रत्नकेतुपरिव्रतः

विकिस्रोतः तः
रत्नकेतुपरिव्रतः
[[लेखकः :|]]


इ.

<पापिकां दृष्टिं ग्रा>हयेयम् ॥

अथ तेन क्षणेन मारः पापीमाञ्छीघ्रमेव स्वभवनादन्तर्हायायुष्मतोऽश्वजितो वेषलिंगेर्यापथेन तयोः सत्पुरुषयोः पुरतोऽन्तर्मा<र्गे स्थित्वैवमाह ॥>

<उक्तं पूर्व>मिदं मया हि वितथं हेतूपमं कारणं
युवयोरेव मनःप्रचारनियमं विज्ञायतुं किं युवाम् ।
सर्वं चैतदपार्थकं हि कथितं नास्त्यत्र हेतुः पुनः
कृष्णस्यास्य <शुभस्य कर्मण इह प्रा>पृष्ठतिः फलं वा कुतः <॥> र्क्प्_१.९
(कुरुमिय २)
क्षिप्रं कामगुणेष्वतीव चरतं क्रीडां युवां विन्दतं
मृत्युर्नास्ति न जन्म नार्तिजरसे लोकः परो नास्ति वा ।
पुण्यापुण्यफलं च कर्मजनितं नास्त्यत्र हेतुक्रि<या
लाभाये वद>तीह शाक्यतनयो मा श्रद्धया गच्छथः ॥ र्क्प्_१.१०

अथोपतिष्यकौलितयोरेतदभूत् । मारो वतायं पापीमानुप<स>ंक्रान्त आवयोः
प्रव्<र्>अज्याविच्छन्दनार्थम् । अथोपतिष्यः पराङ्मु<खः स्वप>रिषदमाहूयैवमाह । श्रुणत यूयं माणवकाः स्मरत संसारदोषान् ।

जरया पीडितो लोको मृत्युना परिवारितः ।
उभयोस्तत्प्रहाणाय प्रव्रज्या<ं> साधु गृह्णथ ॥ र्क्प्_१.११

<अथ> कौलितो मारं प्रोवाच ॥

आज्ञातः प्रवरः सतां मतिधरो धर्मस्त्रिदुःखान्तकृत्
कश्चिन्नास्ति यदावयोर्मतिमिमां व्युच्चालयेत्सर्वथा ।
तृष्णायाः प्रशमाय धीरमनसावावां <सदा> व्युत्थितौ
मा सिंहाकृतिना सृगालवचनैरावां मतेर्भ्रामय ॥ र्क्प्_१.१२

याश्च देवता दृष्टसत्यास्ता गगनस्थितास्ताभ्यां सत्पुरुषाभ्यां साधुकार<ं> (कुरुमिय ३) प्रददुः । साधु साधु सत्पुरुषौ सर्वलोकविशि<ष्ट> एष मार्गो यदुत प्रव्रज्यानिष्क्रमः । सर्वदुःखोपशान्त एष मार्गः । सर्वतथागतगोचरावतार एष मार्गः । सर्वबुद्धैर्भग<व>द्भिर्व<र्>णितः प्रशस्त एष मार्गो यदुत प्र<व्रज्यानि>ष्क्रम इति । अथ खलु मार<ः> पापीमान् दुःखितो दुर्मना विप्रतिसारी तत्रैवान्तर्धानं जगमा ॥

अथ खलूपतिष्यकौलितौ परिव्राजकौ स्वपरिषदमवलोकयैवैव<मूच>तुः । यत्खलु माणवका यूयं जानीध्वमावां जरामरणसागरपारंगमाय तथागतमुद्दिश्य प्रव्रज्यां संप्रस्थितौ । यः पुनर्युष्माकं नेच्छति भ<गवतः शासने> प्रव्रजितुमिहैव निवर्तताम् । सर्वाणि च तानि पंचमाणवका<ना>ं शतान्येवमाहुः । यत्किंचिद्वयं जानीमस्तत्सर्वं युवयोरनुभावेन । नूनं युवामुदारस्थाने प्रव्र<जितौ । यमुद्दिश्य प्रव्रजितौ युवां तमु>द्दिश्य वयमपि प्रव्रजिष्यामः ॥

अथोपतिष्यकौलितौ परिव्राजकौ पंचशतपरिवारौ भगवंतमुद्दिश्य प्रव्रज्या<ं> संप्रस्थितौ विदित्वाथ मारः पापीमान् बहि<राजगृहस्य महान>गरस्य महाप्रपातमभिनिर्मितवान् योजनशतमधस्ताद्(कुरुमिय ४) यथा तौ न शक्ष्यतः श्रवणस्य गौतमस्यान्तिकमुपसंक्रमितुमिति । भगवा<ं>श्च पुनः तादृशमृद्ध्य<भिसंस्कारमभिसंश्चकार यथा> तावुपतिष्यकौलितौ परिव्राजकौ तं महाप्रपातं न ददृशतुः । ऋजुना मार्गेण गच्छतः । पुनरपि मारः पापीमांस्तयोः पुरतः पर्वतमभिनिर्मिमीते दृ ..... सुषिरं योजनसहस्रमुच्चत्वेन सहस्रं च सिंहानामभिनिर्मिमीते चण्डानां दुष्टानां घोराणाम् । तौ च सत्पुरुषौ भगवतस्तेजसार्<द्>ध्यनुभावेन <च तं पर्वतमपि न द>दृशतुः न च सि<ं>हा<न्> न च सि<ं>हन्<आ>दञ्छुश्रुवतुः । ऋजुना च मार्गेण येन भगवांस्तेनोपसंक्रामतुः । भगवांश्चानेकशतसहस्रया परिषदा परिवृतः पु<रस्कृतो ध>र्मं देशयति स्म ॥

अथ खलु भगवान् भिक्षूनामन्त्रयते स्म । पश्यत यूयं भिक्षवः एतौ द्वौ सत्पुरुषौ गणप्रमुखौ गणपरिवारौ । आहु<ः ।> पश्यामो वयं <भगवन् ॥ भ>गवानाह । एतौ द्वौ सत्पुरुषौ सपरिवारौ ममान्तिके प्रव्रजित्वा एको मम सर्वश्रावकाणां प्रज्ञावतामग्रो (कुरुमिय ५) भविष्यति द्वितीयो ऋद्धि<म>ताम् ॥

अथान्यतरो भिक्षुस्तस्या<ं> वेलायामिमा गाथा अभाषत ॥

एतौ च विज्ञपुरुषौ परिवार<व>न्तौ यौ व्<य्>आकृतौ हितकरेण नरोत्तमेन ।
समन्वितावृद्धिधिया विशारदावुपेम्यहं गौरवजात एतौ ॥ र्क्प्_१.१३

अथ खलु स भिक्षुरुत्थायासनाद्बहुभिर्भिक्षुभिः सार्धं बहुभिश्च गृहस्थप्रव्रजितैरभ्युद्गम्य तौ सत्पुरुषौ पर्युपासते स्म । अथ तौ सत्<पुरुषौ> येन भगवांस्तेनोपजग्मतु<ः> । उपेत्य भगवतः पादौ शिरसा<भि>वन्द्य तृप्रदक्षि<ण>ं कृत्वा भगवतः पुरतः स्थित्वा भगवंतमेतदूचु<ः> । लभेवह्यावां वा भगवतोऽन्ति<के प्रव्रज्यो>पृष्ठअसंपद्भिक्षुभावम् । चरेयमावां भगवतोऽन्तिके ब्रह्मचर्यम् ॥ भगवानाह । कि<ं>नाम युवां कुलपुत्रौ । उपतिष्य आह । तिष्यस्य ब्राह्मणस्याहं पुत्र <उपतिष्यो नाम । मा>ता मे शारिका नाम । ततो मे जन्म । तेन मे शारिपुत्र इति नामधेयं कृतम् । अभ्यनुज्ञातोऽहं (कुरुमिय ६) पूर्वं मातापितृभ्यां प्रव्रज्यायै ॥ कोलित आह । पिता मे कौ<ण्डिण्यो नाम । तेन मे> कौलितो नाम । माता मे मुद्गला नाम । तेन मे मौद्गल्यायन इति सामान्यं नामधेयं कृतम् । कश्चि<न्> मे जनो कौलित-म्-इति संजानाति । कश्<च्>इन् <म्>औद्<ग>ल्<य्>आ<यन इति ॥ अभ्यनुज्ञातो>ऽहं पूर्वं मातापितृभ्यां प्रव्रज्यायै ॥ भगवानाह । चरतां शारिपुत्रमौद्गल्यायनौ सपरिवारौ ममान्तिके ब्रह्मचर्यमिति । सैव तयोः प्रव्रज्य्<आ उपसंपद्भिक्षुभाव>श्च । अचिरप्रव्रजितौ च शारिपुत्रमौद्गल्यायनौ सपरिवारौ ॥

अथ मारः पापीमान्महेश्वररूपेण भगवतः पुरत<ः> स्थित्वैवमाह ॥

ये शास्त्रार्थप<रिचरियासु निपुणा> विद्यासु पारंगताः
ते सर्वे प्रणमंति मत्सुचरणौ तेषामहं नायकः ।
क्षिप्रं मच्छरणं सशिष्यपरिषं गच्छाद्य भो गौतम
स्फीतं निर्वृति + + + + + तं वक्ष्यामि मार्गं तव ॥ र्क्प्_१.१४

भगवानाह ।

(कुरुमिय ७)
त्वन्मार्गो जगतोऽस्य दुर्गतिवहो दुःखार्णवप्रापको
मार्गो मे स चराचरस्य जगतो दुःखार्णवोच्छोषकः ।
किं भूयो <लपसि प्र>गल्भमुखरो धृष्टं सृगालस्वरः
व्याभग्नोऽसि न मारकर्म इह मे शक्तोऽसि कर्तुं पुनः ॥ र्क्प्_१.१५

अथ मारः पापीमान्महेश्व<र>रूपमंतर्धाय ब्रह्मवेषेण पुनर्भगव<तः पुरतः> स्थित्वैवमाह ॥

कर्मक्लेशभवांकुरप्रमथन<ं> यत्ते कृतं प्रज्ञया
दुःखान्युत्सहसीह किं पुनरितस्स<त्>त्वार्थमेवं मुने ।
नास्त्यस्मिं जगति प्रभो क्वचिदपि त्वत्पात्रभूतो जनः
कस्मा<त्> त्वं विगतामयो न <त्व>रितं निर्वासि कालो ह्यय<म्> ॥ र्क्प्_१.१६

भगवानाह ।

गंगावालुकसन्निभानसदृशा<न्> स<त्>त्वान् प्रपश्याम्यहं
ये <मे> वैनयिकाः स्थिता<ः> करुणया ते संप्र<मो>क्ष्या मया ।
(कुरुमिय ८)
मध्योत्कृष्टजघन्यतामुपगतो निर्मोक्ष्य निष्ठा जगत्
निर्वास्यामि ततो निमन्त्रयसि मां शाठ्येन किं दुर्मते ॥ र्क्प्_१.१७

अथ पुनरपि मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी <तत्रै>वान्तर्धाय स्वभवनं गत्वा शोकागारं प्रविश्य निषण्णः । तत्क्षणमेव च सर्वमारभवननिवासिनश्च स<त्>त्वा<ः> परस्परं पृच्छंति स्म । को हेतुर्यदयमस्माकं म<हाराजः शोका>गारं प्रविश्य निषण्णो न च कश्चिज्जानीते ॥

अथ पंच मारकन्याशतानि परमप्रीतिकराणि पुष्पमाल्यविलेपनानि गृहीत्वा परममनोज्ञैर्वस्त्राभ<रणैरात्मानम>लंकृत्य परममनोज्ञहर्षकराणि दिव्यानि तूर्याणि प्रवादयंत्यः परममनोज्ञस्वरेण नृत्यंत्यो गाय<ं>त्यो वादयंत्यो महता दिव्येन पंचांगिकेन तूर्येण <रतिक्रीडायु>क्तेन मारस्य पापीमतः पुरत<ः> स्थिताः । स च मारः पापीमान् बाहून् प्रगृह्य प्रक्रोशितुमारब्धः । मा शब्द<ं> कुरुत मा शब्दं कुरुतेति । एवमुक्ताश्<च्>अ म्<उ>ह्<ऊ>र्<तं ता अप्सरसस्तूष्णीं तस्थुः ।> पुनरपि प्रगायंत्यस्तूर्याणि पराजघ्नुः । मारश्च पापीमान् पुनरपि बाहुद्वयमुत्क्षिप्य प्रक्रोशितुमारब्धो यावत्सप्तकृत्वस्ता अप्सरसस्तां रतिनिबद्<द्>ह<न्>ऋत्तवा .......... <पुनर्मारः पापीमान् त>थैव (कुरुमिय ९) बाहुद्वयमुन्नाम्<य्>ओत्क्रोशं <च>कार । मा शब्दं कृध्वं मा शब्दं कृध्वमिति । एवमुक्ताश्च ता अप्सरसस्तूष्णी<ं> तस्थुः ॥

अथ खलु विद्युद्वल्गुस्वरा नामाप्सरा य्<एन मारः पापीमां>स्तेनांजलिं प्रणाम्यैवमाह ।

किं ते विभो च्युतिनिमित्तमिहाद्य दृष्टं
किं वा जगद्धुतवहाकुलमद्य जातम् ।
शत्रुस्तवाधिकबलः किमिहास्ति कश्<चित्>
+ + + + + + <स>माश्रयसे सशोकः ॥ र्क्प्_१.१८

मार<ः> प्राह ॥

शत्रुर्ममास्ति बलवा<न्> निगृहीतचेता
मायासु शिक्षित<मति>र्भुवि शाक्यपुत्रः ।
तत्प्<र्>अक्षयो यदि न चास्ति क<थं>चिदेवं
शून्यं करिष्य<ति> ममेह स कामधातु<म्> ॥ र्क्प्_१.१९

सा अप्सरा प्रोवाच ।

स्वामिन्नुपायबलवीर्यपराक्रमैः कैः
कर्तुं क्षयं पर<म>शेषमिहाद्य तस्य ।
(कुरुमिय १०)
क<ः> शक्नुयात्त्रिभव<बन्ध>नदीर्घतीरं
तृष्णार्णवं क्षपयितुं वलसा + युक्तः ॥ र्क्प्_१.२०

मार<ः> प्राह ।

दानव्रताशयदयाप्रणिधानपाशः
शून्यानिमित्तपरमास्त्रगृहीतचापः ।
निःशेषतो भव<नि>वृ<त्>त्युपदेशकर्ता
संसारनि<ः>सृतपथप्रशमानुकूलः ॥ र्क्प्_१.२१
शून्येषु ग्रामनगरेषु वनान्तरेषु
गिरिकन्दरेष्वपि वसंति तस्य शिष्याः ।
ध्यानाभियुक्तमनसः प्रविविक्तचारा
दोषक्षयाय सततं विधिवत्प्रयुक्ताः ॥ र्क्प्_१.२२
ऋद्ध्या बलैः करुणया च सहायवन्ताव्
उपतिष्यकौलितवनौ मुनिना विनीतौ ।
त्रैलोक्यसर्वविधिना सुविनीतधर्मा
शून्यं करिष्यति <स> मे किल कामधातुम् ॥ र्क्प्_१.२३

अथ तै<ः> पंचभिर्मारकन्याशतैर्मारस्य पापीमतोऽन्तिकाद्भगवतो गुणवर्ण<ं> श्रुत्वा सर्वैराकारविगतविद्युन्नाम बोधिस<त्>त्वसमाधिः प्रतिल<ब्धा ।> अथ तानि पंच मारकन्याशतानि दिव्यानि तूर्याणि तांश्च (कुरुमिय ११) दिव्यपुष्पगन्धमाल्यविलेपनाभरणविभूषणा<लं>कारान् येन भगवांस्तेनाक्षिपन् भगवतः <पूजाकर्मणे ।> तानि च दिव्यानि तूर्याणि ते च यावदलंकारा भगव<त ऋद्>ध्यनुभावेन वेणुवने ववर्षुः । ताश्च मारकन्या<ः> स्वयमद्राक्षुः सपरिवारः । दृष्त्वा च पुन<रपि ताः> प्रसाद<प्रमोद्य>जाता बभूवुर्य<द्> वेणुवने एवंरूपं पुष्पवर्षं प्रवृष्टमिति ॥ ते च भिक्षवः संशयजाता भगवन्तं पप्रच्छुः । यद्भगवन्न् <अ>न<योः शारिपुत्रमौद्ग>ल्या<य>नोः सपरिवारयोरिदमेवंरूपं महाश्चर्याद्भुतादृष्टाश्रुतपूर्वं वर्षं प्रवृष्टम् । को न्वत्र भगवन् हेतुः । कः प्रत्ययः । भगवानाह । नानय्<ओः कुलपुत्रयोरनुभावः । मार>स्य तु पापीमतः पंचमात्रैः परिचारिकाशतैस्ततो मारभवनादिदमेव<ं>रूपं महापुष्पवर्षं यावदलंकारवर्षमुत्सृष्टं मम पूजाकर्मणे । <अ>चिरा<त्ता अत्रागता म>मान्तिकाद्व्याकरणं प्रतिलप्स्यन्तेऽनुत्तरायां सम्यक्संबोधौ ॥

(कुरुमिय १२)
अथ तानि पंचमात्राणि मारकन्याशतानि स्वयमेव भगवतो वा<क्>श्रुतघोषव्याहारम<भ्>इ<श्रुत्य भूयस्य मा>त्रया च भगवतोऽन्तिके प्रसादजातास्तास्तेन प्रसादप्रमोद्येन बोधिचित्तासंप्रमोषं नाम समाधिं प्रतिलेभिरे ॥

अथ खलु ता मारकन्या<स्तत्र मारभ>वने एकांसं चीवर<ं> प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्यांजलिं कृत्वा यस्यां दिशि भगवान् विहरति तां दिशं निरीक्षमाणा एवमूचुः ॥

तृष्णासरिन्निखिलशोषक सर्वलोकम्
आलोक्य नेत्रविकलं जगदेकचक्षुः ।
त्वं तारकोऽद्य जगतः सनरामरस्य
बुद्धा वयं कथमिहाशु मुने भवेम ॥ र्क्प्_१.२४
नरदेवपू<ज्>य भगवन् परमार्थवादिन्
स्त्रीत्वं जुगुप्सितमपोह्य वयं समग्राः ।
ऋद्ध्या तवो<त्त>ममते त्वरितं समीपे
गत्वा मुनीन्द्रवचनं श्रुणुयाम एवम् ॥ र्क्प्_१.२५
नैरात्म्यवादि भगवन् परमार्थदर्शिन्
बोध्यंगरत्नधर निर्मलवाक्प्रदीप ।
आक्रम्य मारबलमप्रतिम त्वमस्मान्
(कुरुमिय १३)
बोधाय शीघ्रमधुना सम<ं> व्याकुरुष्व ॥ र्क्प्_१.२६

अथ खलु मारक<न्या> उत्थायासनादेककण्ठेन मारं पापीमन्तमेतदूचु<ः> ॥

त्वं नाम दुष्कृतमते भगव<त्>सकाशे
दुष्टः कथं शृयमवाप्य चलामसाराम् ।
जात्यादिदु<ःखस>मुपद्रुतसर्वमूर्तिः
घोरां दशामुपगतोऽसि मदावलिप्तः ॥ र्क्प्_१.२७
श्रद्धां जिने कुरु तथा व्यपनीय रोषं
संसारदोषमदपंकसमुद्धृतात्मा ।
एष स्<वयं विदित>सर्वजगस्वभाव
आगच्छ कारुणिकमाशु गतिं प्रयामः ॥ र्क्प्_१.२८

अथ खलु मारस्य पापीमतः परमदुष्टमनसः एतदभूत् । य<न्> न्वह<ं> तादृशं म्<आरबलविषयवेगं सम>नुस्मरेयं यदेतानि पंच परिचारिकाशतानि पंचपाशबन्धनबद्धामात्मान संपश्येयुरिहैव निवर्तेरन्न पुनर्गन्तु<ं> शक्<नु>य्<उ>ः । स <च मारस्तानि बन्द्धुं न शक्तः ।> तत्कुतस्तथा हि तानि पंच परिचारिकाशतानि तथागताधिष्ठानानि ॥

अथ खलु ताः पंचशतपरिचारिका मारस्य पापीमतोऽन्तिकात्प्रचक्रमुः । (कुरुमिय १४) <अथ मारः पापीमान् भूयस्या मात्र>या <र्>उष्टः । तस्यैतदभवत् । य<न्> न्वहं पुनरपि तादृशं मारबलविषयवेगं समनुस्मरेयं यत्सर्वमिदमाकाशवैरंभसंघातैर्महाकालमेघैर्महाकालवाय्<उभिश्चावृतं> यथा ता एव परिचारिकाः सर्वा दिग्विदिक्षु संभ्रान्ताः श्रमणं गौतमं न पश्येयुः । पुनरेव मे भवनमागच्छेयुः । तथापि बुद्धाधिष्टानबलेन किय<न्तमपि वायुं> न शक्नोत्युत्पादयितुं योऽन्ततो बालाग्रमपि कंपयेत्प्रागेव बहुतरम् ।

अथ मारः पापीमान् भूयस्य मात्रया दुष्टदुःखितो दुर्मना विप्रतिसा<री रुदन्महा>स्वरेण स्वपुत्रगणपारिषद्यान् विक्रोशन् सर्वं मारभवनं शब्देन पूरयामास ।

आगच्छथ प्रियसुता गणपारिषद्या
भ्रष्टा वयं स्वविषयात्स्वबलाच्च रिद्धे<ः ।
जातोऽत्र> एष विषवृक्ष इवान्तरात्मा
मायाशठो मधुरवागिह शाक्यपुत्रः ॥ र्क्प्_१.२९

