रामकथामञ्जरी

विकिस्रोतः तः
रामकथामञ्जरी
वाल्मीकिः
१९२४

राम-कथा-मंजरी ( बालकाण्डम् ) अयोध्यावर्णनम् कोसलो नाम मुदितः स्फीतो जनपदो महान् । निविष्टः सरयूतीरे प्रभूत-धन-धान्य-वान् ॥१॥ अयोध्या नाम नगरी तत्रासील्लोक-विश्रुता । मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ।।२।। तस्यां पुर्य्यामयोध्यायां वेद-वित्सर्व-संग्रहः । राजा दशरथो नाम लोकस्य परिरक्षिता ॥३॥ नानाहिताग्निर्नायज्वा न क्षुद्रो न च तस्करः । कश्चिदासीदयोध्यायां न चाहत्तो न संकर ॥४॥ तस्य चैव-प्रभावस्य धर्मज्ञस्य महात्मनः । सुतार्थं तप्यमानस्य नासीद्वंश-करः सुतः ॥५॥ -(मुदितः) सन्तुजन: । (स्फीतः ). उत्तरोत्तरं वृद्धिंगतः ।(मानवेन्द्रेण ) मनुष्य-स्वामिना । ( सर्वसंग्रहः) सर्वेषामपरिमित-वल-राष्ट्र-दुर्गादीन-संग्राहक ( अनाहिताभिः) अजस्त्राग्निहो त्ररतः। (अयज्वा ) यागरहितः । (. अवृत्तः ) सदाचाररहितः । ( एवं-प्रभावस्य) एवं वर्णितः प्रभावोगस्य । तप्यमानस्य ) एवंविधैश्वर्यवत्वेऽपि परितप्यमानस्य । दशरथस्य यज्ञ-प्रारम्भः ततो वशिष्ट-प्रमुखाः सर्व एव द्विजोत्तमाः । ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥६॥ ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् । जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा ॥७॥ समाप्त-दीक्षा-नियमः पत्नी-गण-समन्वितः । प्रविवेश पुरीं राजा सभृत्य-बल-वाहनः |८|| दशरथ-पुत्रोत्पत्तिः ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ। कौशल्याजनयद्रामं सर्व-लक्षण-संयुतम् । भरतोनाम कैकेय्यां जज्ञे सत्य-पराक्रमः ॥९॥ अथ लक्ष्मण-शत्रुघ्नौ सुमित्राजनयत्सुतौ। उत्सवश्च महानासीदयोध्यायां जनाकुलः ॥१०॥ युग्मकम् । (अतीत्यैकादशाहं तु नाम-कर्म तथाकरोत् । ज्येष्ठं रामं महात्मानं भरतं कैकेयी-सुतम् ॥११॥ सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरन्तथा । वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ॥१२॥ आरभन् ) छान्दसम् । (पुत्रीया पुत्र-प्राप्ति-हेतुभूताम् । समासदीक्षानियमः ) समाप्तो दीक्षार्थो नियमो यस्य । ( नावमिके तिथौ.) नवम्यां तिथौ । (सत्त्वपराक्रमः ) सत्यः कापश्यरहितः पराक्रमः यस्य । जनाकुलः ) जनैः प्राकुलः व्यासः । ते चापि मनुज-व्याघ्राः वैदिकाध्ययने रताः पितृ-शुश्रूषण-रता धनुर्वेदे च निष्ठिताः । सर्वे वेद-विदः शूराः सर्वे लोक-हिते रताः ॥१३॥ तेषामपि महातेजा रामः सत्य-पराक्रमः । इष्टः सर्वस्व लोकस्य शशाङ्क इव निर्मलः ॥१४॥ राम-याचनाय विश्वामित्रागमनम् अथ राजा दशरथस्तेषां दार-क्रियां प्रति । चिन्तयामास धर्मात्मा सोपाध्यायः स-बान्धवाः॥१५ तस्य चिन्तयमानस्य मन्त्रि-मध्ये महात्मनः । अभ्यागच्छन् महातेजा विश्वामित्रो महामुनिः॥१६ अथ हृष्ट-मना राजा विश्वामित्रं महामुनिम् । उवाच परमोदारो हृष्टस्तममिपूजयन् ।।१७।। "अद्य मे सफलं जन्म जीवितं च सुजीवितम् । ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनम्प्रति । कर्ता चाहमशेषेण दैवतं हि भवान्मम ॥१८॥ (अनुजव्याघ्राः ) पुरुषसिंहाः । ( वैदिकाध्ययने ) वेदसम्बध्यध्ययने। ( तेषां ) मिति निर्धारणे षष्ठी । ( इष्टः ) प्रियः । (शशाङ्कः) चन्द्रः। (दारक्रियाम् ) विवाहम् । ( सोपाध्यायः ) सपुराहितः । ( ब्रूहीत्यादि ) (तुभ्यं ) ते. { षष्ठ्यर्थे चतुर्थी ) । ( यत्कार्यं प्रति) यत्काव्यार्थम् आगमनं तन्मया प्रार्थितः सन् ब्रूहि ! (दैवतम् ) इष्टदेवोऽतः पूज्यः। तच्छुत्वा राज-सिंहस्य वाक्यमद्भुत-विस्तरम् । हृष्ट-रोमा महातेजा विश्वामित्रोऽभ्यभाषत ।।१९।। “यतु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् । कुरुष्व राजशार्दूल भव सत्य-अतिश्रवः ॥२०॥ अहं नियममातिष्ठे सिद्धयर्थ पुरुषर्षभः । तस्य विघ्नकरो द्वौ तु राक्षसौ काम-रूपिणी । मारीचश्च सुबाहुश्च वीर्यवन्तो सुशिक्षितौ ॥२१॥ स्वपुत्रं राज-शार्दूल, राम सत्य-पराक्रमम् । काकपक्ष-धरं शूरं ज्येष्ठं मे दातुमर्हसि ॥२२॥ शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा राक्षसा ये विकर्माण स्तेषामपि विनाशने"।| रामस्य प्रस्थानम् तच्छुत्वा राजशार्दला विश्वामित्रस्य भाषितम् । प्रहृष्ट-बदनोराममाजुहाव सलक्ष्मणम् ॥२४ ।। (अद्भुतविस्तरम् ) दैवतं हि भवान्ममेत्याद्युक्ति-रूपमाश्चर्य प्रपञ्चम् । (तस्थ ) तद्वाक्य-प्रतिपाद्यस्व । (निश्चयम् ) करिष्यामीति अङ्गीकारम् । ( सत्यप्रतिश्रवः ) सत्यप्रतिज्ञः। आतिष्ठे) प्रास्थितोऽस्मि (कामरूपिणौ ) यथेच्यारूपधारिणौ । (कक्षधरम् ) बालानां कपोलसमीपे शिखा काकपक्षः । (विघ्नकर्तारः विघ्नकर्तारः । आजुहाव ) आहूतवान् (युग्मकम् ) (कृत-स्वस्त्ययनं मात्रा पित्रा दशरथेन च। पुरोधसा वसिष्ठेन मङ्गालैरभिपूजितम् ॥२५॥ स पुत्रं मूर्ध्न्यपाघ्राय राजा दशरथः प्रियम् । ददौ कुशिक-पुत्राय सुप्रीतेनान्तरात्मना ॥२६॥ विश्वामित्रो ययावग्रे ततोरामो धनुर्धरः। काक-पक्ष-धरो धन्वी तं च सौमित्रिरन्वगात् ॥२७॥ अध्यर्ध-योजनं गत्वा सरय्वा दक्षिणे तटे। रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ॥२८॥ राममन्द्र-शिक्षणम् “मन्त्रग्राम गृहाण त्वं बलाप्रतिबलां तथा । एतद्विद्या-द्वये लब्धे न भवेत्सशस्तव" ॥२९॥ रामेण ताडकावधः ततो रामो जलं स्पृष्ट वा प्रहृष्ट-वंदनः शुचि । प्रतिजग्राह ते विध महर्षेर्भावितात्मनः ॥३०॥ स वनं घोर-संकाशं दृष्ट वा नृपवरात्मनः । (कृतस्वस्त्ययनम् ) कृतमङ्गलम् । ( पुरोधसा) पुरोहितेन । (धन्वी) धनुर्विद्याकृतश्रमः । (अन्वयात् ) अनुजगाम । (अध्यर्ध-योजनम् ) अर्धाधिकयोजनम् । (मन्त्रग्रामम् ) : बलाबलविद्यासंज्ञक मन्त्र-समूहम् । ( भावितात्मनः) ध्यातात्मस्वरूपात । (घोरसंकाशम् ) भयानक-दर्शनम् । राम सैन्यस्य तद्द्वारा लङ्काप्रापणम् - राम रावणयोर्युद्धम् -कुम्भकर्णवध:- मेघनादस्य युद्धक्षेत्रागमनम्-तत्र च तस्य लक्ष्मणेन बधः -रावण क्षिप्तया शक्त्याऽनिहतस्य लक्ष्मणस्य मूर्छा हनूमतः सञ्जीवन्यानयनम् - तत्प्रयोगेण लक्ष्मणस्य मूर्च्छापगम:--रामेण रावणवधः लङ्का राज्ये विभीषणाभिषेचनम् --सीतां गृहीत्वा रामस्य प्रतिनिवर्तनम् - चतुर्दशवर्ष समाप्ति:-- सुग्रीवादि सहितस्य रामस्यायोध्यागमनम् -- तच्छ्रुत्वा. भरतस्य स्वागतकरणम् --रामाभिषेक:--किञ्चित्कालमयोध्यायामुषित्वा सुग्रीवादीनां प्रतिनिवर्तनम्-- 026 राम-कथा-मंजरी (बालकाण्डम् ) अयोध्या- वर्णनम् कोसलो नाम मुदितः स्फीतो जनपदो महान् । निविष्टः सरयुतीरे प्रभूत-धन-धान्य-वान् ॥११॥ अयोध्या नाम नगरी तत्रासील्लोक-विश्रुता । मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥२॥ तस्यां पुर्यामयोध्यायां वेद-वित्सर्व-संग्रहः । राजा दशरथा नास लोकस्य परिरक्षिता ||३|| नानाहिताग्निर्नायज्वा न क्षुद्रो ल च तस्करः । कश्चिदासीदयोध्यायां न चाहत्तो न संकरः ॥४॥ तस्य चैव-प्रभावस्य धर्मज्ञस्य महात्मनः । सुतार्थं तप्यमानस्य नासीद्वंश-करः सुतः ॥५॥ मुदितः ) सन्तुष्टजनः । (स्फीतः ) उत्तरोत्तर वृद्धिंगतः। ( मानवेन्द्रेण ) मनुष्य-स्वामिना । (सर्वसंग्रहः ) सर्वेषामपरिमित-बल-राष्ट्र-दुर्गादीनां संग्राहकः (अनाहिताग्निः) अजस्राग्निहोत्ररतः। (अयज्वा) यागरहितः। ( अवृत्तः ) सदाचाररहितः । ( एवं- प्रमावस्य) एवं वर्णितः प्रभावो यस्य । (तप्यमानस्य ) एवंविधैश्वर्य- वत्वेऽपि परितप्यमानस्य दशरथस्य यज्ञ-प्रारम्भः ततो वशिष्ठ-प्रमुखाः सर्व एव द्विजोत्तमाः ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥६॥ ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् । जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा ॥७॥ समाप्त-दीक्षा-नियमः पली-गण-समन्वितः । प्रविवेश पुरी राजा सबत्य-बल-वाहनः ॥८॥ ततश्च द्वादशे मासे चैत्र नावषिक तिथी। पुत्रोत्पत्तिः कौशल्याजनयद्राम सर्व-लक्षण-संयुतम् । भरतोनाम कैकेय्यां जज्ञे सत्य-पराक्रमः ॥९॥ अथ लक्ष्मण-शत्रुघ्नौ सुमित्राऽजनयत्सुता। उत्सव महालासीदयोध्याय जनाकुलः ॥१०॥ युग्मकम् ] अतीत्यैकादशाहं तु नाम-कम तथाकरोत् । ज्येष्ठं राम महात्मानं परत कैकेयी-सुतम् ॥११॥ सौमित्रि लक्ष्मणमिनि शत्रुघ्नमपरन्तथा । वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ॥१२॥ { आरभन् ) छान्दसम् । (पुत्रीयां) पुत्र-प्राप्ति हेतुभूताम् । (समाप्तदीक्षा नियमः ) समाप्तो दीक्षार्थो नियमो यस्य । ( नावमिके तिथौ) नवम्यां तिथौ ।। सत्यपराक्रमः ) सत्यः कापट्यरहितः पराक्रमः यस्य । ( जनाकुलः ) जनैः आकुल व्याप्तः । ते चापि अनुज-व्याघ्राः वैदिकाध्ययने रताः। पितृ-शुश्रूषण-रता धनुर्वेदे च निष्ठिताः । सर्वे वेद-विदः शूराः सर्वे लोक-हिते रताः ॥१३॥ तेषामपि महातेजा रामः सत्य-पराक्रमः । इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ॥१४॥ राम-याचनाय विश्वामित्रागमनम् अथ राजा दशरथस्तेषां दार-क्रियां प्रति । चिन्तयामास धर्मात्मा सोपाध्यायः स-वान्धवः||१५ तस्य चिन्तयमानस्य मन्त्रि-मध्ये महात्मनः । अभ्यागच्छन् महातेजा विश्वामित्रो महामुनिः॥१६ अथ हृष्ट-मना. राजा विश्वामित्रं महामुनिम् । उवाच परभोदारो हृष्टस्तमणिपूजयन् ॥१७॥ "अद्य मे सफलं जन्म जीवितं च सुजीवितम् । व्रूहि यत्यार्थितं तुभ्यं कार्यमागमनम्पति । कर्ता चाहमशेषेण दैवतं हि भवान्सम" ||१८|| मनुजव्याघ्रा: ) पुरुषसिंहाः । ( वैदिकाध्ययने ) वेदसम्बन्ध्यध्ययने । ( तेषां) मिति निर्धारणे षष्ठी। ( इष्टः प्रियः । ( शशाङ्कः ) चन्द्रः। ( दारक्रियाम् ) विवाहम् । सोपायाध्यायः) 'सपुरोहितः। (व्रूहीत्यादि ) ( तुभ्यं ) ते ( षष्ट्यर्थे चतुर्थी ) । ( यत्कार्य्यं प्रति )यत्कार्य्यार्थम् आगमनं तन्मया प्रार्थितः सन् व्रूहि । ( दैवतम् ) इष्टदेवोऽतः पूज्य तच्छ्रुत्वा राज-सिंहस्य वाक्यमद्भुत-विस्तरम् । हष्ट-रोमा महातेजा विश्वामित्रोऽभ्यभाषत ।।१९।। “यतु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् । कुरुष्व राजशार्दूल भव सत्य-अतिश्रवः ॥२०॥ अहं नियममातिष्ठे सिद्धयर्थ पुरुषर्षभः । तस्य विघ्नकरौ द्वौ तु राक्षसौ काम-रूपिणौ । मारीचश्व सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥२१॥ स्वपुत्रं राज-शार्दूल, राम सत्य-पराक्रमम् । काकपक्ष-घरं शूरं ज्येष्ठं मे दातुमर्हसि ॥२२॥ शक्तो ह्येश मया गुप्तो दिव्येन स्वेन तेजसा । राक्षसा ये विकर्माण स्तेषामपि विनाशने ॥३॥ रामस्य प्रस्थानम् तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् प्रहृष्ट-वदनाराममाजुहाव सलक्ष्मणम् ॥२४॥ (अद्भुतविस्तरम् ) दैवतं हि भवान्ममेत्यादियुक्ति-रूपमाश्चर्यं प्रपञ्चम् । तस्य) तद्वाक्य प्रतिपाद्यस्य । ( निश्चयम् ) करिष्यामीति अङ्गीकारम् । ( सत्यप्रतिश्रवः ) सत्यप्रतिज्ञः। ( आतिष्ठे) आस्थितोऽसि । कामरूपिणौ) यथेच्छारूपधारिणौ । काकपक्षधरम् ), बालानां कपोलसमीय शिखा काकपक्षः। विकर्माणः) विघ्नकर्तारः। आजुहआव) आहूतवान्। (युग्मकम् ) 'कृत-स्वस्त्ययनं मात्रा पित्रा दशरथेन च। पुरोधसा वसिष्ठेन मङ्गलैरभिपूजितम् ॥२५॥ स पुत्रं मूर्ध्न्युपाधाय राजा दशरथः प्रियम् । ददौ कुशिक-पुत्राय सुप्रीतेनान्तरात्मना ॥२६॥ विश्वामित्रो ययावग्रे ततोरामों धनुर्धरः । काक-पक्ष-धरो धन्वी तं च सौमित्रिरन्वगात् ॥२७॥ अध्यर्ध-योजनं गत्वा सरवा दक्षिणे तटे । रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषतः ॥२८॥ राममन्त्रशिक्षणम् "मन्त्रग्राम गृहाण त्वं बलामतिबला तथा । एतद्विद्या-द्वये लब्धे न भवेत्सदृशस्तव" ॥२९॥ रामेण ताडकावधः ततो रामो जलं स्पृष्टं वा प्रहृष्ट-वदनः शुचि । प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ॥३०॥ संबन घोर-संकाशं दृष्ट्वा नृप-वरात्मजः । कृतस्वस्त्ययनम् ) कृतमङ्गलम् । ( पुरोधसा ) पुरोहितेन । (धन्वी) धनुर्विद्याकृतश्रमः । ( अन्वयात ) अनुजगाम । (अध्यर्ध-योजनम् ) अर्धाधिकयोजनम् । मन्त्रग्रामम् ) बलाबलविद्या-संक्षक मन्त्र-समूहम्' । ( भावितात्मनः ध्यातात्मस्वरूपात । (घोरसंकाशम् ) भयानक दर्शनम् । अविप्रहतमैक्ष्वाकः पप्रच्छ मुनि-पुङ्गवम् ॥३१॥ 'अहो बनमिदं दुर्ग झिल्लिका-गण-नादितम् संकीर्ण वंदरीभिच किन्वेतदारुणं वनम् ॥३२॥ तमुवाच महातेजा विश्वामित्रो महामुनिः । ताटका नाम भगन्ते पाऱ्यां सुन्दस्य धीमतः । इमौ जनपदौ नित्यं विनाशयति राघच ॥३३॥ सेयं पन्थानमावार्य वसत्यध्य-योजने । स्वबाहु-वलमाश्रित्य जहीमा दुष्टचारिणीम् ॥३४॥ नहि ते स्त्री-वध-कृते घृणा काश्या नरोत्तम । चातुर्वर्ण्य-हितार्थञ्च कर्तव्य राज-मनुना" ॥३५॥ मुनेर्वचनमक्लीवं श्रुत्वा नृप-वरात्मजः । ज्या-घोप मकरोत्तीनं दिशा शब्देन नादयन् ॥३६॥ ते शब्दमभिनिध्याय राक्षसी क्रोध-मूर्छिता । श्रुत्वाचाभ्य द्रवद्वेगाद् यतः शब्दो विनिःसृतः। ३.७१। (अविप्रहतम् ) जनसञ्चाररहितमतोऽक्षुण्णम् । ( झिल्लिका) कोटविशेषः । ( दुष्टचारिणीम् ) दुराचारिणीम् । ( अलोचम् ) धृष्टम् (तं शब्दं श्रुत्वा अभिनिध्याय ) इत्यादयः अभिनिध्याय) शब्द-देश निश्चित्य। तामापतन्तीं वेगेन विक्रान्तामशनिमिव । शरेणारसि विव्याध सा पपात समार च ॥३८॥ अथ तां रजनीसुष्य विश्वामित्रो महायशा । ददौ रामाय सुप्रीतो मन्त्र-ग्राममनुत्तमम् । अविवेश ततो दीक्षा नियतो नियतेन्द्रियः ॥३९॥ रामेण विश्वामित्रयज्ञरक्षणम् अथ तो देश-काल-जो राज-पुत्रावरिन्दमा । अनिद्रं षडहोरात्रं तपोवनमरक्षताम् ॥४०॥ अथ काले गते तस्मिन् पष्ठेऽहनि समागते । मारीचश्च सुबाहुश्च तथोरनुचराश्च ये। आगम्य भौम-संकाशा रुधिरोधमवासजन् ॥४॥ तावापतन्तौ सहसा दृष्ट्वा राजीव-लोचनः मानवं परमोडारमस्त्र परमभास्वरम् । चिक्षेप परम-क्रुद्धो मारीचोरसि राघवः ॥४२॥ स तेन परमास्त्रेण मानवेन समाहतः । L (विक्रान्ताम् ) प्रक्षिप्ताम् । ( उष्य, उषित्वा) आर्षमिदम् ।