राजनिघण्टुः/अनेकार्थनामगणसङ्ग्रहः

विकिस्रोतः तः
← मिश्रकादिवर्गः राजनिघण्टुः
अनेकार्थनामगणसङ्ग्रहः
[[लेखकः :|]]

राजनिघण्टु, एकार्थादिवर्गः , एकार्थवर्गः
श्रीश्च लक्ष्मीफले ज्ञेया त्वसनो बीजवृक्षकः ।
शालूकं पद्मकन्दे स्यात्सदापुष्पो रविद्रुमे ॥ २३.१
कुबेरको नन्दिवृक्षे गोकण्टो गोक्षुरे तथा ।
दन्तफलस्तु पिप्पल्यां कसेरुर्भद्रमुस्तके ॥ २३.२
नागरोत्था कच्छरुहा अङ्कोले दीर्घकीलके ।
वल्लकी सल्लकीवृक्षे मातुलुङ्गे तु पूरकः ॥ २३.३
ब्रह्मघ्नी तु कुमारी स्यादङ्कोले गूढमल्लिका ।
अतिविषा श्वेतवचोपकुञ्ची स्थूलजीरके ॥ २३.४
कवचः स्यात्पर्पटके लवणं तु पयोधिजम् ।
बृहत्त्वक्सप्तपर्णे स्यात्काम्भोजी वाकुची तथा ॥ २३.५
कीटपादी हंसपाद्यां कुनटी तु मनःशिला ।
वैकुण्ठमर्जके प्राहुर्भूधात्र्यां तु तमालिनी ॥ २३.६
शतकुन्दः शरीरे स्यादग्निकाष्ठं तथागुरौ ।
सूक्ष्मपत्त्री शतावर्यां क्षीरपर्ण्यर्कसंज्ञके ॥ २३.७
शौण्डी तु पिप्पली ज्ञेया कस्तूर्यां मदनी तथा ।
ब्रह्मपर्णी पृश्निपर्ण्यां चित्रपर्णी च सा स्मृता ॥ २३.८
छत्त्रपर्णः सप्तपर्णे पीलुपर्णी तु तुण्डिका ।
शाकश्रेष्ठस्तु वृन्ताके शङ्गरः शमिरुच्यते ॥ २३.९
गोरटः स्याद्विट्खदिरे तुण्डिश्चारण्यबिम्बिका ।
विष्णुगुप्तं तु चाणक्यमूलेऽनन्ता यवासके ॥ २३.१०
कपिकच्छुरात्मगुप्ता वातपोथस्तु किंशुके ।
पीता तु रजनी ज्ञेया बोधिवृक्षस्तु पिप्पलः ॥ २३.११
उशीरे समगन्धिः स्याद्धिङ्गुले चूर्णपारदः ।
हिङ्गावगूढगन्धः स्याद्गोदन्ते विस्रगन्धिके ॥ २३.१२
शम्यामीशान इत्याहुर्दिवान्धो घूक उच्यते ।
पयस्या क्षीरकाकोल्यां शतवेध्यम्लवेतसे ॥ २३.१३
रोचनी नारिकेले च भूधात्र्यां चारुहा स्मृता ।
प्रियां प्रियङ्गुके प्राहुः खराह्वा चाजमोदके ॥ २३.१४
तगरं दण्डहस्ती स्याद्रसोनो लशुने स्मृतः ।
तपस्विनी जटामांस्यां मेघपुष्येऽजशृङ्गिका ॥ २३.१५
ज्ञेयं मातुलपुष्पं तु धुस्तूरे चोरके रिपुः ।
शष्पं बालतृणं प्रोक्तं शैलेयं चाश्मपुष्पके ॥ २३.१६
श्रीपुष्पं तु लवंगे स्याद्बालपुष्पी तु यूथिका ।
स्थूलपुष्पं तु झेण्डूके चित्रके दारुणः स्मृतः ॥ २३.१७
अथ स्याद्विषपुष्पं तु पुष्पं श्यामदलान्वितम् ।
बलभद्रः कदम्बोऽन्यः शाखोटे भूतवृक्षकः ॥ २३.१८
रामा तमालपत्त्रे स्याद्भूर्जे चर्मदलो मतः ।
आत्मशल्या शतावर्यां पिक्यां कलभवल्लभा ॥ २३.१९
विप्रप्रिया पलाशे च ज्वरारिस्तु गुडूचिका ।
कण्टकार्यां तु श्वेतायां ज्ञेया तु कपटेश्वरी ॥ २३.२०
पाण्डुफलं पटोले स्याच्छालिपर्ण्यां स्थिरा मता ।
गायत्री खदिरे प्रोक्ता स्यादेर्वारुस्तु कर्कटी ॥ २३.२१
नीवारेऽरण्यशालिः स्यात्पार्वत्यां गजपिप्पली ।
स्पृक्कायां देवपुत्री स्यादङ्कोले देवदारु च ॥ २३.२२
रीठां प्रकीर्यके प्राहुर्दन्त्यां केशरुहा स्मृता ।
आम्रस्तु सहकारे स्यात्ज्ञेयस्ताले द्रुमेश्वरः ॥ २३.२३
दुष्पुत्रश्चोरके प्रोक्तो माडे चैव वितानकः ।
माचिषा मण्डके प्रोक्ता मार्जारी मृगनाभिजा ॥ २३.२४
तिन्तिडीके तु बीजाम्लः कदल्यां तु सकृत्फला ।
जर्तिलश्चारण्यतिले तार्क्ष्यशैलं रसाञ्जने ॥ २३.२५
विभीतके कलिन्दः स्याच्छालिर्ज्ञेया तु पाटला ।
रङ्गमाता तु लाक्षायामग्निज्वाला तु धातकी ॥ २३.२६
तिनिशे स्याद्भस्मगर्भा मधूल्यां मधुकर्कटी ।
सितगुञ्जा काकपीलौ चन्द्रायां तु गुडूचिका ॥ २३.२७
नटश्चाशोकवृक्षे स्याद्दाडिमे फलषाडवः ।
निष्पावे तु पलङ्कः स्यात्कलशी पृश्निपर्णिका ॥ २३.२८
राजान्ने दीर्घशूकः स्याज्जरणः कृष्णजीरके ।
पिङ्गा चैव हरिद्रायां श्वेतशूके यवः स्मृतः ॥ २३.२९
श्यामाके तु त्रिबीजः स्यादाढक्यां तुवरी स्मृता ।
गोधूमेऽथ मृदुः प्रोक्तः करला त्रिपुटा तथा ॥ २३.३०
सूपश्रेष्ठो हरिन्मुद्गे राजान्ने ह्रस्वतण्डुलः ।
मकुष्टो वनमुद्गे स्यान्मकुष्ठे च कृमीलकः ॥ २३.३१
कृष्णः काश्मीरवृक्षे स्यात्विषतिन्दुर्विषद्रुमे ।
पलाशे पत्त्रकः प्रोक्तो न्यग्रोधो रोहिणः स्मृतः ॥ २३.३२