अथ तेन शब्देन सर्वास्ता मारकन्याः मारदुहितराश्च सर्वे च मारपुत्रा (कुरुमिय १५) गणपार्षद्या<श्च> त्वरितमानरूपाः शीघ्रमुपगम्य मारस्य पापीमतः पुरतस्तस्थुः । तस्यां च परिषदि जयमतिर्नाम मारपुत्रः । स प्रांजलिर्भूत्वैवमाह ।

किं दुर्मना<ः> परमकोपविदुष्टचेता
नो कल्पदाह इह न च्युतिरद्य तेऽस्मात् ।
शत्रुर्न चास्ति तव कश्चिदिह प्रवृद्धो
मोहं गतोऽसि किमिवान्यमति<र्व> कस्मात् ॥ र्क्प्_१.३०

मार<ः> प्राह ।

न त्वं पश्यसि शाक्यपुत्रविष<लञ्छा>यानिष<ण्>णं द्रुमे
यद्वाक्यं वदसीह नास्ति बलवाञ्छत्रुस्तवेत्यग्रतः ।
सर्वे तेन शठेन चैकबलिना संभ्रामिता नैकशो
<अ>ङ्गारेण वयं <सुताश्च चमवः> यद्वद्<विदह्यामहे> ॥ र्क्प्_१.३१
विद्वांसो बहुशास्त्रकाव्यरचनाव्यग्राः समग्रा द्रुतम् ।
एतं शाक्यसुतं गता द्य <श>रमं ध<र्माङ्कुशेनोद्धृता>
तत्वेष प्रियविग्रहः शठमतिः शत्रुर्ममात्युद्धतः ॥ र्क्प्_१.३२
(कुरुमिय १६)
एता वै परिचारिका<ः> प्रियतमाः प्रोत्सृज्य मां निष्कृपा<ः>
<भो भोस्> तं श्रमणं गता द्य शरणं कृ<त्वापि मां साक्षिणम्> ।
<कुर्यात्> कृत्स्नमिदं भवत्रयमतः शून्यं शठो मायया
भस्मीकुर्म इहाद्य यद्यतिबलं नाशु प्रयत्नाद्वयम् ॥ र्क्प्_१.३३

अथ ते सर्वे मारपुत्राः स<गणपार्षद्याः प्राञ्जलयो भूत्वैवमाहुः ।> एवमस्तु यदस्माकमृद्धिबलविषयानुभावविकुर्वितं सर्वं दर्शयिष्यामः । यदि शक्ष्याम एतं शाक्यपुत्रं भस्मीकर्तुमित्येव<ं> कु<शलम् । यद्येवं न शक्ष्यामस्तं शरणं गमिष्यामः ।> स्वयमेव तात प्रत्यक्षोऽसि यद्वयं महासैन्यपरिवृताः प्रागेव एकाकिनाद्वितीय्<एन्>आनेन शाक्यपुत्रेणर्द्धिबलेन पराजिताः किं पुनरेतर्ह्यनेकपरि<वारपरिवृतेन> । मारः पापीमानेवमाह । गच्छत तावद्भद्रमुखा<ः ।> यदि शक्नुतैनं श्रमण<ं> गौतमं घातयितुं पुनरागच्छत ॥ अथ न शक्तास्तथाप्यागच्छत । स्व<भवनं पुनः प>रिपालयिष्याम<ः> ॥

अथ मारपर्षद्द्वादश<ब्>इंबराणि ततोऽतिक्रम्य इत ऊर्ध्<व्>अं याव<च्> (कुरुमिय १७) चतुराशीतिं योजनसहस्राणि स्फरित्वा तादृशं मारबलरिद्धिवेगं दर्शया<मासुः । स>र्वचातुर्द्वीपिकायामाकाशं महाकालमेघैरापूरया<मा>सुः । महाकालवायुभिश्चोल्कापातैश्च सुमेरुं पर्व<त>राजानं पाणिभिः पराजघ्नुः । सर्वं चातुर्द्वी<पिकां> प्रकम्पया<मा>सुः । परमभैरवांश्च शब्दान् समुत्ससर्जुः । यतो नागा महानागाः यतो यक्षा महायक्षाः सर्वावन्त्या महापृथिव्याः सगिरिशैलपर्वतायाः सुमेरोश्च <पर्व>तराज्ञः कंपं विदित्वा सरसां महासरसां नदीकुनदीमहानदीनां महासमुद्राणां च संक्षोभं ज्ञात्वा गगनतले तस्थुः । सा च मारपर्षत्सुमेरुमूर्धनि स्थित्वा योजनप्रमाणां वृष्टिमभिनिर्मिमीयांगमगधेषु समुत्ससर्ज । महान्तं चासिमुसलपा<षा>णतोमरभिण्डिपालनाराचक्षु<र>पृष्ठरक्षुरमुखक्षुरकल्पवासिमुखवासि<धा>रकरालचक्रविकरालचक्रदृढखरपरुषरूक्षवर्षं निर्मायोत्ससर्ज ॥

अथ भगवांश्तस्मिन् समये मारमण्डलविध्वंसनं नाम <समा>धिं समापदे । <यत्स>र्वां शिलाप्रहरणवृष्टिं दिव्योत्पलपद्मकुमुदपुण्डरीकमान्दारवमहामान्दारवपुष्पवृष्टिमध्यतिष्ठत् । (कुरुमिय १८) तांश्च शब्दान्नाना<वा>द्यानध्यतिष्ठत् । यदुत <बुद्धशब्दं धर्मश>ब्दं संघशब्दं पारमिताशब्दमभिज्ञाशब्दमवैवर्तिकशब्दमभिषेकशब्दं चतुर्मारपराजयशब्दं बोधिमण्डोपसंक्रमणशब्दं यावत्सोपादा<ननिरुपादानशब्दा>नध्यतिष्ठत् ॥ सर्वा रजोन्धकारवायवः प्रशेमुः । ये केचिदिह चातुर्द्वीपिके तृणगुल्मौषधिवनस्पतिक्षितिशैलपर्वतास्तान् सर्वान् <स>पृष्ठ<तरत्न>मया<नध्यतिष्ठत् ॥>

<अनव>लोक्यमूर्ध्नो भगवान् यावद्ब्रह्मलोकं कायेन वशं वर्तयामास । एकैकस्माच्च लक्षणाद्भगवतस्तादृशी प्रभा निश्चचार यया प्रभया <त्>ऋ<साहस्रमहासाहस्री लोकधातुरु>दारेणावभासेन स्फुटोऽभूत् । ये चास्यां त्रिसाहस्रमहासाहस्र्यां लोकधातौ देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगप्रेतपिशाचकु<म्भाण्डमनुष्यामनुष्या> नैरयिका वा तैर्यग्योनिका वा यामलौकिका वा ते सर्वे भगवंतमद्राक्षुः । बहूनि च देवनागयक्षमनुष्यामनुष्यशतसहस्राणि गगनस्थाः पुष्प्<ऐ>र<वकीर्य प्र>दक्षिणं चक्रुः स्तुवंतो नमश्चक्रुः । बहूनि च नैरयिकतैर्यग्योनिकयामलौकिकाक्षोभ्यकोटीशतसहस्राणि स्मृतिं प्रतिलेभिरे । पूर्वावरोपितकुशल<मूलम्> अनुस्मृत्य नमो बुद्धायेति कृत्वा तेभ्यो (कुरुमिय १९)ऽपायेभ्यश्चवित्वा देवेषूपपन्नाः ॥

ततश्च मारसैन्या द्वाविंशतिमारपुत्रशतसहस्राणि स<गण>पृष्ठआर्षद्यानि भगवत <ए>वंरूपं प्रातिहार्यं दृष्ट्वा भगवतोऽन्तिकेऽतीव प्रसादं प्रतिलब्ध्वा येन भगवांस्तेनोपजग्मुः । उपेत्य सार्धं तैः पंचभिर्मारकन्याशतैर्भगवतः पादौ शिरसाभिवन्द्यांजलीन् प्रगृह्याभिर्गाथाभिरधिभाषंते स्म ॥

विशुद्धमूर्ते परमाभिरूप ज्ञानोदधे कांचनमेरुतुल्य ।
वितत्य लोकं यशसा विभासि त्वामेव नाथं शरणं व्रजामः ॥ र्क्प्_१.३४
प्रणष्टमार्गे विनिमीलिताक्षे उल्कायसे <त्वं> जगतीव सूर्यः ।
अपराजितप्राणभृदेकबन्धो त्वां सार्थवाहं शरणं व्रजामः ॥ र्क्प्_१.३५
सुसंभृतज्ञानसमृद्धकोश नभःस्वभावादिविमुक्तचित्त ।
करुणाशय स्निग्धमनोज्ञवाक्य सर्वार्थसिद्धं शरणं व्रजामः ॥ र्क्प्_१.३६
संसारकान्तारविमोक्षक्स्त्वं सामग्रितो हेतु<फल>पृष्ठरदर्शकः ।
(कुरुमिय २०)
<म्>ऐत्राविहारी परमविधिज्ञ करुणाविहारींश्छरणं व्रजामः ॥ र्क्प्_१.३७
मायामरीचिदगचन्द्रसन्निभे भवेऽप्रसक्ताविषयाश्रयेण ।
अज्ञानरुग्नाशक <लोकनाथ> त्वां वैद्यराजं शरणं व्रजामः ॥ र्क्प्_१.३८
त्वं सेतुभूतश्चतुरौघमध्यादुत्तारकः सप्तधनार्यवृत्तैः ।
सन्मार्गसन्दर्शक लोकबन्धो कृपान्वितं त्वामिह पूजया<मः> ॥ र्क्प्_१.३९
<क्षम्यामहे त्वां व>यमग्रबुद्द्धिमासं प्रदुष्टास्त्वयि यद्वयं तु ।
तमत्ययं वीर गृहाण नाथ त्वमेकबन्धुर्जगति प्रधानः ॥ र्क्प्_१.४०
वयं समुत्सृज्य हि मारपक्<ष>म् <उत्पादयामो वरबोधिचित्तम्>
निमंत्रयामः किल सर्वस<त्>त्वान् (कुरुमिय २१) बोधि<ं> लभेमो वयमुत्तमातु ॥ र्क्प्_१.४१
निदर्श<या>स्माकमुदारचर्यां यथा वयं पारमिताश्चरेम ।
अनन्यवादैः कतिभिस्तु <धर्मैः समन्विता> बोधिमवाप्नुवंति ॥ र्क्प्_१.४२
पुष्पाणि यत्तेऽभिमुखं क्षिपाम<श्> छत्राणि तान्येव तु सर्वदिक्षु ।
तिष्ठंतु मूर्ध्नि द्विपदोत्तमानां क्षेत्रेषु सर्वर्तुसुखाकरेषु ॥ र्क्प्_१.४३

अथ खलु <ते सर्वे मारपुत्रा मार>कन्याः सगणपार्षद्या भगवन्तं मुक्तकुसुमैरभ्यवाकिरन् । तानि च मुक्तकुसुमानि भगवत रिद्ध्यनुभावेनानेकानि कोटीनियुतसहस्राणि गंगानदीवा<लुकाधिकानि> पुष्पच्छत्राणि संतिष्ठंते स्म । तानि पुष्पच्छत्राणि दशसु दिक्षु सर्वबुद्धानां तिष्ठतां यापयतां मूर्धसन्धावुपर्यन्तरीक्षे तस्थुः । स्वयं च ता मारकन्याः सगणपार्षद्याः अद्राक्षुः । दशसु दिक्षु सर्वबुद्धक्षेत्रेष्वसंख्येयेष्व्(कुरुमिय २२) अप्रमेयेषु बुद्धानां भगवतां तिष्ठ<तां> यापयतां धर्मं देशयतां परिषदा परिवृतानां भाषतां तपता<ं> विरोचतां सन्निष<ण्>णानां तानि पुष्पच्छत्राण्युपर्यन्तरीक्षे मूर्धसन्धौ संस्थितानि । ते च बुद्धा भगवन्तः समवर्णाः समलिंगाः समरूपाः समदर्शनाः । केवलं तेषां बुद्धानां भगवतां सिंहासननानात्वं परिषदानानात्वं बुद्धक्षेत्रगुणव्यूहनानात्वं ददृशुः । ते च तेषां बुद्धानां भगवतां स्वरमण्डलपादव्याहारमश्रौषुः । सा च मारपर्षद्भगवतोऽनुभावेनैवंरूपं प्रातिहार्यं दृष्ट्वा परमप्रीतिप्रसादजाता भगवतः पादौ शिरोभिर्वन्दित्वा पुरतो निषण्णा धर्मश्रवणाय ॥

अथ खलु तेषां मारपुत्राणां सगणपार्षद्यानां दश<ब्>इंबराणि प्रतिनिवर्त्य मारभवने एवं वृत्तान्तं माराय पापीमते विस्तरेणावो<चन्नि>ति । एकरोमकूपमपि वयं तस्य श्रवणस्य गौतमस्य न शक्ता विध्वंसयितुमिति ॥ भूयश्च विंशतिसहस्राणि तमेव शरणं जग्मुः तस्यैव चा<ग्>र<तो> निषण्णा धर्मश्रवणाय ॥

<अ>थ खलु मार<ः> पापीमान् भूयस्या मात्रया चण्डीभूतो दुःखितो दुर्मना विप्रतिसार्येवमाह ॥

लक्ष्मी गता मम पुनर्न परैति तावद्या<व>त्कृ<त्>ओ <ऽस्य न> + <शाक्यसुत>स्य नाशः
(कुरुमिय २३)
तूष्णी<ं> स्थिता वयमनन्यमनःप्रतर्काः शाक्यात्मजं कथमिम्ऽ अद्य तु घातयेम ॥ र्क्प्_१.४४

अथ मारः पापीमान् दुर्मनस्क एव शोका<गारे निषण्णः ॥>

महायानसूत्राद्रत्नकेतुमारजिह्मीकरणपरिवर्तो नाम प्रथमः ॥ ॥


(कुरुमिय २४)
इइ.

अथ ता मारकन्या मारपुत्राश्च सगणपारिषद्या भग<वन्तमेवमाहुः । अ>र्थिका वयं भगवन्ननेनैवंरूपेण यानेन च ज्ञानेन च रिद्ध्या कृपयोपायेन प्रतिभानेन च आश्चर्यं भगवन् यावदुपाय<ज्ञान>समन्वागतस्तथाग<तः । कतमैर्भ>गवन् धर्मैः समन्वागतः पुरुषपुद्गलो न च पापमित्रहस्तं गच्छति । क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ॥ भगवानाह । चतुर्भिर्धर्मैः समन्वागत<ः कुलपु>त्रा इहैकत्यपुरुषपुद्गलो न पापमित्रहस्तं गच्छति । क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ।

कतमैश्चतुर्भिः । इह भद्रमुखा<ः> कुलपुत्रः सर्वधर्मान्न परामार्ष्टि । न च क्वचिद्धर्ममुद्गृह्णाति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यदुत दानपारमितायां चरन्न दानफलं रि<ञ्>चति नोद्गृह्णाति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यावत्प्रज्ञापारमितायामपि चरन् यावन्न कल्पयति न विकल्पयति ॥ पुनरपरं भद्रमुखाः स कुलपुत्रो न स<त्>त्ववादी भवति न जीववादी न पोषवादी (कुरुमिय २५) न पुद्गलवादी न स<त्>त्वधातु<ं> मनसा परामार्ष्टि याव<न्> न कल्पयति न विकल्पयति ॥

पुनरपरं भद्रमुखाः स कुलपुत्रो न रूपशब्दगन्धरसस्प्रष्टव्यानि परामार्ष्टि यावन्न कल्पयति न विकल्पयति ॥

पुनरपरं भद्रमुखाः स कुलपुत्रः सर्वत्र्यध्वत्रैधातुकस्कन्धधात्वायतनानां हेतुप्रत्यालंबनफलविपाकसमुत्थानाश्रयोत्पादान्न परामार्ष्<ट्>इ यावन्न कल्पयति न विकल्पयति ॥

तत्कुतः । <सर्वज्ञज्ञानं> सर्वचर्याधिष्ठान<विषयकल्पविकल्परहितमनुपलम्भयोगेन> च कर्तव्यम् ॥ अभावा भद्रमुखाः सर्वधर्माः सर्वज्ञता च यावदघोषानिमित्तानक्षराप्रणिहितानुत्पादानिरोधालक्षणासंगा<नुप>लंभनादर्शना विविक्ता निरात्मा अलक्षणापगताक्षणव्युपशान्ता अतमानालोकास्थानाविषया<नीश्वरा>पृष्ठअक्षाप्<र्>अतिपक्षा अचिन्त्यानाहारामत्सराप्रपञ्चारजा<विरज>निरवयवा निष्किंचनाकारकावेदकानाश्रयाग्राह्याविज्ञप्तिकाप्रतिभासाक्षणिका भद्रमुखाः <स>र्वज्ञता गगनसमा शून्यानुपलम्भयोगेनानधिष्ठानयोगेनापरामार्शयोगेनाकल्पाविकल्पयोगेन (कुरुमिय २६) चर्तव्याः ॥ एभिर्भद्रमुखाश्चतुर्भिर्धर्मैः स<मन्वागतः पुरुषपु>द्गलो न पापमित्रहस्तं गच्छति । क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ॥

यः कश्चिद्भद्रमुखाः सर्वविषयसंगसमुच्छ्रय<ल>क्षणाधिष्ठान<व्यवचारेण सर्वज्ञज्ञानं पर्येष>ते स द्वयसक्तो भवति । द्वयसक्तमनःसंकल्पो विसंवादयति सर्वज्ञताः । तत्र कतमद्द्वयम् । य<त्> स्कन्धधात्वायतनानि लक्षणव्यवचारेणा<धिति>ष्ठति <परामार्ष्टि द्वय>मेतद्विसंवादयति सर्वज्ञताः । चर्याधिष्ठानफलकल्पना द्वयमेतत् । जातिभवोपादानस<त्>त्वाधिष्ठानकल्पना द्वयमेतत् । देशनाप्रकाशनाप्रज्ञापनवाक्पथरुतव्या<हारा>धिष्ठानकल्पना द्वयमेतत् । उच्छेदशाश्वतव्यवलोकनज्ञानज्ञेयाधि<ष्ठा>नकल्पना द्वयमेतत् । स<त्>त्वजीवपोषपुरुषपुद्गलकारककारापकसंज्ञाधिष्ठानकल्पना द्वयमेतत् । योऽपि पारापारोहापोहानधितिष्ठति कल्पयति द्वयमेतत् । यः कश्चिद्भद्रमुखाः सर्वज्ञज्ञान<ं> पर्येषते पुरुषपुद्गलः स त्र्यध्वाह<ं>कारममकारसमुदयनिरोधव्यवचारमधितिष्ठति कल्पयति विकल्पयति परामार्ष्टि तस्य द्वयमेतत्सर्वज्ञज्ञाने ॥ तद्यथा कश्चित्पुरुषः (कुरुमिय २७) अग्न्यर्थिको भूतलं परामृशेत्पानार्थिकोऽग्निं भोजनार्थिकः <पाषाणं> पुष्पार्थिकश्चीवर<ं> गन्धार्थिको मनुष्यकुणपं वस्त्रार्थिकोऽश्मानं विलेपनार्थिक आकाशं परामृशेत् । एवमेव भद्रमुखाः यश्चर्याधिष्ठानसंगव्यवचारसमुच्छ्रयद्वयाधिष्ठानेन सर्वज्ञज्ञानं पर्येषते निष्फलस्तस्य व्यायामः ॥

अथ खलु तस्यामेव परिषदि धारणमतिर्नाम बोधिस<त्>त्वः सन्निपतितोऽभूत्सन्निषण्णः । स येन भगवांस्तेनांजलिं प्रणाम्यैवमाह । <यदनभिलप्यं> तच्छक्यमभिसंबोद्धुम् ॥

भगवानाह । एष एवाभिसंबोधो यदनभिलप्यं जानीते । ते<न> हि कुलपुत्र त्वामेव प्रवक्ष्यामि । यथा ते क्षमं तथा व्याकुरु । अस्ति द्रव्यलक्षणभावो यः सर्वज्ञतानाम लभते । आह यद्यस्तीति वक्ष्यामि शाश्वतो भविष्यति । अथ नास्तीति वक्ष्याम्युच्छेदो भविष्यति । मध्यमा च प्रतिपन्नोपलभ्यते ॥ नासावस्ति नापि नास्तीति । यदेष्वसंगानुत्पादाव्ययाप्रमाणासंख्यातमानालोकेषु ज्ञानमेष एवाभिसंबोधः ॥

विद्युन्मतिर्बोधिस<त्>त्व आह । यत्र भगवन्नागतिर्न गतिरित्येव<ं> ज्ञानावतारकौशलमेष एवाभिसंबोधः ॥

वैरोचनो बोधिस<त्>त्व आह । यत्र भगवन्न प्राप्तिलक्षणं <नाप्राप्तिलक्षणं> नाभिसमयो न साक्षात्कृया न शमो न प्रशमो न त्र्यध्वं न (कुरुमिय २८) त्रियानं न प्रणिधिसामीचीमन्यना एष एवाभिसंबोधः ॥

धारणमतिर्बोधिस<त्>त्व आह । यो भगवन्न त्रैधातुकं न त्रीणि संयोजनानि न त्रैविद्यतां न तृयानतां न स्कन्धधात्वायतनानि न कल्पयति न विकल्पयति न हानिं न वृद्धिं न सामीचीकरोत्येष एवाभिसंबोधः ॥

वज्रमतिर्बोधिस<त्>त्व आह । यः पृथग्जनधर्मानार्यधर्माञ्छैक्षधर्मानशैक्षधर्माञ्च श्रावकधर्माञ्च प्रत्येकबुद्धधर्मान्न कल्पयति न विकल्पयति न सामीचीकरोत्येष एवाभिसंबोधः ॥

दृढमतिर्बोधिस<त्>त्<व आह । यो विवेकनये>न तथतां व्यवचारयति एष एवाभिसंबोधः ॥

रत्नपाणिर्बोधिस<त्>त्व आह । योऽनुत्पादलक्षनं सर्वधर्माणां च प्राप्तये चाभिसमयाय न <कल्पयत्येष एवाभिसंबोधः ॥>