नियतेन्दियः ) निगृहीतेन्द्रियः । ( षडहोरात्रम् ) षड्दिवसपर्य॑न्तम् । भीम संकाशाः ) भयङ्कराः । ( रुधिरोधम् ) रक्तस्रजम् । ( अवासृजन् ) ववर्षुः । (परमादारम् ) परमश्रेष्ठम् । सम्पूर्णं योजन-शतं क्षिप्तः सागर-संप्लवे ॥४३॥ सुबाहु-मरणम् विगृह्य सुमहच्चास्त्रमाग्नेयं रघु-नन्दनः । सुवाहूरसि चिक्षेप स विद्धः प्रापतद्भुवि ।।४४॥ विश्वामित्रस्य मिथिला-प्रस्थानम् अध यज्ञे समाप्ते तु विश्वामित्रो महामुनिः । निरीतिका दिशा दृष्ट वा काकुत्स्थमिदमब्रवीत् ॥४५॥ मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति । यज्ञः परम-धर्मिष्ठस्तत्र यास्यामहे वयम् ॥४६॥ त्वं चैव नर-शार्दूल सहास्माभिर्गमिष्यसि । अद्भुतं धनुरत्नं च तत्र तद्रष्टुमईसि" एवमुक्त्वा मुनि-बरः प्रस्थानमकरोत्तदा ॥४७॥ ततः प्रागुत्तरी गत्वा रामः सौमित्रिणा सह । विश्वामित्रं पुरस्कृत्य यज्ञ-वाटभुपागमत् ।।४८॥ विश्वामित्र मनुयाप्तं श्रुत्वा स नृपतिस्तदा। प्रत्युज्जगाम सहसा विनयेन समन्विताः ॥४९॥ अथ राजा मुनि-श्रेष्ठं कृताञ्जलिरभाषत । "धन्योऽस्म्यनुगृहीतोऽस्मि यस्य से मुनि-पुङ्गवः । ( सागर-संप्लवे) समुद्रमध्ये । (निरीतिकाः) वाधारहिताः ।मैथिलस्य ) मिथिलाधिपतेः । ( परमधर्मिष्ठः) अतिशय धर्मो-त्पादकः । ( याज्ञवाटम् ) यज्ञशालाम् । यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिस्तहः ॥५०॥ इत्युक्त्वा मुनि-शार्दूलं प्रहृष्ट-वदनस्तदा । पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रणतो नृपः ॥५१॥ जनकाय रामागमन-कारणवर्णनम् इमौ कुमारौ भद्रं ते देव-तुल्य-पराक्रमौ । काकपक्ष-धरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥५२॥ तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ। महाधनुषि जिज्ञासां कर्तुमागमन तथा ॥५३॥ एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् । "इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम् ॥५४॥ राजभिश्च महावीरशक्तः पूरित पुरा । दर्शयैतन्महाभाग अनयो राजपुत्रयोः ।।५।। विश्वामित्रः सरांमस्तु श्रुत्वा जनक-भाषितम् । 'वत्स राम, धनुः पश्य' इति राघवमब्रवीत् ॥५६॥ महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः । यज्ञोपसदनम् ) यज्ञस्थानम् । ( महाधनुषि जिज्ञासाम् ) रामस्य धनुर्विषयां दिदृक्षाम् । पुरा पूरितुमशक्तै राजभिश्चाभिपूजितम् (इत्यन्वयः मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् । इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना" ।।७।। चतुर्भः लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः । आरोपयित्वा मौर्वीञ्च पूरयामास तद्धनुः ॥५८ ॥ तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः। तस्य शब्दो महानासीन्निर्घात-सम-निःस्वनः ||५९।। निपेतुश्च नराः सर्वे तेन शब्देन माहिताः । वर्जयित्वा मुनिवर राजानं ती च राघयो ।॥३०॥ प्रत्याश्वस्ते जने तस्मिन् राजा विगत-साध्वसः । उवाच प्राञ्जलिवाक्यं वाक्यज्ञो मुनि-पुङ्गवम् ।।६।। भगवन् दृष्ट्वीर्यो मे रामो दशरथात्मजः । अत्यद्भुतमचिन्त्यञ्च न तर्कित मिदं मया ॥१२॥ जनकानां कुले कीर्तिमाहरिष्यति में सुता। सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥६३ ॥ भवताऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः ६ अपावृत्य ) गतापवरणोकृत्य । (लोलया) अनायासेना (निर्घात-सम-निस्वनः) अशनि-ध्वनि-समः शब्दः । (विगतसाध्वसः रामेण धनुष्यनारोपिते कन्याऽविवाहता अवस्थास्यतीति या भीः सा गता । (हरिष्यति ) सम्पादयिष्यति । भवतोऽनुनते भवदनुमत्या मम कौशिक भद्रन्ते अयोध्या त्वरिता रथैः राजानं प्रश्रितैर्वाक्यै रानयन्तु पुरं मम" ॥६॥ जनकेनायोध्यां प्रति दूतप्रस्थापनम् जानकेन समाविष्टा दूतास्ते क्लान्त-वाहनाः । ददृशुर्देव-संकाशं वृद्धं दशरथ नृपम् । तञ्चैव प्रश्रितं वाक्यमब्रुवन्मधुराक्षरम् ॥६५।। "पृष्ट्वा कुशलमव्यग्रं वैदेहा मिथिलाधिपः । कौशिकानुमते वाक्यं भवन्त मिदमब्रवीत् ॥६६॥ तद्वै रत्नं धनुर्दिव्यं मध्ये अग्ने महात्मना । रामेण हि महाराज महत्यां जन-संसदि ॥६॥ अस्मै देया मया सीता वीर्यशुल्का महात्मने । प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातु मर्हसि " ॥६८|| दूत-वाक्यं तु तच्छुत्वा राजा परम हर्षितः । गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् ॥६९॥ ततो राजानमासाद्य वृद्धं दशरथं नृपम् । दशरथाप्राप्तिः मुदितो जनको राजा हर्षं च परमं ययौ । प्रश्रितैः विनययुक्तैः । ( अव्यग्रं) व्यप्रतां विहाय । कौशिकानुमते विश्वामित्रानुमत्या । (जनसंसदि जनानां सभायाम् चतुरहस्) चतुर्दिनपर्यन्तम् । ( अभ्युपेयिवान् ) प्राप्तः उवाच वचनं श्रेष्ठो नरश्रेष्ठं मुदान्वितम् ॥७०॥ स्वागतन्ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव । पुत्रयोरुभयोः प्रीति लप्स्यसे वीर्य-निर्जिताम् ॥७॥ ददामि परमप्रीतो वध्वौ ते मुनि-पुङ्गव । सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च ॥७२॥ एवं भवतु भद्रं वः कुशध्वज-सुते इमे । दशरथस्य पुत्राणां परिणयः पत्न्यौ भजेतां सहितौ शत्रुघ्न-भरतावुभौ ॥७॥ ततः सीतां समानीय सर्वाभरण भूषिताम् । समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा । अब्रवीज्जनको राजा कौशल्यानन्द-वर्धनम् ।।७४॥ " इयं सीता मम सुता सह-धर्म-चरी तव ।। प्रतीच्छ चैनां भद्रन्ते पाणि गृहीष्व पाणिना ।।७।। पतिव्रता महाभागा छायेवानुगता सदा"। इत्युक्त्वा प्राक्षिपदाना मन्त्रपूतं जलन्तदा ।।७६|| जनकस्य वचः श्रुत्वा पाणीन्पाणिभिरस्पृशन् । दिष्ट्या ) अस्मद्भाग्यवशेन । वीर्यनिर्जिताम् ) शौर्यप्राप्ताम् ।अन्गेः समक्षम् ) राघवाभिमुखे संस्थाप्य ।। सहधर्मचरी धर्म-कार्येष्वभिन्नरूपा, स्त्रियाः पुरुषार्धाङ्गिनीत्वात् । (प्रतीच्छ) प्रतिगृहाण । (मंत्रपूतम् ) कन्यादानमन्त्रेण पूतम् । चत्वारस्ते चतसृणां वसिष्टस्य मते स्थिताः ! यथोक्तेन पथा चक्रुर्विवाहं विधि-पूर्वकम् ।।७७॥ विश्वामित्र- गमनम् अथ राज्यां व्यतीतायां विश्वामित्रो महामुनिः । आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम् ।।७८॥ रामस्य परशूराभिमुख्यं तस्य च पराजयः राजाप्ययाध्याधिपतिः सह पुत्रैर्महात्मभिः । ऋषीन् सर्वान् पुरस्कृत्य जगाम सक्लानुगः ॥७९॥ दर्दश भीमसंकाशं जटामण्डलधारिणम् भार्गवं जामदग्नेयं मार्गे राज-विमर्दिनम् । रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥८॥ राम दाशरथे राम वीर्यं ते श्रूयतेऽद्भुतम् । धनुषो भेदनञ्चैव निखिलेन मया श्रुतम् । तच्छुत्वाहमनुप्राप्तो धनुर्गृह्य परं शुभम् ।।८।। तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः (यथोक्तेन पथा ) शास्त्रोक्त विधिना । ( आपृच्छ्य ) अनुमतिं गृहीत्वा । ( सबलानुगः ) बलैः अनुगैरनुचरैश्च सहितः । (राज-विमर्दिनम् ) क्षत्रिय-ध्वंसकम् । निखिलेन ) निश्शेषतः । (गृह्य } गृहीत्वा आर्षमिदम् । पूरयस्व शरेणैव स्ववलं दर्शय च ॥४२॥ श्रुत्वा तु जामदग्न्यस्य वाक्यं दाशरथिस्तदा । आरोप्य स धनूरामा शरं सज्यं चकार । निर्वीर्यो जामदग्न्येऽसौ रामा राममुदैक्षत ।।८।। परशुरामगमनम् ततोऽभिहतवीर्यत्वात्सहसैव जडीकृतः । जामदग्न्यो जगामाशु महेन्द्र पर्वतोत्तमम् ॥८४॥ गतो राम इति श्रुत्वा हृष्टः प्रमुदितो वृषः । चोदयामास तां सेनां जगामाशु ततः पुरीम् । दशरथस्यायोध्याप्राप्तिः ननन्द सजना राजा गृहे कामै सुपूजिता ।।८।। कृतदाराः कृतास्त्रांश्च सधनाः ससुहृज्जनाः शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ॥८६॥ कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् । भरतं कैकेयी-पुत्रमब्रवीत् रघुनन्दनः । त्वां नेतुमागतो बीले युधाजिन्यातुलस्तव ।।८७॥ गते च भरते. रामा लक्ष्मणश्च महाबलः पितरं देवसंकाशौ पूजयामासतुस्तदा ।।८८॥ पूरयस्व ) शरयुक्तं कृत्वा आकर्षस्व । ( सज्यं ). ज्यायुक्तम् । अभिहत वीर्यत्वात् ) निर्जित-पराक्रमत्मात् । (वर्तयंति) पित्रुक्तं कुर्वन्ति । अयोध्याकाण्डम् भरतशत्रुभयोः भरत-मातुलगृह-गमनम् गच्छता मातुलकुलं भरतेन तदानघः । शत्रुघ्नो नित्यशत्रुघ्नो नीतः भीति-पुरस्कृतः ॥१॥ अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः । प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥२॥ राम-यौवराज्यविचारः वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः । मत्तः प्रियतरो लोके पर्जन्य इव दृष्टिमान् ॥३॥ तं समीक्ष्य तदा राजा युक्तं समुदितैर्गुणैः शीघ्रं परिषदं सर्वायामन्य वसुधाधिपः । हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥४॥ "इदं शरीरं कृत्स्नं लोकस्य चरता हितम् । पाण्डुरस्यातपत्रस्य छायायां जरितम्मया ॥५॥ { अनघः पापरहितः । (नित्यशत्रुघ्नः ) नित्यशत्रवः कामादयस्तद्धन्ता । ( प्रीति पुरस्कृतः भरत-विषयक-स्नेह युक्तः। ( प्रीतिः) चिन्ता । ( पर्जन्यः ) मेघः (समुदितैः) स्वाभाविकैः । ( उद्धर्षणम् ) हर्ष-जनकम् । (चरता) कुर्वता । ( पाण्डुरस्य ) श्वेतस्य । ( आत-पत्रस्य) छत्रस्य सोहं विश्रायमिच्छामि पुत्रं कृत्वा प्रजाहित ! सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षयान् " ||६|| इदं ब्रुवन्तं मुदिताः प्रत्यानन्दनृपापम् । वष्टिमन्तं महामेघं नदन्त इव वर्हिणः ॥७॥ "इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महता यान्तं रामं छत्रावृताननम्।।८।। [ युग्मकम् ] रामः सत्पुरुषो लोके सत्य-धर्म-परायणः । बुद्ध्या हस्पतेस्तुल्या वीर्ये साक्षाच्छचीपतेः ॥९॥ बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता । शक्तस्त्रैलोक्यमप्येको मोक्तुं किंतु महीमिमाम् ॥१०॥ तमेवं-गुण-सम्पन्नं रामं सत्यपराक्रमम् । लोकपालोपमं नाथमकामयत्त मेदिनी" ॥११॥ तेषामञ्जलि-पमानि प्रगृहीतानि सर्वशः 1 (प्रत्यानन्दन् ) प्रशंसन् । ( वृष्टिमन्तम् ) वर्षन्तम् । बर्हिणः ) मधुराः । (छत्रावृतानन ) छत्रेण आवृतमाननं यस्य तम् ।(वृहस्पतेः ) देवगुरोः। (शचीपतेः ) इन्द्रस्य । ( मेदिनी ) तत्स्थोजन इत्यर्थः । ( अञ्जलिपद्मानि) पद्माकारानञ्जलीन् । प्रतिग्रह्याब्रवीद्राजा नेभ्या प्रिय-हितं वचः ॥१२॥ "अहोऽस्मि परम-प्रीतः प्रभावश्चातुलो मम । यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थापिच्छथ" ॥१३॥ ततः सुमन्त्र द्युतिमान् राजा वचनमब्रवीत् । . रामः कृतात्मा भवता शीघ्रमानीयतामिति" ॥१४॥ स तथेति प्रतिज्ञाय सुमन्त्रो राज-शासनात् । रामं तत्रानयाञ्चक्रे रथेन रथिनां वरम् ॥१५॥ प्रासादस्थो रथ-गतं ददर्शायान्तमात्मजम् । गन्धर्व-राज-प्रतिम लोके विख्यात-पौरुषम् ॥१६॥ तं दृष्ट्वा प्रणतं पाश्र्वे कृताञ्जलि-पुटं नृपः । दिदेश श्रीमान् रुचिरं रामाय परमासनम् । उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः ॥१७॥ त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः । तस्मात्वं पुष्य-योगेनै यौवराज्यमवाप्नुहि । प्रगृहीतानि) प्रकर्षेण शिरसि बद्धानि । (कृतात्मा ) धर्मे कुतबुद्धिः । (गन्धर्व राज-प्रतिमम् ) सौन्दर्णे गन्धर्व-राज-तमम् । विख्यातम् ) प्रसिद्धम् पौरुषं ) यस्य तम् । कृताञ्जलि-पुटम् ) बद्ध हस्त-व्यम् । पुष्य-चोगेन) चन्द्रस्य पुष्ययोगा-पलक्षितकाले कामतस्त्वं प्रकृत्यैव निर्णीतो गुणवानिति" ||१८॥ अथाभिवाद्य राजानं रथमारुह्य राघवः । ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ॥१९॥ ज्ञाति-दासी यतो नित्य कैकय्या स्तु सहोषिता प्रासादं चन्द्र-सङ्काशमारुरोह यदृच्छया ॥२०॥ मन्धरायाः कैकेय्युत्तेजनन् प्रहृष्ट-मुदितैः परिच्छित्त-ध्वज-मालिनीम् । अयोध्यां मन्थरा दृष्ट्या परं विस्मयमागता ॥२१॥ प्रहर्षोत्फुल्ल नयनां पाण्डुर-क्षीम-वासिनीम् । अविदूरे स्थितां दृष्टवा धात्री पपच्छ मन्थराः। अतिमात्रं प्रहर्षः किं जनस्यास्य च शंस मे ॥२२ विदीर्यमाणा हर्षेण धात्री तु परया मुदा । आरचक्षेऽथ कुब्जायै भूयसी राघवश्रियम् ॥२३॥ (कामतः) प्रकामम् । शान्तिदासी. मातृकुलस्य दासी । चन्द्र-संकासम्) सुधा-धवलितलातु । ( यदृच्छया ) न केनापि प्रेषिता । पौरैरुपलक्षिताम् । ( उच्छ्रितः ) प्रासादशिखरारोपिताः (ध्वजानां मालाः) श्रेणयः यस्याम् । (प्रहर्षेण प्रत्फुल्ले ) विकसिते (नयने यस्यास्ताम् । ( पाण्डुर-क्षौम-वालिनीन) श्वेत-वस्त्र-धराम् ।धात्रीम् रामस्येतिशेषः । (राघव-श्रियम् ) राघवे राज्ञा न्यस्यमाना । (श्रियं ) राज्यलक्ष्मीम् । सा दह्यमाना कोपेन मन्थरा पापदर्शिनी । शयानामेव कैकेयीमिदं वचनमब्रवीत् ॥२४॥ "उत्तिष्ठ मूढे किं शेषे भयं त्वामभि वर्तते । उपप्लुतमघौघेन नात्मानमवबुध्यसे । चलं हि तव सौभाग्यं नद्याः स्रोत इवष्णगे ॥२५॥ अक्षयं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् । राम दशरथो राजा यौवराज्येऽभिषेक्ष्यति" ॥२६॥ मन्थराया वचः श्रुत्वा शयनात् सा शुभानना । उत्तस्थौ हर्ष-संपूर्णा चन्द्रलेखेद शारदी "रामे वा भरते वाहं विशेष नापलक्षये ॥२७॥ कैकेय्या वचनं श्रुत्वा मन्थरा भुश-दुःखिता । दीर्घमुद्रणं च निश्वस्य कैकेयीं पुनरवीत् ॥२८॥ 'भविता राघवो साजा राघवस्यानु यः सुतः । राजवंशात्तु भरतः कैकेयि, परिहास्यते ॥२९॥ ( पापदर्शिनी) पाप-कर्मण उपदेष्ट्री । अस्या उत्थाने कालोक्षेपो भविष्यतीति शयानामेव । (अभिवर्तते ) अभितः परितः वर्तते वेष्टयतीत्यर्थः । ( उपप्लुतमघौघेन ) दुःखसमूहेन व्याप्तम् । ( अक्षयम् ) अशक्यप्रतीकारम् । ( परिहास्यते ) हीनो भविष्यति । दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तथा । राम-माता सपत्नी ते कथं वैरं न यातयेत् ॥३०॥ एवमुक्त्वा तु कैकेयी क्रोधेन ज्वलितानना । दीर्घमुष्णं च निःश्वस्य मन्थरामिदमब्रवीत् ॥३१॥ अद्य राम मितः क्षिप्रं वनं प्रस्थापयाम्यहम् यौवराज्ये च भरत क्षिप्रमेवामिषेचये ॥३२॥ अथ वै रुषिता देवी सम्यक कृत्वा विनिश्चयम् । क्रोधागारे निपतिता सा वभौ मलिनाम्बरा ॥३३॥ आज्ञाप्य तु महाराजा राघवस्याभिषेचनम् । उपस्थान मनुज्ञाप्य प्रविवेश निकेतनम् ॥३४॥ कैकेय्या दशरथाद्वरप्राप्तिः स कैकेय्या गृह श्रेष्ठ प्रविवेश महायशाः । पाण्डुरानमिवाकाशं राहु-युक्त निशाकरः ॥३५॥ तत्र तां पतितां भूमौ शयानामतथोचिताम् प्रतप्त इव दुःखेन सोऽपश्यज्जगती-पतिः । सौभाग्यवत्तया पति-वात्सल्यतया (वैरं न यातयेत् वैरनिर्यातनं न कुर्यात् । (रूषितः । क्रुद्धः । ( मलिनाम्बरा ) मलिनवस्त्रधरा उपस्थान मनुज्ञाप्य ) उपस्थिताना मन्त्रि पुरोहितादीनां स्व-स्व-गृह-गमनमनुज्ञाप्य । ( पाण्डुराभ्रेत्यादि) रुष्ट कैकेयीयुकत्तया, सुधा धवलतया च पाण्डुरानयुक्तत्वमाकाशस्य !(अयाचिताम् । तथा शयनानुनिताम् । तां वै कमलपत्राक्षीमुवाच वनितामिदम् ॥३६॥ 'भूमौ शेषे किमर्थं त्वं मयि कल्याण-चेतसि आत्मनो जीवितेनापि ब्रूहि यन्मनसि स्थितम् । करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥३७॥ उवाच पृथिवी-पालं कैकेयी दारुणं वचः । "स्मर राजन् पुरावृत्तं तस्मिन् देवासुरे रणे तत्र स्वां च्यावयच्छत्रुः तव जीवितमन्तरा ॥३॥ तत्र चापि मया देव यत्त्वं समभिरक्षितः । जाग्रत्या यतमानायास्ततो मे प्रददे वरौ ॥३९॥ तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् तवैव पृथिवीपाल सकाशे रघुनन्दन ॥४०॥ तत्पतिश्रुत्य धर्मेण न चेदास्यसि में वरम् । अधव हि महास्यामि जीवितं त्वद्विमानिता। तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ॥४॥ अभिषेक-समारम्भ राघवस्याप कल्पितः । अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम् ॥४२॥ ( सुकृतेन) स्वपुण्येन । ( च्यावयदिति) अडभान पार्षः शत्रुः ) शम्वरः । ( जीवितमन्तरा ) प्राणहरणं विना। (निक्षेपौ न्यासरूपेण स्थापितौ । मृगयामि वाञ्छामीत्यर्थः । (प्रतिश्रुत्यः शपथ-पूर्वं प्रतिज्ञाय । ( ( समारम्भः ) सामग्री । (२२) नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः चौराजिन-धरो धीरो रामो भवतु तापसः" ||४३|| ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः चिन्तामभिसमापेदे मुहूर्तं प्रतताप च ॥४४|| दशरथ विलापः “सदा ते जननी-तुल्यां वृत्तिं वहति राघवः तस्यैव त्व अनर्थाय किं निमित्तमिहाधता ॥४५॥ अञ्जलिं कुर्मि कैकेयि पादा चापि स्पृशामि ते शरणं भव रामस्य मा धर्मो मामिह स्पृशेत् ॥४६॥ पुत्र-शोकादितं पापा विसंज्ञं पतितं भुवि । विचेष्टमानमुत्प्रेक्ष्य सैक्ष्वाकुमिदमब्रवीत् ॥४७॥ "आहुः सत्यं हि परमं धर्मे धर्मविदो जनाः। सत्यमाश्रित्य हि मया त्वं च धर्मे प्रचोदितः । प्रव्राजय सुतं राम त्रिः खलु त्वां ब्रवीम्यहम् ॥४८॥ समयं च ममासूमं यदि त्वं न करिष्यसि । अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥१९॥ अभिसमापेदे ) प्राप)प्रतताप मूर्छां प्राप्तः । ( कुर्मि) इत्यार्षम् । ( विवेष्टमानम् ) विविधचेष्टाः कुर्वन्तम् । ( परित्यक्ता उपेक्षिता एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया। नाशकत् पाशमुन्मोक्तुं बलिरिन्द्र-कृतं यथा ॥५०॥ तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः । प्रभाता शर्वरी पुण्या चन्द्र-नक्षत्र-मालिनी ॥५१|| वसिष्ठो गुण-सम्पन्नः शिष्यैः परिवृतस्तदा । उपगृह्याशु संभारान् प्रविवेश पुरोत्तमम् ।।५२।। सुमन्त्र-प्रवेशः सत्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् द्वारे मनुज-सिंहस्य सचिवं प्रियदर्शनम् ॥५३॥ तमुवाच महातेजाः सूत-पुत्रं विशारदम् । वसिष्ठः "क्षिप्रमाचक्ष्व नृपतेमामिहागतम्" ॥५४॥ इति तस्य वचः श्रुत्वा स्त-पुत्रो महाबलः । स्तुवन्नृपति-शार्दूल प्रविवेश निवेशनम् ॥५५।। यदा वक्तुं स्वयं दैन्यान् शशाक मही-पतिः । तदा सुमन्त्र मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥५६॥ ( इन्द्रकृतम् ) इन्द-प्रेरित-वामनकृतम् । (पाशम् ) पद- त्रयमित प्रतिज्ञात-भूमि-दान-रूपम् । ( प्रभाता माता-) रात्रिरित्यर्थः । ( संभारान ) कुशादीन् । ( दैन्यं ) सत्य-पाश-बन्धनम् मन्त्रज्ञा) स्वकार्ये वक्तव्या । २४ "सुमन्त्र राजा रजनीं राम-हर्ष-सभुत्सुकः प्रजागर-परिश्रान्तः निद्रा वशमुपागतः ॥१७॥ तद्गच्छ त्वरित मूत राजपुत्रं यशस्विनम् । राममानय भद्रं ते नात्र कार्या विचारणा ॥५॥ प्रतिबुध्य ततो राजा इदं वचनमब्रवीत राममानय सूतेति यदस्यभिहितोऽनया" ॥५९।। स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् । कैकेय्याः सुमन्त्राय रामानयनादेशः निजगाम नृपावासान्मन्यमानः भियं महत् ॥६॥ प्राञ्जलिं सुखं दृष्ट्वा विहा- शयनासने । राज-पुत्रधाचेदं शुसन्त्री राज-सत्कृतः ॥६॥ "कौसल्या समजा. राम पिता त्वां द्रष्टुमिच्छति । महिघ्या सह कैकय्या गम्यतां तत्र मा चिरम् ॥३२॥ अथ सीतामनुज्ञाप्य कृत-कौतुक मङ्गलः । निश्चक्राम सुमन्त्रेण सह रामा निवेशनात् ॥६३॥ रामागमनम् स ददर्शासने रामो निषण्णं पितरं शुभे। सुमुखं ) प्रसन्न-वदनम् । कौशल्या सुप्रजा ) येन सुपुत्रेण त्वया कौसल्या सुप्रजावती तं त्वाम् । (कृतः) अनुष्ठितः । कौतुकार्थं ) अमिषकोत्सवार्थं । मङ्गलं येन सः। कैकेयी-सहितं दीनं मुखेन परिशुष्यता ।।६४॥ सपितुश्चरणौ पूर्वमभिवाद्य विनीतवत् । ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥६५।। रामेत्युक्त्वा च वचनं वाप-पाकुलेक्षणः । शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥६६॥ तदपूर्वं नरपतेदृष्ट्वा रूपं भयावहम् । चिन्तयामास चतुरो रामः पितृ-हिते रतः ॥६॥ दशरथं दृष्ट्वा समस्य खेदः "अन्यदा मा पिता दृष्ट्वा कुपितोऽपि प्रसीदति । तस्य मामय संप्रेक्ष्य किमायासः प्रवर्तते ॥६८॥ कैकेय्या तत्कारणप्रच्छनम् सदीन इव शोकेन विषण्ण-वदन-द्युतिः । कैकेयीमभिवाद्य व रामो वचनमब्रवीत् ॥६९।। 'कञ्चिन्मया नापराद्धमज्ञानादन मे पिता। कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ।।७।। अतोषयन् महाराजमकुर्वन् वा पितुर्वचः । मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे" ॥७१॥ मुखेन उपलक्षितम् । (सुसम्वहितः ) नित्यमेकाग्रचित्तः-वाष्पपर्याकुलेक्षणः) अश्रु-व्याप्त नेत्रः। (अन्यदा) अन्यकाले (आयासः) खेदः। कैकया उत्तरम् एवमुक्ता तु कैकेयी राघवेण महात्मना । उवाचेदं सुनिर्लज्जा धृष्ट मात्महितं वचः ॥७२॥ यदि तद्वक्ष्यते राजा शुभ वा यदि वाऽशुभम् । करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम्' एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् उवाच वचनं रामस्तां देवीं नृप-सन्निधौ ॥७॥ समस्य पित्रादेश-पालन-संदेहे शोकप्रकाशः "अहो धिङ् नाहसे देवि वक्तुं मामीदृशं वचः । अहं हि वचनाद्राज्ञ पतेयमपि पावके ॥७॥ भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चाणवे । नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥७॥ तद्ब्रूहि वचनं देवि राज्ञो यदभिकाइक्षितम् कैकेय्या रामाय स्ववर-श्रावणम् करिष्ये प्रतिजाने च रामो द्विनाभिभाषते ॥७॥ तमार्जव समायुक्तमनार्या सत्यवादिनम् उवाच राम कैकेयी वचनं भृशदारुणम् । " सन्निदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम् ॥७८॥ (राजा यद् वक्ष्यति तत् करिष्यतीत्यर्थः):धिक् मामिति शेषः हितेन ) हितकर्त्रा । ( द्विर्नाभिभाषते ) यदुक्तं तदुक्तमेव, तद्विरुद्धं पुनर्न वदति । (आर्जव-समायुक्तम् ) विनयसम्पन्नम् । ( सन्निदेशे ) पितृ-प्रतिज्ञा-सम्पादने । त्वया रण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च। भरतस्त्वभिषिच्येत यदेतदभिषेचनम् । त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥७९॥ एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन । सत्येन महता राम तारयस्व नरेश्वरम् ॥८॥ तदप्रिय ममित्रघ्नो वचनं मरणोपमम् । श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ।।८१॥ रामस्य कैकेय्याः संदेह-निराकरणम् "नाहमर्थ-परो देवि लोकमावस्तुमुत्सहे । विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥८२॥ नह्यतो धर्म-चरणं किश्चिदस्ति महत्तरम् । यथा पितरि शुश्रूषा तस्य वा वचन-क्रिया ॥८३॥ यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् । ततोऽद्य व गमिष्यामि दण्डकानां महद्वनम् ।।८४॥" वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तथा । कैकेय्याश्चाप्यनार्य्याया निष्पपात महाद्युतिः ॥८५|| (सत्येन) सत्य-परिपालनेन । ( अर्थ-परः) धनलुब्धः स्वार्थसाधन-परो वा । (वचन-क्रिया ) आज्ञप्ति-करणम् । ( निष्पपास ) निश्चक्राम रामस्य मातृ-गृह-गमनम् 'जगाम सहितो मात्रा मातुरन्तःपुरं वशी। ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥८६॥ सा चिरस्यात्मजं दृष्टया माल-नन्दन मागतम् अभिचक्राम संहृष्टा किशोर वडवा यथा ॥८७॥ परिष्वक्तश्च बाहुभ्यामुषघातश्च मूर्ध्नि । दत्तमासनमालम्ब्य भोजनेन नियन्त्रितः । मातरं राघवः किञ्चिद् ब्रीडात प्राञ्जलिरब्रवीत् ।।८८॥ रामस्य मात्रे स्व-निर्वासवृत्त श्रावणम् "भरताय महाराजो यौवराज्यं प्रयच्छति । मां पुनर्दण्डकारण्ये वाजयति तापसम् । चतुर्दश हि वर्षाणि वस्तव्यं विजने वने" ॥८९॥ तद्वृत्तं श्रुत्वा कौशल्या मूर्छा सा निकृत्तेव सालस्य यष्टिः परशुना दने। पपात सहसा देवी देवतेच दिवश्च्युता ॥९॥ वामदुःखाचितां दृष्ट्वा पतितां कदलीमिव । रामस्तूत्थापयामास मातरं गत-चेतसम् ॥११॥ स राघव मुपासीनमसुखार्ता सुखाचिता। उवाच पुरुष-व्याधमुपपृण्वति लक्ष्मणे ॥१२॥ (वशी) जितेन्द्रियः (भिचाकाम) अभिमुखं जगाम । प्रमामयति ) प्रेषयति । (निकृत्ता) छिन्ना । (यष्टिः )शाखा। दिवश्च्युता ) आकाशात् पतिता (असुखार्ता) सुखनाशेनार्ता। कौशल्याया:वनगमनान्निषेधः " न चाधयं वचः श्रुत्वा सपत्न्या मम भाषितम् । -विहाय शोक-सन्तप्तां गन्तुमर्हसि मामितः ॥१३॥ यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् । त्वां साहं नानुजानामि न गन्तव्यमितोवनम् " ॥१४॥ रामस्य कौशल्या सम्बोधनम् -उवाच भूयः कौसल्या प्राञ्जलिः शिरसा नतः । " नास्ति शक्तिः पितुर्वाक्यम् समतिक्रमितुं मम । अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् ।।९५।। यावञ्जीवति काकुत्स्थः पिता भे जगती-पतिः । शुश्रूषा क्रियतां तावदेष धर्मः सनातनः" ॥९॥ एवमुक्ता तु रामेण वाष्प-पाकुलेक्षणा । सापनीय तमायासमुपस्पृश्य जलं शुचि। चकार माता रामस्य मङ्गलानि मनस्विनी ॥१७॥ रामस्य सीतासमीपे गमनम् प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् । प्रहृष्ट-जन-सम्पूर्ण हिया किश्चिदवाङ्मुखः ॥१८॥ अथ सीता समुत्पत्य वेपमाना च तं पतिम् । (अधर्म्यम् ) धर्म-विरुद्धं, कनिष्ठस्य राज्य प्राप्ति-रूपम् अनुमन्यस्व) आज्ञापय । ( उपस्पृश्य ) आचम्य । (आयासम्) राम-वियोगजं दुःखम् । ( सीता कथं. मया बिना स्थास्यति ) इति चिन्ता अपश्यच्छोक-सन्तप्तं चिन्ता व्याकुलितेन्द्रियम् ।।९९॥ तां दृष्ट्वा सहि धर्मात्मा न शशाक मनोगतम्।। तं. शोक राघवः सोढुं ततो विवृततां गतः ॥१०॥ सीते तत्रभवां स्तात: प्रवाजयति मां वनम् । सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ॥१०१।। सा त्वं वसेह कल्याणि राज्ञः ससनुवर्तिनी भरतस्य रता धर्म सत्य-व्रत-परायणा ॥१०२॥ सीतायाः सह-गमनाय प्रार्थनम् एवमुक्ता तु वैदैही प्रियाहाँ प्रिय वादिनी । प्रणयादेच संकुद्धा भत्तारमिदमब्रवीत् । “नय माँ वीर विस्तब्ध पाएं मयि न विद्यते ॥१०॥ किं त्वा मन्यत वैदेहः पिता में जगतीपतिः । राम जामातरं प्राप्य स्त्रियं पुरुष-विग्रहम् ॥१०४॥ किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते । (विवसतां गतः) विवृताभिप्रायं गतः स्वाभिप्रायं प्रकाशित वानित्यर्थः । ( तत्र-भवान्) पूज्यः । (समनुवर्तिनी ) अनुकूला प्रियार्हा) प्रिय-भाषणयोग्या । (प्रणयात् ) स्नेहात् । (पापम् । अपराधः । (स्त्रियं पुरुषविग्रहम् ) आकारेण पुरुषं क्रियया तु स्त्रीरूपम् । (किं हि कृत्वा ) किं मनसि विचार्य यत्परित्यक्तु-कामस्त्वं मामनन्य-परायणाम् ॥१०॥ स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीस् । शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥१०६॥ न पिता नात्मजो वात्मा न माता न सखी-जनः। इह प्रेत्य च नारीणां पतिरेको गतिस्सदा ॥१०७॥ यदि त्वं प्रस्थितो दुर्ग वनमध व राघवः । अग्रतस्ते गमिष्यामि मृदनन्ती कुश-कण्टकान् ॥१०॥ अहं गमिष्यामि वनं सुदुर्गमम्, मृगायुतं वानर-वारणैश्च । वने निवत्स्यामि यथा पितुर है, तवैव पादाबुपगृह्य संगता ॥१०९॥ पत्रं मूल फलं यत्तु अल्प वा यदि वा बहु । दास्यले स्वयमादृत्य तन्मेऽमृत-रसोपमम् ॥११०॥ यस्त्वया सह स स्वर्गो निरयो यस्त्वया विनाः । इति जानन् परां कीर्तिं गच्छ राम मया सह ॥११॥ (असत्य-परायणाम्) केवलं त्वयि निविष्टचित्ताम् । (शैलूषः )जाया-जीवः (प्रेत्य) मरणानन्तरम् । गतिः) आश्रयः (मृगायुतम् ) मृगैरासमन्तात् युतम् । संमता तवेति शेषः । (सः)देशः । निरयः ) नरकः । ॥११२॥ इति सा शोक सन्तप्ता विलप्य करुणं बहु चुक्रोश पति मायस्ता भृशमालिङ्गय सुस्वरम् । तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् । उवाच वचनं रामः परिविश्वासयं स्तदा ॥११३॥ रामस्य सीतानयन स्वीकरणम् आरभस्व शुभ-श्रोणि, वन-वास-क्षमाः क्रियाः । नेदानी त्वदृते सीते, स्वोऽपि मम रोचले ॥११४॥ एवं श्रुत्वा तु संवादं लक्ष्मणः पूर्वमागतः । सीतामुवाचातियशा राघवञ्च महाव्रतम् । लक्ष्मणस्य प्रार्थनम् अहं त्वानुगमिष्यामि उनसने धनुर्धरः ॥११५॥ दत्वा तु सह वैदेशा ब्राह्मणेभ्यो धन बहु जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥११॥ स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम्, उत्पपाता सनात्तर्णमातः स्त्री-जन संवृतः । तमसंपाच्य दुःखार्तः पपात भुवि मूर्छितः ॥११७॥ अथ रामो मुहूर्त्तन लब्ध-संझं महीपतिम् । उवाच प्राञ्जलिर्भूत्वा शोकार्णव-परिप्लुतम् ।।११८॥

