रामविजयमहाकाव्यम्

विकिस्रोतः तः
रामविजयमहाकाव्यम्
रूपनाथोपाध्यायः
१९३८

श्रीरामविजयंनाममहाकाव्यम् श्रीरूपनाथोपाध्यायप्रणीतम् । श्यामां श्यामाम्बुजदलदृशं मुक्तकेशीमवस्त्रां प्राणायुक्तस्तनपरुचिरश्रोत्रभूषे दधानाम् । शीर्षासी चाऽभयमथ वरं भावये भावसिद्ध्यै शावाकारत्रिपुररिपुहृत्संस्थितामुग्रदन्ताम् ॥ १ ॥ रामो राजीवनेत्रो रघुकुलतिलको राजराजीकिरीट- व्यासक्तानेकरत्नप्रखरकरकरद्योत्यमानाधिपाः सम्भिन्नानेकदैत्यप्रसभजितबलारातिमुख्यासुरद्विट- पौलस्त्यश्वापबाणोल्लसदमलकरः स्यान्मदीया सहायः।।२।। निबन्धाः सम्बद्धाः कृतिकविभिरग्या बहुमताः प्रकाशन्ते क्षोण्यां तदपि मम का हानिरभवत् । क्षपायां छन्नायां द्विजनृपतितारादिकिरणैः स्वभाभिः खद्योताः किमपि न विकाश विदधते ॥ ३॥ अयोध्या ऽयोध्यास्ते शिवसवदिशायां क्षितितले पुराणां सप्तानां धुरि गणनया प्राप्तमहिमा । अमर्त्या मानां जननमिह वासं कृतवतां समीहन्तेऽन्येषां किमु तनुभृतां तृडु गुरुतमा ॥ ४ ॥ रामविजये। अलङ्घ्या लङ्घ्याज्ञावशितधरणीधारिकरिणाऽ रिणा पौलस्त्येनोद्धृतभुजधृतश्वेतगिरिणा । कलापूणैः पूर्णौनिजगुणगणैानवगणैः श्रिता शिल्पागाराश्रिततरधरापालसरणिः ॥ ५ ॥ चतुर्वर्णैर्वर्णैषितसुकृतशूरैः परिवृत्ता मनोवश्यैर्भूपैनयनियमविद्वद्भिरविता । चतुर्द्वारैर्द्वारैरिव परिलसच्चापसदृशै- श्चतुर्णामर्थानामनुपमतमानां परिगता !! ६ ॥ सरय्या रज्वा वा विमलजलमध्यप्लुतवतां नृणामहः कृष्टं निखिलमिह जन्मार्जितमपि । समं सर्वे सर्वेश्वरहरिपदं प्रापुरमरै- दुरापं ते भूयः कथमिस्तथा चक्रिवपुषः ॥ ७ ॥ गृहै रम्या रम्यामरपतिगृहादप्यति वरैः सुधालिप्तैरनाखचितवलभीकुख्यकाशलैः । विचित्रश्चित्रैर्या कनकमयरङ्गादिविकृतै- नृणां देहीत्युच्चैर्गलितवचनैश्चारुवपुषाम् ॥ ८ ॥ तुरङ्गा रङ्गायाः सदनानिचये चाल विलस- न्युदना मातङ्गा कटगलितदानाम्बुनिकराः इह क्रय्याऽक्रय्या वरमणिगणा हट्टविपणौ प्रकाशन्ते कान्त्या तुलितहरिदश्वादिकिरणाः ॥ ९ ॥ प्रथमः सर्गः यदारामे रामेहिततृणजले केलिधरणी- धरो दीव्यत्युच्चैः परमरमणीयागनिवहः । स्फुरद्रत्नोरत्नोगतकिरणसंच्छन्नशिखर: स्रवत्पाथोधारामुषितजनताखेदनिकरः ॥ १० ॥ जलाधारा धाराधरगलितनीरानुपचिताः करालैर्नक्राद्यौरिव खलगणैः क्रूरहृदयैः । गभीराभीराभिः सलिलचरजीवरसुगमाः प्रसन्ना यतासन्सरसिजसमापन्नसलिला: ॥ ११ ॥ समुद्रा मुद्राणां विधुमिहिरबार्हर्दिविषदा जना यस्यामासन्नगणितसुपर्वक्षितिरुहाः अचिन्ताश्चिन्तादावभिलषितदातयमनसो. मणौ तेषां ते के धरणिपतयो ये परभुवाम् ॥ १२ ॥ अगम्यागम्यानां जिनपटलं यत्र सुदृढं विमुक्तस्तस्मात्स्यात्प्लुतनरवरो गोप्रतरणे । सुधाराधारास्यो नयनजितराजीवमहिमा चतुर्बाहुः पीताम्बरकलितदेहच्छविधरः ॥ १३ ॥ महामायामाया तजवनिकाच्छन्नहृदया यदावासानास्थाविहितमनसोऽन्यत्र रुचयः । समीहन्ते हन्तेषदपि न हि यतास्ति कुशलं तदेवेमे लोका विधिविहतभाग्या इह किल ॥१॥ रामविजय वसन्तोऽसन्तोषं गतविषयतृष्णाः प्रमुदिता हरन्त्युच्चैर्यस्यां परिषदि लसन्तस्तनुभृताम् । विरागा रागाद्यैर्मुषितमनसां गीतयशसः कथाभिः पुण्याभिः परममहसो दानवरिपोः ॥ १५ ॥ प्रजानाथानाथारुचिरतरगाथाः सहदया बभूवुर्यस्यां वै रविकुलभवा दीनमनसाम् । कलापालापाद्यैर्मुदितसुधियः ख्यातयशसः कलाभिः सम्पूर्णा बलजितविपक्षप्रतिभटाः ॥ १६ ॥ स्वरामारामावैभवतुलितयक्षाधिपतयः सदा यागासक्ताः करकलितभूपालमणयः । क्रियादक्षा दक्षाध्वरहरनमस्याविधिरता विधिज्ञा दातारोऽवनिमाणिसुवर्णाचलगवाम् ॥ १७ ॥ नृपालोऽपालोको विगतसुकृतेषु प्रतिदिन बभूवाभ्यस्तस्यां दशरथ इति प्रागतिरथः । यशोधामा घामावरनृपतिमालस्य नृपते- रजस्य प्रोद्वाहे विजितनृपचक्रस्य तनयः ॥ १८ ॥ गताशाताशा निवरवशिष्ठादुपनयं म रेजे सम्प्राप्तः कृतनिकषमार्गो मणिरिव सुधर्मा धर्मार्थावपि परिचरञ्च्छस्त्रनिचयं कलाविद्यास्तस्मादपि परिपठन्मन्त्रसहितम् ॥ १९ ॥ प्रथमः सर्गः। पुनीतेऽनीतेः स्म प्रचलमनसो बीतसुकृतान् सुनीत्या मर्त्यान् यः सदयहृदयो भूपतिवरः । धुनीते नीतेः स्म क्षुभितहृदयान् भीतजनकै- र्वचोमिनीतिज्ञः परमरमणीयव्यवहृतिः ॥ २० ॥ नयज्ञो यज्ञोतीळपितपुरुरायो बहुमता मुहुश्चक्रे भूपो धरणिसुमनःस्सात्कृतभुवः । पुरोधा रोधाय प्रचुरतरविनस्य यशसो विभूत्यै यत्रासीद् द्रुहिणतनयः श्रौतकुशलः ॥ २१ ॥ सुताभिस्ताभिर्यो मलयनृपतेः कोशलपते- र्वयोभीरम्याभिः कृतपरिणयः केकयपतेः । बभासे भासेन्द्रादपि ललितकायः सुरनदी- स्वराकालिन्दीभिस्तिमृभिरिव कीलालनृपतिः ॥ २२ ॥ रताभिस्ताभियस्तिमृभिरबलाभिः परियुतः सुकायाभिः कान्त्या तुलितसुरकान्ताभिरधिभू । प्रयागो यागोहस्तिसृभिरमलाभिः सुमिलितो नदीभिः पुण्याभिस्तपनतनयाधाभिरिव सः॥ २३ ॥ अलक्ष्ये लक्ष्ये च वनपरिचयात्तत्र चपले पुरस्ताव्यापाराद्विशिरबपरिपातस्य नियमात् । सकोपेऽकोपे वा तनुनयनकर्णादिकलनात् सदाभ्यासं दत्ते तदगमदसौ साथ मृगयाम् ॥ २४ ॥ रामविजय जहाराहारादौ कृतनियममासक्तमनसं हरिद्वणैर्वस्त्रैः पिहिततनुमाखण्डलरुचिम् । वहन्तं हन्तव्यप्रियकगणपृष्ठेऽपितहशं विदग्धा क्षोणीशं परमरमणीयेव मृगया ।। २५ ॥ वराहो राहोद्वैिट्सदृशवदनेन क्षितिभुजा प्रविद्धो बाणेनोद्दलितजघनेनात्ततरुणा। प्रहन्ता हन्तारं चलितुमपि नालं यदि तथा पृदाकुर्मन्त्रेणोन्मथितहृदयो दुःखमभजत् ॥ २६ ॥ मृगेन्द्रऽगेन्द्रेभोदलनपरिलब्धोरुयशसा नखेनोदनेणार्जितमहास भूपालमणिना महिम्नाहिन्नातोऽप्ययमथ किलेति प्रमदतः प्रजह्रे मानार्थी स्वसभमहिमानं न सहते ॥ २७ ॥ स खड्गे खड्नेनोल्लसितशितधारेण तरसा तुरङ्गे नागेत्यप्रकृतिकठिने सम्प्रहृतवान् । कुरङ्गे रङ्गेनोवलदमलदेहेन धनुषा शारं संयोज्यन द्रुततरगतौ मुक्तमकरोत् ।। २८ स भल्ले भल्लेन प्रतलहमुष्टिनरपति- स्तुरङ्गादानस्य प्रचलतरपादादतिजवात् । प्रहारान हारावान् कृतवति मुहुश्चाथ कृतवान् समभ्यासे मर्त्ये पटुतरमतौ चित्रमिति किम् ॥ २९ ।। प्रथमः सर्गः । मृगा नागानाद्यैरपहतधियस्तेषु सदयः प्रहारं यश्चक्रे घरणिपतिरप्यायुधधरः । तृणादे नादेनाकुलितहृदये शस्त्ररहिते गलत्केशेऽवेशे प्रहरति रिपौ नैव हि महान् ॥ ३१ ॥ तरक्षा रक्षोभो विवृततरमास्यं कृतवतः प्रहर्त्तुं राजानं दशरथमभिप्रदुतवतः । स चक्रे चक्रेणोल्लसितशितधारण वपुषो जरासन्धस्यासौ पवनज इवाजौ द्विशकलम् ॥ ३१ ॥ स पञ्चास्यश्वास्यप्रथितकरदाक्षिण्यमहसः प्रहारायोत्तस्थावतिपवनवेगो बलयुतः । स राजा राजानं शरसमुदयैर्लाघवबला- न्मृगानान्तश्चावित्सदृशमकरोद्रोषसहितः ॥ ३२ ॥ अथ क्रीडन् कीडन्नवधि मृगयायां मृगशशान् वराहादीन् भूपश्चरममिव भास्थान क्षितिधरम् । नदन्तो दन्तोना इभसमुदया यत्र वितता भ्रमभृङ्गारावं सपदि तमसातीरमगमत् ॥ ३३ ॥ कृताहारो हारोल्लसिततरवक्षा नरपतिः समाक्रान्तः शय्यां शुचिवसनसञ्छादितनवाम् । सनिद्रो निद्रोत्थानवरसुखसम्पद्विगलित- श्रमो. ध्यानेनाभूत्परमसुखमझो मुनिरिव ॥ १४ ॥ रामविजये अजस्याजस्यात्मा विहितनिजदेवस्तुतिजयो मुहूत्र सम्बुद्धो वनजगजशब्दाहरवैः । अनीरे नीरेण प्रचुरतरशब्द प्रविशता घटे द्वैप्यभ्रान्त्या ध्वनिगमिधुमभ्रान्तममुचत् ॥ ३५ अहो धातर्धातर्गदितमिदमाकर्ण्य नृपति- गतस्तस्यान्वेषी शरहतमपश्यन्मुनिसुतम् । ववन्दे बन्देनोज्झितवरमहिना क्षितिमुजा विलेपेऽथोपादः श्रवणमुनिवर्यस्य निकटे ॥ ३६ ।। स भूपो भूपोत्तोचितरहितकर्मा मुनिवर समूचेऽयं देही किमथ कुरुतादाह स नृपम् । न हन्ता हन्तासि द्विजमिति विषादं गतहशो- मेमोमापित्रोर्मानय नृप सकाशं गुरुतृषोः ॥ ३७ ॥ उरीकृत्याकृत्यापरमरमणीयोऽपि गतमा- स्तथेत्यूढ्वा निन्ये सशरम्मृषिसूनुं जलयुतम् दृशा हीनी हीनौ गदितुमपि यत्रासतुरिनः सुतेति कोशन्तौ चरणहतशुष्कच्छदरवैः ॥ ३८ ॥ न पुत्रः पुत्रस्थ ऋथनकरशीलो दशरथः प्रवध्यः पापीयांश्चरणयुगयोचा निपतितः प्रदण्ड्यो दण्ड्योत्तोपतरगुरुदण्डेन सुभृश तयोरग्रेऽवादीदहमिति नृपः श्यानवदनः ॥ ३९ ॥ प्रथमः सर्गः जलाहारो हा रोदनगतमते वा समुचित्तो विधेयः पश्चान्मे मुनिकथितदण्डः स सपदि। सुतस्तेऽतस्तेजोहत इति विषादं न कुरुता- दसारे संसारे नियमितसुखः कोऽन्धमवदत् ।। ६० ।। सुमन्दो मन्दोक्तो बहुविलपतोः स्त्रीपुरुषयो- र्गुणान् स्मार स्मारं सुतवपुषि विधान्तकरयोः । स शल्यं शल्यं वा हदि निहितमुद्धर्तुमसकृ- त्तयोरेकेनाशूच्छ्वसितहृतदयनाथ मुनिना ॥४१॥ समालोक्यालोक्याग्यवदनसुधांशोर्मुनितनू- द्भवस्यारेभेऽसौ शरमुरसि मनं नृपवरः ।। समुद्धर्तुं धतुं तमथ मुनिपुत्रो जिगमिषुः परं लोकं प्राप्तुं हरिपदमसूदूर्ध्वमनयत् ॥ ४२ ॥ अयाचद्याचन्तं श्रवणतनयादप्यपचिति करिष्ये त्वां नीत्वा नगरमधिकां दारसहितः प्रकामं काम ते विदधदिति भूपं मुनिवर- चितां योग्या कार्या पवनसुखयुक्तां हि भवता ॥४३|| सदारोदारोऽथ श्रवणमवरोष्य क्षितिभुजा कृतायां चित्यायां करनिहितनेत्रोत्थसलिलैः । वियोगे योगेन त्वमपि तन्यस्य क्षितिपति विनश्येः शप्त्वेति स्वयमपि विबेशशु म मुनिशाना रान स मेने मे नेति प्रमइदतनूजन्मरहितः स शापः किन्त्वाशीहदयकलितार्थो बुधवरः । समायान्मायातः पुरुष इव मोदं क्षितिपति- मुंदाक्रान्तस्वान्तः सपदि तमसातः पुखरम् ॥ ३९ ॥ स यज्ञे यज्ञेशं विविधफलदातारमसकृ- द्वशिष्ठस्याभ्यर्णे गदितुमिति यष्टुं दशरथः । प्रयातो यातोरुपमदहृदयस्तस्य विपिन धनच्छायं वृक्षैः फलकुसुमभारेण नमितः ॥ ४६ ॥ तमालैालैजविटपनिकरोचकुसुमितैः प्रियालानां जालैः कुरबकवनोद्धासिकुसुमैः । रसालैः शालैप्यद्भमरनिचयैः कोकिलपत- द्रुतैः कान्तः शान्तैः सहरिहरिणानां समुदयैः ॥१७॥ अपुष्पात् पुष्पादागतफलचौवृक्षनिचयै- र्गजैः सिंहैर्नागैर्नकुलवृषदंशानुमाहिः । स्वभावाभावाद्वै विहितसस्विभावर्जलचरैः स्थलस्थैः सद्भिर्वा समुचितसदाचारनिपुणैः ।। ४८ ।। वशिष्ठं शिष्टं तं सपदि समुदीक्ष्य क्षितिपती स्थाद्दूरात्तस्मिन्नथ समवतीर्य क्षितितले । पपाताऽऽपाताऽस्या भुव उज्यशास्तचरणयोः स्वभावारकालुण्यापहातिकशनासयशसोः ॥ ४ ॥ तमुत्थामुत्थाप्य प्रचुरदयया प्रातसुशिरा: कराभ्यां लम्बाभ्यां नयनकमले वारिकणिकाम् । विवस्वान् वस्वाल्या कमलमिव कान्त्या विधिसुतः समाकृष्याश्लिष्यद्गृहनिहितभूपाङ्कमुरसा ॥ ५० ॥ उपान्तेऽपां तेने निचयमसकृत्सारसदृशो- र्वृषीमध्यासीनो विधितनयदत्तामथ नृपः । उदन्तान् दन्ताधक्षरनियमितस्थानपटले प्रवक्तुं नाशक्नोन्मुनिरिक परानन्दनिभृतः ॥ ५१ ।। मुनीन्द्रोऽनिन्द्रोनं दशाविजयविख्यातयशसं प्रवक्तुं तं भूपं प्रहसितमुखोऽबोचदनघम्. प्रसन्नासन्नाय नृपनयचिदं भूरिमहसं प्रशंसन्तः सन्तः प्रमुदितमनस्काः समभवन् ।। ५२ ।। किमप्राप्यं प्राप्यं तव भवतु वर्तेत मनसि वद स्वान्ते लज्जा परिहर मुदं याहि तृपते । अकाम कामं वा कथयति गुरूक्तं हि सकलो बभाषे भूमीशो वचनमथ नजं हितकरम् ॥ ५३ ॥ अनन्ताऽनन्ताहः शिरसि निहितात्मा मम वशे समस्ता बर्तेत क्षितिपमणयोऽभी हि करदाः । अनल्पानल्पााः प्रवरमणयो में वशतया तथापीयं सम्पत्सुखयति न मां पुत्ररहितम् ।। ५४ रामविजये। स पुत्रे पुत्रेष्टिं वरतनुजजन्मप्रणयिनी विदेशास्मै राज्ञे परमसुखदात्री मुनिवरः । प्रपन्नापन्नाशे कृतविमलबुद्धिः समुचितैः कृतातिथ्यो वन्यैः फलसलिलनीवारकुसुमैः ॥ ५५ ॥ प्रसादात्सादान्तो विधिसुतमुनेस्तस्य नृपतिः पति शान्तायास्तं मुनिममलमानेतुमनसः । विनम्यानम्यार्च्यौ कमलसुषमामोषिचरणौ पुरीं स्वीयामायाचनपतिपुरीतोऽप्यतिवरांम् ।। ५६ ॥ प्रयातो यातोरुप्रबलमदकामादिरजभू- र्मुनिं शान्ताकान्तं सुतसवविधिज्ञ मुनिवरः । विनेता नेतारं श्रुतिविहितकार्यस्य नगरी- मयोध्यामानाय्य द्रुततरमथोत्साहनशतः ॥ १७ ॥ क्षितीशोऽतीशोऽथ प्रवरमहसोत्थाय चलितो मुनीन्द्रौ तौ दृष्ट्वा कविसुरगुरू वैकभगतौ । सपर्यां पर्याप्तां सलिलमधुपर्कादिसहितां तयोः कृत्वा मेने स्वमथ कृतकृत्यं दशरथः ॥ ५ ॥ मुनी तौ नीतौ च स्मृतिनिगमशास्त्रेषु कुशलौ नृपो वृत्त्वा तस्थौ निगमविदुषोऽन्यानपि मुनीन् । उदारेदारस्तौ कृतसलिलपात्रं मुनिवरौ समारम्भेते स्माऽध्वरवरमजस्येव विततम् ॥ ५९ ॥ मखस्थाः स्वस्था ये हरिहयमुखास्ते दिविषदः पुरोडाशं जग्ध्वा परमुदमबापुः स्वहृदयैः। अनन्तानन्तायाः क्षितितलगतास्तेऽपि भुजगाः परे ये भागार्हा मुदितमनसस्तेऽपि शतशः ॥ ६ ॥ धनाशानाशाय प्रचुरतरदारिश्चमुषित- क्रियाणां मर्त्यानां रविकुलविभूत्यै समभवत् । विभागाभागाय त्रिदिववसतां भूदिविषदां महोन्नत्यै भूत्यै दशरथमहीपस्य मखराट् ॥ ६१ ॥ सुवित्ते वित्तेशप्रतिमनृपतेः सूनुसबने मुनीन्द्रा देवेभ्यो जुहुवुरनले विस्तृतकुशे। स्वमन्त्रैर्मन्त्रेद्धे विततमहसो हव्यममलं वधूभिः संदृष्टं कुशमयकटीदामभिरलम् ॥ ६२ ॥ कृशानुः सानूच्चं हविरथ सुगन्धेन सहितं जघासोच्चैरेकं न पुरु वसुगन्धैरसुभृताम् । असह्याः सह्याद्रेः शिखरतुलिताः पातकतती- र्जहारोद्धूमेनोद्विहितपरिसम्पूर्णहवनात् ॥ ६३ ।। बिशुद्धेः शुद्धेन प्रचुरहविषा तस्य नृपतेः सुतष्टाविद्याग्नेः सवपुरुष आविः समभवत् । प्रकाशाकाशाईप्रगतमहसः पायसचरु गृहीत्वा पाणिभ्यां सुतजननबीजं वररुचिम् ॥ ६४ ॥ रामविजये। स राजाऽऽराजाद्यैर्नमितचरणाम्भोजयुगलान्- मखाध्यक्षात्तञ्चार्चितवरधनर्षिद्विजवरः। स भूयो भूपोनस्तिमृधु बनिताभ्यामथ ददौ समं भागं ताभ्यामलभत सुमित्रापि शकले ।। ६५ ।। कौशल्या राजपत्न्यो युगपधुरथो गर्भमिन्दुप्रकाश कैकेयीं ताः सुमित्रा नृपकुलततये लोकपालानुभावैः । आविष्टं नीरजानां पटलमिव महाद्वीपवत्या वर्षा मेघानां वृन्दमुद्यत्सकलजनहितं श्र्यालयं शोभसानाः६६ इति श्रीरामविजये महाकाव्ये श्रयः श्रीरूपनाथापाध्याय- कृतौ गर्भाधानो नाम प्रथमः सर्गः ॥१॥ द्वितीयः सर्गः चत्रिकेऽथ धवले पुनर्वसौ शोभनेऽधिनवमि स्त्रिया ग्रहैः । पञ्चभिर्नरविगैः श्रितोञ्चगैर्ज्येष्ठया प्रसुषुवे सुतो दिने ॥१॥ पद्मपत्रनयनश्चतुर्भुजो जानुलम्बिसुभुजोल्लसद्वपुः शङ्खचक्रकमलंगदां दधत्कौस्तुभेन वनमालया लसन् ॥२॥ कुन्दकोरकरदो दरस्मितैरुल्लसद्दशनवस्त्रमण्डनः । नासिकाजिततिलप्रसूनकः कुण्डलच्छविलसत्कपोलकमा३॥ कामचापमदहारिसुध्रुवौ सन्दुधत्तिलकशोभिभालकः । स्निग्धवक्रशितिकेशहस्तकोऽत्रस्तरत्नमुकुटेन भासुरः ॥४ चारुपीतवसनोपरिस्खलत्काश्चिदामपरिशोभिमध्यमः। पद्ममध्यरुचिमोषिपत्कजो नूतनाग्यशतपर्विकाछविः ॥५॥ आतपत्रकुलिशाजकेतनैरङ्कुशेन च तथोर्ध्वरेखया । लामिछतेन चरणद्वयेन संलक्षितोऽञ्जितनरर्षभश्रिणा ॥६॥ केकयेशसुतया सुतस्ततोऽसूयताऽसितमणिच्छविस्ततः । मौरकान्तिसुतयोः सुमित्रया युग्ममंशयुगलस्य मक्षणात् ॥ कोशलेशसुतया समं नृपस्तादृशं सुतमवेक्ष्य विस्मितः । बाध्यगद्गदागिरा समस्तवीद्धेतुनात्पुरुषर्षभाकृतिम् ॥ रामविजये निर्गुणोऽपि गुणवान् भवान् विभो सृष्टिपालनविनाशकर्मभिः। ब्रह्मविष्णुशिवनामाभिः पृथक् केवलोऽपि सपदि प्रतीयते ॥९॥ चेतसा सह यतो निवर्तते भारती तमनवाप्य माशः । स्तोतुमिच्छति कथं किमात्मकं त्वामतीतबन्चसं हृदा सह१०॥ रूपमीदृशमलौकिकं प्रभो संहरस्व जनसौख्यकारि यत। तद्ग्रहाण रुचिरं महात्मभिर्येयमम्बुजदलाभग्घरे॥१॥ इत्युदीरितमुदारविक्रमः सनिशम्य शयनीयमध्यगः प्राकृतः शिशुरभूत्स्वरोचिषा सूतिकालयमलं प्रकाशयन्१२।। आगतेन तनुजेन वेधसो जातकर्माणि कृते पुरोधसा । तेऽर्भकाः समधिकं बभुस्तथा शाणमुक्त मणयो यथाश्चा१३॥ योगिहृत्कमलवासतो मुनी रान नाम विधे विधानचित्। ज्यायसो गुणगणैर्गरीयसो भूपतेस्तनुभवस्य कालवित ॥१४॥ आत्मनि क्षितिभरार्पणाद्दनौं नाम चेति भरतोऽथ मध्यमः । लक्ष्मणश्च शुभलक्षणैर्लघू शत्रुसूदनतया च शत्रुहः ॥१५॥ यादृशो नृपवरस्य सम्पदो यादृशी च मनसोऽप्युदारता । यादृशं कुलमहस्करोद्भवं तादृशं धनमान्महामतिः ॥१६॥ केवलं नरपतेर्गृहाङ्गणे नानकास्तनयजन्मसूचकाः । ताण्डवेन सह वारयोषितां नेदुरध्वनि सुपर्वणामपि ॥१७॥ नन्दनादिकुसुमानि निर्जराः संववर्षुरलमुत्सवेरिताः संप्रसेदुरमला दिगापगा मन्दमन्दमथ वायवो ययुः।।१८।। द्वितीयः सर्गः। भव्यसूचिशकुनं जगत्त्रये प्रादुरास रघुनाथजन्मनि । प्रापुराशु सकला जना मुद केवलं दशमुखादिकं विना ॥१९॥ राममेव किल लक्ष्मणोऽन्वगाच्छत्रुहा च भरतं तदंशजः । पूरुषं फलमिवात्मकर्मणो भूरुहं फलमिव त्वनेहसि ॥२०॥ राम राम जनकः प्रतीक्षते स्वानुजैः सह समेहि सत्वरम्। प्रातरेव कृतभोजनोऽनया क्रीडयालमिति चाम्बयोदितः२१॥ नाजगाम जननी तमन्वंगात् तां विलोक्य स भृशं पलायत। धूलिकर्दमकरोऽनुजैः सह संनिपत्य पितुरङ्कमाविशत् ॥२२॥ क्रीडति स्म परकेलिसाधनैर्वस्तुभिः सुसमतीतबालकः । विश्वमेतदभवद्यादिच्छया सोऽपि नृत्वमधिगम्य बालवत्॥२३॥ हर्षितं च पितरं समातृकं चक्रिरे प्रचलकाकपक्षकाः । कुण्डलादिपरिशोभिविग्रहास्तेऽर्मका:कलवचोभिरन्वहम्२४॥ वृत्तचूडविहितोपनीतकाः ब्रह्मचर्यमदधुः पुरोधसा। तेऽर्भका मुनिवरात्प्रपेदिरे चास्त्रशस्त्रनिचय समन्त्रकम्॥२५॥ ब्रह्मसूनुरपि रामगौरवादाप दुर्लभतया कृतार्थताम् । मन्यते स्म परमार्थवादिनामादिभूतमिव स स्वमात्मवित॥२६॥ एकदा दशरथं सदःस्थितं कौशिकोऽथ शिरसा जटा धत्। आजगाम मृगचर्मणा वृतो देहबद्ध इव धर्म उज्ज्वलः ॥२७॥ पाद्यमर्घमधुपर्कगा नृपः स्वागताय मुनये महात्मने । तं समर्ष्य कमनीय आसने संनिवेश्य समपूजयन् मुदा॥२८॥ निस्पृहा अपि भवादृशा मुने नागमो हि महत्तामकारणः । आश्रवोऽथ विदधातु किं तब ब्रह्मसाइधुभुवा हि सम्पदः ॥२९॥ भाग्यतो मम भवाहगागमो जात एव सममि कौशिक । वारिदो हि समये प्रदृश्यते कधूकश्रमहराय सर्वथा ॥३०॥ राघवं कुलमिदं महात्मना पादपारजसा पवित्रितम् । आगतेन भवता ममालयमित्यवोचदजनन्दनो मुनिम् ॥३१॥ एवमेव पृथिवीपति तदा वादिनं कुशिकन्दनोऽवदत् । अन्वयोचितमिदं वचस्तव हर्थिता न रघवः पराङ्मुखाः ॥३२॥ त्वादृशं क्षितिपति महीपते याचकाः समपहाय के नृपम् । अर्थयान्ति न हि वारि बारिदाचातका अपिकुशास्तृषान्यतः३३ उत्तमेषसफलापि कामना श्रेयसी न सफलाऽधमेघु सा! एवमेव सुविचार्य साधको नाधमेषु हि भवन्ति मार्गणाः ॥ विघ्नहेतुविनिवारणक्षमे नायके न मुनयः शान्ति हि । आजनेः सुसमुपार्जितं तपो नाशमोति शपतांतपस्विनाम्३५॥ राक्षसा मम मखान्तरायकं कुर्वते क्षितिप पर्वपर्वणि रक्षणाय सवनस्य कामये राममात्तधनुषं सलक्ष्मणम् ||३|| ब्रह्मकल्पाविधिसूनुना समं मन्त्रिणा समनुभन्थ्य देहि मे। राममाशु मनसा प्रसेदुषा नान्यथा हि कुशिका वयं मता:३७ कौशिकास्वमिव कौशिकरितं संनिशम्य वचनं क्षितीश्वरम्। ओमनोमिति न वक्तुमीश्वरं संजगाद विधिसूनुरर्थवित् ३८॥ द्वितीयः सर्गः । कल्पपादपसमोऽनुकूलितस्तीव्रवह्निसदृशो बिरोधितः मान्य एव मुनिरेष सर्वथा प्राणिभिर्वसुसुतासुदारकैः ॥३९॥ कौशिकेन सह राघवं मुदा प्रेषयस्व नृप लक्ष्मणान्वितम्। भाविकार्यगुरुताबलेन वै वाक्यतो मम पुनर्विशेषतः॥४०॥ इत्थमब्जजसुतेन राघवो बोधितः कुशिकजे समार्पयत् । राघवौ प्रियतभावपि स्वयं साधवो हि परकार्यसाधवः ॥४॥ तौ नृपोक्तिपरिबद्धकक्षको मस्तकोपरिलसकिरीटको । तूणचापसहितौ विरेजतुर्लोकशोकमिव हर्तुमुद्यतौ ॥४२॥ तौ पितुर्विहितपादसन्नती प्रापतुर्विविधमङ्गलाशिषम् नेत्रजैः सपदि वारिभिहतौ रक्षसामिव कृताभिषेचनौ ॥४॥ अङ्ग्यः समुपविभ्रतस्तयोः श्यामगौरवपुषोरुमानहः । रोजिरेऽश्मचयकण्टकैः समं किं निबद्धकवचा युयुत्सवः।४४॥ आज्ञया पितुस्थानुजग्मतुः कौशिकं विधृतवाणकामुकौ । राघवौं शशधरानुगामिनौ दानवारिगुरुभार्गवाविव ॥१५॥ तौ बलातिबलयोः प्रभावतो विद्ययोः कुशिकनन्दनात्पथि। प्राप्तयोरयनजः श्रमस्तृषा क्षुच्च नाप सुकुमारको कचित् ॥४६॥ पश्य राम किल ताडकाबनं सजितो भव मुनीरितिस्त्विति । लक्ष्मणेन सहितः स कार्मुकं ज्याधिरूढमकरोद्रघूद्वहः॥१७॥ ताडका गिरिदरीसमानना ताडवृक्षजधना कृशोदरी।। निम्ननेत्रकुहराकपालिनी कृत्ययाऽथ सदृशी व्यदृश्यत रामविजये। कालकूटजननीव भारिका बाडवाग्निभगिनीव दाहिका। अन्तकस्य दुहितेव दुःखदा मातुलीच भुजगस्य घातुकी ४९|| वृश्चिकस्य ललनेव मर्मदा शौक्लिकेयसहजेव शोकदा। क्ष्वेडमातृभगिनीक मोहदा व्याघ्रपित्तवरजेवदारिका॥५॥ तादृशी रघुवरेण ताडका सूर्यजातिथिरकारि पत्रिणा। नव्यनव्यपरिभोगलिप्सया व्याकुलेव महता कृपालुना।।५१|| ताडकारिरथताडकावनं संविशोध्य मुनिलक्ष्मणान्वितः ।। वेदघोषयुतमाश्रमं मुनेब्रह्मलोकमपरं ययादिव ॥ ५२ ।। कौशिकं मुनिमुवाच राघवः साध्यतां सह सयो सहर्षिभिः । किङ्करेण भवतां धनुष्मता रक्ष्यमाण इषुभिः समन्ततः ॥५३॥ नोदितो रघुवरेण कौशिकः सप्ततन्तुमृषिभिः समादधात्। पुण्य आह्नि विधिवत् विधानवित्सम्भृतोपकरणप्रयोगिभिः५४ सास्थिभिः किल सुबाहुमुख्यका यज्ञविघ्नमय कर्तुमुद्यताः । इन्द्रगोपसहगस्रविन्दुभिः प्रोद्ववर्षारसुरा विहायसः ॥१५॥ सायकैरसुरसार्थनाशकैर्मण्डपं समवृणोदनन्तरम् । शिक्षया गुरुगुरोरधीतथा शस्त्रमन्त्रविदुषो रघूत्तमः ॥१६॥ द्वीपमन्यमनयत्स मारिच बाहुभिन्नमकरोत्सुबाहुकम् । पत्रिभिर्भुजगभोज़िपत्रिभिःशमापुरपरेऽसुरास्ततः ॥५७॥ रामशान्ततमविनमध्वरे कौशिकोऽथपरिपूर्णतां गते । पूर्णयज्ञफलमापदुर्लभं हीश्वरे किमनुकूलतां गते ॥५८॥ द्वितीयः सर्गः दक्षिणीयतमयाजकेष्वलं प्राप्तवत्सु वरदक्षिणामतः । श्रूयते स्म मिथिलेशमन्दिरेऽधिज्यतेशधनुषः पणः किल ५९॥ कौतुकी कुशिकनन्दनोऽभ्यगाजग्मतुस्तमनु तावुभावपि । पीतनीलवसनौ भृगेन्द्रवद्गामिनौ दशरथस्य दारको ॥६॥ गौतमाश्रममवाप गाधिजो यत्र तस्य वनिता शिला स्थिता। तं जगाद मुनिशापहारिणी भारती श्रुतिमनोहरा मुनि:६१।। पादपङ्कजरजष्कणैरमूं पापगोत्रभिदुरोपमैः स्पृश । कौतुकेन रघुवंशजः पदा तां निशम्य समुदाऽस्पृशच्छिलाम्।। तस्य पादरजसः प्रभावतः संबभूव ललनोत्तमा शिला। तं प्रशस्य विविधैः स्तवैः क्षणादाक्षिपादसविधं गता सती ६३॥ आगतौ त्रिपथगां कुमारको कौशिकेन सह तर्तुकामको । नाविकेन तरणाय वारितौ रामपादरजसो भयेन तौ ॥६४॥ तावकारिजसो हि लक्षणं मानुषीकरणमित्युवाच सः। क्षालनेन न विना निधीयतां नावि पादकमलं मम प्रभो ॥६५॥ क्षालयेति गदितेन धाविते नाविकेन चरणाम्बुजेऽमुनाः । आतरायिततनुर्निजाऽर्पिता नाविकाय सकुटुम्बकाय चा६६॥ आरुरोह तरणिं स राघवः सानुजो मुनियुतो हसान्निव । गाङ्गपारतरणाय मा भवेत् कालयापनमिति क्षणोत्सुकः॥६७॥ जग्मतुः कुशिकनन्दनेन तौ चापकौतुकादिक्षयाकुलौ । जान्हवीं समवतीर्य पाविनीं तीरभुक्तिनगरीं गरीयसीम् ॥६॥ समरिजा जानकी जनिमधत्त यत्र तां पण्डितैर्द्विजवरैश्च मण्डिताम्। वाग्वतीसरिदगाधपुष्करां कालवर्षिधनरक्षिताक्षितिम् ॥६५॥ राघवान्वितमृर्षि समागतं संनिशम्य कुशिकान्वयं पुरः। उद्ययौ सह पुरोधसा पुरात्पूजितुं नृपवरः सपर्यया ||७|| पाद्यमर्घ्यमुपनीय सादरं चानिनाय मुनिवर्यमालयम् । पृष्टभव्यमवनीपतिर्मुदा रामलक्षणयुतं युतः शनैः ।।७१॥ आसितेषु मणिनिर्मितेष्वसावासनेषु रुचिरेषु तेष्वलम् । प्राञ्जलिर्नरपतिर्मुदा मुनिं पृष्टवान् सविनयस्मितं किल ॥७२॥ शम्बरारिवदिमौ मनोहरौ यूथनाथरिघुपोतगामिनौ । नागराजभुजदण्डशालिनौ कस्य चीर्णतपसः सुवालको ७३॥ आदरेण परिपृष्टगाधिजःप्रोचिवान् स जनकं जनाधिपम् । दक्षिणीकृतसमस्तसम्पदः सूर्यवंशजरघोः प्रपौत्रकौ ॥७॥ पौत्रकावजनूपस्य चात्मजौ भ्रमुजो दशरथस्य सङ्गरे । यो मुद्यतवतः सहायतां वज्रिणः कृतवतः पुरात्विलौ।।७५॥ आगतौ शिवधनुः समीक्षितुं प्रोत्सुकेन नृपतेरिहात्मजौ। तोलितं न बलयीकृतं न वा विक्रमेश बलिभिर्नुपात्मजैः ७६ ॥ तन्निशम्य वचनं नृपो हदि स्वेनिनिन्द पणयात्मनो यतः। अश्मसारवदिदं धनुः कथं ज्यानिरूढममुना विधीयते।।७।। आवदत् क्षिसितलं महामुने वीरहीनमधुना पणो महान् । अन्यथा रुचिरगात्रमेतकं संयुनज्मि सुतयाऽनया पुरा॥७॥ द्वितीयः सर्गः आधिजं परिनुदन् स गाधिजो दुःखमस्य समवोचदुक्तिभिः। इन्द्रगोपसदृशेऽपि पावके दाहशक्तिमिव शक्तिमत्र वै ॥७९॥ सीतया कलितरामरूपया निन्दितं रुचिरमात्मनों वपुः । राघवोद्वहनकर्मणा विना मानसेन चरितं पितुश्च ह ॥८॥ जानकीहृदयसंस्थितं दलन् प्रास्फुरत्सपदि संशयं मुहुः । सव्यबाहुरवनीभुजा पुनर्मानहानिभपि सूचयन भृशम् ॥८॥ कौशिकेन समुदीरितो नृपो रङ्ग आशु विदधे नृपोचिते। मञ्चकान् परित आस्तृताम्बरान भूमिपासनविभूषितान्तरान।। आसनेषु समवस्थिता नृपाः स्वेषु रत्नवरवेषधारिणः । आबभुर्वरनिचोलसंवृताः खे ग्रहा इव मरीचिभासुराः ॥८३॥ आनकेषु च नदत्सु सर्वतो मागधेषु नृपवंशसूचिषु । उच्चरत्सु नृपकीर्तिमुज्वलामाददे नृपपुरोधसा वचः ||८ शैवकार्मुकवरे बलोत्तरैः स्थापितेऽयुतनरैः प्रयत्नतः । राघवेण पुरतः परीक्षणं दीयतामिति नृपस्य सम्मतिः॥८५।। केशभारमनबध राधवः सूक्ष्मपीतवसनेन मध्यमम् । सम्प्रताड्य भुजदण्डमद्भुतं प्राग्रहीहनुरथोस लीलया ॥८६॥ को स्थिरा भव दिशां गंजा स्थिरास्त स्थिराश्च फाणिकूर्मशूकराः। राम एष धनुरासतज्यकं कर्तुमिच्छति वदत्यूषाविति ॥ लक्ष्मणेऽपि समुदीर्णलक्षणे तत्क्षणे प्रवचने विचक्षणे ॥ राम राम धनुषीदृशे कथं त्वं चिलम्बयसि संवदत्यदः ॥८॥ . रामविजये। वामपादमनुसङ्कुचन्नयं दक्षिणं चरणमाप्रसारयन् । चापमानमयितुं समुद्यतः शैतिकण्ठमय ताडकान्तकः ॥८९॥ गामिमां जिगमिषू रसातलं पादपनाभरतः फणीश्वरः। चक्रिभिः प्रवरमध्यमाधमैरुन्निनाय सह संप्रयत्नतः॥९०|| गौरियं समभवत्ततोऽसमा किं पृदाकुधरणीपतिः फणाम् । केवलां किमु सहस्रधाऽकरोद्भमिभारधरणाय योगवित् ॥११॥ दिग्गजाःप्रचलितां धरामिमां स्वैःशिरोभिरथ तां स्थिरां नताः। ऊर्ध्वपुच्छमिवकर्तुमुद्यतास्तेन पुष्टापिटको शिरःस्थितौ ॥१२॥ भज्यमानवसुधां विलोक्य तामुद्दधार दशनेन शूकरः वक्रतामनुययौ ततोऽस्य किं चाईचन्द्रसदृशीं रदो भरात्९३।। तादृशीं वसुमतीं नतां स्थितां कच्छपश्च चरमे तनोर्महान् । उन्निनाय बलतस्ततोऽस्य तत् कुब्जतामिव जगाम भारतः९४१ चुक्षुभुः सलिलराशयस्तदा संत्रसत्तिमिझषादिजन्तवः । चेलुरष्टकुलपर्वता मुहुः सङ्घशोऽप्युडुगणा दिवश्च्युताः॥९५॥ वामहस्तशतपत्रकार्मुको बद्धपीतपटगाढकक्षकः । आततज्यमकरोडनुर्बलात्कुण्डलोल्लसितगण्डमण्डलः ॥९६॥ कर्षति स्वनिनग्रहावधि चिच्छिदेऽत्र सुदृढं स्वनोत्तरम् । पश्यतां सदसि भूभुजां शिरो नामयत्पुररिपोर्महाहनुः ॥९७।। देवताकस्सरोरुहेरिता वृष्टयः सुमनसा मुहुर्मुहुः । रङ्गमध्यगतराममस्तके देवदुन्दुमिरवैः समं च्युताः ॥१८॥ द्वितीयः सर्गः । आनका जनकभूमिपालये ताडिता. भृशमनेकशः समम् । नर्तनं च किल वारयोषितश्चक्रिरे जगुरनेकगायकाः ॥१९॥ आलिभिः सह चचाल जानकी मालिकां धृतवती कराम्बुजा वीक्ष्य राममुखपङ्कजंदृशाता युयोज शनकैगलेऽमले॥१०॥ कीर्तिरस्य पुरतस्त्रपा गता जानकी च करपीडनोत्सुका । अन्तिका वृतवती पतिं गतं ज्येष्ठया दिशि नृपेषु चान्यया? कौशिकोऽथ जनकेन पूजितः साधु साधु वदतेति चासकृत् । रक्षितोऽद्य भवता ममायकं गाधिपुत्र पुरुषार्थ आदिमः ॥१०॥ प्रेष्यतामजयनाथ मानवः कोऽपि रामकरपीडनाय हि । शीघ्रमेतु सचिवैः ससैनिकैः साईमात्मजवधूभिरीश्वरः॥१०॥ इत्थं निवेद्य कुशिकान्वयमाप्तकामो राजा पुरोधसमजात्मजसन्निधाने प्रस्थापयद्रविकुलेन निजान्वयाय सीताविवाहमिषतो विमलं करिष्यन् ॥१०४॥ आसीदारक्तनेत्रो भ्रुकुटिपरिलसद्वऋपङ्करहश्रीः पीनाजानुप्रलम्बिप्रबलकरयुगः पीतवासो दधानः मुक्तास्रग्भूषिवक्षाः क्षितिनिहितधनु:खण्ड आखण्डलश्रीः प्रोत्साही नेत्रकाणेक्षितनृपनिकरो वीररामाप्रसन्नः ॥१०॥ इति श्रीरामविजय महाकाव्ये यो श्रीरूपनाथोपाध्याय, कृतौ धनुर्भङ्गो नाम द्वितीयः सर्गः ॥ २ ॥ तृतीयः सर्गः। श्रुत्वा धनुर्भङ्गमथो शिवस्य कुठारमारोप्य सुतीक्ष्णधारम् । स्कन्धे प्रवालारुणलोचनश्री रुषान्वितोऽभूत्कृतवीर्यजारिः१॥ केनेशचापस्य कृतो विभङ्गस्तमानयिष्ये यमराजधानीम् । शस्त्रेण तीक्ष्णेन मम प्रियेण बभाष इत्थं भृगुवंशकेतुः ॥२॥ इन्द्रो भवेत्पाशधरः कुबेरो यमोऽथवा कोऽपि भवेत्कृतास्त्रः। सोऽयं ममामोषकुठारवह्नौ पतङ्गधर्मा भवतु क्षणेन ॥ ३ ॥ इत्थं प्रतिज्ञाय चचाल धीरो बभूव यनेष्वसनस्य भङ्गः। धृत्वा कुठारं विकरालधारं साक्षात्कृतान्तः किल जामदग्न्यः४ वाति स्म वातःप्रखरः समन्तादुल्कानि पेतुः सहसा नभस्तः। प्रादुर्बभूवास्य पराजयस्य प्रकाशकं दुःशकुनं गरीयः ॥