अचिन्त्यमतिर्बोधिस<त्>त्व आह । य<स्> त्रैधातुकव्यवचारः चित्तमेव चित्ते प्रवेशयत्युभे <चित्ते> चित्तेन व्यवचार्य नोपलभते एष एवाभिसंबोधः ॥

अरिविजयो बोधिस<त्>त्व आह । <यः> सर्वधर्मेषु न सज्यते नानुनीयते (कुरुमिय २९) नोपेक्षते न प्रतिहन्यते न स्पृहयते न मुह्यते न गृह्णाति न मुच्यत्येष एवाभिसंबोधः ॥

पद्मगर्भो बोधिस<त्>त्व आह । यः पुण्यपापयो<र्> न सज्जते गंभीरक्षांतिनयावतार्<एण्>आहंकारममकारान्न कल्पयत्येष एवाभिसंबोधः ॥

चन्द्रप्रभः कुमारभूत आह । यो दगचन्द्रसमान् सर्वधर्मान्न प्रजानीते न च धर्माणां स्वभावमाचयं चापचयं वा पश्यत्येष एवाभिसंबोधः ॥

खगमतिः कुमारभूत आह । यस्य सर्वतमालोकोत्पादव्ययोत्कर्षा<पचय>श्चित्तचैतसिकेषु न प्रवर्तंत एष एवाभिसंबोधः ॥

<मैत्रेयो बोधिसत्त्व आह । ..... एष एवाभिसंबोधः ॥>

अक्षयमतिर्बोधिस<त्>त्व आह । यस्त्रि<मण्डल>पृष्ठअरिशुद्ध्या पारमितास्वभ्यासं करोत्यनुपलंभयोगेन न रज्यते न विरज्<य्>अत एष एवाभिसंबोधः ॥

मंजुश्रीः कुमारभूत आह । यो भगव<न् सर्व>धर्मेषु न रज्यते न विरज्यते गंभीरधर्मनयं च प्रजानाति । यच्च प्रजानाति तन्नायूहति <न> निर्यूहति नाकर्षति न विकर्षति न च कस्यचिद्धर्मस्य्<ओपचयं> (कुरुमिय ३०) <व्>आपचयं वा विद्या<ं वा> विमुक्तिं वोत्पादयति व्ययं वा हानिं वा वृद्धिं वा वस्तुषु न संक्लिष्यतेऽविकल्पनतः एष एवाभिसंबोधः ॥

अनेनैकनयेन सर्व<ज्ञज्ञाना>भिसंबोधः ॥

अथ कौतूहलिको बोधिस<त्>त्व आह । किं मंजुश्रीरायोगप्रयोगेन प्रयोजनं यदनेनैकनयतथथाप्रवेशेनैवं गंभीर<शून्यता>भावनानयेन सर्वज्ञञानपरिज्ञानम् ॥

मंजुश्रीराह । विषमदृष्टिरहितः सम्यग्दृष्ट्यसमारोपः । अशाठ्यरिजुकतासमारोपः । पापरहितो गुरुगौरवासमारोपः । सुवचनासमारोपः । सम्यगाजीवासमारोपः । सर्वसंयोजनरहितासमारोपः । समाक्रोशसर्वस<त्>त्वकृपासमारोपः । तृस<ं>वरासमारोपः । अविसंवादनकुशलधर्मासमारोपः । अव्युपशान्तासमारोपः । सद्धर्मारक्षासमारोपः । सर्वस<त्>त्वापरित्यागासमारोपः । सर्ववस्तुपरित्यागासमारोपः । दुर्बलस<त्>त्वबलप्रतिष्ठापनासमारोपः । भीतशरणाभयासमारोपः । कुमार्गसंप्रस्थितानां प्रतिपत्तिनियोजनासमारोपः । क्षान्तिसौरत्यासमारोपः । सर्वग्राहसंगलक्षणासमारोपः । सर्वरजस्तमस्कन्धवर्जनासमारोपः । (कुरुमिय ३१) सर्वपरिणामनाफलविपाकवर्जनासमारोपः । इमे कुलपुत्र विंशतिः प्रयोगाः सर्वज्ञज्ञानस्य । सर्वाक्षररुतघोष<वाग्व्याहार>पृष्ठअदप्रभेदतथताज्ञानप्रवेशेन सर्वज्ञज्ञानस्य प्रयोगाः । सर्वतथागतवचनान्यतीर्थिकवचनतथताप्रवेशेन सर्वचर्यातथताप्रवेशेन सर्वपुण्यप्रज्ञापारमिताप्रयोगततथताप्रवेशेन सर्वोपादानोत्पादव्ययतथताप्रवेशेन सर्वतृविमोक्षाश्रयहेतुकर्मधर्म<तथता>पृष्ठरवेशेन च ज्ञात्वा सर्वज्ञज्ञानस्य प्रयोगावबोधो भवति ॥

कौतूहलिको बोधिस<त्>त्व आह । एवमेतन्मंजुश्रीर्यदा इमं गंभीरं धर्मनयमवबुध्यते तदा न कंचिद्धर्मं समनुपश्यति यो धर्मो देश्येत यस्मै देश्येत यै<र्> वार्थपदव्यंजनैर्देश्येत प्रकाश्येत । यं वा पुन<ः> प्रजह्याद्यं वा भावयेद्यं वा परिजानीयात् । सर्वधर्मानभिलाप्ययोगेन तथतां प्रविशति यः सर्वज्ञज्ञानमवबुध्यते ॥

भगवानाह । साधु साधु कुलपुत्र सुभाषितस्तेऽयमेकनयेन सर्वज्ञज्ञानप्रतिलाभः । तत्कुतः सर्वधर्मा ह्यसमारोपाः अनुत्पादाविनाशकोटीकाः । अविद्यानिर्वाणानुत्पादभूतकोटीका आकाशनिर्वाणकोटीकाः । अनभिलाप्यकोटीकाः सर्वधर्माः । एवं सर्वस<त्>त्वाः । (कुरुमिय ३२) सर्वधर्मनिद्रव्यकोटीकाः सर्वसंगवस्तुतः परिकीर्तिताः । सर्वत्र्यध्वत्रैधातुकस्कन्धनिष्कि<ं>चनकोटीकाः । तृसंस्कारशून्यताकोटीकाः । धर्मस्कन्धविपाकस्कन्धा<प>चयोपचयस्कन्धनिद्रव्यकोटीकाः । शून्यताभूतकोट्यनभिलाप्यार्थसर्वधर्मसमन्वागतो बोधिस<त्>त्वो महास<त्>त्वः सर्वज्ञज्ञानमवतरति ॥

अस्मिन् खलु पुनः सर्वज्ञज्ञानप्रतिलाभव्याकरणे भाष्यमाणे विंशतिभिर्मारकन्यामारपुत्रगणपार्षद्यसहस्रैरनुत्पत्तिकेषु धर्मेषु क्षान्ति<ः> प्रतिलाब्धा । औदारिकं च काय<ं> विजह्य मनमयं कायं प्रतिलेभिरे । अपरेषामप्यष्<ट्>आविंशतीनामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभोऽभूत् । द्विनवतीनां च देवमनुष्यबिंबराणां विचित्रविचित्राणां च बोधिस<त्>त्वक्षान्ति<समाधि>धारणीनां प्रतिलाभोऽभूत् ॥

अथ तानि विंशतिसहस्राण्यनुत्पत्तिकधर्मक्षांतिप्रतिलब्धानां बोधिस<त्>त्वानां महास<त्>त्वानां भगवन्तं दिव्यै<ः> पुष्पैरभ्यवकिरंत्यभिप्रकिरंति स्म । भगवतश्च पादौ शिरोभिरभिवन्द्यैवमाहुः । पश्य भगवन्<न>कल्याणमित्रसंसर्गवशेन स<त्>त्वानां सर्वपुण्योपचयकुशलमूलान्य्(कुरुमिय ३३) अमनसिकाराणि भवन्ति । भगवानाह । कर्मप्रत्यय एष द्रष्टव्यः । कौतूहलप्राप्तानां च स<त्>त्वानां भगवान् संशयछित्त्यर्थमिमं पूर्वयोगमुदाजहार ॥ ॥

भूतपूर्वं कुलपुत्रातितेऽध्वन्यपरिमाणेषु महाकल्पेष्वतिक्रान्तेष्वस्यामेव चातुर्द्वीपिकायां लोकधातौ यदासीत्तेन कालेन तेन समयेन द्युतिन्धरे महाकल्पे वर्तमाने अष्टाषष्टिवर्षसहस्रायुष्कायां प्रजाया<ं> तेन च कालेन तेन समयेन ज्योति<ः>सोम्यगन्धावभासश्रीर्नाम तथागतोऽभूत्विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां बुद्धो भगवान् । क्लिष्टे पंचकषाये लोके वर्तमाने चतसृणां पर्षदां त्रियानप्रतिसंयुक्तं धर्मं देशयति स्म ।

(कुरुमिय ३४)
तेन खलु पुनः समयेन राजाभूदुत्पलवक्त्रो नाम चतुर्द्वीपेश्वरः चक्रवर्ती । अथ राजा उत्पलवक्त्रोऽपरेण कालसमयेन सान्तःपुरपरिवारः सबलकायो येन ज्योति<ः>सोम्यगन्धावभासश्रीस्तथागतस्तेनोपसंक्रामदुपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं नानापुष्पैरभ्यवकिरट्<। नानावाद्यैर्> नानागन्धैर्नानाधूपैश्च पूजां कृत्वा त्रिप्रदक्षिणीकृत्वा भगवतः भिक्षुसंघस्य पादौ शिरसाभिवन्द्याभ्यां गाथाभ्यामभ्यष्टावित् ॥ ॥

भुजगामरादिभिरतीव गुणैः समभिष्टुतः प्रचुरदोषहरः ।
धनसप्तकेन हित<कृ>ज्जगतो वद केन सूक्ष्ममतिमान् भवति ॥ र्क्प्_२.१
(कुरुमिय ३५)
जगतस्तमोघ्न शमदीपकर च्युतिजन्मरुङ्मरणशोकदम ।
जगतस्त्वपायपथवारयिता वद केन मुच्यत्ऽ इह मारपथा ॥ र्क्प्_२.२

अथ खलु कुलपुत्र स ज्योतिःसोम्यगन्धावभासश्रीस्तथागतो राजानमुत्पलवक्त्रमेतदवोचत् ॥ तृभिः सत्पुरुष धर्मैः समन्वागतो बोधिस<त्>त्वः सूक्ष्ममतिर्भवति । कतमैस्त्रिभिः । अध्याशयेन सर्वस<त्>त्वेषु करुणायते । सर्वस<त्>त्वानां दुःखप्रशमायोद्युक्तो भवति मातृवत् । सर्वधर्मान्निर्जीवनिष्पोषनिष्पुद्गलाननानाकरणसमान् व्युपप<री>क्षते । एभिस्त्रिभिर्धर्मैः समन्वागतः सत्पुरुष बोधिस<त्>त्वः सूक्ष्ममतिर्भवति । अपरैस्त्रिभिर्महाराज धर्मैः समन्वागतः सत्पुरुषो मारपाशेषु स सज्जते । कतमैस्त्रिभिर्यदुत सर्वस<त्>त्वेषु (कुरुमिय ३६) अक्रोधनो भवति । अनवतारप्रेक्षी । सर्वस<त्>त्वसमदक्षिणीयस<ं>ज्ञो भवति । सर्वधर्मानेकनयेन व्युपपरीक्षते । यदुताकाशसमान् <सर्वधर्मान्> निष्प्<र्>अतिकारानानात्वानजातानुत्पन्नाननिरुद्धान् । सर्वानाकाशवद्द्रव्यलक्षणविगताननुपलंभयोगेन प्रत्यवेक्षते । एभिर्महाराज त्रिभिर्धर्मैः समन्वागतः <सत्>पृष्ठौरुषो मारपाशेषु न सज्यते मारपथाच्च निर्मुच्यते ॥

अथ राज्ञः उत्पलवक्त्रस्याग्रमहिषी सुरसुन्दरी नाम सा चतुराशीतिभिः स्त्रिसहस्रैः परिवृता पुरस्कृता येन ज्योतिःसोम्यगन्धावभासश्रीस्तथागतस्तेनोपजगामोपेत्य तं भगवंतं ज्योतिःसोम्यगन्धावभासश्रियं तथागतं नानापुष्पैरभ्यवकीर्याभिर्गाथाभिरध्यभाषत ॥

असदृशगुणधर वितिमिरकरण च्युतिहर वद कथमिहा युवति ।
भवत्ऽ इह पुरुषो व्यपगतकुगति लघु विनय मनः प्रवरहितकर ॥ र्क्प्_२.३
परमगतिगत सुगत प्रशमरतिकर
(कुरुमिय ३७)
भगवन् त्यजति युवति तां कथमिह पुरुष ।
वद लघु सुविनय परहितकर
शामय मतितिमिरं मम गगनात् ॥ र्क्प्_२.४
असमसम जगति श्रमण परम प्रथितगुणगणस्मृतिविनयधर ।
मम यदि पुन्ऽ इह भवति हि नरता लघु वद वितिमिर सुगतिपथममृतम् ॥ र्क्प्_२.५

एवमुक्ते कुलपुत्र स ज्योतिःसोम्यगन्धावभासश्रीस्तथागतस्तां सुरसुन्दरीमग्रमहिषीमेतदवोचत् ॥ अस्ति भगिनि पर्यायो येन मातृग्रामो मातृग्रामभावं लघ्वेव परिवर्तयति पूर्वाक्षिप्तमातृग्रामभावो लघ्वशेषं क्षीयते न च भूयो मातृग्रामेषूपपत्तिं प्रतिगृह्णाति यावदनुत्तरपरिनिर्वाणादन्यत्र <स्व>पृष्ठरणिधानात् । तत्र भगिनि कतरः पर्यायो येन पर्यायेण मातृग्रामो लघु पुरुषो भवति पूर्वाक्षिप्तं च मातृग्रामभावं लघ्वशेषं क्षपयति । इह भगिनीयं रत्नकेतुर्नाम धारणी महार्थिका महानुशंसा महाप्रभावा सर्वमातृग्रामभावक्षयकरी कायवाक्चित्तदुःखविपाकदौष्ठुल्यं निरवशेषं क्षपयति । अस्याश्च रत्नकेतुधारण्याः सहश्रवणेन मातृग्रामस्य मातृग्रामभवो निरवशेषो गच्छति । स्त्रीन्द्रियमन्तर्धाय पुरुषेन्द्रियं प्रादुर्भवति । पुरुषश्चापि रूप<वान् सर्व्>आंगपरिपूर्णो (कुरुमिय ३८) भवति । ऋजुः सूक्ष्मज्ञानकुशलो भवति । कायवाङ्मनःसुकृतकर्मान्तः सुचरितचारी सर्वशत्रुनिर्जेता भवति । यश्चास्य दृष्टधर्मसांपरायिकः काय<वाङ्म>नोदुःखप्रतिसंवेदनीयो दुष्कृताना<ं> कर्मणां फलविपाकः स परिक्षयं गच्छति स्थाप्यानन्तर्यकारिणं सद्धर्मप्रतिक्षेपकमार्यापवादकं च । तेषां पुनस्तेनै<वात्>मभावेन परिक्षयं गछति । परिशेषः स्<त्>रीभावः काय<वा>ङ्मनोदौष्ठुल्यवैपाकिकः सुमेरुमात्रः पारजन्मिकः स्त्रीभावबीजनिर्वर्तको दुःखविपाकप्रतिसंवेदनीयः कर्मावरणबीजनिष्यन्दो निरवशेषः परिक्षयं गच्छति । तत्कुतः । यथा नामेयं रत्नकेतुधारणी सर्वैरतीतैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्भाषिता चाधिष्ठितान्योन्यमनुमोदिता स्तुताभिष्टुता वर्णिता प्रशस्ता स<त्>त्वाना<म्> दुःखविपाककर्मपरिक्षयाय (कुरुमिय ३९) कुशलमूलविवृद्धितायै । येऽपि केचिदेतर्हि दशसु दिक्षु प्रत्युत्पन्नास्तथागता <अ>र्हन्तः सम्यक्संबुद्धास्तिष्ठ<न्>ति यापयन्ति स्वकस्वकेषु बुद्धक्षेत्रेषु सर्वे ते बुद्धा भगवंतः इमां रत्नकेतुधारणीं भाषंते यावत्प्रशंसन्ति स<त्>त्वानां कर्मपरिक्षयाय कुशलमूलविवृद्धये । येऽपि ते भविष्यंत्यनागतेऽध्वनि दशसु दिक्ष्वन्योन्येषु तथागता अर्ह<न्>तः सम्यक्संबुद्धास्तेऽपीमां रत्नकेतुधारणीं भाषिष्यंति यावत्प्रशंसिष्यंति स<त्>त्वानां दुःखविपाककर्मपरिक्षयाय कुशलमूलविवृद्धये । अहमप्येतर्हि रत्नकेतुधारणीं भाषिष्यामि । अनुमोदित्य च दशसु दिक्षु प्रत्युत्पन्नानां तथागताना<ं> भाषमाणा<नाम>हमि<मां> र<त्>नकेतुधारणी<ं> व<र्>णयिष्यामि प्रशंसिष्यामि । यः कश्चिद्भगिनि राजा क्षत्रियो मूर्धाभिषिक्तो जनपदस्थामप्राप्त इमां रत्नकेतुधारणीं पुस्तके लिखित्वा धारयिष्यति तस्य राज्ञः क्षत्रियस्य दशसु दिक्षूदारः कीर्तिशब्दश्लोकोऽभ्युद्गमिष्यति यावद्सर्वं रूपधातुमुदारैः कीर्तिशब्दैरापूरयिष्यति । अनेकानि च देवनागयक्षगन्धर्वकोटीनयुतशतसहस्राणि तस्य राज्ञः क्षत्रियस्य पृष्ठतः समनुबद्धा राक्षानुगुप्तये स्थास्यंति । सर्वे च तस्य विषये कलिकलहदुर्भिक्षरोगपरचक्रवातवृष्टिशीतोष्णदोषाः (कुरुमिय ४०) प्रशमं यास्यंति । सर्वे च दुष्टयक्षराक्षससिंहमहिषगजवृका अनवराधिनो भविष्यंति । सर्वे विषतिक्तकटुकरूक्षविरसपरुषदुःखसंस्पर्शवेदनीया दोषाः प्रशमं यास्यंति । सर्वाणि चास्य धनधान्यौषधिवनस्पत्यः फलपुष्पाणि प्ररोहिष्य<न्>ति विवर्धिष्यंति स्निग्धानि सुरसानि
च भविष्यंति । सचेद्राजा क्षत्रियो मूर्धाभिषिक्तः संग्रामे प्रत्युपस्थिते इमं रत्नकेतुधारणीपुस्तकं ध्वजाग्रावरोपितं कुर्यात्स राजा क्षत्रियो मूर्धाभिषिक्तः परचक्रं पराजेष्यति । सचेदुभयो राज्ञोः क्षत्रिययोर्मूर्धाभिषिक्तयोः स<ं>ग्रामाभिरूढ<योरयं> रत्नकेतुधारणीपुस्तको ध्वजाग्रावरोपितो भविष्यति तौ परस्परं प्रीतिसामग्रीं करिष्य<तः ।> इत्येवं बहुगुणानुश<ं>सेयं रत्नकेतुधारणी । यत्र क्वचिद्ग्रामे वा नगरे वा निगमे वा मनुष्याणां वामनुष्याणां चतुष्पदानां व्याधिता-म्-अकालमरणं विहेठा वा स्यात्तत्रायं रत्नकेतुधारणीपुस्तको महापूजोपकरणैः प्रवेशयितव्यः । प्रवेश्य सुस्नातेन सुविलिप्तगात्रेण नवचीवरप्रावृतेन ब्रह्मचारिणा नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते सिंहासनेऽभिरुह्य तत्रायं रत्नकेतुधारणीपुस्तको वाचयितव्यः । सर्वे तत्र व्याधयोऽकालमरणानि च प्रशमं यास्यंति । सर्वाणि (कुरुमिय ४१) च तत्र भयरोमहर्षदुर्निमित्तान्यंतर्धास्यंति । य<ः> कश्चिन्मातृग्रामः पुत्रार्थी भवेत्तेन स्नात्वा नवचीवर<ं> प्रावृत्य ब्रह्मचारिणा पुष्पगन्धमाल्यविलेपनैरिमं पुस्तकमर्चयित्वा स्वयं नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते आसनेऽभिरुह्येयं रत्नकेतुधारणी वाचयितव्या । पुत्रप्रतिलाभी भविष्यति । एष <एव प>श्<च्>इमो मातृग्रामभावो यावदनुत्तरपरिनिर्वाणादन्यत्र स्वप्रणिधानात्स<त्>त्वपरिपाचनहेतोः

॰fओलिओ २० इस्मिस्सिन्ग्; तेxतच्चोर्दिन्ग् तो दुत्त्:॰॰ <तस्मिन् काले तथागतो ज्योतिप्रभश्रीरिमां रत्नकेतुधारणिमुदाहरत् । जलोके जलोके । मोके जलि । जल जलिमि । जलव्रते जहिले । वरपुरुषलक्षणसमारुह्य । अममे वममे वममे । नवमे महासे । जहमे जहमे जहमे जहमे । वरमे वरमे । वववे । वववे । वहवे । वंगवे । वजवे । वार वारशे । जलमेख । परख । अलजहिलि । जन तुले । जन तुभुखे । वहर वहर । सिंह व्रते । नन तिला । नन तिन दाला । सूर्यविहग । चन्द्रविहग । चक्षु रज्यति शविहग । सर्वक्षयस्त्रित्वसुरविहग । जखग जखग । सुरखघ । वहम । अम्रिख । अम्रिख । अम्रिख । अम्रिख । अम्रिख । अम्रिख । अम्रिख अम्रिख । म्रिख म्रिख म्रिख । व्यवदेत कर्म । दुने दुने । उपत व्यवच्छेद ज्ञानकृत । अनुद पदाखग । नेरुक । अङ्गुले भङ्गुले विभङ्गुले । कुलह । इन्द्रपरिविभह । व्यवच्छेद करभ । वव्रति । वव्रति । च प्रति । च प्रति । अमोह दरशने । परिवर्त भष्यु । खसम । क्रिमज्योतिखग । जहि जहि ज्योति । निष्क भिरस । भिरस । भिरज । मतिक्रम । भिवक्रिव । महाक्रिव । हि>ले हिहिले । अरुणवर्ते । सम<य>निष्के । दमदानध्यान अपरामृशे । फलकुण्डललखे (कुरुमिय ४२) निवर्त इस्त्रिभाव कर्मक्षय <प्रादुर्भव पुरुषत्वम् । असमसम । समय विदि>ज्ञ तथागत स्वाहा ॥