नारिकेले रसफलस्तथा ताले तु शम्बरः ।
विकङ्कतो मृदुफले केसरे बकुलः स्मृतः ॥ २३.३३
शेफाली सिन्धुवारे च मत्स्याक्षे हिलमोचिका ।
वास्तुके श्वेतचिल्ली स्यात्वेल्लिका स्यादुपोदकी ॥ २३.३४
आरामवल्लिकायां तु मूलपोती तु विश्रुता ।
मकरन्दः पुष्परसे जात्यां तु सुमना स्मृता ॥ २३.३५
आम्रातके पीतनकः क्षौद्रे पुष्पासवः स्मृतः ।
मृदुः कन्या तु सम्प्रोक्ता जीवा स्याज्जीवके तथा ॥ २३.३६
छिन्नायां तु गुडूची स्यान्नारायण्यां शतावरी ।
सर्जे तु बस्तकर्णी च शलाटुर्बिल्वके तथा ॥ २३.३७
सर्जान्तरे चाश्वकर्णो गोकर्णी समधौ रसे ।
कृष्णं नीलाञ्जने प्राहुराखुकर्णी तु शम्बरी ॥ २३.३८
दुर्गा तु श्यामयक्षी स्याद्भूतो मुस्ताथ दुर्ग्रहः ।
अपामार्गोऽथ रक्ता तु मञ्जिष्ठायां शटस्तथा ॥ २३.३९
धुस्तूरे ब्रह्मजा ब्राह्मी गन्धर्वः कोकिले स्मृतः ।
सरटी तु दुरारोहा बाहुल्यां तर्वटः स्मृतः ॥ २३.४०
सर्षपं तु दुराधर्षो ह्रीवेरं बालके तथा ।
हैमवती चाल्परसा भिषङ्माताटरूषके ॥ २३.४१
ब्रह्मपुत्री तु भार्गी स्याद्धस्तिपर्णी तु कर्कटी ।
तुलसी बहुमञ्जर्यां कटभ्यां गर्दभी स्मृता ॥ २३.४२
कच्छुघ्नो हवुषायां च शाल्मली च यमद्रुमे ।
सूक्ष्मैला चैव कोरङ्ग्यां गन्धाढ्यां धूम्रपत्त्रिका ॥ २३.४३
शैलजा गजपिप्पल्यां क्षीरिणी तु कुटुम्बिनी ।
देवबलायां त्रायन्ती कटी च खदिरे स्मृता ॥ २३.४४
इन्दीवरा करम्भायां कन्दे चेन्दीवरं स्मृतम् ।
पुष्पान्तरे राजकन्या पार्थिवे तगरं तथा ॥ २३.४५
सागरे रत्नगर्भश्च रत्नगर्भा तु मेदिनी ।
सुवर्णे काञ्चनं ज्ञेयं हेमदुग्धा तु काञ्चनी ॥ २३.४६
प्रसारिण्यां राजबला कर्पूरे हिमवालुकः ।
हिमं कर्पूरके प्राहुर्गोशीर्षं चन्दनं स्मृतम् ॥ २३.४७
ब्रह्मदारुः स्मृतः फञ्ज्यां पण्यन्धा पणधा स्मृता ।
वत्सादनी गुडूच्यां च सोमवल्ल्यन्त्रवल्लिका ॥ २३.४८
नद्याम्रे च समष्ठिलोऽथ रजनी स्यात्कालमेष्यां बुधैर्दुग्धार्हस्तिलके पलाण्डुरिति च स्याद्दीपने चोक्ततः ।
मोचा हस्तिविषाणके च कथिता भार्ग्यां तु पद्मा स्मृता निम्बे शीर्णदलस्तथात्र कथितः स्याद्धान्यराजो यवे ॥ २३.४९
राजनिघण्टु, एकार्थादिवर्गः , द्व्यर्थाः
सौराष्ट्र्यां रुचिदे चैव संधानं च प्रचक्षते ।
पलाशिके शटी लाक्षा कितवश्चोरके शठे ॥ २४.१
बलाका बर्हिणश्चैव मेघानन्दः प्रकीर्तितः ।
आकाशेऽभ्रके गगनं जलूका मत्कुणास्रपोः ॥ २४.२
नासानक्षत्रयोर्नाडी कोलायां शुण्डिके कणा ।
ज्वरघ्नश्छिन्नवास्तूके ललना चारसर्जयोः ॥ २४.३
मञ्जिष्ठायां गुडूच्यां तु कुमारी नागपूर्विका ।
मुद्गरे सप्तपर्णे स्यात्सप्तच्छदमुदाहृतम् ॥ २४.४
कृत्रिमकं विडे काचे पाक्यं च यवजे विडे ।
सर्पान्तरे पटोले च कुलकः समुदाहृतः ॥ २४.५
जन्तुकायां तु वास्तुके विज्ञेया चक्रवर्तिनी ।
मधुरा जीवके प्रोक्ता मेदायां च तथा स्मृता ॥ २४.६
कर्कन्धूश्चेति सम्प्रोक्तो बदरे पूतिमारुते ।
वासन्ती कोकिलायां तु दन्त्यापुष्पं प्रचक्षते ॥ २४.७
चन्द्राब्जे चोत्पलं कुष्ठे कृकरश्चव्यवातयोः ।
चपला मद्यमागध्योर्धरण्यां खदिरे क्षमा ॥ २४.८
सिन्धुपुष्पं कदम्बे च बकुले चाथ लोमशा ।
काकोल्यां च वचायां च सूक्ष्मैला चेन्द्रवारुणी ॥ २४.९
ऐन्द्र्यां गोदावरी चैव गौतम्यां रोचना तथा ।
कुसुम्भेऽरण्यजे चैव कौसुम्भं कुसुमाञ्जने ॥ २४.१०
शटी गन्धनिशायां च चोरके चाथ कर्कटी ।
देवदाल्यां त्रपुस्यां च शताह्वायां शतावरी ॥ २४.११
मिशिस्तु तुत्थनीलिन्यां सूक्ष्मैलायां तथा स्मृता ।
वितुन्नकं तु भूधात्र्यां ख्याता कुस्तुम्बरी तथा ॥ २४.१२
बर्हिर्दर्भे मयूरे च प्लक्षमर्कटयोः प्लवः ।
आखुपर्णी सुतश्रेण्यां प्रत्यक्श्रेण्यां तथा स्मृता ॥ २४.१३
वस्त्रे तमालपत्त्रे च अंशुकः समुदाहृतः ।
दर्भे च कुशिके वज्रं कङ्गुधान्ये प्रियङ्गुके ॥ २४.१४
कङ्गुरङ्गारवल्ली तु फञ्जी हस्तिकरञ्जयोः ।
वक्रपुष्पमगस्त्ये च पलाशे च श्वपुच्छकम् ॥ २४.१५