५|| मूर्द्धाभिषिक्तान्तकरस्तथापि जगाम राज्ञो जनकस्य देशम्। रोद्धुं न कोऽपि क्षमते बलीयाननेहसो वेगममोघमन्यः ॥६॥ घोरान्धकारः प्रथमं बभूव तमो विभिन्दुन्नथ जामदग्न्यः। संहारकालानलदीप्ततेजा व्यदर्शितेजोहतदृष्टिलोकैः ॥७॥ हस्तेऽक्षमालां दधदिहमन्युः कुठारमंसे च जटाः शिरस्तः। कक्षे निषङ्गं धनुरुग्रमंसेऽपरत्र रुद्रः खलु संजिहीर्षुः ॥८॥ तृतीयः समाः कोऽयं समायाति विरुद्धवेषः शरद्विवस्वानिव दुनिरीक्षः। सन्देहमेवं विनुदन् जनानामसौ सदस्याविरभून्नृपारिः ॥९॥ भूपः समुत्थाय सं सम्भ्रमेण वरासने तं विनिवेश्य पाद्यम् । अर्घ्यादि दत्त्वा समयूयुजच्च कृताञ्जलिः स्वागतमाहृतं स्म१० पूजामनादृत्य नृपस्य तस्य क्रुधा व्यवोचद् भृगुवंशकेतुः । कोऽयं धनुस्त्रोटितवान् शिवस्य बदाशुमा तममोधवीर्यम् ११ तूष्णीं भवन्तं जनकं निरीक्ष्य विहस्य रामो निजगाद रामम् । शन्तव्यमेवेति कृतिममेयं मुने महात्मा खलु शान्तवृत्तिः१२॥ श्रुत्वेति वाचं जमदग्निसूनुः क्रुधा श्वसनाह रघूद्वहं स्म । हस्तेन धृत्वा परशुंसुधारं प्रचालयन् दण्डभिवेनपुत्रः ॥१३॥ निर्द्वापरं प्राङ् मम नाम चासीत् ससंशयं तत् त्वयि जातमात्रे। तत् त्यज्यतामाशु नचेत्प्रकामं प्रदेहि युद्ध यदि बाहुजोऽसि१४ सौमित्रिराह स्म मुने शृणु त्वं वचो धृतं नाम कथं नु जह्याम् । इक्ष्वाकवो वाकलहं द्विजेऽपिन कुर्वते शस्त्रचयैः कुतोऽभी॥१५॥ चापाः शिशुत्वे बहवोऽपि भन्नाः खेलद्भिरस्माभिरहर्दिवं भो। कोषो न केषामपि जात एवं प्रतीपमीक्षे भवतामिदानीमा॥१६॥ एकस्य चापस्य कृते महर्षे धनुःसहस्रं परिदातुमहि । क्रोधं महान्तं परिमाटुकामः क्रुदन्तरायः खलु तापसानाम१७ त्रस्यन्ति शक्रादपि वज्रहस्तात न पाशिनो दण्डधराद्यमाच। विस्वाकवो बिभ्यत्ति भूसुराणां कुलाबमानाच्छुतयुद्धवीयाः॥१८॥ रामविजये। विप्राः प्रणम्याः सततं रघूणां कृतापराधा अपि भूमिदेव । एवं वदन्तं तमुवाच रामः सन्तोलयन्हस्ततले कुठारम् ॥१९॥ त्रिसप्तकृत्वो निधनं नृपाणां सहस्रबाहुप्रमुखोडतानाम् । कृत्वा कुठारेण महेन्द्रशैले स्थितोऽधुनास्ते विदितोन किते२० ब्रूषेऽसकृद्विप्र इति स्फुटं मामवेहि स क्षत्रियकालरात्रिम् । धारां शितां रामपरश्वधस्य तिरोभव त्वं यदि जीवनेच्छा।॥२२॥ सौमित्रिराह स्म बदन्तमेनं तिरोहिताक्षस्य जगत्तिरः स्यात्। काष्ठं कुठारेण विपाटितं स्याच्छुतं मयेदं शतशो महर्षे ॥२२॥ धर्ता कुठारस्य मया श्रुतोऽभूत समित्सु शूरो न समित्सुशूरः। शास्त्री न गण्येत कुठारपाणिः कदापि शस्त्रे न कुठार उक्तः२३ सोढं प्रगल्भत्वमिदं त्वदीयं महीसुरत्वान्न च वीर्यवत्वात् । विप्रादृतेऽन्यत्र भवन्ति दीना न चापि गोभ्यो रघवः प्रवीणा:२४ वक्तुं न पात्रं त्वमसीति चोक्त्वा स लक्ष्मण राममथाबभाष। भ्राता तवायं स्फुटमूढबुद्धिर्बलाबलं स्वस्य न बत्ति नूनम् ॥२५॥ शक्तिस्तवास्तीति धनुर्मदीयं गुणेन संयोजय शीघ्रमेव । नो चेद्युधं देहि स उक्त एवं धनुः कराचन्महसा चकर्ष ॥२६॥ कृत्वा ततज्यं धनुराविकृश्य शरेण सन्धाय जगाद रामः। के क्षिपाणीति स चावदत्तंगतौ परत्रेति तथाऽकरोत्सा२७॥ दत्वा धनुश्चाथ सतूणमस्मै सहाशिष्याय गिरि महेन्द्रम् । समः सचापः शुशुभे सभायां तदा वपुष्मानिकपुष्पधन्वा २८ तृतीयः सर्गः गत्वा पुरोधा रघुराजधानीं समर्प्य लेखं रघुनन्दनाय वृत्तिं धनुर्भङ्गभवामथोक्त्वा समानदाने समवाप राज्ञः ॥२९॥ सुमन्त्रमाहूय जगाद राजा रथाश्वपत्तिद्विरदाभियुक्ताम् । चमूं विवाहौपयिकं समग्रं कुरुष्व तूर्णं मिथिलागमाय॥३०॥ गुरुं पुरोधाय पुरोधसं सः प्रतस्थिवान्मैथिलराजधानीम् । बलैःसमाच्छादितभूमिभागो जलैः सरस्वानिव भूमिपाल:३१ दिनैरनेकैमिथिला जगाम मनोहरारामवती नरेशः । प्रत्युद्यौ तं मिथिलाधिपालो बदान्यतोपार्जितकीर्तिमाल:३२ सेनानिवेश जनकानुमत्या कृत्वा कृतातिथ्य इनो नृपेण। कृताभिवादौ तनुजौ शिरोभ्यामाघ्राय शीर्षेऽकृत चाशिषालम्।। दूष्याणि राज्ञां सवितानकानि बभुः कलापावलिभिर्लसन्ति। रामाभिरामान्युपकाननानि यथा जनातापनिवारणानि॥३४॥ उत्क्षिप्तकाण्डांशुकमार्गलीनप्रभजनाचान्तनिदाघवारः । प्रापुःसुखं भूपतयः सनिद्रं निषेव्य शय्यां विशदाम्बराळ्याम्३५ बालेयपृष्ठादवरुह्य गेहं वितत्य वासोमयमाशु वेश्या । दातारमागन्तुकमाप्तुकामा प्रसाधनं नूतनमाचकार ॥३६॥ पर्यापतद्वस्निकलोकपूर्णामगण्यपण्यां विपणिं विभेजुः । विस्तार्य वासोमयरोहमाशु निषद्यकायां वणिजः फलाया३७॥ प्रान्ते गजेन्द्रास्तरुपादपावबन्धा गिरीन्द्रा इव दन्तकान्ताः सद्धातुरागैतशिरःप्रदेशा बभुः सर्बदा कटकोल्लसन्तः॥१८॥ रामविजये।। शीर्षाणि नागाः स्म नु कम्पयन्ति वयं कृतार्था इति सूचयन्तः। रामस्य जन्यैः सह संप्रयाता यतो विवाहे कृतपुण्यपुञ्जाः॥३९॥ व्यालो विलोक्यान्यगजान्प्रकुप्यन सितोऽपि सैछिन्नपदाप्रबन्धः तादृग्गजेन प्रहृतो जगाम शमं खलः शाम्यति यत्खलेना॥४०॥ बाहा रयैर्निर्जितगन्धवाहा उरोविशाला लघुकर्णशालाः। आवर्तयुक्ताः शुभशंसिशुक्तियुता निबद्धाः पटमण्डपेषु।४।। उत्तारिते पृष्ठत एव वाहाः पल्याणके क्षोणितले लुठित्वा । स्कन्धान्मुहुःसंदुधुवुः सपांशून् सशब्दभाण्डं परिधूतखेदम्४२ श्रीवृक्षकी वाजिवरः शुभंयुर्वक्षोभवावर्त्तचतुष्टयेतः । कण्ठे महावतविरोचमानः समीप एवाजिनृपस्य तस्थौ ॥१३॥ भारे समुत्तारित एव चोष्ट्रवृन्दं सदीयश्छदनं विहाय । आम्रादिकं निम्बपलाशमाद(चिर्विभिन्ना खलु जीवजाते.४४ उक्षाण उत्तारितभार एव तले निषण्णा धरणीनहाणाम् । रोमन्थकं चक्रुरलं श्रमेण चलत्कपोलंसुनिमीलिताक्षम||४|| पुण्याहघोषे समुदीर्यमाणे बशिष्ठमुख्यजिवर्यसङ्घः। संताध्यमाने पटहे समन्तात् सझल्लरीके मुरजादिमिश्रे ॥४६॥ दीपा:प्रदीप्ताः परितो महान्तः सचान्द्रकाः पुष्पकझल्लरान्ताः। चत्वार आसन प्रतिचकिचकंगजे गजे द्वौ प्रतिवाजि चैका४७ शीर्षे किरीटं करकङ्कणं च वपुष्यशेषेऽखिलभूषणानि । कौसुम्भवस्त्राणि विधाय रामो रराज सादित्य इवोदयाद्रिः॥४८॥ तृतीयः सर्गः शृङ्गारितेभीमधिरुह्य रामः सुमित्रिकासूनुकरावलम्बी । जन्यैः सहागान्मिाथिलेश्वरस्य गृहं वरं मण्डपतोरणाङ्कम्४९॥ प्रत्युद्ययौ जन्यजनान् ग्रहीतुं सपर्यया मैथिलभूमहेन्द्रः । पूर्वापरौ तोयनिधी व सेने तयोरभूतां मिलिते हि राज्ञोः॥५०॥ साकेतनाथेन नृपो मिलित्वा यथोचितं जन्यजनैः समंच। स्पर्शं च रामेण स कारयित्वा जनाश्रयस्याशु सुदं जगाम ५१॥ पूर्वोपक्लृप्तामुपकारिकां तं ससैन्यमावास्य महीपतिं सः । समग्रशक्तिर्नृवरोपयोग्यान प्रयापयामास बरोपचारान् ॥५२॥ रामं समानीय चतुष्कमध्ये समर्प्य वासोयुगमादरेण । तस्मै नृपो विष्टरपूर्वपूजां समादिदेशैकमनाः सदारः॥५३॥ सीतामलङ्कारविभूषिताङ्गी समीपमानाय्य सुगात्रयष्टिम् । हस्तंसुतायाः स वरस्य हस्ते सकङ्कणेऽकणिनं युयोज ५४|| शङ्खेन दूर्वाम्बुफलान्वितेन ददौ स रामाय सदक्षिणां ताम् । नागान् सहस्रं मुशलोरुदन्तान रथांश्च शैक्मानियुतं सदश्वान।। दासीसहस्रं समलङ्कृतञ्च तथैव दासान् समलकृताङ्गान् रौक्माणि पात्राणि सुवर्णमुद्राः । सहस्रशो गा महिषीमहाङ्गान् ॥ ५६ ॥ तत्सारदानान्न ददौ धरित्री स कूकुदत्वान्मिथिलाधिराजः। सारप्रदाने फलमीरितं स्यादसारदाने मुनिभिर्यतो न || रामविजये प्रत्तां गृहीत्वा प्रययौ स वेदी यतः प्रणीतो ज्वलनः प्रदीप्तः। श्रीरामचन्द्रेण हुतं हविर्भुक् कृतार्थतामाप हविः समश्नन्।५८! सीता विधातुस्तनयेन मिश्रान् शमीपलाशैर्हविषा च लाजान्। संप्रेरिताऽनौ जुहवाञ्चकार पान्विता रक्तसरोजनेत्रा ॥१९॥ तौ दम्पती दक्षिणतः क्रमन्तौ विरेजतुर्वायुसखस्य मन्दम् । विद्युद्धनौ वायुक्शाद्भमन्तौ प्रदक्षिणेनेव दिवाकरस्य ॥६॥ सीमन्तसिन्दूरभरोऽरुणश्री रराज काम जनकात्मजायाः । आगामिभानोःप्रथमाऽरुणश्रीस्तमोजयार्थाय किमाविरासीत्।। तौ दम्पती तत्र कृताभिषेकौ बरासनस्थौ क्षितिपैरुदीर्णाः । विप्रैः सदारैश्च सुवासिनीभिर्वराशिषोऽथो शिरसाऽग्रहीष्टाम्६२ दत्त्वा च दाक्षिण्यमहीसुरेभ्यो बरो वाशिष्ठाय पुरोधसे गाम्। सुवर्णधेन्वश्वगजांशुकानि स कौतुकागारमथो जगाम॥६३|| सीतानुजामुद्वहति स्म कन्या- मथोमिलाख्या किल लक्ष्मणोऽपि । तौ माण्डवीं च श्रुतकीर्तिनाम्नी कुशध्वजस्थात्मभवेऽवशिष्टौ ॥ ६ ॥ सीतां समालिङ्ग्य जगाद माता पतिर्मनस्कायवचोभिरायें। सेव्यस्त्वया तत्पितरौ च येन निमेन हास्यत्व पैतु वंशः॥६५॥ स्त्रीणां पतिदेवतमेव नान्यत्सनातनीदं श्रुतिराह नित्यम् तस्माद्विना तद्वचसा न कार्यं प्रतादिकं किं पुनरन्यकार्यम् तृतीयः सर्गः शिक्षाविधानं दुहितुः प्रदाय गृहीतकण्ठा प्ररुरोद माता। प्रयाणकाले दुहितुः कठोरहृदोऽपि हि स्याद्रुदितं जनस्य६७॥ एवं सुतान्पतिरथो विवाह्य नृपादनुज्ञामधिगम्य राजा। साकेतकं स्वं नगरं जगाम सतोरणं स्थापितपूर्णकुम्भम्।।६८॥ अध्युष्य मध्ये वसतीरनेका जनहीत्वा महनीयवेषाः । सम्प्राप सामन्तजनैः समेतः पुरीमयोध्यामजराजसूनुः॥६॥ नासीदयोध्यामनु दुन्दुभीनां नृणां विरावैधिरीकृतानाम्। रामादिसन्दर्शनलालसानां करप्रचारेण विनाऽनुबोधः१७०॥ अन्तःपुरेव्यपुरन्धिवर्गे नृपाङ्गना मङ्गलपात्रहस्ताः । नीराजनं चक्रुरथो वधूमिः समं सुतानां गृहमागतानाम्।७१॥ पुरीं यातः शातक्रतवनगरानूनमहसं नृपान् जन्यान् भूषावसनगजवाज्यादिभिरलम् । स सम्राट् सन्तोष्य प्रमुदितमनाः स्वं स्वभाविशत प्रयान्तुं मानार्हानजनृपतिसूनुर्जनपदम् ॥ ७२ ॥ दशरथनृपवर्यः संविवाद्याथ सूनून कमलजभवमुख्यान बाडवान् कौशिकं च । प्रमातिभिरतिभक्त्या मानयित्वा स मान्यान् सुरपतिरिव राज्यश्रीयुतो राजते स्म ॥ ७३ ॥ इति श्रीरामविजये महाकाव्ये श्रयङ्के श्रीरूपनाथोपाध्याय- कृतौ श्रीरामपरिणयो नाम तृतीयः सर्गः ॥ २ ॥ चतुर्थः सर्गः। भूमिपे दशरथेऽवधनाथे व्याधयोऽभिभवितुं न विशेकुः । आधयोऽपि मनुजाननुकूलानीतयोऽपिवमुघामवतीत्यम्।। यावदातपति भानुभिरामीश्वरोऽधिवसुधं वसुधेशः तावदेव निखिलादपि कृच्छादौरसानिवजनान्स जुगोपा२॥ जानते स्म नृपति पितरं ताः पालनात्कुपथवारणतोऽपि । लाडनाच्च पितरो जनतानां केवलं जननहेतव आसन् ॥३॥ मान्य एष महतामपि राज्ञा पूर्वमेव महसा यशसासीत् । किं पुनर्विबुधराजनिकाशैरनशस्त्रकुशलैस्तनुजैस्तैः॥४॥ बुद्धिधैर्यबलशीलविभूतेर्मुख्यधीसचिवमन्त्रविचारात् । राम एष जनताबहुरागात्तन्नृपस्य न चचाल मनस्तः ॥५॥ यौवराज्यपदयोग्यतमोऽयं कर्णमूलमधिगम्य नृपस्य । कैतवेन पलितस्य नृपश्रीराचचक्ष इति किं गुणलुब्धा ॥६॥ स्वं विलोक्य नृपतिः प्रतिबिम्बं दर्पणे करधृते पलिताङ्कम् । भूमिभारजवधातुभमथैच्छद्राममूर्ध्नि चिरमात्मधृतं सः स्वैरिणीव काधा जरयाऽऽशु अस्तमुलसितरागमतीम्। प्रायशोऽवमनुतेऽतनुगात्रं चेतसेति नृपतिः समवोचत् चतुर्थः सर्गः । आजुहाव सचिवं स सुमन्तं संभृतं समुचितं च विधास्यन्। रामचन्द्रतनयं युवराजं स्वस्य काननगमं क्षितिपालः ॥९॥ आगतेन सचिवेन वशिष्ठमानिनाय्य नृपतिः समवोचत्। आर्य कार्यमुचितं युवराजत्वेऽनुमन्त्र्य भरताग्रजमाशु ॥१०॥ राममेत्य परमेष्ठितनूजोऽङ्गीकुरुष्व जनकस्य निदेशम् । अद्य तिष्ठ नियमे भवितासे यौवराज्यामिति वाक्यमवादीतीश सस्मितं मुनिमभाषत रामः कार्य एव जनकस्य निदेशः। किं तु तत्रभवतो भवतोऽस्मद्भाव्यकार्यविदतोऽङ्ग निदेशः१२॥ काल एवं कुरुते तनुभाजः पालयत्यविरतं हरते च । कालसादिदमतोजगदित्थं कोऽपि बत्ति खलु कालगति नो१३॥ कालपाशवसितो जन उच्चैनस्ययाऽऽत्त ऋषभो व पदं नो। गन्तुमीष्ट इति शास्त्रविचाराज्ज्ञायते स दुरतिक्रम एषः।१४॥ ज्ञानिनामपि मनो हरतेऽलं धीमतामपि धियं बत कालः। योगिनामपि समाधिमतोऽयं ज्ञायते कथमहो जनताभिः॥१५॥ कालकर्मगहने त्वतिदुर्गे मोहमेति महतामपि चेतः । मादृशां विषयकृष्टधियां किं मुह्यतीति मतिरब्जजसूनो।।१।। एवमेव वचनं निगदन्तं ब्रह्मसूनुस्वदत्तमुदारम् । ईदृशं न वचनं वचनीय पुरुषोत्तम कदापि निकामम् ॥१७॥ आगमिष्यदचलातलमेतज्जासितुं यदि भवान्न खलानाम्। पालनाय च सतामभविष्यन्मादृशां नयनयोः कथमाविः कारणस्य मम कारणमासीरेक एव गुणभेदवशेन । ब्रह्मविष्णुहररूपधरो यस्तस्य कालकृतभीतिरियं का ॥१९॥ गर्हिता किल पुरोहिततेयं सर्वलोकविदितैव महात्मन् । बद्गुरुत्वपरिलब्धुमनस्त्वात् सा कृता तदभवन्मम राम२०॥ राघवं तमनुमन्त्र्य बशिष्ठो भूमिपाय विनिवेध सुवार्ताम्। संभृतं च समकारयदाशु राजभूतिसदृशं विधिदक्षः॥२१॥ उत्सबोत्सुकितभूरिजनायां तत्पुरि प्रहसिताञ्जमुखावाम् । प्रातराशुभवतादिति वादः संबभूव सहसा जनतानाम् ॥२२॥ गीतवाद्यनिनदोऽवधषुयाँ कुम्भतोरणवितानलसन्त्याम्। चन्दनचविशोषितधूल्यां प्रोद्धभूव परितः प्रतिगेहम् ।२३। भारतीं सुमनसोऽथ समूचुर्मन्थराहृदयमाविश भाषे । यौवराज्यपदलाभविघातं राधवस्य कुरु तन्मुखवाण्या॥२४॥ भारती समनुभाष्य तथेति तान् सुरान् परमकारणवेत्री। मन्थराहृदयमाशु विवेश त्वाविलाय करिणीव सरोम्बु ॥२५॥ तत्क्षणं समुपगम्य सकाशं नक्तमेव भरतस्य अनन्याः ।। साह च स्म महिला नृवरस्य कालरात्रिरिव जल्पनदक्षा॥२३ वञ्चिता नृपतिना मतिहीने वल्लभाऽसि बदतति निकामम। कोशलेशसुतया किमपूर्वं दुश्चरं तप उपासितमाले तत्सुतोऽथ भविता युवराजस्त्वत्सुतस्तदनुगश्च वयस्ये । लक्ष्मणस्तदनुसारितयाऽलं भोक्ष्यते सहवसन्नृपसौख्यम् चतुर्थः सर्गः एतमर्थमवधार्य नृपेणोत्थापितो भरत आत्मपुरीतः । मक्षिकेव पयसः प्रियता क त्वत्सुते स्वयि कुतच नृपस्या॥२९॥ इत्थमेव वचनं निगदन्ती प्रावदच्च जननी भरतस्य । आलि किं वदसि राममभीक्षणं सानुरागमधिकं मयि विद्धि३० एवमेव वचनं प्रवदन्ती वक्रया प्रतिवचः सहसोक्ता । कौशलेयजननी नृपमान्या भोगिनी च भवती भविता श्वः३१॥ सख्यनिष्टमवलोक्य स वाच्यः किंसखेति हितहेतुमशासत् । वच्म्यतो हितमसम्परिपृष्टा धूमयोनिरिव कालसुवर्षी ॥३२॥ युध्यतो दितिसुतैर्मधवार्थे भूपतेरविदुषोऽपि वयस्ये । भग्नचक्रिशिवदारुवपायामङ्गुलिं सखि समर्पितवत्या ॥३३॥ रक्षितोऽयमददाय भवत्या संयुगे बरयुगं क्षितिषस्तै । तत्तु तत्र निहितं सखि काले दास्यसीति समयं कृतवत्या ३४॥ तस्य याचितुमयं सखि कालो याचयस्व नृपति वरयुग्मम् । त्वत्सुतस्य भरतस्य नृपत्वं राघवस्य च निवासमटव्याम॥३५॥ इत्थमालिवचनं विधिगत्या स्वीकृतं मनुजनाथयुक्त्या । गर्भधारणामिव क्षणमत्या कर्कटस्य निधने गृहमत्या ॥३॥ सा निशान्तमवधूय निशान्ते भूतले स्वपिति निर्मनुजे स्म। भूमिपालवरलाभविधानावध्यधीतकुशलामनुतन्त्रा १२ प्रातरेव जनता अनुपालाज्ञागृहीतबहुसम्भृतभाराः । आययुर्नुपसभं वरभूषावस्त्रशालितनवोऽतनुकान्ता रामविजये। आनकाश्च शतशः परिणेदुस्ताडिताःक्षितिपतेरधिशालम् । ताण्डवानि विदधुर्वलभीस्था बर्हिणो धननिनादविशङ्काः ३९ ब्रह्मकल्पविधिसूनुपुरोगा आगता द्विजवरा नृपगेहम् । पङ्क्तिशो रचितवस्त्रविभूषा आययुश्च गणका गणितेज्याः।४०॥ रोजिरेऽजतनुजस्य गृहान्ते सज्जिताश्च गजराजसमूहाः । गैरिकादिपरिभूषितशीर्षाः संस्थिता इव परे नगराजाः॥४१॥ सज्जिता नरपतेरतिदेशात् वाजिनोऽखिलवनायुजमुख्याः। मन्दुरामाभित आबभुरुचैर्भाण्डभासिवपुषो मुखसिद्धाः॥४२॥ कन्यकाः कमलपत्रकराग्रस्थायिरुक्मकमनीयसुपात्राः । राघवस्य युवराजपदत्वप्राप्तये समुपगम्य समासन् ॥४३॥ तोरणोन्नमितकेतनबत्या संञ्चरत्सरणिवारयुक्त्या । मागधोच्चरितवंशजकीर्त्या विद्युतेऽजनृपसूनुनगर्या ॥ १४ ॥ प्रेष्य धातृतनयं विनयेन रामचन्द्रसविधे स महीपः। आजगाम भरतस्य जनन्याः सदानीन्द्रभवनेन समान॥४५॥ तत्र तामनवलोक्य महीशः किङ्करी नु समपृच्छदमुष्याः । तिष्ठति के दयिता वद खेमर्पयन्त्यनुचितं मम चित्ते ॥४६॥ कोपसद्मनि स पद्मसमास्या वल्लभेति गदितो बत दास्या । सययौ सविधमाशु नरेशः केकयेशदुहितुः करुणेशः॥४७॥ भूतले स्वपिपि कच्चिदनहें वावदीषि मयि नो वचनार्हे । भूषणानि परिहाय किमर्थं द्राग्विधेहि गमनं मम सार्थमाध्या चतुर्थः सर्गः। मद्विधेय इति मां कलय त्वं किं पुनर्वहसि सुभ्रु सुनित्यम् । ब्रूहि राश्यननुकूलविधाता कस्तवालि यमधामस याता ॥४९॥ तं वदन्तमबदद्दयितेति क्रोधरक्तनयनाननपद्मा। साधु साधु जनवञ्चनचुञ्चोऽनाथनाथ बत किंगुणकञ्चो।५०॥ बल्गुवाक्यपरिभाषणदक्ष क्रौर्यरज्जपरिणद्धसुकक्ष । छद्मकर्बुरितमानसवेश्मन्नास्यतामरसतुल्य हृदश्मन् ॥५॥ मातुलेक्षणमिषेण तनूजो यापितो निजपुरान्मम राजन् । राज्यभारमवतार्य शिरस्तो राम एव विनिधातुमनस्त्वात् ॥५२॥ वल्लभे त्वमिति पूर्वमवादी राम एष भरतादपि मान्यः। किं प्रतीपमधुना बदसि वंभूभुजेति गदिता दयितासीता५३॥ भूपति निगदति स्म तदा स्त्री छद्मवाक्यरहितो मयि यत्वम् । तर्हि मे यदनुकूलमतः स्यात्तत्कुरुष्व नियमेन महात्मन।५४॥ दत्तमस्ति भवता बरयुग्मं तस्य दानसमयः खलु यातः । दीयतां यदि मनस्तव दातुं सत्यशालिवचनाः खलु सन्तः५५॥ राज्ञि दातुमनसि श्रुतवाक्ये सत्यवादिनि वधूरययावत् । एककेन भरताधिपतित्वं रामवासमपरेण वनान्ते ॥ ५६ ।। भारती भरतमातुरयोग्या मर्मभेदकुशलाऽहिसरूपा । पार्थिवो हदि तया किल दृष्टः सौभगेन निपपात सहास्याः५७। राम राम विलपन्निति राम राम राम करुणारससिन्घो ।। राम राम मम पुन्नरकघ्न राम राम परलोकसुबन्धो । रामविजये। मस्तकोपहितरत्नकिरीटः कुण्डलोल्लसितकर्णकपोलः । वत्सपाणिचरणादिविभूषाभूषितो गुरुपुरस्सरगामी ॥५९|| आगतोऽथ भरतस्य जनन्या मोहिताप्तजनसेवि निशान्तम्। शान्तशातमुपचारविहीनं स्वामिशून्यसदनं व स रामः ॥६॥ संविलोक्य पुरतो वनितायाः निष्प्रभ पतितं पितरं तम् । पुण्डरीकदयितासविधस्थं मांसपिण्डमिव हेत्यवदत्साशा अम्ब किं न जनको वदतीमं सा सुतेन गदिताऽवदादित्यम् । राम राम वदतीति स कामं जीवनं नरपतेस्त्वधीनम् ॥६॥ लज्जते स मुखतो बत वक्तुं वत्स शृण्विति हि मन्निगदन्त्याः। प्रत्तमस्ति वरयुग्ममनेन सत्यवाक्यमवता त्वद्धीनम् ॥६३|| अम्ब किं वदास राममधीनं पुत्रताप्रथमलक्षणवन्तम् । वाक्यसारविदुरेति विमाता प्रत्यवोचदमुमर्थपरा सा ॥४॥ लभ्यतां मम सुतेन नृपश्रीर्गच्छ राम विपिनं पितृवाक्यात् । वत्सरान्सचतुरो दश वत्स तत्र तिष्ठ नगरे वस वाऽन्त॥६५॥ अब तातचरणस्य निदेशात्कार्यमेव सकलं करणीयम् । उत्थितो नरपतिस्तमुवाचतात रामवचनं मम कार्यम् ||६|| वत्स वत्स पदयोर्मम दत्त्वा शृङ्खलामतिदृढामधिकारम्। मां निगृह्य कुरु राज्यमकण्ट सत्यवाक्यकवचं सहदारैः॥१७॥ तांत तातचरणस्य निदेशात्कालकूटमपि पेयतमं मे। किं पुनर्निबसतो बद खेदो दण्डकादिविपिने सदने वा ॥६॥ चतुर्थः सर्गः। राघवेरितमिदं श्रुतवत्या केकयाधिपतिमूटदुहित्रा । चीरवस्त्रयुगलं मुनियोग्यं राघवाय समदत्त बनायः ॥६९।। सोऽभिसृत्य जननीमिदमूचे बोधनाय गमनस्य वनान्ते। अम्ब तातचरणस्य सपर्या सर्वदा मधुरिपोरिव कार्या ॥७॥ अम्ब तातवरणैः किल राज्यं दत्तमत्र भरताय महीयः । दण्डकाख्यवनराज्यमकण्टं मह्यमेव निखिलं जनगुप्त्यै।।७१॥ प्रेषितोऽसि जनकेन वनाय त्वां रुणक्ष्मि हि बनाय गमो मा। मान्यता दशगुणाऽनसि ताताद्वारितोऽभवदिति प्रसवित्र्या७२ लक्ष्मणः प्रकुपितोऽथ बभाषे स्त्रीजितं जनकमाशु निगृह्य। त्वां दधामि नृवरासनमध्ये भुक्ष्व राज्यमपशत्रु महीयः।।७३ अन्तरायकूदतो भरतश्चेत्तं निहन्मि सह मातृकुलेन । आत्तचापमिति तं वचसा द्राग्व्याजहार शमयरघुनाथः।।७४ विद्धि वीरवर देहमनित्यं भस्मविकृमिदशं परिणाम । तत्कृते तु कलहं भुवि विद्वान् आः करोति मृगदंशकवत्कः।७५ तन्निदानमितरत्सुतजायाकोषराज्यगजवाजिरथाद्यम् । आत्मसादिदमतः कलयेत्कस्वादशः श्रितगुरुश्रुतसारः।।७६ वत्स वीर नृपतेर्जननीना रक्षणापचितिक कुरु तावत् । आगमावधि ममेति नियुक्तः कौशलेयमवदत्स कनीयान्।७७ दण्डक वनमहं प्रतिजाने त्वां ब्रजन्तमनुगन्तुमवश्यम् । त्वत्पदाञ्जपरिषेवितुकामं मां गृहाण रघुनाथ वनान्ते ॥७८५ रामविजये। ओमुदीर्य गतवन्तममन्दं मन्दिरं निजममुं स्मितपूर्वम् । जानकी निगदति स्म सलज्ज राजलक्ष्म विनिधाय किमागाः ॥ ७९ ॥ अत्र राज्यमदाद्भरताय दण्डकाधिपतितां क्षितियो मे। सत्यवाक्ययमितो महिलेऽहं दण्डकाख्यविपिनं सखि गन्ता॥ अङ्गने हि पितरौ मम सेव्यौ वेदनां विरहजा न लभेताम् । सुभ्रु रीतिरियमेव सतीनां यनिदेशकरणं निजभर्तुः ॥८॥ तन्निशम्य वचनं वनिता तं प्रत्युवाच भवता सह गन्तुम् । साम्प्रतं कमलनेत्र समीहे मा विधेहि विफलां मम वाञ्च्छाम्।। तत्र तत्रभवता सह याने नो भविष्यति मनागपि खेदः । स्वामिना सह गमो वनिताया अन्यलोक इह किं नाहि युक्तः।। जानकी गुरुवधूभ्य उदारा सन्ददौ सकलरत्नाविभूषाः । अंशुकानिचबहूनि महााण्यानिनाय्य सधनानि गुरूणि अङ्गनां जिगमिषु सह बुद्ध्वा दण्डकाय विपिनाय पुरस्तात्। अस्त्रशस्त्रसहितो भव वीरेत्यादिदेश लघु लक्ष्मणमार्यः॥८५॥ ब्राह्मणाश्च भृतका गृहदासाः प्राकृता अनुजदारसमेतः । तेभ्य ऋक्थमतुलं स समर्प्य तातगेहमगमद्रधुनाथः ।।८६|| भूपपादकमले प्रणिपत्य प्राञ्जलीन् स्थितवतो भरतानः । तान्विलोक्य वरचीरनिचोलान् सा ददौ सुकठिना वत तेभ्यः।। चतुर्थः सर्गः। चीरवस्त्रयुगलानि गृहीत्वा पर्यधादनुजदारसमेतः । मूर्तिमानिव वधूसखयुक्तो दर्पको रघुवरः स च रेजे॥८॥ स्थापिते नृपनिदेशविधात्रा मन्त्रिणा रथवरे रघुवीरः । आरुरोह वनितावरजाभ्यां साकमाशु गमनाय समुत्कः॥८९ आनुनोद चतुरश्चतुरोऽश्वान् वेगनिर्जितसुपर्वतुरङ्गान् । तैः क्षणेन तमसामथ तीर्खा ते निषेदुरवनीलहमूले ॥९॥ मातरं च भरतस्य शपन्तः सत्यतेति नरपे व लपन्तः । आययुस्तमनु पौरजनास्ते रामचन्द्रविनिवर्तनकामाः ॥९॥ तेऽपि तीर्णतमसास्तमसागस्तीरजाततरुमूलनिकेताः । तान्विलोक्य निशि राम उदस्थादारुरोह रथमाप्तयुतं सः ॥९२ तेतु दुःखमतुलं खलु माशुः पत्तनाभिमुखमेत्य पुरस्तात् । वक्रमार्गगमनेन पुनस्ते शृङ्गवेरमगमन् करुणातः॥ ९३ ।। प्रातरात्तगतयः घुरलोकाः स्यन्दनस्य नगराभिगतस्य । सन्निवृत्य विविशुनिलयान् स्वान् चारतो निजगृहान ग्रहवत्ते ॥ १४ ॥ शिंशपातरुतले सुनिषण्णान् वीक्ष्य तान्समुदियाय गुहोऽथ। अग्निभूरिव शिखण्डिविहारी तारकामयजयी गुरुशक्तिः ॥९५ आह च स्म मम नाथ विश त्वं दण्डकादपि वनं हि गरीयः। तत्र तत्रभवतो वसतोऽयं यास्यति क्षणसमस्तव कालः ॥९॥ रामविजये। सन्निधाय फलमूलकदम्बं धीवरो रघुवरस्य पुरस्तात् । भुज्यतामिति वदन् प्रपदाग्रे दण्डवत्प्राणिपपात धरण्याम् ॥९७ आलिलिङ्ग सह तेन परात्मा चाहतं स्म भरतादधिकस्त्वम्। आनिनाय्य वटदुग्धमनेन स्वाः जटाः समकरोद्रधुनाथः॥९८ लक्ष्मणेन सह गुहेन निशाया रक्षितोरघुवरोऽथ शयित्वा। उत्थितो वनितया सह कल्ये देवसिन्धुतरणाय तरण्या।।९९॥ यापयन् रथयुतं स सुमन्त्रं संदिदेश जनकाय जनन्यै। मत्कृते न कुरुतां सविमात्रे मन्युमात्मनतिमित्यवदच्च ।।१०० आरुरोह तरणौ तरणौ संबोदिते तरणिवंशजनिः सः । मित्रताऽऽतरकृतार्थगुहस्त्रीलक्ष्मणैः सुरसरित्तरणाय ॥१०॥ उत्ततार सुरसिन्धुमबन्धुं कल्मषस्य सुकृतस्य खनि सः । शर्वसङ्गभसिताक्तपयोभिर्निक्तपापमलिनांशुकपुञ्जाम् ।।१०२ सन्निवर्त्य निलयाय सखायं पादपामधुपायितशीर्षम् । आश्रमं मुनिवरस्य भरद्वाजस्य दाशरथिराप सुरम्यम् ||१०३॥ पर्यपूपुजदमुं स महर्षिर्ण्यमूलफलकं सकलत्रम् । लक्ष्मणेन सहितं समुदञ्चद्भक्तिलब्धपरिहर्षनिमनः॥१०॥ संलपन्स मुनिना रजनीं तां संव्यतीतमुनिभूमिपतीनाम्। वार्तया परिंगमय्य निशान्ते तीर्थराजवसतेरथ यातः ॥१०५॥ नौकया समवतीर्य विवस्वत्कन्यका रघुवरः सरितं सः। चित्रकूटमगमन्नगराजं दर्शितोत्तमसृतिर्मुनिशिष्यैः ॥१०६ सञ्चरन् स शनकैः शनकै××××××समुपेतः। मित्रभावगतजन्तुकदम्बं×××××××××वृन्दम्।।१०७।। लभ्यपुष्पफलपादपभेदं ×××××××××खेजम् सर्वकालसुखदं सपवित्रं ××××××××कलत्रम्॥१०८॥ आश्रमान्तिकमुपेतमृषीन्द्रः प्रत्युदेत्य रघुनाथममन्द्रम् आनिनाय निजमालवमन मानयन्स कृतकृत्यमिव त्वम् उचिवान वचनमेतदृषिस्तं लब्धमद्य जनुषः सफलत्वम् । यत्तवाङ्घ्रिकमले प्रसमीक्षे कांक्षिते परमयोगिदुराये॥११०॥ राम राम तव नाममहिम्नां जात ईदृगहमीश गरिम्णा । पूर्वमासमधमे मृगयूना मध्यगः समुदये क्षितिदेवः ॥११॥ एकदेति विपिने मुनिभिस्तैः रोधितैरहमवादिषि कि रे। रुध्यतेऽहमवदं सुतदाराधर्थमुक्तमथ तैर्मुनिजातैः ।।११।। पापकर्मफलभागसि कि त्वं तेऽथवेति परिपृच्छच्च विधत्स्व । उक्तमेतदथ तैरनुयुक्तैर्भोक्तुभिर्वजिनभाक् त्वमसीति।।११३।। सन्निवृत्य चरणेषु मुनीनां प्राब्रवं प्रपतितो भवतो माम् । उद्धरन्स्विति मुनिप्रवरास्ते रामनाम विपरीतमदुमे।।११।। रामचन्द्र जपतो मम मन्त्रं तारकं सुबहुकाल इहायात् । तैनिवृत्य मुनिभिः पुनरेवोत्थापितोऽभवमहं किल नाकोः११५ रामविजये। तेन मामिह वदन्ति हि वाल्मीकिं जना जगति नामत एव । अर्चितो निगदितो रघुनाथस्त्वेवमेव बदति स्म कवीन्द्रम्११६ मन्निवास उचितं पदमूह्यं वेदितो मुनिरिति स्फुटमूचे । शान्तदान्तहदयं तव राम सीतया सह निवासनिशान्तम्५१७ योगिनां कनकलोष्टसमानां निर्जिताखिलमदादिरिपूणाम्। सर्वलोकहितकर्मरताना त्वन्निवास उचितानि मनांसि॥११८ गेहमेतदनवद्यमथोक्त्वा मध्यतोऽद्रिसरितोनिजशिष्यैः । कारितानि मुनिना सदनानि राघवेप्सिततमानि वराणि ११९ परमविषयव्यावृत्तात्मा महामुनिदेशतो वरतरगृहेषूच्चैर्गत्वा मुदा रघुवंशजः । जनकसुतया सार्द्धं भ्रात्राऽनुजेन मनस्विना परिणतफलैर्विप्रानाशु व्रती समभोजयत् ॥१२०॥ श्रीरामो मुनिवरवेषधारकोऽपि ग्रावान्ते कृतसदनोऽपि वन्यभोक्ता । कुर्वाणो मुनिचरितं तथापि लक्ष्म्या संसेवे ध्वजकुलिशादिलक्ष्मपादः ॥१२१॥ इति श्रीरामविजये महाकाव्ये यङ्के श्रीरूपनाथोपाध्याय- कृती चित्रकूटगमनो नाम चतुर्थः सर्गः॥४॥ पञ्चमः सर्गः। अथ भूपसमीपमागतो धृतरामोदितदुष्टवाचिकः । सुहृदेव सुमन्त्रमन्त्रभृदभिधातीव नृपेण लक्षितः ॥१॥ स च पृष्ट उवाच भूमिपं तमसावासकृतोपवासकः । गुहमित्रसमाहृतः फलैः रघुवीरः कृतभोजनःप्रगे॥२॥ अनुजेन च भार्यया समं बहुपातक्षीरशिरोजटा व्यधात् । बचनस्थगुहेन रक्षितो निशिसुप्तो धृतकार्मुकेषुणा ॥३॥ कुरु तात न दुःखमण्वपि नतिपूर्व गदतेति मत्कृते । त्वयि देव समातृकेऽगमं रघुवीरेण विसर्जितस्ततः ॥४॥ विलपन्नथ भूमिपो ययौ महिषीधाम निकामपीडितः। रघुवीरवियोगभोगिना कुशलं कापि न दष्ट आप्नुवन् ॥ ५॥ क्षितिपोऽपि तयेति भाषितो नृपतित्वं भरताय सूनवे । मम दत्तमरण्यमात्मना भवता रोदिषि किं मुधा पते ॥६॥ बदति स्म नृपः प्रियामथो सुतविश्लेषकृपाणविक्षते । हृदये वचनं त्वयोरित लवणायेत ममाद्य कोपने ॥१७॥ सशुगन्धवचो भवत्वृतं महिले सत्यवति ध्रुवं मयि । इति हेतुतयेव भूमिपः सुतहूति प्रजपन् ययौ दिवम् ॥८॥ रामविजये अवरोधवधूजनास्तदा रुरुदू राजशुगाकुलाकुलाः । रघुनाथवियोगदुःखिताः प्रथमं दुःसहवेदनातुराः॥९॥ अथ पौरजना भृशं शुचा मुमुहुर्मीनगणा इवाजलाः । समवाप्य मनस्सु चेतनां प्रविलेपुर्नुपकीर्तिकीर्तनात् ॥१०॥ चतुरो चतुराननोऽथ चेन्न भवेद्रामवियोगदायकः । सति तादृशि तत्र मादृशां भवनीया कथमीहशी व्यथा॥१२॥ तव बुद्धिरियं विधे मनागवभातीव मनस्सु मादृशाम् । कुशलाबसरे कथं भवेद्विपरीतो नहि चेत्प्रजापते ॥ १२ ॥ जलजातजने न जग्मिवान् सहजस्ते निजहेतुतागुणः । न हि चेन्महमध्य ईदृशी विपरीतैव कथं भवेन्मतिः॥१३॥ मतिरेव हि पूज्यते क्षितौ तदभावेन सतामियं कृतिः । रघुनाथललाटपट्टके विपरीतामलिखो लिपि विधे ॥१४॥ विलपत्स्ववरोधवासिघु वितरेष्वित्थमुपेत्य याजकः । अवबोध्य जनान्मुनिःशवं तरणौ तैलयुजि व्यधारयत॥१५॥ भरतस्य स तूर्णमैरयत्सविधे वैवधिकं द्रुतङ्गमम् । नृपतेर्विधिनौर्ध्वदैहिकं सुविधातुं परलोकवासिनः ॥ १६ ॥ भरतोऽथ जगाम मातुलाच्छुतवान् वैवधिकान्नृपोक्तिकाः। नगरं प्रति सम्प्रति प्रगे मनसा दुःखयुतेन चिन्तयन् ॥१५॥ तनयैः सहितस्य भूपतेः परिवारेण च सर्वदा शुभम् । भक्तादिति भावयन्मुहुःप्रतिपेदे नगरं शुचाकुलम् ॥१८॥ । पञ्चमः सर्गः। प्रथमं निजमातुरालयं नृपहीनं गतमङ्गलोत्सवम् । स ददर्श दिवाकरोज्झितं व्यवहारैः रहितं दिनं यथा॥१९॥ जननीं समुवाच साश्रयं समुदीक्ष्याम्ब नृपः क्व साम्प्रतम्। भवन नगरं च पूर्ववन्नाहि मे भाति किमत्र कारणम् ॥ २० ॥ जननी तमुवाच सादरं शृणु हे वत्स यथा मया कृतम् । गतवृत्तमचष्ट सर्वशो भरतोऽथ व्यथितोऽवदत्तराम्॥२१॥ लपनं तव दर्शनोचितं प्रतिभात्यम्ब न रामविद्विषः । रघुवीरपराङ्मुखा नरा नियतं दुर्गतिवासभाजिनः ॥