समुन्श्रुत्य पुनगी च समीयुषोः (षष्ठाध्यायस्य तृतीये पादे) एकोनविंशः सर्गः । उपे“त पुरा शक्तिस्तयोः पथि विवल्गतोः ॥ १० ॥ अलुगुत्तरपदे ॥ १ ॥ पञ्चम्याः स्तोकादिभ्यः ॥ २ ॥ युध्यमानौ महाशक्ती मुहुर्जयपराजयैः । ओजःसहोऽम्भस्तमसस्तृतीयायाः ॥ ३ ॥ आत्मनश्च पत्युः सख्युश्च चक्राते तोषं भीतिं च तावुभौ ॥ ११ ॥ | | पृरणे ॥ ६ ॥ मध्यादुरौ ॥११॥ यन्धे च विभाषा ॥१३॥ सुटू कात्पूर्वः ॥१३५॥ संपरिभ्यां करोतौ भूषणे १३७ | तत्पुरुषे कृति बहुलम् ॥ १४ ॥ प्रावृट्रशरत्कालादिदेवां खङ्गपातेन तद्भात्रे लोपैवर्मपरिष्कृते । जे ॥ १५ ॥ घकालतनेषु कालनान्नः ।। १७ ॥ शयवास कटकच्छेदसंभूतः शुभ्रो वक्रेशितध्वनिः ॥ १२ ॥ वासिष्वकालात् ॥ १८ ॥ थे च भाषायाम् ॥ २० ॥ उपात्प्रतियलवैकृतवाषयाध्याहारेषु ॥ १३९ ॥ अ | | षष्ठया आक्रोशे ॥ २१ ॥ पुत्रऽन्यतरस्याम् ॥ २२ ।। परस्पराः क्रियासातत्ये ॥ १४ ॥ गोष्पदं सेवितासे | | ऋतो विद्यायोनिसंबन्धेभ्यः ॥ २३ ॥ वितप्रमाणेषु ॥ १४५ ॥ आास्पदं प्रतिष्ठायाम् ॥ १४६॥ स्तोकाढूतं वैरमनार्यचितं दूरादपेतं धृतयुद्धबुद्धिम् । आश्चर्यमनिलेये ॥ १४७ ॥ अपस्करो रथाङ्गम् ॥ १४९॥ ततोऽन्तिकादृष्ट“ देटं दंसितभीमकायम् ॥ १ दशाननं पारस्करप्रभृतीनि च संज्ञायाम् ॥ १५७ ॥ तदृहतोः तमोजसानिजितदेवराजं दृष्टा करपत्योश्चौरदेवतयोः सुट्र तलोपश्च । वा० ॥ जग्राह राजा सहसात्तकोपश्चापानि चारूणि सायकानि ॥ २ ॥ विजयस्य यथा रक्षः पुरोपस्कुरुते युधि । रिक्षं महाघनो वा घनबाणजालैः तथैव मानवी मानी मानस्याहितसंभ्रम ॥ ५३ ॥ पिधाय तेजांसि चिराय विमोहम् ॥ ३ उपस्कृते तयोर्युद्धे महासी पंततुर्दिवि । मध्येगुरुं स्यन्दन महोल्कादण्डसंकाशौ प्रविकीर्णान्निविपुष ौ ॥ १४ ॥ दोष्णां सहलेण“शाक्षिपन्तस्तथात्मैनेलक्षतमं दशास्यः ॥ ४ ॥ तस्कराविव रा“तौ वीक्ष्यमाणौ परस्परम् स्तम्बेरमानीककृताभिरक्षम् आश्चर्यं चक्रतुर्युद्धं सितकीर्तिकृतास्पदम् ॥ १५ ॥ प्रसह्य राजा ततचारुचापश्चक्रचकायो()रसि बाणमाशु ॥ १ ॥ बद्धापरस्परक्रोधौ भक्तापस्करसंकुले । दशाननोऽप्यञ्जनशैलकान्तिर्मुमोच धारा इव बाणमालाः । अगोष्पदसमे देशे तौ जयाय विचेरतुः ॥ १६ ॥ नराधिपस्योपरि वीतरन्ध्रा विडम्बयन्प्रादृषिजाम्बुवाहम् ॥ ६ ॥ १. ‘पदाती' स्यात्. २. ‘लोह' स्यात्. ३. ‘शभ के चित' स्यात्. ४. १. ‘त्मनालक्षत' स्यात. ततु' स्यात्, १४८ काव्यमाला पतद्भिराराद्दशवक्रबाणैर्लक्ष्मीवितेने क्षितिपाधिपेन । प्रागेतनादित्यमयूखभाजा पद्माकरेणाम्भसि वासिना वा ॥ ७ ॥ अभिमुखं दशवक्रविसर्जितैर्दिविजमारुतवेगविलद्दिभिः । क्षितिपितर्विरराज िशलीमुखैः शरदिजाम्बुरुहाकरवचिरम् ॥ ८ ॥ तयोश्च रेणुप्रकरप्रवाहाः पर्यन्तभोगेषु निरुद्धपाताः वेगेन कृत्वा दिवि चक्रवन्धं श्रेमुर्गणाः संयति खेशयानाम् ॥ ९ ॥ रथस्थदेहः स्फुरतां सहखं दधत्कराणाममलद्युतीनाम् । इयेष पापस्य वपुर्विहन्तुं दशाननस्यार्क इवान्धकारम् ॥ १० ॥ धीमानसत्पुत्रमिवाविनीतं पापस्य पुत्रस्थितिमाचरन्तम् । तीक्ष्णैर्दशास्यं कृतचित्पीडैस्तुतोद वाक्यैरिव बाणजालैः ॥ ११ ॥ आनङ्गतो द्वन्द्वे ॥ २५ ॥ देवताद्वन्द्वे च ॥ २६ ॥ ई दग्रेः सोमवरुणयोः ॥ २७ ॥ दिवो दद्याचा ॥ २९ ॥ मातुःसुतस्त्वं गुरुदुःखहेतुं रथस्थमिन्द्रावरुणादिवृत्तम् । दुःखानि मातापितरौ नयन्तं जघान राजा सविशेषकोपः ॥ १२ ॥ द्यावाक्षमे भीमरवैर्निरुद्धस्तत्राशु यस्यां दिशि भूमिपालः । विषादयन्मगिणं दशास्यः प्रामुञ्चदग्रीवरुणौ स देवौ ॥ १३ ॥ स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रि यामपूरणीप्रियादिषु ॥ ३४ ॥ तसिलादिष्वा कृत्वसुचः ॥ ३५ ॥ क्यङ्गमानिनोश्च ॥ ३६ ॥ न ॥ कोपधायाः ॥३७ संज्ञापूरण्योश्च ॥ ३८ ॥ खाङ्गाचेतोऽमानिनि ॥ ॥ ४० पुंवत्कर्मधारयजातीयदेशीयेषु ॥ ४२ ॥ विदृश्यचेष्टाभिरुपायतीभिः सकान्तधूरुः () कनकोज्ज्वलाभिः । यथा दशास्यो भवनेऽङ्गनाभिर्युधीषुभिस्तत्र तथा परीतः ॥ १४ ॥ १. ‘प्रगेतना' स्यातू, [{ अ० ३ पा० १९ स०] रावणार्जुनीयम् १४९ जातायते स्मारिचमूर्निरीक्ष्य माया युर्निर्भरमानिनी यम्() । तंकैारिकासक्तिमपि क्षितीशो मन्दोदरीकार्यमतीत्य रेजे ॥११॥ श्रीमन्मुखीमूर्तिरहार्यवीर्यश्चिराय देवीपेंरिचारको यः महीभृताभीमशराभिभूतो दशां दशास्योपमितः स काष्ठाम् ॥ १६ ॥ चेलड़ब्रुवगोत्रमतहतेषु ङथोऽनेकाचो इस्वः ॥ ४३ ॥ नद्याः शेषस्यान्यतरस्याम् ॥ ॥ ४४ उगितश्च ॥ ४५ ॥ आकृष्यमाणक्षतलोकधैर्या बाणेन चापस्य परिस्फुरन्ती नरेन्द्रमुक्तेन भुजंगकल्पा विशिछिमे मौर्वितरा तदाशु ॥ १७ ॥ विलोक्य चैाचोष्य()तरा विषण्णां चिराय सेनां हिणीव्रव“ । उपादधे भातितरां ततोऽन्यौ ज्यां ज्यायसी जातमतिर्दशास्यः ॥॥ १८ महद्रतः () 'श्रीतनयोपगूढं न सेवनीयं श्रितरा चकार । शक्ति दानं महतीतरां तं विलोक्य दध्याविति राक्षसेशः ॥ १९ ॥ एष भूयसितरां धनेश्वराज्यायसीतरां पादपाणितः । शक्तिमुद्वहति यः क्षमापतिर्नापैयतु()सख्यमाहवे ॥ २ आान्महतः समानाधिकरणजातीययोः ॥ ४६ ।। इत्थं विचिन्त्य श्रितमाश्रितेन तं श्रीतमालिङ्गितमीशमाप्य । समादधे बाणविघातदक्षं महाश्मनां वर्षणमस्रमाशु ॥ २१ ॥ ह्यष्टनः संख्यायामवहुव्रीह्यशीलत्यो ॥ ४७ ॥ त्रेस्रयः ॥ ४८ ॥ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ॥ ४९ ॥ अष्टादशद्वादशलक्षयुक्तास्रयोदशाग्राश्च सहस्रकोठ्यः । कल्पान्तवाताभिहतादिवाद्रेर्वाणा निपेतुः शतधा धरित्र्याम् ॥ २२ ॥ १. ‘एतायते' स्यात्, २. ‘ययौ' स्यात्, ३. ‘कारिकामुक्ति' ख. ४. ‘भायै' स्यात्, ५. ‘परिचारिको' स्यात्, ६. ‘यमितः' स्यात्. ७. ‘भुजंगिकल्पा' स्यात्, ८. ‘विचिच्छिदे' स्यात्, , ‘चाशोच्यतरां' स्यात्, १०. ‘गृहिणिबु' स्यात् ११. ‘न्यां' स्यात्, १२. ‘ज्यायसीं' स्यातू, १३. ‘श्रीतरयो' स्यात्, तत्र श्रीश ब्दस्य ड्यन्तत्वं बोध्यम्. १९५० काव्यमाला । हृदयस्य हृलेखयदणलासेषु ॥ ६० ॥ वा शोकष्य ऽरोगेषु ॥ ५१ अन्योन्यसंघट्टनबद्धनादाद्विरुद्धभास्वत्किरणप्रतानाः । निरुद्धहृद्रोगनिबद्धकम्पा विमुच्य मित्राणि निरस्तहार्दाः ॥ २६ ॥ आहृद्यनादाः परितः प्रेणेिशुर्जना गुरु ”“वनिपातभीताः २४ ॥ हृदयरोगमैताय शरीरिणामुपलवर्म()मरातिशरेरितम् प्रबलघट्टनसंभवपावकस्फुरदनल्पकणाचितदिश्रुखम् पादस्य पदाज्यातिगोपहतेषु ॥ ५२ ॥ पद्यत्यतदर्थे ॥ ५३ ॥ हिमकाषिहतिषु च ॥ ६४ ॥ वा घोषमिश्र शब्देषु ॥ ५६ ॥ खपद्धतिं दूरमपास्य वेगात्पतत्सु पृथ्व्यामुपलब्धजेषु । पत्काषिणः सादिगणा हताश्वाः पदातिभिस्तत्र समं विचेरुः ॥२९॥ पद्धोषभाजस्तुरगाः स्खलन्तः पद्येषु पाषाणचयेषु चेरुः । पंद्रा घटा भझरथाश्च तत्र शनैः कथंचित्कृतपादघोषाः ॥ ॥ २७ उपलनिवहपातपीडितात्माग्लपिततनुस्तरसा बभूव लोकः । उपरजनि विपन्नपत्रशोभः पेदुपहतः शशिनेव पद्मषण्ड ॥ २८ ॥ उदकस्योदः संज्ञायाम् ॥ ५७ ॥ पेषंवासवाहनधेिषु च ॥ ५८॥ एकहलादौ पूरयितव्येऽन्यतरस्याम् मन्थोदनसक्कुविन्दुवज्रभारहारवीवधगाहेषु च ॥ ६० ॥ धृतोदधिध्वानमरुद्धवेगा नभस्तलात्संवलिता पतन्ती । पिपेष पाषाणततिर्जनौधं सा नोदपेषं किमु शुष्कपेषम् ॥ २९ ॥ उदवाहनजालसैनिकाशा जनतां रुद्धविवखदंशुचक्रा । उदवासमपि प्रवृद्धभीतिं त्वरयोपानयदुद्धतोलुसन्ती ॥ ३० ॥ १. ‘आहूय' स्यात्. . २. ‘प्रणेषु' स्यात्, ३. ‘मतायि' स्यात्. ४. इदमादेशस्य हलन्तत्वभ्रान्तिसूचकम्. ५. इदमष्यादेशस्य हलन्तत्वभ्रान्तिसूचकम्, ६. ‘शिनो' स्यात्, [६ अ० ३ पा०१९ स०] रावणार्जुनीयम् १९१ क्षिप्तोदविन्दनि सरांसि दूरं धृतोसमन्थानि च पल्वलानि। रुद्धोदपाना“रोवहन्ती पाषाणमाला विदधे पतन्ती ॥ ३१ ॥ परितः पतिता रयेण पृथ्वीमुदवज्रा इव मेघजालमुक्ताः । उपैला बिभिदुर्भटब्रजानां तरसा संयति मस्तकानदृष्टाः ॥ ३२ ॥ इको हखोऽङयो गालवस्य ॥ ६१ ॥ भिन्नोदकुम्भान्पथिकान्मरौर्या()विषादभाजः क्षितिपः खयोधान् । विलोक्य सेनानिबलं च दीनं समीरणासं जगृहे विघाति ॥ ३३ ॥ इष्टकेषीकामालानां चिततूलभारिषु ॥ ६५ ॥ निर्गतेन मरुता महाखतः कूटमम्बरतले महाश्मनाम् । सैनिपात्य करिणेव लीलया क्षिप्तमिष्टकचितं गृहं यथा ॥ ३४ ॥ अरुद्रिषदजन्तस्य मुम् ॥ ६७ ॥ वाचंयमपुरंदरौ च ॥ ६९ ॥ कारे सत्यागदस्य ॥ ७० ॥ इयेनतिलस्य पाते झे ॥ ७१ ॥ रात्रेः कृति विभाषा ॥ ७२ ॥ गां प्रतीत्य वनमालभारिणीं विक्षतान्समुपवीज्य मानवान् । दृषदः समीरणः ॥ ३९ ॥ वार्चयमानां स पुरंदराणां प्रीतिं मुनीनां विदधत्समीरः । आश्वासयन्प्राणभृतः सुशीतश्चिक्षेप दिक्षु द्रुतमद्रिराशिम् ॥ ३६ ॥ कुर्वाणा वा वायवः पत्रिजाताः सत्यंकारं विद्विषां ध्वंसनाय । व्योम क्षिप्रै प्राप्य पाषाणराशौ यैनंपाताश्चक्रिरे चित्रचेष्टाः ॥ ३७ ॥ प्राप्ता दुतं शोच्यतरामवस्थां रात्रिंचरा रात्रिचरीजनस्य ॥ ३८ ॥ नलोपो नत्रः ॥ ७३ ॥ तस्मान्नडचि ॥ ॥ नभ्रा ७४ नाकेषु प्रकृत्या ॥ ७५ ॥ नगोऽप्राणिष्वन्यतरस्याम् ७७ १. ‘धृतोदमन्था' स्यात्, २. इदं दृषदः पुंस्त्वभ्रान्ख्या, तथा च ‘तुदा ना' स्यात्, नक्रा इव मत्स्यकॉर्पयोधौ नैागा वा नकुलाः “स्वाग्रभिन्नान् उपला निदधुः प्रतीपनीता मरुता रात्रिचरान्विभिन्नकायान् ॥ ३९ ॥ नक्षत्रमार्गे भ्रमितं समीरैरन्योन्यसंपातविभिद्यमानम् तदद्रिकूटं भवदग्लेिशं चूर्णीकृतं भूतलमाससाद ॥ ४० ॥ क्षणादपाषाणमनन्धकारं न“तङ्गां गगनं समरैः । कृत्वा कृतं राक्षससैन्यमध्यं पतन्महाकेतुनगप्रतानम् ॥ ४१ ॥ सहस्य सः संज्ञायाम् ॥ ७८ ॥ ग्रन्थान्ताधिके च ॥ ७९ ॥ अव्ययीभावे चाकाले ॥ ८१ । वोपसर्ज नस्य ॥ ८२ ॥ रथं सपत्रं मैधुरं निरस्तं दृष्टा सकोपेन दशाननेन । महाभिमानाहितकार्मुकेण द्विजिह्वसंपादि समादधेऽस्रम् ॥ ४२ ॥ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णव योवचनवन्धुषु ॥ ८५ । विभाषोदरे ॥ ॥ दृग्दृश्ध ८८ तुषु ॥ ८९ ॥ सज्योतिरदैरथ भोगिवृन्दं सनाभिवर्ग मयःसमेतम् । समुत्पतत्खं तमसा सरूपं दिशोऽपि चक्रे तमसा सरूपाः ॥ ४३ ॥ सगोत्रसोदर्यसैमानभाजा विजुम्भमाणेन फणित्रनेन ततो निरुद्धांशुमहं“चन्द्रं संस्थारमासादिः सामालसन्त:() सँदृशास्तपोभिः संरुद्धतिग्मांशुमयूखजालाः । युवेन()लोकान्सदृशान्दधानाश्चक्रुर्दिनं रात्रिसमं फणीन्द्राः ॥ ४५ ॥ ९० ॥ आा सवेनान्नः ॥ ९१ यादृक्तरङ्गर्विततैरुदन्वानीट्टुभोभोगिणैर्विरेजे । क्ष्मा यादृशी वेत्रकरौवलीनैचौंरीदृशी तैः परितः स्फुरद्भिः ॥ ४६ ॥ कीदृक्प्रमाणं दिवि कीदृशं वा बाणाद्वलं तत्फणिनां प्रसूतम् । येनाशु चक्रे भ्रमतोपरिष्टात्तादृग्बलं भूमिपतेर्विषादि ॥ ४७ ॥ १. ‘कान्पयो' स्यात्, २. ‘नागान्वा नकुला नखाप्रभिन्नान्' स्यात्, ३. सधुरं स्यात्, ४ ‘सवयः' स्यात्. ५. ‘सनाम' स्यात्. ६ ‘सस्थान' स्यात्, ७. ‘सदृश' स्यात्. ४४ ६ अ० ३ पा०१९ स०] रावणार्जुनीयम् विष्वग्देवयोश्च टेरद्रद्यञ्चतावप्रत्यये ॥९२॥ समः समि ॥ ९३ ॥ सहस्य सधिः ॥ ९५ ॥ विष्वद्विचा भोगिणेन सम्यक् परिक्षयं नीतमिवान्तरिक्षम्। व्यात्ताननेनापिहिताभिमात्रं नभखता दिक्षु विजूम्भितं च ॥ ॥ ४८ ऽप ईत् ॥ ९७ ॥ ऊदनोर्देशे ॥ ९८ द्वीपानि सर्वाणि सहान्तरीपैः स्वच्छायया क्रान्तलानि कृत्वा । सध्यङ् फणावन्निवहोऽम्बरेऽसौ स्फुरत्स्फुलिङ्गेन विषानलेन ॥ ४९ ॥ अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशासस्थास्थितो त्सुकोऽतिकारकरागच्छेषु ॥९९॥ अर्थे विभाषा ॥१००॥ अन्यदीयमनपेक्ष्य पौरुषं पन्नगा दुतमनन्यदास्थपम् । “ माययुरनन्र्यमुत्सुकौन्दानवान्गतवतः क्षमातलम् ॥ १० ॥ कोः कत्तत्पुरुषेऽचि ॥ १०१ । रथवद्योश्च ॥ १०२ ॥ तृणे च जातो ॥ १०३ ॥ का पथ्यक्षयी ॥ १०४ ॥ ईष दर्थे ॥ १०५ ॥ विभाषा पुरुषे ॥१०६॥ कवं चोष्णे १०७ भङ्क्त्वा रथान्कद्रथवत्पतन्तस्ते कद्वदन प्रहिताः परेण । आरेभिरे“मतजा भुजङ्गांस्त्यक्त्वा कदन्नं पवनादिशेषम् ॥ ५१ ॥ दशवदनयुता निशाचरा जननिधनाय विचेरुरादृताः । कुपुरुषमधिगम्य निन्दितं विदधति कापुरुषा हि नेतरे ॥ १२ ॥ अनन्यदर्थ जयमिच्छता ते विसर्जिता कापथगामिनाशु दशाननेनाहिगणाः प्रकामं ययुः कदुष्णं रुधिरं जनानाम् ॥ १३ ॥ केंदोष्णमसं पिबतः सखेदं विलोक्य लोकानथ लोकनाथः । अन्यार्थमिच्छन्सततं सुखानि गरुत्मदखं समधत्त चापे ॥ १४ ॥ पृषोदरादीनि यथोपदिष्टम् ॥ १०९ ॥ मुहुर्मयूरा मधुरं रुवन्तस्ततोऽस्रमस्यामितभोगिवृन्दा । दिवं समीयुर्महिषाङ्गनीलाः खच्छायया भूषितभूतलान्ता १. स्थितम्’ ‘स्थया' वा यात्, २. ‘न्यदुत्सु' स्यात्, ३. ‘कान्मान' ख-शो- कवोष्णस्यात्, १९४ बलाहकाभान्मुसलायताङ्गान् इमशानधूपानिव दुनिरीक्षान् । निरीक्ष्य नागान्गगने विहङ्गान्दिदृक्षया प्रस्तुतचित्रपक्षा ॥ १६ .॥ संख्याविसायपूर्वस्याहस्याहृनन्यतरस्यां डौ ॥११०॥ दूलोपे पूर्वस्य दीघऽणः ॥ १११ ॥ सहिवहोरोद्वर्णस्य ॥ ११२ ॥ कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्न च्छिद्रघुवखस्तिकस्य ॥ ११५ ॥ नहिवृतिवृषिव्यििधरुचि सहितनिषु कौ ॥ ११६ । वले ॥ ११८ ॥ इकः काशे ॥१२३॥ विश्वस्य वसुराटोः ॥ १२८ ॥ मित्रे चषौ॥१३०॥ । जीमूतनीकाशरुचीनि दूरात्पतत्रिराजाः स्फुरदुज्ज्वलाङ्गाः । व्यहे तमांसीव करा हिमांशोर्निन्युर्विनाशं फणिमण्डलानि ॥ १७ ॥ मेघोपगढव्यहनीव नागाः खङ्गाहृतिं सोदुमपारयन्तः । नीरागचित्ता गगनादमुञ्चन्निजां तर्नु वोढुमशकुवन्तः ॥ ९८ ॥ यहेऽपि च संक्षयो न येषां सायाहेऽपि बभूव नैव हिंसा । क्षिमं फणिनां कृतः स ताक्ष्यैः किं वा पक्षवतामसाध्यमस्ति ॥ ६९ ॥ लङ्काधिपतेः पतत्रिवृन्दैर्मत्राकर्णनिशाचरान्निरस्य । दक्षं परिपश्यतो भुजङ्गाः प्रपदादिव पातिता नभस्तः ॥ ६० ॥ मर्माविधा पक्षिगणेन तूर्ण स्फुरन्मणीरुड़िवहोज्ज्वलानि । शिरांसि कृत्तानि भुजङ्गमानां भानीव भान्ति स्म दिवः पतन्ति ॥६१॥ कृषीवलैः प्रावृषि वा गतायां दन्तावलाद्यावयवैर्विकीर्णेः । संरुद्धनिःशेषतला धरित्री भुजङ्गमैस्तैर्वितता विरेजे ॥ १२ ॥ विश्वामित्रादिविप्रयुक्त विचाराजि विलोकयत्यदूरात् । राशिः फणिनां पतत्रिवृन्दैरगुणानामिव संचयो विनष्टः ॥ ६३ ॥ कुवैस्तुरासाहमुपेततोषं हत्वा तुरङ्गांश्चतुरोऽपि दक्षान् । चिच्छेद चापं ध्वजमातपत्रं राजा दशास्यस्य ततः शरेण ॥ ६४ ॥ १. ‘गूढे' स्यात्. २. ‘र्दात्रा' स्यात्. ३. इदं दीर्थोदाहरणं िचन्यम्, राहूपाभावेन [१ अ०४ पा०२० स०] रावणार्जुनीयम् १९९ अवनितलमुपेतं व्यर्थयानं दशास्यं • धृतशतकरवालद्योतिनं वीक्ष्य राजा । त्वरितमवततार स्यन्दनात्सोऽपि पृथ्व्यां विदधति हि महान्तः कस्य वा नानुवृत्तिम् ॥ ६६ ॥ इत्यर्जुनरावणीये महाकाव्ये अलुगुत्तरपादे (षष्ठाध्यायतृतीयपादे) एकोनविंशः सर्गः । (षष्ठाध्यायचतुर्थपादे) विंशः सर्गः । अङ्गस्य ॥ १ ॥ हलः ॥ २ ॥ नामि ॥ ३ ॥ न तिसृच तसृ ॥ ४ ॥ नृ च ॥ ६ ॥ नोपधायाः ॥ ७ ॥ सर्वनाम स्थाने चासंबुद्धौ ॥ ८ ॥ सान्तमहतः संयोगस्य ॥ १०॥ अमृनतृचस्वस्टनभृनेष्टत्वष्टक्षत्तृहोतृपोतृप्रशास्तृणाम् ११ इन्हन्पूषायेम्णां शौ ॥ १२ ॥ आहूतः सपदि पतिर्महीपतीनां योदृणां परममतः परेण युद्धे । विद्यानां स चतसृणामपि प्रयोक्ता भेत्ता वाप्यथ तिसृणां पुरां पिनाकी १ तं नृणां पतिमवलोक्य शत्रुभाजी पञ्चानामपि वशभाजमिन्द्रियाणाम् । राजानां पिशितभुजां रणाय राजा यलं स दुतमकरोन्महान्महान्तम् २ तेजांसि क्षितिरजसा रवेर्विधुन्व न्सहष्यत्रजानेचरदृश्यतशः । सानन्दं त्रिदशदृशां निपेतुरापो नप्तारं मुहुरभितः स्म हेहयस्य ॥ ३ ॥ होताम्रीन्मुनिनिवहः कर्ता शुभस्य त्वष्टा च प्रचुरसुरान्वितः सैखङ्गाम् वल्गन्तं ददृशुरमी निशाचरेशं संत्रस्ता दिवि भुवि यस्य न प्रैशाखेतेः ॥ ४ ॥ स्वसापि कान्तेव हितं यदूचे चक्रे न तद्यो विदधन्मदान्धः । सभासयामास सतां मनांसि युतार्यमाणीव दिशां मुखानि ॥ १ ॥ १. ‘राजानं' स्यात्, २. ‘सखहम्' स्यात्. ३. ‘प्रशास्ता' स्यात्, काव्यमाला प्रभूतदण्डीनि सट्टत्रहाणि प्रलीनपूषाणि बलानि भीत्या । सुखं विजिग्ये दिवि योऽमराणां स कार्तवीर्ये स्खलितो दशास्यः ॥६॥ सौ च ॥ १३ ॥ अत्वसन्तस्य चाधातोः ॥ १४ ॥ छत्री दिविवृत्रहा सपूषा वल्गन्तं दशवक्रमीक्षमाणः । स्मृत्वा समरं जगाम भीतिं प्रायः पश्यति भीतिमान्भयानि ॥ ७ ॥ धनवानपि वीतपुष्पकः स गदावानपि वीक्ष्य रावणम् विमनाः समजायत द्रुतं कृतभीतेर्न बिभेति कोऽथवा ॥ ८ ॥ अनुनासिकस्य किब्झलोः कृिति ॥ १५ ॥ अज्झन गमां सनि ॥ १६ ॥ तमशान्तमतिं प्रशानधीशः प्रमिमीषु रुषमात्मचेष्टितेन । नामाधिजिगांसमानमुचैः प्रजिघांसन्तमवारयत्सलीलम् ॥ ९ ॥ तनोतेविभाषा ॥ १७ आधुन्वलुरुकरचक्रचक्रवालं भीमसिं सपदि तितंसुरात्मकोपम् । खां शक्ति रणभुवि संतितांसितारिः संनद्धः क्षितिपतिना पुरःसरेण १० क्रमश्च त्वि ॥ १८ ॥ क्रान्त्वाशु“() यथा मरुद्धरित्रीं त्वा तद्वदसौ नराधिपेन रुधे रणशालिना दशास्यो नागेनेव महाबलेन नागः ॥ ११ ॥ च्छूोः शडनुनासिके च ॥ १९ ॥ प्रश्नं स्वजनं चिराय पृष्टा दशवक्रोऽनुमतोऽथ तैः प्रहृष्टः । आधिं विदधे समेत्य धीमानक्षयूरिव वञ्चनैकचेताः ॥ १२ ॥ वक्षस्युरुलोमवर्मगुप्त सावशं समुपेत्य खङ्गयष्टयाम् । युत्वा क्षितिपेन पातितायां रक्तष्ठत्यूरभवन्निशाचरेषु ॥ १३ ॥ ज्वरत्वरस्त्रिव्यविमचामुपधायाश्च ॥ २० ॥ अभितः सेमरद्रुवं प्रयुक्ता रुषिता बासिलता दशाननेन । गुरुविग्रहखण्डिता न रेजे प्रमदेवाकृतकारिणा निवृत्ता ॥ १४ ॥ १. पुष्पकं विमानं रत्नकङ्कणं च. २. ‘क्रन्त्वा ' स्यात्, ३. ‘यत्वा' स्यात् ४. ‘चरेश:' स्यात्. ५. ‘समरस्लुचं' स्यात्, [६ अ० ४ पा०२० स०] रावणार्जुनीयम् संप्रापितयोः समेत्य तूर्ण ताभ्यां व्योमतले महासियष्टोः । शक्ति तडितोरिवेक्षमाणस्रासाज्यनिमुपाजगाम लोकः ॥ १६ १९७ हल उपधायाः कृिति ॥ २४ ॥ दंशसञ्जस्वखां शपि ॥ २५ ॥ रत्रेश्च ॥ २६ ॥ घनि च भावकरणयोः ॥ २७ ॥ अवध्वस्तचर्माभैरणे दशास्यः पुरासिवेगं प्रभनक्ति राज्ञः । भैनक्ति मूर्ति स्म निजं तदीयं समीपमायात्परिरक्षणाय ॥ १६ ॥ अदशद्दशनच्छदं दशास्यः शिरसा क्ष्मापतिना क्षतः प्रविश्य । चर्मा“सजतोऽसिपाणिर्मथितात्मा प्रतिहन्तुमाहितच्छः ॥ १७ ॥ पर्यखजत प्रसह्य कोपस्तमथो पाणिहतं भुजङ्गमं वा । अरजत्स मनांसि बान्धवानां रणरागेण रणाजिरे विवल्गन् ॥ १८ ॥ स्यदो जवे ॥२८॥ अवोदेधौद्मप्रश्रथाहिमश्रथाः ।॥२९ नाञ्चेः पूजायाम् ॥ ३० बद्धस्पदमश्वितं दशास्यं श्लथवेगं तमथो भ्रमन्तमाजौ खेदाहितघर्मवारिविन्दं भीतं ‘वीजदथोहिसद्रथस्थेम् ॥ १९ ॥ स्कन्त्वा युधि ताडितस्य राज्ञा खङ्गेन क्षणदाचरस्य देहात् । स्यन्त्वा रुधिरं निबद्धरागं चित्तं वाकृत मैस्य भूमिपृष्ठम् ॥ २० ॥ जान्तनशां विभाषा ॥ ३२ ॥ भङ्क्त्वेति दशाननं स भक्त्वा यलेनापि तदार्जुनं दशास्यः । नंष्ट्रा करणैर्तृपस्य दूरं नष्टाप्येति पुनः पुरा सवेगम् ॥ २१ ॥ स्खलितप्रसरेण यत्नभाजा पवनेनेव महाबले नरेन्द्रे । भ्रपङ्किरभाजि तेन रोषाद्येनाभञ्जि सुरेश्वरस्य सेना ॥ २२ ॥ शास इदङ्कहलोः ॥३४॥ शा हौ ॥३५॥ हन्तेर्ज:॥३६॥ १. ‘ज्जूर्ति' स्यात्, २. ‘भरणो' स्यात्, ३. उत्तरार्धस्यास्फुटत्वम्, ४. ‘यैजदथो हिमश्रथ' स्यात्. ५. ‘स्तम्’ शोधितपाठः. ६. ‘तस्य' स्यात्. १९८ अशिषन्न पितापि यं प्रयलैः शिष्टा येन महाबलेन लोकाः । जहि मामनुशाधि वाति शक्तिर्यदि ते प्राहुरथो समेत्य भूपम् ॥२३॥ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि िित ॥ ३७ ॥ वा ल्यापि ॥ ३८ ॥ न क्तिचिं दी धैश्च ॥ ३९ ॥ गमः कौ ॥ ४० ॥ विड़नोरनुनासिकः स्यात् ॥ ४१ ॥ जनसनखनां सञ्झलोः ॥ ४२ ॥ येवि भाषा ॥ ४३ ॥ तनोतेर्यंकि ॥ ४४ ॥ सनः क्तिचि लो पश्चास्यान्यतरस्याम् ॥ ४५ ॥ नत्वा नतिमेत्य रावणश्चमोद्यम्य महासिसंयुतः। उद्यम्य च खङ्गमर्जुनः समराय द्विरदाविवेयतुः २४ उपरक्तिमथाति“र्कितः प“घस्य हैभोगते “ दे । चिच्छेद दशानोद्यतं रणजातिरसा निजासिता ॥ २५ ॥ वीतासिभुजस्य भूयो जिजास समराय चेष्टाम् । उदैक्षतारेपतिर्विधते द्विषोऽपि साधुर्विधुरेऽनुकम्पाम् ॥ २९ ॥ उत्खातोषस्य नाश भर्तुः समुच्छेिखासोः प्रतिपक्षवृक्षम् । अजायतेच्छाशु गदां ग्रहीतुं तथैव साऽजन्यत भूभृतापि ॥ २७ ॥ अजन्यतेशेन यथाजिचेष्टा गदां धुनानेन यथागृहीताम् । तथैव सातायत रावणेन प्रेक्ष्येव शिष्येण गुरोः सकाशात् ॥ २८ ॥ आर्धधातुके।॥४६॥ भ्रस्जो रोपधयो रमन्यतरस्याम्४७ | दुरापं महीभृतं द्रष्टमुपाजगाम निवारयामास सलीलमेनं राजाप्युपेतं गदया दशास्यम् ॥ २९ ॥ अतो लोपः ॥ ४८ ॥ यस्य हलः ॥ ४९ ॥ क्यस्य वि १. ‘द्यत्य' स्यात्, २. ‘उपरन्ति ' स्यात्, ३. ‘नभोगते' स्यात्. ४. पूर्वस्रोकेन सहायमष्यतीवास्फुटपद्खुटिताक्षरत्वात्. ५. चिखासोः' स्यात्, ६.‘जायते खयमेव' इति भाष्यप्रामाण्यात्कर्मकर्तरि प्रत्ययः. ७. ‘भूभृतोऽपि' स्यात. ८. ‘अतन्यत' स्यात्, भ्रषु' स्यात्, १०, ‘भर्यु' स्यात्. [६ अ० ४ पा०२० स०] १९९ भाषा ॥ ५० ॥ णेरनिटि । । ६१ ॥ निष्ठायां सेटेि ॥५२॥ अयामन्ताल्वाय्येदिवष्णुषु ॥ ५५ ॥ यश:प्रतानं प्रजिहीषुराजौ जिहीर्षकः शात्रवलोकभीते । महौजसां वेभिदिता नरेन्द्रं गदां सलीलं भ्रमयांबभूव ॥ ३० ॥ स 'योधितारं रजनीचरेशं समेतशखो युधिता नरेन्द्रः । ततस्तरुं वा पवनोपनीतं व्यदारयलोलविशालशाखम् ॥ ३१ ॥ चिराय ताभ्यां क्षितिकम्पकारणं रणश्रिताभ्यां भ्रमितोलसद्वदम्। स साधुकारिध्वनि चक्षुरीक्षितुं न दापितः कः स्पृहयालुरात्मने ॥३२ लैयपि लघुपूर्वात् ॥ ६६ ॥ विभाषापः ॥ ५७ ॥ ३३ क्षियः ॥ ५९ ॥ निष्ठायामण्यदर्थे ॥ ६० ॥ वाक्र दैन्ययोः ॥ ६१ ३४ स्यसिचसीयुट्तासिषु भावकर्मणोरुपदेशेज्झनग्रह दृशां वा चिण्वदिट्र च ॥ ६२ ॥ दीडो युडचि कृिति ॥ ६३ ॥ ३५ १. ‘युध्यिता' स्यात्. २. इत आरभ्य षष्टाध्यायसमाप्तिपर्यन्तसूत्राणामुदाहरणप द्यानि त्रुटितान्यादर्शपुस्तके, अतो नैव ज्ञायते कियन्ति पद्यानि नष्टानि इति. आदर्श पुस्तके तु रिक्तमेव पत्रं रक्षितं वर्तते. एवमेव सप्तमाध्यायप्रारम्भतोऽपि ‘त्रेस्रय (७१॥५३) इति सूत्रावधिकोदाहरणपद्यानि नैव आदर्शपुस्तके दृश्यन्ते. सूत्राणि तु बथाबुद्धि लिखिन्नतानि, तन्मध्ये कियत्सु पद्येषु तेषां सूत्राणामुदाहरणानीति न [१ अ० ४ पा०२० स०] रावणार्जुनीयम् १६१ आतो लोप इटेि च ॥ ६४ ॥ ईद्यति ॥ ६५ ॥ घुमा गमहनजनखनघसां लोपः कृित्यनङि॥९८॥ हुझलश्यो स्थागापाजहातिसां हलि ॥ ६६ ॥ एलिडिः ॥ ६७ ॥ | |हेधिः ॥१०१॥ चिणो लुकू ॥ १०४ ॥ आतो हेः ॥१०५ ॥ वान्यस्य संयोगादेः ॥ ॥ न ल्यपि ॥ ६९ ॥ मयतेरि ६८ उतश्च प्रत्ययादसंयोगपूर्वात् ॥ १०६ ॥ लोपश्चास्यान्य दन्यतरस्याम् ॥ ७० ॥ तरस्य म्वोः ॥ १०७ ॥ निलयं करोतेः ॥ १०८ ॥ ये च ॥१०९॥ अत उत्सार्वधातुके।॥११०॥ असोरलोपः ॥११॥ ३७. लुङ्कलङ्कलङ्क्ष्वडुदात्तः ॥॥ आडजादीनाम् ॥७२॥ ७१ ४२ ॥ ७४ श्राभ्यस्तयोरातः ॥ ११२ ॥ ई हल्यघोः ॥ ११३ ॥ इ: इरिद्रस्य ॥ ११४ ॥ भियोऽन्यतरस्याम् ॥ ११५ ॥ जहा तेश्च ॥ ११६ ॥ आा च हौ ॥ ११७ ॥ लोपो यि ॥ ११८ ।। ३८ अचि श्रुधातुधुवां य्वोरियडुवडौ ॥ ७७ ॥ अभ्या सस्यासवर्णे ॥ ७८ ॥ स्त्रियाः ॥ ७९ ॥ वाम्शसोः ॥ ४३ ॥॥ | ८० इणो यण ॥८१॥ एरनेकाचोऽसंयोगपूर्वस्य ॥८२॥ ध्वसोरेडरावश्यासलोपश्च ।। ११९ ॥ अत एकहल्म ओः सुपि ॥ ८३ ॥, वर्षाभ्वश्च ॥ ८४ ॥ न भूसुधियोः | |ध्येऽनादेशादेलिटेि ॥ १२० ॥ थलि च सेटेि ॥ १२१ ॥ ॥ ८५ ॥ हुश्रुवोः सार्वधातुके ॥ ८७ ॥ | तृफलभजत्रपश्च ॥ १२२ ॥ राधो हिंसायाम् ॥ १२३ ॥ वा जूभ्रमुत्रसाम् ॥१२४ ॥ फणां च सप्तानाम् ॥ १२५ ॥ न शसद्द्वादिगुणानाम् ॥ १२६ ॥ ३९ भुवो बुग लुङ्गलिटोः ॥८८॥ ऊदुपधाया गोहः ॥८९॥ | दोषो णौ ॥ ९० ॥ वा चित्तविरागे ॥ ९१ ॥ अवेणारूत्रसावनष्मः ॥ १२७ ॥ मघवा बहुलम् ॥१२८ ॥ भस्य ॥ १२९ ॥ पादः पत् ॥ १३० ॥ वसोः संप्रसारणम् ॥ १३१ ॥ वाह ऊष्ट्र ॥ १३२ ॥ श्वयुवमघोनामतद्धिते ॥ १३३ । अछोपोऽनः ॥ १३४ ॥ षपूर्वेहन्धृतराज्ञामणि मितां हखः ॥ ९२ ॥ चिण्णमुलोदीघऽन्यतरस्याम् ॥ ९३ ॥ खचि हखः ॥ ९४ ॥ हादो निष्ठायाम् ॥ ९५ ॥ ॥ १३६ ॥ विभाषा ङिदइयोः ॥ १३६ । न संयोगाद्धम छादेर्धेऽडुपसर्गस्य ॥ ९६ ॥ इसमन्नन्किषु च ॥ ॥ न्तात् ॥ १३७ ॥ अचः ।। १३८ । उद् इतत् ॥ १३९ ।। ९७ ४५ ४० ४१ २१ ४४ १६२ . | ४८ इनण्यनपलेये ॥ १६४ ॥ गाथिविदथिकेशिगणिप- णिनश्च ॥ १६५ ॥ संयोगादिश्च ॥ १६६ ॥ अनन् ॥१६७॥ | ये चाभावकर्मणोः ॥१६८॥ आत्माध्वानौ खे ॥ १६९ ॥ न मपूर्वोऽपत्येऽवर्मणः ॥ १७० ॥ आातो धातोः ॥ १४० ॥ ति विशतेडिति ॥ १४२ ॥ •| | क्षमनपत्ये ।। १७३ ॥ दाण्डिनायनहास्तिनायनाधर्वणि टेः ॥ १४३ ॥ नस्तद्धिते ॥ १४४ ॥ आहष्टखोरेव ॥ १४५॥ | | कजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वा ओोर्गुणः ॥ १४६ ॥ ढे लोपोऽकदाः ॥ १४७ ॥ कमैत्रेयहिरण्मयानि ॥ १७४ ।। [ईंख्यर्जुनरावणीये महाकाव्ये अङ्ग(षष्ठाध्यायस्य चतुर्थे)पादे विंशः सर्गः ।] ॥ ४६ ॥ [(सप्तमाध्यायस्य प्रथमपादे) एकविंश सर्गः ।] यस्येति च ॥१४८॥ सूर्यतिष्यागस्त्यमत्स्यानां य , उप | | यवोरनाकौ ॥ १ ॥ आायनेयीनीयियः फढरखछघां धायाः ॥ १४९ ॥ हलस्तहितस्य ॥ १९५० ॥ आपल्यस्य च | | प्रत्ययादीनाम् ॥ २॥ झोऽन्तः ॥३॥ अदभ्यस्तात् ॥ ४ ॥ तद्धितेऽनाति ।। १६१ ॥ क्यच्व्योश्च ।। १५२ ।। आत्मनेपदेष्वनतः ॥ ५ ॥ शीडो रुट् ॥ ६ ॥ वेत्तेर्वि भाषा ॥ ७ ४७ ॥ बिल्वकादिभ्यश्छस्य लुक् ॥ १५३ ॥ तुरिष्ठेमेयःसु ॥ १ ॥ १५४ ॥ टेः ॥ १५ ॥ स्थूलदूरयुवाहखक्षिप्रक्षुद्राणां अतो भिमस ऐसा ॥ ९ ॥ नेदमदसोरकोः ॥ ११ ॥ टा यणादि परं पूर्वस्य च गुण: ॥ १६६ ॥ प्रियस्थिरस्फिरो| ङसिङसामिनात्स्याः ॥ १२ ॥ डेयैः ॥ १३ ॥ सर्वनाम्र रुथहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्थगिर्वः | मै ॥ १४ ॥ ङसिङयोः समात्स्मिनौ ॥ १५ ॥ पूर्वादिभ्यो पित्रव्द्राघिवृन्दाः ॥ ॥ बहोलपो भू च बहोः | १५७ नवभ्यो वा ॥ १६ ॥ जसः इशी ॥१७॥ औौङ आपः ॥१८॥ ॥१५८॥ इष्टस्य यिट्र च ॥१५९॥ ज्यादादीयसः ॥१६०॥ नपुंसकाच ॥ १९ ॥ र ऋतो हलादेर्लघोः । १६१ ॥ प्रकृत्यैकाच ॥ १६३ ॥ |:[७ अ० १ पा०२१ स०] रावणार्जुनीयम् । ॥ ४९ ॥ ब्राह्मोऽजातौ ॥ १७१॥ कार्मस्ताच्छील्ये ॥१७२॥ औः जइशसोः शि ॥ २० ॥ अष्टाभ्य औौशा ॥ २१ ॥ षड्भ्यो लुक् ॥ २२ ॥ खमोर्नपुंसकात् ॥ २३ । अतोऽम् ॥ २४ ॥ अद्डुतरादिभ्यः पञ्चभ्यः ॥ २५ ॥ युष्मद्महद्यां ङसोऽश ॥ २७॥ डेप्रथमयोरम् ॥ २८ ॥ शसो न ॥ २९ ॥ भ्यसो भयम् ॥ ३० ॥ पञ्चम्या अत् । ३१ । एकवचनस्य च ॥ ३२ ॥ साम अाकम् ॥ ३३ ॥ १६४ काव्यमाला आात औौ णल ॥ ३४ ॥ तुह्योस्तातडुशिष्यन्यतर स्याम् ॥ ३५ ॥ विदेः शतुर्वसुः ॥ ३६ ॥ समासेऽनञ्पूर्वे कक्त्वो ल्यप ॥ ३७ ॥ अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ॥ ५१ ॥ १५ ॥ आमि सर्वनान्नः सुट् ॥ ५२ ॥ त्रेस्रयः ॥ ५३ ॥ हख नद्यापो नुद्र ॥ ५४ ॥ षट्चतुभ्र्यश्च ॥ ५ ॥ “क्तिमानिन्द्रियाणां यः पञ्चानामपि विप्रहे । ऋतूनामपि पण्णां ते पतिरेको दशाननः ॥ ६ ॥ श्वशुरो राक्षसीनां च तममुं नै स किं शुचा ॥ ७ ॥ प्रमदानां करं धन्यै त्वं पुलस्त्य प्रसाद्य । प्रसन्नेऽहनि तिग्मांशौ तामसस्य “ ॥ ८ ॥ इदितो नुम्धातो ॥ ५८ ॥ शे मुचादीनाम् ॥ ५९॥ यत्प्रणीयस्य कोपामेः कुण्डितुं भुवनत्रयम् । प्रसन्नेऽत्र मुनौ भद्रे न विन्दति शुचौ जनाः ॥ ९ ॥ ६० नैष्टव्यं वा मनुष्येण सङ्गव्यं वा महोदधिः । प्रसादं वोपनेयोऽयं कार्यसिद्धिमभीप्सता ॥ १० ॥ रधिजभोरचि ॥ ६१ ॥ नेट्यलिटि रधेः ॥ ६२ ॥ सर्वान्नानां स्त्रियस्तेषां रन्धिकार्थमुपागताः । रॉयितुं न क्षमास्तेषां येषामेष पराख्झुखः ॥ ११ ॥ | १. ‘नम’ इति स्यातू. २. ‘नंष्टव्यं' स्यात्, ३. ‘महोदधौ' स्यातू. ४. ‘रधितुं' स्यात्, | [७ अ० १ पा० २१ स०] रावणार्जुनीयम् १६९ रभेरशाब्लिटोः ॥ ६३ आरम्भयन्ति ते शत्रु नयन्ति च परिक्षयम् । आरम्भकाश्च भूतीनां यैरयं समुपासितः ॥ १२ ॥ लेभेश्च ॥ ६४ ॥ आङो यि ॥ ६५ ॥ उपात्प्रशांसा याम् ॥ ६६ ॥ उपसर्गात्खल्घओोः ॥ ६७ ॥ न सुदुभ्यं केवलाभ्याम् ॥ ६८ ॥ विभाषा चिण्णमुलोः ॥ ६९ ॥ आलम्भ्यारिचमूतेषामुपलम्भ्याश्च संपदः । सुमलम्भजनश्रीश्च येऽमुमर्चन्ति देहिनः ॥ १३ ॥ दुष्पलम्भात्र तेन श्रीर्येनास्य न नतिः कृता । मुलभा दुर्लभाप्येषां भक्तिभाजा पुनः सदा ॥ १४ ॥ अलम्भि बन्धनं पत्या बलिना तेन यद्विषा । जयोऽलाभि द्विषा चाशु बलिना नयशालिना ॥ ११ ॥ उगिदचां सर्वनामस्थानेऽधातोः ॥ ७० ॥ युजेरस मासं ॥ ७१ ॥ नपुंसकस्य झलचः ॥ ७२ ॥ इकोऽचि विभक्तौ ।। ७३ श्रेयांसि यान्ति विद्वांसं न प्राच्यं कथमर्जुनम् । यशांसि येन याच्यन्ते न धनानि महात्मना ॥ १६ ॥ तृतीयादिषु भाषितपुंस्कं पुंवद्भालवस्य ॥ ॥ अ ७४ स्थिदधिसक्थ्यक्ष्णामनडुदात्तः ॥ ७५ ॥ अस्थां सक्श्चां रज्जुबन्धं कृत्वाक्ष्णामश्रुपातनम् । कृतं तं() शत्रुणा पत्युर्दधुः शुकृतरं यशः ॥ १७ ॥ नाभ्यस्ताच्छतुः ॥ ७८ ॥ दशास्यं दधतं तेजः संरम्भं दधदर्जुनः । विस्फुरन्तं जो व्योमि राहू रविमिवाग्रहीत् ॥ १८ ॥ वा नपुंसकस्य ॥ ७९ ॥ १. ‘प्रायं' स्यात्. २. ‘ते' स्यातू. ३. ‘दः' स्यातू. ४. ‘रण' ख. १६६ भीतिं विभ्रति रक्षांसि शुचं विभ्रति कानिचित् । संयतं स्वामिनं वीक्ष्य कापि नष्टानि संयतः ॥ १९ ॥ . | ८० भान्ती संपश्यतो नेत्रे सुरलोकस्य रावणम् । न भाती राक्षसैौघस्य शोकाश्रुजलनिर्भरे ॥ २० ॥ मोहं यान्तीं शुचं यातीं दृष्ा मन्दोदरीं पुरः । पुलतिः कृपया युक्तश्चिरं ध्यात्वेदमब्रवीत् । ॥ २१ ॥ शप्शयनोनित्यम् ॥ ८१ । । सावनडुहः ॥ ८२ ॥ दिव । औौत् ॥ ८४ ॥ संतापेनाभिगच्छन्तीं तानवं भर्तृजन्मना । वापीमिव पतङ्गस्य ब्रवीमि त्वामहं शुभे ॥ २२ ॥ साध्वी गुणव्रजेन त्वं दीव्यन्ती द्यौरिवामुना । अनङ्कानिव पौत्रो मे न योग्यस्तव मूढधीः ॥ २३ ॥ पथिमथ्यूधुक्षामात् ॥ ८५ ॥ इतोऽत्सर्वनामस्थाने | ॥ ८६ ॥ थो न्थः ॥ ८७ ॥ भस्य टेलोपः ॥ ८८ ॥ सतां पन्थाः परित्यक्तः पत्या ते मूढचेतसा । आश्रितौ श्रितगर्वेण पन्थानौ नीचमूढयोः ॥ २४ ॥ पुंसोऽसुडू ॥ ८९ स पुमान्बलवान्नीत्या यः परान्वैिजिगीयते । न पुमांसं पुमांसौ वा मन्यते कतृणैः समम् ॥ २५ ॥ गोतो णित् ॥ ९० ॥ णलुत्तमो वा ॥ ९१ ॥ अज्ञो गौरिव संत्पौत्रः परं *************** । दोषवानात्मदेहोऽपि त्याज्यः किमुत तादृश ॥ २६ ॥ सख्युरसंबुद्धौ ॥ ९२ ॥ अनङ् सौ ॥ ९३ ॥ ऋदुशन स्पुरुदंसोऽनेहसां च ॥ ९४ ॥ १. बिभ्रन्ति' स्यात्. २.'मूर्खयो 'ख.३. विजिगीषते' स्यात्, ४. ‘मत्पौत्रः’ स्याद् . [७ अ० २ पा०२२ स०] रावणार्जुनीयम् । १६ पुंसा सखा सखायौ वा सखायश्च बलोदिताः । सदा युद्धागमे कार्याः सर्वदा मतिशालिनः ॥ २७ ॥ यद्यप्यस्योशना मत्री योद्धा यद्यपि शक्तिमान् । • तचाप्यनेन बोद्धव्यं देशकालबलाबलम् ॥ २८ ॥ तृज्वत्क्रोष्टुः ॥ ९५ ॥ स्त्रियां च ॥ ९६ ॥ विभाषा तृतीयादिष्वचि ॥९७॥ चतुरनडुहोरामुदात्तः ॥ ९८ ॥ अम् संबुडौ ॥ ९९ उपाया राज्यशकटे चत्वारोऽपि नियोजिताः । अनड्राह इवैकेन नीयन्ते नाविवेकिना ॥ २९ ॥ ऋत इद्धातोः ॥ १०० ॥ उपधायाश्च ॥ १०१ ॥ उदो छठ्यपूर्वस्य ॥ १०२ दिक्षु चन्द्र इव ज्योत्सां स कीर्ति किरतीश्वरः । शत्रुमारभते काले यः शक्तित्रयसंयुत कीर्तयन्ति गुणांस्तेषां प्रपूर्तास्तन्मनोरथाः तेऽभिगम्या मनुष्याणामनिन्थे ये पथि स्थिताः ॥ ३१ ॥ सूनुखुषां विरहदुःखभरावसन्ना मूचे वचः पुनरपीति मुनिः सकोपम्। विश्रतीमसितनीरजपत्रनेत्रां शोकाद्विनिरमिवाक्षिजलप्रवाहम् ॥ ३२ इत्यर्जुनरावणीये महाकाव्ये युवोरनाकपादे एकविंशः सर्गः । (सप्तमाध्यायस्य िद्वतीयः पादः) द्वाविंशः सर्गः । सिचि वृद्धेिः परमैपदेषु ॥ १ ॥ चिन्ताहुतिं हुतभुजीव समप्यहौषी त्पापस्तथा मम मतिं कलुषामकार्षीत् । ' १. ‘प्य, भ्य, ध्य,' स्यात. १६८ संभावनां विलयमाशुतरामनैषी डुष्पुत्रतां च धिगकालजरां पितृणाम् ॥ १ ॥ अतो ल्रान्तस्य ॥ २ ॥ श्रुत्वा तव भर्तुरद्य पीडामक्षारीन्मम किं तवेव नासम् । संचिन्त्य पुनस्त्वदीयचेष्टामज्वालीन्न रुषेह कस्य चित्तम् ॥ २ ॥ वद्ब्रजहलन्तस्याचः ॥ ३ ॥ तत्रैव“हितं वादीन्नाव्राजीद्यदसैौ युधेन्वना किं वा तस्य मनो न भीरभैत्सीत्सर्वस्यात्ममदो हि नाशहेतुः ॥३॥ नेटेि ॥ ४ ॥ हृयन्तक्षणश्वसजागृणिइव्येदिताम् प्रज्ञामैवेषीदिह कोऽस्य पापां प्राणानकोषीत्सततं सतां यः । न चोपदेशान्समरेऽपि सोऽग्रहीद्वथाभ्रमीलोकविनाशकारी ॥ ४ ॥ दसौमन्नाकं तत्राक्षणीदिन्द्रमाहवे नाश्वसीजनोऽद्यापि तं धिगहो बलं पापचेतसाम् ॥ ५ ॥ अजागरीद्यन्न हि तेषु मन्दो यचाश्वयीन्नास्य जनानुरागः । पापेऽलगीद्यच सदास्य चित्तं तेनास्य मन्ये बलमाशुहीनम् ॥ ६ ॥ ऊणतेर्विभाषा ॥ ६ ॥ अतो हलादेर्लघोः ॥ ७ ॥ आपदौर्णवीद्वलं तस्य चित्तं तथैवौणवीदघम् दोषमेवास्य लोकोऽराणीन्न गुणानरणीत्कदाचन ॥ ७ ॥ नेडूवशि कृति ॥ ८ ॥ तितुत्रतथसिसुसरकसेषु च ॥ ९ ॥ एकाच उपदेशेऽनुदात्तात् ॥ १० ॥ श्रयुकः किति ॥ ११ ॥ सनि ग्रहगुहोश्च ॥ १२ ॥ भस्मभूषणमसौ महेश्वरं काष्ठदीपमधिगम्य पावकम् । लोभमात्मशिरसां समाचरङ्गुहृदाशु परितोषमानयत्। सत्कुशालेि“ भोजिनोऽत्र“जनाः कुक्षिं फलैर्येऽपि बिभ्रति । दिननिशीथंत“नादसौ तान्हन्ति याच्जापरानपि ॥ ९ ॥ १. ‘विषु सेचने' धातुर्भवेत्. २. ‘दीप्र' स्यात्, ७ अ०२ पा० २२ स०] रावणार्जुनीयम् १६९ श्रितः खलैः पापयुतैः प्रयाता युधां सुवृत्ते च जुघुक्षते यः । जिघृक्षते नैव मयोदितानि श्रेयो युधृषत्यथ तं कथं वा ॥ १०॥ कृस्मृभृवृस्तुदुशुश्रुवो लिटेि ॥ १३ ॥ श्धीदितो निष्ठा याम् ॥ १४ ॥ यस्य विभाषा ॥ १५ ॥ आदितश्च ॥१६॥ विभाषा भावादिकर्मणो ॥ १७ ॥ खझे वयं समृमहे भुवनं ततस्त्वं तुष्टोथ नो ववृमहे किल“प्रमोदम् । शुश्रोथ नो यदुदितं चैकृद्धादरं त्वं दुद्रोथ नो बभृमहे तव यावदिष्टम् ॥ ११ खप्रेऽपि“टं विदधासि मोक्षं भर्ता वोद्विग्रमतिं दिवापि । किं ते न दोषाय धिया वृथा यौ बिभर्ति देहं ननु हीनपीनम् ॥१२ ॥ क्षुब्धस्वान्तध्वान्तलग्रम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टखरानायासभृशेषु ॥ । १८ धृषिशासी वैयाये ॥ १९ ॥ दृढः स्थूलबलयोः ॥ २० ॥ २२ ॥ पुषिरविशब्दने ॥ २३ ॥ अर्देः संनिविभ्यः ॥ २४ ॥ अक्षेश्चाविदूर्ये ॥ २५ ॥ णेरध्ययने वृत्तम् ॥ २६ ॥ ध्वान्तर्हष्टिमोहितस्वान्ता जनरक्तमस्यानुगामिनः । आपिबन्ति मन्थवलुग्रां जिह्वासु ता“दिवानिशम् ॥ १३ ॥ अप्यनागसं दृढक्रोधः फेणेन लोकं निहन्ति सः । म्लिष्टविप्रियवाक्संयुतः कष्टं दृढं मूर्खमानसम् ॥ १४ ॥ किं न वेद्मि रज्जुवन्धनेन दुष्टानहं तस्य तान्भुजान् यस्यान्तः परिवृढस्पैर्ण फलमस्य स तावत्सेवताम् ॥ ११ ॥ १. ‘युयूषत्य' स्यात्, २. ‘चकृमा' स्यात्; ‘चकृथा’ इति शोधितः पाठोऽपि न कृ;‘चकथ’ इति वा स्यात्, ३. ‘यो' स्यात्. ४.‘वृष्टि' स्यात्, ५.'फाण्टेन' स्यात्. ‘घुष्टा' स्यात्, ७. ‘न्यणे' स्यात्. २२ २०१ १७० काव्यमाला । वा दान्तशान्तरणदस्तस्पष्टच्छन्नज्ञसाः ॥ २७ ॥ रु ष्यमत्वरसंघुषास्वनाम् ॥ ॥ २८ दमितोऽहमसौ मया न दान्तः शमितश्चास्मि न तज्जनः प्रशान्तः । अनयैः परिपूरितः स नित्यं परिपूर्त न कदाचिदस्य चित्तम् ॥ १६ ॥ दस्तः खयं दासित एव चान्यः पापेन लोको भ्रमतेह तेन । छन्नं वपुर्दोषगुणेन तस्य संछादितं मे हृदयं शुचेदम् ॥ १७ ॥ संज्ञप्ता यैः पशवो मखेषु विप्रैस्ते सर्वे संज्ञापिताः सत्यमेव । ये मस्पष्टाः प्रस्फुरितासिना च विश्धं निःशेषं स्याशितमुग्रचेतसेदम्॥१८ कैामयास्था तस्य रुष्टेन रुषितोऽपि तस्मै नृपोऽर्जुनः । ()त्वरितमेत्य तूर्णतरं येनायं साधु संयत ॥ १९ ॥ साधुभिर्यदस्य संघुषितं संघुष्टमस्मादृशापि वा । तदृष्टस्येवाशु कुम्भस्य पार्थे न यात्यस्य दुर्मतेः ॥ २० ॥ स्वनितशङ्कात्स्वान्ततूर्यगणाद्रीतो भवन्नर्जुनात् ततो भ्रमति मृगपतेध्र्वनतः शरभो भवत्युन्मदोऽधिकम् ॥ २१ ॥ हृषेलॉमसु ॥ २९ ॥ सपदि संहृष्टानि रोमाणि भिया श्रुत्वाथ तद्विचेष्टितम् । प्रमदतो हृषितानि चक्रस्य बद्धं विलोक्यादृतं युधि ॥ २२ ॥ अपचितश्च ॥ ३० अपचिताः शश्वन्न तेन सुरा भक्त्यापि तैर्न चापेंचितः । आर्धधातुकस्येड़लादेः ॥ ॥ ३५ रहितमङ्गलोपचारेण हि पुंसा विपकेन हि दुर्लभा ॥ २३ ॥ रुनुक्रमोरनात्मनेपदनिमित्ते ॥ ३६ ॥ १. ‘पूर्ण' स्यात्, २. ‘संज्ञपिताः' स्यात्, ३. ‘काममभ्यान्तस्य' सात्, इति योग्यः पाठ आङ्कपूर्वस्यैव खनतेरिट्टिकल्पी धानात्, ५. ‘पचातः’ स्यात्. ६. ‘विपत्केन' स्यात्. ,[७ अ० २ पा० २२ स०] रावणार्जुनीयम् । १७१ आक्रमितव्या राजसभा मोक्षनिमित्तं राक्षसभर्तुः । प्रस्रवितुं प्रारब्धमिदं मे शोकमजखं लोचनयुग्मम् ॥ २४ ॥ अहोऽलिटि दीर्घः ॥ ३७ ॥ गृहीत्वाथ मित्रमाशु मुनेः खेहेन पैौत्रस्य विकृवम् । विनययुक्तमित्थमारेभे भूयोऽपि वक्तुं वचः शुकः ॥ २१ ॥ वृतो वा ।। ३८ । न लिङि ॥ ३९ ॥ विवरितव्यं तत्र शौर्यमादौ गत्वा नृपस्यान्तिकम् । त्वया वरीतुं प्रस्तुतं वैरं पौत्रेण ते मन्दचेतसा ॥ २६ ॥ आस्तरीष्टाभूति चित्तं कोपेन यत्ते पुरा सुतः । तोषमाशु तत्र विस्तरितुं साम्रा मुने साधु यच्छताम् ॥ २७ ॥ वैरमाशु समवरीष्ट भवान्यदि नाद्य गत्वा स्वयं मुने । मृत्युरस्य विवरिषीष्ट तन्मन्ये कथं नैव भूपतेः ॥ २८ ॥ सिचि च परस्मैपदेषु ॥ ४० ॥ केशशोकौ मानसं तस्य मा सं वैरिष्टां सुतस्य ते । सौभरिष्टां() तातास्माकं तस्माद्भमे धीयतां मनः ॥ २९ ॥ इट्र सनि वा ॥ ४१ ॥ स नृपो बुवृर्षतेऽत्यन्तं संदर्शनं ते मनोरथैः । त्वमपि किं विवरिषसे नास्य भक्तं हि भजन्ते साधवः ॥ ३० ॥ स धुवं वीक्ष्य विवरिपते त्वामात्मनः क्षममीश्वरः । तस्य संतितरिषता भवता चिते मुदाशीः प्रदीयताम् ॥ ३१ ॥ सपदि संतितीर्षति क्ष्माभृत्यादौ सपुष्पः स्तवावपि । निस्तरंपुरिन्दुमच्छायेः स्वयशोभिराशाः समन्ततः ॥ ३२ ॥ लिङ्कसिचोरात्मनेपदेषु ॥ ४२ ॥ संवृषीष्ट यद्यदसौ भक्ति त्वयि कार्यगे गते । ततः कोपं खं निवरिषीष्टाः परिभूतये केन शक्तिमान् ॥ ३३ ॥ १.‘चारिष्ट' स्यात्. २. ‘मा वारिष्टां' स्यात्. ३. ‘तिस्तरीपु' स्यात्, भूयते' स्यातू. १७२ काव्यमाला । सैवं संदृथाः कोपं त्वं तात दृष्टापि तमीश्वरम् मा न संवरिष्ठाः संत्रासं न त्विष्ट कार्यप्रसाधनम् ॥ ३४ ॥ भवानैवरीष्ट तं नतं मोक्षं सुतस्याशु वन्धनात् । दयोस्तीषष्ट विनमन्निजमौक्तिकमाल्यानि ते नृपः ॥ ३६ ॥ सपदि विस्तरिषीष्टास्य भवान्प्रणयं प्रणामार्नसत्तनो मानना हि मानिनां विहिता प्रीतिं तनोत्याशु मानसे ॥ ३६ सपदि यौ चित्तमास्तरिषातां शावमानौ सुतस्य ते त्वयि गते तावप्येष्यतो नाशं ह्यानन्दनं बन्धुदर्शनम् ॥ ३७ ऋतश्च संयोगादेः ॥ ४३ संस्मृषीष्ट तात पौत्रस्त्वां मन्येऽद्य बन्धनबाधित केन वेह नौस्मरिषीष्टास्त्वमापद्विनाशैककारणम् ३८ ॥ मा स्मृषतास्य मान्य दोषैश्च स्मार्याः परं केवलं गुणाः पैौत्रस्य भवताद्य मा स्मरिषत स्मार्याः परं केवलं गुणाः॥ ३९ ॥ खरतिसूतिसूयतिधूञ्जदितो वा ४४ ॥ तात शीघ्र गत्वा तत्र धौता वनस्येव मारुतः विधवितास्य भव विपक्षस्य पौत्रस्य मोक्षेण शुष्यत राक्षसेशस्य प्रसवितासि सोता युधस्येव चन्द्रमाः भव दोषाणां निगूहितास्य यद्वन्निगूढा हरेर्गुरु ४१ ४ ० उपगमेन ते मैणष्टव्यं विपदादशास्यहेतुना विनशितव्यमेव चन्द्रमसौ ननु दर्शनेन ध्वान्तसंपदा ४२ निरः कुष ४६ १. ‘मैवं' स्यात्, २.‘द्विष्ट' ख. ३. ‘न माद्योगे' इति निषेधादडागमविन्यः ‘नमतनोः' स्यात्. ५ ‘संस्मृषीष्टास्तात पौत्रस्त्वं' स्यात्, ६. ‘नो' स्यात्. ‘दोषाश्च' स्यात्, ८ धातौ' ख; ‘धोता' स्यात्, ५. ‘बुधस्येव' स्यात्, ‘निगोढा' स्यातू. ११ प्रनष्टव्यं' स्यातू. [७ अ०२ पा०२२ स०] १७३ शोकशल्यस्यास्य निष्कोष्ठा त्वं पौत्रस्य तस्य परः कुतः शैरुन्मानवे निष्कुशिता पाताललीनस्य भोगिनः ॥ ४३ इण्निष्टायाम् ॥ ४७ ४८ विधेहि तैनिष्कुषितातिशल्यमेष्टव्यमेवास्य मखं त्वयाशु तथैषितव्या पुनरेव लक्ष्मीः सोढा स्म नाधे सुखानाम्॥४४॥ विलोभितुं त्वं ब्रज नप्तमुक्त्यै न कार्यसिद्धे रुषितव्यमस्मै रोष्टव्यसाध्याः प्रभवो न सन्ति ॥४५ सनीवन्तर्धभ्रस्जद्म्भुश्रिस्वृयूर्णभरज्ञपिसनाम् ॥४९ तेऽर्जुनः पौत्रं तेजसा दिद्युतिषुरालिष्य वेगादधावीद्वेमं यथा ४६ अदिधिपति संपदस्य राज्ञः संप्राप्त त्वयि मन्दिरं महात्मन् किं वैत्स्यति निर्मला न कीर्तिः कुर्यात्कं न गुणं महात्ममैत्री ४७ ॥ चक्षुषा विभ्रक्षतावैनितं वीक्षमाणं महीपति आवद्धतस्य विभ्रजिषन्क्रोधाग्निा कीर्तिवलुरीम् ॥ ४८ दिदम्भिषन्तमाधातिमायाप्रयोगेण रावणम् भूपतिं धिप्सया रहितः शक्त्याग्रहीन्मन्नचेतसम् ४९ संयुयूषुरर्जुनः कीर्ति क्षिमं दुःखैः संयियविषुर्गाढं दशास्यं न्यपीडयत् ॥ ५० ॥ प्रेोर्णनूषतार्जुनेन दिशो यशसा शरचन्द्रहासिना चित्तमूर्णनविषितं द्विषतां शोकेन संतापकारिणा एष युष्मान्सर्वभृत्यो विज्ञीप्सते मा वृथा न गा किं विजीज्ञपयिषया चित्तं जनानन्दितं वः करिष्यते ॥ १२ ॥ किं बुभूषति वत नास्माकं मोक्षेण भर्तुर्मनोरथान् मानसं बिभरिषतीदं नः शोकानलो दग्धुमायतः ॥ ६३ १. ‘गरुत्मानिव निष्कोषिता' स्यात्. २. सहिता' स्यात्. ३. ‘दिदेविषु ‘हुमं' शोधितः पाठः. ५. अर्दिधिषति' स्यात्. ६. ‘वेत्सैति’ वनतं' स्यातू. ८ १७४ काव्यमाला । कुिशः क्त्वानिष्ठयो * ॥ ५० ष्ट्रिापि न कश्चिदक्रिशित्वा प्राम्रोत्यर्थमभीप्सितं मनुष्यः । कृिष्टाक्रिशितं हि नैव मन्ये दैवं कारणमेकमर्थसिद्धेः ॥ १४ ॥ पृङश्च ॥ ५१ ॥ पूत्वा स शिवस्तव प्रणत्या सकलं वात्मगुणं नृपः पवित्वा । त्वापि च तैर्जनैः पैरीतः क्षित्रं ते प्रविधास्यते यथेष्टम् ॥ १५ ॥ वसतिक्षुधोरिट्र ॥ ५२ उषितेन भयेन चित्तभूमावनुषित्वार्धपथेऽपि राक्षसौघः । क्षुधितोऽपि न भुक्तवान्क्षुधित्वा कुरुतां किं दुतमेयैर्मान्तिकं ते॥१६॥ अश्वेः पूजायाम् ॥ ५३ त्वामञ्चितमार्य देहभाजां नाश्चित्वा स गतो युधे दशास्यः । मन्ये विपदस्य तेन जाता न श्रेयो गुरुभक्तिवर्जितानाम् ॥ १७ ॥ लुभो विमोहने ॥ ५४ विलुभिताः कचग्रहैः केशा येनाभिया देवयोषिताम् । मौलिमाहवेन लोभित्वा तस्य क्षणासनं कृतम् ॥ १८ ॥ व्रश्ध्योः क्त्वि ॥ ५५ ॥ उदितो वा ॥ ५६ ॥ से ऽसिचि कृतचूतच्छूदतृदन् तः ॥५७॥ गमेरिट्र परस्मैपदेषु ॥ ५८ ॥ न वृद्भयश्चतुभ्यैः ॥ ५९ ॥ तासि च कुपः ॥६०॥ अचस्तास्वत्थल्यनिटो नित्यम्॥६१॥उपदेशेऽत्वतः॥६२॥ ऋतो भारद्वाजस्य ॥ ६३ ॥ विभाषा सृजिदृशोः ॥६५॥ इडत्यतिव्ययतीनाम् ॥ ६६ ॥ वस्वेकाजाद्धसाम् ॥६७ ॥ विभाषा गमहनविदविशाम् ॥६८॥ ऋच्हनोः स्ये ॥७०॥ ब्रश्चित्वा वनमिव शात्रवं सदखैः शल्यौघं वपुषि परेरितं“तित्वा । क्षॉन्त्वा च प्रणतिपरस्य च क्षमित्वा तनृत्याः प्रमुदितचेतसः प्रयाताः4 १. ‘पूतो' स्यात्, २. ‘पवित' स्यातू. ३. ‘मेव' स्यात्, ४. दैवादिकमषितं क्ष हखोदितं मत्वात्रोदाहृतम्. [७ अ०२ पा०२२ स०] रावणार्जुनीयम् १७९ स्वचित्तमल्पं यदि नाम तात तस्मिन्गमिष्यन्निहनिष्यसि त्वम् । विलोक्य स त्वां ध्रुवमेव राजा करिष्यति प्रीतिमनन्यतुल्याम्। ६०॥ अत्रेः सिचि ॥ ७१ ॥ स्तुसुधूञ्भ्यः परस्मैपदेषु ॥७२॥ यमरीरमनमातां सक् च ॥ ७३ ॥ अस्ताविषुर्य जयिनं मुनीन्द्रा नाञ्जीत्पुरं यावदसौ विदूरे । लावत्क्षमं तस्य समीपमेतं मनांस्यधावीत्स पुराभिमानः ॥ ११ ॥ मैानोदयं************वीरो रोषादनंसीत्कृपयेव बुद्धा । मा नोपयाँसी त्वमपास्य शङ्कां मा किं न नैसीदवलोक्य स त्वाम् ॥६२॥ स्मिपूङ्करञ्जवशां सनि ॥ ७४ ॥ किं विसिस्मयिपते स दृष्टा त्वां समीपभुवमाञ्जिजिषन्तम् । खं कुलं पिपविषुः स सपय संविधास्यति न संशयमीशः ॥ ६३ ॥ अरिरिषति स संमुखो भवन्तं सपदि विलोक्य गृहोपकण्ठभाजम् । अशिशिषति मुदस्य तात चित्तं भवति समागतिरुत्सवो महद्भिः॥६४॥ केिरश्च पञ्चभ्यः ॥ ७५ ॥ निजगरिपतुरीश्वरानवाणो मतिविषदा गतिबद्धतीत्रदुःखोः । विचकरिषति नेत्रवारिविन्दूंस्तव गमनोत्सुकमानसा झुषापि॥ ६१ ॥ दर्शितादिदर्शयिषता या प्रणतो जनस्त्वां ब्रवीत्यदः । मामसौ पिष्टच्छिषत्यार्तस्तातो यथा किं विलम्बते ॥ ६६ ॥ रुदादिभ्यः सार्वधातुके ॥ ७६ ॥ रोदिति स्वपिति नैव दुःखिता प्राणिति श्वसिति यावता परम् । संक्षिति क्षततनु शुचा विप्रयोगपरिमोहिता वधूः ॥ ६७ ईश: से ॥ ७७ ॥ ईडजनोध्र्वे च ॥ ७८ ॥ १. ‘मेतुं' स्यात्. २. ‘मानाद्यंसीत्' स्यात्, ३. ‘यासीस्त्व' स्यात्, ४. ‘नि- जिगरेिषितुमीश्वरा न वाणीमतिविशदां' स्यात्, ५. निर्विसर्ग एव पाठः स्यात्. ६. ‘विचिकरिषति' स्यात्, ७. ‘दर्शिता हि दिदरिषया या' स्यात्, ८. ‘पिप्र च्छिष' स्यात्, ९.‘जक्षिति' स्यात्. ! १७६ रोदिषे त्वमात्मना चित्तस्य जनिषे न चेष्टं जनाय किम् । नेतिषे गमितोऽपि भूपालं पूज्योऽसि संभावयाम्यदः ॥ ६८ ॥ लिङः सलोपोऽनन्त्यस्य ॥ ७९ ॥ अतो येयः ॥८० आातो ङितः ॥ ८१ कुर्या गमं त्वं न विचार एव यदि त्यजेः संशयबुद्धिमेताम् पादौ भजेतां भवतश्च खेदं कुरु प्रसादं सुतमोचनाय ॥ ६९ ॥ आने मुक् ॥ ८२ ॥ ईदासः ॥ ८३ ॥ अष्टन आा वि भक्तौ ॥ ८४ ॥ रायो हलि ॥ ८५ ॥ वीक्षमाणः को न याति त्वामासीनतामनागते त्वयि। दिक्षु पश्य सर्वशिष्यगणमिममष्टास्वपि प्रस्थितं निजम् युष्मदस्मदोरनादेशे । ८६ प्रथमायाश्च द्विवचने भाषायाम् ॥८८॥ योऽचि ॥८९ शेषे लोपः ॥ ९ मपर्यन्तस्य ॥ ९१ ॥ युवावौ द्वि वचने ॥ ९२ ॥ यूयवयौ जसि ॥ ९३ ॥ त्वाहौ सौ॥९४ तुभ्यमह्यौ ङयि ॥ ९५ ॥ तवममौ ङसि ॥ ९६ ॥ त्वमा वेकवचने ॥ ९७ ॥ युष्माभिरस्माभिरिवाद्य गच्छन्मुनिर्न शोच्यः क्षितिपालधाम युष्मासु चास्मासु च तुल्यरूपा यतोप्रवृत्तितिमादधाति ७१ आवाभ्यां वा मुने युवाभ्यां संरक्ष्याश्रमभूरियं गतस्य अस्मानिवासावधिमुच्य युष्मान्विश्वासं समुपैति नास्मिन् ॥ ७२ ॥ त्वमहं च मुने पुरः प्रयावस्त्वां मां च वास्य विमुच्य नापरस्मिन् कार्यानुमतिस्त्वया मया वा तुभ्यं मह्ममयं हितः सदैव ॥ ७३ तव वा मम वास्ति नैव भेदो मदधीतो भवता मयापि च त्वम् मयि कृत्यमसौ त्वयीव नित्यं गुरुरौराधय() याति चित्तखेदम्। १. ‘ईशिषे' स्यात्. २. ‘नेडिपे' स्यात्. ५. ‘राराध्य प्रयाति' स्यात्. ७ ० ८७ ७४ ३. ‘धृति' स्यात्. ४. ‘त्वत्' स्यात्, [७ अ० २ पा०२२ स०] रावणार्जुनीयम् १७७ यूयं वयं चास्य मुनेः सुता वा युष्माकमस्माकमयं पिता वा । युष्यभ्यमस्मभ्यमहो दधाति यत्प्रार्थितं तत्सुखमेव नित्यम् ॥ ७५ युवां चावां चानुयावो न कथं मतिमादरात्। यदाचार्योऽध्यापकश्ध युष्मदस्मद्विना गच्छेन्न नूनं नृपतेर्गुहम् युष्मादृशोऽस्मादृशस्तन्मनस्विन्नान्वयुः कथम् यदि त्वं न ब्रवीषि गमनाय मुनीन्द्रम् युष्मदीयवचसा तु बदेऽहं प्रार्थनां हि महतीमपरार्थाम् ॥ ७८ त्वत्पुत्रो यातु शक्तिमान्मत्पुत्रेण समं मुनेः पुर त्वत्पुत्रो द्रक्ष्यते मया मत्कल्पञ्ध न ते मदात्मज ७९ त्वं मदीयमालयं रक्षेः संरक्षितस्त्वदीयो मया । इत्थमुचलति सुमुनौ तथा शिष्या मिथश्चक्रिरे कथा त्रिचतुरोः स्त्रियां तिस्पृचतस्ट ॥९९॥ आचि र ऋत जराया जरसन्यतरस्याम् १०१ ॥ चतसृष्वपि दिक्षु वाहिनीं तिसृभिः शक्तिभिरन्वितो मुनिः । विनिवेश्य तपोवनादृहिर्गमनायादरमाददे तत तिस्रः कदाचित्क्षणदाश्चतस्रो मार्गे भवेयुर्मनसीति कृत्वा तस्मिञ्जरसावृताङ्गान्संसेव्यमानो जरया विहीनैः ॥ ८२ मः १०२॥ किमः कः ॥ १०३॥ कु तिहोः १०४ १०६ ॥ तदोः सः सावनन्ययोः चकात १०६ ॥ अदस औौ सुलोपश्च ॥ १०७ सिंहीसुतोऽसाविह यस्य माता सा कापि नटेव कुतोऽपि भीता । तं रक्षतामुं पयसा मृगीणां शिष्यानुवाचेति मुनिर्यियासुः ॥ ८३ मः ॥ १०८ ॥ दश्च ॥ १०९ ॥ यः संौ ॥ ११० । अनाप्यकः ११२ ॥ हलि इदोऽय पुंसि ॥ १११ लो ११३ ।। ००० का' स्यात्, २३ ७७ १७८ काव्यमाला । अयं शिखीयं शिखिनी दुमाविमौ ममैभिरेषाश्रमभूर्विभूषिता । इमाननेनावत कारणेन जगाद चान्यानिति सादरं मुनिः ॥ ८४ ॥ मृजेद्धिः ॥ ११४ ॥ अचो णिति ॥ ११५ । अत उ . पधायाः ॥ ११६ ॥ तद्धितेष्वचामादेः ॥ ११७ ॥ केिति च ॥ ११८ ॥ संमार्जनीया नृपभूमिरेषा कार्योऽनुरागश्च सदाश्रितानाम् । चारायणाद्याश्च ममाभिपूज्याः कोऽप्येवमुक्तो मुनिनाभिपूज्यः॥८५॥ इति कृतकरणीयः शिष्यवर्गानुया सुरगुरुरिव शत्रै विक्रमाक्रान्तशचुम् । नृपतिमथ पुलस्तिः प्रेक्षितुं संप्रतस्थे नृपतिरपि मुनींस्तान्मुक्तरेवानिवास ८६ ॥ इत्यर्जुनरावणीये महाकाव्ये सिचिवृद्धिपादे द्वाविंशः सर्गः ॥ सप्तमाध्यावतृतीयपादे त्रयोविंशः सर्गः । काशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् ॥ १ ॥ अथार्जुनः सजरथो जितारिः पुरं पुरा गन्तुमना मनस्वी । विसर्जयामास नृपान्खदेशान्स श्रायसेन प्रमदेन युक्तान् ॥ १ ॥ स दाविकाकूलकृताधिवासं संपूजयामास धियासुमन्यम् तं देाध्र्यसत्राहितपुण्यपैशिर्भटैतं शांशपदण्डहतैः ॥ २ ॥ केकयमित्रयुप्रलयानां यादेरियः ॥ २ ततो नु संमाननमानतस्य चकार कैकेयनृपस्य भूपः । मैत्रेयकाक्षंचिजनेरिताशीः प्रालेयवातः परपादपानाम् ॥ ३ ॥ न टवाभ्यां पदान्ताभ्यां पूर्वोौ तु ताभ्यामैच ॥ ३ ॥ द्वारादीनां च ॥ ४ ॥ वेदज्ञवैयाकरणानुयातं गृहीतसौवास्तिकभूमिभोज्यम् दौवारिकाख्यातनमन्नरेशं मृदङ्गवत्सौवरिकोरुघोषम् ४ ।। १. ‘यियासु' स्यात्, २. ‘दार्धसत्रा' स्यात्, ३. ‘राशिः' ख. ४. ‘क्षाधि' ख. । [७ अ० ३ पा० २३ स०] रावणार्जुनीयम् । १७९ न्यग्रोधस्य च केवलस्य ॥ ५ ॥ न कर्मव्यतिहारे ॥ ६॥ हादं कुर्वाणं छायया संश्रितानां मैद्रव्यालापी बिभ्रतं च द्विजानाम् । नैयग्रोधीं वा वृत्तिमाविर्दधानं जग्मुर्भूपालास्तं प्रणम्यादरेण ॥ ५ ॥ गतादीनां च ॥७॥ श्चादेरिन् ि॥८॥ पदान्तस्यान्य तरस्याम् ॥ ९ ॥ उत्तरपदस्य ॥१०॥ अवयवादृतोः ॥११ ।। तेऽभवन्नस्य स्वागतिकाः शौवापदत्रासवर्जिताः पूर्ववार्षिकधने येषां कुम्भ्यं न(न)धान्यं द्विजन्मनाम् ॥ ६ ॥ सुसवोधोजनपदस्य । १२ ॥ भूपतिः संपाञ्चालकान्वितः सर्वमागधिकलोकतोषितः । आर्यमागधिकवाजिरक्षितं राक्षसेश्वरमनीनयत्पुरः ॥ ७ ॥ दिशोऽमद्राणाम् ॥ १३ ॥ प्राचां ग्रामनगराणाम्॥१४॥ नृपतिः पूर्वेषुकामशमद्विपदानाम्बुभिः क्षितौ । पूवेकान्यकुब्जाधीयखुरपादपांसूनशीशमत ॥ ८ ॥ संख्यायाः संवत्सरसंख्यस्य च ॥ १५ ॥ वर्षस्याभ विष्यति ॥ १६ ॥ केचिन्निसांवत्सरिकैस्तुरङ्गयोंधाश्चतुनवतिकासिहस्ताः । अन्ये चतुर्वार्षिककैः सद्धैर्विचेरुरध्वन्यभितः क्षितीशम् ॥ ९ ॥ ज्ञाशाणयोः ॥ १७ ॥ जे प्रोष्ठपदा नाम् ॥ १८ स्फुरत्रिसौवर्णिककर्णिकात्विषस्ते प्रोष्ठपादा इव विद्युदौज्ज्वलाः । कृत्वा कदम्बापिहितां वसूधरां नीराम्बुवाहा विवभुर्महीभुजः ॥१०॥ हृद्भगसिन्ध्बन्ते पूर्वपदस्य च ॥ १९ ॥ अनुशतिका दीनां च ॥ २० ॥ देवताद्वन्द्वे च ॥ २१ ॥ नेन्द्रस्य परस्य ॥ २२ ॥ दीघाँच वरुणस्य ॥ २३ ॥ प्राचां नगरान्ते ॥२४॥ जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ॥ २५ ॥ अर्धा १. ‘मन्द्रव्यालापी' स्यात्, २. ‘सुपाञ्चाल' स्यात्, ३. ‘अर्धमा' स्यात्, ४. ‘पूर्वेषुकाम' स्यात्, १८ काव्यमाला त्परिमाणस्य पूर्वस्य तु वा ॥ २६ ॥ नातः परस्य ॥ २७ ॥ प्रवाहणस्य ढे ॥ २८ ॥ तत्प्रत्ययस्य च ॥ २९ ॥ निबध्य दौहार्दयुतं विपक्षं सौहार्दभाजानुगतो जनेन । सौभाग्यरम्यप्रमदानुयातः ससारसैन्योऽवनिपः ससार ॥ ११ ॥ नः आनैपुणेन दुतमागतानामनैपुणेनादधतां महाजिम्। आशौचभाजां युधि सायुधानामशौचमीशेऽजनि राक्षसानाम् ॥ १२ ॥ आकौशलभाग्भिरन्वितानां युक्तानां खयमप्यकौशलेन । आनैश्वर्यं व्यतायि राज्ञां किमनैश्वर्यमकुर्वतां हि तेषाम् ॥ १३ ॥ थापुरयोः पर्यायेण ॥ ३१ ॥ हनस्तोऽचि णलोः ॥ ३२ ॥ आयथातथ्यप्रलापिनं तं घातिताभीष्टबान्धवम् रिपुमर्यथातथ्यकार्यकृतं कृत्वा कृतार्थोऽभवनृपः ॥ १४ ॥ अातो युक्चिण्कृतो: मैदायाकिने द्विषते भयानामाप्यायकेनामरपितृकाणाम् संप्राप्यमानेन नृपेण गेहमग्लायि दीनेन दशाननेन ॥ १५ ॥ नोदात्तोपदेशस्य मान्तस्यानाचमेः ॥ ३४ ॥ जनिव ध्योश्च ॥ ३५ सदुर्दमानां दमको धरेशः प्रवृद्धदर्प वधकं जनानाम् । निनाय शर्क जनको गुणानां दशाननं संभृतवीररक्षम् ॥ १६ ॥ पुग्णौ ॥ ३६ समर्पितो रक्षिजनस्य राज्ञा दशाननो हेपितमानसोऽभूत् । संधापितस्रासमदृष्टपूर्व भि“पितं बन्धुजनस्य दीनम् ॥ १७ ॥ शाच्छासाह्वाव्यावेपां युक् ॥ ३७ ॥ १. याथा' स्यात्, २. ‘प्रदायकेन' स्यातू. [७ अ० ३ पा०२३ स०] रावणार्जुनीयम् १८१ निशामितायामिकरालधान्नां () सैहास्य“छायितकुञ्जराणाम् । गणे रिपूणामवसायको यः सोऽप्यापदं प्राप निशाचरेशः ॥ १८ ॥ आह्यायितानेकसशखयोधं तत्पायितस्रापितवाजिनागम् । महाभूदादेशनिबद्धयलं ययौ दशास्यं परिवार्य सैन्यम् ॥ १९ ॥ वो विधूनने जुक ॥ ॥ लीलोर्नुग्लुकावन्यतरस्यां ३८ स्नेहविपातने ॥ ३९ ॥ भियो हेतुभये घुक ॥४०॥ स्फायो बः ॥ ४१ ॥ शादेरगतौ तः ॥ ४२ ॥ रुहः पोऽन्यतर स्याम् ॥ ४३ ॥ वाहवेगमारुतेन सैन्यमुदवाँरयत्काननं ब्रजत् । तत्प्रतापावहित“यशोनवनीतमाशुव्यली“यत् ॥ २ तं राक्षसेशं ध्वजिनी नयन्ती लीलाविभूषां परिशातयन्ती । चिराय चेतोनवनीतमाशु विलापयामास तदाङ्गनानाम् ॥ ॥ २१ “कायितामप्यमरव्रजेन क्षपाचरान्दूरविसारिणोऽपि । विस्फारितानेकमृदङ्गभीमा पताकिनी भीषयते स्म यान्ती ॥२२॥ रजो दुरारोहमलं यदधैरारोपितं खं शमितं तदाशु । मदाम्बुभिर्वत्र्मनि हास्तिकेन महात्मनां लोकहिताय चेष्टा ॥ २३ ॥ प्रत्ययस्थात्कात्पूवेस्यात्त इदाप्यसुपः ॥ ४४ ॥ न या सयोः ॥ ४५ ॥ उदीचामातः स्थाने यकपूर्वायाः ॥ ४६ ॥ भरुखैषाजाज्ञाद्धाखा नञ्पूर्वाणामपि ॥ ४७ ॥ आभाषितपुं स्काच ॥ ४८ ॥ आदाचार्याणाम् ॥ ४९ ॥ उच्छूायमानीयत येन यैता जनेन धूली वसुधावलस्य () । तस्यैव दृष्टरपकारिकासीत्रीत्वोन्नतिं नैव हिताय नीचाः ॥ २४ ॥ यका विजिग्ये सुरलोकसेना सका जितागादथ भूपतिं तम् । अनायका() राक्षसलोकसेना तदा प्रभूतायकये()श्वरस्य ॥ २१ ॥ ठस्येकः ॥ ५० ॥ इसुसुक्तान्तात्कः ॥ ५१ ॥ चजोः कु .१. ‘निशायिता धार्मिकराज' स्यात्, २. ‘महास्यवच्छायित' स्यात्, ३. ‘वा- य' स्यात्, ४,'लीनय' स्यातू, ५. विस्फाविता' स्यातू, ६. ‘यात्रा' स्यात्, १८२ काव्यमाला । घेिण्यतोः ॥ ५२ ॥ न्यडूकादीनां च ॥ ५३ ॥ हो हन्ते ञ्णिन्नेषु ॥ ५४ धानुष्कयोधैर्तृतैयुद्धरागैः स खाङ्गिकैः सा ध्वजिनी समेता । अघातयन्ती पथि वन्यसत्त्वान्वाक्येन राज्ञो विभृता स्म यातिी॥२६॥ अभ्यासाच ॥ ५५ ॥ हेरचङि ॥ ५६ ॥ सन्लिटोजें ॥ ५७ ॥ विभाषा चेः ॥ ५८ ॥ विनापि भर्तुः जिगीषया यो जघान मत्वारिगणं जिघांसुम् । दावेन वायुं विजिगीषमाणा जिगाय सेनाध्वपरिश्रमं सा ॥ २७ ॥ चिकीर्षमाणारिमनोविषादं चिचाय याचैरवनिं समन्तात् । कूलविकायाशु दिशः समग्रा जवेन याजनता कृतोऽस्याः॥२८ न कादेः ॥ ५९ ॥ अजिब्रज्यो श्रु ॥ ६० ॥ १जन्यब्जौ पाण्युपतापयोः ॥ ६१ ॥ वशेर्गतौ । ॥ ६३ ॥ ओक उचः के ॥ ६४ ॥ ण्य आवश्यके ॥ ६५ ॥ यजयाचरुचप्रवच चैश्च ॥ ६६ ॥ वचोऽशब्दसंज्ञायाम् ॥ ६७ ॥ प्रयोज्यनि योज्यौ शक्यार्थे ॥ ६८ ॥ भोज्यं भक्ष्ये ॥ ६९ ॥ भुजैर्भुजङ्गाङ्गसमानसारै रणे समाजं द्विषतां निरस्य । सा पालिता भूपतिना विरेजे रोच्यां वहन्तीं जनतां दधाना ॥२९॥ कृत्वा दशास्यं विजितं भयोज्यं नियोज्यराजन्यजनं क्षितीशः । वाच्यानि शृण्वन्मधुराणि चादन्भोज्यानि भृत्योपहितान्यासीत् ॥ ओत: इयनि ॥ ७१ ॥ क्सस्याचि ॥ ७२ ॥ लुग्वा दु हदिहलिहगुहामात्मनेपदे दन्त्ये ॥ ७३ ॥ शमामष्टानां दीर्घः इयनि ॥ ७४ ॥ काष्ठान्यवाद्यजनता वसन्ती गाश्चाधुक्षन्नपरे मनुष्याः । अदुग्ध चारक्षत चोदितन्योः प्रादुक्षतान्यो बलवान्प्रविश्ः य ॥ ३१ ॥ १. ‘धृत' शोधितपाठः २. प्रजिधीषया' स्यातू. ३ ४. ‘चोदितोऽन्यः' स्यात्,