( परिविश्वासयन्) उज्जीवयन् । (वन-वास-क्षमाः वनवाससोचिताः आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः। प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् । लक्ष्मणं चानुजानीहि सीता चान्वेति मावनम् ॥११॥ अनुजानीहि सर्वान्नः शोकमुत्सृज्य सानद । पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ॥१२०॥ नैवाह राज्यमिच्छामि न सुखं न च मेदिनीम् । त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ" ॥१२१॥ ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिवाक्य मब्रवीत् 'रथमारोह भद्रं ते राज-पुत्र महायशः क्षिम त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसे ||१२२॥ रामस्य वन-प्रस्थानम् अथो ज्वलन-संकाशं चामीकर-विभूषितम् । तमारुरुहतु स्तूर्णं भ्रातरौ राम-लक्ष्मणौ ॥१२॥ रामोऽपि रात्रि-शेषेण तेनैव महदन्तरम् । जगाम पुरुष-व्याघ्रः पितु राज्ञामनुस्मरन् ॥१२४।। आपृच्छे ) विज्ञापयामि । (कुशलेन ) चक्षुषेतिशेषः । अनृतम् ) असत्ययुक्तम् । ज्वलन-संकाशम् ) अग्निवद्दीप्तप्रभम् । ( चामीकर-विभूषितम् ) चामराजलंकृतम् । (रात्रि-शेषेण ) शेष-रात्रौ (युग्मकम् ) तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम् । ददर्श राघवो गङ्गां पुण्यामृषि-निषेविताम् ॥१२॥ जलाधाताट्ट हासोग्रां फेन-निर्मल-हासिनाम् । (कचित् वेणी-कृत-जलां कचिदावर्त-शोभिताम् ॥१२६॥ गुह-देश प्रापणम् तत्र राजा गुहो नाम समस्यात्म-समः सखा । निषाद-जात्या बलवान्स्थपतिश्चेति विश्रुतः ॥१२७॥ स श्रुत्वा पुरुष-व्याघ्रं रामं विषयमागतम् । वृद्धः परिष्कृतोऽमात्यैातिभिश्चाप्युपागतः ॥१२८॥ ततश्वीरोत्तरासङ्गः सन्ध्यामन्यास्य पश्चिमाम् । जलमेवाददे भोज्यं लक्ष्मणेनाहत स्वयम् ॥१२९।। प्रभातायां तु शय्या पृथु-वक्षा महायशाः । गुहं वचनमक्लीवं रामो हेतुमदब्रवीत् । (महदन्तरम् ) महादूरम् । त्रिपथगाम् ) त्रिभिः पथिभिः गच्छति इति ताम् । (शिव-तोयाम् ) स्वच्छ-जलाम् । ( शिला मध्य )-स्थले (यो जलाघात). शब्दः तद्रूपेण ( अट्टहासेन ). उग्राम् । अनेकविधतिर्यगादि-गमनेन (वैणी-कृतं जल ) यया । ( आवर्तैः अनेकविध-भ्रमित-जलैः, (शोभावतीम् ) । विषयम् ) देशम् अन्यास्य ) उपास्य । ( पश्चिमाम् ) माध्याह्नकालिकीम् (हेतुमद् )युक्तियुक्तम् "जटाः कृत्वा गमिष्यामि न्यग्रोध-क्षीरमानय ॥१३॥ तत्क्षीरं राज-पुत्राय गुहः क्षिप्रमुपाहरत् । लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः ॥१३॥ सुमन्त्रनिवर्तनम् अनुज्ञाप्य सुमन्त्रञ्च सवलं चैव तं गुहम् । आस्थाय नावं रामस्तु चोदयामास नाविकान्॥१३२॥ तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः । प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः ॥१३३॥ भरद्वाजाश्रमप्राप्तिः सीता-तृतीयः काकुत्स्था परिम्रान्तः सुखोचितः । भरद्वाजाश्रमे रम्ये तो रात्रिभवसत्सुखम् ॥१३४॥ रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् 'मधु-मूल-फलोपेतं चित्रकूटं व्रजेतिह" ॥१३५।। चित्रकूटप्रापणम् ततस्तौ पाद-चारेण गच्छन्तौ सह सीतया । रम्यमाभेदतुः शैलं चित्रकूट मनोरमम् ॥१३६॥ सुमन्त्रस्यायोध्याप्राप्तिः- अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् । अयोध्यामेव नगरी प्रययौ गाढ-दुर्गनाः । अथ चा सौ महाराज कृताञ्जलिरुपस्थितः ॥१३७॥ {. उपाहर ) अनीतवान् । (सीता तृतीया): यस्य सः। व्युष्टायाम् ) व्यतीतायाम् । (आसेदतुः ) प्रापतुः । (गाढदुर्मनाः) अति खिन्नः 44 राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम् । अश्रु-पूर्ण-सुखं दीनमुवाच परमावत् ॥१३८॥ 'सुकुमार्या तपखिन्या सुमन्त्र सह सीतया । राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ ॥१३९।। अतोनु किं दुःखतरं योहमिक्ष्वाकु-नन्दनम् । इमामवस्थामापनो नेह पश्यामि राघवम् " ॥१४॥ दशरथस्य मरणम् इति रामस्य मातुश्च सुमित्रायाश्च सनिधौ । राजा दशरथः शोचञ्जीवितान्तमुपागमत् ॥१४१॥ तमग्निमिव संशान्तमम्बु-हीनमिवार्णवम् । हत-प्रधमिवादित्यं स्वर्गस्थ प्रेक्ष्य पार्थिवम् । सर्वे द्विजाः सहामात्यैः पृथग्याच मुदीरयन् ॥१४२॥ 'इक्ष्वाकूणामिहाद्य व कश्विद्राजा विधीयताम् । अराजक हि नो राष्ट्र न विनाशमवाप्नुयात् ॥१४३॥ ना राजके जनपदे स्वकं भवति कस्यचित् । मत्स्या इच जना नित्यं भक्षयन्ति परस्परम् " ॥१४४॥ (ध्वस्तांगम् ) धूसरिताङ्गम् । ( अराजकम् ) नियन्तृरहितम् । स्वकम् ) स्वकीयम् । वशिष्ठस्य भरतानयनाय दूतसम्प्रेषणम् वसिष्ठे नाभ्यनुज्ञाता दूताः सन्त्वरितास्तदा । ययुश्चाः सह्य-परिखं रम्य राज-गृह पुरम् ।।१४५।। राज्ञः पादौ गृहीत्वा तु तसूचुरितं वचः । "पुरोहितस्त्वां कुशलं माह सर्वे च मन्त्रिणः ।' त्वरमाणश्च नियाहि कृत्यमात्यायिक त्वया ॥१४॥ स मातामह मामन्त्र्य मातुलं च युधाजितम् । रथमारुह्य भरतः शत्रुघ्न-सहितो ययौ ॥१४७|| भरतस्यायोध्याप्राप्तिः तां पुरीं पुरुष-ध्यानः सप्त-रात्रोषितः पथिः । अयोध्यामप्रतोदृष्ट्वा सारथिं वाक्यमब्रवीत् ॥१४॥ "एषा नाति प्रतीता में पुण्योद्याना यशखिनी। अयोध्या दृश्यते दुरात् सारथे पाण्ड-मृचिका ॥१४९ भरत-विलापः श्रुत्वा च स पितुर्वृत्तं भ्रातरौ च विवासिता । भरतो दुःख-सन्तप्त इदं वचनमब्रवीत् ॥१५०॥ कि नु कार्यं हतस्येह मम राज्येन शोचतः । विहीनस्याथ पित्रा च भ्रात्रा पितृ-समेन च" ॥१५॥ ( असंह्या ) दुस्सहा ( परिखा) यस्य तत् । ( अत्यधिकम् )कालातिक्रमासहम् । (नातिप्रतीता.) नाति दृष्टा, निरानन्दत्वात् ।(पाण्डु-मृत्तिका समा) । (हतस्य ) भाग्यहीनस्य । कौशल्या-भरतयोः रामविवासनविषये संवादः स तु राजात्मजथापि शत्रुघ्न-सहितस्तदा । प्रतस्थे भरतो येन कौशल्याया निवेशनम् ॥१५२|| भरतं प्रत्युवाचेदं कौशल्या यशदुःखिवा । “इदं ते राज्य कामस्य राज्य प्राप्तमकण्टकम् " ॥१५३॥ एवं विलपमानां तां प्राञ्जलिर्भरतस्तदा । कौशल्या प्रत्युवाचेदं लाहुभिरावृताम् ॥१५४॥ कृत-शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदाचन । सत्य-संघा सता श्रेष्ठो यस्यायोऽनुमते गतः ॥ १५५ परिपालयमानस्य राज्ञो भूतानि सुत्रवत् । ततस्तु गुह्यतां पाप यस्यायोऽनुमते गतः ॥१५॥ पुत्रैर्दासैश्च भृत्यैश्च स्वगृहे परिवारितः । स एको मिष्टमन्नातु यस्याथ्योऽनुमते गतः ॥१५॥ संग्रामे समुपाढे च शत्रु-पक्ष-भयङ्करे। पलायमानो बध्येत यस्यार्योऽनुमते गतः ॥१५८॥ येन कौशल्याया निवेशनं प्राप्यते इत्यर्थः । ( अकण्टकम् )रिपु-रहितम् । (कृत शास्त्रानुगा ) गुरुशिक्षित-श्रुति-स्मृति-मार्गगा।( मनुमते ) सम्मतौ। (दुह्यतां ) तस्मै इति शेषः । ( समुपोहे ) प्राप्ते (शत्रुपक्षाणां भयंकरोतीति | तादृशे। ६ मास्थधर्मे मनो भूवादधर्म स निपेवताम् । अपात्रवर्षी भवतु यस्यायोऽनुमते गतः ॥१५९॥ उभे सन्ध्ये शयानस्य यत्पार्थ परिकल्प्यते । तञ्च पापं भवेत्तस्य यस्याज्नुिमते गत्तः ॥१६॥ देवतानां पितृणां च मातापिनोस्तथैव च । मास्म कात्सि शुश्रूषां यस्यार्योऽनुमते गतः "॥१६१ तपेवं शोक-संतप्तं भरतं कैकेयी सुतम् । उवाच वदतां श्रेष्ठो वसिष्ठों भगवानृषिः ॥१६२|| 'अलं शोकेन भद्रन्ते राज-पुत्र महा-यशः । प्राप्त-कालं नरपतेः कुरु सँयानमुत्तमम् ॥१६॥ वशिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः । प्रेत-कार्याणि सर्वाणि कारयामास धर्मवित् ॥१६॥ प्रजानां भरताय राज्य-समर्पणम् ततः प्रभात-समये दिवसेऽथ चतुर्दशे । समेत्य राज्यकारी भरतं वाक्यमब्रुवन् ।।१६५।। 'त्वमद्य भव नो राजा राजपुत्र, महायशः । (अपात्र वर्षी ) कुपात्रे दाता । (परिकल्प्यते ) प्राप्नोति । ( संघान.)प्रेत-निर्वाहम् । ( धारणां ) धैर्यम् । अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ"॥१६६॥ भरतस्य राज्या भरतस्तं जनं सर्वं प्रत्युवाच धृत-व्रतः । स्वीकरणम् "ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः"। !! तस्य च वनं ततः समुत्थितः कल्यमास्थाय स्यन्दनोत्तमम् । प्रति गमनम् प्रययौ भरतः शीघ्रं राम-दर्शन-कांक्षया ॥१६८॥ अग्रतः प्रययुस्तस्य सर्वे मन्त्रि-पुरोधसः । अधिरुह्य हयैर्युक्तान् स्थान् सूर्य-रथोपमान् ॥१६९।। अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः मन्दाकिनीमनुपाप्तस्तं जनं चेदमब्रवीत् ॥१७०॥ "जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम्" ॥१७॥ एवं स विलपं स्तस्मिन् वने दशरथात्मजः । ददर्श महतीं पुण्यां पर्णवालां मनोरमाम् ॥१७॥ "मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः । धिग्जीवितं नृशंसस्य मम लोक-विगर्हितम् ॥१७३|| इत्येवं विलपन्दीनः प्रस्मिन्न-मुख-पङ्कजः । पादा ववाप्य रामस्य पपात भरतो रुदन् ॥१७४।। राम भरतः दुःखाभितप्तो भरतो राजपुत्रो महाबलः । संगमः उक्त्वार्य्येति सुकृद्दीनं पुनर्नोवाच किञ्चन । शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् ॥१७५।। तावुभौ स समालिङ्ग्य रामश्चा श्रूण्यवर्तयत् जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ।।१७६॥ कथञ्चिदभिविज्ञाय विवर्ण-वदनं कृशम् । भ्रातरं भरतं रामः परिजग्राह बाहुना ॥१७७॥ आध्राय रामस्तं मूर्ति परिष्वज्य च राधकः । अङ्क भरतमारोप्य पर्यपृच्छत्स सादरम् ॥१७८।। "कनु तेऽभूत्र पिता तात, राजा यत्त्वमिहागतः । नहि त्वं जीवतस्तस्य बनमागन्तुमर्हसि ।' रामस्थ वचनं श्रुत्वा भस्तः प्रत्युवाच ह ॥१७९।। रामाय पिलू- "निष्क्रान्त-मात्रे भवति सह-सीते स-लक्ष्मणे । मुत्यु-श्रावणम् दुःख-शोकाभि भूतस्तु राजा त्रिदिवमभ्यागात्" ॥१८० तां श्रुत्वा करुणां वाचं पितुर्मरण-संहिताम् । राघवो भरतेनोक्तां बभूव गत-चेतनः ।।१८१६॥ ततः पूर्ण कुटी-द्वारमासाद्य जगती-पतिः । परिजग्राह बाहुभ्यामुभौ भरत-लक्ष्मणौ ॥१८२|| ततः पुरुष सिंहानां कृतानां तैः सुहृद्गणः । शोचतामिव रजनी दुःखेन व्यत्यवतत्त ॥१८॥ रजन्या सुभातायां प्रातरस्ते सुहृवृताः । भातस्य राज्य- मन्दाकिन्यां हुतं जयं कृत्वा राम मुपागमन् । समभम् भरतश्च सुहन्मध्ये रामं वचनमब्रवीत् ॥१८४॥ "सान्विता मामिका माता दत्तं राज्यमिदं मम । तददामि तवैवाह भुव राज्यमकण्टकम् । शिरसा त्वा मियाचेऽहं कुरुष्व करुणां मयि"॥१५॥ समत्याः पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः स्वीकरणम प्रत्युवाच ततः श्रीमान ज्ञाति-भध्ये सुसत्कृतः ॥१८६॥ दैवासुरे च संग्रामे जनन्यै तब पार्थिवः । संप्रहृष्टो ददौ श्रीमान् बरमाराधितस्तदा तक राज्यं नर-व्याघ्र, मध्य प्रबाजन तथा ॥१८॥ 4€ ra) प्राध्य । ( साविता ) कृताश्वासा! सोऽहं वनमिदं प्राप्तः निर्जनं लक्ष्मणान्वितः । सीतया चा प्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ॥१८८॥ न त्वया शासनन्तस्य त्यक्तुं न्याय्य मरिन्दम । स त्वयापि सदा मान्यः स नो बन्धुः स नः पिता १८९ एव ब्रुवाणं भरतः कौशल्या-सुतमब्रवीत् । "कथं दशरथाज्जातः सुभाभिजन-कर्मणः । जानन्धर्ममधर्मञ्च कुर्य्यां कर्म जुगुप्सितम् ॥१९०॥ यदि त्व वश्यं अस्तव्यं कर्तव्य वा पितुर्वचः । अह मेव निवत्स्यामि चतुर्दश बने समाः" ॥१९॥ वस्तगात्रस्त भरतः स वाचा सज्जमानया। कृताञ्जलिरिदं वाक्यं राधवं पुनरब्रवीत् ॥१९२।। राम-पादुके " अधिरोहार्य, पादाभ्यां पादुके हेमभूषिते आदाय भरत- एते हि सर्व-लोकस्य योग-क्षेमं विधास्यतः ॥१९३|| स्य निवर्तनम् सेाऽधि रुह्य नरव्याघ्र, पादुके व्यवमुच्य च । प्रायच्छत् सुमहातेजा राघवाय महात्मने ॥१९४॥ आरुरोह रथं हृष्टः शत्रुघ्न-सहितस्तदा । नन्दि-प्रामं ययौ तूर्णं शिरस्यादाय पादुकाम् ॥१९५।। तन्नैवचावसद्धीरः ससैन्यो भरतस्तदा । स वालव्यजनं छन्नं धारयामास च स्वयम् ॥१९६।। ततस्तु भरतः श्रीमानभिषिच्यार्य-पादुके । तदधीनस्तदा राज्यं कारयामास सर्वदा ॥१९॥ रामस्य चित्र-तस्मादन्यत्र गच्छामि इति सञ्चिन्त्य राघवः । कूटत्यागः प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥१९८॥ प्रविश्य तु महारण्यं दण्डकारण्ययात्मवान् । रामस्य ददर्श रामो दुर्धर्षस्तापसाश्रम-मण्डलम् ॥१॥ दण्डकारण्य अन्नबीद्वचनं वीरो लक्ष्मणं लक्ष्मि-वर्धनम् । प्रवेशः "बहिर्लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः" ||२|| एवमुक्त्वा महाबाहुरगस्त्यस्य महात्मनः ।। जग्राहापततस्तूर्णं पादा स रघु-नन्दनः ।।३।। प्रतिगृह्य च काकुत्स्थमर्चयित्वासनोदकैः । पूजयित्वा यथाकामं ततेोऽगस्त्यस्तमब्रवीत् ।।४।। रामस्त्वागत्या- "इदं दिव्यं सहचाप हेम-वन विभूषितम् । दस्त्र-प्राप्ति: जयाय भतिगृहीष्व व वज-धरो यथा एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् । दत्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ।।६।। ना "इतो द्वियोजने तात, बहुमूल फलोदकः । देश बझुमृगः श्रीमान् पञ्चवक्ष्यभिविश्रुतः ॥७॥ लत्र गत्वाश्रमपदं सीता-लक्ष्मण-सङ्गता रमुख त्वं पितुर्वाक्यं यथोक्तमनुपालयन्" |८|| बाम पञ्च ततः पञ्चवटीं गत्वा नाना-व्याल भूगायुताम् । वटी गमनम् राघवः पर्ण-शालायां हर्षमाहारयत्परम् ॥९॥ वसतस्तस्य तु सुखं राघवस्य महात्मनः । तुं देशं राक्षसी काचिदाजगाम यहच्छया ॥१०॥ 7 युग्मकम् ) सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः । भगनी राममासाथ जहर्ष त्रिदशोपमम् ॥११॥ बभूवेन्द्रोपों तञ्च दृष्टना सा काम-मोहिता । निकृत्त-कर्ण-नासा चाभवद्रामानुजेन सा ॥१२॥ लक्ष्मणेन ततस्तु सा राक्षस-सङ्घ-संवृतं, शूर्पणखा- खरं जनस्थान-गत विरूपिता। नासिकाछेदः उपेत्य तं भ्रातरमुग्र-दर्शनं, पपात भूमौ गगनाद्यथाशनिः ॥१३ स्वभ्रात्री-समी-तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् पे गत्वा तस्याः ततस्तद्राक्षसं सैन्यं घोर-वर्मायुध-ध्वजम् । विलापः निर्जगाय जनस्थनान्महानादं महाजवम् ॥१४॥ रामोऽपिचारयश्चक्षुः सर्वतो रण-पण्डितः । ददर्श स्वर-सैन्यं तद् युद्धायाभिमुख गतः ॥१५॥ रामस्य खर सत्वरं सच संक्रुद्धो मण्डलीकृतकार्मुकः । दूयणाभ्यां ससर्ज निशितान् वाणान् शतशोऽध सहस्रशः ॥१६॥ म चतुर्दशसहस्राणि रक्षसा भीम-कर्मणाम्। हतान्येकेन रामेण मानुषेण महात्मना ।।१७।। शूर्पणासाया- ततः शूर्पणखा दीक्षा रावर्ण लोक-रावणम् । रावण-समीपे अमात्य-मध्ये संक्रुद्धा परुषं वाक्यमब्रवीत् ॥॥१८॥ गत्वा स्वदशा - " चतुर्दशसहस्राणि रक्षसां क्रूर-कर्मणाम् । वर्णनम् हतान्येकेन रामेण स्वरश्च सह-दूषणः । त्वं तु लुब्धः प्रमत्तश्च भयं यो नावबुध्यसे ॥१९॥ रामस्य तु विशालाक्षी पूर्णेन्दु-सदृशानना। सीता भार्या वरारोहा वैदेही तनुमध्यमा ॥२०॥ तवानुरूपा भार्या सा त्वं च तस्याः पतिर्वरः। विरूपिताहं क्रूरेण लक्ष्मणेन महाभुज ॥२१॥ ततः शूर्पणखा-वाक्यं तच्छ्रुवा रोमहर्षणम् । रावणास्य ददर्श नियताहारं मारीचं नाम रावणः । मारीचाय क्रुद्धश्चतमिदवाक्यमब्रवीद्वाक्य-कोविदः ॥२२॥ सीताहरणाय "चतुर्दशसहस्राणि रक्षसामुग्र-तेजसाम् । निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना ||२३|| अस्य भार्यां जनस्थानात्सीतां सुर-सुतोपमाम् आनयिष्यामि विक्रम्य सहायस्तत्र मे भव" २४॥ मारीचस्यराव प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् । ण-निवारणम् "सुलभाः पुरुषा राजन् सततं प्रियवादिनः ४६ अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥२५॥ न नूनं बुध्यसे राम महा-बीर्यं गुणोन्नतम् । रामाग्निं सहसा दीप्तं न प्रदेष्टुं त्वमर्हसि ॥२६॥ न त्वं समर्थस्तां हर्तुं राम-चापाश्रयां बने यदीच्छसि चिरं भोक्तुं मा कृथा राम-विप्रियम् ॥२७॥ किन्तु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि । एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर "|२८|| मारीटस्य मनोहरं दर्शनीय रूपं कृत्वा मृगस्य सः । मृगरूपेण प्रलोभनार्थ वैदेह्या नाना धातु-विचित्रितम्। क्रीडनम् रामाश्रम-पदाभ्याशे विचचार यथासुखम् ॥२९॥ अदृष्ट-पूर्व तं दृष्ट्वा नाना-रत्न-मयं मृगम् । विस्मयं परमं सीता जगाम जनकात्मजा ॥३०॥ सीतायाः "आर्य-पुत्राभिरामोऽसौ मृगो हरति मे मनः । मृगप्राप्तये आनयैनं महावाहो क्रीडार्थं नो भविष्यति ॥३॥ इच्छा । लोभितस्तेन रूपेण सीतया च प्रचोदितः । मृग-प्रहणाय उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥३२॥ रामस्य इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम् । अहमेनं वधिष्यामि ग्रहीष्याम्यथवा मृगम्" ॥३३॥ तशा तु तं समादिश्य भ्रातरं रघु-नन्दनः । बद्धासिधनुरादाय प्रदुद्राव यतो भूगः ॥३४॥ दर्शना दर्शनादेव सोपार्वत राघवम् । सुदूरमाश्रमस्वास्थ मारीचो मृगतां गतः ॥३५।। दृष्ट्या रामा महातेजा स्तं हन्तुं कृतनिश्चयः । मुमोच ज्वलितं दीप्तमस्त्र महा-विनिर्मितम् ॥३३॥ रामेण सुग- समशं मृग-रूपस्य विनिर्भिध शरीतमः । रूपस्य मारी-मारीचस्यैव हृदयं पपाताशनि-सभिभः ॥३७॥ पाल्य वधः समाप्त कालमाज्ञाय चकार च ततः स्वरम् । सदृशं रामवस्यैव हा सीते, लक्ष्मणेति च ॥३८॥ 24 जस्य हद मारीच-कृत आर्त-स्वरं तु भतुर्विज्ञाय सदृशं वने भार्त-नादं उवाच लक्ष्मण सीता 'गच्छ जानीहि राघवम् ।।३९।। श्रुत्वा लक्ष्म- अब्रवोल्लक्ष्मणस्त्रस्तां सीतां मृग-वधूमिव ! णस्य तद- अवध्यः समरे रामा नैव त्वं वक्तुमर्हसि ॥४॥ नुगमनम् न त्वा मस्मिन्वने हातु मुत्सहे राघवं विना। न्यास-भूतासि बैंदेहि न्यस्ता मयि महात्मना"|४|| लक्ष्मणेनैव मुक्ता सा क्रुद्धा संरक्त-लोचना । भर्त्सयामास सौमित्रिं तीव्र बाष्प-परिप्लुता ॥४२॥ तथा परुष मुक्त स्तु कुपितो राघवानुजः । स विकाङ्क्षन् भृशं रामं प्रतस्थे नचिरादिव ॥४३॥ रावणस्य तदा साध दश-ग्रीवः क्षिप्र मन्तर मास्थितः सीता हरणम् अभि चक्राम वैदेही परिव्राजक रूप-धृक् अङ्केनादाय वैदेहीं रथमारोहयत्तदा ॥४४॥ ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा वनस्पति-गतं गृध्रं ददार्शायत-लोचना । हातुम् । त्यक्तुम् । (न्यालमुता) मयि निक्षिप्ता । ( विकाङ्क्षन् ) विशेषेश कांक्षमाणः, तत्सविधे गन्तुमिच्छनित्यर्थः । ( अन्तर- मास्थितः ) राघवयार्गमनेऽवकाशं प्राप्य । (विज्ञापसा) आकाश- मार्गेण । ( वनस्पति गत्तम् ) वृक्षान्तः स्थितम् । हारणल्य 'जटायू रावण- तद् बभूवादभुतं युद्धं गृध्र-राक्षसयोस्तदा । ॥४५|| युद्धम् । स छिन्न-पक्षः सहसा रक्षसा रौद्र-कर्मणा। निपपात हतो गृध्रो धरण्यामल्पजीवितः ॥४६॥ क्रोशन्तीं राम रामेति रामेण रहितां वने । रावणस्य जगामादाय चाकाशे रावणो राक्षसेश्वरः । लङ्काप्रवेशः प्रविवेश पुरीं लङ्कां रूपिणीं मृत्यु मात्मनः ॥४७॥ दृष्ट्वा श्रमपदं शून्यं रामो दशरथात्मजः । रामस्यज़टा- दीनः शोक-समाविष्टो मुहूर्तं विहलोऽभवत् ॥४८॥ युषःसीता- ततः पर्वत-कूटाभं महाभाग द्विजोत्तमम् प्रवृत्तिः ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ।।४।। तं. दीन-दीनया वाचा सफेनं रुधिर नमन् । अब्रवीद्विहगः क्षिप्रं रामं दशरथात्मजम् ॥५०॥ "सा देवी मम च प्राणा रावणेनोभयं हृतम् । इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ।।१।। क्रमेण गला प्रविलोकयन् वनं ददर्श पम्पां शुभ-दर्श-काननाम् अनेक-नाना-विध-पक्षि-संकुला विवेश रामः सह लक्ष्मणेन ।।५।। (रूपिणीम् ) रूप-धराम् । ( विह्वल ) पर-बशः (पशकुटाभन पर्वत-शिखर-सदशम् । (तर्जातम् ) रुधिर-क्लिनम् । किष्किन्धाकाण्डम् रामस्या पम्पा-स तां पुष्करिणीं गत्वा पद्मोत्पल झषाकुलाम् ? सरः प्राप्तिः रामः सौमित्रि-सहितो विललापाकुलेन्द्रियः ॥१॥ तौ दृष्ट्वा तु महात्मानौ भ्रातरौ राम-लक्ष्मणौ । वरायुध-धरौ वीरौ सुग्रीवः शङ्कितोऽभवत् । ततः शुभतरं वाक्य हनुमन्तमुवाच ह ॥२॥ "बालि-प्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम" |शा वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः । विनीतवदुपागम्य राघवौ प्रणिपत्य च । हनुमतः राम-उवाच कामतो वाक्यं मृदु सत्य-पराक्रमौ ॥४॥ समीपिगमनम् राजर्षि-देव-प्रतिमौ तापसौं संशितव्रतौ। (पुष्करिणीम् ) सरसोम् । (पझोत्पल-अषाकुलम् ) कमलेन्दी- वर मत्स्ययुक्ताम् । (वरायुध-धरौ) उन्हम-शस्त्र-धरौ । (शुद्धा- मानाविति किमेती दोप-शहिती नवेति जानीहि । (प्रणिपत्य ) प्रणय ) सुनीवेच्छानुसारम् ( राजपी ) . ( देवो च) सत् । प्रतिमा ) तत्तुल्यौ । (संशित तो ) तीदा-बतौ । कामतः 26 देशं कथमिदं प्राप्तौ भवन्तौ वर-वर्णिनौ ॥१॥ सुग्रीको नाम धर्मात्मा भवतः सख्यामिच्छति । तस्य मां सचिवं वित्तं वानर पवनात्मजम् ॥६!! एवमुक्तस्तु सौमित्रिः सुग्रीव सचिवं कपिम् । अभ्यभाषत वाक्यज्ञो वाक्य पवनात्मजम् ।।७।। 'यथा ब्रवीषि हनुमन् सुग्रीव-वचनादिह । तत्तथा हि करिष्यामो वचनात्तस्य महात्मनः" cl ततः स सुमहाप्राज्ञो हनुपान्मारुतात्मजः । राम-सुग्रीव- जगामादाय तौ वीरौ हरि-राजाय राघवौ ॥९॥ सख्यम्। श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्ट-मानसः । दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥१०॥ 'यत्त्वमिच्छसि सौहार्दं वानरेण मया सह । गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा" ॥११॥ एतत्तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् । संप्रहष्ट-मना हस्तं पीडयामास पाणिना सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ॥१२॥ (परमणिनोः ) प्राचारि श्रेष्ठौ । (वित्तम् ) जानीतम् । (सौहार्दै मैत्रीम् । ( मर्यादित्यादि ) अनुलनीया प-कार्य-सम्पादन विषयों निधयः विश्वार्य प्रतिज्ञायताम् । सुग्रीवो राघवं वाक्यमित्युवाच प्रह्रष्टवत् । " अहं विनिकृतो राम, चरामीह भयार्दितः ॥१३॥ हत-भार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः । वालिनो मे महाभाग, भयार्तस्याभयं कुरु" ॥१४॥ राम-सुग्रीव- प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निवः । योः परस्पर-" वालिनं तं वधिष्यामि तव भार्यापहारिणम्" ॥१५॥ साहाय्य- सुग्रीवः परमप्रीतः परमं वाक्यमब्रवीत् । अहमानीय दास्यामि तव भार्यामरिन्दम ॥१६॥ उत्तरीयं तया त्यक्तं शुभान्याभरणानि च इदं पश्येति " रामाय दर्शयामास वानरः ॥१७॥ सर्वे ते त्वरितं गत्वा किष्किन्धां बालिना पुरीम् वृक्षैरात्मानमावृत्त्य ह्यतिष्ठन् गहने वने ॥१८॥ रामस्य तमथोवाच सुग्रीवं वचनं शत्रु-सूदनः । बालिवधः "सुग्रीव, कुरु तं शब्दं निष्पतेद्यीन वानरः ॥१९॥ प्रतिज्ञा (शिनिकता) निस्तारित (भार्थोऽपहारिणम् ) बीहारकम् ( उत्तरीयम् ) वन-विशेषम् । ( आनुस्य ) आच्छाध । ( मिष्यतेत् । निकाम्येत् स तु राम-वच- श्रुत्वा सुग्रीवो हेम-पिङ्गलः । ननद क्रूर-नादेन विनिर्भिन्दन्निवाम्बरम् ॥२०॥ बाली दंष्ट्रा-करालस्तु क्रोधादीप्ताग्नि-लोचनः दृष्ट्वा च तस्य निनदं सर्व-भूत-प्रकम्पनम् । नगर्य्यां निर्ययो क्रुद्धो महा-सर्प इव श्वसन् ॥२१॥ तयोर्युद्धमभूद् घोरं वृत्र वासवयोरिव । राघवेण महाबाणो बालि-वक्षसि पातितः । पपात सहसा चासौ निकृत्त इव पादपः ॥२२॥ अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् । सुग्रीवाभिषेकः आजगाम सह भ्रात्रा राम प्रस्रवणं गिरिम् ॥२३॥ निर्ययों प्राप्य सुग्रीवो राज्य-श्रियमनुत्तमाम् । स वानर-शतैस्तीक्ष्णैर्बहुभिः शस्त्र-पाणिभिः । परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ॥२॥ सुग्रीवस्य अब्रवीद्राम-सान्निध्ये लक्ष्मणस्य च धीमतः । सीता-मार्ग- रामस्य दयितां भार्य्यां स्नुषां दशरथस्य च । णाय वानर- मार्गध्वं सहिताः सर्वे राम-पत्नीं यशस्वुनीम् " ॥२५॥ प्रस्थापनम्। ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् । { हेम-पिङ्गलः ) सुवर्णबत् पिडल-वाः । ( अम्बरम् ) प्राका- शम् । (दंष्ट्रा-कळ:) दंशा हेतुक कराललयुक्तः । निकृत्ता शिम पादप ) वृक्ष संवा ) अन्वेषयत अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् । तद्यथा लभ्यते सीता तत्त्वमेवानुचिन्तय" ॥२६॥ ददौ तस्य ततः रामः स्वनामाङ्कोपशोभितम् । अङगुलीयमभिज्ञानं राजपुत्र्याः परंतपः ॥२७॥ तदुग्र-शासनं भर्तुर्विज्ञाय हरि-पुंगवाः । शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे ॥२८॥ ताराङ्गदादि-सहितः प्लवगः पवनात्मजः । प्रतस्थे हरि-शार्दूलो दिशं वरुण-पालिताम् । तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः॥२९॥ भ्राता जटायुषः श्रीमान् विख्यातवल-पौरुषः । उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥३०॥ वानराणां स- " इतो द्वीपे समुद्रस्य संपूर्णे शत-योजने म्पातेः सीता- अस्ति लङ्का-पुरी रम्या निर्मिता विश्वकर्मणा। प्रवृत्तिमाप्तिः । तस्यां वसति वैदेही दीना कौशेय-वासिनी ॥३१॥ (अभिज्ञानम् ) अभिज्ञान-साधनभूतम् । ( संपतस्थिरे । पस्थिताः । वरुण पालिसा ) वारुणीम्, पश्चिमाम् । ( व्यतिक्रान्तः) समासः ( समयः ) कालावधिः । (जटायुषः भाता) सम्पातिः । ( गिरम् ) वाचम् । ( कौशेयवासिनी ) पट्टवस्त्र-धरा। " तस्य तद्वचनं श्रुत्वा प्रीति-संहष्ट-मानसाः । बभूवुर्हरिशार्दूलाः विक्रमाभ्युदयोन्मुखाः ॥३२॥ आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः । विषेदुः सहसा सर्वे * कथं कार्य " मिति ब्रुवन् ।॥३३॥ अनेक-शत-साहस्त्री विषण्णां हरिवाहिनीम् । जाम्बवान् समुद्रीक्ष्यैवं हनूमन्तमथाब्रवीत् ॥३४॥ हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि । वयमद्य गत-प्राणा भवान्नस्त्रातुमर्हसि ॥३५॥ उत्तिष्ठ हरि-शार्दूल, लङ्घयस्व महार्णवम् आरूरोह नग-श्रेष्ठं महेन्द्रमरिमर्दनः ॥३६॥ हनुमतस्सुमु- स वेगवान् वेग-समाहितात्मा, द्रलङ्घनम् । हरि-प्रवीरः पर-वीर-हन्ता। मनः समाधाय महानुभावो, जगाम लङ्कां मनसा मनस्वी ॥३७॥ (विक्रमाभ्युदयोन्मुखा) निकम-सान्येऽस्युरे सीताप्रातिरूपे उन्मुख तत्पराः। ( दुष्पारम् ) तरितुम् अशक्यम् । (विदुः ) विवाद प्राश! (नः) अस्मान् । केगेन समाहितः ) दीकृतः (आमा) भने बस्य। (मनसंह कगाम) सरुमार। सुन्दरकाण्डम् हनुमतः जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम् लङ्काप्राप्तिः। प्रविवेश पुरीं रम्यां प्रविभक्त-महा-पथाम् । आससाद च लक्ष्मीवान् राक्षसेन्द्र-निकेतनम् ॥१॥ मार्गमाणस्तु वैदेहीं सीतामायत-लोचनाम् । सर्वतः परिचक्राम हनूमान् हरि-लोचनः ॥२॥ तत्र दिव्योपमं मुख्यं स्फाटिकं रत्न-भूषितम् । अवेक्षमाणः हनुमान ददर्श शयनासनम् ॥३॥ कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् । तयामास 'सीतेति' रूप-यौवनसम्पदा ॥४॥ (आससाद ) ( राक्षसेन्द्रस्य) राक्षस-राजस्य रावणस्य । (निवेशनम् ) गृहम् । (आयते) विस्तृते ( लेचिने ) यस्यास्ताम् । (परिचनाम) परिभ्रान्तवान सफाटिकम् ) स्फटिक निर्मितम् (दिव्यन) स्वर्गीयपदार्थन सादृश्य यस्य ततः उपमा अवधूय च ताम्बुद्धिं बभूवावस्थितस्तदा । न रामेण वियुक्ता सा स्थप्तुमर्हति भामिनी ! न भोक्तुं नाप्यलङ्कर्तुं न पानमुपसेवितुम्" ॥५॥ हनूमतः निरीक्षमाणश्च तदा ताः स्त्रियः स महा-कपिः, सीतामार्गणम् । जगाम महतीं चिन्तां धर्म-साध्वस-शङ्कितः ॥६॥ पर-दारावरोधस्य प्रसुप्तस्य निरीक्षणम् । इदं खलु ममात्यर्थ धर्म-लोपं करिष्यति ॥७॥ तावदेतां पुरी लङ्कां विचिनोमि पुनः पुनः यावत्सीतां न पश्यामि रामपत्नीं यशस्विनीम् ॥८॥ अशोक वनिका चेयं दृश्यते सुमहाद्रुमा । इमामभिगमिष्यामि न हीयं विचिता मया ।।९।। संध्या-काल-मनाः श्यामा ध्रुवमेष्यति जानकी ( अवधूय । त्यक्त्वा ( बुद्धिम् ) सीतासम्भावनया प्रवृत्ता- मित्यर्थः । (भवस्थित ) स्थिरता-स्वभावे प्रतिष्ठितः धर्म- लेोपनिमित्तं यत् ( साध्वसम्) भयं तेन (शष्ठितः । 'दार' शब्दः स्त्री-सामास्यवाची, अवरोध' शब्दः स्व-धर्म-युक्त-कुल-सी चाची। ( संध्या ) दिनगन्याः सन्धि-रूपानुष्ठान. ( कालो ) यस्य कर्मः तषःमनः यस्याः स्वीता- नदी चेमां शुभ-जलां संध्यार्थे वर-वर्णिनी ॥१॥ यदि जीवति सा देवी ताराधिष-निभानना ! आगमिष्यति सावश्यामिमां शुष-जलां नदीम् ॥११॥ (युग्मकम् ) हनूमतः सीतादर्शनम् - ततो मलिन संवीतां राक्षसीभिः परिवृताम् । उपवास-कृशां दीनां निश्वसन्तीं पुनः पुनः ॥१२॥ अश्रु-पूर्ण-मुखीं दीनां कृशामशनेन च ।

कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशाः।

ददर्श शुक्-पक्षादौ चन्द्र-लेखामिवामलाम् ॥१३॥ तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् तर्कायामास सीतेति कारणैरुपपादिभिः ॥१४॥ 'मणि-विद्रुम-चित्राणि हस्तेष्वाभरणानि च । तान्येवैताजि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥१५॥ अस्यौ देव्या मनस्तस्मिस्तस्य चास्यां प्रतिष्ठितम् । वर-वर्णिनी) श्रेष्ठ-नवाचारिणी । ताराणामधिपः) चन्द्र- स्तत् ( विनम् ) तत्सद्रशम् (आननम् ) यस्याः सा । (मंजिन-संवी- ताम) मलिन-वस्त्र धराम् । अनुशनेन ) अनाहारेण । (विति- मिदा ) अन्धकार सहिताः । ( अमलाम् ) मल-रहिताम् । ( मणी- ना विद्रुमाणां च ) यानि तस्याः अङ्गेषु (चित्राणि ) । (अवकीर्त- यत् ) वर्णितवान् । तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥१६॥ तथा विप्रेक्षमाणस्य वनं पुष्पित-पादपम् । विचिन्वतश्च वैदेहीं किश्चिच्छेषा निशाभवत् ॥१७॥ रावणस्य विबुध्य तु महाभागो राक्षसेन्द्र प्रतापवान् सीता-समीपे अशोकवनिकामेवमविशत्सन्तत-द्रुमाम् ।।१८।। गमन, स्वप्र- ततो दृष्टैव वैदेही रावणं राक्षसाधिपम् । णय-दर्शनञ्च . प्रावेपत वरारोहा प्रवाते कदली यथा ॥१९॥

             स तां पतिव्रता दीनां निरानन्दां तपस्विनीम् ।

साकारैर्मधुरैर्वाक्यैन्यदर्शयत रावणः ॥२०॥ कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये । प्रणयख च तत्त्वेन मैवं भूः शोक-लालसा ॥२१॥ पिन विहर रमस्व भुङ्क्ष्व भोगान्, धन-निचयं प्रदिशाभि मेदिनीञ्च । मपि लल ललने यथासुरवं त्वं, जीशतिः ) विस-सानिधानेन वियोगाभावात् । (किचिच्छेपा याम-मात्रायशिश (आवेपत) अवस्वत (प्रदाते । युक्त स्थाने । (न्यदर्शयत ) स्वाभिप्रायमिति शेषः । (प्रयत्न सम्मान कुरु । (.प्रदिश) दहि । (ला) इसाबती भव । त्वपि च समेत्य ललन्तु बान्धवास्ते" ॥२२॥ सीतायाः राव तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः । ण-भर्त्सनम् । आर्ता दीन-स्वरा दीनं प्रत्युवाच ततः शनैः ॥२३॥

               इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।

तथा हि विपरीता ते बुद्धिराचार-वर्जिता ॥२४॥ शक्या लोभयितुं नाहमैश्वर्येण धनेन वा। अनन्या राघवेणाहं भास्करेण यथा प्रभा ॥२५॥ नूनं न ते जनः कश्चिदस्मिनिःश्रेयसि स्थितः । निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ॥२६॥ इमे ते नयने क्रूरे विरूपे कृष्ण-पिङ्गले । सितौ न पतिते कस्मात्मामनार्य निरीक्षतः । कथं व्याहरतो मां ते न जिह्वा पाप शीर्यति ॥२७॥ सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः । सन्ददर्श ततः सर्वा राक्षसीर्घोर-दर्शनाः ॥२८॥ यथा मद्वशगा. सीता क्षिप्रं भवति जानकी। तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ॥२९॥ 16 ( ललन्तु ) प्राप्त समस्तसिताः भवन्तु । (अनन्या ) भेदरहिता । (व्याहरतः ) उक्तवतः । मम वशं गच्छति इति ( महशमा) । रावणस्य प्रति- इति प्रतिसमादिश्य राक्षसेन्द्र पुनः पुनः । निवर्तनम् ज्वलद्भास्कर-वर्णाभं प्रविवेश निकेतनम् ॥३०॥

               हनूमानपि विक्रान्तः सर्व शुश्राव तत्त्वतः ।
              ततो बहुविधां चिन्तां चिन्तयामास धर्मवित् ॥३१॥

हनुमत्ता कथं । अनेन रात्रि-शेषेण यदि नाश्वास्यते मया। सीतायैस्वप- सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ॥३२॥ रिचयं दद्या- यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् । मिति चिन्ता रावणे मन्यमाना मां सीता भीता भविष्यति ॥३३॥ परित्यागश्च वैदेह्या भवेदनभिभाषणे । विपन्नं स्यात्तदा कार्य्यं रामसुग्रीवयोरिदम् ॥३५॥

न विनश्येत्कथं कार्य्यं वैक्लव्यं न कथं भवेत् ।

लङ्घनञ्च समुद्रस्य कथं नु न वृथा भवेत् । इति सञ्चिन्त्य हनुमान् चकार मतिमान्मतम् ॥३५॥ "राममक्लिष्ट-कर्माणं स्वं बन्धुमनुकीर्तयन् । नैनामुद्वेजयिष्यामि तद्वन्धु-गत-मानसाम् ।।३६।। (उचलतः ) दीप्यमानस्य । भालकरस्य वर्णस्य ) इव ( आमा प्रभा यस्य तत् । (संस्कृताम् ) भाषा-व्याकरण-नियम-शुद्धाम् । विपन्नम् ) विनष्टम् (तस्मिन् ) बन्धौ रामे (गत मानसम् यस्यास्ताम्। 234 एवं बहुविधा चिन्तां चिन्तयित्वा महाकपिः । संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥३७॥ राजा दशरथो नाम रथ कुञ्जर-वाजिमान् । तस्य पुत्रः प्रिया ज्येष्ठः ताराधिय-निभाननः ॥३८॥ सभार्यः सह भ्रात्रा च वीरः प्रवाजितो वनम् । ततस्त्वमर्षाहृता जानकी रावणेन तु ॥३९॥ स मार्गमाणास्तां देवीं रामः सीतामनिन्दिताम् । आससाद वने मित्रं सुग्रीवं नाम वानरम् ॥४०॥ सुग्रीवेणापि सन्दिष्टा हरयः काम-रूपिणः । दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः । तस्या हेतोर्विशालाक्ष्याः समुद्रं वेगवान् प्लुतः ||४|| यथा-रूपां यथा-वर्णा यथा-लक्ष्मवतीं च ताम् । कपिं दृष्ट्वा अश्रौषं राघवस्याहं सेयमासादिता मया" ॥४२॥ सीतायाः जानकी चापि तच्छुत्वा विस्मयं परमं गता। विस्मयः। सा ददर्श कपिं तत्र प्रश्रितं प्रिय वादिनम् ॥४३॥ (संशवे ) सम्यक् श्रवणयाग्थे समीपदेशे । ( व्याजहार ) उकवान् । (ताणामाधिपः) चन्द्रः तत् ( निभान ) तत्सदशम् (भाजनम् ) मुखं यस्य सः । श्रम पहता) वरेणापलता। आसलाद) प्राप्तवान् (प्लुतः) तीः हनुमानिति शेषः । ( आसादिता ) प्राशा। तामब्रवीन्महा-तेजा हनूमान् मारुतात्मजः । शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥४४॥ अहं रामस्य सन्देशाद्देवि दूतस्तवागतः । हनुमतः सी- वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ।।४।। तायै संदेश लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः । तथाऽङ्गुलोय कृतवाँञ्छोक-सन्तप्तः शिरसा तेऽभिवादनम् ॥४६॥ क-वितरणम् सा तयोः कुशलं देवी निशम्य नरसिंहयोः । प्रीति-संहृष्ट-सर्वाङ्गी हनूमन्तमथाब्रवीत् ।।४।। कल्याणी वत गाथेयं लौकिकी प्रतिभाति मे। एति जीवन्तमानन्दो नरं वर्ष-शतादपि " ॥४८॥ ततोऽब्रवीन्महातेजा हनूमान मारुतात्मजः । "राम-नामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥४९॥ गृहीत्वा प्रेक्षमाणा सा भर्तु- कर-विभूषणम् । भर्तारमिव सम्प्राप्ता जानकी मुदिताऽभवत् ।।५०॥ हनुमत्सीता- अश्रु-सम्पूर्ण-वदनामुवाच हनुमांस्ततः । सम्वादः "त्वां तु पृष्टगतां कृत्वा सन्तरिष्यामि सागरम् ।।५१|| ( अभिवादनम् ) मम् (निशम्य ) श्रुत्वा । (प्रीति- सहष्ट-साशी ) पुलकितसर्वाङ्गी (ौशिकी) श्रतो विश्वास- योम्या । (एतीत्यादि) अतीव दुःखेसोवापि जीवितव्यामिति ( अष्ठितम् ) चित्रितम् । तं दृष्ट्वाञ्चल-सङ्काशमुवाच जनकात्मजा

  • अयुक्तं तु कपि-श्रेष्ठः मया गन्तुं त्वया सह ।।५२||

भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य शत्रुहन् । नाहं स्पष्टुं स्वत्तो गात्रमिच्छेयं नर-पुङ्गव" ॥५३॥ सीतामुवाच तच्छुत्वा वाक्यं वाक्य-विशारदः। सीतायाः एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः । स्थानिशानाव अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ॥५४॥ हनुमते चूड़ा- ततो वस्त्र गतं मुक्त्वा दिव्यं चूडामणिं शुभम् । भाग-दानम्. "प्रदेयो राधवाये" ति सीता हनुमते ददौ ।।५।। 'इदं तस्य नृशंसस्य नन्दनोपम मुत्तमम् । वन विध्वंसयिष्यामि शुष्कं वृक्ष मिवानलः". हनुमतोऽशोक ततस्तु हनुमान्वीरो बभञ्ज प्रमदा-वनम् ॥५६॥ वन-विध्वंसः ततस्तु रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे मनःसमाधाय स देवकल्पं समादिदेशेन्द्र-जितं-सरोषः।।५७॥ स्वतः) स्वेच्छया ।। ( नन्दनापमम् ) देवाधान--सदृशम् समाधाय ) प्रतिष्ठाप्य । ( देवकल्पम् ) देवतुल्यम् । मेघनादस्य निजग्राह महाबाहुं मारुतात्मजमिन्द्र-जित् हनूमन्तं गृही- ततोऽपश्यन् महा-तेजा रावणः कपि-सत्तमम् ॥५८।। त्वा रावण तं समीक्ष्य महासत्त्वं सत्त्ववान् हरि-सत्तमः । सम्मुखे वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥५९|| नयनम् अहं तु हनुमान्नाम मारुतस्यौरसः सुतः । सीतायास्तु कृते तूर्णं शत-योजन-मायतम् । हनुमतः सी- समुद्रं लङ्घयित्वैव त्वां दिक्षुरिहागतः ॥६॥ ता-हरणाय भ्रमता च मया दृष्टा गृहे ते जनकात्मजा रावणस्य तद्भवान् दृष्ट-धर्मार्थस्तपः-कृत-परिग्रहः । भर्त्सनम्। पर दारान् महा-प्राज्ञ नोपरोद्धुं त्वं मर्हसि ॥६॥ जन स्थान वधम बुद्ध्वा बुद्ध्वा बालि-वधं तथा । राम-सुग्रीव-सख्यं च बुद्ध्यस्वि हितमात्मनः ॥३२॥ यां सीते त्यभिजानासि येयं तिष्ठति ते वशे । काल रात्रीति तां विद्धि सर्व-लङ्का-विनाशिनीम्।।६।। अध्ययः) निराकुलः । आयतम् ) विस्तृम् । (दिक्षुः) दर्शनेच्छुः । (इष्ट धर्मार्थः) धर्मार्थ तत्व-साक्षात्कारवान् । (तपः- कृतपरिमा) तपा-बल-जात-धन-धान्यादि-परिग्रहः कालरानी) महाप्रलय-की रात्रि रावणाज्ञया तस्य तद्वचनं श्रुत्वा राक्षसाः कोप-कर्कशाः हनुमतः वेष्ठयन्तिस्म लांगूलं जीर्णैः कार्षासकैः पटैः । पुच्छस्य तैलेन चाभिषिच्याथ तेऽग्निं तत्रा भ्यपातयन् ॥६॥ ज्वालनं तेन लांगूलेन प्रदीप्तेन राक्षसांस्तान ताडयत् । च हनुमतः लङ्कां समस्तां सन्दीप्य लांगूलाग्निं महाबलः । लङ्का-दाह निर्वापयामास तदा समुद्रे हरि-सत्तमः ॥६५॥ स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम् । कल्लोलास्फाल-वेलान्तमुत्पपात नभो हरिः। प्राप्वांश्च महेन्द्रस्य शिखरं पादपाकुलम् ॥६६॥ राम समीप- ततस्ते भीत-मनसः सर्वे वानर-पुङ्गवाः । मागम्य हनु- हनूमन्तं महात्मानः परिवार्यो पतस्थिरे । मतः सोता- निपेतुर्हरि-राजस्य समीपे रांधवस्य च ॥६७॥ वृत्तान्त हनूमांश्च महाबाहुः प्रणम्य शिरसा तत्तः। कथनम् नियता मक्षतां देवीं राघवाय न्यवेदयत् ।।६८॥ कार्पासकै ) तूल-निर्मितः ( भताडयत् ) हनुमानिति- शेषः । (निर्धापयामास.) अशामयत् (कलोले: बारकास्यते). स्पृश्यते ( वेलान्तः ): तीरप्रान्तो यस्य । ( उत्पपातः) उडीनः । नभः) प्रकाशम् । (पादपाकुले ) वृक्षावृते । ( अक्षताम् ) शरीरेण कुशलिनीम्। युद्धकाण्डम् रामस्य हनु- श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् । मत्प्रशंसा रामः प्रीति-समायुक्तो वाक्ययुत्तरमब्रवीत् ॥१॥ " कृतं हनुमता कार्य सुमहद्भुविदुर्लभम् मनसापि यदन्येन न शक्यं धरणीतले" ॥२॥ इत्युक्त्वा प्रीति-संदृष्टो राम स्तं परिपस्वजे । रामस्य लंका- जगाम स च धर्मात्मा ससैन्यो दक्षिणां दिशम् ऽभिधानम् तत्र सागरमासाद्य वासमाज्ञापयत्तदा ।।३।। लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम् रावण य. राक्षसेन्द्रो हनुमता शक्रेणैव महात्मना । मन्त्रि मध्ये अब्रवीद्राक्षसान् सर्वान् हिया किञ्चिदवाङ्मुखः ।। विचारः । धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी। तेन वानर-मात्रेण दृष्टा सीता च जानकी। कर्तुमितिशेषः ललैन्यः) (हिन्याः) लज्जया । (अवा मुख:) अधोमुखः । ( चर्षिता आक्रान्ता, वानर मात्रा का कक्षा मानुषाणाम् इति भावः । णम. किं करिष्यामि भद्रं वः किं वा युक्त मनन्तरम् ।।५।। कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् । १६ अहं समीकरिष्यामि हत्वा शत्रु स्तवानघः ॥६॥ विभीषणस्यो- निशाचरेन्द्रस्य निशम्य वाक्यं- पदेशस्य राव- स कुम्भकर्णस्य च गर्जितानि । णेनास्वीकर- विभीषणो राक्षस-राज-मुख्य- णम्। मुवाच वाक्यं हितमर्थ-युक्तम् ॥७॥ यावन्न लङ्कां समभिद्रवन्तिः वली-मुखाः पर्वत-कूट-मात्राः। दंष्ट्रायुधाश्चैव नखायुश्चाश्च प्रदीयतां दाशरथाय मैथिली ॥८॥ यावतन्न गृहन्ति शिरांसि बाणा- रामेरिता राक्षस पुङ्गवानाम् वज्रोपमा वायु-समान वेगा: (प्रचुरोध ) संक्रुद्धः । (समीकरिष्यामि ) सम्पादयिष्यामि कार्यप्रिति शेषः । (अर्थयुक्तम् ) वास्तवार्थम् । ( वलीमुखाः ) वानर । ( पर्वतकूटमात्र) पर्वत-शिखर-सद्शाः । (राष्ट्राः ) एवं (आयुधानि ) येषां ते! ( रामेरिताः ) राम-तिताः । ( नानाम् ) श्रेष्ठानाम् प्रदीयतां दाशरथाय मैथिली ।।९।। बृहस्पते स्तुल्य-मतेर्वच स्तन्निशभ्य यत्नेन विभीषणस्य ततो महात्मा वचनं घभाषे तत्रेन्द्रजिन्नैर्ऋत-योध-मुख्यः ॥१०॥ त्रिलोक-नाथो ननु देव-राजः शक्रो मया भूमि-तले निविष्टः । कथं नरेन्द्रात्मजयोर्न शक्तो मनुष्ययोः प्राकृतयोः सुवीर्यः ॥११॥ ततो महार्थं वचनं बभाषे विभीषणः शस्त्र भृतां वरिष्ठम् । न तात मन्त्रे तव निश्चयोऽस्ति बाल स्त्वमद्याप्यविषड़-बुद्धिः ॥१२॥ सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् । नैनात-बाधमुख्या) राक्षस-सेनापतिः ! भूमितले निविष्टः स्वर्गात् प्रध्याव्य भूमौ बन्दीकृतः । ( न शक्तः ) निग्रह कर्तु- मिति शेषः । (प्राकृतयः) साधारशाया: । ( वरिष्धन ) श्रेष्ठम् । ( अविपछि) संप्राप्त-बाना-परिपाकचित्तः (सुनिविष्टम् ) सुनिविटातिरयम् । अब्रवीत् परूषं वाक्यं रावणः काल चोदितः ॥१३॥ "जानामि शीलं ज्ञातीनां सर्व-लोकेषु राक्षस । विभीषणस्य हृष्यन्ति व्यसने ह्येते ज्ञातीनां ज्ञातयस्तदा ॥१४॥ रावण-पक्षं इत्युक्तः परुषं वाक्य न्याय-वादी विभीषणः । व्यक्त्वा राम उत्पपात गदा-पाणिश्चतुर्भिस्सह राक्षसैः ।। सख्यम् अब्रवीच्च तदा वाक्यं जात-क्रोधः स रावणम् ॥१५॥ 'स त्वं भ्रातासि मे राजन् ब्रूहि मां यद् यदिच्छसि इदं तु परुषं वाक्य न क्षमाम्यग्रजस्य ते । स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना"||१६|| इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः । आजगाम मुहूर्तेन यत्र रामः सलक्ष्यणः । उवाच च महा-प्राज्ञः स्वरेण महता महान् ॥१७॥ "निवेदयत मा क्षिप्रं राधवाय महात्मने। सर्व-लोक-शरण्याय विभीषणमुपस्थितम् ॥१८॥ रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः । तस्याहमनुजो भ्राता विभीषण इति श्रुतः । चतुर्भिस्सह रक्षोभिर्भवन्तुं शरणङ्गतः ॥१९॥ ( कालचोदितः मृत्यु-प्रेरितः । ( अग्रजस्य) ज्येष्ठ प्रातुः । । सर्वेषां लोकानां शरण्याय ) शरण-भूताय । तमहं हेतुभिर्वाक्यर्विविधैश्च न्यदशर्यम् साधु निर्यात्यतां सीता रामायेति पुनः पुनः । स च न प्रतिजग्राह रावणः काल-चोदितः ॥२०॥ सोऽहं परुषितस्तेन दासवच्चावमानितः । त्यक्त्वा पुत्रां च दारांश्च राघवं शरणङ्गतः ॥२१॥ एतत्तु वचनं श्रुत्वा सुग्रीवो लघु-विक्रमः । लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ॥२२॥ "रावणस्यानुजो भ्राता विभीषण इति श्रुतः । चतुर्भिः सह रक्षोभिर्भवन्तं शरणङ्गतः ॥२३॥ सुग्रीवस्य तु तद्वाक्यं रामः श्रुत्वा महाबलः । समीपस्थानुपाचेदं हनुमत्पमुखान् कपीन् ॥२६॥ आनयैनं हरि श्रेष्ठं दत्तमस्याभयं मया। विभीषणो वा सुग्रीवो यदि वा रावणः स्वयम् ॥२५॥ राघवेणा भये दत्ते संनतो रावणानुजः । तदा रामस्य धर्मात्या निपपात विभीषणः । पादयोः शरणापेक्षी चतुर्भिः सह राक्षसैः ॥२६॥ निर्यात्यताम् ) दीयताम् । ( अवमानित: ) तिरस्कृतः ( अन्नतः ) सम्मुखे। ( संरब्धम् ) संरम्मोपेतम् क्रिया-विशेषण मिदम् । (सनतः ) मतिप्रवण । (शरणापेक्षी ) शरणामिच्छन् । अब्रवीच्च तदा राम वाक्यं तत्र महाबलः "अनुजो रावणस्या तेन चाप्यवमानितः । भवन्तं सर्व-भूतानां शरण्यं शरणङ्गतः" ॥२७॥ इति ब्रुवाणं राम स्तु परिष्वज्य विभीषणम् । अब्रवील्लक्ष्यणं प्रीतः "समुद्राज्जलमानय !॥२८॥ तेन चेम महा-प्राज्ञमभिषिञ्च विभीषणम् । राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद" एवं मुक्तस्तु सौमित्रि रभ्यषिञ्चद्विभीषणम् ॥२९॥ नलस्य लंका नलश्चक्रे महा-सेतुं मध्ये नद नदी-पतेः । सेतु बन्धनम्। वानराणां हि सा तीर्णा वाहिनी नल-सेतुना ॥३०॥

