राधाकृष्णार्चनदीपिका

विकिस्रोतः तः
राधाकृष्णार्चनदीपिका
[[लेखकः :|]]

जीवगोस्वमिनः
राधाकृष्णार्चनदीपिका

सनातन-समो यस्य
ज्यायान् श्रीमान् सनातनः |
श्री-वल्लभो ऽनुजः सो ऽसौ
श्री-रूपो जीव-सद्-गतिः ||१||

पुराण-संहिता-तन्त्र-
मन्त्र-श्रुति-समन्वितम् |
गीता-भागवतं शास्त्रं
जयताद् व्रज-धामसु ||२||

श्री-दामोदर-राधार्चनम् अर्हति व्रज-स्थानाम् |
आवश्यकताम् अशाव्यनयो रत्राधिदेव्यं हि ||३||

तत्र कश्चित् शास्त्र-प्रमाणकत्वं न मन्यते, तं प्रतीदं ब्रूमः -

लक्ष्मीर् अभितः स्त्रीतमा गोप्यो लक्ष्मीतमाः प्रथिताः |
राधा गोपीतमा चेद् अस्याः का समा रामा ||४|| इति ||

आस्तां तावत् लक्ष्मी-विजेतृ-गुण-गण-गोपी-गण-प्रधानतया श्री-कृष्ण-सन्दर्भादौ निर्णीता |
अत्र च निर्णेष्यमाणा स्वयं भगवतः श्री-कृष्णस्य स्वयं लक्ष्मी-रूपा श्री-राधा | गोपी-जन-मात्र-संवलितः स उपास्यत इत्य् अत्र शास्त्राणि शृणु | तत्रारोह-भूमिका-क्रमेण दर्श्यते |

आराधनं हि कृष्णस्य
भवेद् आवश्यकं यथा |
तथा तदीय-भक्तानां
नो चेद् दोषोऽस्ति दुस्तरः ||५||
 (एन्द् पगे १)
अत्र श्री-कृष्णस्य यथा गौतमीय-तन्त्रे -

असारे घोर-संसारे
सारं कृष्ण-पदार्चनम् |
जन्मासाद्य मनुष्येषु
शुद्धे च पितृ-मातरि |
यो नार्चयति कल्पः सन्
तस्मात् पापतरो हि कः ||६||

महाभारते -

मातृवत् पर्रक्षन्तं
सृष्टि-संसार-कारकम् |
यो नार्चयति देवेशं
तं विद्याद् ब्रह्म-घातकम् ||७||

अथ तदीयानां यथा पाद्मे -

मार्कण्डेयो ऽम्बरीषस्य
वसुर् व्यासो विभीषणः |
पुण्डरीको बलिः शम्भुः
प्रह्लादो विदुरो ध्रुवः ||८||

दाल्भ्यः पराशरो भीष्मो
नारदाद्याश्च वैष्णवैः |
सेव्यो हरिं निषेव्यामी
नो चेद् दोषः परं भवेत् ||९||

तथा हरि-भक्ति-सुधोदये (१६.७६) -

अर्चयित्वा तु गोविन्दं
तदीयान् नार्चयन्ति ये |
न ते विष्णोः प्रसादस्य
भाजनं दाम्भिका जनाः ||१०||











पाद्मोत्तर-खण्डे -

आराधनानां सर्वेषां
विष्णोराराधनं परम् |
तस्मात् परतरं देवि
तदीयानां समर्चनम् ||११||

अर्चयित्वा तु गोविन्दं
तदीयान् नार्चयेत् तु यः |
न स भागवतो ज्ञेयः
केवलं दाम्भिकः स्मृतः ||१२|| इति |

अत्र पूर्वत्र च तदीय-शब्देन तस्य भक्ता एव उच्यन्ते | तत्त्वन्ये -
(एन्द् पगे २)
द्वौ भूत-सर्गौ लोकेऽस्मिन्
दैव आसुर एव च |
विष्णोर्भक्ति-परो दैव
आसुरस्तद्-विपर्ययः ||१३||

इति विष्णु-धर्माग्नि-पुराणादि-नियमात् | तत् सृष्ट्यादि-लीला-गतत्वेऽपि तद्-उदासीनेष्वौदासीन्यस्य योग्यत्वम् | तद्-द्वेष्टृषु तद्-द्वेष्यस्यैवेति च | तथैव दर्शितं सप्तमे राजसूयारम्भे श्री-युधिष्ठिरादिभिः शिशुपालं प्रति गालि-प्रदानादिना | अतः श्री-भगवान् अप्युक्तं - प्रवृत्तिं च निवृत्तिं च (Gईता १६.७) इत्यारभ्य -

तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् |
क्षिपाम्यजस्रम् अशुभान् आसुरीष्वेव योनिषु ||१३||
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि |
माम् अप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ||१४|| (Gईता १६.१९-२०)

तथा -

अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् |
परं भावम् अजानन्तो मम भूतमहेश्वरम् ||१५||
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः |
राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ||१६|| (Gईता ९.११-१२)

इत्यनेन स्वभक्ताः स्तुताः |

महात्मानस्तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः |
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ||१७||
(एन्द् पगे ३)
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः |
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ||१८|| (Gईता ९.१३-१४)

अतैवैकादशे मद्भक्त-पूजाभ्यधिका इति | मम पूजतोऽप्यभिसर्वतोभावेनाधिका अधिक-मत्-प्रीति-करीत्यर्थः | तस्मान्मद्भक्त-पूजावश्यका चान्तरङ्गा चेति स्थिते -

एतेषाम् अपि सर्वेषां
प्रह्लादः प्रवरो मतः |

[*NOTE: Tहेसे त्wओ लिनेस् अरे LBहाग् २.८, wहिछ् fइनिस्हेस् यत् प्रोक्तं तस्य माहात्म्यं स्कान्द-भागवतादिषु.]

सर्वेषु हरि-भक्तेषु
प्रह्लादो हि महत्तमः ||२०||

[*NOTE: (Sकन्दP) LBहाग् २.९]

सप्तमे प्रह्लादस्यैव हि वाक्यम् --

क्वाहं रजः-प्रभव ईश तमो ऽधिके ऽस्मिन्
जातः सुरेतर-कुले क्व तवानुकम्पा |
न ब्रह्मणो न तु भवस्य न वै रमाया
यन्मेऽर्पितः शिरसि पद्म-करः प्रसादः || (Bह्P ७.९.२६)

तत्रैव श्री-नृसिंह-वाक्यम् --

भवन्ति पुरुषा लोके
मद्-भक्तास्त्वाम् अनुव्रताः |
भवान् मे खलु भक्तानां
सर्वेषां प्रतिरूप-धृक् ||२२|||

सर्वतः पाण्डवः श्रेष्ठाः प्रह्लादादीदृशाद्-अपि |
श्रीमद्-भागवतं सम्यक् प्रमाणं स्फुटम् ईक्षते ||२३||

[*NOTE: LBहाग् २.१२, wहिछ् बेगिन्स् पाण्डवाः सर्वतः श्रेष्ठाः.]

तथा श्री-नारद-वाक्यम् --

यूयं नृ-लोके बत भूरि-भागा
लोकं पुनाना मुनयो ऽभियन्ति |
येषां गृहान् आवसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्य-लिङ्गम् || (७.१०.४८)
[*NOTE: Kऋष्णS ५९* (प्२२), ८२ (प्३३)]

(एन्द् पगे ४)
स वा अयं ब्रह्म महद्-विमृग्य-
कैवल्य-निर्वाण-सुखानुभूतिः |
प्रियः सुहृद् वः खलु मातुलेय
आत्मार्हणीयो विधि-कृद् गुरुश्च || (७.१०.४९)

न यस्य साक्षाद् भव-पद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् |
मौनेन भक्त्योपशमेन पूजितः
प्रसीदताम् एष स सात्वतां पतिः || (७.१०.५०)

व्याख्यातं च श्री-स्वामि-चरणैः - प्रह्लादस्य भाग्यं येन देवो दृष्टः | वयं तु मन्द-भाग्या इति विषीदन्तं राजानं प्रत्य् आह यूयम् इति त्रिभिः | पद्य-त्रयस्य तात्पर्यार्थस् तैर् एव लिखितः | न तु प्रह्लादस्य गृहेषु परं ब्रह्म वसति | न च तद्-दर्शनार्थं मुनयस् तद्-गृहान् अभियन्ति | न च तस्य मातुलेयादि-रूपेण वर्तते | न च स्वयम् एव प्रसन्नः | अतो यूयम् एव ततो ऽपि समत्तो ऽपि भूरि-भागा इति भावः || इति |

सदातिसन्निकृष्टत्वान् ममताधिक्यतो हरेः |
पाण्डवेभ्यो ऽपि यदवः केचिच्-छ्रेष्ठतमा मताः ||

तथा श्री-दशमे -

अहो भोजयते यूयं जन्म-भाजो नॄणाम् इह |
यत् पश्यताऽसकृत् कृष्णं तद्-दर्शनम् अपि योगिनाम् || (१०.८२.२८)
(एन्द् पगे ५)

तद्-दर्शन-स्पर्शनानपथ-प्रजल्प-
शय्यासनाशन-सयौन-स-पिण्ड-बन्धः |
येषां गृहे निरय-वर्त्मनि वर्ततां वः
स्वर्गापवर्ग-विरमः स्वयम् आस विष्णुः || (१०.८२.३०)

तथा -

शय्यासनाटनालाप-
क्रीडा-स्नानाशनादिषु |
न विदुः सन्तम् आत्मानं
वृष्णयः कृष्ण-चेतसः ||३०|| (Bह्P १०.९०.४६)

यदुभ्यो ऽपि वरिष्ठो ऽसौ
भगवान् श्रीमद्-उद्धवः |
[*NOTE: Tहे fइर्स्त् त्wओ लिनेस् fओल्लोw LBहाग् २.२२. सर्वेभ्यो fओर् भगवान्.]
यादवेन्द्रस्य यो मन्त्री
शिष्यो भृत्यः प्रियो महान्
आबाल्याद् एव गोविन्दे
भक्तिर् अस्य सदोत्तमा ||३१||
[*NOTE: Tहे लस्त् त्wओ लिनेस् अरे Lभग् २.२५.]