[७ अ० ३ पा०२३ स०] रावणार्जुनीयम् ।

१८३ अलीढ कश्चित्खयमेव दुग्धानालिक्षतान्यो नृपकारणाय दुग्धगूढ“भयेन कश्चिन्यघुक्षतान्योऽप्यतिसंभ्रमेण ३२ ॥ ताम्यन्ति केचित्क्षुधिता स्म तत्र भ्राम्यन्ति चान्ये स्म निवासहेतोः । माद्यन्ति चान्ये स्म सुरां पिबन्तो ग्रामे प्रविश्येति जना नृपस्य ॥ ३३ ॥ विश्रान्तये शीधुमलीढ कश्चित्सुरां मुदालिक्षत सैनिकोऽन्यः । कश्चिनिगूढात्ममदं तदानीमन्तस्तदाधुक्षत कोपमन्यः ॥ ३४ ष्टिबुक्कुमुचमां शिति ॥ ७५ ॥ क्रम परस्मैपदेषु ॥७६॥ इषुगामियमां छः ॥ ७७ ॥ पाघ्राध्मास्थाम्रादाण्दृश्य र्तिसर्तिशद्सदां पिबाजिघ्रधमतिष्ठमनयच्छपश्यर्छधौ इीयसीदाः ॥ ७८ ॥ ज्ञाजनोज ॥ ७९ ॥ प्वादीनां खः । ८० ॥ मिदेर्गुणः ॥ ८२ ॥ जुसि च ॥ ८३ ॥ निष्ठीवति स्मातिमदेन कश्चिदै“ ‘न्यः सुचिराय पीत्वा । अङ्गहामदन्यः सुरयातिदीनः पुरा पिबन्तीति जनाः समेताः ॥ ३६ ॥ धमत्सु शङ्गान्पुरुषेषु सेना मातिष्ठतोत्थाय ततः प्रभाते । अक्रामदधीयमनल्पवेगं पुरःसरं गच्छति भूमिपाले ॥ ३६ ॥ तदेच्छते दर्शनमागताय प्रायच्छदीशो दृशमादरेण । संदृश्यमानः क्षितिपेन चान्यः पुमान्नियच्छन्निभमाननाम ॥ ३७ ॥ जिघ्रन्मदामोदमिभोऽपरस्य ********धावन्नभिजातकोपः । कथंचिदूध्र्वाङ्कशभिन्नकुम्भः संसूचतारुध्यत दुर्गतेन ॥ ३८ अपश्यदारात्प्रणता नरेन्द्रं तमापतन्ती सुरराजमेव । जानाति चान्यः स्म मनोज्ञरूपं संजायमानप्रमदोऽथ कामम् ॥३९॥ स्तृणानमालोक्य बलेन पृथ्वीं तदा जना नाविभयुः परेभ्यः । विद्वान्भजेदूजितशत्रुयुक्तो न मन्दभाग्यस्य जनस्य भर्ता ॥ ४० ॥ १. ‘दुधान्यलि' स्यात्, २. ‘अदिग्ध' स्याद्. ३. ‘श्यधिक्षता' स्यात्, ४. शमा दित्वेऽपि श्यन्परत्वाभावान्नेदं दीर्थोदाहरणम्. ५. ‘न्यगूढा' स्यात्, ६. ‘दाचामद् न्यः' स्यात्, ७. ‘धूगैतेन' शोधितपाठः ८. ‘मेद्यन्भवे' स्यातू, १८४ काव्यमाला । सार्वधातुकार्धधातुकयोः ॥ ८४ ॥ जाम्रो ङित्सु ॥ ८५ ॥ पुगन्तलघूपधस्य च ॥ ॥ ८६ वोद्धापि नीतेरनयप्रवर्ती विचेष्टितहेपितवन्धुवर्गः । दशाननं जागरिकैः परीतः पुरो बलस्यात्ममुखेन निन्ये ॥ ४१ ॥ नाभ्यस्तस्याचि पिति सार्वधातुके ॥ ८७ ॥ सुवो स्तिङि ॥ ८८ ॥ उतो वृद्धिर्लकेि हालेि ॥ ८९ ॥ ऊणते र्विभाषा ॥ ९० ॥ गुणोऽपृत्ते ॥ ९१ ॥ तृणह इम् ॥९२ ॥ व्रव ईट् ॥ ९३ ॥ आस्तिसिचोऽपृत्ते ॥९६॥ रुदश्च पञ्चभ्यः ॥९८॥ अङ्गाग्र्यगालवयोः ॥९॥ अदः सर्वेषाम् ॥१००॥ नेनिजाम्यहममुं जलैर्जनं मा स्म भूत्क्षणमिहासितुं मतिः । अब्रवीद्वनमितीव पार्थिवं पुष्पसङ्गिकलषट्पदारवैः ॥ ४२ ॥ सत्त्वं तृणेढि स्म बने न कश्चिन्न वाब्रवीदप्रियमध्वनीनम् । आसीजनः प्रीतियुतस्तदानीं कार्षीन्न मा पुष्पफलोपचायम् ॥ ४३ ॥ समाश्वसीत्तत्र जनः श्रमार्तस्तथास्वपीत्कश्धिदजागरीच विमुच्यमानं पुनरेव तेन खगैरेंचोदीदिव ॥ जातदुःखम् ॥ ४४ उचैररोदन्नलिनी शुचेव त्रासाद्रते हंसगणे निनादैः । अज्ञातदुःखास्वपदेव तस्मिन्कुमुद्वती जागरिता रजन्याम् ॥ ४१ ॥ वने फलानि न्यपतन्दुमेभ्यः सुखं समादाय एवं सुखोपार्जनबर्तनोऽपि शाय सेवां कुरुते हि लोकः ॥ ४६ ॥ अतो दीर्घ यञ् ि॥ १०१॥ सुपि च ॥ १०२ । बहुव चने झल्येत् ॥ १०३ ॥ ओोसि च ॥ १०४ ॥ आङि चापः ॥ १०५ ॥ संबुद्धौ च ॥ १०६ ॥ अम्बाथैनद्योखः ॥ ॥१०७ हूखस्य गुणः ॥ १०८ ॥ जसि च ॥ १०९ ॥ ऋतो डिस नामस्थानयोः ॥ ११ ॥११२॥ याडापः ॥११३॥ सर्वनाम्रः स्याड़स्वश्च ॥ ॥ । ११४ १. ‘जागरकैः’, ‘जागरितैः’ वा स्यात्, २. ‘ररोदीत्' स्यात्, [७ अ० ३ पा०२३ स०] रावणार्जुनीयम् १८९ विभाषा द्वितीयात्तृतीयाभ्याम् ॥ ११५ ॥ डेराम्रपद्या फ्रीभ्यः ॥ ११६ ॥ इदुद्भयाम् ॥ ११७ ॥ औत् ॥ ११८ अच घेः ॥ ११९ ॥ आडो नास्त्रियाम् ॥ १२० ॥ च्युतें कटाभ्यां मदवारि भृङ्गाः पीत्वापि हृयं नृपकुञ्जराणाम् । वृक्षेषु लीनाः कटयोर्न शस्ताः सुदुस्त्यजा केन निवासभूमिः ॥ ४७ ॥ हाहाम्व हा मातरिति बुवाणाः श्रान्ता ययुः केचिदपेतवाहाः । आहेति नारीमपरोऽतिदूरात्किमेष भद्रे वद भामिनि त्वम् ॥ ४८ ॥ दैधतः सुमनोरजश्चयं धवितारः पटवृक्षमारुहन् । आहरत्पवनो जनाश्रमं() जनता भर्तरि च स्थितं क्रमम् ॥ ४९॥ पथि चूतरोः समीपतः कैरिणोपेतेंवते सगन्धये । कुपितं प्रति रागशङ्कया निजया भारमतीत्य वायवे ॥ १० ॥ कटयोरलिमालयेभदानं प्रपिबेत्या न कृता स्पृहा वनाय । स्पृहयेन च माधवीलतायै न हि कृष्णात्मनि() संस्थितिः कृतस्य ॥११॥ चिरं सक्तः पीत्वा द्विरदमदलेखां मधुकरो द्वितीयायै चित्तं पुनरदित पातुं दृढमतिः । तृतीयस्यै पश्चादपरमिभमासाद्य मुदितो न तृप्ति जानन्ति ध्रुवमतिमदाक्षिप्तमतयः ॥ १२ ॥ तैतस्तरौ गुञ्जति षट्दौधे शङ्कां मतौ कुर्वति वलवीषु । उद्भीयमानेव महीपतेः सा सेना व्यतीयाय बनान्तभूमिम् ॥ १३ ॥ माहिष्मतीमथ पुरीं पुरुहूतभूति प्रभूतपवनामचलत्पत्ताकम् । क्षेपीकृता मधुपुरी क्षितिपालोकः इत्यर्जुनरावणीये महाकाव्ये देविकासप्तमाध्यायतृतीय)पादे त्रयोविंशः सर्गः ॥ १. ‘दयितः' ख. २. ‘ऋर्म’ ‘श्रमं’, वा स्यात्. ३. ‘आडो नास्त्रियाम्' इत्यस्योदा रणत्वेन विचारणीयम्. ४. ‘पीतवते सुगन्धये' शोधितपाठः. ५. ‘पिबन्या' स्यात्, , एष लोकः ख-पुस्तके नोपलभ्यते. ७. ‘मरपुरी' शोधितपाठः. २४ १८६ काव्यमाला । (सप्तमाध्यायचतुर्थपादे) चतुर्विशः सर्गः । णौ चङयुपधाया हखः ॥ १ ॥ नाग्लोपिशास्वृदिताम् | ॥ २ ॥ भ्राजभासभाषदापजावमालपाडामन्यतरस्याम् ॥ ३ ॥ लूोपः पिवतेरीचाभ्यासस्य ॥४॥ तिष्ठतेरितं ॥५॥ || जिघ्रतेर्वा ॥ ६ ॥ उत्रेत् ॥ ७ ॥ ततः प्रावीविशद्भपः पुरीं सेनां नराधिपः । विलोक्यात्यरराज“पटुवाक्यः****जनः ॥ १ ॥ प्रसह्यान्वशासद्यः शात्रवं समरागतम् । आडुढौक स तां सेनां प्रतोलीं लोककेतनाम् ॥ २ ॥ क्षितीशं श्रीरबभ्राजन्नारायणमिवाश्रिता । अविभ्रजदसौ तां च तत्समानपराक्रमः ॥ ३ ॥ स नेत्राब्जानि लोकस्य सवितेवोदमीमिलत् । न्यमीमिलदरातीनां कुमुदानीव तेजैसाम् ॥ ४ ॥ अदिदीपद्यथा वह्निः काननं पवनेरित अदीदिपत्तथा चेतः पश्यतां द्विषतामसौ ॥ १ ॥ अबभासन्मुखाब्जानि स मुदामरयोषिताम् । पश्यन्तीनां विशालानि तानि नेत्राण्यवीभसत् ॥ ६ ॥ अबभाषट्टणान्भूपः स पश्यन्तं जनं निजम् । अबीभषच लोकोऽपि भूपं क्षेमाधिका गिरः ॥ ७ ॥ अजीजिवजनं राजा न परं पालने रतः । अजिजीवन्मनोज्ञेन दर्शनेनाप्युपागतम् ॥ ८ ॥ )अपीप्यत तदीयेभा भृङ्गान्दानं कटच्युतम् । अतिष्ठिपंश्च तत्रैव सुचिरं पानलोलुपान् ॥ ९ ॥ गजताजिघ्रिपत्तस्य मदवारि शिलीमुखान् । पुरा पुरुदुमाली या निजपुष्पाण्यजिघ्रपत् ॥ १ तां' स्यात्. २. ‘तेजसा' स्यात्, ३ [७ अ० ४ पा०२४ स०] १८७ अचकर्त तरुं कश्चित्तदैालानाय दन्तिन • अचीकृत तथान्योऽपि शाखां मार्गशिरोधिनीम् ॥ ११ ॥ दयतेर्दिगि लिटि ॥ ९ ॥ ऋतश्च संयोगादेर्गुणः ॥१०॥ ऋच्छत्यूताम् ॥ ११ ॥ शूदृप्रां हखो वा ॥ १२ ॥ अवदिग्ये तथा राज्ञस्तूर्यनादो नभस्तलम् । • प्रावृट्कालपयोदानां शिखिनः सस्मरुर्यथा ॥ १२ ॥ आरुरग्रे नरास्तस्य केचित्प्रध्वनितानका शङ्खा निजगरुः खानानन्यैरापूरिता मुहुः ॥ १३ ॥ द्विषो विशशरुः पूरानपरं वीक्ष्य यं रणे । विसघुर्यस्य नामापि स प्राप विजयी पुरम् ॥ १४ ॥ चेतांसि यं विचिन्त्यापि युद्धे विददरुद्विषाम् । विददुर्यदि तं दृष्ट्रा संमुखीनं न विस्मयः ॥ १५ ॥ भिया निपपरुश्चित्तं तद्वाणा येन विद्विषाम् । निपपुः ककुभस्तेन यशसा तस्य बाहवः ॥ १६ ॥ केऽणः ॥ १३ ॥ न कापि ॥ १४ ॥ आपोऽन्यतरस्याम् ॥ १५ ॥ ऋदृशोऽङि गुणः ॥ १६ ॥ वर्षकाः कौतुकं काश्चिदाजग्मुश्च कुमारिकाः । विशत्पताकिनीकं तं पृथ्वीनाथं दिदृक्षवः ॥ १७ ॥ गलन्मेखलिका काचित्वरया योषिदायती आबद्धमस्खला चान्या प्राप्य भूपमपश्यताम् ॥ १८ ॥ अस्यतेस्थुक ॥ १७ ॥ श्चयतेरः ॥ १८ ॥ पतः पुम् ॥१९॥ वच उम् ॥ २० ॥ आस्थज़पे दृशैौ काचिदङ्गना दर्शनोत्सुका । रूपेण कुर्वती राज्ञः प्रतिद्रष्टव्यकौतुकम् ॥ १९ ॥ अचकर्ततरुं' स्यात्. २. ‘दानालाय' ख विशशरुरान्न परं' ख. ५ ‘विशश्रुर्यदि' स्यात्, ६. ‘आवद्धमेखला ान्या' स्यात्, १८८ काव्यमाला संरुद्धायाः स्वयं गात्रा यान्त्याः कस्याश्धिदीक्षितुम् । अश्वन्नेत्रद्वयं नार्या रोदनात्रुविपाटलम् (2) अपप्तदसु सानन्दं वीक्ष्य कस्याश्चिदीश्वरम् । इत्यवोचत्सखी चान्या मन्मथोऽयं न पार्थिवः ॥ २१ ॥ शीड: सार्वधातुके गुणः ॥२१॥ अयडू यि कृिति ॥२२॥ शेरते यत्प्रभावेन विश्वस्ता भुवि मानवाः । न शय्यतेऽरिनारीभिः सोऽयमीशो न्ययोदितम् ॥ २२ ॥ उपसर्गाद्रख ऊहतेः ॥ २३ ॥ एतेर्लिङि ॥ २४ ॥ अभ्युह्यते भुजैर्यस्य शक्तिः शत्रुविघातिनी । समियात्तमरिः कोऽमुं त्यन्ययावदि ॥ २३ ॥ अकृत्सार्वधातुकयोर्दीर्घः ॥ २५ ॥ च्वौ च ॥ २६ ॥ रीडू ऋत ॥ २७ ॥ रिडू शयग्लिडूक्षु ॥ २८ ॥ गुणोऽर्ति संयोगाद्योः ॥ २९ ॥ यङि च ॥ ३० ॥ ई घ्राध्माः ॥ ३१ ॥ अस्य च्वौ ॥ ३२ ॥ क्यचि च ॥ ३३ ॥ अशनायोदन्यध नाया बुभुक्षापिपासागधेषु ॥ ३४ ॥ अश्वीषन्ति भटा यस्य निहत्यापरसैनिकान् । चीयमानो यशःपुखैर्यः शुकीकुरुते दिशः ॥ २ भ्रात्रीयति नतं शत्रु मात्रीयति परखियम् । यः सदा सोऽयमुर्वीशः काचिदूचे सखीमिति ॥ २१ ॥ यो बन्धूनिव संप्राप्तान्नित्यमाद्रियतेऽर्थिनः । व्यामियन्ते रणे येन शत्रवो भुजशालिना ॥ २६ ॥ क्रियान्नः सर्वदा श्रेय इति यः स्मथैतेऽरिभिः । स्मर्यते विधुरे यश्च सोऽयमन्या() जगाविति ॥ २७ ॥ १. ‘अवादि' इत्युक्तौ छन्दोभापत्या ‘न्ययोद्यत’ भवेत्. २. च्वौ ‘शुङ्गीकुरुते इत्युदाहृतत्वात्क्यचि ‘अश्वीयन्ति’ इति स्यातू. [७ अ० ४ पा० २४ स० १८९ अरायैते दिशो यस्य कीर्तिरिन्दुकला परा • सास्मर्यते रिपुर्यं च वेपमानो रणच्युतः ॥ २८ ॥ जेघ्रीयन्तेऽलयो यस्य दानाम्बु कटसङ्गिनः । देध्मीयमानशाङ्गेयं गजता तस्य गच्छति ॥ २९ ॥ दत्तान्युदन्पतेऽम्भांसि सोऽयं दातार्थिनं प्राप्य न धनं यो धनायति ॥ ३० ॥ द्यतिस्यातिमास्थामिति केिति ॥४०॥ शाच्छोरन्यतर स्याम् ॥ ४१ ॥ दधातेर्हिः ॥४२॥ जहातेश्च क्त्वि ॥ ४३ ॥ येनामिता दिताः संख्ये द्विषोऽवसितपौरुषाः । हित्वा मानं स्थिताः प्राप्य हितं मुनिवदाश्रमे ॥ ३१ ॥ शितं शातासिना छित्वा येनाखं द्विषता युधि । अवच्छातानि गात्राणि यो यं योद्धा नराधिपः ॥ ३२ ॥ दो द्डोः ॥ ४६ ॥ अच उपसर्गाचतः ॥ ४७ ॥ अपो भि ॥ ४८ ॥ स स्यार्धधातुके ॥ ४९ ॥ तासस्योलॉपः ॥ ५० ॥ रि च ॥ ५१ ॥ ह एति ॥ ५२ ॥ वारणैर्वारिदा यस्य कालेऽद्भिः शारदागताः । शालयः सुकुशशया अस्य वत्स्यन्ति संप्राप्य प्रियामद्य सुखं जनाः । ()श्चो त्रै“मि न् ॥ ३४ मन्ये मत्तप्रियाश्लेषाः श्वस्ते संमुदिता नृपम् । मेक्षितारः पुनर्वीराः प्रेक्षिताहे च तानहम् ॥ ३१ ॥ सनि मीमाधुरभलभशाकपतपदामच इस ॥ ५४ ॥ आप्ज्ञप्यूधामीत् ॥ ५५ ॥ दम्भ इच ॥ ५६ ॥ मुचोऽकर्म कस्य गुणो वा ॥ ५७ ॥ अत्र लोपोऽभ्यासस्य ॥ ५८ ॥ १. ‘द्रष्टासि पुनस्तांस्त्व' स्यात्, २०१ ३६ काव्यमाला को मित्सते गुणानस्य यो दित्सति सदार्थिने । न्यायेन लिप्सते भागं धिप्सत्यज इव श्रियम् ॥ ३६ ॥ नालिप्सते कलेराजौ प्रपित्सुरपि शात्रवम् । गुणैः पित्सन्सतां वीथीं विजेतुं कं नु शिक्षति ॥ ३७ ॥ कीर्तिरुत्पित्समानस्य न वाप्सात कथ जगत् । विवीप्सति न यः कैश्चित्खबलानमिताहितः ॥ ३८ ॥ • नास्य श्रुत्वा कथं वृत्तं जनयेत्सैति विस्मयः । न यो मित्रमुखं शत्रु धिप्सन्तमपि धीप्सति ॥ ३९ ॥ बद्धो रागादिदोषेण सम्य“त्यत्र भूपतौ स्वयमेव जनो मन्ये मोक्ष्यते न तु रावणः ॥ ४० ॥ हखः ॥ ५९ ॥ हलादिः शेषः ॥ ६० ॥ शापूर्वाः खयः ॥ ६१ ॥ कुहोश्रुः ॥ ६२ ॥ न कवतेर्यङिः ॥ ६३ ॥ उरत् ॥ ६६ ॥ द्युतिखाप्योः संप्रसारणम् ॥ ॥ ६७ डुढौकिषुरसौ राजा तिष्ठासति न किं पुनः । जिगीषुरप्यसौ चित्तं चिकीर्षति जनप्रियम् ॥ ४१ ॥ कोकूयित खरोष्ट्रोऽयं सुष्वापयिषतामपि । सेना निरस्यते निद्रां विविद्युतिषदश्विका ॥ ४२ ॥ यावदेवंविधा वाचः श्रृण्वतः पुरयोषिताम् । ववृधे प्रीतिरीशस्य तावदालापमाप सः ॥ ४३ ॥ व्यथो लिटि ॥ ६८ ॥ दीर्घ इणः किति ॥ ६९ ॥ अत आदेः ॥ ७० ॥ तस्माछुड़ द्विहल ॥ ॥ अश्रोतेश्च ७१ ॥ ७२ ॥ भवतेर ॥ ७३ ॥ विशतः कार्तवीर्यस्य विलोक्य पुरसंपदम् । विव्यथे रावणोऽत्यर्थमीयुश्चिन्ताः प्रसह्य तम् ॥ ४४ ॥ १. विशीप्सति' स्यात्. २. ‘कांवि' स्यात्, ३. ‘मोक्षते' स्यात्. [७ अ० ४ पा० २४ स०] रावणार्जुनीयम् । आदन्नान्नानि दत्तानि नापिबत्तृषितोऽप्यपः । • आनशे तं विषादश्च बभूव विमनाश्चिरम् ॥ ४६ ॥ निजां त्रयाणां गुणः श्लौ ॥ ७५ ॥ भृञ्जामित् ॥ ७६ ॥ नेनेक्ति स्म स नात्मानं पुरा वेक्ति तं व्यथा ।

  • वेष्टि स्म न कार्याणि मानसं नाकुलीकृत ॥ ४६ ॥

विभर्ति स्म परं शोकं नामिमीताप्ययं सतः । व्यजिहीताहितं मूलादाधिना परितापितः ॥ ४७ ॥ इयर्ति परमं मोहं पित्र्यपरसंपदम् । गृहीतोऽप्यपचारेण भूभृदाभबदाकुल ॥ ४८ ॥ सन्यतः ॥ ७९ ॥ ओोः पुयणज्यपरे ॥ ८० ॥ स्रवति इशृणोतिद्रवतिप्रवतिष्वतेिच्यवतीनां वा ॥ ८१ ॥ प्रविष्ट भवनं भूपे जननापि प्रियाजनम् । दिदृक्षुणा गृहे प्रापे विभावयिषता मुदम् ॥ ४९ ॥ पिावषिषुरात्मानं प्रविश्य भवनं भटः । ववन्दे पितरौ पूर्व ततो न कुलदेवताः ॥ १० ॥ लिलावयिषतान्येन कान्ताया विरहव्यथाम् । स्तनोपपीडमासाद्य सखजे दयिता वपुः ॥ ११ ॥ सिस्रावयिपुरन्योऽपि संमदारुं प्रियादृशौ । प्रविवेश गृहं दूरात्प्रेष्यैः संभ्रमदर्शिभि आनन्दाश्रुच्छलेनान्यः कान्तायाः सहसागत । मानवत्या भटो धैर्य सुस्रावयिषति स्म सः ॥ १३ ॥ प्रेष्यया प्राप्तमात्मानं शिश्रावयिषति प्रिये । उत्तस्थौ कामिनी चान्या शुश्रावयिषया विना ॥ १४ ॥ दुद्रावयिषता दूरं दुर्जनस्य मनोरथान् विपक्षसंनिधौ प्राप्य केनचित्सस्वजे प्रिया ॥ ५५ ॥ २०१ दिद्रावयिषुरात्मस्थामुत्कटः कश्चिदागतः । नालिलिङ्ग कथंचित्स्वां गुरोरेव पुरः प्रियाम् ॥ १६ ॥ गुणो यङ्लकोः ॥ ८२ ॥ दीघऽकेितः ॥ ८३ ॥ नीग्व चुस्रसुध्वंसुभ्रसुकसपतपद्स्कन्दाम् ॥८४॥ नुगतोऽर्नुना सिकान्तस्य ॥ ८५ ॥ जपजभद्हदशाभञ्जपशां च ॥८६॥ चरफलोश्च ॥ ८७ ।। उत्परस्यातः ॥ ८८ ॥ तेि च ॥८९॥ नेनीयन्ते स्म वेश्मानि सुहृदः केचिदादरात् । अपापच्य“ नि नार्याः प्राघूर्णकारणम् ॥ १७ ॥ सहसैव गृहद्वारं प्रियस्य समुपेयुषः । संमुखीना मुदा काचिदवनीव“तावला ॥ १८ ॥ अदनीध्वस्यतायाति कस्याश्चिद्दयिते व्यथा । असनीस्रस्यतान्यस्या रभसेन स्तनांशुकम् ॥ ६९ ।। लज्जया वधूः प्रियं दृष्टा काचिद्वनीभ्रश्यमानया । अप्युपागम्य जनसमक्षं गाढं समाश्लिक्षदुन्मनाः ॥ ६० ॥ प्रियमवेक्ष्य गृहागतं वधूरचनीकस्यत वासमन्दिरम् । प्रहितो गुरुभिर्वरोऽप्यसावपनीपत्यत तत्र सादरम् ॥ ६१ ॥ तं तत्र पूर्णेन्दुमयूखकान्तां लोकः समासाद्य विभावरी ताम् । रंरम्यते स्म प्रमदासमेतो दैदह्यमानप्रतिपक्षचेताः ॥ ६२ ॥ दंदश्यमानाधरपल्लवास्ताः प्रियाः पिवद्भिर्दयिता मधूनि पंपद्यमानाः प्रतिदेष्टुमेनां चक्रुः क्रिया नर्तितलोचनाञ्जाः ॥ ६३ ॥ पंफुल्यमानाभरणैः प्रियैस्ताश्चंचूर्यमाणाः कृतमानबन्धाः । बंभज्यमाना वनिता विलासैर्जजप्यमानैर्गदिताः प्रसादम् ॥ १४ ॥ सन्वलघुनि चडूपरेऽनग्लोपे ॥ ९३ । अत्स्मृदुत्वरप्रथ घ्रदस्तृस्पशाम् ॥ वेष्टिचेष्टयोः ॥ ९६ ॥ ९५ ॥ विभाषा ई च गण ॥ ॥ ९७ १. ‘भ्रस्यमानया' स्यात्, २. ‘पंपद्यमानाः' स्यात्, [८ अ० २ पा० २५ स०] रावणार्जुनीयम् । १९३ अचीकरत्कामवशानुवर्तिनीश्चिराय नारीर्विततेषुरात्मभूः टषसस्मरत्ता मदिरामदः पुनः प्रियापरांधात्सरसानपि क्षणम् ॥ ६५ ॥ विवर्धितः शीघुमदो वधूनामपप्रथद्विभ्रमचेष्टितानि । अत्युत्सवारम्भरतिर्नराणामतत्त्वरचेतसि जूम्भमाणे ॥ ६६ अमम्रदत्कामिजनो वधूभिः शय्यातलं विभ्रमशालिनीभि अतस्तरंस्ताः पुनराशु पुंसां प्रीत्या मनांसि प्रतिबद्धरागाः ॥ ६७ ॥ मदनः कुसुमेषुताडितानैविवेष्टद्वनिता भुजैर्जनान् । परुषध्वनिताभिरादरादविवष्टः प्रसभं ततोऽधिकम् ॥ १८ ॥ ऑचिचेष्टदवेत्य कामिनी निजतन्वा विविधा रतिक्रियाः । अचिचेष्टदनङ्गदीपनं निजनेत्रद्वितयं च विभ्रमैः ॥ ६९ ॥ सुरोपमामजगणदात्मसंपदं तदा जनः प्रियजनलाभनन्दितः । च तां निशां निशाकरद्युतिविनिकीर्णतामसाम् ॥ ७० ॥ इत्यर्जुनरावणीये'महाकाव्ये शौचड्पादे (सप्तमाध्यायचतुर्थपादे) चतुर्विशः सर्गः ॥ (अष्टमाध्याये द्वितीयपादे) पञ्चविंशः सर्गः । पूर्वत्रासिद्धम् ॥ १ ॥ नलोपः सुप्खरसंज्ञातुग्विधिषु कृति ॥ २ ॥ न मु ने ॥ ३ ॥ नलोपः प्रातिपदिकान्तस्य ॥ ७ ॥ न डिसंबुद्धयोः ॥ ८ ॥ मादुपधायाश्च मतोर्वोऽय वादिभ्यः ॥ ९ ॥ झयः ॥ १० ॥ संज्ञायाम् ॥ ११ ॥ आा उदन्वानुद्धौ च ॥ १३ ॥ राजन्वान्सौरराज्ये ॥ १४ ॥ कृपो रो लः ॥ १८ ॥ उपसर्गस्यायतौ ॥ १९ ॥ म्रो यङि । २० । अचि विभाषा ॥ २१ ॥ परेश्च घाङ्कयोः ॥ २२ ॥ १. ‘राधात्सरसा' स्यात. २ नवचेष्ट' स्यात्. ३. ‘विवेष्टत्प्र' स्यात्, ४. ‘अ चेष्ट' स्यात्, २५ १९४ संयोगान्तस्य लोपः २३ । रात्सस्य २४ ॥ धि च ॥ २५ ॥ झलो झलि ॥ २६ ॥ हखादङ्गात् ॥ २७ ॥ इटाईटेि ॥ २८ । स्कोः संयोगाद्योरन्ते च ॥ २९ ॥ चो: कुः । ३०॥ ३२ ॥ वा दुहमुहष्णुह ष्णिहाम् ॥ ३३ ॥ नहो धः ॥ ३४ ॥ आहस्थः ॥ ३५ ॥ ब्र ३६ ॥ एकाची बशो भष झषन्तस्य स्ध्वोः ॥ ३७ ॥ दधस्तथोश्च ॥३८ ॥ झलां जशोऽन्ते ॥३९॥ झषस्तथोधऽध ॥४० ॥ षढो: क: सि ॥ ४१ ॥ रदाभ्यां निष्ठातो नः पूर्वस्य च दः ॥ ४२ ॥ संयोगादेरातो धातोर्यण्वतः ॥ ४३ ॥ ल्वादिभ्य ॥॥ ४४ ओोदितश्च ॥४५॥ क्षियो दीघत् ॥४६॥ इयोऽस्पर्श ॥४७॥ अञ्चोऽनपादाने ॥ ४८ ॥ दिवोऽविजिगीषायाम् ॥ ४९ ॥ निर्वाणोऽवाते ॥ ५० ॥ शुषः कः ॥ ६१ ॥ पचो वः ॥५२ ॥ क्षायो म: ॥ ५३ ॥ प्रस्त्योऽन्यतरस्याम् ॥ ५४ ॥ अनुपस ५५ भ्योऽन्यतरस्याम् ॥५६॥ न ध्याख्याप्रमृच्छिमदाम् ॥५७॥ वित्तो भोगप्रत्यययोः ॥ ५८ ॥ भित्तं शकलम् ॥ ५९ ॥ ऋणमाधमण्यें ॥ ६० ॥ विन्नो व्रतैत्तिमतिर्नरेन्द्रोस्रातप्रजस्राणवनं समेत्य । ख्यातं जनैः ख्यान “ मपूजयन्मूर्तमिवाशु धर्मम् ॥ १ कृतार्चमच्यै परितोषपूर्त पुरःसैरा वित्तपतिः पुलतिम् । अवीविशद्विष्टरबद्धभूषां सभां सभित्तीकृतवैरिदेहः ॥ २ ॥ आीणचित्ते परिचर्ययास्मिन्सुखोपविष्टो मुनिभिर्नरेन्द्रे । अहीतचेता विहिताभ्यनुज्ञस्तदोपविश्येदमुवाच वाक्यम् ॥ ३ ॥ १. इतः पूर्वं बहवः कोकाश्रुटिताः प्रतीयन्ते, बहूनां सूत्राणामुदाहरणस्या नुपलभ्यमानत्वात्, लोकाङ्कास्तु लेखकलिखितादर्शपुस्तकद्वयानुसारेणैव रक्षिताः २. ‘सरो' स्यात्. [८ अ० २ पा०२६ स०] रावणार्जुनीयम् १९९ केिन्प्रत्ययस्य कुः ॥ ६२ ॥ नशेर्वा ॥ ६३ ॥ मो नो धातोः ॥ ६४ ॥ म्वोश्च ॥ ६५ ॥ ससजुषो रुः ॥ ६६ ॥ अहन् ॥ ६८ ॥ रोऽसुपि ॥ ६९ ॥ वसुस्रसुध्वंखनडुहां दः ॥ ७२ विशुश्रुवे तस्य रवो नभःस्पृक्प्रशान्मनःप्रीतिकरो जनानाम् । योऽहं ददात्येष भवान्स मन्ये विद्वद्भिरासेवितपादपद्मः । केनानडुद्रिः सदृशा जनास्ते राज्ञेति वाक्यं जगदे मुनीन्द्रः ॥ १ ॥ जनेरोघस्यद्भिरुपासितात्मा त्वं दृष्टमात्रोऽपि पुनासि लोकम् । देवः पुनर्मोहपरीतचितैः श्रीमद्भिरत्यन्तमदृष्टमूर्ति ॥ ६ ॥ तिप्यनस्तेः ॥ ७३ ॥ सिपि धातो रुर्वा ॥ ७४ ॥ अचकाद्भवान्किल यथैव भवः परमन्वशाद्भवभयात्स इव । शुश्रुवानहं परमिदं द्वितयं त्वयि दृष्टमद्य सविशेषमहो ॥ ७ ॥ सर्वथान्वशास्त्वं यथाश्रितान्मान्वशाँत्पिता माता वा तथा । दृश्यते हि महितं महात्मनां वैभवं परहिताय केवलम् ॥ ८ ॥ दश्च ॥ ७५ ॥ यथाभिनस्त्वं वचसा जनानामन्तस्तमांसि प्रसभं विचौरैः । तथैव बाह्यान्यभिनस्ततानि ध्यायंस्तदृत्थेन महश्चयेन ।॥ ९ ॥ वरुपधाया दीर्घ इकः ॥ ७६ ॥ अतो धृतायुर्भवितापि धातुः करोति व “ लोकबोधम् । प्राप्ताखिलाशीः सकलाद्यतन्मे विलोकनेनाक्रमणेन चेयम् ॥ १ हलि च ॥ ७७ ॥ उपधाया च ॥ ॥ ७८ आस्तीर्यमेतद्यशसा समग्रं जगन्मया युष्मदुपासनेन । संकीर्तयिष्यन्ति सतो “ मध्ये जनाः संश्रितपक्षपाता ॥ ॥ ११ १. ‘योहर्ददा' स्यात्, २. ‘रघध्वद्भि' स्यात्, ३. सिप्युदाहरणे कर्तृकर्मणी चिन्त्ये. धूर्भवता' स्यात्, १९६ काव्यमाला । न भकुर्छुराम् ॥७९॥ अदसोऽसेर्दादु दो म: ॥ ८०॥ कुयौ न जानामि किमत्र तोषं त्वय्यागते धुर्यंत मुनीनाम् । • अद्यामुमात्मानमश्च लोकान्सत्यं पुनाम्यागमनेन पूतान् ॥ १२ ॥ ईडहुवचने ॥ ८१ ॥ सहस्रसंख्या मम सन्ति विद्वन्नमी भुजाः किं क्रियतामीभिः। अमीषु नाखा विभवेषु काचिदृहाण राजेति मुनिर्जगाद ॥ १३.॥ आनम्रमौलिविहिताञ्जलिपद्ममारा दालोक्य भूपमिति भक्तिविधेयचित्तम् आशंसिताखिलमनोरथसिद्धिमेनं प्रीतिप्रसन्नवदनं मुनिरित्युवाच ॥ १४ ॥ इत्यर्जुनरावणीये महाकाव्ये (अष्टमाध्याये द्वितीयपादे) पञ्चविंशः सर्गः । (अष्टमाध्याये तृतीयपादे) षशिाः सर्गः अत्रानुनासिकः पूर्वस्य तु वा ॥ २ ॥ अनुनासिका त्परोऽनुस्वारः ॥ ४ ॥ समः सुटेि ॥ ५ ॥ पुमः खय्यम्परे ॥ ६ ॥ नश्छव्यप्रशान ॥ ७ ॥ नृन्पे ॥ १० ॥ कानाम्र डिते ॥ १२ संसारवा“त पिता तव त्वं पुंस्युत्र कृत्यानि करो“ ।