समनन्तरभाषितायां शाक्यमुनिना तथागतेनास्यां रत्नकेतुधारण्यां पुनरपि महापृथिवी <च>कंपे । <तासामपि पञ्चशतमारकन्यानां सहश्रव>णेनास्या रत्नकेतुधारण्याः स्त्रीव्यंजनमन्तर्धाय पुरुषव्यंजनं प्रादुरभवत् । अप्रमेयासंख्येयानां देवनागयक्षग<न्धर्वासुरगरुडकिन्नरमहोरगप्रेतपिशाच>कुंभाण्डकन्यानां सहश्रवणेनास्या रत्नकेतुधारण्याः स्त्रीव्य<ञ्>जनान्यंतर्धाय पुरुषव्य<ञ्>जनानि प्रादुर्भूतानि । <ताश्च सर्वा अवैवर्त्या अभूवन्ननुत्तरायां सम्यक्संबोधौ ।> सर्वासा<ं> चानागतस्त्रीभावप्रतिलाभसंवर्तनीयं कर्मावरणमशेषं निरोधं च । ताः स्त्रियः प्रा<ञ्>जलियो <वन्दित्वा तं शाक्यमुनिं तथागतमेवं मघाघो>षैराहु<ः> ॥ नमो नमः आश्चर्यकारकाय (कुरुमिय ४३) शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय ॥ ब्रूहि महाका<रुणिक विस्तरेणेमं पूर्वयोगं कथमस्माकं> स्त्रीभावमन्तर्हित<ं> सर्वाकारपरिपूर्णं <च> पुरुषभावं संप्राप्तम् । तेनाश्चर्यप्रातिहार्यसंवेगेन <वयमनुत्तरायां सम्यक्संबोधौ चित्तं जनयम । ब्रूहि> भगवन्निमं पू<र्>व<यो>ग<म् । त>त्साक्षिणो भविष्यत्य<प्>रम्<एयस्य देवम>नुष्य<स्य ॥>

<अ>थ खलु भगवां छाक्यमुनिस्तथाग<त इमं पूर्वयोगं देशयति । भद्रमुखाः ज्यो>तिःसोम्यगन्धावभासश्रियस्तथागतस्यान्तिकाद्राज्ञ उत्पलवक्त्रस्याग्रमहिष्या सुरसुन्दर्या देव्या सार्धं च<तुराशीतिभिः स्त्रीसहस्रैरियं रत्नकेतुधारणी श्रुता> सहश्रवणाच्च तस्याः सुरसुन्दर्या (कुरुमिय ४४) अग्रमहिष्याः तेषां चतुराशीतीनां स्त्रीसहस्राणां स्त्रीव्यंजननान्यन्तर्धाय पुरुषव्य<ञ्जनानि प्रादुरभवन् । तदैवमप्रमेयासंख्येयानां दे>वकन्यानां यावन्मनुष्यामनुष्यकन्यानां सहश्रवणादेवास्या रत्नकेतुधारण्या<ः> स्त्रीन्द्रियमन्तर्हितं पुरु<षेन्द्रियं प्रादुर्भूतम् । सर्वासां तासां स्त्री>णामनागतस्त्रीभावप्रतिलाभसंवर्तनीयं कर्मावरणमशेषं संनिरोध<म्> ॥

यदा च राज्ञः उत्पलवक्त्रस्याग्रमहि<ष्याः सुरसुन्दर्याः सान्तःपुरपरिवारायाः पु>रुष<त्वन् संवृत्तं> तदा स राजा उत्पलवक्त्रश्चतुर्द्वीपेश्वरश्चक्रवर्ती ज्येष्ठकुमारं राजाभिषेकेनाभिषिंच्य सार्धमेकोनेन पुत्रसह<स्रेण महापुरुषेण च सुरसुन्दरेण सा>र्धं <च> चतुराशीतिभिः सुरसुन्दरो महापुरुषसहस्रैः सार्धं <चा>पृष्ठअरैर्द्विनवतिभिः प्राण<सह>स्रैरभिनिष्क्रम्य तस्य ज्योतिःसोम्यगन्धावभासश्रियस्(कुरुमिय ४५) तथागतस्यान्तिके केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः । प्रव्रजित्वा स्वाध्यायाभिरतो योनिशमनसिकाराभियुक्तोऽभूत् ॥

अथ तत्र बहूनां प्राणकोटीनामेतदभवत् । कस्माद्राजा चक्रवर्ती प्रव्रजितः । ते परस्परा एवमाहुः । मारकर्माभियुक्त एष तथागतः शठो मायावी मारकर्मसमायुक्तमिमं धर्मन् देशयति । केषांचित्स्त्रीव्यंजनमपनाययति । केषांचित्पुरुषव्यंजनम् । केषांचित्केशश्मश्रूण्यवतारयति । केषांचिद्रक्तानि वासांसि प्रयच्छति केषांचित्पाण्डराणि । केषांचिद्देवोपपत्तये धर्मन् देशयति । केषांचिन्मनुष्योपपत्तये केषांचित्तिर्यग्योन्युपपत्तये केषांचिदच्युत्युपप<त्त>ये धर्मन् देशयति । मारकर्मपथाभियुक्त<ः> स्त्रीकरणमायया समन्वागतः स श्रवणो ज्योतिःसोम्यगन्धावभासश्रीः श्रमणरूपेण विसंवादकः । यन्नून वयमितः प्रक्रमेम । न चास्य रूपलिंगग्रहणं पश्येम । न चास्य किंचिद्वचनं शृणुयाम ॥

अथ तत्रैव कुमारभृतो नाम भटः । स एवमाह । या मम भार्यान्तःपुरिका दुहितरश्चाभूवन् सर्वासामनेन श्रमणकोरण्डकेन (कुरुमिय ४६) स्त्रीव्यंजनान्यपनीय पुरुषेन्द्रियाण्यभिनिर्मितानि । सर्वासा<ं> शिरांसि निर्मुण्डानि कृत्वा रक्तानि वासांस्यनुप्रदत्तानि । अहं चैकाकी शोकार्तो मुक्तः । एते सर्वे वयं सम<ग्>रा भूत्वा विषमं महागहनपर्वत<ं> प्रविशामः । यत्र वयमस्य मार<पा>शाभियुक्तस्य श्रमणकोरण्डकस्य श्रमणमायाविनः स्वरघोषमपि न शृणुयामः प्रागेव पश्याम इति । ते सर्वे तुष्टा एवमाहुः । एवमस्त्विति ॥

अथ कुमारभृतो भटः तैर्विचिकित्साप्राप्तैर्बहुभिः प्राणकोटीभिः सार्धं ततः प्राक्राम<त्> प्रत्यन्तिमे जनपदे विषमपर्वतगहनेषु रिषिवेषेण चर्यां चचार । तेभ्यश्च स<त्>त्वेभ्य एवं धर्मन् देशयामास । नास्ति संसारान्मोक्षो नास्ति सुकृ<त>दुष्कृतानां कर्मणा<ं> फलविपाकः । उच्छेदवाद्यद्य श्रमण उत्पन्नो मारकर्माभियुक्तो विसंवादकः । ये च तं दर्शनायोपसंक्रमंति ये च तमभिवादयंति ये चास्य धर्मं शृण्वंति ते विक्षिप्तचित्ता भव<न्>ति । शिरांसि चैषां मुण्डयति । गृहान्निर्वापयति । रक्तानि वासांसि प्रयच्छति । श्मशानचर्यां चारयति । भैक्षचर्यासु निवेशयति । एकाहारिणः करोति । विषमदृष्टिमनसो नित्योद्विग्नान् विवेकवासाभिरताल्लयनप्रक्षिप्तान् कामरतिनृत्यगीतगन्धमाल्यविलेपनाभरणविभूषणमैथुनधर्मसुरामद्यपानरहितान् (कुरुमिय ४७) अल्पभाष्याङ्करोति । एवंरूपः स श्रमणवेषेणोच्छेदवादी मारपथाभियुक्तः स<त्>त्वानां शत्रुभूत उत्पन्नः । अदृष्टाश्रुतपूर्वमेतस्य श्रमणगौतमस्य क्रि<या म>योपलक्षितेति तेन बहूनि प्राणकोटीनयुतशतसहस्राण्येवंरूपामिमां पापिकां दृष्टिं ग्राहितान्यभूवन् ॥

यावापरेण समयेनोत्पलवक्त्रो महाश्रमणोऽश्रौषीत्कस्मिंश्चित्पर्वतगहने केचित्स्वयं कुमार्गसंप्रस्थिताः परानप्येताण्विषमां दृष्टिं ग्राहयन्तः त्रयाणां रत्नानामवर्णं चारयन्तीति श्रुत्वा चास्यैतदभवत् । यद्यहं तावत्स<त्>त्वा<ं>स्ततः पापकाद्दृष्<ट्>इगता<न्> न परिमोक्षयेयं न च सम्यग्दृष्टौ प्रतिष्ठापये<यं> निरर्थकं मे श्रामण्यं भवेत् । कथं चाहमनागतेऽध्वन्यन्धभूते लोकेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं कथं च व्यसनगतांश्चतुर्मारपाशबन्धनबद्धान् स<त्>त्वाञ्छक्ष्यामि परिमोचयितुमिति ॥

अथोत्पलवक्त्रो महाश्रमणो महादृढपराक्रमः कारुणिकस्तं ज्योतिःसोम्यगन्धावभासश्रियं तथागतमवलोक्यानेकप्राणशतसहस्रपरिवृतः पुरस्कृतः तेषु तेषु प्रत्यन्तिमेषु ग्रामनगरनिगमपर्वतविषमकर्वटस्थानेषु चर्यां चरंस्तत्र तत्र तेभ्यः स<त्>त्वेभ्यो धर्मन् देशयामास । तान् स<त्>त्वान् पापका<द्> दृष्टिगतान्निवारयित्वा सम्यग्दृष्टौ नियोज्यानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयामास । कांश्चिदपरान् प्रत्येकबुद्धयानप्रणिधाने कांश्चिच्छ्रावकयाने का<ं>श्चित्फले प्रतिष्ठापयामास । कांश्चित्प्रव्रजयामास । कांश्चिदुपासकसंवरे कांश्चिदुपवासे कांश्चि<त्> तृशरणगमने प्रतिष्ठापयामास । स्त्रीभ्यश्(कुरुमिय ४८) चेमां रत्नकेतुधारणीन् देशयामास । स्त्रीभावान्निवर्तयित्वा प्रतिष्ठापयामास पुरुषत्वे । याश्च ता बह्वः प्राण<क्>ओट्यस्तथागतस्यान्तिके विचिकित्साप्राप्ता अभूवंस्ता<न्> सर्वांस्ततः पापका<द्> दृष्टिगतान्निवार्यात्ययं प्रतिदेशापयित्वानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयामास । तस्यैव च ज्योतिःसोम्यगन्धावभासश्रियस्तथागतस्यान्तिकमुपनीय प्रव्राजयामास स्थाप्य कुमारभृतं भटम् । तेन चैवं प्रणिधानं कृतमभूत् । यथा ममानेनोत्पलवक्त्रेण श्रमणेन पर्षद्विलोप्य नीता तथाहमप्यस्यानुत्तरां सम्यक्संबोधिमभिप्रस्थितस्य तत्र बुद्धक्षेत्रे मारत्वं कारयेयं यदुत गर्भस्थाना<त्> प्रभृत्येनं विहेठयेयम् । ततः पश्चा<ज्> जातमात्रं कुमारक्रीडापनं शिल्पकर्मपठनस्थं रतिक्रीडान्तःपुरगतं यावद्बोधिमण्डनिषण्णं संत्रासयेयं विघ्नानि च कुर्यां बोधिप्राप्तस्य च शासनविप्रलोपं कुर्याम् ॥

अथ स उत्पलवक्त्रो महाश्रमणस्तं कुमारभृतं भटमेवं प्रणिधिकृतव्यवसायं महता कृच्छ्रोद्योगपराक्रमैः प्रसादयित्वा (कुरुमिय ४९) ततः पापकदृष्टिगतात्प्रतिनिवर्त्यात्ययं प्रतिदेशापयित्वानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति स्म ॥

अथ कुमारभृतो भटो विनीतप्रसाद इदं प्रणिधानं चकार । यदा त्वं महाकारुणिकानुत्तरां सम्यक्संबोधिमभिसंबुद्धो भवेत्तदा बोधिप्राप्तो मां व्याकुर्यादनुत्तरायां सम्यक्संबोधौ ॥

स्यात्खलु पुनर्भद्रमुखा युष्माकं कांक्षा वा विमतिर्वान्यः स तेन कालेन तेन समयेनासीदुत्पलवक्त्रो नाम येन तस्य ज्योतिःसोम्यगन्धावभासश्रियस्तथागतस्य सपरिवारस्यानेकविधं पूजोपस्थान<ं> कृतमनेकैश्च प्राणकोटीनयुतशतसहस्रैः सार्धं निष्क्रम्य प्रव्रजितः अप्रमाणानि च प्राणकोटीनयुतशतसहस्राणि ततः पा<पकाद्दृष्टि>गता<न्> निवारयित्वा तृषु यानेष्<उ नि>वेशितान्यप्रमेयाः स<त्>त्वाः फलेषु प्रतिष्ठापिता अप्रमाणाश्च स्त्रीकोटीनयुतशतसहस्राणां पुरुषप्रतिलाभ<ः कृत> इति । न खलु युष्माभिरेवं द्रष्टव्यम् । अहं स तेन कालेन तेन समयेन राजाभूच्चतुर्द्वीपेश्व<र>श्चक्रवर्ती उत्पलवक्त्रो नाम । मया स एव<ं>रूपः <पुरुषाधि>कारः <कृतः ।> स्यात्खलु पुनर्युष्माकं भद्रमुखाः कांक्षा वा विमतिर्वा अन्या सा तेन कालेन तेन समयेनाभूत्सुरसुन्दरी नामाग्रमहिषी यया श्राम<ण्>यमवाप्तम् । मैत्र्<ए>यः स बोधिस<त्>त्वो महास<त्>त्वस्तेन कालेन तेन समयेनाभूत् । स्यात्खलु भद्रमुखा युष्माकं कांक्षा वा विमतिर्वान्य<ः> स तेन कालेन <तेन> समयेन कुमारभृतो नाम भटोऽभू<त्> सार्धं प्राणकोटीभि<ः> । (कुरुमिय ५०) न खलु पुनर्युष्माभिरेवं द्रष्टव्यम् । अयं स मारः पापीमांस्तेन कालेन तेन समयेन कुमारभृतो नाम भटोऽभूत् । यन्मया तत्कालं तस्य परिषद्प्रव्रजिता तेन मयि प्रदोषमुत्पाद्यैवं प्रणिधानं कृतम् । यदा त्वमनुत्तरां सम्यक्संबोधिमभिसंबुद्धः स्या<त्> तदा त्वं मां व्याकुर्यादनुत्तरायां सम्यक्संबोधौ ॥ तस्यैव यूयं कुलपुत्रा ज्योतिःसोम्यगन्धावभासश्रियस्तथागतस्यान्तिकेऽप्रसादं कृत्वा असंवृतवाग्भाषितं पापकं दृष्टिगतं परिगृह्य मयैव यूय<ं> तत<ः> पापदृष्टिगता<त्परिम्>ओच्य प्रव्रजिताः । ततोऽर्वाग्युष्माभिर्बहूनि बुद्धसहस्राणि पर्युपासितानि । तेषां च पूजोपस्थानं कृतम् । तेभ्यश्च धर्मं श्रुत्वा प्रणिधानं कृतं षट्सु पारमिता<स्>उ <चरि>त<ं> इति ॥ तेन यूयं कायवाङ्मनोदुश्चरितेन कर्मणा पूर्वं तृष्वपायेष्वनेके कल्पाः दुःखान्यनुभूतवन्तः । तेनैव कर्मावरणेनैतर्हि मारस्य पापीमतो भवने उपपन्ना इति ॥ अस्मिं खलु पुना रत्नकेतुधारणीपूर्वयोगे भाष्यमाणे भगवता शाक्यमुनिना तथागतेन तेषां पंचाना<ं> मारकन्याशताना<ं> स्त्रीभावमन्तर्धाय पुरुषभावः संवृत्तोऽनुत्पत्तिकधर्मक्षान्तिप्रतिलंभाश्चाभूवन् । अप्रमाणानामसंख्येयानां स<त्>त्वकोटीनयुतशतसहस्राणां सदेवमानुषायाः (कुरुमिय ५१) प्रजाया अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नान्यवैवर्त्याश्चाभूवन्ननुत्तरायां सम्यक्संबोधौ । एवमप्रमेयासंख्येयानि स<त्>त्वकोटीनयुतशतसहस्राणि श्रावकप्रत्येकबुद्धयानेऽवैवर्त्य अभूवन् । अप्रमेयासंख्येयानां देवमानुष्यकन्यानां मातृग्रामभावो विनिवृत्तः पुरुषभावाश्रयप्रतिलाभश्चाभूत् ॥ ॥

रत्नकेतुपरिवर्ताद्द्वितीयः पूर्वयोगपरिवर्तः समाप्त<ः> ॥ ॥


(कुरुमिय ५२)
इइइ.

अथ खल्वस्यां रत्नकेतुधारण्यां भाष्यमाणायां शाक्यमुनिना तथागतेनैतर्हि सर्वावतीयं सहालोकधातुरुदारेणावभासेन स्फुटाभूत् । यच्चेह बुद्धक्षेत्रे कोटीशतं चातुर्द्वीपिकानां तेषु कोटीशतं कामेश्वराणां मारत्वं कारयंति । ते बुद्धानुभावेन संविग्ना इमां चातुर्द्वीपिकां व्यवलोकयंति स्म । कुतोऽयमवभास उत्पन्नः । नूनं पापीमान्नाम मारो यस्तत्र चातुर्द्वीपिकायां प्रतिवसति तस्यैष प्रभावः सोऽस्मत्तो बलवत्तर ईश्वरतरो महौजस्कतरश्च । अथ खलु ते मारा व्यवलोकयन्तोऽद्राक्षुः तं मारं पापीमन्तं शोकागारे निषण्णं परमदुर्मनस्थम् ॥

अथ तत्कोटीशतं माराणां येनेयं चातुर्द्वीपिका येन मारस्य पापीमतो भवनं तेनोपजगामोपेत्य मारं पापीमन्तमेवमाह । किं भो कामेश्वर सर्वावतीयं लोकधातुरवभासिता त्व<ं> च शोकागारं प्रविश्य निषण्णः ॥

(कुरुमिय ५३)
अथ कामेश्वरो मारस्तेषां मारकोटीशतानां विस्तरेणारोचयति स्म । यत्खलु मार्षा जानीयुरिह भो श्रमण उत्पन्नः शाक्यवंशात्परमशठः मायावी । तेनोत्पन्नमात्रेण सर्वावतीयं सहालोकधातुरवभासिता प्रकंपिता क्षोभिता । ये केचिदिह कृत्स्नलोकधातुविद्वांसो ब्रह्मेन्द्रा वा नागेन्द्र वा यक्षेन्द्रा वासुरेन्द्रा वा महोर<ग्>एन्द्रा वा गरुडेन्द्रा वा किन्नरेन्द्रा वा यावदन्येऽपि केचिन्मनुष्या<मनुष्या> विद्वांसस्ते सर्वे तमुपागताः पूजाकर्मणे यावत्षड्वर्षाण्येकाक्यद्वितीया निषद्यालक्षणां मायं साधितवान् । अहं च स्वबलस<ं>दर्शनं चिकीर्षुरेवं षट्त्रिंशत्कोटीसैन्यपरिवार उपसंक्रम्य समंततोऽनुपरिवार्य सर्वमारबलविकुर्वणर्<द्>धिवीर्यपराक्रमं संदर्शितवानेकरोमकूपमप्यहमशक्तोऽस्य संत्रासयितुं वा भीषयितुं वा किमंग पुनस्तस्मादासनात्कंपयितुं किं वा पुनरन्यं विघातं कर्तुमित्यथ चेत्तेन वृषलेन तादृशी <मा>या प्रदर्शिता पृथिवीकंपश्च कृतः । यत्ससैन्योऽहं पराजितः छिन्नवृक्ष इव धरणीतले निपतितः । तेन च तत्रैव (कुरुमिय ५४) निषण्णेन तादृशी अलक्षणा माया सा<धिता यत्सर्वमारविषयम>भ्<इ>भूय साधितविद्यस्तस्मादुत्थाय स<त्>त्वेभ्यः संप्रकाशयामास । ये च केचिदिह चातुर्द्वीपिकायां लोकधातौ पण्डिता विज्ञाः स<त्>त्वास्तथा मा<ययावर्जिता यथा चि>त्तमप्यहं तेषां न प्रजानामि गत्युपपत्तिं वा षट्सु गतिषु । ये च तच्छरणगतास्तेषामेकरोमकूपमपि न शक्नोमि संत्रासयितुं वा संक्षोभयि<तुं वा> किमंग पुनस्तस्माद्विसंवादयितुं वा कंपयितुं वा शक्नुयाम् । अद्यैव च मे पंच परिचारिकाशतानि विंशतिश्च पुत्रसहस्राणि सगणपार्षद्यानि वृषलं गौतमं तं श्रमणं शरणं गतास्तस्य पुरतो निषण्णाः । न चाहं भूयस्तानि शक्तस्तस्माद्विवेचयितुम् । तेन हि यूयं बलवन्तः पुण्यवन्तो ज्ञानवन्तः ऐश्वर्यवन्तः <सुहृदो> भवत । तं शाक्यपुत्रं वृषलं जीविताद्व्यवरोपयिष्यामः । ये च स<त्>त्वास्तच्छरणगतास्तां सर्वां विध्वंसयिष्यामः । (कुरुमिय ५५) कृष्णं मायाशठं श्रमणपक्षं परा<जेष्यामः । शुक्लं मारप>क्षमुद्द्योतयिष्यामः । ततः पश्चात्सुखं फाषं विहरिष्यामः ॥