माषपर्ण्यां शुनः पुच्छे चिल्ली स्याच्छाकलोध्रयोः ।
अथवा चेन्द्रवारुण्यां शक्राह्वेन्द्रयवं तथा ॥ २४.१६
काकभाण्डी काकतुण्ड्यां ख्याता हस्तिकरञ्जके ।
दीर्घाङ्कुश्यां पलाशे च याज्ञिकोऽथ विदारिका ॥ २४.१७
काश्मर्यां च शृगाल्यां च टेण्टी च मृगधूर्तके ।
भल्लूकोऽथ रुदन्त्यां च गोक्षुरे चणपत्त्रकः ।
कटुकागजपिप्पल्योः ख्याता च शकुलादनी ॥ २४.१८
मन्थानके समाख्यातो राजवृक्षस्तृणाधिपे ।
मदने कुटिले चैव तगरं चाथ रक्तिका ॥ २४.१९
गुञ्जायां राजिकायां च पिशुनं चापि कुङ्कुमे ।
तगरेऽथ यवाह्वायां यवक्षारं यवासिका ॥ २४.२०
अङ्कुरौदनयोः कूरो दन्तीमधुकपुष्पयोः ।
मधुपुष्पं च शोफघ्नी शालिपर्णीपुनर्नवे ।
बालपत्त्रो यवासे च खदिरे चाथ बालके ॥ २४.२१
उदीच्यमुत्तरे देशे कपिः कीशतुरुष्कयोः ।
लाङ्गलीदर्भयोः सीरी प्रग्रहे जलवेतसे ।
व्याधिघातो लवंगं च श्रीगन्धे दिव्यचन्दने ॥ २४.२२
स्वादुकण्टकमाचख्युर्गोक्षुरे च विकङ्कते ।
वंशबीजे यवफलो वत्सके धान्यमार्कवे ॥ २४.२३
देवप्रियः अगस्त्यः स्याद्वचा श्वेतादिपिच्छरी ।
गोलोम्यां गृञ्जनं प्रोक्तं लशुने वृत्तमूलके ॥ २४.२४
कुङ्कुमे रामठे बाह्लिर्बलायामोदनी भवेत् ।
महासमङ्गा चैश्वर्यां जटामांस्यां जटा स्मृता ॥ २४.२५
कस्तूरी मृगनाभौ च धुस्तूरे परिकीर्तिता ।
हंसपाद्यां मुसल्यां च ख्याता गोधापदी बुधैः ॥ २४.२६
तपस्वी हिङ्गुपत्त्र्यां च प्रकीर्ये रौप्यमुक्तयोः ।
तारं स्यान्माषपर्ण्यां तु लिङ्ग्यां चाहुः स्वयम्भुवम् ॥ २४.२७
सहस्रवेधी कस्तूर्यां रामठेऽथाब्जकेसरे ।
पुंनागे तुङ्गमाचख्युस्त्रिवृद्धान्यविशेषयोः ॥ २४.२८
मसूरोऽप्यथ विश्वायां शुण्ठी प्रतिविषा तथा ।
श्रीगन्धं गन्धपाषाणे गन्धसारेऽथ पिच्छिले ॥ २४.२९
शाल्मलीशिंशपे वासाबृहत्यौ हिंस्रिकाभिधे ।
मर्कटस्त्वजमोदायां वनौकसि च विश्रुतः ॥ २४.३०
स्याल्लाङ्गली गुडूच्यां तु विशल्यामथ तेजिनी ।
तेजोवत्यां तु मूर्वायां चाङ्गेरीलोणशाकयोः ॥ २४.३१
लोणिका चापि पिण्याकं तिलकिट्टतुरुष्कयोः ।
बृहत्यां चैव वृन्ताके वार्त्ताकी च सदाफलम् ॥ २४.३२
उदुम्बरे बिल्ववृक्षे लज्जाखदिरवृक्षयोः ।
खदिरे चाथ सामुद्रं लवणे चाब्धिफेनके ॥ २४.३३
ग्रन्थिलो गोक्षुरे बिल्वे कटुका मीनपित्तयोः ।
मत्स्यपित्ताथ रजनी हरिद्रानीलिकाख्ययोः ॥ २४.३४
मिश्रेयके मुरल्यां च वातपत्त्रोऽथ मुस्तके ।
अब्दोऽभ्रके श्वेतपद्मे पुष्करं पुष्करे मतम् ॥ २४.३५
तुण्डिकेर्यां च कार्पासे तुण्डिका च प्रशस्यते ।
धुस्तूरे च विडे धूर्तः श्रीवेष्टे सूचिपत्त्रके ॥ २४.३६
वृक्षधूपो हिमांशौ स्यात्कर्पूरे च प्रकीर्तितः ।
जातीफलं तु शैलूषे श्रीफले च सितावरी ॥ २४.३७
सूचिपत्त्रे तु वाकुच्यां शर्करागण्डदूर्वयोः ।
मत्स्यण्डिका तु द्राक्षायां चराब्दे तापसप्रिया ॥ २४.३८
फञ्जी तु वोकडी चैव अजान्त्र्यां तु प्रचक्षते ।
अर्कावर्ते रवौ सूर्यः पेयं क्षीरे जले स्मृतम् ॥ २४.३९
कर्पूरे चुक्रके चन्द्रः क्षौद्रे ताप्ये च माक्षिकम् ।
मञ्जिष्ठा तगरे भण्डी तूच्चटा गुञ्जमुस्तयोः ॥ २४.४०
सुवर्चलं मातुलिङ्गे रुचके च सुवर्चला ।
अर्कावर्ते तु मण्डूक्यां ह्रीवेरपिचुमर्दयोः ॥ २४.४१
निम्बोऽथ सप्तलायां तु सप्तला नवमल्लिका ।
लाङ्गल्यां गजपिप्पल्यां ख्याता वह्निशिखा तथा ॥ २४.४२
ज्योतिष्मत्यां काकजङ्घा पारावतपदी तथा ।
दुरालभा यवासे च यासे च क्षुरको मतः ॥ २४.४३
गोक्षुरे कोकिलाक्षे च क्षुरे गोकण्टके क्षुरः ।
पुष्करं च पलाशे च क्षीरश्रेष्ठः प्रकीर्तितः ॥ २४.४४
सोमो धान्याभ्रके सोमे प्रिया मद्येऽङ्गनान्तरे ।
मुनिद्रुर्घण्टुकेऽगस्त्येऽथामृणालमुशीरके ॥ २४.४५
लामज्जके ब्रह्मवृक्षो रक्तागस्त्ये पलाशके ।
वटे प्लक्षे च शृङ्गी स्यात्कान्तारो वनवंशयोः ॥ २४.४६
भूतृणे धान्यके छत्त्रं मूलके शिग्रुमूलके ।
मूलकं च यमानी तु दीपिकाबस्तमोदयोः ॥ २४.४७
एलवालुककर्कट्योर्वालुकं क्षीरभूरुहम् ।