                        • थेति त्रिलोकी कोस्कान्न“पासि यतो भयार्तान् ॥ १॥

ढो ढे लोपः ॥ १३ ॥ रो रेि ॥ १४ ॥ खरवसानयोर्वि सर्जनीयः ॥ १५ ॥ रोः सुपि ॥ १६ ॥ भोभगोअघोअणू र्वस्य योऽशि ॥ १७ ॥ व्योर्लघुप्रयव्रतरः शाकटायनस्य ॥ १८ ॥ लोपः शाकल्यस्य ॥१९॥ ओोतो गाग्र्यस्य ॥२०॥ उनि च पदे ॥ २१ ॥ हलि सर्वेषाम् ॥ २२ ॥ मोऽनुखारः । ॥ २३ ॥ नश्वापदान्तस्य झलि ॥ २४ ॥ १. ‘मुनि जगाद' ख-शोधितः पाठः. २. ‘संस्कार' स्यातू. ३ . ‘पंसपुत्र' स्यात्, ४. ‘शरैर्भवांश्छादयति त्रिलोकीम्’ स्यात्. ५. ‘कौस्कान्न नृः पासि' स्यात्.

  • [८ अ० ३ पा०२६ स०] रावणार्जुनीयम् ।

१९७ “ मजन्ति न दीपकानां रात्रौ पतङ्गास्तव मूढचित्ताः ॥ २ ॥ चित्तं हरन्त्याशु गुणास्त्वदीयाः शरा यशांसि द्विषतां यथाजौ । और्कस्यते केन तव भ्रमन्ती कीत्र्या शरथन्द्रनिभेव कीर्तिः ॥ ३ ॥ मो राजि समः कौ ॥ २५ ॥ हे मपरे वा ॥ २६ ॥ न परे.नः ॥ २७ ॥ ङ्कणोः कुकटुक शरि ॥ २८ ॥ ड: सि धुट् ॥ २९ ॥ नश्च ॥३०॥ शि तुक ॥३१॥ उमो हखादचि उमुण निलयम् ॥ ३२ ॥ मय उष्म्रो वो वा ॥ ३३॥ विसर्ज नीयस्य सः ॥ ३४ ॥ शार्परे विसर्जनीयः ॥ ३५ ॥ सम्राद् भवान् सर्वजनैकसेव्यः शुभन्हुतेकश्चरितं त्वदीयम् दोषं हुते च प्रणतिं गतानामपूर्वमेतत्तव राजवृत्तम् ॥ ४ ॥ भवाञ्छुभाचारपरः पृथिव्यां जयन्नभीष्टश्च सुरेश्वरस्य । भवन्महृश्छादयति क्षितीशान्दिशो यशः क्षौममिवन्दुगौरम् ॥ ५ वा शरि ॥ ३६ ॥ कुप्वोः ? क?पौ च ॥ ३७ ॥ एकः सभां पूरयितासि यसमाजनः शिरोभिः प्रणतस्ततस्त्वाम् । यशःपुरैः कः स्तवनेन राजन्सदा गुणान्यश्चिनुषे गुणज्ञ ॥ १ ॥ सोऽपदादौ ॥ ३८ ॥ इणः षः ॥ ३९ ॥ चित्तं नैभःकल्पमिदं महिमा युद्धे यशस्काम्यति तेन वित्तम् । त्वं हंसि ननम्रशिरस्कमेकस्त्वत्तो मेहन्त्याशभृतोऽन्यभूपाः ॥ ७ ॥ त्रिदृग्धनुष्कल्पमिदं धनुस्ते शेषा धनुष्पाशभृतो नरेन्द्राः । मन्ये धनुष्काम्यति को िद्वषते धानुष्कमालोक्य भवन्तमाजौ ॥८॥ नमस्पुरसोर्गलयोः ॥४०॥ इदुपधस्यचाप्रत्ययस्य ॥४१॥ तिरसोऽन्यतरस्याम् ॥ ४२ ॥ यस्त्वां नमस्कृत्य करोति सेवां लक्ष्मीं पुरस्कृत्य स याति गेहम् । द्विषन्पुनर्दष्कृतकर्मकारी बहिष्कृतः आध्यति राजसैौख्यात् ॥ ९ ॥ १. भि' स्यात्. २. ‘पुर' स्यात्. ३. ‘नभस्कल्प' स्यातू. ४. ‘नो' स्यात्. ‘महस्पाश' स्यात्, काव्यमाला । आविष्कृतं तेन पैयखिलोक्यां यो निष्क्रयं ते गतवान्कृतस्य । तिरस्कृताश्धाशु गुणाः परेषां तिरस्कृतश्चात्मनि वाच्यदोषः ॥ १० ॥ द्वित्रिश्चतुरिति कृत्वोऽर्थे ॥ ४३ ॥ इसुसोः सामथ्र्ये ॥ ४४ ॥ निलयं समासेऽनुत्तरपद्स्थ स्य ॥ ४५ ॥ " यो द्विष्करोति त्वयि कंचिदाधिं तस्याहबे त्रिष्करणं विधाय । चतुष्करोषि प्रसभं समन्युः पात्रे कृतं भूरि फलं हि सर्वम् ॥ ११ ॥ द्विष्कुर्वतीश त्वयि मुञ्चतीघून्यखिः करोति प्रविमूढचेताः । विचेष्टितं तस्य भवन्तमेतत्सर्पिष्करोत्यन्निमिव प्रदीप्तम् ॥ १२ ॥ हुताशनेन प्रशर्म प्रयाते सर्पिः करोत्यन्यविमूढचेताः । स सेवतेऽन्यं परिमुच्य यस्त्वां धनुष्कठोरं सशरं दधानम् ॥ १३ ॥ अतः कृकमेिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ॥४६ ॥ अधःशिरसी पदे ॥ ४७ ॥ कस्कादिषु च ॥ ४८ ॥ | तमस्कृतः शेषनृपाः प्रजायास्तस्या मनस्कामकरस्त्वमेकः । हेलेोचलोवासितवाग्रतस्ते न भान्त्यगस्कंसमहीधरा वा ॥ १४ ॥ विद्यायशस्यात्रमनन्यतुल्यं तेजस्कुशाग्रीयमतिं दधानम् । त्वां हस्त्युरस्कुम्भविभेददक्षं कुर्वीत कः शत्रुमनल्पबुद्धिः ॥ ११ ॥ शिरस्पदं येन च पादपीठं कृतं त्वदीयं नमतादरेण । अधस्पदं तस्य निरस्तभूतः करोति राजन्वसुधाधिपस्य ॥ १६ ॥ अपदान्तस्य मूर्धन्यः ॥ ५५ ॥ सहेः साड: स ॥५६॥ इणकोः ॥५७॥ नुम्विसर्जनीयशब्यैवायेऽपि ॥ ५८ ॥ आ देशप्रत्यययोः ॥ ६९ ॥ सुष्वाप येनाभिहतो बलानि रि गात्रेषु संहृत्य दृशां सहस्र प्राप्तस्तुराषाडिह से******** ॥ ॥ १७ शासिवसिघसीनां च ॥ ६० ॥ १. ‘यश' स्यात्, २. ‘तिरःकृ' स्यात्. ३. ‘द्विःकुर्व' स्यात्. ४. ‘शाने तु' स्यात्, ५. ‘हेमाचलो' स्यातू. [८ अ०३ पा०२६ स०] रावणार्जुनीयम् १९९ तिपालमन्ये तदेव चक्षुर्विपिनेषु हिंसाः ॥ १८ ॥ स्तौतिण्योरेव षण्यभ्यासात् ॥ ६१ ॥ तुष्ट्रपति यो न साधु लोकं न सिषति वा सुखैस्त्वयीशे । तं बाणहतं महाजिमध्ये सुष्वापयिषति दीर्घकालमेत्य ॥ १९ ॥ सः विदिखदिसहीनां च ॥ ६२ ॥ सिस्वेदयिषुः प्रवृद्धकम्पान्सिस्वादयिषसीति द्विषो भयात्त्वम् युधि यत्प्रसभं किमत्र चित्रं न सिसाहयिषति वापरं किमेतत् ॥२०॥ प्राक्सितादङ्कव्यवायेऽपि ॥ ६३ ॥ स्थादिष्वभ्यासेन चाभ्यासस्य ॥ ६४ ॥ उपसर्गात्सुनोतिसुवतिस्यतिस्तौति स्तोभतिस्थासेनयसेधसिचसञ्जवखञ्जाम् ॥६५॥ सदिरप्रते: ६६॥ स्तन्झेः ॥ ६७ ६८ वेश्च खनो भोजने ॥ ६९ ॥ परिनिविभ्यः सेवसितसय सिचुसहसुट्स्तुखञ्जाम् ॥ ७० ॥ सिवादीनां वाङ्कव्यवाः येऽपि ॥ ७१ ॥ नादेयतोयेऽभिषवं दधानं छित्वा दशास्योऽभ्यषुवद्रणाय । प्रोत्साहितोऽभिष्टुवता जनेन प्रायो न जानाति जडः खशक्तिम् ॥२१॥ यद्वारितेनाप्यभिषेचितस्त्वमधिष्ठितः स्पन्दनमाहवाय । तस्यापचारस्य फलं विबुद्धमन्धेन वात्र स्खलितेन तेन ॥ २२ ॥ निषेधति त्वत्प्रसरे रणे यः स्थितः परिष्टभ्य जडः सगर्वम् । नार्योऽभ्यषिञ्चन्निह तस्य तस्य कपोलभित्तीर्नयनाम्बुपातैः ॥ २३ ॥ मदीयपौत्रं परिमूढचित्तं कथं न पर्यष्वजदापदाशु । विवेकिना शक्तिसमन्वितेन त्वया विरोधं सह यो व्यधत्त ॥ २४ ॥ विद्वान्भवानेव गुरून्विलोक्य दूरान्निषीदत्यतिसंभ्रमेण विष्टभ्यगात्रं मम सूनुरास्ते ॥ २५ १. ‘जक्षु' स्यात्, २. सिषत्रिषति'ख-शोधितःपाठः, परंतु सिजिषति' स्यात्, करोत्यवष्टभ्य रुषं जनस्य यः कारणेनापि विना भयानि । तस्यातिमानकपरस्य पुंसः पश्याम्यवष्टब्धमहं विनाशम् ॥ २६ ॥ ष्वजद्भीषणमारसन्ते नरामिषानात्मपुषो निशाटाः । ते संयति त्वामवलोक्य नूनं न व्यस्वनत्रुज्झितजीविताशाः ॥ ॥ २७ न कस्यचित्पर्यवहन्तपूर्वमेकान्य()षेवन्त परं दशास्यम् । ते तस्य भृत्या भवता रणस्था भ्राम्यन्ति संप्रत्यपरिष्कृताङ्गाः ॥ २८ ॥ त्वं प्रत्यपीव्यः कवचानि येषां शरैः शरीरे रजनीचराणाम् । न प्रत्यसीव्यन्भवतश्च ये त्वां यथास्थितास्तेऽद्य मया तथैक्षि ॥२९॥ नेन्द्रस्य ये पर्यषहृन्त संख्ये प्रचेतसः प्रत्यसहन्त नापि । पर्यस्करोद्यांस्तनयो मदीयः पॅर्यष्कृतास्तान्विशिखक्षतांस्थान् ३० ॥ ॥ यानाशु पर्यष्वजताहवश्रीस्तानेव पर्यस्वजताशु भीतिः । व्यष्टौद्भयाद्ययं जनता“ खेते व्यस्तुवंस्त्वां विजिता भयेन ॥३१ ॥ अनुविपर्येलिनिभ्यः स्यन्दतेरप्राणिषु ॥ ७२॥ वे: स्कः न्देरनिष्ठायाम् ॥ ७३ ॥ परेश्च ॥ ७४ ॥ परिस्कन्दः प्राच्य भरतेषु ॥ ७६ ॥ स्फुरतिस्फुलत्योर्निर्निवेिभ्यः ॥ ७६ ॥ ७७ ॥ विष्यन्दमानेन इवारिनार्या नेत्राम्बुना कस्य कृतो न तापः । विस्पन्दमानेन च हर्षजेन त्वदङ्गनानां जनितो द्विषां स ॥ ३२॥ विष्कर्तुरी त्वय्यरिमानसानां दृष्ट मनः कस्य न याति तोषम् । माधातुमनन्तबुद्धिः ॥३३ एकः सहत्रेण रणे कराणां एको भुवो भारमिवाहिराजो विष्कम्भितुं त्वं परसैन्यमीशः ॥ ३४ ॥ इणः पीध्वंलुङ्कलिटां धोऽङ्गात् ॥७८॥विभाषेटः ॥७९॥ १. ‘येऽवाष्वणन्भीषणमारसन्तो' स्यात्. २. ‘व्यष्वण' स्यात्. ३. ‘पर्यषाहन्त' स्यात्,४. ‘पर्यष्कृथा' स्यात्. ५. ‘विष्कन्तरेि' स्यात्. ६. ‘खेस्क***' स्यात्. ८ अ० ३ पा०२६ स०] रावणार्जुनीयम् यैद्योषीर्दू संमुखान्वीरलोकान्नष्टो षीढं यच भीतान्विलोक्य । नैतचित्रं त्वादृशामुन्नतानां क्षुद्रा न्नन्ति त्रासभाजो विमूढाः ॥ ३९ ॥ “रु“ने संस्मृता देहभाजा यूयं चैौरान्सत्यमेवालविढुम् । भीत्या नम्रान्नालविध्वं च लोकानाकारोऽयं गूढमाख्याति सत्वम् ३६ समासेऽङ्गलेः सङ्गः ॥ ८० ॥ भीरोः स्थानम् ॥ ८१ ॥ अग्रेः स्तुत्स्तोमसोमाः ॥ ८२ ॥ ज्योतिरायुषः स्तोमः ॥ ८३ ॥ मातृपितृभ्यां खसा ॥ ८४ ॥ मातुःपितुभ्यम न्यतरस्याम् ॥ ८५ ॥ अभिनिसः स्तनः शब्दसंज्ञायाम् ॥ ८६ ॥ उपसर्गप्राद्भ्यमास्तिर्यच्परः ॥ ८७ ॥ सुविनि भ्र्यः सुपिसूतिसमाः ॥ ॥ निनदीभ्यां लातेः कौ ८८ शले ॥ ८९ ॥ सूत्रं प्रतिष्णातम् ॥ ९० ॥ कपिष्ठलो गोत्रे ॥ ९१ ॥ प्रष्ठोऽग्रगामिनि ॥ ९२ ॥ वृक्षासनयोर्विष्टरः ३॥ ९३ ॥ गवियुधिभ्यां स्थिरः ॥ ९५ ॥ विकुशमिपरिभ्यः स्थलम् ॥९६॥ अम्बाम्यगोभूमेिसव्यापाद्वित्रिकुशेकुशङ् कङ्कमञ्जिपुत्रिपरमेबर्हिर्दिव्यग्भ्यिः स्थः ॥ ९७ ॥सुषामा दिषु च ॥ ९८ ॥ हखात्तादौ तद्धिते ॥ १०१ ॥ निसस्त पतावनासेवने । १०२ ॥ न रपरसृपिसृजितस्पृशिास्पृहि सवनादीनाम् ॥ ११० ॥ सात्पदाद्योः ॥ १११ ॥ सिचो यऊि ॥ ११२ ॥ अग्रीषोमच्छायां त्वं परीतस्तापहादौ शत्रुमित्रेषु कुर्वन् । अशिष्टोमद्वेषिणां रावणेन प्रेधुं()चित्रं यद्रणे पारितोऽसि ॥ ३७ ॥ जातेन मन्ये न मुदं प्रयाता मातृष्वसा यस्य पितृष्वसा च । मातुष्वसा वा गुणसंकथायां संपुन्निशायां न पुमान्प्रजातः ॥ ३८ ॥ यदि मे तनयो नमेद्भवन्तं युधि निष्णातमतिर्विधूय दूरात् । रचिताङ्गुलिषङ्गमञ्जलिं खं किमभिष्याकुशलं ततो न तस्य ॥ ३९ ॥ १. ‘यत्प्रोषीढुं' स्यात. २ . ‘संपन्निशायां' ख-शोधितः पाठः. ‘स पुंनिशाचां' स्यात्, २०२ अ“सिद्ध“वीक्ष्य शिखाकलापं भूमिष्वमर्कमिव दीप्रकरं दविष्टम् । गोष्ठी गतं मुनिवरं शुभविष्टरस्थं सव्येष्ठमित्यभिदधे बचनं नरेन्द्रः ॥४०॥ सुषुप्तमुत्थाप्य निशाचरेशं खातानुलितं धृतशुक्रवखम् समानय त्वं मुनिपादमूलं मष्ठोऽस्य भूत्वास्य युधिष्ठिरस्य ॥ ४१ ॥ दिष्टं न मे चित्तममुष्य पक्षे दृष्टा पुलस्ति परमेष्ठितुल्यम् । सेविष्टरो वेदचतुष्टयीं यो वपुष्टमेनोद्वहता पुनानम् ॥ ४२ ॥. पुञ्जिष्ठदर्षेव तनुर्यदीया चित्तेन गत्वा सुषमेण शीघ्रम् । त्वं रावणं प्रापय तं बहिष्ठं दुष्षन्धिमप्याशु मुनेः समीपम् ॥ ४३ ॥ यथावदादापितरौज्यसक्रियो गुरोः समीपं विदधद्रपुष्टम् । उपासितो नम्रशिरास्तद्सुभिः स पर्यसेसिच्यत संमदोद्भवैः ॥ ४४ ॥ सेधतेर्गतौ ॥ ११३ ॥ प्रतिस्तब्धनिस्तब्धौ च ॥ ११४ ॥ सोढः ॥ ११५ ॥ स्तम्भुसिचुसहां चङिः ॥ ११६ ॥ सु नोतेः स्यसनोः ॥११७॥ सदिखस्रोः परस्य लिटि ॥११८॥ स त्यसेचन्मघवापि यस्य स्वेच्छागतेनापि जैनोऽत्र तस्य । मन्युं समुद्भतमपि प्रयोक्ता पिताभितस्तम्भमुपागतस्य ॥ ४१ ॥ मंतिस्तम्भतनूनरिमजान्यो बाणपातैः सहसा न्यसीषिवत् शुकस्य राज्ञो दुतर्मभ्यषीषहत्प्रीत्या दशास्यं स नृपोव्यलोकयत् ॥४६॥ मन्ये गमिष्यन्नमुदं मुनीन्द्रो मानाद्दशास्यं यदि नाभ्यसोष्यत् । खातानुलिसं तमुदीक्ष्य लोकञ्धिते समग्री ॥ ४७ तस्यां सभायां नृपलोकदृष्टव्यापि ************************** । ॥ ४८ ॥ १. ‘अम्वष्ट”*****वीक्ष्य' स्यात्. २. ‘सविष्टरां वेदचतुष्टयीं' स्यात्. २.'राज’ ‘राजिसात्क्रियो' स्यात्. ४. ‘प्रत्यसेध' स्यात्, ५. ‘नाभिजनोन्नतस्य' स्यात्. स्यात्, ७. ‘प्रतिस्तब्धतनू' स्यात्. ८. ‘मभ्यसीषहृत्’ स्यात्, ५. अत्र न जाने कियान्पाटखुटितः, तत्रैव षडुिशसर्गसमाप्तिलेखश्रुटितो भवेत्, तदज्ञात्वैव-ख लेखकेन न जाने केन प्रतिभाभारसूचकाः कोकाङ्काः षड्शिसर्गप्रारब्धा एव रक्षिताः [.८ अ० ४ पा०२७ स०] रावणार्जुनीयम् (अष्टमाध्याये चतुर्थपादे) २षाभ्यां नो णः समानपदे ॥ १ ॥ अट्रकुप्वाङ्गनुम् -- व्यवायेऽपि ॥ २ ॥ पूर्वपदात्संज्ञायामगः ॥ ३ ॥ “मुष्णन्नथ पूर्णचन्द्रशोभैा करणेन क्षितिपः क्षपाटपश्च । गुरुणा वचसा कृताभ्यनुज्ञो महदेकासनमेव भेजतुस्तौ ॥ ४९ ॥ रवद्युतिसमर्पणेन दूरादर्केणेव विभासिताखिलासनः । खस्त्वा परिवृंहणीयशोभं कुर्वाणं चिरमासनं स्थितौ तौ ॥ ५० ॥ वनं पुरगामिश्रकासिधकासारिकाकोटराग्रेभ्यः ॥ ४ ॥ प्रनिरन्तःशरेक्षुशक्षाम्रकाष्र्यखदिरपीयूक्षाभ्योऽसंज्ञाया मपि ॥ ५ शुका यथारादपि कोटरावणं सपुष्पमग्रेवणमाशु षट्पदाः । जनास्तथैक्षन्त नृपं न रावणं श्रयन्ति शिष्टं कृतिनामुपागमे ॥ ११ ॥ पपात तोषप्रवणा शरीरिणां चिराय दृष्टिर्नुपतौ न रावणे । सितच्छदालीकुररान्वितं वनं यथोचितं याति न शारिकावणम् ॥५२॥ छाययान्तर्वणमिवालीढौ संतापविच्छेदसंयुजा शरवणोन्नताब्जसंकाशौ कनफाऊजबनमद्रिरिवाि श्रतौ ॥ ५३ ॥ शुक्षवणमिवास्तलोकतापौ तौ मध्येसमागतावुदग्री फलिनाम्रवणोपसेव्यदेहौ शुशुभाते घटितावुभौ मैहर्षी ॥ १४ ॥ दशवदनवपुः समीपभाजां दुतपरदुःखविधायिकण्टकौधम् । खदिरवणनिर्भ जनोऽनुमेने नृपवपुरिक्षुवणाभमीक्षमाणः ॥ ११ ॥ भा ददृशे जनेन तत्र । नापसाम्यं तामासाद्य निशाचरेशकान्ति ॥ १६ दूर्वावनीलवर्णसङ्गं बिभ्राणः क्षणदाटपः सभायाम् । | न करीरवनस्य नाप************छायतया निरीक्ष्य भूपम्॥ १७ ॥