तथा तृतीये -

यः पञ्च-हायनो मात्रा
प्रातर्-आशाय याचितः |
तन् नैच्छद् रचयन् यस्य
सपर्यां बाल-लीलया ||३२|| (Bह्P ३.२.२)

श्री-दशमे च --

वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा |
शिष्यो बृहस्पतेः साक्षाद् उद्धवो बुद्धि-सम्मतः ||३३||
तम् आह भगवान् प्रेष्ठं भक्तम् एकान्तिनं क्वचित् |
गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः ||३४|| (१०.४६.१-२)

एकादशे च (१६.२४) त्वं तु भागवतेष्व्-अहम् इति | न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् इति च | अतैव तृतीये स्वयं तथैवाचरितम् --

(एन्द् पगे ६)

नोद्धवोऽण्वपि मन्-न्यूनो
यद् गुणैर् नार्दितः प्रभुः |
अतो मद्-वयुनं लोकं
ग्राहयन्निह तिष्ठतु ||३५|| (Bह्P ३.४.३)

यद्यस्माद्गुणैः सत्त्वादिभिर्-नार्दितो न पीडितः गुणातीतः इत्यर्थः | यतः प्रभुः भक्ति-रसास्वादे प्रभविष्णुः |

व्रज-देव्यो वरीयस्य ईदृशाद् उद्दवाद् अपि |
यद् आसां प्रेम-माधुर्यं स एषोऽप्यभियाचते ||३६|| (LBहाग् २.२९)

तथा हि दशमे --
दृष्ट्वैवम् आदि गोपीनां
कृष्णावेशात्म-विक्लवम् |
उद्धवः परमः प्रीतस्ता
नमस्यन्न्-इदं जगौ ||३७|| (Bह्P १०.४७.५७)

नमस्यन्न्-इति वर्तमान-शतृ-प्रयोगो नमस्कारस्यानवच्छिन्नत्वं बोधयति | इदं वक्ष्यमाणं तद् एवाह --

एताः परं तनु-भृतो भुवि गोप-वध्वो
गोविन्द एवम् अखिलात्मनि रूढ-भावाः |
वाञ्छन्ति यद् भव-भियो मुनयो वयं च
किं ब्रह्म-जन्मभिर्-अनन्त-कथा-रसस्य ||३८|| [Bह्P १०.४७.५८]

भावस्य दुर्लभत्वाद्धि तासां तत्-सिद्धये पुनः |
पाद-रेणूक्षितं येन तृण-जन्मापि याच्यते ||३९||

[*NOTE: Tहे सेचोन्द् लिने इस् एxअच्त्ल्य् २.४१, थे fइर्स्त् लिने ओf wहिछ् इस्

न चित्रं प्रेम-माधुर्यम्
आसां वाञ्छेद् यद् उद्धवः |]

तथा हि श्री-दशमे -

आसाम् अहो चरण-रेणु-जुषाम् अहं स्याम्
वृन्दावने किम् अपि गुल्म-लतौषधीनाम् |
(एन्द् पगे ७)
या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा
भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ||४०|| [Bह्P १०.४७.६१]

तस्या मृग्यत्वं श्रुतिभिर् एवोक्तं, यथा तत्रैव --

निभृत-मरुन्-मनोक्ष-दृढ-योग-युजो हृदि यन्
मुनय उपासते तद्-अरयोऽपि ययुः स्मरणात् |
स्त्रिय उरुगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो
वयम् अपि ते समाः सम-दृशोऽङ्घ्रि-सरोज-सुधाः ||४१|| (Bह्P १०.८७.२३)

अत्र प्रतियुग्मान्तरस्थस्यापि शब्दस्य द्वयेन युग्म-द्वयं पृथग् अवम्यते | ततश्-च तद् ब्रह्माख्य तत् तं मुनय उपासते तद्-अरयोऽपि ययुः स्मरणात् | स्त्रियः श्री-व्रज-देव्यः अङ्घ्रि-सरोज-सुधास्-तत्-प्रेम-मय=माधुर्याणि ययुः | वयम् अपि समदृशस्-ताभिः सम-भावाः सत्यः समास्ताभिः तुल्यतां प्राप्ताः | व्यूहान्तरेण गोप्यो भूत्वा तवाङ्घ्रि-सरोज-सुधा ययिम इत्यर्थः | अत्र बृहद्-वामन-पुराणे तासां प्रार्थना पूर्वकाणि वाक्यानि सन्ति | स्त्री-शब्दस्य गोपी वाचकत्वम् | तद्-अरयोऽपि ययुः स्मरणाद् इत्यनेनासुराणाम् अपि मोक्ष-दातृत्वेन अन्यतया प्रसिद्धस्य श्री-कृष्णस्यैवालम्बनत्वेन लब्धत्वात् | तासाम् एव तस्मिन् केवलेन रागेण भजन-प्रसिद्धेः | तद् एतद् अप्यास्ताम् श्री-नारायणाङ्ग-स्थिताया लक्ष्मीतोऽपि तासां परम-वैलक्षण्यं तेनैव तादृश-निज-भक्ति-हेतुत्वेन दर्शितम् | यथा तत्रैव -

(एन्द् पगे ९)
नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः
स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः ||४२|| (Bह्P १०.४७.६०)

इत्यनेन लक्ष्म्यादिका निरवशेषा एव स्त्रियो नामुभिः सालक्षण्यं प्राप्नुवन्तीति विलक्षणा | तत्राप्य्-उदगाद् इत्यनेन स प्रसादस्तासु रास-प्रसङ्गे उदितवान् एव न तु जात इति स्वाभाविक-प्रेमवत्यः | केवलस्य श्री-वृन्दावन-विहारिणः पूर्ण-भगवतः सर्वतो विलक्षणस्य नित्य-प्रेयसी-रूपा इति | सर्वतो विलक्षणा-लक्ष्मी-विशेषत्वेन प्राप्ताः | तस्मात् ताभिः सह तस्य पूजनम् आवश्यकम् इत्यायातम् | ततः स्थूण-निखनन-न्यायेन तद्-अर्थं तासां स्वरूपं निरूप्यते | तत्रादौ श्री-भगवत्-सन्दर्भे

[*NOTE: Tहिस् इस् थे स्तर्तिन्ग् पोइन्त् ओf थे Bहगवत्-सन्दर्भ. Tहे त्wओ fओल्लोwइन्ग् वेर्सेस् अरे qउओतेद् इन् सेच्तिओन् १६ अन्द् २१.]

ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते इत्य्-(Bह्P १.२.११)आदिना श्री-भगवन्तं सुष्ठु निर्धार्य तस्य शक्ति-द्वयी निरूपिता | मायाख्या स्वरूप-भूताख्या च |

तत्र --

ऋतेऽर्थं यत् प्रतीयेत
न प्रतीयेत चात्मनि |
तद्-विद्याद् आत्मनो मायां
यथाभासो यथा तमः || [Bह्P २.९.३३]

इत्यनेन -

एषा माया भगवतः सृष्टि-स्थित्य्-अन्त-कारिणी |
त्रि-वर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि || (Bह्P ११.३.१६)

इत्य्-अनेन माया-शक्तिर्-निरूपिता | तत्र तस्या अंशाश्-च दर्शिताः ||

अथ यन्-न स्पृशन्ति न विदुर्-मनो बुद्धीन्द्रिया सर्वैः इत्य्-(Bह्P ६.१६.२०)आदिना |

त्वम् आद्यः पुरुषः साक्षाद्
ईश्वरः (एन्द् पगे ९) प्रकृतेः परः |
मायां व्युदस्य चिच्-छक्त्या
कैवल्ये स्थित आत्मनि || [Bह्P १.७.२३]

इत्य्-अनेन च स्वरूप-भूताचिन्त्य-शक्तिर्-दर्शिता | तस्या वृत्ति-भेदेनान्तायाः --
श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्-जया इत्यादि कियन्तो भेदाश्-च दर्शिता (Bह्P १०.३९.५५) | सा च शक्ति-द्वयी अपरा चेति श्री-विष्णु-पुराणे दर्शिता --

सर्व-भूतेषु सर्वात्मन्
या शक्तिर्-अपरा तव |
गुणाश्रया नमस्-तस्मै
शाश्वतायै सुरेश्वर ||४५||

यातीत-गोचरा वाचां
मनसां चाविशेषणा |
ज्ञानि-ज्ञान-परिच्छेद्या
वन्दे ताम् ईश्वरीं पराम् ||४६|| इत्य् अनेन (VइP १.१९.७६-७७) ||

तत्र प्रथमा श्री-वैष्णवानां जगद्वद्-उपेक्षणीया यन्-मयी एव खलु तस्य जगत्ता | द्वितीया तु तेषां श्री-भगवद्-उपास्या तदीय-स्वरूप-भूता यन्-मय्य् एव खलु तस्य भगवत्ता | तत्रैकम् एव स्वरूपांशित्वेन शक्तिमत्त्वेन च विराजतीति | यस्य शक्तेः स्वरूप-भूतत्वं निरूपितम् | चिच्-छक्ति-मत्ता प्रधानेन विराजमानं भगवत्-संज्ञम् आप्नोतीति तत्रैव दर्शितम् एव | तदेवं शक्तित्व-प्राधान्येन विराजमानां लक्ष्मी-संज्ञाम् आप्नोतीति दर्शयितुं प्रकरणम् उत्थाप्यते |


[*NOTE: Tहे fओल्लोwइन्ग् पस्सगे एन्दिन्ग् wइथ् विशुद्धत्वम् इस् इन् Bहग्S ११७.]