अथ ज्योतिष्प्रभो मारः इमं जंबुद्वीपं व्यवलोकयामास यत्र तथागतो निषण्णो धर्मं देशयति । अथ ज्योतिष्प्रभो मारो भगवतः कायमद्राक्षीत् । स्वरघोषयुक्तां धर्मदेशनामश्रौषीत् । अथ तावदेव तस्य रोम<ह>र्षणः संत्रास उत्पन्नः । अथ स मारं पापीमन्तमेवमाह ॥

कृत्स्ने क्षेत्रे ह्येष विशिष्टो वररूपः
पुण्यज्ञानैर्<आश्रय>शुद्धश्च्<इ>रकालम् ।
क्लेशान्मुक्तो मा<र्>गसुयु<क्>त<श्चिररात्रं
क्षीणाः> सर्वे तस्य भवा शोकविमुक्तः ॥ र्क्प्_३.१
मा त्वं भूयः क्रोधवशं गच्छ न युक्तम्
अग्रो ह्येष श्रेष्ठ शरण्यस्त्रिभवेस्मिम् ।
यस्यास्मि <वि>द्वेषलवोऽपि प्रतिभाति
व्यामूढोऽसौ सौख्यविनष्टो भवतीह ॥ र्क्प्_३.२

(कुरुमिय ५६)
अथापरो मारः सन्निमिको नाम तं मारं पापीमन्तमेवमाह ।

महर्<द्>धिकोऽसौ वरपुण्यलक्षणो ह्यनाशृतः सर्वगतिप्रमुक्तः ।
अशेषदुःखक्षयमार्गदेशको विहिंसितुं मारशतैर्न शक्यम् ॥ र्क्प्_३.३

पापीमानाह ।

वशं मदीया जनता कृता हि युष्मज्जनस्तस्य वशानुगोऽयम् ।
न चिरात्स शून्यं विषयं करिष्यति अस्मद्गतिः कुत्र पुन<र्> भविष्यति ॥ र्क्प्_३.४

अथ नवरजो नाम मारः स मारं पापीमन्तमेवमाह ।

यदा तवासीत्परमा समृद्धिस्तदा त्वया दर्शितमात्मशौर्यम् ।
बलप्रनष्टोऽस्यधुना निराशः किं स्पर्धसे सर्वविदा सहाद्य ॥ र्क्प्_३.५

खड्गसोमो मारः प्राह ।

क्वचिन्न तस्यास्ति मनः<प्रदोषं> भावे<न >शुद्ध्<ओ हि न्>इराश्रय्<ओऽसौ> ।
त्रैधातुकान्मुक्तगतिप्रचारो नासौ <परै>र्घातयितुं हि शक्यम् ॥ र्क्प्_३.६

(कुरुमिय ५७)
पापीमानाह ।

ये सन्तिस<त्>त्वा इह कामधातौ कामप्रसक्ता मदमानमूर्च्छिताः ।
सदानुवृत्ता मम किंकरास्ते कथं न शक्यं <हनि>तुं समग्रै<ः> ॥ र्क्प्_३.७

क्षितितोयो नाम मारः स एवमाह ।

मायामरीचिप्रतिमानसारान् भावान् परिज्ञाय विनीततृष्णः ।
भवेष्वसक्तो गगनस्वभावः शक्यं विघातः कथमस्य कर्तुम् ॥ र्क्प्_३.८

पापीमानाह ।

इहैव तस्यास्ति वशो त्रिलोके मृष्टान्नपानासनवस्त्रसेवितः ।
तृवेदना चास्य मतौ प्रतिष्ठिता क्षयं प्रणेतुं स कथं न शक्यम् ॥ र्क्प्_३.९

(कुरुमिय ५८)
तृष्णाजहो नाम मारः स एवमाह ।

या ऋद्धिरस्मद्विषयेऽस्ति काचि<त्> पापीमतां चैव महोरगाणाम् ।
सिद्धार्थर्द्धेर्न कला<ं> स्पृशंति क्षयं प्रणेतुं स कथं हि शक्यम् ॥ र्क्प्_३.१०

पापीमानाह ।

भक्तच्छेदो मयास्मै हि कारितस्तच्छिला पुनः ।
क्षिप्ता दत्तास्तथाक्रोशा आश्रमात्कंपितोऽपि न ॥ र्क्प्_३.११

बोधाक्षो नाम मारः स एवमाह ।

यदा त्वया तस्य कृतो विघातः कश्चित्प्रदोषः कुपितेन तेन ।
संदर्शितस्ते भृकुटी मुखे वा किं तस्य साक्षादवचः श्रुतं ते ॥ र्क्प्_३.१२

पापीयानाह ।

प्रतिसंख्यया सो क्षमते च नित्यं प्रहीणरागो गतदोषमोहः ।
(कुरुमिय ५९)
सर्वेषु स<त्>त्वेषु स मैत्रचित्तः संसर्गचर्या पुनरस्य नित्यम् ॥ र्क्प्_३.१३

दुर्धर्षो नाम मारः स एवमाह ।

ये च त्रिसंयोज<न>पृष्ठआशबद्धास्तेषां विघाताय वयं यतेम ।
स तु प्रहीणामयमोहपाशः क्षयं प्रणेतुं स कथं हि शक्यम् ॥ र्क्प्_३.१४

पापीमानाह ।

यूयं मम प्राप्तबला<ः> सहायाः सद्यो भवन्तो भवथाप्रमत्ताः ।
अपोऽधितिष्ठामि महीमशेषां सर्वा दिशः पर्वतमालिनी च ॥ र्क्प्_३.१५
गगनात्प्रचण्डं घनशैलवर्षं समुत्सृजाम्यायसचूर्णराशिम् ।
नाराचशक्तिक्षुरतोमरांश्च क्षिपामि कायेऽस्य विचूर्णनार्थम् ॥ र्क्प्_३.१६
एभिः प्रयोगैरभिघातदीप्तैस्तं शाक्यसिंहं प्रकरोमि भस्म ॥ र्क्प्_३.१७

पेयालम् । यावन्मारकोटीभिर्गाथाकोटी भाषिता इति ।

अथ सर्वे मारा एककण्ठेनैवमाहुः । एवमस्तु । गमिष्यामः । स्वकस्वकेभ्यो भवनेभ्यः सन्नाहं बद्ध्वा ससैन्यपरिवारा आगमिष्यामो (कुरुमिय ६०) यदस्माकमृद्धिबलविषयं तत्सर्वमादर्शयिष्यामः । अथ त्वं स्वयमेव ज्ञास्यसे यादृशं शौर्यं स श्रमणो गौतमस्तत्क्षणे प्रदर्शयि<ष्य>ति । अथ ता मारकोट्यः स्वभवनानि गत्वा सन्नाहबन्धं कृत्वा एकैको मारः कोटीसहस्रपरिवारो विविधानि वर्माणि प्रावृत्य ते नानाप्रहरणयुक्ता विविधसन्नाहसन्नद्धाः । तस्यामेव रात्र्या<म>त्ययेनेमं जंबुद्वीपमनुप्राप्तः अङ्गमगधसन्धौ गगने <त>स्थुः यावद्ये चास्मिंश्चातुर्द्वीपिके देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डा भगवतोऽन्तिके अप्रसन्नचित्ता अलब्धगौरवमनस्कारा धर्मे संघे चाप्रसन्नचित्तास्ते सर्वे मारेण पापीमता भगवतोऽन्तिके वधायोद्योजिताः । तेऽपि नानाप्रहरणवर्मप्रावृताः तत्रैव तस्थुः । मारोऽपि पापीमाननुहिमवतः पार्श्वं गत्वा यत्र ज्योतीरसो ऋषिः प्रतिवसति महेश्वरभक्तिको अष्टादशसु विद्यास्थाने<ष्व्> ऋद्धिविषयपारमिप्राप्तः पंचशतपरिवारः तस्य महेश्वररूपेण पुरत<ः> स्थित्वैवमाह ।

नित्यं गौतमगोत्रजो ऋषिवरो विज्ञान्ऽ अभिज्ञाश्रितो
मगधे संवसतीह सोऽद्य चरते पिण्डाय राज्ञोगृहम् ।
(कुरुमिय ६१)
तेन त्वं सह संलपस्व विशदं नानाकथाभि<ः> स्थिरः
तत्रैवे त्वमतीव पंच नियतं प्राप्स्यस्यभिज्ञावशिम् ॥ र्क्प्_३.१८

अथ मार<ः> पापीमानिमां गाथां भाषित्वा तत्रैवान्तर्हितः । स्वभवनं च गत्वा स्वपार्षद्याना<ं> माराणामारोचयति स्म ॥

मत्तो भो शृणुताद्य यादृगतुला बुद्धिर्मया चिन्तिता
स्वैरं शाक्यसुतं समालपत ये-द्-ऋद्धिप्रभावान्विताः ।
ता<ं> मायां न विदर्शयेत्स्वविषयीं मारोरुदर्पापहां
नित्यं स्निग्धवचाः स शिष्यनिरतो मातेव पुत्रेष्विव ॥ र्क्प्_३.१९
शिष्यास्तस्य हि ये प्रहीणमद्<अन्>आश्चर्यां चरंति ध्रुवं
पूर्वाह्णे नगरं क्रमेण निभृताः स्वैरेण तावद्वयम् ।
गृह्णीमो द्रुत नृत्यगीतमधुरप्राधान्यभावैर्यथा
श्रुत्वैतां प्रकृति<ं> मनोविरसतां यायात्स शाक्यर्षभः ॥ र्क्प्_३.२०

अपरो मार एवमाह ।

सिंहव्याघ्रगजोष्ट्रचण्डमहोषीङ्क्षिप्रं पुरस्यास्य हि
प्रावृङ्मेघनिनादिनः खररवान्निर्माय नैकां बहि<ः> ।
(कुरुमिय ६२)
तिष्ठेमो वयमायुधप्रहरणाः साक्षात्स दृष्ट्वाद्भुतान्
भ्रान्तो ऋद्धिमपास्य यास्यति ततो नानादिशो विस्मृतः ॥ र्क्प्_३.२१

अपरो मार<ः> प्राह ।

वीथीचत्वरतोरणेषु बहुशः स्थित्वा विरूपैर्मुखैर्
नानाद्यायुधतीक्ष्णतोमरशरप्रासासिखड्गाश्रितैः ।
आकाशाद्घनरावसुप्रहरणैर्मेघासनिं मुंचत
क्षिप्रं स प्रलयं प्रयास्यति ततो भूकंपभीतोऽवश<ः> ॥ र्क्प्_३.२२

विस्तरेण यथासौ माराणां मारबलविषयविकुर्वां तां सर्वां तथैव चक्रुः ॥

भगवांश्च पुनः सर्वावतीमिमां त्रिसाहस्रमहासाहस्रीं लोकधातुं वज्रमयीमध्यतिष्ठत् । न च पुनर्भूयो माराः रावां<श्> चक्रुर्न चतुर्दिशमग्निपर्वतास्तस्थुः न कृष्णाभ्रा नाकालवायवो न च कश्चिन्नागोऽभिप्रवर्षति स्मान्तशः एकबिन्दुरपि बुद्धबलाधिष्ठानेन ॥

तेन खलु पुनः समयेन चत्वारो महाश्रावकाः पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं महानगरं पिण्डाय प्रविविशुः । आयुष्माञ्छारिपुत्रो दक्षिणेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्रविवेश । (कुरुमिय ६३) तत्र च नगरे पंचाशन्मारकुमारकाः परमयौवनसुरूपा महात्मपुत्रवेशसदृशा नृत्यंतो गायन्तः संचेरुः । त आयुष्मन्तं शारिपुत्रमुभाभ्यां पाणिभ्यां गृहीत्वा वीथ्यां धाव<न्>ति स्म । नृत्यन्तो गायन्तः शारिपुत्रमेवमाहुः । नर्तस्व श्रमण गायस्व श्रमण । शारिपुत्र आह । शृणुत यूयं मार्षाः स्वयम् । अश्रुतपूर्वां गीतिकां श्रावयिष्यामि । ते च सर्वे मारकुमारका धावन्तो गीतस्वरेण सह शारिपुत्रेणैवमाहु<ः> ।

अलमेव हि आयतनेहि वंचिते आ वयमायतनेहि ।
आघतनानि हि आयतनानि अन्तु करोम्यहु आयतनानाम् ॥ र्क्प्_३.२३
अलमेव हि स्कन्धकृतेहि वंचिते आ वय स्कन्धकृतेहि ।
आघतनानि हि स्कन्धकृतानि अन्तु करोम्यहु स्कन्धकृतानाम् ॥ र्क्प्_३.२४

तद्यथा

बहर २ बहर ३ भार ४ बह ५ मरीचिबह ६ सत्यबह ७ आमबह ८ स्वाहा ९ ॥

स्थविर<ः> शारिपुत्रो धावन् गीतस्वरेणेमे गाथे इमानि <च> मन्त्रपदानि भाषते स्म ।

अथ ते पंचाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवमाहुः ।

(कुरुमिय ६४)
क्षमापयामो वयमद्य नाथं त्वामेव बन्धुं जगतः सुदेशकम् ।
स्कन्धा यथा ते सभया<ः> प्रदिष्ठास्तथा वयं साक्षिण एणु नित्यम् ॥ र्क्प्_३.२५

सर्वे च ते शारिपुत्रस्य वीथीमध्ये पादौ शिरसाभिवन्द्य पुरतो न्यषेदुर्धर्मश्रवणाय ॥

अथ खल्वायुष्मान्महामौद्गल्यायन<ः> पूर्वेण नगरद्वारेण राजगृहे महानगरे पिण्डाय प्राविशत् । तथापि पंचाशन्मारकुमारकाः यावद्गीतस्वरेणैवमाहुः ।

अलमेव हि धातुमयेहि वंचिते आ वय धातुमयेहि ।
आघतनानि हि धातुमयानि अन्तु करोम्यहु धातुमयानाम् ॥ र्क्प्_३.२६
अलमेव हि वेदयितेभि व<ं>चिते आ वय वेदयितेभि ।
आघतनानि हि वेदयितानि अन्तु करोम्यहु वेदयितानाम् ॥ र्क्प्_३.२७
अलमेव हि चेतयितेहि वंचिते आ वय चेतयितेहि ।
आघतनानि हि चेतयितानि अन्तु करोम्यहु चेतयितानाम् ॥ र्क्प्_३.२८
अलमेव हि संज्ञकृतेहि वंचिते या वय संज्ञकृतेहि ।
आघतनानि हि संज्ञकृतानि अन्तु करोम्यहु संज्ञकृतानाम् ॥ र्क्प्_३.२९
(कुरुमिय ६५)
अलमेव हि संसरितेहि वंचि<ते> या वय संसरितेहि ।
आघतनानि हि संसरितानि अन्तु करोम्यहु संसरितानाम् ॥ र्क्प्_३.३०

तद्यथा

आमव २ आमव ३ आमव ४ आमव ५ । आरज ६ रनजह ७ । शम्यथ ८ शम्यथ ९ शम्यथ १० । गगनवम ११ स्वाहा १२ ॥

धावन् गीतस्वरेणायुष्मान्महामौद्गल्यायनो मारपुत्रेभ्य इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । <अ>थ ते पंचाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवमाहुः ।

ऋ<द्>ध्यान्वितार्यपथगुप्त मुनीन्द्रसूनो
संसारदोषसमदर्शक धर्मदीप ।
पापं प्रहाय वयमादरभक्तिजाता
बुद्धं गता द्य शरणं वरधर्मसंघम् ॥ र्क्प्_३.३१

सर्वे ते पंचाशन्मारकुमारका वीथीमध्ये आयुष्मतो मौदल्यायनस्य पादौ शिरसाभिवन्द्य तस्यैव पुरतो न्यषेदुर्धर्मश्रवणाय ॥

अथायुष्मान् पूर्णो मैत्रायणिपुत्र उत्तरेण नगरद्वारेण पिण्डाय (कुरुमिय ६६) प्राविशत् । यावद्गीतस्वरेणैवमाहुः ।

अलमेव हि स्पर्शकृतेहि वंचिते या वय स्पर्शकृतेहि ।
आघतनानि हि स्पर्शकृतानि अन्तु करोम्यहु स्पर्शकृतानाम् ॥ र्क्प्_३.३२
अलमेव हि आधिपतेहि वंचिते या वयमाधिपतेहि ।
आघतनानि हि आधिपतीनि अन्तु करोम्यहु आधिपतीनाम् ॥ र्क्प्_३.३३
अलमेव हि संसरितेहि वंचिते या वय संसरितेहि ।
आघतनानि हि संसरितानि अन्तु करोम्यहु संसरितानाम् ॥ र्क्प्_३.३४
अलमेव हि सर्वभवेहि वंचिते या वय सर्वभवेहि ।
आघतनानि हि सर्वभवानि अन्तु करोम्यहु सर्वभवानाम् ॥ र्क्प्_३.३५
लघु गच्छति आयु मार्षा<ः> सलिला शीघ्रजवेन वेगिनी ।
न च जानति बालिशो जनो अबुधो रूपमदेन मत्तकः ॥ र्क्प्_३.३६
पेयालम् ।
अबुधः शब्दमदेन मत्तकः ॥ र्क्प्_३.३७
अबुधो गन्धमदेन मत्तकः ॥ र्क्प्_३.३८
अबुधो रसमदेन मत्तकः ॥ र्क्प्_३.३९
अबुधः स्पर्शमदेन मत्तकः ॥ र्क्प्_३.४०
(कुरुमिय ६७)
लघु गच्छति आयु मार्षा<ः> सलिला शीघ्रजवेन वेगिनी ।
न च पश्यति बालिशो जनो अबुधो धर्ममदेन मत्तकः ॥ र्क्प्_३.४१
अबुध<ः> स्कन्धमदेन मत्तकः ॥ र्क्प्_३.४२
अबुधो धातुमदेन मत्तकः ॥ र्क्प्_३.४३
अबुधो भोगमदेन मत्तकः ॥ र्क्प्_३.४४
अबुधः सौख्यमदेन मत्तकः ॥ र्क्प्_३.४५
अबुधो जातिमदेन मत्तकः ॥ र्क्प्_३.४६
अबुधः काममदेन मत्तकः ॥ र्क्प्_३.४७
लघु गच्छति आयु मार्षा<ः> सलिला शीघ्रजवेन वेगिनी ।
न च जानति बालिशो जनो अबुधः सर्वमदेन मत्तकः ॥ र्क्प्_३.४८

तद्यथा

खर्गव २ खर्गव ३ खर्गव ४ मुज्ञिनि ५ । आवर्त ६ विवर्त ७ । खवर्त ८ ब्रमार्थ ९ ज्योतिवर्त १० । स्वाहा ११ ॥

अथायुष्मान् पूर्णो धावन् गीतस्वरेण मारपुत्रेभ्यः इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पंचाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवमाहु<ः> ।

त्वयोपदिष्टः खलु शान्तिमार्गो मायामरीचिप्रतिमाश्च धातवः ।
संकल्पमात्रजनितो वत जीवलोको रत्नत्रयं हि शरणं वरदं व्रजाम<ः> ॥ र्क्प्_३.४९

(कुरुमिय ६८)
सर्वे ते पंचाशन्मारकुमारकाः आयुष्मतः पूर्णस्य पादौ शिरसाभिवन्द्य वीथीमध्ये तस्य पुरतो निषण्णा धर्मश्रवणाय ॥

तेन च समयेनायुष्मान् सुभूतिः पश्चिमेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्राविशत् । तत्र च नगरद्वारे पंचाशन्मारकुमारकाः परमयौवनसुरूपा महात्मपुत्रवेषधारिणो नृत्यंतो गायन्तो विचेरुः । त आयुष्मन्तं सुभूतिमुभाभ्यां पाणिभ्यां गृह्य वीथ्यां धावन्त आयुष्मन्तं सुभूतिमेवमाहुः । नर्तस्व श्रमण गायस्व श्रमण । सुभूतिराह । शृणुत मार्षा यूयमश्रुतपू<र्वां> गीतिकां श्रावयिष्यामि । सर्वे चाल्पशब्दा अभूवन् । धावन् गीतस्वरेणायुष्मान् सुभूतिरेवमाहुः ।