ताम्रं चोदुम्बरे चाथ भूर्जेन्द्रा श्रवणी तथा ॥ २४.४८
रीत्यां पुष्पाञ्जने रीतिः सचिवो मन्त्रिधूर्तयोः ।
चाणका मूलके मिश्रे शालयोऽथार्कसारिवे ॥ २४.४९
आस्फोतायां तु पर्जन्यो वृष्टिदारुहरिद्रयोः ।
लकुचं चुक्रवास्तूके लिकुचेऽथ गुणा मता ॥ २४.५०
दूर्वायां मांसरोहिण्यां सातला मांसरोहिणी ।
उभे चर्मकषायां तु नीवारे पिण्डकर्बुरे ॥ २४.५१
मुनिप्रियो वरायां तु गुडूची तु विडङ्गके ।
रसं तु पारदे बोले रसः पारदचर्मणोः ॥ २४.५२
भल्लूकः शुनके ऋक्षे पद्मिन्यां नलिनी त्विभी ।
किंशुके प्रवरौ ख्यातौ आरूके परिकीर्तिताः ॥ २४.५३
चित्रके मेथिकाबीजे ज्योतिष्कश्चाथ वार्षिके ।
त्रायमाणान्यपुष्ट्यां च मेथिकाचित्रमूलयोः ॥ २४.५४
वल्लरी चाथ कलभो धुस्तूरे च गजार्भके ।
त्रुटिनीलिकयोरेला शिखण्डी च मयूरके ॥ २४.५५
सुवर्णयूथिकायां च कारवे रुचके तथा ।
तत्प्रोक्तं कृष्णलवणं दाडिमे च कपित्थके ॥ २४.५६
स्मृतं कुचफलं शाकश्रेष्ठः कुष्माण्डके तथा ।
कलिङ्गे च स्मृतश्चाथ खगो वायौ च पक्षिणि ॥ २४.५७
धनुर्वक्षो धन्वनागे स स्याद्भल्लात इत्यपि ।
घेटुके खड्गशिम्ब्यां च पृथुशिम्ब्यथ चेतना ॥ २४.५८
पथ्यारुष्कस्तु निचुले अशोके वञ्जुलः स्मृतः ।
कपिकच्छ्वां त्वपामार्गे मर्कटी चान्यपक्षिणी ॥ २४.५९
भारद्वाजो भवेद्वन्यकार्पासे चाथ गुग्गुलौ ।
दहनागुरौ पुरं च प्रोक्ताथ जतुपत्त्रिका ॥ २४.६०
क्षुद्राश्मभेदे चाङ्गेर्यामतसी शालिपर्णिका ।
एकमूला तु कुम्भी स्यात्पाटलीद्रोणपुष्पयोः ॥ २४.६१
वाराही च हरिक्रान्ता विष्णुक्रान्ताभिधा मता ।
सारङ्गश्चातके रङ्कौ शङ्खो वारिभवे नखे ॥ २४.६२
मांसलं तु फले प्रोक्तं वृन्ताके तु कलिङ्गके ।
निष्पत्त्रिकायां वंशाग्रे करीरं संप्रकीर्तितम् ॥ २४.६३
माषपर्ण्यां तु गुञ्जायां काम्भोजी चाथ पूतना ।
गन्धमांस्यां हरीतक्यां चित्राङ्गं म्लेच्छतालयोः ॥ २४.६४
अङ्कोलके तु मदनं ख्यातं गन्धोत्कटे बुधैः ।
तिनिशे शिंशपायां तु भस्मगर्भः प्रकीर्तितः ॥ २४.६५
वाते मरुद्गदे चैव ख्यातो वैद्यैः समीरणः ।
क्षीरं दुग्धे तवक्षीरे क्षवथुः क्षुतकासयोः ॥ २४.६६
सितमन्दारके पुष्पविशेषे कुरवः स्मृतः ।
सुषवी कटुहुञ्च्यां च विश्रुता स्थूलजीरके ॥ २४.६७
कण्टकी खदिरे प्रोक्ता वृन्ताके चाथ नीलिका ।
सिन्दुवारे तु नीलिन्यां पिके चैवाथ कोकिला ॥ २४.६८
कोकिलाक्षे च गान्धार्यां पत्री स्यात्सा यवासके ।
चक्राङ्गी चैव रोहिण्यां मञ्जिष्ठायां प्रकीर्तिता ॥ २४.६९
मसूरा त्रिवृतायां च प्रोक्ता धान्यविशेषके ।
गिरिजं गैरिकं प्रोक्तं शिलाजतु प्रशस्यते ॥ २४.७०
चन्द्रिका चन्द्रकान्तौ च निर्गुण्ड्यां च प्रकीर्तिता ।
फञ्जी योजनबल्यां तु भार्ग्यां चैवाथ नीलिका ॥ २४.७१
मृगाक्षी श्रीफलीकायां मृगाक्षी धात्रिकाफलम् ।
ख्यातामृतफले चाथ श्यामेक्षुः कोकिलाक्षकः ॥ २४.७२
इक्षुरके वक्रशल्यां कटुबिम्बी प्रचक्षते ।
दन्त्यन्तरे विभाण्ड्यां च प्रख्याता कर्तरी बुधैः ॥ २४.७३
अभया च समाख्याता हरीतक्यमृणालयोः ।
जन्तुकायां जनन्यां तु भ्रामरी च भिषग्वरैः ॥ २४.७४
गोरसे रोचने गव्यं कार्पास्यां चव्यचव्यके ।
गोरोचना रोचनायां ख्याता स्याद्वंशरोचना ॥ २४.७५
ज्योतिष्मत्यां पक्षिभेदे पिङ्गला च प्रकीर्तिता ।
अमृते शालिपर्ण्यां तु सुधा च परिकीर्तिता ।
रसराजः समाख्यातः पारदे च रसाञ्जने ॥ २४.७६
वल्लीकरञ्जे सितपाटलायां कुबेरनेत्राथ जटादिमांस्याम् ।
मांसी रुदन्त्यां लवणे महीजे कान्तायसाश्मे तु हि रोमकाख्यम् ॥ २४.७७


राजनिघण्टु, Eकार्थादिवर्ग, त्र्यर्थाः
सितजे शतपत्त्रे च वासन्त्यां माधवी भवेत् ।
ज्योतिष्मत्यां किणिह्यां च सुपुष्प्यां कटभी स्मृता ॥ २५.१
पुनर्नवेन्द्रगोपौ तु वर्षाभूर्दर्दुराः स्मृताः ।
सुकुमारस्तु श्यामाके चम्पके क्षवके तथा ॥ २५.२
स्पृक्का तु सुकुमारायां नेपाली मालती स्मृता ।
महाबला गवाक्षी च गिरिकर्णी गवादनी ॥ २५.३
अरिष्टस्तक्रभेदे च निम्बे च लशुने तथा ।