तत्र तावद् एकस्यैवस्वरूपस्य सत्त्वाच्-चित्ताद्-आनन्दाच्-च स्वरूप-भूता शक्तिर्-अप्य्-एका त्रिधा | तद्-उक्तं विष्णु-पुराणे --

ह्लादिनी सन्धिनी संवित्
त्वय्य् एका सर्व-संस्थितौ |
ह्लाद-ताप-करी मिश्रा
त्वयि नो गुण-वर्जिते ||४७|| इति (VइP १.१२.६८)

व्याख्यातं च स्वामिभिः | ह्लादिनी आह्लाद-करी (एन्द् पगे १०) सन्धिनी सन्तता संविद् विद्या-शक्तिः | एका मुख्या अव्यभिचारिणी स्वरूप-भूतेति यावत् | सा सर्व-संस्थितौ सर्वस्य सम्यक् स्थितिर् यस्मात् तस्मिन् सर्वाधिष्ठान-भूते त्वय्य् एव न तु जीवेषु च सा गुणमयी त्रिविधा सा त्वयि नास्ति | ताम् एवाह ह्लाद-ताप-करी मिश्रा इति | ह्लाद-करी मनः-प्रसादोत्था सात्त्विकी | तापकरी विषय-वियोगादिषु ताप-करी तामसी | तद्-उभय-मिश्रा विषय-जन्या राजसी | तत्र हेतुः -- सत्त्वादि-गुण-वर्जिते | तद् उक्तं सर्वज्ञ-सूक्तौ -

ह्लादिन्या संविद्-आश्लिष्टः
सच्-चिद्-आनन्द ईश्वरः |
स्वाविद्या-संवृतो जीवः
सङ्क्लेश-निकराकरः ||४८|| इति (Bहावार्थ-दीपिका १.७.६)

अत्र क्रमाद् उत्कर्षेण सन्धिनी-संविद्-ध्लादिन्या ज्ञेयाः | तत्र च सति घटानां घटत्वम् इव सर्वेषां सतां वस्तूनां प्रतीतेर् निमित्तम् इति क्वचित् सत्ता-स्वरूपत्वेन आम्नातो ऽप्य् असौ भगवान् सद् एव सोम्येदम् अग्र आसीद् इत्य् अत्र सद्-रूपत्वेन व्यापदिश्यमाना मया सत्तां दधाति धारयति च सा सर्व-देश-काल-द्रव्यादि-प्राप्तिकरी सन्धिनी | तथा संविद्-रूपो ऽपि यया संवेत्ति संवेदयति च सा संवित् | तथा ह्लाद-रूपो ऽपि यया संविद् उत्कट-रूपया तं ह्लादं संवेत्ति संवेदयति च सा ह्लादिनीति विवेचनीयम् |

तद् एवं तस्या मूल-शक्तेस् त्र्य्-आत्मकत्वेन सिद्धे येन स्व-प्रकाशता-लक्षणेन तद्-वृत्ति-विशेषेण स्वरूपं स्वयं स्वरूप-शक्तिर् वा विशिष्टम् आविर्भवति तद् विशुद्ध-सत्त्वम् | तच् चान्य-निरपेक्षयस् तत्-प्रकाश इति ज्ञापन-ज्ञान-वृत्तिकत्वात् संविद् एव | अस्य मायया स्पर्शाभावात् विशुद्धत्वम् |
[*NOTE: Tहिस् एन्तिरे सेच्तिओन् बेगिन्निन्ग् wइथ् ह्लादिनी सन्धिनी संवित् इस् fओउन्द् इन् Bहगवत्-सन्दर्भ, सेच्तिओन् ११७.]



तद् उक्तं श्री-विष्णु-पुराणे (एन्द् पगे १२) -

सत्त्वादयो न सन्तीशे
यत्र च प्राकृता गुणाः |
स शुद्धः सर्व-शुद्धेभ्यः
पुमान् आद्यः प्रसीदतु ||४९|| इति | [VइP १.९.४४]

श्री-दशमे च विशुद्ध-सत्त्वं तव धाम शान्तम् इत्यादि (Bह्P १०.२७.४)

हरिर्-हि निर्गुणः साक्षात्
पुरुषः प्रकृतेः परः |
स सर्व-दृग् उपद्रष्टा
तं भजन् निर्गुणो भवेत् || इति [Bह्P १०.८८.५]

एकादशे च सत्त्वं रजस् तम इति गुणा जीवस्य नैव मे इति [Bह्P ११.२५.१२] | गीतोपनिषत्सु च -

ये चैव सात्त्विका भावा राजसास्-तामसाश्-च ये |
मत्त एवेति तान् विद्धि न त्व्-अहं तेषु ते मयि ||
त्रिभिर् गुण-मयैर्-भावैर्-एभिः सर्वम् इदं जगत् |
मोहितं नाभिजानाति माम् एभ्यः परम्-अव्ययम् || इति [गीता ७.१२-३]

तत्र चेदम् एव विशुद्ध-सत्त्वं सन्धिन्य्-अंश-प्रधानं चेद् आधार-शक्तिः | संविद्-अंश-प्रधानम् आत्म-विद्या | ह्लादिनी-सारांश-प्रधानं गुह्य-विद्या | युगपत् शक्ति-त्रय-प्रधानं मूर्तिः | अत्राधार-शक्त्या भगवद्-धाम प्रकाशते | तद् उक्तं - यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वं लोको यत [Bह्P १२.८.४०]
[*NOTE: Tहिस् अप्पेअर्स् तो बे एविदेन्चे थत् ८ इस् थे ओरिगिनल् सोउर्चे ओf थे मतेरिअल्, नोत् ११७. Tओ बे fओल्लोwएद्.]
इति |

तथा ज्ञान-तत्-प्रवरक-लक्षण-वृत्ति-द्वयकयात्म-विद्यया तद्-वृत्ति-रूपम् उपासकाश्रयं ज्ञानं प्रकाशते | एवं भक्ति-तत्-प्रवर्तक-लक्षण-वृत्ति-द्वयकया गुह्य-विद्यया तद्-वृत्ति-रूपा प्रीत्यात्मिका भक्तिः प्रकाशते |

एते एव विष्णु-पुराणे लक्ष्मी-स्तवे स्पष्टीकृते - (एन्द् पगे १२)

यज्ञ-विद्या महा-विद्या
गुह्य-विद्या च शोभते |
आत्म-विद्या च देवि त्वं
विमुक्ति-फल-दायिनी || [VइP १.९.११८] इति |

यज्ञ-विद्या-कर्म | महा-विद्या अष्टाङ्ग-योगः | गुह्य-विद्या भक्तिः | आत्म-विद्या ज्ञानम् | तत्-तत्-सर्वाश्रयत्वात् त्वम् एव तत्-तद्-रूपा विविधानां मुक्तीनाम् अन्येषां च विविधानां फलानां दात्री भवसीत्य्-अर्थः | क्

[*NOTE: क्. Tहिस् सेच्तिओन् चन् बे fओउन्द् इन् RKAD १२-१३.] श्रुतिश् च परास्य शक्तिर् विविधैव श्रूयते स्वाभाकिई ज्ञान-बल-क्रिया चेति |

अथैवम्भूतानन्त-वृत्तिका या स्वरूप-शक्तिः सा त्व्-इह भगवद्-वामांश-वर्तिनो मूर्तिमतो लक्ष्मीर्-एवेत्य्-आह अनपायिनी भगवती श्रीः साक्षाद् आत्मनो हरेः | [Bह्P १२.११.२०] इति | टीका च - अनपायिनी हरेः शक्तिः | तत्र हेतुः साक्षाद् आत्मनः स्व-स्वरूपस्य चिद्-रूपत्वात् तस्यास्-तद्-अभेदाद्-इत्यर्थः इत्येषा |

अत्र साक्षात्-शब्देन माया परैत्य्-अभिमुखे च विलज्जमाना इति [Bह्P २.७.४७] विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः | [Bह्P २.५.१३] इत्युक्त्वा माया नेति ध्वनितम् | अत्र अनपायित्वं यथा हयशीर्ष-पञ्चरात्रे -

परमात्मा हरिर्-देवः तच्-छक्तिः श्रीर्-इहोदिता |
श्रीर्देवी प्रकृतिः प्रोक्ता केशवः पुरुषः स्मृतः |
न विष्णुना विना देवी न हरिः पद्मजां विना ||५१|| इति |

विष्णु-पुराणे (VइP १.९.१४३) -

नित्यैव सा जगन्-माता विष्णुः श्रीरनपायिनी |
यथा सर्व-गतो विष्णुस्-तथा श्रीस्-तत्-सहायिनी ||५२||
[*NOTE: Tहिस् सेच्तिओन् qउओतेद् fरोम् Bहगवत्-सन्दर्भ ११८.]

(एन्द् पगे १३)

देवत्वे देव-देहा सा मानुषत्वे च मानुषी |
हरेर्-देहानुरूपां वै करोत्य्-एषात्मनस्-तनुम् ||५३|| इति च |

ब्रह्म-संहितायां (५.८) नियतिः सा रमा देवि तत्-प्रिया तद्-वशं तदा इति | नियम्यते स्वयं भगवत्य् एव नियताभवतीति स्वरूप-भूता शक्तिः | देवी द्योतमाना प्रकाश-रूपेत्य्-अर्थः | चिद्-रूपम् इति स्कान्दे -

अपरं त्व्-अक्षरं या सा प्रकृतिर्-जड-रूपिका |
श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णु-संश्रया ||५४||

ततश्-च भगवान् कृष्ण-संज्ञ एव इति निर्धारिते न विष्णुना | विना देवीत्यादि देवत्वे देव-देहा सा इत्यादि तदीय-स्वरूप-भूता ईश-वामांश-वर्तिनी लक्ष्मी किम् आख्या | इति निर्धार्या | तत्र द्वयोरपि पूर्योः श्री-महिष्याख्या ज्ञेया | तदीय-स्वरूप-शक्तित्वं स्कान्द-पर्भास-खण्डे शिव-गौरी-संवादे गोप्यादित्य-माहात्म्ये दृष्टं यथा --

पुरा कृष्णो महा-तेजा यदा प्रभासम् आगतः |
सहितो यादवैः सर्वैः षट्-पञ्चाशत्-प्रकोटिभिः ||
षोडशैव सहस्राणि गोप्यस्-तत्र समागताः |
लक्षम् एकं षष्ठिर्-एते कृष्ण-सुताः प्रिये || इत्युपक्रम्य | (एन्द् पगे १४)