            तौ च दीर्घेण कालेन भ्रातरौ राम-लक्ष्मणों

लंका-प्राप्ति:। रावणस्य पुरी लंका मासेदतु रिन्दमौ ॥३१॥ ततस्ते राक्षसास्तत्रं गत्वा रावण मन्दिरम् । न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ॥३२॥ राम रावण अन्योन्य-बद्ध-वैराणां घोराणां जयमिच्छताम् । पक्षयोः युद्ध संप्रवृत्तं महा-युद्धं तदा वानर-रक्षसाम् ॥३३॥ प्रारम्भः युध्यतामेव तेषान्तु तदा वानर-रक्षसाम् । ( परिष्वज्य ). आलिङ्गय । ( वाहिनी ) सेना श्रावृताम् । ( अन्योन्य) परस्परं ( बद्ध वैर ) याभ्याम् । महायस्तः) महाखेद प्रान्त रविरस्तं गतो रात्रिः प्रवृत्ता प्राण-हारिणी ॥३४!! इंद्र-जित्तुः रथं त्यक्त्वा हताश्वो हत-सारथिः । अङ्गदेन महायस्तस्तत्रैवान्तरधीयत ॥३५॥ रामस्य कुम्भ- ततो रामो महा-तेजा धनुरादाय वीर्यवान् । कर्ण-वधः। किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥३६॥ कुम्भकर्णः सुसंक्रुद्धो गदामुद्यम्य वीर्यवान् । धर्षयन् सुमहा-कायः समन्ताद् व्याक्षि पद्रिषून् ॥३७॥ तस्मिन्काले सुमित्रायाः पुत्रः पर-बलार्दनः । चकार लक्ष्मणः क्रुद्रो युद्धं पर-पुरञ्जयः ॥३८॥ ततः स राक्षसो भीमः सुमित्रानंद-वर्धनम् । सावज्ञमेव प्रोवाच वाक्यं मेघौध-नि:स्वनः ।।३।। "अद्य त्वयाहं सौमित्रे बलिनापि पराक्रमः तोषितः गंतुमिच्छामि त्वामनुज्ञाप्य राधवम्" ॥४०॥ इत्युक्तवाक्यं तद्रक्षः प्रोवाच प्रहसन्निव । राममेवाभि दुद्राव कम्पयन्निव मेदिनीम् ॥४१॥ ऽभवत् । ( उद्यस्यः) उत्थाप्य । परेषा बलं. अर्दयति इति परबलाईनः ) ! ( मेघानाम् ) श्रोधवत् ( निःस्वनं ) शब्दो यस्य सः ( 6 ) अथाददे सूर्य-मरीचि-कल्पम् स ब्रह्म-दण्डांतक-काल-कल्पम् । अरिष्टमैन्द्रं निशितं तुरङ्गम् . रामः शरं मारुत-तुल्य बेगम् ।। चकर्त रक्षोधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरन्दरः ॥४२॥ श्रुत्वा विनिहतं संख्ये कुम्भकर्ण महाबलम् । रावणः शोक-सन्तप्तो मुमोह च पपात च ॥४३॥ ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे संपरिपुप्लुवानम् । रथर्षको राक्षस-राज-सूनु- स्तमिन्द्र-जिद्वाक्यमिदं बभाषे "अद्यैव रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघैः ॥४४|| समास्थाय महा-तेजा रथं हरि-रथोपमम् । ( सूर्य-मरीचि कल्पम् ) सूर्य-रश्मि समम् ... (अरिष्टम् ) शणामशुभ प्रदभू । ६. ऐन्द्रम् ) इन्द्र देवताकम् । ( संपरिपुप्लुबानम् ) जिटः कानन्। ( रश्रर्षभः ) रथस्थानां श्रेष्ठः । (हरिरथोपमम् इन्द्ररथ-समम्। मन्नम् । जगाम सहसा तत्र यत्र युद्धमरिन्दमः ॥४५॥ स रथेनाग्नि-वर्णेन बलवान् रावणात्मनः ।। रामपक्षे विभी- अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥४६॥ षणं दृष्ट्वा "शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः । मेघनादस्य यस्त्वं स्वजनमुत्सृज्य पर-भृत्यत्वमागतः ॥४७॥ तन्निन्दा। गुणावान्वा पर-जनः स्व-जनो विगुणोऽपि वा। निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः॥४६॥ इत्युक्तो भ्रात-पुत्रेण प्रत्युवाच विभीषणः । "धर्मात्प्रच्युत-शीलं हि पुरुषं पाप-निश्चयम् । त्यक्त्वा सुखमयाप्नोति हस्तादाशग्निविषं यथा ॥४९॥ विभीषण-वचः श्रुत्वा रावणिः क्रोध-मूर्छितः । ससर्ज निशितान् बाणान् इन्द्रजित् पर-वीरहा।।१०।। लक्ष्मणस्यः ततो रथस्थमालोक्य सौमित्री रावणात्मजम् । मेघनादवधः। चिच्छेद् कार्मुकं तस्य दर्शयन् पाणि-लाघवम् ।।५।। अथैन्द्रमख द्युतिमत् संयुगेष्वपराजितम् शर-श्रेष्ठं धनुःश्रेष्ठे विकर्षन्निदमब्रवीत् ॥५२॥ युद्धमासीदिति शेषः । ( आशीशियम् ), सर्पम् । परेषां धीरान हन्ति इति । परवीरहा । ( कार्मुझं ) अनुः । ( पाणिलायन ) हस्त- प्रयोग चातुर्यम् । संयुगेषु.) युद्धक्षु "घर्मात्मा सत्य-सन्धश्च रामो दाशरथिर्यदि । पौरुषे चाप्रतिद्वन्द्वः शरैर्न जहि रावणिम् ॥५३॥ इत्युक्त्वा वाणमाकर्ण विकृप्य तमनिममम् ।। लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ॥५४॥ स शिरः सशिरस्त्राणं श्रीमज्ज्वलित-कुण्डलम् । प्रमथ्येन्द्रजितः कायात्पातयामास भूतले ॥५५॥ यथास्तंगत आदित्ये नावतिष्ठन्ति रश्मयः । तथा तस्मिनिपतिते राक्षसास्ते गत्ता दिशः ॥५६॥ रावणः पुत्रशोकेन भृशमाकुल-चेतनः । अब्रवीच्च स तान् सर्वान् बल-मुख्यान् महा-बलः। "एक रामं परिक्षिप्य समरे हन्तुमर्हथ" ॥५७॥ इत्येतद् वाक्यमादाय राक्षसेन्द्रस्य राक्षसाः । निर्ययुस्तै स्थैः शीघ्रैः नागानीकैश्च संयुताः॥१८॥ एवं प्रवृत्ते संग्रामे ह्यद्भुतं सुमहद्रजः । रक्षसां वानराणाञ्च शान्तं शोणित-विस्रवैः ॥५९॥ ( अमति द्वन्द्वः ) अप्रतिमा ( भाकर्णम् ) कार्यन्तम् । { अजिबागम् ) अकुटिलगति । ( सर्ज) क्षिप्तवान् । (सशिरस्त्राणाम् ) शिर-खाण-सहितम् । प्रमध्य) संचूर्य । ( परिक्षिप्य ) परितो- निरुवा (नागानासनीकैः) सेनाभिः। ( -गवाक्षम् । (. रामरावणयो- ततो राक्षस-शार्दुलो विद्राव्य हरिवाहिनीम् । युद्धम्। मुमोच धनुरायम्य शरानग्नि-शिखोपमान् ॥६०॥ राघवो रावणं तूर्णं रावणो राघवन्तदा । अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः । गवाक्षितमिवाकाशम्वभूवः शरवृष्टिभिः ॥६१॥ सागरञ्चाम्बरप्रख्यमम्बरं सागरोपमम् । राम-रावणयोर्युद्धं राम-रावणयोरिव ॥१२॥ ततः शक्तिं महाशक्ति- प्रदीप्तामशनिमिव । विभीषणाय चिक्षेप रक्षसेन्द्र प्रतापवान् । अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः ॥६३|| मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ।. लक्ष्मणाय समुद्दिश्य विशेष च ननाद च ॥६४॥ शकत्या लक्ष्मण न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि । मूर्च्छा। शक्त्या विभिन्न-हृदयः पपात भुवि लक्ष्मणः ॥६५॥ ( शोणितवित्र ) रक्त प्रवाहै। ( अग्नेः शिखा) बत् ( उपमा) प्रख्यम् ) प्रकाशतुल्यम् । ( राम-रावणयोरिति ) तयाथुद्ध' से समस्ते जगति न केनाण्युपमातुं शक्यते इति भावः । ( अशनि ) वनम् । (विभिन्न हृदयः ) विदीर्ण हृदयः 46 सददर्श ततो रामः शक्त्या भिन्न महाहवे ! अब्रवीच्च हनूमन्तं सुग्रीवञ्च महा-कपिम् । लक्ष्मणं परिवार्य्यैवं तिष्ठध्वं वानरोत्तमाः" ॥६६॥ ततो हनुमदानीतामौषधीं भिषगुत्तमः । लक्ष्मणस्य ददौ व्यस्तः सुषेणः सुमहाद्युतिः ॥३७॥ सशल्यः स समाघ्राय लक्ष्मणः पर-वीरहा। विशल्यो विरुजः शीघ्रमुदतिष्ठन्मही-तलात् ॥६८॥ राघवश्व सुसंक्रुद्धो भृशमायस्य कार्मुकम् । रामस्य चिक्षेप रावणे क्षिप्रं सशरं मर्म-घातिनम् ॥६९॥ रावणवधः। स शरो रावणं हत्वा रुधिरार्द्रीं-कृतच्छविः । कृत-कर्मा निभृतवत्स्व तूणीं पुनराविशत् ॥७०।- अथोवाचं स काकुत्स्थः समीपपरिवर्तिनम् । सौमित्रिं मित्र-सम्पन्नं लक्ष्मणं शुभ-लक्ष्णम् विभीषणस्य "विभीषणमिमं सौम्य लङ्कायामभिषेचय" ||७१।। लङ्का राज्ये- एवमुक्तस्तु सौमित्री राघवेण महात्मना । ऽभिषेकः तथेत्युक्त्वा सुसंहृष्टः सौवर्णं घटमाददे । (भिषगुत्तमः ) वैद्यवरः । ( शल्यः) सत्रणः । (विजः ) निर्गतरोगः । रुधिरेग आकृता) क्लिना (वि) शोभा यस्य सः । ( कृत-कर्मा ) स्वकृत्यं रावण-बंध-रूपं निष्पाद्य । (सौवर्णम् ) सुवर्ण-निर्मितम् । घटेन देन सौमित्रिरभ्यषिञ्चद्विभीषणम् ।।७२।। ततः सीतां शिरः-स्नातां युवतीभिरलङ्कृताम् । रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥७३॥ विमानमारूह्य आरोह तदा रामस्तद्विमानभनुत्तमम् । सर्वेषा- अङ्केनादाय वैदेही लज्जमानां यशस्विनीम् । मयोध्या लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुध्यता ॥७४|| निवर्तनम्। ततस्तत्पुष्पकं दिव्यं मुग्रीवः सह सेनया । अध्यारोहत्त्वरन् शीघ्रं सहामात्य-विभीषणः ॥७॥ भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः । प्रत्युद्ययौ ततो रामं महात्मा सचिवैः सह ॥७६॥ ततो विमानाग्र-गतं भरतो भ्रातरन्तदा । ववन्दे प्रयतो राम मेरुस्थमिक भास्करम् ॥७७|| ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् । हंस-युक्तं महा-वेगं निष्पपात मही-तले ॥७८|| भरतस्य राम- "स्वागतं ते महाबाहो कौशल्यानन्द-वर्धन"। स्वागतकरणम्। इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् ।॥७९॥ शिरःस्नातान ) रत्ता-गृह-निवास-जनित दोष-निवृत्त्यर्थ-मिति ६. प्रत्युभयो । प्रत्युजगाम । ( निष्पपात ) उत्तीर्ण । पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् । चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् । अब्रवीच्च तदा वाक्य द्युतिमान् स कृताञ्जलिः ॥८॥ भरतस्य राज्य एतत्ते सकलं राज्यं न्यासं निर्यासितम्मया । निवर्तनंनं राम- पूजिता मामका माता दत्त राज्यमिदं मम । स्य च तस्य तद्ददामि पुनस्तुभ्यं यथा त्वममदा यम" |८|| स्वीकरणम्। भरतस्य वचः श्रुत्वा रामः पर-पुरञ्जयः। तथेति प्रतिजग्राह निषसादा सने शुभे ॥८२।। प्रययौ रथ मास्थाय रामो नगर मुत्तमम् । जग्राह भरतो रश्मीन् शत्रुघ्न श्छत्र माददे ।।८३।। अभिषेकाय रामस्य शत्रुघ्नः सचिवै स्सह ! पुरोहिताय श्रेष्ठाय सुहृयश्च न्यवदेयत् ।।८४॥ राज्याभिषेकः। ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह । रामं रत्न मये पीठे सह सीतं न्यवेशयत् ।।५।। (युग्मकम् ) विभीषणोऽथ सुग्रीवो हनूमान् जाम्बवां स्तथा । विभीषणादीनां सर्व-वानर मुख्याश्च रामेणा क्लिष्ट कर्मणा ॥८६॥ निवर्तनम्। यथार्ह पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः ( निखितम् ) निवेदितम् तुभ्यमिति शेषः । (निषसाद ) स्थितवान् ( रश्मीन् ) वागुराः। ( पीडे ) आसने । प्रहृष्ट-मनसः सर्वे जग्मुरेव यथागतम् ॥८७॥ स राज्यमखिलं शासन्निहतारिर्महा-यशाः । राम-शासन- राघवः परमोदारः शशास परया मुदा ।।८८॥ वर्णनम् । न पर्यदेवन्विधवा न च व्याल-कृतं भयम् । न व्याधिजं भयश्चासीद्रामे राज्यं प्रशासति ॥८॥ सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत् । राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् ॥१०॥ स्व-कर्मसु प्रवर्तन्ते तुष्टाः स्वरैव कर्मभिः । आसन्यजा धर्म-परा रामे शासति नानृताः ॥९॥ ।। इति । अखिलम् ) सर्वम् । (निहताः) परयः येन । मुदा) हर्षेण । ( पर्व देवन् ) व्यलपन्न ।

"https://sa.wikisource.org/w/index.php?title=रामकथामञ्जरी&oldid=309284" इत्यस्माद् प्रतिप्राप्तम्