कटुका वंशदूर्वास्तु शतपर्वा च किंशुकः ॥ २५.४
ज्योतिष्मत्यां पलाशे च नन्दीवृक्षेऽथ लाङ्गली ।
हलिन्यां गजपिप्पल्यां नारिकेले प्रशस्यते ॥ २५.५
कदम्बे मल्लिकाख्ये च शिरीषे वृत्तपुष्पकः ।
गिरिकर्णीन्द्रवारुण्यां पिण्डिन्यां च गवादनी ॥ २५.६
शिरीषे मधुके दन्त्यां मधुपुष्पं तु वञ्जुलः ।
अशोके चैव भेरिण्यां निचुले चाथ नाकुली ॥ २५.७
सर्पाक्ष्यां सितक्षुद्रायां यवतिक्तेऽथ दर्दुरः ।
भल्लातके ऋषभकेऽनडुहि च प्रशस्यते ॥ २५.८
मयूरके मेथिकायां चित्रके च भवेच्छिखी ।
कदल्यामजमोदायां गजे हस्तीति संज्ञका ॥ २५.९
अमोघा पद्मभेदे स्यात्पाटल्यां च विलङ्गके ।
कुल्माषः काञ्जिके वंशे गन्धमाल्यां सुविश्रुतः ॥ २५.१०
सामायां महिषीवल्लीब्राह्मीहेमन्तताः स्मृताः ।
वंशे स्यान्नारिकेले च ताले च तृणराजकः ॥ २५.११
मुस्तायामभ्रके मेघे घनश्चाथ पितृप्रियः ।
अगस्त्ये भृङ्गराजे च कालशाके च विश्रुतः ॥ २५.१२
दन्तशठस्तु चाङ्गेर्यां जम्बीरेऽथ कपित्थके ।
दहनोऽरुष्करे प्रोक्तो वृश्चिकाल्यां च चित्रके ॥ २५.१३
विडङ्गे च जयन्त्यां च मोटायां च बला स्मृता ।
आम्रातके शिरीषे च प्लक्षे चैव कपीतनः ॥ २५.१४
कुडुहुञ्च्यां कारवल्ली काण्डीरे चीरपद्मके ।
यवासे क्षुद्रखदिरे कार्पासे च मरुद्भवा ॥ २५.१५
समुद्रान्ता च स्पृक्कायां कार्पासे च यवासके ।
मण्डूकपर्णी मण्डूक्यां मञ्जिष्ठादित्यकान्तयोः ॥ २५.१६
ऋषभके तु वासायां बलीवर्दे वृषः स्मृतः ।
चाम्पेयं चम्पके प्रोक्तं किञ्जल्के नागकेसरे ॥ २५.१७
उशीरे च लवंगे च श्रीखण्डे वारिसम्भवः ।
पलितं शैलजे श्यामे शुभ्रकेशे च विश्रुतम् ॥ २५.१८
कुन्दुरुको धूपभेदे शल्लक्यां च तृणान्तरे ।
पृथ्वीकायां हिङ्गुपत्त्री स्थूलैला कलिका स्मृता ॥ २५.१९
शतपत्त्रो राजकीरे कमले पुष्पभेदके ।
न्यग्रोधस्त्वाखुपर्ण्यां च विषपर्ण्यां वटे स्मृतः ॥ २५.२०
क्षुद्राग्निमन्थे तर्कारी जीमूते चाग्निमन्थके ।
श्वेते रौप्ये च मीनाण्ड्यां सिता च परिकीर्तिता ॥ २५.२१
सोमवल्कस्तु रीठायां कदरे कृष्णगर्भके ।
शैलेयके शिलाह्वा च कुनट्यां च शिलाजतौ ॥ २५.२२
पाटलायां माषपर्ण्यां काश्मर्यां कृष्णवृन्तिका ।
जटामांस्यां च मांसे च लाक्षायां च पलं स्मृतम् ॥ २५.२३
समङ्गायां रक्तपादी मञ्जिष्ठा च बला स्मृता ।
भल्लातके बिल्यतरौ पार्थे वीरतरुः स्मृतः ॥ २५.२४
दुःस्पर्शायां कण्टकारी कपिकच्छुर्दुरालभा ।
वत्सादन्यां गुडूची च तार्क्षी च गजपिप्पली ॥ २५.२५
आमण्डे पुष्करे कञ्जे पद्मपत्त्रं प्रचक्षते ।
कालेयकं तु दार्व्यां च कुङ्कुमे हरिचन्दने ॥ २५.२६
श्रीखण्डे चाजगन्धे स्याच्छ्रीवेष्टे तिलपर्णिका ।
लोध्रे पूगीफले चैव तूले च क्रमुकः स्मृतः ॥ २५.२७
पिप्पल्यां यूथिकायां च जीरके माधवी भवेत् ।
अजमोदा शताह्वायां मिशिश्चैव शतावरी ॥ २५.२८
त्रपुस्यां कर्कटी तौसी तथा स्याद्वनकर्कटी ।
कुस्तुम्बर्यां च भूधात्र्यां धान्यं व्रीह्यादिकं स्मृतम् ॥ २५.२९
त्रपुसी देवदाली च घोटिके शफले स्मृता ।
तण्डुल्यां यवतिक्ता च शशाण्डुल्यब्दनादयोः ॥ २५.३०
सुरदारुर्गन्धबध्वोश्चण्डायां गन्धमादिनी ।
श्यामेक्षुके क्षुरकेऽपि काकाक्षे कोकिलाक्षकः ॥ २५.३१
वराङ्गं मस्तके गुह्ये त्वचायां च प्रशस्यते ।
कर्ण्यां श्वेतकिणिह्यां च कटभ्यां गिरिकर्णिका ॥ २५.३२
पतङ्गोऽर्के मधूके च पट्टरञ्जनके तथा ।
द्राक्षा च शतवीर्यायां दूर्वा चैव शतावरी ॥ २५.३३
शुण्ठी प्रतिविषा चैव विश्वायां च शतावरी ।
जया हरिद्रा विजया जयन्त्यां च प्रशस्यते ॥ २५.३४
कच्छुरायां दुरालम्भा स्वयंगुप्ता यवासकः ।
पुण्ड्रेक्षौ चाथ गोधूमे रसाले च प्रचक्षते ॥ २५.३५
द्राक्षायां तु रसाला स्याद्वक्ष्यते च भिषग्वरैः ।
हैमवत्यां वचा श्वेतक्षीरिणी लोमशा स्मृता ॥ २५.३६
बिल्वे धात्रीफले चैव श्रीफलं चार्द्रचिक्कणे ।
जात्यां पक्षिविशेषे च कमलं सारसं स्मृतम् ।
तिलके च छिन्नरुहा सुषवी केतकी भवेत् ॥ २५.३७