ततो गोप्यो महा देवि विद्या याः षोडश स्मृताः |
तासां नामानि ते वक्ष्ये तानि ह्य्-एक-मनाः शृणु ||
लम्बिनी चन्द्रिका कान्ता क्रूरा शान्ता महोदया |
भीषणी नन्दिनी शोका सुपूर्वा विमला क्षया ||
सुभद्रा शोभना पुण्या हंशीता कलाः क्रमात् |
हंस एव यतः कृष्णः परमात्मा जनार्दनः |
तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिता ||
चन्द्ररूपी मतः कृष्ण कला-रूपास्तु ताः स्मृताः |
सम्पूर्ण-मण्डला तासां मालिनी षोडशी कला ||
प्रतिपत्-तिथिम् आराभ्य सञ्चरत्य्-आसु चन्द्रमाः |
षोडशैव कला यास् तु गोपी-रूपा वरानने ||
एकैकशस्ताः सम्भिन्नाः सहस्रेण पृथक् पृथक् |
एवं ते कथितं देवि रहस्यं ज्ञान-सम्भवम् |
य एतं वेद पुरुषः ज्ञेयो वैष्णवो बुधैः ||

तत्र गोप्यो राज्ञ्य इत्यर्थः | गोपो भूपेऽपीत्य्-अमरः | लम्बिनी अवतार-शक्तिः | हंसशीतेत्यत्र प्राप्तस्य हंसस्य वाच्यम् आह हंस एवेति | स च चन्द्र-रूपी चन्द्र दृष्टान्तेननोद्देश्य इत्यर्थः | कला-रूपा इति ताश्च शक्तयः चन्द्रस्यामृतेत्यादि कला दृष्टान्तेनोद्देश्या इत्यर्थः |

अनुक्ताम् अन्तिमां महाशक्तिम् आह सम्पूर्णेति | सेयं तु कला समष्ठिरूपा ज्ञेया | दृष्टान्तोपादानाच् चन्द्रस्य तादृशत्वम् आह प्रतिपद् इति | आसु एतत्-तुलात्वे विवक्षितम् आह षोडशैवेति | षोडशानाम् (एन्द् पगे १५) एव विद्यारूपत्वात् | एतद्-उपदेशस्य ज्ञान-सम्भव-रहस्यत्वात् तज्-ज्ञानस्य वैष्णवत्वानुमाxअकलिङ्गत्वाच् च | क्रूराम् ईषणाशोकानाम् अपि भगवत्-स्वरूप-भूतानाम् एव सतीनां मल्लानाम् अशनिर्-इत्यादिवत् श्री-कृष्णस्य कठिनत्वअ-प्रत्यायकत्वात् | मृतुर् भोजपतेर् इतिवत् दुर्जन-विचित्रासकत्वात् | असतां शास्तेतिवत् तदीय-शोक-हेतुत्वाद् एवं च तत्-तन्-निरुक्तिर्-उपपद्यते | यथा प्रकाशैक-रूपाया एव सूर्य-कान्तोर्-उलूकेषु तामिस्रादि-व्यञ्जकता | ततश्-चन्द्र-रूपी मत कृष्णः कला-रूपस्तु ताः स्मृता इति स्फुटम् एव स्वरूप-भूतत्वं दर्शितम् | तद् एवं तासां स्वरूप-शक्तित्वे लक्ष्मीत्वं तासां सिद्धत्येव | तद् एवम् अभिप्रेत्य तासां लक्ष्मीत्वम् आह श्री-शुकः --

गृहेषु तासाम् अनपय्यातर्क्य-कृन्
निरस्त-साम्यातिशयेष्ववस्थितः |
रेमे रमाभिर्निज-काम-सम्प्लुतो
यथेतरो गार्हक-मेधिकांश्चरन् ||६३|| (Bह्P १०.५९.४३)

टीका च - रमाभिर्लक्ष्म्या अंश-भूताभिर् इत्येषा | स्वरूप-शक्तित्वाद् एव रेमे इत्युक्तम् | अतो निजः स्त्रियः परमानन्द-शक्ति-विशेषोदय-रूप-प्रेम-विशेष-स्वरूपो यः कामस्तेन सम्प्लुतो व्याप्त इति | तत्र श्रीमत्याभासायां भू-शक्ति-रूपत्वं पाद्मोत्तर-खण्डादौ | यमुनायाः कृपा-शक्ति-रूपत्वं स्कान्द-यमुना-माहात्म्यादाव्-इत्यन्वेषणीयम् | किन्तु सत्यभामाया हरिवंशादौ सौभाग्याति-
(एन्द् पगे १६) शयस्य विवक्षितत्वात् प्रेम-शक्ति-प्रचुर-भू-शक्तित्वं ज्ञेयम् | स्वयं लक्ष्मीस्-तु रुक्मिणी |

द्वारकायाम् अभूद् राजन् महामोदः पुरौकसाम् |
रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् || (Bह्P १०.५४.६०)

इत्यादिषु तस्याम् एव भूरिशः प्रसिद्धेः | अतः स्वयं लक्ष्मीत्वेनैव परस्पर-योग्यताम् आह श्री-शुकः --

अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा |
असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः ||६४|| (Bह्P १०.५३.३७)


[*NOTE: Fरोम् हेरे तो दर्शितवान्, Kऋष्णS १८५-१८६, पगे ११०. Sएए अल्सो Gओपाल-चम्पू १५.७५.]
अतः स्वयं भगवतो ऽनुरूपत्वेन स्वयं लक्ष्मीत्वं प्रसिद्धम् एव | अथ श्री-वृन्दावने तदीय-स्वरूप-शक्ति-प्रादुर्भावाः श्री-व्रज-देव्यः | यथा ब्रह्म-संहितायां (५.३७) --

आनन्द-चिन्मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः |
गोलोक एव निवसत्य् अखिलात्म-भूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ||६५|| इति |

तत्र ताभिः श्री-गोपीभिर् मन्त्रे (५.२४) तच्-छब्द-प्रयोगात् | आनन्द-चिन्-मय-रसेन प्रेम-रस-विशेषेण प्रैत्भाविताभिस् तत्-प्रधानाभिरित्य्-अर्थः | ह्लादिनी-सार-वृत्ति-विशेष-रूपत्वात् | कलात्वेनैव निज-रूपत्वे सिद्धे पुनर्-निज-रूपतयोक्तिः प्रकट-लीलायां (एन्द् पगे १७) परकीयाभासत्वस्य व्यवच्छेदार्थम् | यत उक्तं तत्रैव श्रियः कान्ताः कान्तः परम-पुरुषः (५.५६) इति | श्री-परम-पुरुषयोर्-औपपत्यं नास्तीति युक्तं च दर्शितवान् | एतद् अभिप्रायेणैव स्वायम्भुवागमेऽपि श्री-भू-लीला-शब्दैः तत्-प्रेयसी-विशेषत्वम् उपदिष्टम् |

अतैव गोपीजना विद्या-कला-प्रेरक इत्य्-अत्र तापनी-वाक्ये श्रीमद्-दशाक्षरस्थ-नाम-निरुक्तौ ये गोपीजनास्ते आ सम्यग् या विद्या परम-प्रेम-रूपा तस्याः कला-वृत्ति-रूपा इति व्याख्येयम् | राज-विद्या राज-गुह्यम् इत आदि गीता-प्रकरणात् भगवत्य्-अविद्या-संश्लेषाभावात् | तद् उक्तं ह्लादिनीत्य् आदि | ततस्-तासां प्रेरकस् तत् क्रीडायां प्रवर्तकः | स च पतित्वा एव विश्रान्तः | इति वल्लभ-शब्देनैकार्थ्यम् एव | जन्म-जराभ्यां भिन्न इत्य् आदौ स वो हि स्वामी भवति इति तस्याम् एव श्रुतौ, ताः प्रति दुर्वासा-वाक्यात् | स्त्री-सम्बन्धे स्वामी-शब्दः पअत्याव् एव रूढः | स्वामिनो देवृ-देवराव् इत्यमर-कोषात् | पाद-न्यासैर् इत्य्-आदौ [Bह्P १०.३३.७] कृष्ण-वध्व इति श्री-शुक-वचनम् | ऋषभस्य जगुः कृत्यानि [Bह्P १०.३३.२१] इत्यत्र टीका च ऋषभस्य पत्युः इति | सङ्गीतशास्त्रे च, गोपीपतिर् अनन्तोऽपि वंशध्वनिवशं गतः इति. श्रीमच्-छङ्कराचार्य-कृते यमुनास्तोत्रे च, विधेहि तस्य राधिकाधवाङ्घ्रिपङ्कजे रतिम् इति | उद्धवं प्रति श्री-भगवता च -- बल्लव्यो मे मदात्मिकाः [Bह्P १०.४६.६] इति | तद् इदं गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवह इति [Bह्P १०.४६.३] (एन्द् पगे १८) वल्लभाभिमानिताम् आत्मनि व्यज्य श्रीकृष्णस्य वचनं ब्राह्मणस्य मम ब्राह्मणीत्य्-आदिवत् गोप-रूपस्य मम गोपी-रूपा इत्यर्थः | अतः तासाम् अपि तथैवाभिमानं तत्रैवोक्तम् -- अपि बत मधुपुर्यां आर्यपुत्रोऽधुनास्ते इति (१०.४७.११) | तथैव च कुमारीणां सङ्कल्प-वचनम् - नन्द-गोप-सुतं देवि पतिं मे कुरुते नमः इति (१०.२२.४) |

न केवलं साधारण-रीत्या दाम्पत्य-व्यवहारस्-ताभिर्-मम किन्तु मद्-आत्मिका मत्-स्वरूप-शक्तय इत्यर्थः | आत्म-शब्दस्य मनीवाचकत्वेन ता मन्-मनस्का (१०.४६.४) इत्याद्या उक्तं पुनर्-उक्तं स्यात् | उक्तं च तासां स्वरूप-शक्तित्वं श्री-शुकदेवेन-