अनित्य सर्वभाव मायबुद्बुदोपम
अनित्यमस्ति संस्कृते क्वचिच्चलात्मके ।
यथा मरीचि दृष्टनष्ट नास्ति तत्र शाश्वतं
लघुव्यया हि सर्वधर्म बुद्धिमान् प्रजानते ॥ र्क्प्_३.५०
(कुरुमिय ६९)
सर्वस्पर्श दुःखभार वेदना निरात्मिका
यत्र प्रसक्त सर्वबाल दुःखधर्मपीडिता ।
मित्रं न कश्चिदस्ति सर्वदुःखमोचक
यथा हि श्रद्ध बोधिमार्ग भावना च सेविता ॥ र्क्प्_३.५१
एकलक्ष सर्वधर्म संज्ञवर्जिताः शुभा
निरात्मयोग सर्वचर्यऽद्रव्यलक्षणात्मिका ।
न जीवपोष पुद्गलोऽपि कारको न विद्यते
त्यजित्व मारशाठ्य बोधि चित्त नामये ॥ र्क्प्_३.५२
विज्ञानु वर्ततेऽन्द्रियेषु विद्युता यथा नभे
अनात्मकाश्च सर्वस्पर्शवेदना पि चेतना ।
योनिशो निरीक्ष किंचिदस्ति नैव द्रव्यतः
संमोहितो हि बालवर्गु यंत्रवत्प्रवर्तते ॥ र्क्प्_३.५३
स्कन्ध सर्वे योनिशो विभाव्य कारको न लभ्यते
भूतकोटि शान्त शून्य सर्वान्तवर्जिता ।
(कुरुमिय ७०)
अमोहधर्मतैष उक्त बोधिमार्गचारिका
नयाहि नायकेन बोधि प्राप्त तायिन ॥ र्क्प्_३.५४

तद्यथा ।

सुमुन्दे <२> विमुन्दे <३> मुन्द <४> जहि <५> । सिलि <६> सिलि <७> सिलि <८> । अवसिलि <९> तथात्वसिलि <११> भूतकोटिसिलि <१२> स्वाहा <१३> ॥

अथायुष्मान् सुभूतिर्धावन् गीतस्वरेणेमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ <ते> पंचाशन्मारकुमारकाः परमहृष्टाः प्रसन्नमनसः एवमाहुः ।

अश्रुत्वा हीदृशान् धर्मान् पापमित्रवशानुगैः ।
यत्कृतं पापकं <कर्ममोहाविद्यान्वितेन्द्रियैः> ॥ र्क्प्_३.५५
प्रतिदेश्य तदद्यैव वयं साक्षा<ज्> जिनात्मजा ।
प्रणिधानं शुभं कुर्मो बुद्धत्वाय जगद्धिताः ॥ र्क्प्_३.५६

सर्वे ते पंचाशन्मारकुमारका आयुष्मतः सुभूतेः पादौ शिरसा<भिवन्द्य> तस्यैव पुरतो वीथीमध्ये न्यषीदुर्धर्मश्रवणाय ॥

तेन खलु पुनः समयेन सा वीथी बुद्धानुभावेन योजनशतविस्तीर्णावकाशं संदृश्यते स्म । तत्र च <वीथी>मध्ये स्थविर<ः> शारिपुत्र उत्तरामुखो (कुरुमिय ७१) निषण्णः । महामौद्गल्यायनः पश्चामुखो निषण्णः । पूर्णो दक्षिणामुखः । सुभूतिः पूर्वामुखः । परस्परमर्धयोजनप्रमाणेन तस्थुः । तेषां च चतुर्णा<ं> महाश्रावकाणां मध्ये पृथिवीप्रदेशस्य पद्मं प्रादुरभवत्पंचाशद्धस्तविस्तारं जांबूनदमयेन दण्डेन नीलवैडूर्यमयैः पर्तैः श्रीगर्भमयेन केसरेण मुक्तामय्या कर्णिकया । ततश्च पद्मान्महानवभासोऽभवत् । तस्यां च वीथ्यां तत्पद्मं तृपौरुषमुच्चत्वेन संदृश्यते स्म यावच्चतुर्महाराजकायिकेषु देवेषु तत्पद्मं दिव्यानि पंचाश<द्> योजनान्युच्चत्वेन संदृश्यते स्म । त्रयस्त्रिंशत्सु तत्पद्मं योजनशतमुच्चत्वेन संदृश्यते स्म यावदकनिष्ठेषु देवेषु तत्पद्ममर्धयोजनमुच्चत्वेन संदृश्यते स्म । तस्य च पद्मस्य पत्रेभ्यो नानार्थपदाः श्लोका निश्चेरुः । ये स<त्>त्वा इह भूमौ स्थितास्ता इमां छ्लोकाञ्छुश्रुवु<ः> ॥

(कुरुमिय ७२)
एकपुद्गल उत्पन्नो बुद्धक्षेत्र इहानघः ।
निहतो मार एकेन ससैन्यबलवाहनः ॥ र्क्प्_३.५७
एकेन बुद्धवीर्येण धर्मचक्रं प्रवर्तितम् ।
एकाकीह जगद्धेतोरायास्यति न संशयः ॥ र्क्प्_३.५८
विद्वांसौ बहुनीतिशास्त्रकुशलौ धर्मार्थमोक्षार्थिकौ
नीतिज्ञावुपतिष्यकौलितवरौ शास्त्रा विनीताविह ।
विद्वां सर्वजगद्धितार्थकुशलः सद्धर्मवादी महान्
नेष्यत्यद्य स सर्वलोकमहितो वादिप्रधानो मुनिः ॥ र्क्प्_३.५९
त्र्यध्वज्ञानसुदेशकः श्रमणराट्छिक्षात्रयोद्भावकस्
त्राता वै सनरामरस्य जगतो धर्माप्रमेयार्थवित् ।
लोकस्यार्थहितप्रचारकुशलो ज्ञानप्रदीपो महान्
सद्वादी तृमलप्रहीण इह सो <अ>द्यैव संगास्यति ॥ र्क्प्_३.६०
लोकार्थमश्रान्तमतिश्चचार दुःखार्दितं सर्वजगद्विमोचयन् ।
अविद्यया नीवृतलोचनानां सद्धर्मचक्षुः प्रददौ यथावत् ॥ र्क्प्_३.६१
(कुरुमिय ७३)
सर्वावतीयं परिषत्समागता न चिरादिहायास्यति वादिसिंहः ।
परमार्थदर्शी परमं सुरूपो बलैरुपेतो हि परापरज्ञः ॥ र्क्प्_३.६२
दृष्ट्वा जगद्दुःखमहार्णवस्थमाहंतुमायास्यति धर्म<दुन्दुभि>म् ।
षडिन्द्रियैरुत्तमसंवरस्थः षड्<आश्रयश्च> षडभिज्ञकोविदः ॥ र्क्प्_३.६३
षट्सारधर्मोत्तमदेशनायै षड्बीज आयास्यति वादिसिंहः ।
षडिन्द्रियग्र्<आमविहेटनाय> षडुत्तमार्थस्मृतिसारथीन्द्रः ॥ र्क्प्_३.६४

यावत्षट्सु कामावचरेषु देवेषु ततः पद्मादिमा गाथा निश्चेरुः ।

यूयं समग्रा रतिमद्य भुंजथ प्रमत्तचित्ताः मदतृष्णसंवृताः ।
सदा विमूढा रतिपानमत्ता न पूजयध्वं सुगत<ं> प्रमादात् ॥ र्क्प्_३.६५
(कुरुमिय ७४)
कामा अनित्या दगचन्द्रसन्निभाः संसारपाशोऽतिदृढः प्रजायाः ।
अनिःसृतानां रतिषु प्रमादिनां न निर्वृतिर्जातु पुनर्भविष्यति ॥ र्क्प्_३.६६
सदा प्रमत्ता न शमाय युक्ता न पश्यत प्राक्सुकृतं शुभाशुभम् ।
जरारुजामृत्युभयै<ः> परीता अपायभूमिप्रसृताश्च यूयम् ॥ र्क्प्_३.६७
दानं दमं संयममप्रमादं निषेवत प्राक्सुकृतं च रक्षत ।
उत्सृज्य कामानशुचीन् दुरन्तानुपस<ं>क्रमध्वं सुगत<ं> शरण्यम् ॥ र्क्प्_३.६८
गत्वा च तस्माद्वचनं शृणुध्वं सुभाषितं तद्धि महार्थिकं च ।
प्रज्ञाविमुक्तिप्रशमाय हेतुः सद्धर्मयुक्तं श्रवणे महार्थम् ॥ र्क्प्_३.६९

यावत्षोडशसु देवनिकायेषु तस्य पद्मस्य पत्रेभ्यः इमा एवंरूपा गाथा निश्चेरु<ः> ॥

(कुरुमिय ७५)
धर्मं प्रयत्नेन विभावयध्वं समाहितध्यानरता अनङ्गनाः ।
अभ्रान्तचित्ताश्च विमोक्षकांक्षिणो द्वेष<प्रहाणा>य मतिं च कृध्वम् ॥ र्क्प्_३.७०
त्रयोदशाकारनिमित्तदीपिकां विभावयध्वं परंां हि क्षान्तिम् ।
तयैव चात्यन्तविमोक्षमाशु संप्राप्स्यथ व्याधिजरावियुक्तम् ॥ र्क्प्_३.७१
श्रद्धास्तु ये रूपविकल्पसंचये नित्यं ध्रुवात्मस्थिरभावदृष्टयः ।
तेषां न जन्मप्र<वहस्य> हानिरपायभूमिप्रवणा हि ते वै ॥ र्क्प्_३.७२
त्रैधातुकं वीक्ष्य सदा निरात्मम् <निर्>द्रव्यमस्वंवशिकं निरीहम् ।
क्षान्ति<ं> विभावेन्ति य आनुलोमिकी<ं> भवंति ते सर्वि गतिप्रमुक्ता<ः> ॥ र्क्प्_३.७३
तेषां न मृत्युर्न जरा न रोगो न दुर्गतिर्नाप्रियसंप्रयोगः ।
(कुरुमिय ७६)
आकाशतुल्यानिह सर्वधर्मान् ये भावयंते व्ययभावयुक्तान् ॥ र्क्प्_३.७४
अत्यन्तशुद्धो हि वरः स मार्गो येषामसंगं मन इन्द्रियेषु ।
मारान् विधुन्वन्ति चतुष्प्रकारान् यथा ह्ययं संप्रति शाक्यसिम्ः<ः> ॥ र्क्प्_३.७५
एकं नयं ये तु विभावयंति निष्किंचनं सर्वनिमित्तवर्जितम् ।
द्वयप्रहाणाय विनीतचेष्टास्तेषामयं मार्गवरः प्रणीत<ः> ॥ र्क्प्_३.७६
विभाव्य शून्यानिह सर्वधर्मानस्वामिकाङ्कारकजातिवृत्तान् ।
स्पृशंति बोधिं गगनस्वभावान्निरुत्तमां प्रार्थनया विवर्जिताम् ॥ र्क्प्_३.७७

एभिरेवंरूपैरर्थपदधर्मशब्दैर्निश्चरद्भिर्य इह लोकधातौ मनुष्यामनुष्यास्ते समागम्य वीथीमध्ये समन्ततस्तस्य पद्मस्य न्यषेदुः । यावदप्रमेयासंख्येया अकनिष्ठा देवा अकनिष्ठभवनादवतीर्य त<स्य> पद्मस्य समन्ततो न्यषीदन् धर्मश्रवणाय । <अ>श्रौषीन्मारः पापीमानेतञ्छ्लोकान् । समन्ततं च व्यवलोक्याद्राक्षीत्राजगृहे महानगरे वीथीमध्ये पद्मम् । ततश्चेमे श्लोका निश्चेरुः । (कुरुमिय ७७) तदा पद्मं परिवार्य अप्रमेयासंख्येयानि मनुष्यकोटीनयुतशतस्हस्राणि सन्निषण्णानि धर्मश्रवणाय । अथ खलु मारः पापीमानूर्ध्वं व्यवलोकितवानद्राक्षीत्षट्सु कामावचरेषु देवेषु सर्वत्र देवभवने तत्पद्मम् । तदेव चानुपरिवार्याप्रमेयासंख्येयानि देवकोटीनयुतशतसहस्राणि सन्निषण्णानि धर्मश्रवणाय ।

अथ भूयस्या मत्रया मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी संहृष्टरोमकूपः प्रस्विन्नगात्रः संप्रकंपितशरीरो गगने प्रधावन्महता स्वरेणापरान्मारान् प्रक्रोशन्नेवमाह ।

शृणु गिरिमसमां समवहितमना
न मे वशो स्वविषये न च बलमिह मे ।
इदमिह मुनिबलमतिगुणविशदं
प्रसरति जगति स्थिरजनकरणम् ॥ र्क्प्_३.७८
कमलमिह पुनरुदयति नर्ऽअमरु दयितुम्
उपगत निखिलतो सुजनत नियता ।
परितृषितसुगतसुवचननिरता
व्रजति शमथपथमतिगुणपरमा ॥ र्क्प्_३.७९
(कुरुमिय ७८)
मायेयं श्रमणेन वर्तित इह त्रैलोक्यसंमोहनी
सर्वेऽनन्यमना नरामरगणाः पद्म<ं> वितन्य स्थिताः ।
क्षिप्रं मुंचथ शैलवृष्टिमभुना भीष्मस्वरं राविणो
गच्छेन्नाशमयं यथाद्य निहतो मारोग्रसैन्यायुधै<ः> ॥ र्क्प्_३.८०

अथापरो मारः पापीमंतमेवमाह ।

शृण्वस्माकमिदं वचो हितकरं विज्ञातधर्मोऽसि किं
यत्पश्यन्नपि मारसैन्यविलयं नायासि शान्तिं ततः ।
भ्रान्ताः स्म<ः> प्रसमीक्ष्य सौगतमिदं तेजोवपुः श्रीधनं
रूपं नान्यदिहोत्तमं सुशरणं बुद्धादृते नायकात् ॥ र्क्प्_३.८१

अथापरो मारः प्ररुदन् परमक्रोधाविष्टवदनो मार<ं> पापीमन्तमेव आह ।

कुमार्गसंप्रस्थित मार्गहीन प्रजानसे न स्वबलं न शक्तिम् ।
न लज्जसेऽपत्रपसे न चैव यत्त्वं सह स्पर्धसि नायकेन ॥ र्क्प्_३.८२
अस्मद्बलं यद्विलयं प्रयातं बुद्धस्य शक्त्या तु जगत्समग्रम् ।
उपागमत्पद्मसमीपमाशु धर्मश्रवाप्यायितशुद्धदेहम् ॥ र्क्प्_३.८३
वयं तु बीभत्सतराः प्रयाता दुर्गन्धकाया बलवीर्यनष्टाः ।
(कुरुमिय ७९)
यावन्न याता विलयं क्षणेन तावद्व्रजामः शरणं मुनीन्द्रम् ॥ र्क्प्_३.८४

अथापरे माराः कृतांजलयः एवमाहुः ।

पापीमंस्त्वमपेतधर्मचरणः पापक्रियायां रतो
नाथो ह्येष जगद्धितार्थकुशलो बुद्धः सतामग्रणी ।
आयामो नगरं द्रुतं वयमिह प्रीतिप्रसन्नेक्षणाः
गच्छामः शरणं त्रिलोकमहितं सर्वौषधं प्राणिनाम् ॥ र्क्प्_३.८५

अथ तत्रैव गगने घोषवतिर्नाम मारः स उच्चस्वरेणैवमाह ।

सर्वे यूयं समग्राः शृणुत मम वचो भक्तित्<अः> प्रीतियुक्ताः
पापाद्दृष्टिं निवार्य प्रणततनु मनोवाक्समाचारचेष्टाः ।
त्यक्तक्रोधाः प्रहृष्टा मुनिवरवचने स्फीतभक्तिप्रसादा
गत्वा बुद्धं समक्षं शरणमसुलभं पूजयामोऽद्य भक्त्या ॥ र्क्प्_३.८६

अथ तत्क्षणमेव सर्वे मारा गगनतलादवतीर्य राजगृहनगरद्वाराणि सप्तरत्नमयानि चक्रुः । केचिन्मारा<श्> चक्रवर्तिराजवेषमात्मानमभिनिर्मीय भगवतः पूजापरा<स्> तस्थुः । केचिद्ब्राह्मणवेषम् । केचिद्वशवर्तिवेषम् । केचिन्महेश्वरवेषम् । केचिन्नारायणवेषम् । केचित्तुषितवेषं (कुरुमिय ८०) केचिद्यामवेषम् । केचिच्छक्रवेषम् । केचि<त्> त्रयस्त्रिंशवेषम् । केचित्कुमारवेषम् । केचिद्वैश्रवणवेषम् । केचिद्विरूढवेषम् । केचिद्विरूपाक्षवेषम् । केचि<द्> धृतराष्ट्रवेषम् । केचित्प्राकृतचतुर्महाराजवेषम् । केचित्सूर्यवेषम् । केचिच्चन्द्रवेषम् । केचित्तारकवेषम् । केचिदसुरवेषम् । केचिद्गरुडवेषम् । केचित्किन्नरवेषम् । केचिन्महोरगवेषम् । केचिद्रत्नपर्वतवेषम् । केचिन्निष्कवेषम् । केचिन्नानारत्नवेषम् । केचिद्रत्नवृक्षवेषम् । केचित्क्षत्रियवेषम् । केचिदन्यतीर्थिकवेषम् । केचिच्चक्ररत्नवेषम् । केचिन्मणिरत्नवेषम् । केचिदैरावणवेषम् । केचिद्बालाहाश्वराजवेषम् । केचित्स्त्रीरत्नवेषम् । केचिच्छ्रेष्ठि<वेषम् । केचिद्राजामात्य>वेषमात्मानमभिनिर्मीय तस्थुर्भगवतः पूजाकर्मणे । केचिन्नीला नीलवर्णाः श्वेतालंकारालंकृतमात्मानमभिनिर्मीय भगवतः पूजाकर्मणे लोहितां छत्रध्वजपताकामुक्ताहारान् धारयन्तस्तालप्रमाणमात्रमुच्चत्वेन गगनतले तस्थुः । केचिदवदाता अवदातवर्णाभरणा मंजिष्ठवर्णाभरणविभूषणाः पीतां छत्रद्वजपताकान् (कुरुमिय ८१) धारयन्तस्तस्थुः । केचिन्मंजिष्ठा मंजिष्ठवर्णाः सुवर्णाभरणविभूषणा नीला<ञ्> छत्रध्वजपताकान् धारयन्त<स्> तस्थुः । केचिल्लोहिता लोहितवर्णाः श्वेतमुक्तवर्ष<ं> ववर्षुः । केचिच्छ्वेताः श्वेतवर्णाः लोहितमुक्तवर्ष<ं> ववर्षुः । केचिद्देवर्षिवर्णमात्मानमभिनिर्मीय गगनात्पुष्पवर्षमभिप्र<व>वर्षुः । केचिद्भगवतः श्रावकवेषमात्मानमभिनिर्मीय नानादिव्यगन्धवर्ष<ं> गगनाद्ववर्षुः । केचिद्गन्धर्ववर्णा नानादिव्यतूर्याणि पराजघ्नुः । केचिदमरकन्यावर्णा नानारत्नभाजनेषु गन्धोदकं धारयंतः पृथिवी<ं> सिंचिषु<ः> । केचित्काचकृष्णवर्णा <नाना>गन्धान् प्रधूपयामासुः । केचिद्देवपुत्रवेषेण नृत्यगीतस्वरान्मुमुचुः । केचिन्नानावर्णा येन भगवांस्तेन प्राञ्जलयो भगवन्तं तुष्टुवुः । केचिन्मारा मारपार्षद्या अपि यस्यान् दिशि भगवा<ं>स्तदभिमुखा नानाद्यानि मणिरत्नानि दध्रिरे भगवतः पूजाकर्मणे । केचिद्वीथीगृहशरणगवाक्षतोरणहर्म्यचत्वरशृङ्गाटककूटागारद्वारवृक्षविमानेषु स्थित्वा प्रांजलयो न्यषेदुर्भगवतः पूजाकर्मणे ।

<अ>थ स मारो यदाद्राक्षीत्सर्वांस्ता<न्> मारान् सपरिवारां छ्रमण<ं> गौतमं शरणं गतान् तदा भूयस्या मात्रया क्षुब्धस्त्रस्तो भ्रान्तः प्ररुदन्नेवमाह ।

(कुरुमिय ८२)
न भूयो मे सहायोऽस्ति नष्टा श्री<र्> मेऽद्य सर्वतः ।
भ्रष्टोऽस्मि मारविषयात्कुर्यां वीर्यं हि पश्चिमम् ॥ र्क्प्_३.८७
मूलाच्छिन्द्यामहं पद्मं स<त्>त्वा येन दिशोऽव्रजन् ।
छेदा<त्> पद्मस्य संभ्रान्ता एतत्स्यात्पश्चिमं बलम् ॥ र्क्प्_३.८८

इति संचिन्त्य मारः पापीमां वायुवदवतीर्य गगनाद्येन तत्पद्मं वीथीगतं तेन प्रसृत्य तत्पद्ममा दण्डादिच्छत्युद्धर्तुं स्प्रष्टुमपि न शशाक । पत्राणि च्छेतुमिच्छति न च तानि ददर्श । पद्मकर्णिकामपि पाणिना पराहंतुमिच्छति तामपि नैवोपलेभे ॥ तद्यथा विद्युद्दृश्यते न चोपलभ्यते । तद्यथा वा च्छाया दृश्यते न चोपलभ्यते । एवमेव तत्पद्मं दृश्यते न चोपलभ्यते । यदा च मारः पापीमांस्तत्पद्मं ददर्श न चोपलेभे न पस्पर्श । अथ पुनः सर्वपर्षत्संत्रासनार्थमुच्चैर्महाभैरवं स्वरं मोक्तुमिच्छति तदापि न शशाक । स पुनर्महाबलवेगेनोभाभ्यां पाणिभ्यामिच्छति महापृथिवीं पराहंतुं कंपयितुं तामपि स्प्रष्टुमपि न शशाक नैवोपलेभे । तद्यथापि नाम कश्चिदाकाशमिच्छेत्पराम<र्>ष्टु<ं> न चोपलेभे । एवमेव मारः पापीमां ददर्श पृथिवीं न च पस्पर्श नोपलेभे । तस्यैतदभवत् । यन्न्वहं यथा सन्निपतितानां स<त्>त्वानां प्रहारां दद्यां चित्तविक्षेपं वा कुर्यामिति ददर्श तान् स<त्>त्वान्न चैकस<त्>त्वमप्युपलेभे न पस्पर्श । अथ भूयस्या मात्रया मारः पापीमान् रुरोद । बुद्धानुभावेन चास्य सर्वं शरीरं वृक्षवच्(कुरुमिय ८३) चकंपे । साश्रुमुखश्चतुर्दिशं च व्यवलोकयन्नेवमाह ।