वंशः सर्जद्रुमे वेणौ कुलाम्नाये च कीर्तितः ।
सलिले वत्सनाभे च व्याले चैव विषं स्मृतम् ॥ २५.३८
स्थूलकन्दो मुखालुः स्यात्शूरणं हस्तिकन्दकम् ।
आम्रातके पीतनकेऽप्यम्लिका च पलाशिका ॥ २५.३९
विषदोड्यां महानिम्बे मदने विषमुष्टिकः ।
तगरे कुङ्कुमे प्रोक्तो धुस्तूरे च शठः स्मृतः ॥ २५.४०
कपित्थः स्वर्णयूथ्यां च कुष्माण्डे नागपुष्पके ।
तिलके चातिमुक्ते च इक्षुभेदे च पुण्ड्रकः ॥ २५.४१
आखोटे वारुणी चैव गवाक्ष्यां चर्मवादिनी ।
तोयवल्ल्यां च कारण्डीरो महादुग्धामृतस्रवा ॥ २५.४२
पृथ्व्यां पुनर्नवा मेदा धारिणी च प्रशस्यते ।
मुचुकुन्दे जयापुष्पे गणेर्यां हरिवल्लभा ॥ २५.४३
कामुके लघुकाश्मर्यां कैडर्योऽन्यकरञ्जके ।
द्राक्षान्तरे शिखरिणी नेवाल्यां दधिभेदके ॥ २५.४४
कुटजेन्द्रयवौ प्रोक्तौ पुष्पकासीसवत्सके ।
क्षौद्रे मद्यान्तरे प्रोक्तो मधुयष्ट्यां मधुः स्मृतः ॥ २५.४५
चटके स्वरसे चैव नीलकण्ठो मयूरके ।
शोणितं कुङ्कुमे रक्ते रक्तगन्ध इति स्मृतम् ॥ २५.४६
तर्कारी देवदाल्यां च अरण्यां वह्निमण्डले ।
वसर्यां वृश्चिके चैव काकबन्ध्या सकृत्प्रजा ॥ २५.४७
कट्वङ्ग्यां च कटभ्यां च पटोल्यां दधिपुष्पिका ।
धुस्तूरे केसरे हेम्नि सुवर्णं सम्प्रचक्षते ॥ २५.४८
सुवर्णायां हरिद्रायां वारुणी कणगुग्गुलुः ।
वाराह्यां शिशुमार्यां च कन्दभेदे च शूकरी ॥ २५.४९
पलाण्ड्वन्तरे लसुने मूले चाणक्यसंज्ञके ।
महाकन्दः समाख्यातो वैद्यशास्त्रार्थकोविदैः ॥ २५.५०
लोहे च वनरम्भायां लघुपाषाणभेदके ।
त्रिष्वेतेषु च गिरिजा प्रोक्ता यत्र भिषग्वरैः ॥ २५.५१
जरणः कासमर्दे तु रामठे कृष्णजीरके ।
स शमं जायते तीक्ष्णं तगरे च प्रशस्यते ॥ २५.५२
दुरालभायां कपिकच्छुके स्यात्तथा शिखर्यां दुरभिग्रहा च ।
महासमङ्गा बहुपुत्रिका च सा सारिवा स्यात्फणिजिह्विकायाम् ॥ २५.५३


राजनिघण्टु, Eकार्थादिवर्ग, चतुरर्थाः
अम्लिकायां तु चाङ्गेर्यां मोचिका चाम्रचिञ्चके ।
वयःस्थायां च काकोल्यौ दार्वी च सोमवल्लरी ॥ २६.१
जन्तुकायां पुत्रदात्र्यां षट्पद्यां भ्रमरी त्वचौ ।
भ्रमरी चारको वैद्यशास्त्रमायुष्मते स्मृतः ॥ २६.२
अभया चिर्भिटा बन्ध्या कर्कोटी च मृगादनी ।
पथ्यायां संप्रवक्ष्यन्ते चतस्रश्च भिषग्वरैः ॥ २६.३
कुष्ठे कुन्दुरुके निम्बे राजके राजभद्रकः ।
कटके काचके लोहे तिलके गन्धभेदकः ॥ २६.४
मीनाख्यायां महाराष्ट्र्यां काकमाच्यां ततः परम् ।
ब्रह्ममण्डूकिकायां तु मत्स्याक्षी च प्रचक्षते ॥ २६.५
नक्तञ्चरः कौशिके स्याद्वल्गुजे दुण्डुभे पुरे ।
शिफाजगन्धाकारव्यौ मेथिका चाजमोदिका ॥ २६.६
पञ्चास्ये मर्कटे चाश्वे मण्डूके च हरिः स्मृतः ।
श्यामालङ्का त्रिपूटायां स्थूलैला वृत्तमल्लिका ॥ २६.७
लोहं च लोहजे कांस्ये कृष्णलोहे तथागुरौ ।
खर्जूर्यां नारिकेले च ताले वंशे दुरारुहा ॥ २६.८
शुण्ठीमरिचपिप्पल्यां कणामूले षडूषणम् ।
अग्निस्त्वरुष्करे जारे निम्बुके चित्रके तथा ॥ २६.९
भूताङ्कुशस्त्वपामार्गे सुकुमारश्च राजिका ।
त्वचे चाक्षबले चैव प्रोक्तस्तत्र भिषग्वरैः ॥ २६.१०
शमी हरिद्रा वृद्धिश्च लक्ष्मी स्यात्पद्मचारिणी ।
जम्बूकी सोममत्स्याक्षी क्रोडी ब्राह्मी च कीर्त्तिता ॥ २६.११
मार्कवे भ्रामरे भृङ्गस्त्वचे पक्षिविशेषके ।
रोचनं स्याद्दाडिमके जम्भे निम्बे च पूरके ॥ २६.१२
सिताब्जे दमने व्याघ्रे रुग्भेदे पुण्डरीककः ।
जलजं मौक्तिके शङ्खे लोणक्षारे लवंगके ॥ २६.१३
वन्ध्याकर्कोटकी चैव बृहत्यन्या च लक्ष्मणा ।
सुतदा पुत्रदायां तु चतस्रः परिकीर्तिताः ॥ २६.१४
उशीरं गृञ्जनं चैव मधुपुष्पं च वञ्जुलः ।
दीर्घपत्त्रे च केतक्यां कन्यायां दीर्घपत्त्रिका ॥ २६.१५
वासन्ते रुचके प्लक्षः कलिङ्गे देवसर्षपः ।
लामज्जके दीर्घमूलं यासे वेल्लन्तरे शठे ॥ २६.१६
तथा स्याच्छालिपर्ण्यां च दीर्घमूला स्मृता बुधैः ।
रामायां त्रायमाणायां कन्याशोकश्च सातला ॥ २६.१७
अमृतं वेदनक्षारे सुधायां च तथा विषे ।