ताभिर् विधुत-शोकाभिर्-भगवान् अच्युतो वृतः |
व्यरोचताधिकं तात पुरुषः शक्तिभिर्-यथा || इति | (१०.३२.१०)

ताभिः शक्तिभिर्-यथा यावत् तथा तत्रातिशुशुभे ताभिर्-भगवान् देवकी-सुतः इत्यादि | चकाश गोपी-परिषद्-गतोऽर्चित इत्यादि | व्यरोचतैणाङ्क इवोडुभिर्-वृत इत्यादि | स्वरूप-शक्तित्वाद् एवाधिकं व्यरोचत इत्याद्य्-उक्तम् उपपद्यते | स्व-शक्त्येक-प्रकाशत् श्री-भगवतः | अतस् तासां लक्ष्मी-संज्ञत्वम् अप्युक्तं ब्रह्म-संहितायां लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् इति | श्रियः कान्ताः कान्तः परम-पुरुष इति | श्री-दशमे च --

(एन्द् पगे १९) गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्त-वल्लभम् इति (१०.३३.१४) गोप्य एव श्रिय कान्तं मनोहरं एकान्त-वल्लभं रहो-रमणम् | तस्मात् नायं श्रियोऽङ्ग इति शुकानुवादः सामान्ये लक्ष्मी-विजयं व्यनक्ति | लक्ष्मी-सहस्रेति विरिञ्च-वाणी लक्ष्मी-विशेषत्वम् उरीकरोति | कुरुत्वेऽपि श्री-युधिष्ठिरादीनां पाण्डव-संज्ञत्वम् | लक्ष्मीत्वेऽपि व्रज-देवीनां गोपी-संज्ञत्वम् इति | तस्मात् तासां परम-लक्ष्मी-रूपत्वेन तन्-नित्य-प्रेयसीत्वं सिद्धम् |

तथा च गौतमीय-तन्त्रे दशार्ण-व्याख्यायाम् (२०-२१) --

गोपीति प्रकृतिं विद्याज् जनस् तत्त्वसमूहकः |
अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः ||६७||
सान्द्रानन्दं परं ज्योतिर्-वल्लभत्वेन कथ्यते |
अथवा गोपी प्रकृतिर् जनस्-तदंशमण्डलम् ||६८||
अनयोर् वल्लभः प्रोक्तः स्वामी कृष्णाख्य ईश्वरः|
कार्यकारणयोर्-ईशः श्रुतिभिस्-तेन गीयते||६९||
अनेकजन्मसिद्धानां गोपीनां पतिर्-एव वा|
नन्दनन्दन इत्य्-उक्तस्-त्रैलोक्यानन्दवर्धनः||७०|| इति.

अतैव प्रथमा प्रकृतिः प्रधानम् | द्वितीया स्वरूप-शक्तिः | तत्त्वानि महद्-आदीनि अंशाः |

ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य्-अशेषतः |
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ||७१||

इति विष्णु-पुराणोक्ताः (VइP ६.५.७९) |

अत्र अनेकजन्मसिद्धानां इति, बहूनि मे व्यतीतानि (एन्द् पगे २०) जन्मानि तव चार्जुन [ब्ग् ४.५] इतिवत् अनादि-सिद्धत्वम् एव बोधयति | पतिर् एव इत्य् एव-कारेण प्रकट-लीलायाम् उपपतित्व-व्यवहारस् तु मायिक एवेत्य् अर्थः | स चाग्रे दर्शयिष्यते | वा-शब्दस्यैवोत्तर-पक्षता-बोधनाय |
[*NOTE: GCP १५.७३-७५]

तद् एवम् आदिभिर् विशिष्टत्वेनैव तद्-आराधनाद् आसां नित्य-प्रेयसीत्वं सिद्धम् | तच्-छृतीनां तद्-आराधानां चानाघननतभावित्वात् | स हि मन्त्रे चतुर्धा प्रतीयते | मन्त्रस्य कारण-रूपत्वेन वर्ण-समुदाय-रूपत्वेन, अधिष्ठातृ-देवता-रूपत्वेन आराध्य-रूपत्वेन च | अत्र कारण-रूपत्वं तद्-अधिष्ठातृ-देवता-रूपत्वं चोक्तं ब्रह्म-संहितायां प्रकृत्या पुरुषेण च इति (५.३) | प्रकृतिर् मन्त्रस्य स्वरूपस् त्रयम् एव श्री-कृष्णः कारण-रूपत्वात् | तद् एवोक्तम् ऋष्य्-आदि-स्मरणे कृष्णः प्रकृतिर् इति | स एव अधिष्ठातृ-देवता-रूपः | वर्ण-समुदाय-रूपं चोक्तं तत्रैव - कामः कृष्णायेत्य् (Bरह्मS ५.२४) आदिना | उक्तं च हयशीर्ष-पञ्चरात्रे

वाच्यत्वं वाचकत्वं च देवता-मन्त्रयोर् हि |
अभेदेनोच्यते ग्रह्म तत्त्वविद्भिर् विचारतः || इति |

आराध्य-रूपत्वं च तत्रैव ब्रह्म-संहितायां -- ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः | अनादिर् आदिर् इत्य् आदिना (५.१) क्विचिद् दुर्गाया अधिष्ठातृत्वं तु शक्ति-शक्तिमतोर् अभेद-विवक्षया | अत उक्तं गौतमीय-कल्पे - यः कृष्णः सैव दुर्गा स्याद् या दुर्गा कृष्ण एव स इति | यतः श्री-कृष्णस् तत्र स्वरूप-शक्ति-रूपेण दुर्गा नाम | तस्मान् नेयं मायांश-भूता दुर्गा इति गम्यते | निरुक्तिश् चात्र दुःखेन (एन्द् पगे २१) गुर्व्-आराधनादि-प्रयासेन गम्यते ज्ञायते इति | तथा च नारद-पञ्चरात्रे श्रुति-विद्या-संवादे -

जानात्य् एका परा कान्तं सैव दुर्गा तद्-आत्मिका |
या परा परया शक्तिर् महाविष्णु-स्वरूपिणी |
यस्या विज्ञान-मात्रेण पराणां परमात्मनः |
मुहूर्ताद् एव देवस्य प्राप्तिर् भवति नान्यथा ||
एकेयं प्रेम-सर्वस्व-स्वभावा श्री-गोकुलेश्वरी |
अनया सुलभो ज्ञेय आदि-देवो ऽखिलेश्वरः ||
भक्तिर् भजन-सम्पत्तिर् भजते प्रकृतिः प्रियम् |
ज्ञायते ऽत्यन्त-दुःखेन सेयं प्रकृतिर् आत्मनः |
दुर्गेति गीयते सर्वैर् अखण्ड-रस-वल्लभा ||
अस्या आवरिका शक्तिर् महामाया ऽखिलेश्वरी |
यया मुग्धं जगत् सर्वं सर्व-देहाभिमानिनः || इति |

अतैव मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनीति प्रथमोक्तेः | न यत्र माया किम् उतापरे हरेर् इति द्वितीयोक्तेः मायातीत-वैकुण्ठावरण-कथने यथोक्तं पाद्मोत्तर-खण्डे -

सत्याच्युतानन्त-दुर्गा-विष्वक्सेन-गजाननाः |
शङ्ख-पद्म-निधी लोकाश् चतुर्थावरणं स्मृतम् || इत्य् अद्य् उक्त्वा -

नित्याः सर्वे परे धाम्नि ये चान्ये ऽपि दिवौकसः |
ते वै प्राकृत-नाके ऽस्मिन्न् अनित्यास् त्रिदिवेश्वराः || (एन्द् २२)

इति तेषां श्री-भगवद्-अंश-रूपत्वम् उक्तं त्रैलोक्य-सम्मोहन-तन्त्रे --

सर्वत्र देवदेवो ऽसौ
गोप-वेश-धरो हरिः |
केवलं रूप-भेदेन
नाम-भेदः प्रकीर्तितः ||७७||

अतो नाम-मात्र-साधारेणे ऽनन्य-भक्तैर् न विभेतव्यं किन्तु भागवतैर् नित्य-वैकुण्ठ-सेवकत्वात् विष्वक्सेनादिवत् सत्-कार्या एव ते | अर्चयित्वा तु गोविन्दं तदीयान् नार्चयेत् तु यः इत्य् आदि-वचनेन तद्-असत्कारे दोष-श्रवणात् | अतैव तान् एवोद्दिश्य उक्तम् एकादशे -

दुर्गां विनायकं व्यासं
विष्वक्सेनं गुरून् सुरान् |
स्वे स्वे स्थाने त्व् अभिमुखान्
पूजयेत् प्रोक्षणादिभिः ||७८|| (Bह्P ११.२७.२९)

अथ प्रकृतम् अनुसरामः | सद् एव श्री-गोपीनां स्वरूप-शक्तित्वे प्रसिद्धे श्री-कृष्णस्य नित्य-प्रेयसी-रूपत्वं सिद्धम् एव | ततस् ताभिः सह तस्य पूजन आवश्यकता स्वतः सिद्धा | अत्र पुनः प्रतिवादी प्राह, यदि ताः कृष्णस्य नित्य-प्रियाः, तर्हि कथं परकीयारूपत्वम् | तत्रापि पुत्रादि-संयोक्तृत्वं श्रूयते | सत्यं तद्-रूपत्वं मायिकम् इति वैष्णव-तोषणी-नाम्न्यां श्री-दशम-टिप्पन्यां कृष्ण-सन्दर्भादौ च प्रमितम् इति विस्तर-भयान् नात्र प्रपञ्चितम् |

अथ सामान्यतः श्री-कृष्ण-प्रियाः खलु द्विधा | नित्य-सिद्धाः साधन-सिद्धाश् च | तत्र नित्य-सिद्धाः पूर्वोक्तिः | साधन-सिद्धाश् च त्रिविधाः | ऋषिजाः श्रुतयो देव-कन्याश् च | तत्र ऋषिजा यथा पाद्मोत्तर-खण्डे --

(एन्द् २३)

पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः |
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् ||७९||
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले |
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ||८०||
[*NOTE: BRS १.२.३०१-२]