  • अहोऽदन्तात् ॥ ७॥ वाहनमाहितात् ॥ ८ ॥

२०३ १. ‘शोभां' स्यात्, २. ‘मद्दद' ख. ३ . ‘करीरवणेन' स्यात्. २०४ शैरवाहनसद्रथोचितः शुशुभे भूमिपतिर्जिताहृतम् । पूर्वाडमिवांशुमान्द्विषं कुर्वन्माननयावि पानं देशे ॥ ९ ॥ वा भावकरणयोः ॥ १०. ॥ प्रातिप दिकान्तनुम्विभक्तिषु चू ॥११॥ एकाजुत्तरपदे णः ॥१२॥ कुमति च ॥१३॥ उपसर्गादसमासेऽपि णोपदेशस्य ॥१४ ॥ हिनु मिना ॥१५॥ आनि लोट् ॥ १६ ॥ नेर्गेदनद्पतपद् घुमास्यतिहन्तियातिवातिद्रातिप्सातिवपातेिवहतिशा म्यतिचिनोतिदेग्धिषु च ॥ १७ ॥ शेषे विभाषाकखाः दावषान्त उपदेशे ॥ १८ ॥ अनितेः ॥ १९ ॥ अन्तः ॥ २० ॥ उभौ साभ्यासस्य ॥२१॥ हन्तेरत्पूर्वस्य ॥ २२ ॥ वमेोर्वा ॥ २३ ॥ अन्तरदेशे ॥ २४ ॥ अयनं च ॥ २५ ॥ प्राच्या मैरेयपायिणो गौन्धराश्च कषायपायिनः । सेवार्थमुपागताः सभां ददृशुस्तावुचितासनाश्रयौ ॥ १९ ॥ नाथनाथः सुरॉपणचेतसाम्

  • मानयन्दशाननं राजा तेन दृष्टः पुलस्तिना ॥ ६० ॥

वारिणों भाजनैः केचित्केचित्सुरापणभाजनैः । ६१ परितोषवाहेण चेतसा जनताशतानि दृष्टवान्भूपः । परितोषवाहिणि सर्वतः ॥ ६२ ॥ परितोषभवा() निरीक्ष्य लोके नयनाम्बुनि मुने******* । महते गुणाय सख्यं तुषवापेण समं खलेन सार्धम् ॥ ६३ ॥ सुरापिणस्तत्र जनाः पुरस्ते राजेति मूक्षं प्रणिपत्य वाक्यम् । मुनीश्वरं “ तु मुक्तिप्रतिखनैः पुण्यनदत्सभेन ॥ ६४ ॥ प्रणिधानपरोऽस्मि तात****************स्मि भवामि कस्य कस्य । १. शारवाहण' स्यात्, २. ‘गन्धारा' स्यात्, ३.-४. ‘पाण' स्यात्, ५. ‘वाि पाण' स्यातू, ६. ‘पाण' स्यातू. ७. अत्र त्रुटिचिहादर्शनेऽपि त्रुटिदैर्शिता. । [८ अ०४पा०२७ स०] रावणार्जुनीयम् तव देहवतां यथा गुणानां मणिमाता “ 'मे धनानाम् ॥ ६५ ॥ -प“सयतकः शिवानि तुभ्यं दाता त्वं जगति “ “लाय तेषाम् । परिणमयति वा वपुःषु मांसं दुरितं दर्शनतोऽपि ते महात्मन् ॥६६॥ भैणिर्हसि जनस्य दुष्कृतानां मणियासीश्वर यस्य मन्दिरं त्वम् । प्रणियाति शुभश्च तत्र वातः प्रणयं त्वय्युपयाति नु ॥ ६७॥

  • “स्यति तस्य सर्वेवैरं परिणिद्राति विपच तत्क्षणेन ।

प्रणिवै'“वा कया न बीजं मणिचिनुते तव यः समेत्य पूजाम्॥६८॥ मणि“ स शत्रुघाति प्रणिवोढा सततं स एव लक्ष्यः । तव यः समुपैति पादमूलं किमु तत्त्वं समुपैपि यस्य गेहम् ॥ ६९ ॥ “गच्छतु रावणोऽद्य लङ्कां प्रणिगच्छाम्यहमप्यनुज्ञया ते । मुनिमित्यवदन्मुनिं () महात्मन्स सुखी प्राणिति यः स्थितोऽन्तिके ते ॥

  1. ाणिणिर्वदा दशास्यः कृतवान्येन सह सौख्यम्

त्वयाद्य तजीवितमुच्यते नराणां सन्मित्रैः सह यन्नयन्ति कालम् ॥ ७१ ॥ पौत्रेण सैहाधुना भवन्तं********यं समवाप्य शक्तिभाजम् तरसा भुवि न महण्यते कः सन्मित्रा“गतिः पदं विभूतेः ॥ ७२ ॥ दुःखम् । वतानुमताः पुरा महण्मस्तस्याप्या लङ्कापुरवासिनश्च शोकं यावत्पौरजनस्य संमैहण्म ॥ ७३ ॥ भवन्तमा*************नोऽयं प्रयातु लङ्कां पुनरागमाय । “ ते यावदभर्तृकाणां दुरन्तर्हणनम् ॥ ७४ ॥ कृत्यचः ॥ २९ ॥णेर्विभाषा . हलश्रेजुपधात ॥ ३० ॥ ॥नेिंसनिक्षनिन्दाम्॥३३॥ ३१॥ इजादेः सनुमः ॥३२॥ वा प्रयाणमापादय रावणस्य प्रयायमानं परिसान्त्वयैनम् । माया********************स्याप्रयाणिस्तव यो विरोधी ॥ ७५ ॥ स्यात्. २. ‘वपति' स्यात्. ३. प्रनिगच्छतु' स्यात्त ४. ‘प्राणिणिषत्सदा' स्यात्, ५. ‘कृत्वान्येन' स्यातू. ६. ‘ममा' ख. ७ ‘प्रहृन्मः * स्यात्. ८. ‘भवन्तमापृच्छथ दशाननोऽयं' स्यात्, २०६ प्रयापणस्यास्य कथापि मेऽद्य शुचा विषण्ण “ मङ्गम् । प्रयापणेऽस्याशु च रावणस्य समं वि“किंदु ************ ॥ ७६ ॥ प्रयाप्यमाणं स्वजनेन मा त्वं प्रयाप्यमानं च तथा दशास्यम् । शुचं कृथा मा क्षितिमीक्षमाणो वियोगभीरूणि सतां मनांसि ॥ ७७ ॥ प्रयापणीयं विरहे त्वदीये कालक्र****ही विरहं करोति । अप्र ********************न प्रेङ्गणं तेषु करोति लक्ष्मीः ॥ ७८ ॥ उपागमं प्रत्युत कुर्वते ते मैतिक्षणं सर्वमुखागमानाम् ॥ ७९ ॥ न भाभूपूकमिगमिप्यायीवेपाम् ॥ ३४ ॥ षात्पदा न्तात् ॥ ३५ ॥ नशेः षान्तस्य ॥ ३६ ॥ पदान्तस्य ॥३७॥ पद्व्यवायेऽपि ॥ ३८ ॥ क्षुभ्रादिषु च ॥ ३९ ॥ यद्विषां मैकसनं महापदां श्रेयसां प्रभवनं यदात्मनः । पाप्मनां प्रपवनं च भूयसां तत्पिनाकिन इवास्ति ते वपुः ॥ ८० ॥ त्वत्प्रभावमहिमांशुसन्निभं संयु“भव रिपुमवेपनम् आपदां“ सेवनं तेन विष्णुरिव वन्द्यसे जनैः ॥ ८१ ॥ सैर्पिष्पात्रं ये च कृत्वा बलानामायाद्धित्वा () वीक्षमाणा रणाय । बाणज्वालालीढकाया“ यो वा वैरिपक्षं विधत्से ॥ ८२ ॥ बैंौन्धवप्रपर्दिनी सेना तुंरङ्गयोगेन “ वरा । तव समुद्रा भामिवत्येव वृक्षान्नेिवारी “ ॥ ८३ ॥ स्तो:श्रुना क्षुधुः ॥ ४० ॥ टुना छुटुः ॥ ४१ ॥ ततः शुभां भूपतिश्रुताघः क्ष्मामा ३छाचितपूर्वमन्यु । मुनियिासुस्तनयेन सार्ध पूजामवापाहितचित्ततोषाम् ॥ ८४ ॥ १. ‘अप्रयापणि'शब्दस्य ‘अप्रयापनि'शब्दस्य वा प्रयोगः स्यात्. २. ‘प्रनि क्षणं' स्यात्. ३. ‘प्रकमनं' स्यात्, ४ . ‘मेचनं' ख-शोधितम्. ५. ‘सर्पिष्पानं’ स्यात्, ६. ‘धो वा' ख. ७. न जाने कियन्ति पदानि त्रुटितानि. ८.‘चतुरङ्गयोगेन' स्यात्, ९. ‘निवारीन' स्यात्. १०. “च्छायित’ ख-शोधितम्. ॥२

[८ अ० ४ पा० २७ स०] रावणार्जुनीयम् । पुष्पकं दृश्यते स्मागतं विस्मितै २०७ १. ' स्यात्, २. ‘सुवाझेत्र' स्यात्. ३. ‘चक्क्रतुरर्क’ इति वा स्यात्, ‘ङ्गाद ॥ ८५ ॥ न पदान्ताडोरनाम् ॥४२॥ तोः षि ॥४३॥ शात् ॥४४ ॥ स******************लिहाभ्यन्तरमम्बरम् । कुतूहलप्रश्नपरावलो ८७ ॥ यरोऽनुनासिकेऽनुनासिको वा ॥ ४५ ॥ तामुष्य वाङ्गेत्रविलङ्किगोचरम् सरोजलिंङ्गादमहो हर()खरं सदा सै वाङ्केत्रवधूजनालयम् ॥ ८८ ॥ अचो रहाभ्यां द्वे ॥ ४६ ॥ अनचि च ॥ ४७ ॥ नादि न्याक्रोशे पुत्रस्य ॥ ४८ ॥ शरोऽचि ॥ ४९ ॥ त्रिप्रभृतिषु ६० ॥ सर्वत्र शाकल्यस्य घदाचार्याणाम् ॥ ६२ ॥ झलां जनशा झशि ॥ ५३ ॥ भयं यतश्चक्रतुरर्कचन्द्र स ता रजनीचरेशः बोद्धापि धनाधिपो यं नालब्ध युद्धस्यू लब्धाखिलवित्तराशिः॥८९॥ अभ्यासे चर्च ॥५४॥ खरि च ॥५॥ वावसाने ॥५६॥ जिघत्सृभिलकमुपासितं“बुभुत्सुभिर्देवगणैर्विवर्जितम् । दशाननस्यान्तिकमारुरुक्षतस्तदा डुढौके गगनेन पुष्पकम् ॥ ९० ॥ पिफलिषुरिव पादप दशास्यं जिजनिषुरस्य अनुस्वारस्य ययि परसवर्णः ॥ ५८ ॥ वा पदान्तस्य ॥ ५९ ॥ तोलेिं ॥ ६० ॥ उदः स्थास्तम्भोः पूर्वस्य ॥ ६१ ॥ झयो होऽन्यतरस्याम् ॥ ६२ ॥ | २०८ परेषां यस्य विभुर्न शकि “ सद्धरिणा यत्रलब्धं विलसद्धंसमितोलसत्पताकम् ॥९२॥ शश्छोऽटेि ॥ ६३ ॥ हलो यमां यमि लोपः ॥ ६४ ॥ झरो झरि सवणे ॥ ६५ ॥ “ऽछोधिता युधभुजे नराधिपे नम्रदो“तभुजः परिरब्धमुक्तः । तत्पुष्पकं प्रहततूर्यगभीरघोषमारोहदाशु गुरुणा सह राक्षसेन्द्रः ॥१३॥ सम्राच्छूियं समुपेयु“जवेन मालावलीनमधुलिट्छुतिनिर्भरेण । आदित्यमार्गपतितेन स पुष्पकेण शय्याप्ररूढगुरुणा प्रययौ दशास्यः॥ काव्यमाला । स्थितः ॥ इत्यर्जुनरावणीये महाकाव्ये सप्तविंशः सर्गः ॥ २७ ॥ समाप्त चेदं रावणार्जुनीयं महाकाव्यम् । कृतिस्तत्रभवतो महाप्रभावश्रीशारदादेशान्तर्वर्ति भूमभट्टस्येति शुभम् । वलुभीस्थानं उडू इति ग्रामो वरंइमूलोपकण्ठः

"https://sa.wikisource.org/w/index.php?title=रावणार्जुनीयम्&oldid=156043" इत्यस्माद् प्रतिप्राप्तम्