वराहः शिशुमारे च वाराह्यां शूकरे घने ॥ २६.१८
वाराहे वञ्जुले कासे नादेयी जलवेतसे ।
शारदो बकुले राष्ट्र्यां सारिवाकृष्णमुद्गयोः ॥ २६.१९
कुब्जके वार्षिकायां च फलिन्यां योषिति प्रिया ।
काश्मीरं कुङ्कुमे देशे पौष्करे मृगनाभिजे ॥ २६.२०
केसरो बकुले हेम्नि किञ्जल्के च कसीसके ।
जम्बीरः स्यान्मरुवके गुच्छे चार्जुनयुग्मके ॥ २६.२१
वसुके वसुराजार्ककृष्णागुरुपुनर्नवाः ।
जपानृकन्दान्यक्षुद्रामुचुकुन्देषु लक्ष्मणा ॥ २६.२२
हर्षणे सारसे कामी चक्रे पारावते तथा ।
मूषके कुक्कुटे क्रौड्यां वृश्चिके च बहुप्रजः ॥ २६.२३
अजशृङ्गी च मञ्जिष्ठायुक्ता कर्कटशृङ्गिका ।
प्रतिविषासमायुक्ता शृङ्ग्यां चैव प्रशस्यते ॥ २६.२४
सुरसे तुलसी ब्राह्मी निर्गुण्डी कणगुग्गुलुः ।
चीनायां कारबल्यां च वचायां लवणे पटुः ॥ २६.२५
पाटल्यां श्यामकिणिही ताम्रवल्ली तथापरम् ।
जीवन्तिका ताम्रपुष्पी कथिताः शास्त्रकोविदैः ॥ २६.२६
हिङ्गुले कुङ्कुमे रक्तमस्रे चोक्तं च पद्मके ।
दुग्धी गोडुर्भूपलाशे काकोल्यां दुग्धफेनके ॥ २६.२७
मुसली स्वर्णुली चैव कण्टकारीन्द्रवारुणौ ।
आख्याता हेमपुष्प्यां च नानार्थज्ञविशारदैः ॥ २६.२८
निशायां चैव नीलिन्यां हरिद्रायामलक्तके ।
रजनीति समाख्याता आयुर्वेदेषु धीमता ॥ २६.२९


राजनिघण्टु, एकार्थादिवर्ग, पञ्चार्थाः
अजमोदाजगन्धा च शिखण्डी कोकिलाक्षकः ।
अपामार्गस्तु पञ्चैते मयूर इति शब्दिताः ॥ २७.१
कदली शाल्मली मोचा नीली शोभाञ्जनं तथा ।
पञ्चस्वेतेषु मोचाख्यां प्रयुञ्जन्ति भिषग्वराः ॥ २७.२
सुरभिः शल्लकी वोकं कदम्बश्चम्पकः सुरा ।
ययो दर्भो हरिद्रा च पवित्रे हिज्जलस्तिलः ॥ २७.३
यमानी जीरकश्चैव मोदाब्जा रक्तचित्रकः ।
निम्बुश्चेति च पञ्चैवं दीप्यकाः समुदाहृताः ॥ २७.४
कपिकच्छूः कोविदारः पन्नगः कृतमालकः ।
तथा छिन्नरुहा चेति कुण्डलीपञ्चकं स्मृतम् ॥ २७.५
शलाटुरग्निमन्थश्च क्षुद्राग्निमथनं तथा ।
काश्मीरी शिंशपा चैव श्रीपर्णी पञ्चधा स्मृता ॥ २७.६
महासमङ्गा वन्दाका जतुका चामृतस्रवा ।
महामेदा च पञ्चैता ज्ञेया वृक्षरुहा बुधैः ॥ २७.७
गोविशेषे मृगादन्यां शिंशपारेणुकाह्वयोः ।
रीत्यन्तरे च विबुधैः कपिला पञ्चसु स्मृता ॥ २७.८
कायस्थायां च काकोल्यौ पथ्यैला बहुमञ्जरी ।
व्यालस्तु चित्रकव्याघ्रसिंहदुष्टद्विपादिषु ॥ २७.९
वृन्ताके चान्यवारुण्यां क्षुद्रायां चिर्भिटाह्वये ।
लिङ्गिन्यां चेति पञ्चसु ज्ञेया चित्रफला बुधैः ॥ २७.१०
बर्बरो हिङ्गुले बाले भारङ्ग्यां हरिचन्दने ।
असिते चार्जके चैव कथितः शास्त्रकोविदैः ॥ २७.११
यमान्यामजमोदायां वचायां दीप्यके तथा ।
अरक्तलशुने चैव ह्युग्रगन्धा तु पञ्चसु ॥ २७.१२
महाबलायां सम्प्रोक्ता सहदेवी तु नीलिनी ।
वत्सादनी देवसहा पिप्पली पञ्चसु स्मृता ॥ २७.१३
ज्योतिष्मत्यां काकतुण्ड्यां काकमाच्यां तथैव च ।
वायसी काकजङ्घायां काक्यां चैव तु पञ्चधा ॥ २७.१४
लिङ्गिनी स्वर्णजीवन्ती रौद्री स्यान्नाकुली तथा ।
बन्ध्याकर्कोटकी चैव ईश्वर्यां सम्प्रचक्षते ॥ २७.१५
वसन्तदूत्यां गणिकारिकाम्रवासन्तिकापाटलकोकिलाश्च ।
वत्सादनी वाकुचिका गुडूची सौमा समण्डूकिकसोमवल्ल्याम् ॥ २७.१६
चक्री नखान्तरे कोके दद्रुघ्ने तिनिशे खरे ।
सिन्धुजे तिलके धात्र्यां पारदे टङ्कणे शिवम् ॥ २७.१७
जाती सुरीरी कटुतुम्बिनी च छुछुन्दरी रेणुरसाजपुत्री ।
स्वर्णेऽप्यथो गुग्गुलुकेसराखुशठेषु धीराः कनकं वदन्ति ॥ २७.१८


राजनिघण्टु, एकार्थादिवर्ग, षडर्थाः
बृहद्बला वरी ताली कटुकातिविषा तथा ।
काकोली चैव षड्वर्गं वीरायां च प्रचक्षते ॥ २८.१
सातला क्षीरकाकोली विभाण्डी चाजशृङ्गिका ।
कुञ्जरो दर्दुरश्चैव षड्विषाणीति कीर्तिता ॥ २८.२
नीलदूर्वा निशाह्वश्च रोचना च हरीतकी ।
बहुपुष्पी भिषग्वर्यैः शिवायां षडमी स्मृताः ॥ २८.३
निम्बखर्जूरितालीसं मरिचं वृत्तमूलकम् ।
पलाण्डुश्चेति षडमी निम्बसंज्ञाः प्रकीर्तिताः ॥ २८.४