मायैषा श्रमणेन सर्वजगतोऽद्यावर्जनार्थं कृता
येनाहं पुरतो विमोहित इव भ्रान्तिं गतोऽस्मि क्षणात् ।
भ्रष्टोऽहं विषया<त्> स्वपुण्यबलतः क्षीणं च मे जीवितं
शीघ्रं यामि निराकृतः स्वभवनं यावन्न यामि क्षयम् ॥ र्क्प्_३.८९

स्वभवनमपि गंतुमिच्छति न तत्रापि शशाक गन्तुम् । स भूयस्या मात्रया त्रस्तो रुरोद । एवं चास्योदपादि । परिक्षीणोऽहमृद्धिबलात् । मा हैवाहं श्रमणस्य <गौतमस्य> वशमागच्छेयम् । मा वा मेऽस्य शत्रोरग्रतो जीवितक्षयः स्याद्यन्न्वहमतोऽन्तर्धायेयम् । सहबुद्धक्षेत्रस्य बहिर्धा कालं कुर्याम् । यथैकस<त्>त्वोऽपि मे सहबुद्धक्षेत्रे वा कालं कुर्वन्तं न पश्येत् । तथापि न शक्नोत्यन्तर्धातुं न दिग्विदिक्षु पलायितुं वा । तत्रैव कण्ठे पंचबन्धनबद्धमात्मानं ददर्श । भूयस्या मात्रया कुपितस्त्रस्त उच्चस्वरेण प्ररुदन्<न्> एवमाह । हा प्रियपुत्रबान्धवजना न भूयो द्रक्ष्याम इति ॥

अथ घोषवतिर्नाम मारश्चक्रवर्तिवेषेण निषण्णभूतो मारं पापीमन्तमेवमाह ।

(कुरुमिय ८४)
किं भो शोकमना<स्> त्वमद्य रुदिषि व्याक्<र्>ओशवक्त्रस्वरः
क्षिप्रं सर्वजगद्वरं मुनिवरं निर्भी शरण्यं व्रज ।
त्राणं लोकगतिश्च दीपशरणं नाथस्त्रिदुःखापहो
नन्वेतं समुपास्यसि ःः ः ःः शमं सौख्यं च संप्राप्स्यसि ॥ र्क्प्_३.९०

अथ मारस्य पापीमत एतदभवत् । य<न्> न्वहं सन्तोषवचनेन श्रमण<ं> गौतमं शरणं व्रजेयं यदहमेभ्यो बन्धनेभ्यः परिमुच्येयम् ॥

अथ मार<ः> पापीमान् यस्यां दिशि भगवां विजहार तेनांजलिं प्रणाम्यैवमाह । नमस्तस्मै वरपुद्गलाय जराव्याधिमरणपरिमोचकाय । एषोऽहं तं बुद्धं भगवन्तं शरणं गच्छामि । एवं चाह ।

अस्मान्नाथ महाभयात्सुविषमात्क्षिप्रं मुनेर्बन्धनान्
मुच्येयं शरणगतोऽस्मि सुगतस्याद्य प्रभ्र्त्याग्रणी ।
मोहान्धेन मया त्वयि प्रकुपितेनोच्चैः प्रदोशः कृतः
तत्सर्व<ं> प्रतिदेशयामि पुरतस्त्वां साक्षिणं स्थाप्य तु ॥ र्क्प्_३.९१

यदा च मारः पापीमान् संतोषवचनेन बुद्ध<ं> भगवन्तं शरणं गतस्तदा मुक्तमात्मानं संजानीते । यदा पुनरस्यैवं भवति । प्रक्रमेयमितः पर्षद इति । पुनरेव कण्ठे पंचबन्धनबद्धम् (कुरुमिय ८५) आत्मानं संजानीते । यदा पुनर्न क्वचिद्गन्तुं शशाक तदा भगवतोऽन्तिके त्राणशरणचित्तमुत्पादयामास । पुनर्मुक्तमात्मानं संजानीते यावत्सप्तकृत्वो बद्धमुक्तमात्मानं संजानीते स्म । तत्रैव निषण्ण इति ॥ ॥

महासन्निपाताद्रत्नकेतुसूत्रा<त्> तृतीयो मारदमनपरिवर्तः स्माप्त<ः> ॥ ॥


(कुरुमिय ८६)
इव्.

यावत्पूर्वोक्तं ते चत्वारो महाश्रावकास्तद्राजगृहं महानगरं पिण्डाय प्रविशन्तस्तैर्मारकुमारकैरनाचारेणाधिष्ठाः । नर्तस्व श्रमण गायस्व श्रमणेति । तैश्च महाश्रावकैर्वीथीमध्ये प्रधावद्भिर्निर्वाणमार्गपदप्रतिसंयुक्तेन गीतस्वरेण यदा गाथा भाषिता तदा महापृथिवी प्रचकंपे । तत्क्षणं बहूनि देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशतसहस्राणि भगवच्छासनाभिप्रसन्नानि सास्रुमुखान्येवमाहु<ः> ॥

तिष्ठत्यशोके वरधर्मसारथिरेषा ह्यवस्था जिनवरशासनस्य ।
तच्छ्रावकानां जनता द्य दृष्ट्वा विडम्बितं केन मनः प्रसादयेत् ॥ र्क्प्_४.१

अथ तानि बहूनि देवनागयक्षराक्षसकोटीनयुतशतसहस्राणि सास्रुमुखानि येन भगवांस्तेनोपजग्मुः । उपेत्य भगवतः पुरत<ः> स्थित्वैवमाहुः ।

अवस्थां शासनस्यास्य भगवन् वीक्ष्य सांप्रतम् ।
मोपेक्षां कुरु सर्वज्ञ शासनाचारगुप्तये ॥ र्क्प्_४.२

(कुरुमिय ८७)
भगवानाह ।

एवं गत्वा स्वयं तत्र मारं जित्वा सवाहनम् ।
करोमि जनतां सर्वा<ं> निर्वाणपुरगामिनीम् ॥ र्क्प्_४.३

अथ ते सर्वे एवैककण्ठेनैवमाहुः । मा भगवं गच्छ ॥ ननूक्तं भगवता । अचिन्त्यो बुद्धानां भगवतां बुद्धविषयोऽचिन्त्यो मारविषयः अचिन्त्यो नागविषयोऽचिन्त्यः कर्मणां कर्मविषयः इति । सर्वविषयाणां बुद्धविषय एष विशिष्टतरः । शक्तो भगवानिहैवासने निषण्णो मारकोटीनयुतानि पराजेतुं धर्मस्कन्धकोटीनयुतानि प्रकाशयितुं क्लेशसागरमुच्छोषयितुं दृष्टिजालं समुद्धर्तुं स<त्>त्वकोटीनयुतानि ज्ञानसागरेणावतारयितुम् । नाद्य भगवतो गमनकालो युक्तः । भगवानाह । याव<न्>तः स<त्>त्वधातौ स<त्>त्वास्ते सर्वे मारा भवेयुर्यावंति च पृथिवीपरमाणुरजांसि ताव<न्>त्येकैकस्य मारबलाधिष्ठानानि भवेयुः । ते सर्वे मम वधाय पराक्रमेयुरेक<रोम>कूपस्यापि मे न शक्ता विघातयितुम् । शक्तश्चाहमिहैव निषण्णो मारकोटीनयुतानि पराजेतुं स्थाप्यैनं सपरिवारं मारम् । गमिष्यामि पुनरहं यन्मम पूजाकर्मण एभिर्मारैः सर्वं राजग्र्हं महानगरं मारबलर्<द्>धिविकुर्वणाधिष्ठानव्यूहैरलंकृतं तदनुकंपायै परिभोक्ष्ये यत्ते माराः परमप्रीतिप्रसादजाता<ः> कुशलमूलबीजमवरोपयिष्यंत्यनुत्तरायां सम्यक्संबोधौ ॥

(कुरुमिय ८८)
यदा च भगवानासनादुत्थातुकामोऽथ तावदेव प्रभावशोभना नाम वेणुवनपरिपालिका देवता सा भगवतः पुरतोऽस्रुमुखी स्थित्वैवमाह ।

नैवाद्य कालो भगवन् प्रवेष्तुं पुरं समंतादिह मारपूर्णम् ।
एकैक एवं परमप्रचण्डः कोटीवृतस्तिष्ठति वदिसि<ं>हः ॥ र्क्प्_४.४
द्वेषप्रदीप्ता निशितास्त्रधारिणो वधाय ते व्याकुलचेतसः स्थिताः ।
मा सर्वथाद्य प्रविशस्व नाथ मा संक्ष्यं यास्यसि लोकबन्धो ॥ र्क्प्_४.५

यदा च भगवानासनादभ्युत्थितस्तदा द्युतिमतिर्नाम विहारदेवता सा भगवतः पादौ शिरसाभिवन्द्यैवमाह ।

पापीम्मतां सहस्राणि पंच तिष्ठ<न्>ति सायुधाः ।
त्वां प्रतीक्षंति निस्त्रिंशा व्रज माद्य महामुने ॥ र्क्प्_४.६

यदा भगवां विहाराद्विनिश्चक्राम तदा सिद्धिमतिर्नामौषधिदेवता सा भगवतः पादौ शिरसाभिवन्द्यैवमाह ।

हा कष्टं नश्यते मार्गो धर्मनेत्री प्रलुज्यते ।
धर्मनौर्याति संभेदं लोकदीपे क्षयं गते ॥ र्क्प्_४.७
धर्मरस उदारो हीयते सर्वलोके
जगदिदमतिपूर्णं क्लेशधूर्तैः प्रचण्डैः ।
ननु मम भुवि शक्तिः काचिदस्ति प्रलोपं
(कुरुमिय ८९)
सुगतसुतवराणां संप्रधर्तुण्कथंचित् ॥ र्क्प्_४.८
अतिबहव इहास्मिं त्वद्विनाशाय रौद्रा
निशितपरशुखड्गाः संस्थिताः पापधर्माः ।
कुरु सुगत ममाज्ञां लोकसंरक्षणार्थं
प्रविश दशबलाद्रे मा पुरं सिद्धयात्र ॥ र्क्प्_४.९

अथ भगवान् विहारांगनादभिप्रतस्थे । द्युतिन्धरा च नाम तत्र वृक्षदेवता सा करुणकरुणं रुदंती भगवतः पादौ शिरसाभिवन्द्यैवमाह ।

सर्वन्नाथ भविष्यति त्रिभुवनं नष्टेक्षणं सा<म्>पृष्ठरतं
नाशं पूर्णमनोरथे त्वयि गते सर्वार्थसिद्धे मुनौ ।
एतस्मि<न्> गगने भुजंगरसनास्तीक्ष्णासिवाणायुधास्
त्वन्नाशाय चरन्ति वह्निवदना मा गच्छ तत्राधुना ॥ र्क्प्_४.१०

यदा च भगवां द्वारकोष्ठके-म्-अवतताराथ ज्योतिवरुणा नाम द्वारकोष्ठकदेवता सा उच्चस्वरेण रुदंती भगवतः पादौ शिरसाभिवन्द्यैवमाह ।

एते ब्राह्मणसंज्ञिनां पुरवरे विंश<त्>सहस्राण्यथो
दीप्तासिक्षुरसायकप्रहरणाः प्रेक्षंति ते निर्दयाः ।
अन्योन्याप्यतिरौद्रनिर्दयवतां विंशतसहस्राण्यतस्
तिष्ठन्तीह विनाशनाय तव हे मा गच्छ शुद्धानन ॥ र्क्प्_४.११

अथ भगवां द्वारशालां प्रविवेश । तत्र च तमालसारा नाम राजगृहनगरपरिपालिका (कुरुमिय ९०) देवता सा नभस्युच्चस्वरेण रुदंती भगवतः सकाशं त्वरयोपजगामोपेत्य <भगवतः> पादौ शिरसाभिवन्द्यैवमाह ।

मार्गोऽयं भगवं पुन<ः> परिवृतः सिंहोष्ट्रमत्तद्विपैर्
भिक्षूणां च विहेठनाय बहुधा मारैर्विघातः कृतः ।
उद्युक्तास्तव चान्यतीर्थचरणा<ः> शास्तुर्वधार्थं भुवि
त्वं मेघस्वर देवनागकृपया मा गच्छ दीप्तप्रभ ॥ र्क्प्_४.१२
दृष्ट्वा नरामरभुजंगमकिन्नरेन्द्रास्
त्वच्छासनस्य विलयं व्यथिताः समेत्य ।
भीता द्रवंति भगवं जितमार मारान्
मायाकृतानतिविरूपमुखांश्च भूय<ः> ॥ र्क्प्_४.१३
सद्धर्मस्य विलोपनां च महती<ं> लोकस्य चोपप्लवं
नक्षत्रद्युतिनाशितं च गगन<ं> चन्द्रार्कयोर्विभ्रमम् ।
संपश्यन् वत सज्जनोऽद्य विरसः प्रोच्चैः शिरस्ताडितो
हा कष्टं कथयत्यतीव सुगतभ्रंशं समाशंकयन् ॥ र्क्प्_४.१४
नश्यते दृष्टिसूर्योऽयं धर्मोल्का याति संक्षयम् ।
मृद्नाति मृत्यु संबुद्ध<ं> धर्मतोयं विशुष्यते ॥ र्क्प्_४.१५
सद्धर्मचारिणां लोके विनाशे प्रत्युपस्थिते ।
प्रादुर्भावोऽसतामेव माराणां भवतीह तम् ॥ र्क्प्_४.१६

(कुरुमिय ९१)
अथ सा देवता भगवतः प्रतिनिवर्तनमदृष्ट्वा सास्रुमुखी भूय एवमाह ।

लोकन्निरीक्षस्व मुने समग्रं मा गच्छ वादिप्रवराद्य संक्षयम् ।
मा मत्पुरे नाशमुपागते त्वयि त्रिलोकनिन्द्या सततं भवेयम् ॥ र्क्प्_४.१७
शृणु मे वचो नायक स<त्>त्वसार मा म<त्>पृष्ठौरे गच्छ विनाशमद्य ।
स<त्>त्वानुकंपार्थमिह प्रतीक्ष स<त्>त्वांश्च जन्मार्तिभयाद्विमोक्षय ॥ र्क्प्_४.१८
स्मर प्रतिज्ञां हि पुरा तहागत प्राप्योत्तमं तारयिता भवेतम् ।
स<त्>त्वाननेकान् बहुदुःखतप्तानाश्वासय प्राणभृतां वरिष्ठ ॥ र्क्प्_४.१९
तिष्ठाग्रमूर्ते बहुकल्पकोट्यः कामेषु सक्तो वत बालवर्गः ।
तच्छान्तये देशय धर्ममार्गं स्वभावशून्यायतनेन्द्रियार्थम् ॥ र्क्प्_४.२०

ततो भगवां द्वारशालायामवततार । अथ ताव<द्> देवता दृढा नाम पृथिवीदेवता दशभिः महौजस्कमहौजस्काभि<र्> देवतासहस्रैः सार्धमस्रुमुखी प्रकीर्णकेशी भगवतः पुरतः प्रांजलि<ः> स्थित्वैवम् (कुरुमिय ९२) आह ।

स्मर प्रदानं रुधिरप्रपूर्णा यत्ते प्रदत्ताश्चतुराः समुद्राः ।
शिरांसि चास्थीनि च चक्रवाडवन्नेत्राणि गङ्गासिकतासमानि ॥ र्क्प्_४.२१
रत्नानि चैवं विविधानि पूर्वं पुत्राश्च दारा द्विरदास्तथाश्वाः ।
आवासवस्त्रशयनान्नपानं भैषज्यमिष्टं च तथातुराणाम् ॥ र्क्प्_४.२२
कृता च पूजा प्रवरा स्वयंभुवां शीलं त्वया रक्षितमप्रमादिना ।
क्षान्तिश्रुतं सेवितमेव नित्यं मातृज्ञता चैव पितृज्ञता च ॥ र्क्प्_४.२३
चीर्णान्यनंतानि च दुष्कराणि स<त्>त्वा ह्यनेकव्यसनात्प्रमोक्षिताः ।
यत्पूर्वमादौ प्रणिधिः कृतस्ते बुद्धो भवेयं परमार्थदेशकः ॥ र्क्प्_४.२४
उत्तारयेयं जनता<ं> महौघाल्लोकाय धर्मं वत देशयेयम् ।
तृष्णाविमूलानि महाभयानि दुःखान्यशेषाणि च शोषयेयम् ॥ र्क्प्_४.२५
अभये पुरे स<त्>त्वगण<ं> प्रवेशये निवेश्य तान् वै वरबोधिमार्गे ।
(कुरुमिय ९३)
विमोचयेयं बहुदुःखपीडितान् तां स<त्>त्वधातुं परिपूर्ण कुर्या<म्> ॥ र्क्प्_४.२६
मार्गच्युतानामिह पापचारिणां क्षमस्व नाथ श्रुतशीलनाशिनाम् ।
निस्तारयैतां स्मरय प्रतिज्ञां वदस्व धर्मं बहुकल्पकोट्यः ॥ र्क्प्_४.२७
ओघात्समुत्तारय नाथ लोकं संस्नापयाष्टांगजलेन चैनम् ।
नेहास्ति स<त्>त्वः सदृशस्त्रिलोके त्वया हि नाथ प्रवरो न कश्चित् ॥ र्क्प्_४.२८
मुक्तः स्वयं लोकमिमं च मोचय प्रतारय<स्व> त्रिभवार्णवाज्जगत् ।
त्वमेव बुद्धो जगदेकबान्धवो तिष्ठस्व नित्यं विभजस्व धर्मम् ॥ र्क्प्_४.२९

अथ बहगवां द्वारशालायामवततार । तत्क्षणादेव च बहूनि देवनागयक्षराक्षसकोटीनयुतशतसहस्राणि गगने विचरमाणानि सास्रुमुखान्येवमाहुः ।

अस्माभिरादौ सुगता हि दृष्टाः प्रशान्तकाले सुविनीतशिष्याः ।
धर्मोपदेशं विपुलं च कुर्वतस्तेषां विघातो न स ईदृशोऽभूत् ॥ र्क्प्_४.३०
(कुरुमिय ९४)
एषो हि शास्तातिनिहीनकाले प्राप्तः स्वयंभूत्वमुदारबुद्धिः ।
क्लेश्<आवृते> धर्ममुवाच लोके परिपाचनार्थं जगतां मुनीन्द्रः ॥ र्क्प्_४.३१
अस्मिं पुनस्तिष्ठति वादिसिंहे पापीमतां नैकसहस्रकोट्यः ।
कुरुवंति धर्मस्य विनाशमेवं मा बुद्धवीराद्य पुरे विशस्व ॥ र्क्प्_४.३२

अथापरा देवतैवमाह ।

चक्र<ं> जिनै<र्> वर्तितमेकदेशे तैः पूर्वकैर्लोकहितप्रयुक्तैः ।
अयं पुनर्गच्छ<ति> यत्र तत्र मा खल्ववस्थां समवाप्स्यतेऽद्य ॥ र्क्प्_४.३३

अथापरापि देवतैवमाह ।

कारुण्यहेतोरिह सार्थवाहश्चचार स<त्>त्वार्थमतीव कुर्वन् ।
स केवलं त्वद्य पुरेऽत्र मा वै नाशं प्रयायादिति मे वितर्कः ॥ र्क्प्_४.३४

तेन खलु पुनः समयेन तानि बहूनि देवनागयक्षराक्षसासुरगरुडकिन्नरमहोरगकोटीनयुतशतसहस्राणि सास्रुदुर्दिनवदनानि गगनतलपथादवतीर्य भगवतः पुरत<ः> स्थित्वानेकप्रकारानात्मनो विप्रकारांश्चक्रुः । केचित्केशान् विलु<म्>पृष्ठअन्ति स्म । केचिदाभरणानि मुमुचुः । केचिच्(कुरुमिय ९५) छत्रध्वजपताकान् प्रपा<त>यामासुः । केचित्स्वशरीरेण भूमौ निपेतुः । केचिद्भगवतश्चरणौ जगृहुः । केचिदतिकष्टं रुरुवुः । केचिदुरांसि पाणिभिः पराजघ्नुः । केचिद्भगवतः पादमूले स्थित्वा मद्गुव<त्> परावर्त<न्>ते स्म । केचिद्भगवतः पुरतः प्रांजलयो भूत्वा स्तुतिनमस्कारां<श्> चक्रुः । केचिद्भगवन्तं पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणसुवर्णसूत्रमुक्ताहारदुष्यैरवकिरंति स्म ।

अथापरा बह्व्यो देवकोट्य उच्चैरेकण्ठेनैवमाहुः ।

त्वया प्रचीर्णानि हि दुष्कराणि अतीव लोकार्थमितो बहूनि ।
क्षीणे त्वमुत्पन्न इहाद्य काले उपेक्षकस्तिष्ठ च मा त्यजस्व ॥ र्क्प्_४.३५
अल्पं कृतं तेऽनघ बुद्धकार्यं साक्षीकृताश्चाल्पतरा नृदेवा<ः> ।
त्वं तिष्ठ धर्मान् सुचिरं प्रकाशयनुत्तारयास्मत्त्रिभवार्णवाज्जगत् ॥ र्क्प्_४.३६
स<त्>त्वा ह्यनेके शुभकर्मचारिणः परिपक्वबीजा अमृतस्य भाजनाः ।
करुणां जनस्व प्रतिदर्शयार्थमोघेभ्य उत्तारय लोकमार्तम् ॥ र्क्प्_४.३७
गत्याटवीमध्यगता भ्रमंति संसारकान्तारविनष्टमार्गाः ।
(कुरुमिय ९६)
तेषां सुमार्गं प्रतिदर्शयस्व प्रमोक्षयार्योत्तमधर्मवाग्भिः ॥ र्क्प्_४.३८
एतत्तवाश्चर्यतरं कृपाद्भुतं प्रवर्तितं यद्वरधर्मचक्रम् ।
चिरं हि तिष्ठ त्वमुदारबुद्धे मा खल्वनाथा जनता भवेत ॥ र्क्प्_४.३९