न च वक्तव्यं गोकुल-जातानां प्रापञ्चिक-देहादित्वं न सम्भवतीति | अवतार-लीलायाः प्रापञ्चिक-मिश्रत्वात् | श्री-देवकी देव्याम् अपि षड्-गर्भ-संज्ञकानां जन्म श्रूयते इति |

श्रुतयो यथा बृहद्-वामन-पुराणादिषु श्रूयन्ते | यत एव तथा व्याख्यातं स्त्रिय उरुगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो वयम् अपीति (Bह्P १०.८७.२३) | गायत्री च तासु जातेति पाद्मे सृष्टि-खण्डे यथा ब्रह्मणा गोप-कन्याया गायत्र्या उद्वाहे गोपेषु श्री-विष्णु-वाक्यम् -

मया ज्ञात्वा ततः कन्या दत्ता चैषाविरिञ्चये |
युष्माकं च कुले चाहं देव-कार्यार्थ-सिद्धये |
अवतारं करिष्यामि मत्-कान्ता तु भविष्यति || इति |

देव-कन्याश् च यथा श्री-दशमे तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रिय इति (Bह्P १०.१.१३) | अत सुर-स्त्रियस् तासां श्री-कृष्ण-प्रियाणाम् उपयोगायेवेति गम्यते | अतस् तत्-प्रियार्थम् इत्य् एवोक्तं, न तु तत्-प्रीत्य्-अर्थम् इति |

अतस् तासां चतुर्विधत्वम् उक्तं पाद्मे -

गोप्यस् तु ऋषिजा गोप-कन्यकाः श्रुतिजाः पराः |
देव-कन्याश् च राजेन्द्र न मानुष्यः कदाचन ||

(एन्द् पगे २४)

गोप-कन्या एव नित्याः | न मानुषः कथञ्चनेति प्रआकृत-मानुष्य-निषेधात् | अतस् तासां स्वरूप-शक्तित्वाद् एव श्री-भगवतस् ताभिः सह रिरंसा जाता | यथा श्री-शुकः |

भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः
वीक्ष्य रन्तुं मनश्चक्रे योगमायाम् उपाश्रितः || (Bह्P १०.२९.१)

ता रात्रीर् वीक्ष्य उद्दीपनत्वेनानुभूयेति कौमुत्येनालम्बन-रूपाणां तासां प्रेम-महिमा दर्शितः | आत्मारामाश् च मुनयः इत्य् आदौ इत्थम्भूत-गुणो हरिर् इतिवत् इत्थम्भूत-गुणास् ताः येन तादृश्य् अपि तस्य रमण्च्छा जायते इति | अतैव व्यवहारार्थं तस्य कैशोरम् अपि मानितं जातम् इति श्री-विष्णु-पुराणे दर्शितम् |

सो ऽपि कैशोरक-वयो मानयन् मधुसूदनः |
रेमे ताभिर् अमेयात्मा क्षपासु क्षप्ताहितः || (VइP ५.१३.६०) इति |

हरिवंशे च-

युवतीर् गोप-कन्याश् च रात्रौ सङ्काल्य कालवित् |
कैशोरकं मानयानः सह ताभिर् मुमोद च || (HV ६३.१८) इति |

अत्र कालविद् इत्य् अस्य व्याख्यानं ता रात्रीर् विक्ष्येति | सह ताभिर् मुमोद हेत्यस्य सूचकं रन्तुं मनश् चक्रे इति | इत्य् आलम्बन-काल-देशानां श्री-कृष्णाय परम-पुरुषत्वं दर्शितं तस्मात् ह्लादिनी-शक्ति-विलास-लक्षण-तत्-प्रेम-मय्य् एवैषा रिरंसा | न तु प्राकृत-काममयीति | श्री-स्वामिभिर् अपि व्यक्तम् उक्तं द्वात्रिंशे विरहालाप-विक्लिन्न-हृदयो हरिर् इति स्व-प्रेमामृत-कल्लोल-विह्वली-कृत-चेतस इति | अतैव तच्-छ्रवण-फल-द्वारा तद्-अर्चनस्यावश्यकतां दर्शयति श्रीमन्-मुनीन्द्रः ||


(एन्द् पगे २५)

विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः
श्रद्धान्वितो यः शृणुयाद् अथ वर्णयेद् वा
भक्तिं परां भगवति परिलभ्य कामं
हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः || (Bह्P १०.३३.४२) इति ||८४

अत्र स्व-प्रियाभिः संवलितस्य श्री-कृष्णस्य क्रीडायाः श्रवण-वर्णन-मात्रेण बहु-साधन-दुःसाध्यापि परा भक्तिर् उदयते उदय-मात्रेण च हृद्-रोगः शीघ्रम् अपह्रियते इति हि स्पष्टम् एवेति फलातिशय-कथनेन प्रवर्तनात् विधित्वम् एव सिध्यति | यस्य पर्णमयी जुहुर् भवति न स पापं श्लोकं शृणोतीतिवत् | न चाधिकारी कनिष्ठ इति वाच्यं धीर इत्य् उक्तत्वात् |

अथ दर्शन-मन्त्रे नामान्तरेणानिर्दिश्य श्री-वल्लवीनां नाम विशेषम् आलम्ब्यैव स्वयं भगवतो निर्देशात् तासां तत्-परिचायकाङ्ग-रूपत्वम् एव बोधितम् | गोपी-गोप-पशूनां बहिः स्मरेद् अस्य गीर्वाण-घटाम् इत्य् आदि क्रम-दीपिकायां (KD ३.३२) गौतमीय-तन्त्रे -

नवीन-नीरद-श्यामं नालेन्दीवर-लोचनम् |
वल्लवी-नन्दनं वन्दे कृष्णं गोपाल-रूपिणम् ||८५ इत्य् आदौ -
रुचिरौष्ठ-पुटन्यस्त-वंशी-मधुर-निःस्वनैः |
लसद्-गोपालिका-चेतो मोदयन्तं मुहुर् मुहुः ||८६||
वल्लवी-वदनाम्भोज-मधुपान-मधु-व्रतम् |
क्षोभयन्तं मनस् तासां सुस्मेरापाङ्गवीक्षणैः ||८७|| (एन्द् पगे २६)
यौवनोद्भिन्न-देहाभिः संसक्ताभिः परस्परम् |
विचित्राम्बर-भूषाभिर् गोप-नारीभिर् आवृतम् ||८७|| इति |

अत्र सा त्वां ब्रह्मन् नृप-वधूः कामम् आशु भजिष्यतीति [Bह्P ३.२१.२८] कर्दमं प्रति श्री-शुक्ल-वचनवच् च गोप-जातिभिर् नारीभिर् इत्य् अर्थः |

क्षोभयन्तं मोहयन्तं मुहुर् मुहुर् इति वर्तमान-द्वय-प्रयोगेन नित्यम् एव तद्-उपासकैः पठ्यमान-स्तवेन गोपी-कृष्णयोः नित्यत्वम् एव लक्ष्यते | सनत्-कुमार-कल्पे च गोपाङ्गना परिवृतं मूले कल्पतरोः स्थितम् इत्य् आदि | रुद्र-यामलस्य शौरि-तन्त्रे गोपी-गो-गोप-वीतो रुरु-नख-विलसत्-कण्ठ-भूषश् चिरं नः इत्य् आदि | मृत्यु-सञ्जय-तन्त्रे -

स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम् |
वल्लवी-वल्लभं कृष्णं गोप-कन्या-सहस्रशः || इत्य् आदि |

फुल्लेन्दीवर-कान्तिम् इत्य् आदि एवं स्वायम्भुवागमादाव् अपि |
[*NOTE: KK ३.८२; Kऋष्णS १०६ (प्४९fन्) अत्त्रिबुतेद् तो Mऋत्यु-सञ्जय-तन्त्र. Pअद्यावली ४६, अत्त्रिबुतेद् तो Śअरदाकर.]


पुनः प्रतिवादी प्राह भवतु नाम ताः पूज्याः | किन्तु तासां नाम कुत्रापि न श्रुतम् | तत्रापि भविष्योत्तरे मल्ल-द्वादशी-प्रसङ्गे श्री-कृष्ण-युधिष्ठिर-संवादे -
गोपी-नामानि राजेन्द्र प्राधान्येन निबोध मे |
गोपाली-पालिका धन्या विशाखा ध्यान-निष्ठिका |
राधानुराधा सोमाभा तारका दशमी तथा ||८९||

गोपालीयं नूनं पाद्मोक्त-गायत्री-चरी भवेत् | पालिकेति संज्ञायां कण | दशमी तथेति दशमीत्य् अपि - (एन्द् पगे २७) नामैकं तच् चान्वर्थम् इति सर्वान्ते पठितम् | यद् वा तथेति-दशम्य् अपि तारका-नाम्नीत्य् अर्थः | तथा स्कान्दे प्रह्लाद-संहितायां द्वारका-माहात्म्ये मायावसरः प्रस्तावे उद्धव-गमने (१२.२५-३३) लक्षितो वाचेत्य् आदिना ललिता श्यामला धन्या विशाखा राधा शैव्या पद्मा भद्रा इत्य् एतानि अष्टौ गणितानि |

अथ वनिता-शत-कोटिभिर् आकुलितम् इत्य् आगम-प्रसिद्धेः | वनिता-शत-यूथप इति श्री-भगवत्-प्रसिद्धेः | अन्यान्य् अपि लोक-शास्त्रयोर् अवगन्तव्यानि |

अथ शत-कोटित्वान्यथानुपपत्त्या तासां तन्-महा-शक्तित्वम् एव गम्यते | तत्रापि सर्वथा श्रेष्ठे राधा-चन्द्रावलीत्य् उभे | भविष्योत्तरे सोमाभा-शब्देन चन्द्रावल्य् एव सूचिता अर्थ-साम्य-प्रायात् | यतः श्री-राधया सह प्रतियोगित्वम् ऐतिह्यम् अस्यात्र विराजते |

तथा च श्री-बिल्वमङ्गल-चरणाः -

राधा-मोहन मन्दिराद् उपागतश् चन्द्रावलीम् ऊचिवान्
राधे क्षेममयेति तस्य वचनं श्रुत्वाह चन्द्रावली |
कंस क्षेममये विमुग्ध-हृदये कंसः क्व दृष्टस् त्वया
राधा क्वेति विलज्जितो नत-मुख-स्मेरो हरिः पातु वः ||९०||
[*NOTE: Tहिस् इस् अ wएल्ल्-क्नोwन् वेर्से, बुत् इस् नोत् इन् अन्य् ओf थे Bइल्वमन्गल चोल्लेच्तिओन्स्.]