मूर्वा स्पृक्का सहदेवा देवद्रोणी च केसरम् ।
आदित्यभक्ताः षडिति देवीसंज्ञाः प्रकीर्तिताः ॥ २८.५
ब्राह्मणः क्षत्रियो वैश्यो दन्तः सर्पः खगस्तथा ।
द्विजद्विजन्मशब्दाभ्यामीरिताः सूरिभिः सदा ॥ २८.६
गवादनी चैव दूर्वा गण्डदूर्वा च हस्तिनी ।
प्रतीची मदिरा चेति वारुण्यां षट्सुसन्मताः ॥ २८.७
हपुषा पीतनिर्गुण्डी विष्णुक्रान्ता जयन्तिका ।
शिताद्रिकर्णीशङ्खिन्यौ षडेता अपराजिताः ॥ २८.८
कुमारी च वराही च वन्ध्याकर्कोटकी मृदुः ।
स्थूलैला स्थलपर्णी च षट्कन्याश्च कुमारिकाः ॥ २८.९
बीजद्रुमे गजे चैव सीसके नागकेसरे ।
विषे च पन्नगे चैव षट्सूक्तो नाग इत्यपि ॥ २८.१०
सूक्ष्मैला च महाराष्ट्री मत्स्याक्षी काकमाचिका ।
गण्डदूर्वा च गण्डूकी मत्स्यादन्यां षडीरिताः ॥ २८.११
माणे कलिङ्गे कोशाम्रे शल्ये काके च धूर्तके ।
मदनश्च समाख्यातः षडमी समुदाहृताः ॥ २८.१२
दोडी गुडूची मेदा च काकोली हरिणी तथा ।
जीवन्ती चैव षट्प्रोक्ता जीवन्त्यां च भिषग्वरैः ॥ २८.१३
धूम्राटभृङ्ग्योः खलु मांसले च प्लक्षे शिरीषे कुटजे कुलिङ्गः ।
द्राक्षा च दूर्वा जरणा कणा च कृष्णाभिधा वाकुचिका कटुश्च ॥ २८.१४


राजनिघण्टु, एकार्थादिवर्ग, सप्तार्थाः
भद्रायां तु बला नीली दन्ती काश्मरी सारिवा ।
श्वेताद्रिकर्णी गौरी च सप्त प्रोक्ता भिषग्वरैः ॥ २९.१
मञ्जिष्ठा कटुका पथ्या काश्मरी चन्द्रवल्लभा ।
वन्दाको रजनी चैव रोहिण्यां सप्त च स्मृताः ॥ २९.२
धात्री बहुफलायां स्याच्छर्दिनी काकमाचिका ।
काम्भोजी च शशाण्डूली कटुहुञ्ची च वालुकी ॥ २९.३
मण्डूकी ब्रह्मजा शङ्खपुष्पी ज्योतिष्मती मुनिः ।
विष्णुक्रान्ता वचा श्वेता मेध्यायां सप्त संमताः ॥ २९.४
आखुकर्णी सुतश्रेणी इन्द्राह्वा च कलिङ्गकः ।
गण्डदूर्वा गवाक्षी च चित्रायामृक्षमेकतः ॥ २९.५
रास्ना पाठा प्रियङ्गुश्च सितक्षुद्रा हरीतकी ।
श्रेयस्यां चेति सम्प्रोक्ता अम्बष्ठा गजपिप्पली ॥ २९.६


राजनिघण्टु, एकार्थादिवर्ग, अष्टार्थाः
विजया काञ्चनद्वंद्वं मञ्जिष्ठा च वचा तथा ।
स्यात्तथा श्वेतनिर्गुण्डी जयन्ती काञ्जिकाभया ॥ ३०.१
एरण्डनद्याम्रलताकरञ्जाः स्याद्ब्रह्मदण्डी पनसः कुसुम्भः ।
स्याद्गोक्षुरः कण्टफले च धूर्तो भिषग्भिरष्टाविति सम्प्रदिष्टाः ॥ ३०.२
स्वर्णे कपिच्छे दधिनारिकेलयोः स्याज्जीवके चेत्स्थलपद्मके तथा ।
मयूरकेतौ समधूकके तथा माङ्गल्यमष्टाविति सम्प्रचक्षते ॥ ३०.३


राजनिघण्टु, एकार्थादिवर्ग, नवार्थाः
वातारिर्जतुकायां च भल्ल्यां नीलदवञ्जयोः ।
टेन्दुकामण्डयोर्भार्ग्यां निर्गुण्ड्यां शूराणे स्मृतः ॥ ३१.१
धात्री गुडूची रास्ना च द्विधा दूर्वा हरीतकी ।
लिङ्गिनी तुवरी मद्यं धीमतायां नवौषधी ॥ ३१.२
ब्राह्मी वराही लशुनी विषं च शुक्लादिकन्दः सितकण्टकारी ।
भूभ्याहुली चेदपराजिता च शुण्डीति चैतासु महौषधी स्यात् ॥ ३१.३


राजनिघण्टु, एकार्थादिवर्ग, दशार्थाः
सितायां वाकुची दूर्वा मद्यं धात्री कुटुम्बिनी ।
चन्द्रिका च प्रिया पिङ्गा त्रायमाणा च तेजिनी ॥ ३२.१


राजनिघण्टु, एकार्थादिवर्ग, एकादशार्थाः
स्यादभ्रमांसी तुलसी हरिद्रा तालं तथा रोचनहेमम् ।
जनप्रिया योजनवल्लिका स्यात्समल्लिका चन्द्रशशी च गौर्याम् ॥ ३३.१
दूर्वा निशा ऋद्धिवचा प्रिया च सा माषपर्णी शिमिरोचना त्वथ ।
त्रायन्तिका जीवनिका महाबला मङ्गल्यकायामिति चन्द्रमाह्वयाः ॥ ३३.२
प्रियङ्गुछिन्ना त्रिवृता कणाह्वया वन्दाकदूर्वा तुलसी च नीलिनी ।
दुर्गा खगः कस्तुरिकृष्णसारिवा श्यामा महीन्दुः कथिता भिषग्वरैः ॥ ३३.३
इत्थं विचिन्त्य विनिवेशिततत्तदेकानेकार्थनामगणसंग्रहपूर्णमेनम् ।
वर्गं विचार्य भिषजा बहुभक्तिभाजा ज्ञेया स्वयं प्रकरणानुगुणाः प्रयोगाः ॥ ३३.४
एको यश्च मनस्विनामचतुरो यश्च द्वयोरश्विनो स्त्र्यक्षाच्चाचतुरो नृपञ्चवदनो नाम्नारिषण्णां जयी ।
एकार्थादिरमुष्य नामरचनाचूडामणौ यस्त्रयोविंशोऽसौ समपूरि सार्धममुना ग्रन्थेन वर्गो महान् ॥ ३३.५