२२॥ रघुनाथपरे तवोदरे जननि प्राप्तवतो जनुनम । नरकेष्वनिवारिता मता वसतिश्चन्द्रदिवाकरावधिः ॥२३॥ न भयं यदि मेऽशुभे भवेद्रधुवीरस्य सुदुर्मते तदा । नरकार्तिभयं मनागपि न हि कुर्वीय स मातृधातजम् ॥२६॥ अथ रामकरे न मामकं पितराधाय करं कथं स्वगाः । अधुनाऽयमहं कुमातृको जनुषः पारमियामहो कथम् ॥२५॥ परिनिन्ध स मातरं शनैः सदनं ज्येष्ठविमातुराययौ । शपथादि पपात तत्पदे विलपन्नश्रुजलाविलक्षणः ॥२६॥ यदि पुत्र महीयसन्निधावभविष्योऽत्र तमादिदेश सा । इति तात तदेडशी विपत् त्वभविष्यत्कथमस्मदादिषु ॥२७॥ समचष्ट वशिष्ठ इष्टवाक् शमयन शोकममुष्य दुःसहम् । वचनैः स शुचोऽपनोदनैर्नृपतेः कर्तुमथोत्तरक्रियाम् ॥२८॥ रामविजये अवबोधबलं महाबलं तदभावे गतिरीदृशी नृणाम् । शिवताखनिमेत्य मर्त्यतां शवतां यान्ति ज्ञतां विना नराः॥२९ गुरुरेव गुरुः प्रतीयते गुरुशब्देन न चापरः किल । उपदेशत एवं केवलो भवति व्याहृतिरस्य दुश्छिदा॥३०॥ सरिदोघपतन्महीरुहां मरुता योगवियोगकाविव । पितृमातृकलत्रपुत्रतां भजतां देहवतां स्वकर्मणा ॥ ३१ ॥ पुरुषं समुपैत्यनेहसि स्वकृतं कर्म पुरातनं यथा । स्व ऋताववनीरुहं फलं नृपसूनो परिदेविताऽत्र का ॥३२॥ जहि शोकममुं महामते खरबोधासिवरेण दुःसहम् । यत एवं हि मुग्धता भवेत् नुरवार्या तत एव संसृतिः॥३३॥ कुरु कार्यमथौ दैहिकं जनकस्यामरलोकवासिनः । सुततेयमुदीरिता सता परलोकेतपितुर्यदहणम् ॥ ३४ ॥ मुनिनेत्यमुदीरितस्ततो भरतः श्राद्धमशेषतोऽकरोत् । गजवाजिमहीहिरण्यगोरथकुप्यांशुकरत्नमत्यजत् ॥ ३५ ॥ प्रणतः परितोष्य वाडचान् परमानेन सदक्षिणेन सः । परिभूय नृपासनं मनः सचिवैर्दत्तमघत्त राघवे.॥ ३३ ॥ भरतोऽथ जगाम धामतः सह साकेतनिवासिभिर्जनैः श्रुतिनिष्ठवशिष्ठमृष्टशुगनुनेतुं जननीं विनाऽग्रजम् ॥३७॥ लपनेन लपन्रघूत्तमं हृदयेनापि तदङ्घ्रियुग्मकम् । गुहरक्षितमाययौ पुरं सह सैन्यैः परिचिन्तयन्नयम्॥३८॥ i कपटेन समुज्झितस्ततो नतमुत्थाप्य समालिलिङ्ग तम् । परिकीर्त्य स साधु साध्विति प्रथमालिङ्गितरामवक्षसम्॥३९॥ अतरत्तरिभिः सुरापगां कपटोपाधिसुदुर्गमान्तिकाम् । रघुनन्दननाम संगृणन् भरतः सैन्यसमन्वितः क्षणात् ॥४०॥ स तु तीर्थनृपान्तिकाश्रमं मुनिवर्याङ्गिरसस्य केवलः । समुपेत्य बहिःसुरक्षिताखिललोकः प्रणनाम तत्पदे ॥४॥ स्मृतकामदुहा महर्षिणा भरतस्यातिथिता कृता भृशम्। सबलस्य तपस्विनो बलं तप एवं प्रथितं किलक्षितौ॥१२॥ प्रययौ धरचित्रकूटकं भरतो रामपदेक्षणोत्सुकः कुलपूज्यवशिष्ठभग्रतो विनिधायावधवासिभिः सह ॥४३॥ सुविलोक्य पुरोऽन्तरा स्फुरनिरिगङ्गे जलजादिचिह्नितम् । रघुवीरपदं मुदान्वितं लुलुठे तेन गतत्रपेण तत् ॥४४॥ समुदीक्ष्य समीपवतिनं भरतं सैन्ययुतं ससंभ्रमम् । सशरं सशरासनं दधद्गदतिस्मेत्यनुजोऽग्रज रुषा ॥४५॥ रघुवीर करोम्यहं नु किं भरतस्त्वेष ससैन्य आगतः । वचनात्तव राम सेनया सहितस्यास्य हतौ न मेऽद्रुतम्॥४६॥ इति वादिनमग्रजोऽवदत्तमसौ कार्यमकार्यमण्वपि सहसा न विचारमन्तराऽपसदैरप्यथ मादृशैः किमु ॥४७॥ मतिमान्न कुनीतिमान्भवेत् कुमतेः संश्रयणादपि क्वचित् । विदितः खलु शीतशीतलः फणिसङ्गादपि चन्दनद्रुमः॥४८॥ 8021 रामविजये। प्रसमीक्ष्य पुरोगमं गुरुं भरतस्याथ पदातिचारिणः । समुपेत्य कृतानती च तौ मुदमासेदतुरन्तरुत्तमाम् ॥४९॥ भरतं पढ़योरुपागतं प्रणिधायोरसि संलिलिङ्ग सः । जननीमय वीक्ष्य दु:खितो विधवावेशवतीमभूत्तराम्॥५०॥ तमृषिः समुवाच निर्गुणो निजमायाश्रित देहवानित्र । प्रतिभाति भवान् हि केवलः श्रुतिमिर्मुग्यत एव नाप्यते॥५॥ गुरुणेति स सान्वितोऽकरोजनकस्योत्तरकर्म राघवः । फलमूलजलैरदन्ति तत् पितरो यत्तनयर्हि भुज्यते ॥५२॥ भरतोऽथ करौ सुयोज्य तं समवोचद्वचनातिकोविदः । चल राम नृपासनं गुरोरधितिष्ठ प्रतिपालय प्रजाः ॥१३॥ वचनं कुरु चाश्रवस्य में करुणासागर मा चिरं कृथाः । यदिदं विहितं कदम्बया विदितं मे न भवत्पदे शप॥५॥ इति वाक्यममोघमूचिवान् विररामाग्रजमार्यसम्मतः । कृतिनो मितभाषिणोऽमलाः प्रकृतेरेव भवन्ति कोमलाः॥५५॥ अनुजं परिसान्त्वयन्नयं स्मयमानो रघुनायकोऽवदत् । गुरुभाषितमावयोः सदा महनीय कमनीयशीलवन् ॥५६॥ प्रभुता जनकेन तेऽर्पिताः विपिनं मेऽनृतभीतिमत्तया । श्रुतिधर्मविदा लया मया करणीयं किल शासनं पितुः॥२७॥ तनुजैरघभीरुभिर्गुरोः करणीयं वचनं हितेप्सुभिः । श्रुतिशास्त्रविदा पुरातनी श्रुतिरेषा परिगीयते सता॥५८॥ इति रामवचोऽर्थसारविद्धरतः प्रार्थ्य पटीरपादुके । वररत्नसमूहसन्धिते प्रभुतां कारयितुं निवृत्तवान् ॥५९॥ अनुनीय विनीय मानवान् विनिवयं स्वगृहानघूद्वहः । परिदृष्टतदीयसाधुतागतवद्दुःखचयानदुःख्यभूत् ॥ ६॥ रघुवरवचनावाप्तसंशः सपदि स नन्दिपुरं पुरोपकण्ठे। विषमिव विषयं त्यजन्नुपेत्य नरपतिकर्म चकार भूशयानः ॥ ६१ ।। छायाधर्मानुभाजाऽतनुवरवपुषा प्राप्तनैसर्यभासा स्वामिश्राव्यान्यवाचा विधुशुचियशसा विश्वविख्यातनाम्ना। श्रीरामोऽप्यात्मरामो रुचिरतरुतटे चित्रकूटे शमापत् सार्द्धं वृद्धानुसेवी वसतिमधिवसन् सीतया लक्ष्मणेन ॥६२।। इति श्रीरामविजये महाकाव्ये थ्रयङ्के श्रीरूपनाथोपाध्याय- कृतौ भरतप्रत्यागमनो नाम पञ्चमः सर्गः ॥५॥ E षष्टः सर्गः। जनतापहाऽपि जनताभयतश्चलितुं स्फुटं नरवरोऽनवरः । समियेष दण्डकवने जनताऽजनताविधौ कृतमतिर्मनसा||१|| चलति स्म तद्भिरिवरादवरोऽवरजानुगो महिलया सह सः । चपलान्वितस्य मुदिरस्य हरमनुगामिहंसपततः सुषमाम् ॥२॥ सुजगाम राम उटजं मुनेविटपोल्लसद्विटपिचारुतरम् । निजवैरितोज्झितमृगादिवनं श्रुतिसारपाठपटुतेतबटुम् ॥ ३ ॥ मुनिरविरादरपरो विदधेऽपचितिं समागतक्तः सदने । अनुजाबलासहितदाशरथेरियमेव रीतिरनघा हि सताम् ॥ ४॥ अनुसूयया जनकजा वसने त्वजरे विभूषणयुगं श्रवसोः । परिदाय कायहितरागमियंबहुमानिता दिनमुवास सुखम् ॥५॥ प्रग एव दाशरथिरात्तधनुर्वनिताऽनुजाग्रसर आश्चमतः । नमनं चकार गमनाय मुनेरनुसूययाऽथ सहितस्य द्रुतम्॥६॥ मुनिशिष्यदर्शितपथः प्रचलन् स नदीमगाधसलिलामगमत् । अवतीर्य तां तरिकया बटुकैरथ सार्द्धमाप परतीरमसौ ॥७॥ स निवर्त्य ताननुवजवटुकान समुदीक्ष्य लक्ष्मणमचष्टतमाम् । सगुणं विधाय स धनुः कुरुताजनकात्मजां तव समान्तरतः।८ , चल दण्डकाख्यविपिनं सभयं चलदण्डजान्तरशिखण्डिचयम्। मृगकीशशूकरमृगादनभृत शशशल्लकीवृकशृगालवृतम्॥९॥ चलतस्तथा वचनमुक्तवतोऽङ्गनयाऽनुजेन सहितस्य ततः। पुरतो विराधनिकषातनुजो मनुजान्तकोऽन्तक इवाविरभूत भुजशीर्षशूलशिखरग्रथितामितमानयोऽमितबलः पिशितात । विकरालवक्त्रशितदन्तरुचा स्नपयन्निवावदसौबत तान्॥११ कवलोपमा मम मुखे गमिता विधिना घृणाक्तमतिनाऽमतयः। प्रकृतेर्ललामवपुषो मृदुला भवत स्थिरा अतिजडाः पुरतः॥१२॥ इति वादिनोऽभिमुखमापततो धृतशाखिनोऽस्य रघुवंशवरः। करपादशीर्षमिषुभिर्व्यहरलघुहस्ततां प्रकटयन्नमिताम् ॥१३॥ तत उत्थितो वितिरयन् पुरुषो महसा दिशश्च विदिशः सहसा। वदति स्म राममहमस्मि पुरा सुरगायकोऽतिकुशलो मधुहन्।।१४ गमितो दशामहमिमां मुनिना गिरिशांशजेन हसितेन विभो। अधुना वरेण सदृशोऽजनिस त्वमगाः कथं नयनगोऽपरथा॥१५ नरके वसन्तमपि मा स्मरणं न जहातु ते तव जनेऽस्तु रतिः। स जगाम धाम निजमित्थमसौ परियाच्य राममवनत्य विभुम् ॥ १६ ॥ पुरतश्चलन्स शरभङ्गमुनेविपिनं शरासनमिषुं च दधत् । जनकात्मजानुजयुतः प्रबभौ पुरुषो यथा प्रकृतिजीवयुतः।।१७ रामविजये शरभङ्ग उत्पुलकितोऽभिययौ रधुनाथमचितुमना विधिना परिपूज्य तं सपदि चार्हणया कृतकृत्यतामगमदेव मुनिः ॥१८॥ मुनयोऽगमन् रघुवरं नृवरं समुदीक्षितुं विपिनवासकृतः । समुदीक्ष्य तं समवदत् भगवन् परिदृश्यतां विपिनमस्थिभयम् ॥ १९ ॥ समयन्नयं मुनिभिराप्ततमैः समुदीक्षितु सह वनं सकलम् । सकपालमालमभिवीक्ष्य शिवासहितं स्मरन् शिवमभूदुशिवः२० कति वत्सरान् विगतमत्सरकैः सह तापसैरुषितवानुटजे । मृगया मिषेण मृगयन् दनुजाननुजानुगःस शरचापधरः॥२१॥ तव राम मन्त्रजपनादभवं त्रिदशादिपूज्य उदितो मुनिना । शमनोऽपि सर्वदमनोन मनोविषयी कृतः किमिति येत्वपरे।२२ समुनीनुवाच शमयन् सुवचा वचसाऽतिदुःखमनिहार्यतमम्। प्रतिजज्ञ आसरगणं पुरतो विनिहन्तुमन्तक इव प्रसमम॥२३॥ घटजन्मदर्शनसमुत्सुकितोऽचलदाशु चापशरवानरिहा । धनुषावभासिनवनीरदवन्मृगराजवल्ललितमन्दगतिः ॥२४॥ घटजन्मनोऽनुजवनं ददृशे मनुजोज्झितं दनुजजातभयात् । अनुजान्वितेन मनुजेन्द्रतनूजनिना जनाश्रयवियुक्ततम्२५ ससुतीक्ष्णतापसविदेहसुताऽनुजलक्ष्मणः प्रकृतिलक्ष्मणकः । प्रजिघाय कुम्भजवनं कदलीपनसाम्रनीपलवलीमदसौ ॥२६॥ उटजान्तिकस्थितवता प्रभुणा पटुना सुतीक्ष्णबटुकः प्रहितः । मुनये निवेदितुमुपेत्य मुनि समुपागतौ समवदन्वरौ ॥ २७ ॥ शरदम्बुदाम्बुयुतमेघसमा- बतिसुन्दरी मुनिसुवेषधरौ शरचापभूषिततनू तनुजा- ववनीपतेरतिरतीशरुची ॥ २८ ॥ इति शिष्यवाक्यमनुकर्ण्य मुने- र्बहिराजगाम तनुतः प्रमदः । कवलीकृताखिलकबन्धनिधे- रपि रोमहर्षणमिषेण न मान् ॥ २९ ॥ कलशोद्भवः प्रतिययौ सफलः सकलेश्वर स्वकुटमापयितुम् । परिपूज्य तं निखिलपूज्यतमं वनिताऽनुजान्वितमवाप सुखम् ॥ ३० निज आश्रमे समुपवेश्य मुनि- र्मुनिवेषधारिणममुं मुदितः। परिभोज्य बन्यफलमूलचयैः स नुनाव नव्यसमलैर्वचनैः ॥ ३१ ॥ रामविजये। भगवन् भुवा सुरभिरूपभृता दितिजादिभारपरिखेदाविदा । विनिवेदितेन विधिना विधिना प्रतिबोधितोऽभवदरं मनुजः ।। ३२ ।। अज एव शाश्वत उपाध्य्युतः परिपूर्ण एक ऋतधामधरः। परिणामहीन उरुगीतयशो न विनाशमेषि परतोऽपि परः ॥ ३३ ॥ परिपालनाय महतामहत- प्रभुतोऽसता हि निधनाय विमो। अवतीर्थ कार्यमखिलं विदधन् निजमाययाऽवनितले रमसे ॥ ३४॥ तव दर्शनेप्सुरहमासमहो- बहुतामिहैव तपसे निवसन् अभवच्च तन्मम महाभगता- मनुवर्णये किममरासुलभम् ॥ ३५ ॥ हृदये वसत्वविरतं भगवन् मम जानकीसहित एव विभो इषुघी धनुस्तनशरे उररी- कुरु सायको च रिपुसायकरौ ॥ ३६ ॥ पुरतो द्वियोजनपरे रुचिरा क्षितिजापतेऽस्ति किल पञ्चवटी। गमनं कुरुष्व वसतो भवत- स्तत एव भाव्यमखिलं भविकम् ॥ ३७ ॥ इति बोधितो रघुवरो मुनिना- ऽगमदाशु मध्यवनितः पुरतः ! अनुगानुजोऽध्वनि निवर्त्य मुनिं सहगामिनं सविनयं शनकैः ॥ ३८ ॥ समटन् विलोक्य गिरिकूटनिभं स जटायुषं विकटचञ्चुपुटम् । कपटेन पक्षिवपुषं दितिज कलयन् शरं समदधाद्धानुषि ॥ ३९ ॥ स जटायुराशु रघुनाथमथो वदति स्म तेऽस्मि जनकस्य सखा । इतिवेदितो रघुवरः पतगं सममानमत् सविनयं पितृतः॥ ४० ॥ समया शिवस्य जटया जनितां तटिनीं पपाट किल पञ्चवटीं । सजटास्फुरन्तरललाटतटः परिवीतचीरपटासिंहकटिः ॥ ११ ॥ रामविजये। विदधेऽनुजेन रमणीयतरं भवनं निशान्तविधये पटुला । अनुगोदमाशु सुरराजगृहा- दपि चारुनिर्मितिवहं विभुना ॥ ४२ ॥ कुरुते स्म तत्र गमनागमनं जनकात्मजा तदुभयान्तरतः । रसनेव दन्तवसनान्तरिता पतिदेवतार्चनरता परमा ॥ ४३ ॥ अनुगोदमद्रिशिखरे विपिन सरितो महातरुवरे पुलिने । मृगयाऽपदेशवशतो मृगयन मनुजाधिपो विनयति स्म रिपून् ॥ ४४ ॥ कुलिशातपत्रणिपायव- ध्वजलक्ष्मभिश्चरणयोरवनीम् । रघुनायकोऽथ सुषमाऽवधिभिः पदकैरबूभषदलङ्करणैः ॥ १५ ॥ असती समीक्ष्य किल शूर्पणखा युलिने पदानि रघुवंशमणेः। वशमाययौ रतिपतेः सपदि स्वरभङ्गकम्पपुलिकाक्ततनुः ॥ ४६ ।। रुचिरां विधाय जनमोहितनू- मुटजाद्बहिर्गतवती पिशितात् । न सुकेशिकाऽपि कचतो हि समा जितरम्भिकोरुरुचितोऽथ यतः ॥ ४७ ॥ न तिलोत्तमाऽपि तलतः सदृशी न घृताच्यपि प्रपदतो नखतः जितमेनका कुचयुगेन यतो वचसोर्वशी न सदृशी सुभृशम् ॥ ४८ ॥ वदति स्म रामममि शूर्पणखा त्वमुरीकुरुष्व निकटोपगताम् । स्वयमेव मामपरथा सदनो विशिखेण हन्ति भक्तोनु कृते ॥ ४९ ॥ मम सङ्गमेन सुखलेशमपि क्वचिदाप कापि ललना वशिनः बहिरस्ति ते समुचितोऽवरजो गदितेति तेन बहिराप च सा ॥ ५० ॥ प्रभुणेरिता तव समीपमगा- मुररीकुरु त्वमतनुज्वरिताम् । अव मा त्वदङ्गपरिरम्भसुधा- श्रितजीविताममरवैद्यरुचे ॥ ५१ ॥ इति वादिनीं प्रतिजगाद कृती कुशलेऽनुयायिनमवेहितमाम् । नृपतेरिमं किमु सुखं भविता पुनरेव गच्छ तममन्दमते ॥ १२ ॥ पुनरायतीं समभिवीक्ष्य सुता जनकस्य तामथ जहासतमाम् । प्रकृतिं समेत्य विनिहन्तुमनाः पिशिताशनाऽभिसरति स्म च सा ॥ १३ ॥ कथितोऽनुजो विकृतये प्रभुणा निकषात्मजामतिशितेन तदा । असिना सगन्धवहकर्णयुगो- ल्लवनात् चकार विकरालतमाम् ॥ ५४॥ अथ दूषिताऽस बदनात् पिशिता- द्बत भूषितापि खरदूषणयोः। सति दूषणानि हि विधातुमनाः स्वयमेव दूषणफलं लभते ॥ ५५ ।। जगदे तया त्रिशिरसा सहितः स खरोऽथ दूषणयुतः प्रखरम् अनिमित्ततोऽकृत दशामियती- मिति लक्ष्मणोऽग्रजवचोभिरलम् ॥ ५६ ॥ खरदूषणत्रिशिरसो वचनं तदुदीरितं समवकर्ण्य रुषा। सममादिशन्त निधनाय रिपो- रयुतं चतुःसमधिकं स्वबलम् ॥ ५७ ।। रजनीचराः रुरुधिरे सदनं रघुनायकस्य यमराट्सदृशः । शलभा यथैव दवहव्यभुजं निधनाय पक्षसहिता अहिताः ॥ ५८ ॥ इति लक्ष्मणं समवदन्नृपति- र्जनकात्मजा त्वमुटजेऽव भयात् । अहमेव राक्षसगणं सकलं विशिखैर्नयामि शमनस्य सदः ॥ ५९ ॥ इति राघवः समुदीर्य ययौ कलशोद्भवात्तचशरचापधरः। अभितो निशाचरबलं तरसा मकरालयं सकरराज इव ॥ ६ ॥ अथ राक्षसा रघुवरं विशिखैः समवाकिरञ्च्छिततरैरभितः धरणीधरं जलधराः सलिलै- रित्र वेपथूज्झितममन्दतराः ॥ ६१ ॥ दलिताःशरा अरिभिरामहिताः रघुवीरवाणनिकरैः पतिताः। विधिना हताःअकृतपुण्यनरै- र्विहिताभिलापनिवहा इव ते ।। ६२ ॥ क्षणमात्रतोऽथ तिमिरारिबलं शकलीचकार रविदाशरथिः । किरणेषुभिर्वियतिचारि समं रजनीचरं भुवनशान्तिकरः ॥ ६३ ॥ प्रखरेषुणा स कुपति स्म स्वरं त्रिशिखेषुणा त्रिशिरसं दनुजम् । विपिनं सदूषणमथो व्यदधा- द्गतदूषणं रघुपतिर्विशिखैः ॥ ६४ ॥ सुमनोगणा ववृषुरम्बरतः कुसुमानि रामशिरास प्रसभम् । दिविवादिता विबुधदुन्दुभयोऽप्सरसां गणाः ननृतुरभ्रपथे॥६५ श्रीरामो राक्षसोत्थं मुनिमनुजभयं शाश्वतं सन्निवार्य स्वाराजाद्यैः सुरोधैर्मुनिभिरथ नतैः स्तूयमानः स्तवाग्रैः तूणोपासङ्गपृष्ठः करकलितधनुः श्यामलः कान्तमूर्तिः । नेत्रोपान्तैर्मुनीन्द्रान्निजमुटजमसावागतो वीक्ष्यमाणः॥६६॥ इति श्रीरामविजये महाकाव्ये श्र्यूङ्के श्रीरूपनाथोपाध्याय- कृतौ स्वरादिवघो नाम षष्ठः सर्गः ॥ ६ । समायान्तं समालोक्य राघवं राघवोऽनुजः । प्रत्युज्जगाम सम्प्रीत्या पिपासुरिव पुष्करम् ॥ १॥ पञ्चवट्या अटव्याश्व कण्टकीभूतराक्षसान् । निहत्यैवं स काकुत्स्थो भूषयामास तत्स्थलम् ॥ २ ॥ भुक्तावशिष्टान्दिवसान् विश बलौ पतीरिता । तिष्ठोटजे छायया त्वमिति सीता तथाऽकरोत् ॥ ३ ॥ राक्षसोपद्रुतजन जनस्थानं जनाश्रयात् । चकार जानकोजानिरन्वर्थमिव तत्पुनः ॥ ४ ॥ विना शूर्पणखा याता घातयित्वा खरादिकान् । लङ्का शोणितपङ्काङ्कामिव कर्तुं विहायसा ॥ ५ ॥ दशाननाग्रे पतिता सभायां विकृतानना । विलपन्त्यश्रुनयना ज्यायांसमलपञ्च सा ॥ ६ ॥ पानासक्तस्य मूर्खस्य स्त्रीजितस्याल्पमेधसः । चारचक्षुर्विहीनस्य राज्ञो राज्यं विनश्यति ॥ ७ ॥ शक्तिसिद्विगुणोपायोदयहीनस्य भूभृतः । प्रमादिनो निहीनस्य राज्यं नश्यति कामिनः ॥ ८॥ इति श्रुत्वा दशग्रीवो श्रीवामुन्नम्य तद्वचः । उवाच भद्रे ब्रूहि त्वमभद्रकरणं कुतः ॥ ९ ॥ अवीवदत् शूर्पणखा मुखमाच्छाद्य पाणिना। अयोध्याधिपती राजा नाना दशरथः स्मृतः ॥ १० ॥ पुत्रौ तस्य समायातौ जनस्थानभरिन्दम । पितुराज्ञां पुरस्कृत्य विद्धि त्वं रामलक्ष्मणौ ॥११॥ तव स्वसारं मां ज्ञात्वाऽनुजो ज्येष्ठस्य शासनात् । दशामेतां. समनयद्यया स्यं छाद्यते भृशम् ॥ १२ ॥ द्वितीया तस्य चार्वङ्गी त्रिषु लोकेषु रावण । अद्वितीयाऽस्ति हर तां प्रसभं पुरुषो यदि ॥ १३ ॥ तदालाप समाकये हलाहलसमं गुणैः । स्वीचके ला समाबोध्य स्वकार्य सोऽन्वपद्यत॥ १४ ॥ बलवन्तं रिपुं ज्ञात्वा बलात्काराक्षमोऽसुरः । मारीचमिव सिंहात मारीचमगमन्द्रहः ॥ १५ ॥ आह स्म सत्कृतस्तेन राक्षसं तं स राक्षसः । कपटेन मृगो भूत्वा पट पञ्चबटीकुटीम् ॥ १६ ॥ मोहयः राघवं नोचेदन्मि त्वामसिनाऽमुना । बलाबलं स निश्चित्योमित्युक्त्वा मरणे ययौ ॥ १७ ॥ तपनीयमृगो वज्रशृङ्गो वैदूर्यलोचनः रत्नत्वग्विद्गुमशफो मायया राघवाश्रमम् ॥ १८ ॥ रावणोऽपि गृहायागादागामीश्वरतान्तकः । परीतं बिपरीतं का जानन पर्याकुलेन्द्रियः ॥ १९ ॥ कुरङ्गो रञ्जयन् भूमि रुचा चारुतराङ्गका । जयन्नन्यकुरङ्गान्यान् वृद्धगातटेउपटत् ॥ २० ॥ हरिणः सोऽचरत्साग्रा हरिता हरिता नवाः । हरितायामुत्तरस्यां गोदाया हरितोरणे ॥ २१ ॥ उटजान्ते तमद्राक्षीदन्तं जातु: जानकी। छेक कर्तुममुं चैच्छत्सर्वरत्नमयं मृगम् ॥ २२ ॥ अथाबभाषे श्रीराम सीता सुमरलोमिता। धृत्वाऽर्पय पते मह्यं क्रीडार्थ रत्नरोहिषम् ॥ २३ ॥ माऽऽग्रहं कुरु वैदेहि गृह्यकं कर्तुमेतकम् । मायाविनश्चरन्त्यत्र यथा शूर्पणखा शुभे ॥ २४ ॥ विधातृसर्गे कापीढक न दृष्टो न श्रुतो मृगः । रामेणोत्तोति सोचेऽमुं पुनर्देहीति साग्रहम् ॥ २५ ॥ ततो रामः स इष्वासं गृहीत्वा सेषुधि गृहात् । तं. राममनुसतु हि समेत्यानुजभाजगौ ॥ २६ ॥ मत्तः शृणु महावीर यत्ता संरक्षणे भव । दनुजेभ्यः प्रजावत्या इत्युक्त्वाऽनुजगाम तमः ॥२७॥ दृश्यते लीयते वापि कन्विदुप्लुत्य गच्छति । एवं जहार राम तं स समो योजनान्तरे ॥ २८ ॥ तं मायाविनमासाद्य स मृगं लक्ष्मणाग्रजः । आर्णाकृष्टबाणेन जधानोरसि साम्प्रतम् ॥ २९ ॥ हा लक्ष्मणेति निनदन् लक्ष्मणाग्रजलक्ष्मणा । लक्ष्मणाग्रजबाणेन विद्धो भूमौ पपात सः ॥ ३० ॥ श्रुत्वा तं निनदं सीता भीता मायाविनो मृगात् । गच्छ लक्ष्मण साहाय्यं कर्तुं भ्रातुर्महामृधे ॥ ३१ ॥ इत्युक्तोऽसौ तयोवाच देवरो मधुराक्षरैः । मायाबिनो राक्षसस्य निनदं विद्धि भामिनि ॥ ३२ ॥ राघवे प्रहरिर्धातुः प्रत्ययं याति कर्तरि । भावे चापि शुभाचारे न कर्मणि कदाचन ॥ ३३ ॥ तथापि चाग्रहात्तस्या लक्ष्मणोऽगादति हरेः । धनुषों रेखया रक्षा विधायोटजमार्गतः ॥ ३४ ॥ दृष्ट्राऽग्रजोऽनुज प्राप्तं नोचितं कृतमुक्तवान् । तेन सार्धमथागच्छत्पर्णशालां शनैः शनैः ॥ ३५ ॥ दशाननः समासाद्य छिद्रमेतज्जटा दुधत् । पटुः कषायपटवान् कपटे चोटजेऽविशत् ॥ ३६ ॥ कुण्डी विभ्रद्दण्डपाणिर्दण्डिरूपं विडम्बयन् । वेतण्डशुण्डादोर्दण्डः पाखण्ड इव मूर्तिमान ।। ३७ ॥ भिक्षां देहीति प्रोच्चार्य रेखातो बहिरास्थितः गृहाध्यक्ष प्रतीक्षस्व सीतयेत्युदितो यतिः ॥ ३८ ॥ गोदोहमात्रं यतिनां स्थितिर्गृहिगृहे श्रुतिः । एषा पुराणोति जगौ यत्किञ्चिद्दीयतामनः ॥ ३९ ॥ फलमूलान्युपादाय बहिर्यता यदा सती । तस्मा अर्पयितुं भिक्षा भिक्षवे स्वं जिघृक्षवे ॥ ४० ॥ तदानीं कुं विदार्यायं ससीतां स्यन्दनेऽद्रवत् । आरोप्याकाशमार्गेण श्वा पात्रीमिव हाविषीम् ॥४१॥ कोशन्तीं तां लक्ष्मणेति नीयमानां विहायसा । दृष्ट्या जटायुस्तिष्ठेति तं वदन्नभिजग्भिवान् ॥ ४२ ॥ त्रोट्या सनखया तस्य रथं चूर्णितवान् खगः । रिष्टिना तेन निहतः पक्षतौ निपपात कौ ॥ ४३ ॥ वियता नीयमाना सा बस्त्रखण्डेन भूषणम् । आमुच्याद्रिवसच्छाखामृगेषु स्वाङ्कमाक्षिपत् ॥ ४ ॥ अथाशोकवने शोकान्वितां सीता ररक्ष सः । अधिलङ्कं राक्षसीभिः संवृते शिंशपातले ॥ ४५ ॥ यदर्थमवतारो मे तत्कार्यमविचारतः । कार्यमेवेत्यात्मगतं रामोऽथागमदाश्रमम् ॥ ४६ ॥ मैथिलीरहितं दृष्ट्वा शिथिलोऽभूद्रघूत्तमः । प्लुतपोतो वणिगिव गतश्रेयसमाश्रमम् ॥ १७ ॥ प्रकृत्याऽविकृतो रामोऽनुजं वीक्ष्य विलप्य सः । तामन्वेष्टुं ययावग्रे विरही प्राकृतो यथा ।। ४८ ॥ पतितं शोणितक्लिन्नं पक्षिणं वीक्ष्य राघवः । रक्षो मत्वेति प्राह स्म धनुरानय लक्ष्मण ॥ ४९ ।। रावणेन रणेनेमां प्रापितोऽहं दशां विभो । त्वदर्थं कण्ठगप्राणः प्राणांस्त्यक्ष्यामि तेऽग्रतः॥५०॥ रावणेन हृता सीता नीता लङ्कां प्रति प्रभो । इत्युक्त्वा राघवं स्तुत्वा तत्पदं गतवान् खगः ॥५॥ तं दग्ध्वा हरिणान्हत्वा जटायुःप्रीतये हरिः । दाक्षाय्यैरादयत् क्रव्यं प्रेतोऽत्ति ज्ञातिवक्रतः ॥५२॥ ततो ब्रजन् सानुजोऽसौ राघवो विपिनं महत् । कबन्धभुजयोर्मध्ये प्रामोति स्मेक बन्धनम् ॥ ५३ ॥ योजनायतयोः रामलक्ष्मणौ सुविचक्षणौ । असिभ्यां चिच्छिदाते तौ तद्भुजौ दक्षिणेतरौ ॥ ५४ ॥ अष्टावक्रेण मुनिना हसितेनास्रपः कृतः । गन्धर्वोऽस्मि हतो वृष्णा वज्रेणापि हि नो मृतः ॥५५॥ अमरत्वात् कुक्षिशिरा योजनायतबाहुकः । शापान्तश्च कृतस्तेन त्वद्धस्तहननावधिः ।। ५३ ॥ सर्वं सम्पन्नमद्यासीच्छ्रीराम तव दर्शनात् । स स्वोदन्तं तमुक्त्वैवं गन्धर्वोऽगात्त्रिविष्टपम् ।। ५७ ।। तदुक्तसीतोदन्तोऽसौ जहे पम्पासरोवरम् । पद्मिनीपत्रपिहित स्थलं मारकतं यथा ॥ ५८ ॥ पद्मशङ्खोत्तरश्रीकं लसन्मकरकच्छपम् । श्रीदपुण्यजनावासमलकानगरायितम् ।। ५९ ॥ चक्रपद्माश्रयत्वेन बदरीकाननालयात् । भुवनाधारकत्वेन ध्रुबं नारायणायितम् ॥ ६ ॥ व्यालित्वान्नगवासित्वात् सदा रुद्राक्षधारणात् । नीलकण्ठाश्रयत्वेन कामदं शङ्करायितम् ॥६१ ॥ श्रियं दधन्मुनीन् बिभ्रन्नगालि गजताकुलम् । हरीन्दधानं मधुरं समुद्रादधिकं श्रिया ॥६२॥ सानुजं जानकीजानिं शबरी मुनिकिङ्करी । निनाय स्वाश्रमपदं विश्वामाय श्रमाकुलम् ॥ ६३ ।। पादौ पायेन तस्याथ प्रक्षाल्योदकमात्मनः शबरी साधु किङ्करी ॥ ६ ॥ श्रुतिभिर्मुग्यते यत्तत् प्राप हीनाऽपि सा जनेः । भक्त्या केवलया लभ्यों हीश्वरोऽनन्ययाऽचितः ॥६५॥ सानुजं पूजयामास श्रीरामं शबरी मुदा । स्वादून्यस्वादयत्तेन फलानि बदराणि च ॥ ६६ ॥ न कुलेन न शीलेन विद्यया नापि तीक्ष्णया । स तथा लभ्यते रामो यथा भक्त्या ह्यनन्यया ॥ ६७ ॥ ऋष्यमूको गिरिवरो योजनात्परतः प्रभो । तत्रस्थैर्वानरलभ्या सीतावार्ता सहेतुका ॥ ६८ चिरप्रार्थितलब्धस्य पश्यतस्तव साम्प्रतम् । पुरो हास्यामि हे राम कलेवरमिदं प्रभो ॥ ६९ ॥ इत्युक्त्वारुह्य शबरी चित्यां तत्याज विग्रहम् । स्मरन्ती तं समाधाय पश्यन्ती च समागतम् ॥ ७० ॥ शबरीमनुकम्प्याथ पम्पासम्पादिताह्निकौ । ददृशाते धरायां तौ धरस्थैर्वानरैर्नरौ ॥ ७१ ॥ ग्रीवामुन्नम्य सुग्रीवो मारुतिं व्याहरत्तराम् । गत्वा वाडवरूपेण बुध्वा बोधय मां नरौ ॥ ७२ ॥ वालिमायानरौ तौ चेद्भ्रुविकारेण बोधयेः। यदि शुद्धौ शुभाचारौ तौ ज्ञात्वाऽऽगत्य सूचयेः ॥७३॥ वायुसूनुरथागत्य बटुर्भूत्वा गिरा पटुः । तत्पृष्टोदन्तरामोक्तस्वोदन्तोऽगाहरीश्वरम् ॥ ७ ॥ अयोध्याधिपती राजा पिता दशरथो रथी। तदाज्ञया वनं यातौ ससीतौ रामलक्ष्मणौ ॥ ७५ ॥ तत्र पौलस्त्यमुषितां सीतामन्वेष्टुमागतौ । तन्मित्रतोपसम्पन्नकार्यवत्ताऽस्ति वां परा ॥ ६ ॥ इत्यादिश्य सखित्वेनाञ्जनेयेनाग्निसाक्षिणा । योजितौ परया मत्या क्षितीश्वरकपीश्वरौ ॥ ७७ ॥ तदुदन्तश्रुतिकृतप्रतिज्ञो हन्तुमाहवे। वालिनं राघवोऽपृच्छद‌त्रानागमकारणम् ॥ ७८ ॥ सुग्रीवोऽप्यवदद्रामं दुन्दुभिर्दुन्दुभिस्वनः । आह्वयन्महिषाकारो वालिनं कलयेऽसुरः ॥ ७९ ॥ वाली स पातयित्वा तं शिरो हृत्वा सशृङ्गकम् । चिक्षेप तत् पपातात्र मतङ्गाश्रमसन्निधौ ॥ ८ ॥ शप्तस्तेनर्षिणा चात्र यद्यागन्तासि नो भवेः । ततो बाल्यगमादत्र नगे तिष्ठामि निर्भयः ॥ १ ॥ विरोधहेतुं वक्ष्येऽहं सहेतुं तेन वालिना। मायाविना समाहूतो मयपुत्रेण सोऽन्यदा ॥ ८२ ।। वाली बलावलेपेन बलवान् निःसृतो गृहात् । न्यगृह्णान्मयजं सोऽथ विवेशाशु विलं गिरेः ।। ८३ ॥ पश्चात्तमनुविष्टस्य तस्य मासाद्गताद्विलात् । निर्गच्छताऽमृगोधेन मतो वालिवधोऽनुगैः ॥ ८४ ।। महत्या शिलयाऽऽच्छाद्य वैवरं मुखमागतैः । अनिच्छन्मान्त्रिभी राज्येऽभिषिक्तोऽस्म्यहमानहात् ॥८५|| हत्या रिपुं बलाद्वाली विलानिःसृत्य वेगतः । बबाधे मां पुरीमेत्य तेनागामगमं नगम् ॥ ८६ ॥ सप्ततालानसौ वाली निष्पत्रान् कुरुतेऽञ्जसा । एकेन दोष्प्रहारेण तस्यैतत्पौरुषान्तरम् ॥ ८७ ॥ पत्रिणैकेन सच्छिद्रान् तान्करोषि यदा तदा । समरे समरक्षाधिन् श्रद्दधे तद्वधं त्वया ॥ ८ ॥ रा०-१० विहस्य राघवेणाथ क्षिप्तः पत्री तृणाधिपान् । भित्त्वा सभूमिकानेत्य तूणे प्रारबदवस्थितः ।। ८९ ॥ दृष्ट्वा राममनायासं लज्जितःक्षम्यतामिति । वदन् स्तुत्वा हरिस्तस्य प्रपात पदयोरधः ।। ९० ॥ तमुत्थाप्याबदद्रामस्तं गत्वाऽऽह्वय वालिनम् । मैत्री ते सफलां मित्र करिष्यामीति मा शुचः ।। ९१ ॥ अथाहूतागतो ज्येष्ठोऽनुजेन युयुधे सह । समाकारतया रामो नामुञ्चत्पत्रिणं परे ॥ ९२ ॥ मुष्टिपिष्टागतममुं रुदन्तं प्रेक्ष्य राघवः । मालया कण्ठलम्बिन्या सहैन प्रेरयत्पुनः ॥ १३ ॥ पुनरागत्य संश्लिष्टौ निरीक्ष्य युधि तो हरिः । अवन्मित्रमहञ्छत्रु नागोष्ट्रविधिनेषुणा ॥ ९४ ॥ वृक्षखण्ड़े लीयमानं वाली वीक्ष्य रघूत्तमम् । साक्षेपमेनमवदत् किं चोर इव माऽवधीः ॥ ५५ ॥ किं कार्यमकरोद्राम सुग्रीवो न मया कृतम् । वृथैव ते श्रमो भाति न भक्ष्यं वानरामिषम् ॥ ९६ ॥ ऐषिष्यं चेदहं राम लङ्कामुत्तोल्य साधिपाम् । त्वत्पादाग्रेऽक्षप्स्यमेव सर्वथाऽनुचितं कृतम् ॥ १७ ॥ ब्रुवन्तमेवं तं रामोऽवदत् क्रोधारुणेक्षणः । न क्षत्रियः परबलात् परं जेतुं समीहते ॥ ९८ ।। वयं खलसमाकीर्णे भ्रमामो विपिने कषे । संरक्षणाय साधूनामितरेषां वधाय च ॥ ९९ ॥ वाली ज्ञात्वा रमाकान्त स्तुत्वा नत्वा पुनः पुनः । तं वीक्ष्यमाणस्त्रिदिवं जगाम जगतां पतिम् ॥ १० ॥ अङ्गदो यौवराज्येऽथ स्थापितो वालिनः पदे । सुग्रीवो राघवेणेव त्वस्ते रार्द्धधातुके ॥ १०१ ॥ जनकवचनलक्ष्यादागतो दण्डकाय विपिनमहरदुग्रं भारमस्याः रसायाः । अनुजसहितवासः प्रादिके वर्षणाद्रौ सजलजलघरश्रीलक्ष्मणो लक्ष्मणेड्यः ॥१०२॥ इति श्रीरामविजयमहाकाव्ये श्र्युङ्के श्रीरूपनाथोपाध्यायकृतौ वालिवधो नाम सप्तमः सर्गः ॥ ७ ॥ अथ गिरौ निवसन् जलदागमे विरहिणां समये विपदागमे । परिददर्श कबन्धभरं वरे स जलदं जलदच्छविरम्बरे ।।१॥ निजगदे जगदेकमहात्मना ववरजोऽवरजोचितसम्पदा। धनरवो नरबोधनतत्परः स्वसदने सदने कलयानुज ॥२॥ त्वमवलोकय वीर सितच्छदान धननिनादमयाचालतच्छदान स्वनिलयाय समुत्सुकमानसान् परिचितप्रमदप्रदमानसान् ॥ ३॥ त्वमनुपश्य नभस्यधराङ्गन कुटजयुष्पमिलद्भमराङ्गनम् विविधपुष्पितशाखिकदम्बक स्वरसमोदितमृङ्गकदम्बकम् ॥ ४॥ अधिशिलीन्धमरन्दुमसावली मुदिततां तनुते सरसावलीम् । समयजो महिमा न विहन्यते बलवतापि हि शात्रवहन् यते ॥ ५ ॥ जलघराबलिरावृणुते वपु- दिनमणे: रजनीनृपतेर्वपुः कमलकैरवगन्धहरो मरुत् धुनिशबीजवितानकरोऽमकः ॥ ६॥ प्रियगिरोऽपि विलोकय मौनताः परभृताः दधतेऽकलमौनताः प्लवगणान् समुदीक्ष्य वदावदान् न समयो न इतीव वदावदान् ॥ ७ ॥ जलमुचोऽनुरुवन्ति शिखण्डिन- स्त्वचलसानुनि चित्रशिखण्डिनः । विदधते नियमान् सुसमाधयः परिगताङ्गिककामसमाधयः ॥ ८ ॥ अनुज बोधय सूरसुतं हरि जलधरा गतवन्त इति स्फुटम् । घवलिमा ह्यभवत्सलिलाशये कलशजोयजोड्यवान् क्षितौ ॥ ९ ॥ जनकजाऽऽस्यसमोऽपि न मन्मुदे विधुरयं तिरयस्तिमिरं दिशाम् । कुमुदद्वन्धुरपि हदिनीपते- रुदरजो दुरजो गर्द इत्यभूत् ॥ १०॥ मलयजातनयोऽनुससार तद् रघुवरप्रहितोऽहितभास्करिः। कपिवरण पर परिपालितं हरिपुरं रिपुरञ्जनशीलिना ॥ ११ ॥ तमवलोक्य पुरः पुटभेदने कृतकपाटपिधानसुदुर्गमे । कषिवराच्छवराः समवस्थिताः नियुतशोऽयुतशो धृतपादपाः ॥ १२ ॥ कपिवरानवलोक्य स लक्ष्मणः करगृहीतशरासनसायकः। सपदि मेत्तुमनाः पुरमास्थितो- उधृत रसां तरसाऽस्य कियत्पुरम् ॥ १३ ॥ समवलोक्य तथाविधलक्ष्मणं कपिपर्ति सकलत्रतनूवम् । धुरि निधाय तदङ्क्तिलेऽपतत् पवनभूवनभूतहरिवजैः ॥ १४ ॥ प्रशममाप ककुत्स्थकुलोद्भवः प्रणतितः कुपितो नितरामसौ। चरणतः खनति स्फुटमङ्घ्रिपा- ननमतो नमतो न नदीरयः ॥१५॥ प्रणिजगाद हरीशमहीश्वरः शरदियं समुपागतवत्यपि । जनकजापरिमार्गविचक्षणा न कपयोऽकपयो गमितास्त्वया ॥ १६ ॥ तमवदत्समयं रविनन्दनो दिशि दिशि प्रहिताः कपयो मया । दशदिनावधयश्चलिता इतो हरिवरास्विरार्दनविक्रमाः ॥ १७ ॥ स युवराजहरीश्वरजाम्बव- हनुमतो विनिधाय पुरःसरान् । रघुवरान्तिकमागतवान् बली बलवतो लबतो हरिदन्तगान् ॥ १८ ॥ रघुपतेर्वचसा हरिणेरिताः प्रतिदिशं हरयो बलवत्तराः । जनकजापरिमार्गविधौ रताः समरयामरयानगतीश्वराः ॥ १९ ॥ पवननन्दनवालिजजाम्बव- न्नलमुखाः पयो विमलाशयाः। कलशयोनिदिशि प्रहिता रुचौ रविसमा विसमा गगने गतौ ॥ २० ॥ पवनजस्य करे रघुनन्दुनो जनकजापरिपाति विभूषणम् । हरिसुतात्तमतो मणिमुद्रिकां निहितवान् हितवानयमित्यलम् ॥ २१॥ अथ दिशो विदिशश्च वलीमुखा गिरिसमाञ्जनपुञ्जनिभा द्रुतम् । कपिशवर्णधराः कनकोज्ज्वला गजबला जवला हरिमाययुः ॥ २२ ॥ दशदशोत्तरलक्षगुणावधी- भबलशालिशिलानिपशास्त्रिणः । हरितवर्णनिभा नियुतायुता अरुणभाऽरुणभानुकलेवराः ॥ २३ ॥ निषधविन्ध्यहिमालयसम्भवा मलयमन्दरमेर्वचलादिजाः । दिविषदंशभवा नखरायुधा घनरवा नरवाचि विचक्षणाः ॥ २४ ॥ कपिवरा युवराजमुखाः स्थितं पथि निरीक्ष्य निशाचरमद्भुतम् । दशमुखोऽयमिति प्रबबाधिरे नखरदैः खरदैर्गतजीवितम् ॥ २५ ॥ अथ ययुर्विवरेण तृषातुराः कपिवरा नगरीमनरैर्युताम्। अबलया तदुपश्रुतवार्तया निगदिता गदितात्मसुवृत्तया ॥ २६ ॥ ब्रजत रावणपालितपत्तनं जनकजामवलोकयतोदधेः। परतटे त्रिजटानिकटे स्थितां विधिवशाधिवशामिति वानराः ॥ २७ ॥ गिरिदुरीषु लतापिहितास्वपि पुरि पुरीन्द्रपुरीसहशि क्षितौ । निबिडपादपवत्सु सरस्वपि सरससारससारसवत्स्चलम् ।। २८ ।। मकरमीनवतीषु नदीष्वपि मृगयतां चिपिनेऽपि वनौकसाम् । अविदतां जनकस्य सुतां बहू- न्यगवरेऽगवरे दिवसान्ययुः ॥ २९ ॥ ११ रा० अनुययुः प्लवगा जलश्रेस्तदं जनकजापरिमार्गधृतवताः। अनवलोक्यमगाधमपारगं सजलज जलजन्तुभिराकुलम् ॥ ३० ॥ तरलतुङ्गतरङ्गसमुच्छ्वस- ज्जलदुरासदोधसमर्पितम्। त अभिवीक्ष्य बभूवुरलं जडाः अथ विषादविषादनतो ध्रुवम् ॥ ३१ ॥ वरमृतिः प्रबभूव जटायुषी रघुवरप्रमदार्थगतायुषः । श्रुतवलीमुखवागिति गृध्रराट् तदनुजो दनुजोऽज्य इबासरत् ॥ ३२ ॥ हरिगतानुजवृत्तसमुद्भवात् रविकुलोद्भवरामकथामृतात रविकराहतपक्षबलोऽपि यो ऽनिजबलो जवलोऽभवदाशु सः ।। ३३ ।। कपिवरानवदत्पतगेश्वरः कुरुत यत्नमिहोदधिसम्प्लवे जनकजोपवने परिदृश्यते स सुलमोऽसुलभोऽपि हि यत्नतः ॥ ३४ ॥ उघिसम्प्लवने प्लवगोचमाः समवदन् दशयोजनकावधी। नलसुषेणमुखाः प्लवनक्रियाः गतिवरातिवरा अपि नाधिकाः ।। ३५ ॥ अवदच्छपतिर्जलधिप्लवे बलमिहास्ति ममामिते गतौ। परतटावधि वालिसुतोऽवदत प्रगमनं गमनं न ततोऽधिकम् ॥ ३६ ॥ पवननन्दन जोषमिहासि किं कपिवरा अवदन्निति सारुतिम् । तब बलेन वयं समुपागताः परमते रमते त्वयि विक्रमः ॥ ३७ ॥ पवनजः प्लवगानिदमब्रवीत् प्रभुरहं जलाधिक्रमणे नहि । रघुवरार्पितमुद्रिकयाऽनया कमलधिर्मलधिः किमु दुष्कमः ॥ ३८॥ अथ महेन्द्रगिरेः शिखरं ययौ जलधिसम्प्लवनाय मरुत्सुतः । रघुवराङ्घ्रियुगं मनसा स्मरन् रिपुरदं पुरदण्डयितुः प्रियम् ॥ ३९ ॥ सकरपादसमुन्नमनं मुदा श्रवणनेत्रविकुञ्चनमाशुगिः। चरणयुग्मतलाक्रमिताचलं दिवि ययौ विययौ स गिरिः क्षितौ ॥४०॥ वियति रामकलम्बइव वजन् सुरसया कृतवीर्यपरीक्षकः। कृतगतागततल्लपनान्तरः पवनजो वनजोदरमध्यगात् ॥ ४१ ॥ यदभिधानजपात् किल मानवो भवति दुर्गभवार्णवपारगः । रघुवरस्य सहोमिकया हरे- मुंबनधेर्बनधेस्तरणं कियत् ॥ ४२ ॥ धुरि दुदर्श नगधिदेवता कपिवरो वनिताललिताकृतिम् करतलेन च तामतिताइय- ननुविवेश विवेशपुरीमरेः॥ ४३ ॥ मृगयता त्वधिलङ्कमनुक्षणं प्रतिगृहं रघुवंशमणे: प्रियाम् । हनुमतोपवनं गतमन्तरा द्रुमलताऽमलतामरसाकरम् ॥ ४॥ उपवने तदशोकतले कपि- जनकजामवलोक्य कृशां स्थिताम् । तमवलम्ब्य तनूकृतविग्रहः स च ननाम न नामकुले गृणन् ॥४५॥ दशरथात्मज उत्तरकोशला- परिवृदो बचसाऽऽगतवान् पितुः। जनकजाऽनुजयुग्विपिनं महत् तदनुगो दनुगोत्रजहाऽस्म्यहम् ॥ ४६ ॥ इति वदन्नदात्करमुद्रिका रघुवरस्य स हूतिलिपि कपिः । रवितनूजसखस्य शिवात्मनो दशशिरोऽशशिरोहरणोद्यतः ॥ ४७ ।। अमृतमिष्टतमः फलसञ्चयो मुदितया जनकात्मजयाऽपितः। हनुमता बुभुजे मुदितात्मना हरिवरेण वरेण वरीयसाम्॥ ४८ ।। प्रभुवचोऽधिककार्यकरो वर- स्त्विति धियेव समीरतनूभुवा । उपवनं सकलं विनिपातितं बलवता लवताहाकालतः ॥ ४९ ।। श्रुतवलीमुखपादपभञ्जन- प्रतिघयुक्तदशानननोदितः । अगमदक्ष उरश्छदसंवृतै- रसहनैः सह नैर्ऋतसञ्चयैः ।। ५० !! तमवलोक्य करोद्धृतपादपो गजघटाभनिशाचरसञ्चयम् । हरिरिवैष जधान मरुत्सुतः स तरुणा तरुणार्कसमद्युतिः ॥ ५१ ॥ तदवधार्य दशाननदेशिताः घननिनादमुखाः रजनीचराः। चलितवन्त इवाद्रिसमुच्चयाः सुकपिशाः कपिशातनकर्मणे ॥ ५२ ॥ गतवतः समुदीक्ष्य स राक्षसान करसमुद्धृतदीर्घमहीरुहः। समपतत्महरन्नसुरेष्वसौ सुमहिमा महिमानमिवेक्षयन् ॥ ५३ ॥ मघवजित्पवनात्मजयोर्महान् कलिरभूद्वलिवासवयोरिव । शरवरागमुचोर्युधि युध्यतोः सनदयोर्नदयोरिव गर्जतोः ॥ ५४ ॥ कपिवरं समुदीक्ष्य बलाधिकं द्रुहिणदैवतमस्त्रमथाददे। युधि बबन्ध च तेन सुरेन्द्रजित् पवनजं बनजं प्लवगं यथा ॥ ५५ ॥ पवनजो द्रुहिणास्त्रगुरुत्वतो निजबलस्य परीक्ष्यतया पुनः । स्वयमगात्खलु संयततामसौ हनुमतोऽनुमतो न पराक्रमः ।। ५६ ॥ पितृसमीपमनीयत मारुति- र्घननदेन निपात्य निशाचरान् । तमवलोक्य जगाद स रावणो जहि रिपुं हि रिपुञ्जय मा चिरम् ।। ५७ ॥ कपिरयं बलवानिति भात्यतो न वधमहति मोच्यतमोऽङ्कितः। इति बिभीषणवागवसानतः प्रमदतो मदतोयनिधिर्नृपः॥ ५८ ।। प्लवगपुच्छमलं वसनैर्दृढं समुपवेष्टयतेत्यवदत्तराम् । विदधिरे च तथैव निशाचराः विधिकृताधिकृतानलदीपनम् ॥ ५९ ॥ पवनभूर्नगरीमनुपुप्लुवे प्रतिगृहं न बिभीषणमन्दिरम् । प्रदहति स्म पुरं वसनाग्निना त्रिपुरकं पुरकण्टकवच्छरैः ॥ ६॥ तनयदारसमीरितहारवं विविधहेषितबृंहितपूरितम् । चटचटारवपूर्णदिगन्तरं समदहन्मदहज्वलनः पुरीम् ॥६१ ॥ हुतभुजा लिलिहेऽभ्रलिहाऽर्चिषा दशमुखाश्रवताश्रयिणाऽपि पूः। जनकजान्तरितान्तरवत्तया निमिषतो मिषतोऽसुरभूभुजः ॥ ६२ ।। अधिपयोधिजलं निजपुच्छकं पवनजः परिशम्य पयोनिधिम् । जनकजां प्रणिपत्य ततोऽतरत हनुचरस्य चरस्य होः किमु ।। ६३ ।। सुरपसूनुसुतादिहरीश्वरैः समनुवर्णितकीतिरसौ सह। उपययौ रघुवंशमणिं कपि- र्नरवरं रबरञ्जितभास्करिः ॥ ६४ ॥ नत्वा श्रीरामचन्द्रं पवनतनुभवो व्याहरद्वाचमुच्चै- र्दृष्टा सीता प्रसादात्तव धरणिपतेऽभञ्जि बन्या निकामम् । दग्धा लङ्का समग्राऽवधि नृपतनयस्तुर्यसैन्येन साकं जेतव्या शीघ्रमेव प्लवगबलवता श्रीमता राक्षसीपूः ॥६५॥ इत्युदीर्य स समीरनन्दनः सीतयाऽर्पिततमं शिरोमणिम् । प्रज्वलन्तमददात् प्रतीतये राघवाय स गिराऽऽर्चयत्कपिम् ॥ ६६ ॥ इति श्रीरामविजये महाकाव्ये श्र्यूङ्के श्रीरूपनाथोपाध्यायकृतौ सीतादर्शनो नाम अष्टमः सर्गः ॥ ८ ॥ रघूत्तमोऽवोचदथो कपीशं लङ्कामलं कामयते हृदेतुम् । विधीयतां मित्र भवद्भिरत्र प्रयाणकालोचितयत्न आशु ॥१॥ हनूमता यत्कृतमद्य कार्यं करिष्यते नैव कदाचिदन्यैः । अलङ्गि सिन्धुर्यदलङ्घ्यपारः पुरी च लङ्काऽनलसात्कृता यत् ॥ २ ॥ अहं च सौमित्रिरयं त्वमेते मरुत्सुतेनैव सुरक्षिता हि । अतोऽत्र किं देयमिति ब्रुवस्तं रामः समालिङ्गितवान् कपीशम् ॥ ३ ॥ ममाक्षि दक्षं स्फुरति प्रकामं स्फुटं भविष्यत्यचिरेण कार्यम् । तवापि का मित्र विचारणाऽस्ति वदेति सुग्रीव उवाच चोक्तः ॥ ४ ॥ नीलर्क्षराजद्विविदास्तथाऽन्ये सुषेणतारौ पवनः प्रयान्तु । पुरो गवाक्षो गजमैन्द्रकीशौ पार्थद्वये थान्तु वलीमुखाद्याः ॥५॥ नलो हनूमज्जनकः प्रयान्तु पृष्ठेन काम रभसो हरीशाः । आरुह्य वातात्मजमाशु गच्छ तवानुजो वालिसुतं च यातु ॥ ६ ॥ इतीरिताः सूरसुतेन कीशाः कीनाशतुल्याः रिपुमर्दनेषु । रेजुश्चलन्तोऽचलदीर्घदेहाः समीरवेगाः समरप्रगल्भाः ॥ ७ ॥ आरूढकीशो रघुनन्दनोऽभात् मेरुस्थनीलाद्रिरिवाबभासे । सौमित्रिणाऽधिष्ठितवालिसूनुः शृङ्गस्थशुक्लागसुमेरुतुल्यः ॥ ८ ॥ शाखामृगाच्छादितभूमिभागः समासदत्सागरतीरमाशु । रामश्चलन् वायुसुताधिरूढो द्वितीयरत्नाकरवद् बलौघैः ॥ ९ ॥ रावणोऽपि निजमन्त्रिणोऽबदत् त्वेककेन कपिना विनाशितम् । काननं जनकजा विलोकिता भस्मसादकृत पूर्गतं पुरात् ॥ १० ॥ ऊचिरे त्वथ घटोदरादयो वानरोऽयमिति किं करिष्यति । नः प्रमादवशतो गतोऽभयो नान्यथा कथमपि ब्रजेदितः ॥ ११ ॥ इन्द्रजेतृतनयोऽब्रवीत्ततं त्वाज्ञया जगदमर्त्यवानरम् । कर्तुमीहितमिदं त्वदीयया मामकीनमिति दुःखितं क्षणात् ॥ १२ ॥ कुम्भकर्ण इति वाचमुक्तवान् मैथिली यदहरद्भवानयम् । दुर्नयोऽस्य फलितं फलं महत बोभुजीतु सतनूजबान्धवः ॥ १३ ॥ जानकीं यदहाद्विमूढधी- रहसोऽस्य शमनं तदर्पणम् । स्वापतेयसहितं कनीयसे- त्युक्त आह दशकन्धरः स्म तम् ॥ १४ ॥ शानवोऽसि मम निःसराधनन् पत्तनात् तमवधीत् कुधा पदा । सोऽप्यनाइरिषदेन वर्मना मन्त्रिणश्चतुर आदधत्त्तः ॥ १५ ॥ अन्तरिक्षग उवाच राघवं लक्ष्मणाग्रज बिभीषणोऽस्मि सः। अग्रजेन चरणोन ताडितं. विद्धि मां शरणसागतं तव ॥ १६ ॥ राघवेण तदुदीरितेन तं चानिनाथ कपिभिर्बिभीषणः । आधिपत्य अधिलङ्कमादरा- लक्ष्मणेन सहसाऽभिषेचितः॥ १७ ॥ रामसैन्यमबलोकितुं शुकं प्राहिणोद्दशमुखोऽनु सारणम् तौं गतौ हरिपदेन वर्मना बानरैश्च विधृतौ प्रताडितौ ॥ १८ ॥ राम राम परिरक्ष वानरा- द्वादिनाविति निवार्य वानरान् । दर्शनाय हनुमान प्रणोदितो राघवेण कपिमल्सेनयोः ॥ १९ ॥ तौ निधाय तलयोः स्वहस्तयो- दर्शितो निजबले हनूमता। मोचितौ रघुवरेण शापतः कुम्भजन्मजनिताद स्वसैन्यतः॥ २० ॥ तौ समेत्य दशकन्धरं बलं सन्निवध समतीतलयकम् । प्राप्य काननमथो तयोः शुको मौनधर्ममनु सारणो. ययौ ॥ २१ ॥ समुद्रं समालोक्य रामोऽविलय करणाग्रहीञ्चापवाणं सकोपः । पदेनैव पारं नयान्चेष सैन्य बदन्नीदशी कीशभूफाय वाचम् ॥ २२ ॥ क्रुधा रक्तनेत्रं धनुर्बाणहस्तं क्षितीशं सन् वारधीशो निरीक्ष्य । नृरूपं विधायाशु तत्पादपझे निपत्य प्रकम्प्याबभाषे विनीतः ॥ २३ ॥ जडत्वेन सर्गे पुरा निर्मितोऽहं त्वयैवेश सीतापते त्वां जडत्वात् । न जाने क्षमस्व प्रतारे प्रकार वदाम्येष तेनैव गन्तासि पारम् ॥ २४ ॥ तदीयापकाराकुलर्षिप्रदत्तै- तदास्पृष्टपाषाणनीरच्छदत्वा । नलरसेन संस्पृष्टापाषाणसः प्लवङ्गाहर्बध्यतामत्र सेतुः ।। २५ ॥ हसन् रामचन्द्रोऽब्रवीत् सिन्धुनाथं मदीयः शरो निष्फलो नैव जातु । मदीयप्रदेशस्थ आभीरवृन्दे शरः पात्यता क्रूरकर्मण्यधीश ॥ २६ ॥ ततः प्रार्थितः पत्रिणा सिन्धुनैवं तमाभारवर्ग निपात्याधितीरें । शिवं विनदावानलं लोकशोका- द्विदम्भोलिमास्थापयामास रामः ॥ २७॥ कपीशा निदेशस्थिता राघवस्य समानीय शैलान् परे गण्डौलान् । नलेनाशु ते स्पर्शयित्वा गभीरे समाचिक्षिपुस्तायधेस्तोयमध्ये ॥ २८ ॥ अनेकैर्दिनीननाथो हरीन्द्रे- बंबन्धेश्वरः सेतुमम्भोधितोये । पथा तेन सेनामसङ्ख्यामधृष्यों समुत्तारयामास पारे पयोधेः ॥ २९ ॥ समाहूय सुग्रीवसुग्रप्रतापः पति रक्षसां मन्त्रदक्षं विनीतम् । तथा जाम्बवन्तं समाजे महान्तं बभाषे बदन्त्वत्र किं कर्तुमिष्टम् ॥ ३० ॥ प्रयात्वङ्गदो रावणं बोद्धुकामः पुरीं राम लङ्कामशङ्क प्रवक्ता । इति प्रार्थितस्तैविनीतैनयजे- स्तथा तत् स कामंचकाराशु रामः॥३१॥ अथाङ्गदोऽगादधिलङ्कमायतां सभां समुत्प्लुत्य सरावणादिकाम् । विलोक्य रक्षःपतिना स भाषितः कुतश्च कस्येति च कस्त्वमागतः ॥ ३२ ॥ समुद्रतीराज्जनकात्मजापते- हितैषिदूतस्तनयोऽस्मि वालिनः अरेविमूढोऽसि पितुर्विघातिनो ऽभवश्चरस्तस्य न जीवधातुकः ॥ ३३ ॥ महामते त्वत्तनयस्य घातिनो ग्रहीष्यसे त्वं त्वचिरेण वैरिताम् । इतीरितां वालिसुतेन भारती निशम्य गर्वान्तरितामुवाच सः ॥ ३४॥ न मे सुरेशादपि पाशिनो न मे न मे कुबेरादपि मे न कालतः । न वायुतो मे न च वह्नितो भयं न चामरेभ्यः किमु वानरात् नरात् ॥३५॥॥ मदीयसेनासु न गण्यते कपिः समेत्य दग्ध्वा नगरीं स तावकीम् । निहत्य पुत्रं च विनाश्य काननं गतः पुरः पश्यत एव तेऽभयः ॥ ३६ ॥ प्रदृश्यतामेष कपिः समागमत् बचो निशम्योति प्रहस्तकोऽङ्गदम् । स मुष्टिनैकेन शिरस्यहनमुं पपात कृन्ताद्धितरुयथैव सः ।। ३७ ।। ततोऽङ्गदो भूमितले निजं पदं निधाय लकेशमशङ्कितोऽब्रवीत् । पदं समुत्थापय चेहलं न चेत् . प्रयच्छ रामायः सवित्तजानकीम् ॥३८॥ ततः समुत्थाय स रक्षसां पतिः पदं समुत्थापयति स्म बाहुभिः । चचाल चेलुश्च धरा धराधराः न वालिपुत्रस्य पदं मनागपि ॥ ३९ ॥ १३रा कृतप्रयलस्य पप्रचालने दशाननस्यानमतोऽपतद्भुवि । किरीटमादाय तदद्भुतं कपि- विहायसाऽभ्येत्य विभोरथार्पयत् ॥ ४०॥ किरीटमादाय करेण राधबो विभीषणस्याथ शिरस्यधादरेः । गुरुं समुत्तार्य दशाननस्य किं पुरो भरं मित्रशिरस्थरोपयत् ॥ ४१ ॥ रघुकुलपनिदेशवर्तिभिस्तैः प्लवंगवरैः पुरदुर्गमुग्रवीयः । युवनृपकषिराजजाम्बवाद्धि- रिव रुरुधे मधुमक्षिकासमूहैः ॥ ४२ ॥ अथ विभलमतिबलं स्वकीयं व्यधित चतुर्विधमेव गोपुरेषु। सुरपतियमपाशिराजराज- प्रभुषु दिशासु नखाइमपादपास्त्रम् ॥४३|| युवनृपतिमथानु जाम्बवन्तं पवनसुतं च सहात्मनाऽधिपं सः । अकृत कृतिचतुर्विधे बलौघे हरिरजनीचरलक्ष्मणानुगम्यः ।। ४४ ॥ हरिसुतसुतमाल्यवत्प्रहर्त्रोः रणमभवत्तुमुलं दानपातम् । अथ सुवि विनिपात्य बालिसून रजनिचरं शिथिलं पुनर्भवेन ॥ ४५ ॥ उरसि परिविदार्य वीर्यशाली निशिततरेण मुमोच मङ्गु वीरः । तदनुचरबलं रदैः पराप्रैः खरनखरैर्विलयं निनाय चायम् ॥४६॥ घटजककुभि जाम्बवान् प्रजढे सबलमहोदरवीरमाशु वीरः। करतलनखतीक्ष्णदन्तघातैः कुलिशधरः कुलिशैरिवादिवर्गम् ॥ १७ ॥ वरुणककुभि मेघनादचाप- प्रहितशिलीमुखषट्पदैरजलाम् । पवनजमुखपद्ममध्यरक्त-- रसविभवः परिपीत आजिमध्ये ॥ ४८ ॥ अगणितवृषजेतृबाणवृष्टिः पवनसुतोऽस्य रथं पदा रुरोज । तदनुगरजनीचरान्निहत्य पुनरुपसृत्य जधान जत्रुदेशे ॥ ४९ ।। सुरपतिजितमाशु मुष्टिना तं धरणितले स पपात मूर्छितोऽसौ । पुनरपि न जघान तं हनूमान् अपरकराद्धि किलास्य मृत्युरास्ते ॥५०॥ धनपतिदिशि गोपुराद्दशास्यो बहिरुरुसैन्ययुतः समेत्य रामम् । अनुजहरिबिभीषणादियुक्तं विशिखचयैर्निशितैस्तिरोधिताग्र्यैः ॥५॥ रघुपतिरविरस्त्रभानुजालै- ररिशरजालतुषारमाशु भित्त्वा । दशदशविशिखैर्जधान तीक्ष्णैः समिति तदा किल चैकमेकमेव ॥१२॥ अथ दशवदनोऽनलास्त्रमुग्रं व्यमुचदनेकपतत्समन्ततोऽर्चिः । अशमयदतु तद् रघुप्रवीरः सलिलमुगस्त्रवरेण वारुणेन ।। ५३ ॥ अमुचदथ समीरणास्त्रमेषः प्रशममिदं पवनाशनास्त्रकेन अनयदतितरां महास्त्रवेत्ता रघुतिलकः समिताववन् प्लवङ्गान् ॥५४॥ अथ पशुपतिदेवताकमस्त्रं त्रिदशरिपू रघुपुङ्गवे ससर्ज। अशमयदथ तेन वैष्णवेन कुशलतरेण तदस्त्रमाशु रामः ॥ ५५ ॥ सुरपतियमनैर्ऋतादिकास्त्रं सुररिपुणा प्रहितं स कौशलेयः । अशमयदथ वैष्णवेन भूयः खलु तदिदं सकलास्त्रनाशकेन ॥ ५६ ।। गजगवयगवाक्षमैन्दनील- द्विविदसुषेणनलादिवानरोधैः । उपलविटपिभिः प्रहारदः- निधनमनीयत रक्षसामनीकम् ।। ५७ ।। अथ सुरपतिजेतृलक्ष्मणाभ्यां विशिखवरैः शलभैरिवान्धकारम् । जगति घनतरैरकारि तीक्ष्णै- र्वलयितचापविनिर्गतैरभीक्ष्णम् ॥ १८ ॥ असृजदथ भुजङ्गपाशमुग्रं घननिनदः किल बन्धनाय तस्य । अशमयदथ गारुडास्मतोऽमुं विशिखचयैर्निजघान तं च वीरः ॥ ५९॥ स्थतुरगधनुः संयन्त बाणै- रभिनदुरः स च पत्रिणा सुरारेः । दशवदनसुतः पपात भूम्याम् असुरपतेः खलु सम्पदा सहैव ।। ६० ।। अथ रथतुरगप्रवेशनासा- सुषिरनिरुद्धमरुत् घटश्रवा हि । वरशयनतलात्समुत्थितः स- नबदसौदशकन्धरं शयालुः ॥ ६१ ॥ शयनसुखविनाशनं किमर्थं कृतमिति तं निजगाद रावणोऽपि । जनकनृपसुतानिमित्ततो मे तनुजतदात्मजभृत्यसङ्घनाशम् ॥ ६२॥ अकृत नरवरः सहायकीशो जहि तमरं परिपन्थिनं सपक्षम् । कृतमनुचितमस्य पाकभोगं कुरु बत सोऽप्यवदत्तदेति कामम् ॥६३ ।। इति वचनमुदीर्य कुम्भकर्णः सपदि ययौ समराय रामचन्द्रम् । कति विटपमृगान् पदाऽवमृद्गन् करगतवानरसैन्यमाशु जक्षत् ॥ ६४ ॥ धरणिधरमिवाऽपरं चलन्तं महदपि सैन्यमपासरत् कपीनाम् । प्रसरतरकर विदीर्णवक्र समभिसरन्तमुदीक्ष्य कुम्भकर्णम् ॥६५॥ गजगवयमुखान मुखे कपीशान अकिरदसौ चरणेन काँश्च मृगन् । श्रवणनयनतस्तथाऽस्य नस्त- श्वपलतराः कंपयो बिनिर्गतास्ते ।।६६ ॥ विहितनतिरहं बिभीषणस्ते स बहु मया प्रतिबोधितोऽग्रजोऽपि । नहि बहु मनुते स्म मदचोऽसौ विधिहतभाग्यनरो विरुद्धकारी ॥ ६७ ॥ चरणतलगतं निराचकार प्रणतिपरं स मां पदा प्रताड्य । तदवधि रघुनाथदासदास्य सममिलषन् समुपाजगाम मान्य ।।६८ ॥ अवरजममिवीक्ष्य वाचमुच्चैः त्वमपसरापसरेत्युवाच वीरः। खलु मम परापरज्ञताऽस्ति त्वमसि कुले सलिलप्रदोऽवशिष्टः ॥६५॥ रामविजये। अहमपि रघुवंशकेतुबाणा- बलिसुरसिन्धुवगाहपूतकायः । गतिममरदुरालभां लभेय प्रतिहतकिल्बिषराशिराप्तकामः ॥ ७० ॥ इति गदितबचाः स कुम्भकर्णः सतस्करोऽभिससार रामचन्द्रम् । गिरिरित्र बृहदेकशृङ्ग आजा- बवनितलं परिकम्पयन् पदेन ।। ७१ ॥ अभिमुखपततोऽपसव्यबाहुं रजनिचरस्य समाच्छिनत् स रामः । द्रुततरमिषुणा यथेक्षुकाण्ड द्विरदकरोपममर्धचन्द्रकेन ।। ७२ ॥ पुनरभिसरतोऽस्य सव्यबाहुं । धृततरुमाच्छिन्नदाक्षगोचरस्य । कृतपटहरवस्य रामचन्द्रः कुशलतरस्तिलकाण्डवच्छरेण ॥ ७३ ॥ पुनरतिरभसस्य संमुखस्य रजनिचरस्य मुखं दुरीसमानम् । शितशरनिचयैश्चकार पूर्ण शरधिमिवापरमाशु कौशलेयः ॥ ७ ॥ प्रियतमशयनस्य राक्षसत्वं द्विजवरशापवशाद्गतस्य रामः । परमकरुणया महाशयं सः व्यतरदरं विशिखैरमुष्य तीक्ष्णैः ।। ७५ ।। अथ दशवदनो निकुम्भिलायाम् अगमदजय्यरथं शुचेः समीप्सुः । हवनसमुचितप्रकारवत्याम् अनलमनल्पहविर्भिराशु यष्टुम् ॥ ७६ ।। उदगमदथ धूमराशिरने- र्देशवदनप्रहुतैः समित्तिलाद्यैः । अवदनुविलोक्य तं यवीयान् दशरथसूनुमिदं विशेषदृश्वा ॥ ७७ ॥ यदि हवनमिदं समापितं स्यात् दशवदनेन भवेदसावजय्यः । रघुवर कुरुतात्तदन्तरायं कपिभिरनर्थकरैरनल्पवीयः ।। ७८ ।। इति निगदित एव रामचन्द्रो युवनृपतिं गदति स्म गच्छ वत्स । कुरु झटिति तदन्तरायमेभिः कपिभिररेर्हवनस्य बालिसूनो ॥ ७९ ॥ १४. रा० अहमहमिकया गतैः प्लवङ्गैः सह स च वालिसुतो जगाम वीरः । अरिहवनविनाशनाय सद्यः कृतकरतालरवैः प्लवद्भिरुग्रैः ।। ८० ॥ युवनृपतिरथो निकुम्भिलास्थं विटपमृगैः समुपेत्य रावणं तम् । दशनकररुहा‌ङ्घ्रिपैः प्रताड्य क्रतुमकरोन्निहतं वलीमुखाग्र्यः ॥ ८१ ॥ अथ सवसदनात्समुत्थितोऽसौ सपदि जघान वलीमुखान् सुवेण । जहुरथ कपयोऽपि तं प्रदेश किलकिलशब्दकृतोऽङ्गदादिकारते॥८२॥ स्यन्दने समुपविश्य रावणो बारितोऽपि मयकन्ययाऽचलत् सेनया समरयोधिरक्षसां सार्धमात्मसमयाऽवशिष्टया ॥ ८३ ॥ स्यन्दनस्थमवलोक्य रावणं भूमिगं च रघुनन्दनं वृषा। मातलिं रथयुतं समादिशत् राघवान्तिकमगात् स सत्वरम् ॥ ८४ ॥ वासवप्रहितमञ्जसा रथं सायुधं समवलोक्य राघवः । आरुरोह सनिषङ्गचापभृत् तिम्मरश्मिरिब पूर्वपर्वतम् ॥८५॥ रावणोऽनुजमवेक्ष्य कोपितः प्राहिणोदमलशक्तिमन्तिकात् । तां विलोक्य किल लक्ष्मणः शरै- राच्छिनाद्वियति तैलकाण्डवत् ।।८६ ।। राक्षसोऽथ दशभिर्भुजैर्दधत् कार्मुकानि दश चाक्षिपच्छरान् । वानरान् समभिवीक्ष्य ते पुन- र्गोत्रमाशु सुविदार्य निर्गताः ॥८७॥ वानरा अपि शिलातलाङ्घ्रिपान् चिक्षिपुर्दशशिरोरथोपरि । लाघवेन तिलशः शरैः स तान आच्छिनत् पुनरताडयद् भृशम् ॥ ८॥ विक्षतान् दशदिशः पलायितान् तानुवाच मयनन्दिनीपतिः। मा द्रवन्तु कपयो न हन्मि वो ह्रीर्घ्नतोऽपि मन जायते हि वः ॥ ८९ ॥ मच्छराहतिभयार्दिता भृशं शेकुरभ्रमुधवादिदिग्गजाः। स्थातुमात्मककुभासु नैव ते सेश्वरा अपि कुतोऽपरे पराः ॥ ९ ॥ लक्ष्मणोऽपि सकपीश्वरः स्थिरः स्तादहं रघुवरं समाह्वये। यद्धृवो विचलनेन वारिधि- बंडतामगमदाशु वानराः ।। ९१ ।। इत्युदीर्य दशकन्धरः शरैः राममेव पिहितं चकार सः । सोऽपि तत्महितवाणसञ्चयं चाच्छिनद्विगुणसायकैः समम् ॥ १२ ॥ रावणस्य च रघूछहस्य च प्रोहभूव कलहस्तयोर्महान् । यं विलोकयितुमागताः सुराः ब्रह्मवासवमुखाः ससिद्धकाः ।। ९३ ॥ साधु साध्विति वचोऽब्रुवन् सुराः नेशो हि समरो विलोकितः । नैव भाव्य इति दर्शनोत्सुकाः विस्मृतान्यकरणीयमानसाः ॥ ९४ ॥ रक्षसां च सवौकसामसूत् संयुगो विटपिशस्त्रयोधिनाम् । उग्रबाहुबलिना रदारदि प्रोडूभूवुरमृगापगा यतः॥ १५ ॥ रावणप्रहितपत्रिणो द्रुतं राघवोरसि सपुङ्खमाविशन् । सेवकार्पितजलादिकं विभोः सर्वमेव हृदयंगमं यतः ॥ ९६ ॥ आश्रयः समवकृष्य कार्मुकं राघवोऽपि शितवाणमाक्षिपत् । आनिपीय रुधिरं सहामुभि- बक्षसोऽस्य समगात् स बाणधिम् ॥९७॥ वर्मणोऽस्य पततः समुत्थितं पश्यतां दिविषदां पुरो महः । खे भ्रमद्रघुवरस्य विग्रहे विग्रहे ग्रह इवाविशद्रुतम् ॥ ९८ ॥ पुष्पवृष्टिरभवदिवौकसा हस्तपमानिकरार्णिता दिवः । रामचन्द्रशिरसि प्रमोदिनां साधु साधु वदतामिति स्फुटम् ॥ १९ ॥ एकदैव परिणेदुरम्बरे देवदुन्दुभिगणाः सुताडिताः । ताण्डवेन सुरवारयोषितां सार्धमाशु पवनाः सुखा ववुः ।। १०० ॥ निर्जरा विधिमुखाः समागमन् व्योमयाननिचयैर्विलोकितुम् । चापबाणधरमुल्लसद्भ्रुवं राममाहवगतं मनोहरम् ॥ १०१॥ वेधसा विबुधराजमुख्यकै- र्देवतैः सह समेत्य सत्वरम् । तं प्रणम्य विदधे स्तुतिः परा वेदवृन्दविहिता विधानतः ॥ १०२ ॥ तत्त्वाधारः कायभिन्नस्त्र्यवस्था साक्षी मायाभेद्यजीवेश्वराभ्याम् । भिन्नः कोशातीत एवासि साक्षात् सीताजाने सच्चिदानन्दरूपः ॥ १०३ ॥ धेनुर्भूत्वा भूमिरागान्मदीय लोक तस्याः प्रेरणात्प्रार्थितः सन् । भाराक्रान्ता भारहाराय भारं हर्तुं भानोरन्वयेऽजायताजः ॥ १०४ ।। मत्स्यो भूत्वा कश्यपस्याञ्जलौ वं पातं कृत्वा खान्महत्वं गतोऽसि । शङ्खं हत्वा सागरे शीर्णवेदा- नादायादा: मह्यमादौ युगान्ते ॥ १.५ ॥ कूर्मेणादौ मन्दरं पृष्ठदेशे धृत्वा देवैदानवैर्मथ्यमानात् । क्षीराब्धेरुद्भूतपीयूषपानं सर्वे देवाः कारिता नेतरे च ॥ १०६ ॥ आदौ क्रोडीभूय भूमन्नधस्तात् धृत्वा भूमिं दंष्ट्रया दैत्यराजम् । हत्वा पद्मीवोज्जहाराम्बुजिन्याः पत्रं श्रीमन् क्रीडितं ते न यत्नः ॥ १०७ ॥ रूपं बिभ्रन्नारसिंह नृसिंह वक्षःक्षेत्र लागला खात्रैः । भित्त्वा देवारातिराजस्य काष्ठात् प्रहादं तं त्रायते स्म प्रभूय ॥ १०८॥ भूत्वा मायावामनोऽवामनोऽपि याञ्च्याव्याजाद्भूमिपादत्रयस्य राज्यं हत्वाऽदान्मघोने समस्तं संस्थाप्याधो राम वैरोचनिं तम् ॥१०९।। रामेणाजौ जामदग्न्येन राम क्षोणीयं निःक्षत्रियाऽकारि सर्वा । तीर्थे गत्वा तर्पिताः पूर्वजाताः कुण्डेष्वस्तैः सप्तकृत्वस्त्रिरस्रैः ॥ ११० ॥ अग्रे कर्तासीह कर्माणि भूयो गण्यन्ते कैस्तानि च त्वत्कृतानि । वक्तुं वेदा यानि शेकुर्न साक्षात् मूर्ध्ना पादौ ते नमामीश भूयः ॥ १११॥ इत्थं स्तोत्रं बेधसोऽसौ निशम्य दृष्ट्वा तातं चागतं तं प्रणम्य । आह स्मेदं वायुसूनुं त्वमेव गत्वा सीतामानयास्मत्सकाशम् ॥ ११२ ॥ दृष्ट्वानीतां मातरिश्वात्मजेन रामश्चख्यौ जानकी जातहर्षः। वह्निं कीशैर्ज्वालयित्वेति सेयं दिव्यं दद्याद्देवताना पुरस्तात् ॥ ११३ ॥ दिव्यव्याजाद्वीतिहोत्रे प्रविष्टां सत्यां सीतां तामिहादातुकामा । मायासीता प्राविशत् प्राकृतेव सत्या भूत्वाविर्बभूवाथ तस्मात् ॥ ११४ ॥ शुद्धा शुद्धेत्यादितेया बदन्तो दृष्टा सीता तो शशंसुश्च रामः। तस्यै प्रादाद्भषणानि प्रियायै सुग्रीवेणानाय्य यानि स्थितानि ।। ११५ ॥ आवृद्वारा राघवो रावणस्य कमौचित्यं कारयित्वा सखायम् । लङ्काराज्ये स्थापयामास भूयः सेवा श्रेष्ठे निष्फला नैव यस्मात् ॥ ११६ ॥ देवान् सर्वान् ब्रह्ममुख्यान प्रयाप्य स्वं वं लोकं पुष्पर्क व्योमयानम् । लकेशेनानाय्य सीतासमेतो रामः सैन्यैश्चानुजेनाध्यरोहत् ॥ ११७ ।। रामादेशादुत्तरस्यां दिशायाम आकाशस्थं पुष्पक तज्जगाम प्राह स्मालं रामचन्द्रः प्रियां तां पश्याब्धिं त्वं यत्र सेतुर्निबद्धः ॥११॥ पश्यार्य त्वं वानराणामियं पू: किष्किन्धाख्या यत्र हत्वेन्द्रसूनुम् । सख्ये राज्यं दत्तमात्मजाय यातो यस्या आञ्जनेयस्त्वदर्थम् ॥ ११९ ॥ सीते श्रेयानृष्यमूकोऽयमद्रि- यस्मिन्भूषामाक्षिपः कोशमध्ये। तां प्रेक्ष्यैव प्रस्फुटत्स्वान्तलक्ष्ये कामो बाणान् प्राहिणोन्मे मनोज्ञे ॥१२॥ एषा पम्पा सुश्रु शम्पाप्रकाशे यत्र प्रत्तं बादरं में शबर्या। गोदा चैषा मोददा मोदमाना यस्यामासीः पञ्चवट्याः समीपे ॥१२॥ सीते तस्यैवाश्रमोऽयं ह्यखेदो ऽभूवं यस्मात् प्राप्यः चापं सतूणम् । येनापीतः सिन्धुनाथः समस्तो यं नत्वाहं पूर्णचन्द्राननाभे ॥ १२२ ॥ वैदेह्यत्रेराश्रमो यत्र तुष्ट्या तत्पल्या तेऽदायि वस्त्राङ्गरागम् । बाले दूराद्भासते चित्रकूटो यत्र भ्राता मध्यमोऽगान्मदर्थम् ॥ १२३ ॥ वाल्मीकेस्त्वं पश्य रम्योट वै मित्रं योऽयं काव्यकर्ता पितुस्ते । पश्येदानी तीर्थराज प्रयागं न्यग्रोधोऽस्मिन् श्याम आस्ते सुने।।।१२।। पारेगङ्गं शृङ्गवेरं सुरम्यं पश्येदानीं यत्र नैषादराजः। नैवग्रोधं क्षीरमाहार्य वर्ये चक्रे शीर्षं मामकीनं जटालम् ॥ १२५ ॥ स्थित्वा तस्मिन् प्रेषयामास वायोः पुत्रं भ्रात्रे मध्यमायाऽथ रामः । कैकेय्यास्तं पुत्रमानन्दयुक्तं चक्रे कीशो वार्तया रावणारेः ॥ १२६ ।। श्रुत्वा वचो हनुमतो भरतस्तदानी- मुत्थाय शालिरिव वृष्टिमवाप्य खिन्नः। आलिङ्ग्य तेन रभसात्तरसोरसा च प्राप प्रहर्षमतुलं रघुकेतुनेव ॥ १२७ ॥ प्रत्युज्जगाम सह सैन्यपुरोहिताद्यैः रामं चिरागतमतो भरतः पदेन । रामोऽपि वीक्ष्य सविधागतमात्मबन्धुं ब्रह्मात्मजेन जननीभिरथोच्चचाल ॥१२॥ नत्वा गुरुं च जननीश्चरणारविन्दे बन्धू गतौ समवलोक्य रघुप्रवीरः । उत्थाप्य बाहुयुगलेन समालिलिङ्ग प्राघ्राय मौलिमुरसा शरचिह्नितेन ॥१२९॥ दूरीचकार भरतोऽपयशो जनन्याः शीलेन शुद्धतपसा च निसर्गजेन । सौभ्रात्रकेण सहजप्रभयैव कीर्त्या मूल्येन जातिवरवज्र इवाकरस्य ॥ १३० !! सौमित्रिणापि भरतस्य पदं ववन्दे मातुर्विमातृयुगलस्य गुरोश्च भूम्ना । सौमित्रिणास्य सहजस्य च पादपद्मं सुत्रामजिद्धतवद्धः शिरसा नतेन ॥ १३१ ॥ ऋक्षाधिपेन सकपीशबिभीषणेन रामोदितौ भरतशत्रुहणौ प्रवीणौ । आलिङ्गतः स्म सह वालिसुतेन चान्यै- र्नीलादिभिर्मनुजवेषधरैः प्लबडैः ॥ १३२ ॥ रामप्रियाऽपि रघुवंशमणेनिदेशात श्वश्रूपदान्जनिचयं सहसा बबन्दे । श्रीरप्रसूजनकराजसुते भवेति ताभ्यो वराशिघमवाप्य मुमोद सेयम्॥१३३॥ अन्तावसायिकुशलैः रघुवंशकेतुः सभ्रातृकः समवतार्य जटाकलापम् । चिक्षेप गाङ्गसलिले सहसा ममज्ज श्रेष्ठास्पदव्युतिसलज्जतयेव किं सः॥१३॥ भूषाम्बराणि कपिभल्लकराक्षसानां भूपैः समं परिदधौ कपिभिश्च रामः । सभ्रातृकश्च सह तैर्विरराज कामं तारागणैरुडुपतिर्वियतीव पूर्णः ॥ १३५ ।। आरूढनागतुरगादिकवाहनैस्तै- र्भूषाम्बरावृतवपुर्भिरसौ जगाम । माङ्गल्यसूचिकलशध्वजतोरणाङ्कां स्वीयां पुरीं सलिलसेकनिवृत्तधूलिम् ॥१३६|| गीतैः कलैश्च मधुरस्वरगायकानां ढक्कामृदङ्गपणवानकगोमुखानाम् । शब्दैर्दिगन्तरगतैर्गजवाजिनादै- र्हस्तप्रचालनविबोधिजनप्रचाराम् ॥१३७॥ तीर्थोदकैबिंधिसुतादिभिराय॑विप्रैः संहारितैः कपिवविहिताभिषेकः । रामो विदेहसुतया सहितो विदेहो भद्रासने वनितयेव बभौ सहायम् ॥१३८॥ छत्रं बभार भरतो रजनीकराभं सौमित्रिकौ जगृहतुः सितचामरे सः । धर्मार्थकामविहितानुचरत्वमोक्षो देहीव भाति रघुवंशमणिः स्म तत्र ॥१३९॥ राजाधिराजरघुवंशमणेः सकाशा- ल्लब्धोरुमानपरिजातमहाप्रसादाः। क्लेशाद्ययुर्निजपुराणि बिभीषणाद्याः आज्ञा हि तस्य यशवर्तिजनैरलङ्घ्या॥१०॥ आहूय मारुतिमवोचदसौ हनूमन् कर्मेदृशं यदकरोर्न कृतं त्वदन्यैः । तस्मात्त्वमत्र वस जीव चिराय कामं दत्ताशिषेति सह तं विससर्ज रामः ॥१४॥ रामे प्रशासति महीं न बभूवुरन्धा न श्रोणपृश्निबधिरा न च दण्डनीयाः । नाकालमृत्युवशगा न जडान षण्ढा नावग्रहादिविपदः श्रवणे स्थितास्ते॥१४२॥ गावस्त्वनल्पपयसः फलिताश्व वृक्षाः शस्यानि पवित्रभफलानि विनापि कृष्टिम् । वर्णाश्रमा व्यसनतो विरता रताश्च धर्मे बभूवुरवनीं परिपाति रामे ॥ १४३ ।। सन्तोषिता वरमखैरमरा द्विजाताः दानैर्नयैररिगणा रघुनायकेन । लुब्धा धनैर्मुनिगणाः परमादरेण बुद्ध्या बुधा गुरुजना नमनेन तेन ॥१४॥ यत्पादाम्बुजसंभवा भगवती गङ्गा पुनाना जगत् पाथोधिं सजलं चकार सकलं पीतो मुनीन्द्रेण यः। यत्पादाजनिषेवणाद् ध्रुवपदं प्रापद् ध्रुवो बालकः तस्य श्रीरघुनायकस्य चरणाम्भोजे भजे भावतः ॥१४॥ येषां धियः स्वपरभेदविदां विध्यु- र्नैवानिमित्तसुहृदो न च दुर्हृदो ये । पश्यन्तु ते कृतिमिमां कृपया हि सन्तः श्रीरामकीर्तिरतिकल्पलतोपमेति ॥ १४६ ।। इति श्रीरामविजये महाकाव्ये श्र्यङ्के श्रीरूपनाथोपाध्यायकृतौ श्रीरामाधिरूढसिंहासनो नाम नवमः सर्गः ॥९॥ इति श्रीरामविजयं नाम महाकाव्यम् समाप्तम्।।

"https://sa.wikisource.org/w/index.php?title=रामविजयमहाकाव्यम्&oldid=309257" इत्यस्माद् प्रतिप्राप्तम्