तयोर् अप्य् उभयोर् मध्ये राधिका सर्वथाधिका |
महाभाव-स्वरूपेयं गुणैर् अति-गरीयसी ||९१||

यथोक्तं मत्स्य-पुराणे दक्षं प्रति देवी-वचनम् -

रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने |
चित्र-कूटे तथा सीता विन्ध्ये विन्ध्य-निवासिनी |
देवकी मथुरायां च पाताले परमेश्वरी || इत्य् आदि | (एन्द् पगे २८)

अत्र रुक्मिणी-सह-पाठाद् इत्थं बोधयति यथा द्वारकायां तस्या एव सर्वथाधिक्यं तथा श्री-वृन्दावने तस्या इति | स्वरूप-शक्ति-व्यूह-रुक्मिणी-राधा-देवकीनां मायांश-रूपेणाभेद-कथनं तु शक्तित्व-साधारण्येनैव | यथा जीवात्म-परमात्मनोश् चित्-साम्येनैक्यं तद्वद् इति |

अथ यथा रुक्मिणी-कृष्णयोः परस्पर-शोभित्वं श्री-शुकेन वर्णितम् - अस्यैव भार्या भवितुम् इत्य् आदिनां [Bह्P १०.५३.३७] तथैव राधा-कृष्णयोर् अपि ऋक्-परिशिष्टे श्रुत्या वर्णितम् राधया माधवो देवो माधवेनैव राधिका विभ्राजन्ते जनेष्व् आ इति | विभ्राजन्ते विभ्राजते आ सम्यक् इति श्रुति-पदार्थः | दर्शितं च तस्याः स्वरूपं बृहद्-गौतमीये बलदेवं प्रति श्री-कृष्णेन -

सत्त्वं तत्त्वं परत्वं च तत्त्व-त्रयम् अहं किल |
त्रितत्त्व-रूपिणी सापि राधिका मम वल्लभा ||९३||
प्रकृतेः पर एवाहं सापि मच्-छक्ति-रूपिणी |
सात्त्विकं रूपम् आस्थाय पूर्णो ऽहं ब्रह्म चित्-परः ||९४||
ब्रह्मणा प्रार्थितः सम्यक् सम्भवामि युगे युगे |
त्वया सार्धं तया सार्धं नाशाय देवताद्रुहाम् ||९५|| इति |

अत्र सत्त्वं कार्यत्वं तत्त्वं कारणत्वं परत्वं ततो ऽपि श्रैष्ठ्यं यत् तत्त्व-त्रयं तद् अहम् इत्य् अर्थः तथैव बोधयति तथैवाग्रे ध्यान-प्रसङ्गे -

देवस्याभेद-रूपेण तप्त-हेम-सम-प्रभाम् |
रक्त-वस्त्र-परीधानां रक्तालङ्कार-भूषिताम् ||९६|| (एन्द् पगे २९)
श्री-राधां वाम-भागे तु पूजयेद् भक्ति-तत्-परः |
देवी कृष्णमयी प्रोक्ता राधिका पर-देवता ||९७||
वराभय-करा ध्येया सेविता सर्व-देवतैः |
सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ||९८||

अत्र पूजयेद् इति कण्ठोक्तिर् एव | एवम् अग्रे ऽपि मृत्यु-सञ्जय-तन्त्रे -

पीत-वस्त्र-परीधानां वंश-युक्त-कराम्बुजाम् |
कौस्तुभोद्दीप्त-हृदयां वनमाला-विभूषिताम् |
श्रीमत्-कृष्णाङ्घ्रि-पल्यक-निलयां परमेश्वरीम् ||९९|| इत्य् आदि |

यथा -

सर्व-लक्ष्मी-मयीं देवीं परमानन्द-नन्दिताम् |
रासोत्सव-प्रियां राधां कृष्णानन्द-स्वरूपिणीम् |
भजे चिदमृताकार-पूर्णानन्द-महोदधिम् ||१००|| इति |

ध्यात्वेत्य्-आदि-सम्मोहन-तन्त्रे - चिन्तयेद् राधिकां देवीं गोप-गोकुल-सङ्कुलाम् इत्य् आदि च | अस्याः श्रेष्ठत्वम् आदि-वाराहे कटिर-परिवर्तन्यां गोवर्धन-परिक्रमे तत्-कुण्ड-प्रसङ्गे यथा -

गङ्गायाश् चोत्तरं गत्वा देव-देवस्य चक्रिणः |
अरिष्टेन समं तत्र महद् युद्धं प्रवर्तितम् ||१०१||
घातयित्वा ततस् तस्मिन्न् अरिष्टं वृष-रूपिणम् |
कोपेन पार्ष्णि-घातेन महा-तीर्थं प्रकल्पितम् ||१०२||
स्नातस् तत्र तदा हृष्टो वृषं हत्वा स-गोपकः |
विपा मा (?) राधिकां प्राह कथं भद्रे भविष्यति ||१०३||
तत्र राधा समाश्लिष्य कृष्णम् अक्लिष्ट-कारिणम् |
स्व-नाम्ना विदितं कुण्डं कृतं तीर्थम् अदूरतः ||१०४|| (एन्द् पगे ३०)
राधा-कुण्डम् इति ख्यातं सर्व-पाप-हरं शुभम् |
अरिष्टहन् राधा-कुण्ड-स्नानात् फलम् अवाप्यते ||१०५||
राजसूयाश्वमेधाभ्यां नात्र कार्या विचारणा |
गो-हत्या-ब्रह्म-हत्यादि पापं क्षिप्रं प्रणश्यति ||१०६|| इति |

अत्र सतीष्व् अपि सर्वासु तासु अस्या एव तेन सह तादृश-प्रेम-व्यवहारेणोत्कर्षावगमात् श्रेष्ठत्वम् आयातम् | तथा व्रत-रत्नाकर-धृत-भविष्य-पुराणे च -

बाल्ये ऽपि भगवान् कृष्णस् तरुणं रूपम् आश्रितः |
रेमे विहारैर् विविधैः प्रियया सह राधया ||
एकदा कार्त्तिके मासि पौर्णमास्यां महोत्सवः |
आसीन् नन्द-गृहे इत्य् आदौ

तस्मिन् दिने च भगवान् रात्रौ राधा-गृहं ययौ |
सा च क्रुद्धा तम् उदरे काञ्ची-दाम्ना बबन्ध ह ||१०८||
कृष्णस् तु सर्वम् आवेद्य निज-गेह-महोत्सवम् |
प्रियां प्रसादयामास ततः सा तम् अवोचयत् ||१०९||
इदं चोवाच ताः कृष्णः प्रेयसी प्रीत-मानसः |
काञ्ची-दाम त्वया तन्वि उदरे यन् मयार्पितम् ||११०||
दामोदरेति मे नाम प्रियं तेन शुभानने |
नातः प्रीतिकरं नाम मम लोकेषु विद्यते ||१११||
नित्यम् एतत् प्रजापत्यां सर्व-सिद्धिर् भविष्यति |
भक्तिं च दुर्लभां प्राप्य मम लोके महीयते ||११२||
उलूखले यदा मात्रा बद्धो ऽहं भविता प्रिये | (एन्द् पगे ३१)
उदरे दामभिर् लोके तदा व्यक्तं भविष्यति ||११३||
अनेन नाम-मन्त्रेण यो ऽस्मिन् मासि त्वया सह |
माम् अर्चयेद् विधानेन स लभेत् सर्व-वाञ्छितम् ||११४|| इति |

अत्रापि प्रियया सह राधया इति श्री-कृष्णेच्छया श्री-कृष्णवद् बाल्ये ऽपि आविष्कृत-नव-यौवनम् एव इति ज्ञेयम् |

तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् |
हरेर् निवासात्म-गुणै रमाक्रीडम् अभून् नृप ||११५|| (Bह्P १०.५.१८)

इत्य् अनेन श्री-कृष्ण-प्रादुर्भावानन्तरं तसाम् आविर्भाव-कथनात् | तत्रापि श्र्ष्ठत्वं पूर्ववज् ज्ञेयम् | तत्र तादृश-भावैर् वर्णनं तस्याः श्री-शुकदेवेनापि कृतम् |

एका भ्रू-कुटिम् आबद्ध्य प्रेम-संरम्भ-विह्वला |
घ्नतीवैक्षत् कटाक्षेपैः सन्दष्ट-दशन-च्छदा ||११६|| (Bह्P १०.३२.६)

इत्य् अनेन एकामुख्या एके मुख्यान्य् अकेवला इत्य् अमरः | एवं श्रीमद्-गोपाल-तपन्यां यद् गान्धर्वीति विश्रुता सा तु सैव ज्ञेया | तस्या एवं मुख्यत्वा̆दि-लिङ्गेन सर्वत्र चावगमात् | अतैव श्री-राधा-संवलित-दामोदर-पूजा कार्त्तिके विहिता | श्री-कृष्ण-सत्यभामा-संवादीये कार्त्तिक-माहात्म्ये च प्रातः-स्नान-सङ्कल्प-मन्त्रं -

कार्त्तिके ऽहं करिष्यामि प्रातः-स्नानं जनार्दन |
प्रीत्य्-अर्थं तव देवेश दामोदर मया सह ||११७|| [HBV १६.१७२] [*NOTE: Aल्तेर्नतिवे नुम्बेरिन्ग् १६. ८४]

अत्र मा-सब्द-प्रयोगः | तस्याः परम-लक्ष्मी-रूपत्वात् | (एन्द् पगे ३२)

अर्घ्य-दान-मन्त्रे च साक्षात् तन्-नामोक्तेः | यथा -

व्रतिनः कार्त्तिके मासि स्नानस्य विधिवन् मम |
दामोदर गृहानार्घ्यं दनुजेन्द्र-निसूदन ||११८||
नित्ये नैमित्तिके कृत्स्ने कार्त्तिके पाप-शोषणे |
गृहानार्घ्यं मया दत्तं राधया सहितो हरे ||११९|| [HBV १६.१७४-१७५]

इति युग्मत्वेन उपादानात् तस्या एव श्रेष्ठत्वम् | तद्-युगलोपासनायां भविष्य-पुराण-वचनं दर्शितम् एव | तथा दशाध्यायि-कार्त्तिक-माहात्म्यं चेन् नूनं पाद्मानुगतं स्यात् तर्हि तत्र तद्-युगलो पासनं प्रकटतरम् एवेति | तथा वासना-भाष्योत्थापित आग्नेय-वचने ऽपि तस्याः श्रेष्ठत्वम् | यथा -

गोप्यः पप्रच्छुर् उषसि कृष्णानुचरम् उद्धवम् |
हरि-लीला-विहारांश् च तत्रैकां राधिकां विना |
राधा तद्-भाव-संलीना वासनाया विरामिता ||१२०|| इत्य् आदि |
अत्र तद्-भाव-संलीना इत्य् अनेन दिव्योन्माद-मय-वचनं मधुप कितव-बन्धो इत्य् आदिकं तस्या एवेति विज्ञाप्य सर्वासु गोपीषु तस्याः श्रेष्ठ्यं दर्शितम् | युक्तं च तत् तु यतः | श्री-कृष्णान्वेषकर्त्रीणां तासां ताम् एवोद्धिश्य तद् इदं वचनं श्रूयते यथा -

अनयाराधितो नूनं भगवान् हरिर् ईश्वरः
यन् नो विहाय गोविन्दः प्रीतो ऽयम् अनयद् रहः ||१२१|| (Bह्P १०.३०.२८)
अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस्
तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः |
कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः
कुन्दस्रजः कुलपतेर् इह वाति गन्धः ||१२२|| (Bह्P १०.३०.११)

(एन्द् पगे ३३)

बाहुं प्रियांस उपधाय गृहीतपद्मो
रामानुजस् तुलसिकालिकुलैर् मदान्धैः
अन्वीयमान इह वस् तरवः प्रणामं
किं वाभिनन्दति चरन् प्रणयावलोकैः || (Bह्P १०.३०.१२) इति |

किं बहुना अस्याः सौभाग्य-वाञ्छा द्वारका-महिषीणाम् अपि श्रूयते | ततस् तासां तादृश-वचनं श्री-शुकदेवेनाप्य् उदितं - यथा न वयं साध्वि साम्राज्यम् इत्य् आद्य् उक्त्वा आहुः ----

कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः |
कुच-कुङ्कुम-गन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः ||१२४||
व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्दास् तृण-वीरुधः |
गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः ||१२५|| इति | [Bह्P १०.८३.४२-४३]

व्रज-स्त्र्य्-आदीनां वाञ्छा दर्शिता -

पूर्णाः पुलिन्द्य उरुगायपदाब्जराग-
श्रीकुङ्कुमेन दयितास्तनमण्डितेन |
तद्दर्शनस्मररुजस् तृणरूषितेन
लिम्पन्त्य आननकुचेषु जुहुस् तदाधिम् ||१२६|| (Bह्P १०.२१.१७) इत्य् अनेन |

अत्र सत्य् उरुगाय-पदाब्ज-रागेत्य् अनेन (१०.२१.१७) सह दयिता-स्तन-मण्डितेन इत्य् उक्त्या तत् कुङ्कुमं दयिता-स्तनतस् तस्य पदे लग्नम् इति गम्यते | सा च दयिता कुच-कुङ्कुम-गन्ध्याढ्यम् (एन्द् पगे ३४) इत्य् एक-वचनान्त-निर्देशेनानूदिता |

तद् इदं वर्णयन्तीषु तास्व् अपि सा विशिष्टेत्य् अवगम्यते | अयं भावः श्रीत्वे प्रसिद्धायाः श्रियस् तत्र कामनैव श्रूयते | न तु सङ्गतिः | यद् वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रता इति [Bह्P १०.१६.३६] नागपत्नीनाम् | या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर् इत्य् आदि [Bह्P १०.४७.६२] उद्धवस्यापि वाक्यात् | न च रुक्मिणीत्वे प्रसिद्धायाः श्रियस् तत्र सङ्गतिः | काल-देशयोर् अन्यतमत्वात् | न च व्रज-स्त्रीणां श्री-सम्बन्ध-लालसा युक्ता - नायं श्रियो ऽङ्ग इत्य् आदिना (१०.४७.६०) ततो ऽपि परमाधिक्य-श्रवणात् | तस्माद् रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इत्य् आद्य् उक्त-सिद्धान्तानुसारेण सर्वतो विलक्षणा या श्रीर् विराजते ताम् उद्दिश्यैव व्रज-देवीनां तद् इदं वाक्यम् | ततश् च तासां यथा तत्र स्पृहास्पदता तथास्माकं पट्ट-महिषीणाम् इति | सङ्गमश् चायं दिवस एवेति सम्भाव्यते | तत्रैव पुलिन्दानां भ्रमणात् कुङ्कुमानां लेपन-कर्मणार्द्रत्वावगमाच् च | द्वयोः सङ्गमश् चायं न सम्भोग-विशेष-रूपः | रास-प्रसङ्गे --

भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः |
वीक्ष्य रन्तुं मनश्चक्रे इत्य् अत्रैव (Bह्P १०.२९.१) नव-सङ्गमस्य प्रतीयमानत्वात् | अन्यथा तत्र परीक्षार्थं पुनस् तेनोपेक्षावचनस्यासङ्गत्वापत्तेः | तद् इदं वेणु-प्रकरणे भणितत्वाद् वेणु-सम्बन्धेनैव गम्यते | उरुगाय इत्य् अनेनैष एव संसूचितः | तस्माद् कदाचिद् वेणु-कृताकर्षायास् तस्या लब्ध-मूर्च्छाया मूर्च्छाशान्तये स-कुङ्कुमे स्विन्ने वक्षसि सम्भ्रमतः केवलेन श्री-चरण-सञ्जीवनी-पल्लवेन स्पृशन् गेवाद्यापि
(एन्द् पगे ३५)

वाद्यापि सम्यक् सङ्कोचानपगयमत् द्रुतम् एव स तस्मान् निश्चक्रामेति बुध्यते | काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्यो ऽन्ववर्णयन्न् इति उक्तवान् | यास् तु तद्-अन्यास् तासाम् एव पूर्णाः पुलिन्द्यः इत्य् आदि वचनम् | तस्मात् साध्व् एवोक्तम् लक्ष्मीर् अभितः स्त्रितमा इत्य् आदि | वर्णिता च सा तथैव श्री-जयदेव-सहचरेण महाराज-लक्ष्मण-सेन-मन्त्रि-वरेणोमापतिधरेण यथा --

भ्रूवल्ली-चलनैः कयापि नयनोन्मेषैः कयापि स्मित-
ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि |
गर्वाद् भेद-कृतावहेल-विनय-श्रीभाजि राधानने
सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ||१२७||
[*NOTE: ... ||



























]

श्री-जयदेवेनापि राधाम् आधाय हृदये तत्याज व्रज-सुन्दरीः | इति (GG ३.१) | पत्युर् मनः कीलितम् (GG १२.१४) इति च |

अतैव --

या परा परमा शक्तिर् महाविष्णु-स्वरूपिणी |
तस्या विज्ञान-मात्रेण पराणां परमात्मनः ||
मुहूर्ताद् एव देवस्य प्राप्तिर् भवति नान्यथा |
एकेयं प्रेम-सर्वस्व-स्वभावा श्री-गोकुलेश्वरी ||
अनया सुलभो ज्ञेय आदिदेवो ऽखिलेश्वरः ||

इत्य् उत्थापित-पञ्चरात्र-वचनं सर्वोपरि विराजमानं भवतीत्य् अलम् अतिविस्तरेण प्रमाण-वचन-सङ्ग्रहेण |

तस्मात् सर्वासां गोपीनां राधिकातिगरीयसी |
सर्वाधिक्येन कथिता यत् पुराणागमादिषु ||

(एन्द् पगे ३६)

अतः साधूक्तं श्रीदामोदर-राधार्चनम् अर्हति व्रज-स्थानाम् इत्य् आदि |

राधा वृन्दावने यद्वत् तद्वद् दामोदरो हरिः |
दर्शितेषु च शास्त्रेषु तद्-युग्मं तत् तद्-ईशितुः ||
राधया माधवो देवो माधवेनैव राधिका |
विभ्राजन्ते जनेष्वेति परिशिष्ट-वचस् तथा ||
न विष्णुना विना देवी न हरिः पद्मजां विना |
हयग्रीव-पञ्चरात्रम् इह प्रकटितं यतः ||
कार्त्तिक-व्रत-चर्यायाम् अतस् ते युग्म-देवते |
राधा-दामोदराभिख्ये वीक्ष्येते लोक-शास्त्रयोः ||
किं बहूक्त्या कुण्ड-युग्मं तयोर् युग्मेन वीक्ष्यते |
शास्त्रे च दर्शिता तस्मात् कैमुत्याद् युग्मता तयोः ||
उमा-महेश्वरौ केचित् लक्ष्मी-नारायणौ परे |
ते भजन्तां भजामस् तु राधा-दामोदरौ वयम् ||

इति श्री-वृन्दावन-वासिनः कस्यचिज् जीवस्य श्री-राधा-कृष्णार्चन-दीपिका सदा देदीप्यमानताम् अपद्यताम् || श्री-गुरु-चरण-कमलेभ्यो नमः | श्री-कृष्ण-चैतन्य-चन्द्राय नमः | श्री-राधा-दामोदराभ्यां नमः ।