अथापरापि देवतैवमाह ।

नाशं प्रयास्यत्यथ य<द्व्>इनायको लोकस्तथान्धो निखिलो भविष्यति ।
अष्टांगमार्गस्त्रिविमोक्षहेतुः सर्वेण सर्वं न भविष्यतीह ॥ र्क्प्_४.४०
अस्माभिरस्मिं छुभबीजमुप्तं वाक्कायचेतोद्भवमप्रमत्त्तैः ।
ततो वयं सर्वसुखैः समन्विताः पुण्याकरस्यास्य हि मा भवेत्क्षयः ॥ र्क्प्_४.४१

तेन च समयेन बहूनि शुद्धावासदेवकोटीनयुतशतसहस्राणि तत्रैव सन्निपतितान्यभूवन् ॥ तान्यप्येवमाहुः ।

मा भैष्ट यूयं न मुनेरवस्था भविष्यते काचिदुदारबुद्धेः ।
प्रत्यक्षपूर्वा वयमस्य साधोरुपागता यद्भुवि मारकोट्य<ः> ॥ र्क्प्_४.४२
षट्त्रिंशद्योजनानि द्रुतरभसपरा यत्समन्ताद्वितत्य
प्रासासिस्फीतखड्गप्रचुरखररवा भीषणी मारसेना ।
संप्राप्ता बोधिमण्डे विलयमुपगता तत्क्षणादेव भीता
प्राप्तार्थस्याद्य किं स्वित्प्रसृतयशसो विघ्नमेष प्रकुर्यात् ॥ र्क्प्_४.४३

(कुरुमिय ९७)
अथापरा देवता प्ररुदन्ती एवमाह ।

मारस्यैकस्य सा सेना प्रागासिन्न महाबला ।
मारकोटीसहस्राणामियं सेना महाबला ॥ र्क्प्_४.४४
निःसंशयमिह प्राप्तो नाशं लोकविनायकः ।
यद्विनाशादयं लोको निरालोको भ्रमिष्यति ॥ र्क्प्_४.४५

अथ खलु ते शक्रब्रह्मलोकपाला भगवतः पादयो<ः> परिष्वज्यैवमाहुः ।

तिष्ठेह साधो कुरु मन्दधीनामस्मद्वचः कारुणिकप्रधान ।
बहुदेवकोट्यो घनशोकतप्तास्ता<ः> साम्प्रतं धर्मरसेन सिंच ॥ र्क्प्_४.४६

अथ खलु भगवांस्तां सर्वावतीं पर्षदं मैत्राविशालाभ्या<ं> नयनाभ्यामवलोक्य ब्राह्मेण स्वरेण तां समाश्वासयन्<न्> एवमाह ।

मा भैष्ट यूयं भवथाद्य निर्भया<ः> सर्वेऽपि मारा युगपत्सवाहनाः ।
शक्ता न मे भीषयितुं समग्रा रोमाप्यथैकं किमु सर्वदेहम् ॥ र्क्प्_४.४७
आश्वासयाम्य<द्य> तु सर्वलोकं धर्मं सदाहं भुवि देशयिष्ये ।
मार्गच्युतानामहमेव सम्यङ्मार्गोपदेशं विशद<ं> करिष्ये ॥ र्क्प्_४.४८
(कुरुमिय ९८)
कृतानि पूर्वं बहुदुष्कराणि मयान्नपानं विपुलं प्रदत्तम् ।
आवासभैषज्यमनल्पकं च कर्तुं विघातं मम कोऽद्य शक्य<ः> ॥ र्क्प्_४.४९
त्यक्ता मया ह्यश्वरथा गजाश्च विभूषणान्याभरणानि चैव<म्> ।
दासाश्च दास्यो निगमाश्च राष्ट्राः कर्तुं विघातं मम कः समर्थः ॥ र्क्प्_४.५०
भार्यासुतादुहितृकडत्रवर्गमैश्वर्यमिष्टं भुवि राजवंशः ।
दत्तो मया स<त्>त्वहिताय कस्माच्छरीरनाशोऽद्य भविष्यति मे ॥ र्क्प्_४.५१
शिरश्च नेत्रे उभे कर्णनासे हस्तौ च पादौ तनुचर्मलोहितम् ।
स्वजीवितं त्यक्तमपीह देहिनां कर्तुं विहिंसा<ं> मम कः समर्थ<ः> ॥ र्क्प्_४.५२
बह्व्यो मयातीव हि बुद्धकोट्यः संपूजिता भक्तिमता स्वहस्तम् ।
शीलश्रुतिक्षान्तिरतेन नित्यं कर्तुं विलोपं मम कः समर्थ<ः> ॥ र्क्प्_४.५३
पूर्व<ं> मया वै बहुदुष्कराणि कृतानि मेऽतीव समाहितेन ।
संछिन्नगात्रेण न रोषितं मनः कर्तुं विहिंसां मम कोऽद्य शक्तः ॥ र्क्प्_४.५४
(कुरुमिय ९९)
क्लेशा जिता मे नियतोऽस्मि बुद्धः सर्वेषु स<त्>त्वेषु च मैत्रचित्तः ।
ईर्ष्या च मे नास्ति खिलं च रोषो न मे समर्थः पुरतोऽद्य कश्चित् ॥ र्क्प्_४.५५
जितं मया मारबलं समग्रं पराजिता मे बहुमारकोट्यः ।
युष्मद्विमोक्षं नियतं करिष्ये मा भैष्ट कस्मान्न पुरं प्रवेक्ष्ये ॥ र्क्प्_४.५६
ये केचि दिशासु दशस्वपीह बुद्धा हि तिष्ठंति तु स<त्>त्वहेतोः ।
तां सर्वबुद्धानिह योजयिष्ये महर्<द्>धिकांश्चाप्यथ बोधिस<त्>त्वान् ॥ र्क्प्_४.५७
क्षेत्रं प्रपूर्णं सकलं करिष्ये ज्ञानेन पुण्येन च वासयिष्ये ।
तैरेव बुद्धैः सह नेत्रि संस्थिता करिष्य बुद्धानुमतं च कार्यम् ॥ र्क्प्_४.५८

तेन खलु पुनः समयेनाप्रमेयासंख्येयानि देवनागयक्षराक्षसासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यकोटीनयुतशतसहस्राणि भगवते साधुकारं प्रददुः । एवं चाहुः । नम आश्चर्याद्भुतासंख्येयवीर्यसमन्वागताय । नमो नमो महाश्चर्या<द्भुतासंख्येयवीर्य>समन्वागताय बुद्धाय भगवते । आश्वासितो भगवता सदेवको लोकः । पराजितो भगवता मारपक्षः । विधूतं स<त्>त्वानां सन्धिक्लेशकालुष्यम् । (कुरुमिय १००) प्रभिन्नः स<त्>त्वाना<ं> मानपर्वतः । छिन्नो जन्मवृक्षः । विचूर्णितो मृत्युसूर्यः । विधूतोऽविद्यान्धकारः । प्रसादिता अन्यतीर्थ्याः । संशोषिताश्चत्वार ओघाः । प्रज्वालिता धर्मोल्का<ः> । निदर्शितो बोधिमार्गः । नियोजिताः क्षाण्तिसोरत्ये । क्रीडापिता ध्यानसौख्ये । अवबोधितानि चत्वार्यार्यसत्यानि । समुत्तारितो भगवता महाकारुणिकेन शास्त्<र्>आ जन्मसमुद्रात्सदेवको लोकः । प्रवेशितास्स<त्>त्वाऽभयपुरम् ॥

अथ ते देवमनुष्या नानापुष्पधूपगन्धमाल्यालङ्कारविभूषणैर्भगवन्तमभ्यर्चयित्वा भगवतोऽर्थाय ते मार्गं शोभयामासुः । दिव्यवस्त्रपुष्पदुष्यैश्च भगवन्तं संछादय<न्>ति स्म । दिव्यैश्च मान्दारवमहामान्दारवपारुषकमहापारुषकमंजुषकमहामंजुषकरोचमहारोचोत्पलकुमुदपुण्डरीकैः संछादयामासुः । यत्र भगवांस्तौ चरणौ निश्चिक्षेप तस्मिंश्च मार्गे उभयोः पार्श्वयो<र्> दिव्यां सप्तरत्नमयान् वृक्षानभिनिर्मिमीय दिव्यवस्त्रदुष्यहस्तकर्णशीर्षाभरणैरलंचक्रुः । तेषु च वृक्षान्तरेषु दिव्याः पुष्किरिणी<र्> मापयंति स्म । शीताः स्वादूदका विप्रसन्ना अनाविलाः । अष्टांगोपेतवारिपरिपूर्णाः समन्तात्सप्तरत्नालंकारालंकृताः । अन्तरिक्षे च सप्तरत्नमयानि च्छत्राणि दध्रिरे । ध्वजपताकासुवर्णसूत्रमुक्ताहारांश्च सुवर्णचूर्णवर्षां<श्> च ववर्षु<ः> । रूप्यवैडूर्यचूर्णागरुतगरचन्दनकालानुसारितमालपत्रवर्षाणि (कुरुमिय १०१) समुत्ससर्जुः । गोशीर्षोरगसारचन्दनचूर्णञ्च तस्मिन्मार्गे ववर्षुः । सुवर्णसूत्रमुक्ताहारमणिमुक्तिभिश्च सर्वं गगनतलं नानादिव्यालङ्कारैरलञ्चक्रुः । नगरस्य च बहिर्धा देवमनुष्याः भगवतः पूजाकर्मणे मार्गशोभाञ्चक्रिरे । अन्तर्नगरञ्च मारा मारपार्षद्याश्च शोभाव्यूहैर्व्यूहयामासुर्भगवतः पूजाकर्मणे ॥

अथ खलु भगवांस्तस्मिं समये शूरंगमन्नाम समाधिं समापेदे । तेन च समाधिना यथा समापन्न एव मार्गं जगाम । तेन खलु पुनस्समयेन नानाद्यैः कायरूपलिङ्गेर्यापथैर्भगवांस्तं मार्गमभिप्रतस्थे । तत्र ये स<त्>त्वा ब्रह्मभक्तिका ब्रह्मवैनयिकास्ते ब्रह्मरूपेण भगवन्तं मार्गं व्रजन्तमद्राक्षुः । यावद्ये शक्रवैनयिका ये नारायणवैनयिका ये महेश्वरवैनयिका ये चतुर्महाराजवैनयिका ये चक्रवर्तिवैनयिका ये कोट्टराजवैनयिका ये महर्षिवैनयिका ये श्रमणवैनयिका ये <कु>मारवैनयिका ये स्त्रीवैनयिका ये सिंहवैनयिका ये गजवैनयिका ये नागवैनयिका ये असुरवैनयिका ये शशभक्तिका<ः> शशवैनयिका<ः> शशरूपलिंगेर्यापथेन भगवन्तं मार्गं व्रजन्तमद्राक्षुः । ये स<त्>त्वा बुद्धवैनयिकास्ते बुद्धरूपलिंगेर्यापथेनैव भगवन्तं मार्गं व्रजन्तमद्राक्षुः । सर्वे च ते स<त्>त्वाः प्रांजलयो भूत्वा समभिष्टुवंतो नमस्कुर्वन्तः पृष्ठतः पृष्ठतः समनुबद्धा जग्मुः ॥

तेन खलु पुन<ः> समयेन योऽसावनुहिमवन्निवासी ज्योतीसरो नामर्षिर्(कुरुमिय १०२) मारेण पापीमता उद्योजितः स पंचशतपरिवारो राजगृहस्य महानगरद्वारसमीपे

............................. ॰fओलिओस्४४ तो ४६ अरे मिस्सिन्ग्; तेxतच्चोर्दिन्ग् तो दुत्त्:॰॰ .............................. <प्रतीक्ष्य भगवतो रूपलिङ्गेर्यापथमपश्यत्तथा मार्गे चासंख्येया वृक्षदेवता पूजाकर्मणे उद्युक्ताः । दृष्ट्वेदं तस्यैतदभवत् । सत्यवादी महर्षिरयं महानुभावः पूजार्हः ।> ........................

॰fओलिओस्४७ तो ६४ अरे वेर्य्fरग्मेन्तर्य्॰॰
अथ ज्योतीरसो ऋषिः सपरिवारः बुद्धरूपलिंगेर्यापथस्<थि>तं भगवन्तं <दृष्ट्वा ............> सि रत्नकेतु<ं> नाम बोधिस<त्>त्वसमाधि<ं> प्रतिलेभे । यस्य समाधेः समाप्र ............. भवत्यसंहार्यः सर्वसमापत्तिभिः ॥

अथ ज्योतीरसो महर्षिर्भगवतः प्रा<ंजलिभूतः पुष्पं दत्त्वा स्तुत्वा च अभ्यस्ता>वीत् ॥

(कुरुमिय १०३)
अनन्तवर्ण लोकनाथ सत्यवादि सुष्ठित
प्रभासितं ते सर्व + + + + + + + + + ।
+ + + + + + + + + + + + + + + + +
+ + + + द्य स<त्>त्वसार क्षीणसंग नायक ॥ र्क्प्_४.१०८
सुवर्णवर्ण कांचनाभाशीतला .इ + + + ।
+ + + + + + + + + + + + + + + + +
+ + + + + + + + + <भि>न्नक्लेशपर्वता
पश्चिमा + चर्यनिष्ठिताद्य बोधिज्ञानकारणम् ॥ र्क्प्_४.१०९
महाभि + + + + + + + + + + + + + +
+ + + + + + + + + + + + + + + + + ।
छिन्द्यामहं तु तृष्णजालु तीर्ण तारये जगत्
कियच्चिरेण बुद्धो भेष्ये + + + + + + + + ॥ र्क्प्_४.११०
+ + + + + + + + + + + + + + + +
+ + + + + + + मार्गे स्थापये निरास्रवे ।
दशद्दिशासु येऽपि बुद्ध सागरोपमा गुणे
+ + + + + + + + + + + + + + + + + ॥ र्क्प्_४.१११
(कुरुमिय १०४)
+ + + + + + + + + + + + + कर्कशैस्
त्रि-य्-अध्विकं च पुण्यमद्य कायवाङ्मनसं मे ।
भवेच्च तेन दु + + + + + + + +
+ + + + + + + + + + + + + + + ॥ र्क्प्_४.११२
.यंतु सर्वस<त्>त्वव्याधि क्लेशतोयु शुष्यतु
लभंतु ज्ञानमिन्द्रियाणि सारवंति .... ।
...............
........ ह्य पुण्यतेजसा ॥ र्क्प्_४.११३
एकैकु स<त्>त्वो सर्वे सागरे गुणां लभे
प्रज्ञैव पुण्य .......... ।
..............
<जा>तिस्मराश्च सर्वे संतु स<त्>त्व धर्मचारिणः ॥ र्क्प्_४.११४
पारं भवार्णवस्य ते तरंतु सर्वे ........
................... ।
.......... मेया<न्> धर्मवृष्टि वर्षयन्
स्नापयंतु सर्वस<त्>त्व धर्ममेघवारिणा ॥ र्क्प्_४.११५
(कुरुमिय १०५)
काये ..............
......... त्व गौरवात् ।
माहं च भूयु पापं दुष्टकर्ममाचरेत्
अचिन्त्यान् सदाग्रपुद्............. ॥ र्क्प्_४.११६
............... पुनः
सर्वे चर्या<ः> स<त्>त्वहेतु सर्वदुःखमुत्सहे ।
नियोजयेय सर्वस<त्>त्व ब्<ओ>धिमा ............
कल्पक्षेत्रम् ................. ॥ र्क्प्_४.११७
.. णेय यत्र बोधिस्पर्शये भवेद्विशुद्ध
स<र्व>स<त्>त्व क्षान्तिभूमिसुस्थिताः प्राप्नुयाम् ।
अभिज्ञपंच वादिसिं ...............
............... यक ॥ र्क्प्_४.११८
सचेद्भविष्ये बुद्धो लोके सर्वधर्मसारथे
क्षिपेय मुक्तपुष्प च्छत्र अंबरे स्थिहेयु ते ।
भवंतु ............
......... दते शिरेण कंपता वसुन्धरा ॥ र्क्प्_४.११९

(कुरुमिय १०६)
अथ खलु ज्योतीरसो ऋषिस्तानि पुष्पाणि येन भगवांस्तेनोपरि प्र<क्षिप्तानि> । ................ न्धौ एकच्छत्रं तस्थौ । यं दृष्ट्वा ज्योतीरसो ऋषि<र्> भूयस्या मात्रय निरामिषेण प्रीतिसौमनस्येनोद्विल्य ............. भगवतः पादयोर्निपपात । समनन्तरनिपतितश्च ज्योतीरसो ऋषि<र्> भगवतश्चरणयोरथ तावदे ................. धातुः षड्विकारं प्रचकंपे । यानि च तत्राप्रमेयासंख्येयानि स<त्>त्वकोटीनय्<उ>तशतसहस्रा<णि> ........... प्राप्तान्यभूवन् । ये च गजवैनयिकाः स<त्>त्वास्ते गजरूपेण सुगतं दृष्ट्वा .......... संस्थितानि । तं च पृथिवीकंप<ं> दृष्ट्वा भूयस्या मात्रयाश्चर्यप्राप्ता भगवतश्चरणयोर्निपेतु<ः> । येऽपि ब्............ दृष्ट्वा सर्वे आश्चर्यप्राप्ता अभूवन् ॥

अथ भगवां छूरंगमात्समाधेर्व्यु<द>तिष्ठत् । तस्माच्च समाधेर्व्युत्थितं ........... प्रीतिप्रामोद्यजाता भगवन्त<ं> यथालब्ब्धै<ः> पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणालङ्कारैरभ्यवकिरन् । ............ गाथा अभाषत ॥

(कुरुमिय १०७)
उत्तिष्ठ शीघ्रं शृणु व्याकरिष्ये महर्षे बोधये नायकोऽब्रवीत् ।
धरा चकंपे कुसु + + + + + + + + + + + + + + + + + ॥ र्क्प्_४.१२०
+ + + सि त्वन् द्विपदप्रधानो बुद्धो विभुर्लोकहिताय शास्ता ।
अनन्तपुण्यो गगनप्रमाणस्त्रैलोक्यसारो जगत<ः प्>र्<अदीपः> ॥ र्क्प्_४.१२१

<अथ खलु ज्योतीरसो बोधिसत्त्वो महासत्>त्वो भगवन्तमेतदवोचत् । कीदृशं भगवन् तद्बुद्धक्षेत्रं भविष्यति यत्राहन् धर्मचक्<र्>अं प्रवर्तिष्ये । भगवानाह । ...........................


(कुरुमिय १०८)
व्.

................................................ <अथ तस्मिन् समये बुद्धक्षे>त्रे कोटीशतं माराणां ते सपरिवारा येन भगवां छाक्यमु<निस्> ..... <अथ मारः पापीमान् ये>न भगवांस्तेनांजलिं प्रणाम्यैवमाह ॥

भगवं छरणं यामि विप्रस्<अन्नेन चेतसा ।>

<शीघ्रं मोचय बन्धान्मां धर्मचर्यां च संदिश ॥> र्क्प्_५.६

भगवानाह ।

<नाहं कस्य नि>वारेमि गच्छन्तं वागतं पुनः ।
मार्गं त्वं यत्प्रजानीषे येन य<थेच्छसि> ॥ र्क्प्_५.७

पापीमानाह ।

<यदाहं गन्तुमिच्छामि सानन्दं विषयं स्वकम् ।>
+ + + + + मात्मानं बद्धं पश्यामि गौतम ॥ र्क्प्_५.८

भगवानाह ।

(कुरुमिय १०९)
सर्वकल्पप्रही<णा मे मुक्तोऽहमिह बन्धनात् ।>
<हिंसा चैव मया त्यक्ता सत्त्वान् बन्धाच्च मोचये> ॥ र्क्प्_५.९

<अथ खलु भगवान् बुद्ध>चक्षुषा सर्वमिदं बुद्धक्षेत्रं क्षितिगगनस्थैः स<त्>त्वैः परिपूर्णमव<लोक्येमा गाथा अभाषत> ।

<शृणु हि वचनं मेऽद्य सर्वं त्वं सुसमाहितः ।>
<प्रहाय संशयान्> सर्वांस्तूष्णीभूतस्तदंतरम् ॥ र्क्प्_५.१०
दुर्लभो लोके संबुद्धो धर्मसंघः सुदुर्लभः ।
<दुर्लभा श्रद्धाधिमुक्तिर्बोधिचर्या सुदुर्लभा ॥> र्क्प्_५.११
<दुर्लभं लोकनाथास्याद्धर्मस्य श्रवणं त>था ।
दुर्लभः समयो ह्येक<ः> क्षान्तिर्यत्र निषेव्यते ॥ र्क्प्_५.१२
दुर्लभं चित्तदम<नं दुर्लभा शून्यभावना ।>
<लोके हि दुर्लभं पापसंकल्पस्य प्रहाणकम् ॥> र्क्प्_५.१३
<दुर्लभा बोधि>चर्या वै यथा चीर्णा मया पुरा ।
देशयिष्यामि युष्माकं पुष्पमात्रमि<दं ततः> ॥ र्क्प्_५.१४
+ + + + + + + + + + + + + + + + ।
<युष्माकं भाषयिष्यामि येन बो>धिः समृध्यते ॥ र्क्प्_५.१५
(कुरुमिय ११०)
कुमलांस्त्रीन् प्रहायेह शास्तु<ः> शृणुत भाषितम् ।
त + + + + + + + + + + + + + + + ॥ र्क्प्_५.१६
<त्रिविमोक्षे च संस्थाय त्रिसंवरस्थितो भव ।>
<त्रै>धातुकाश्च ये क्लेशास्तानशेषान् विधुन्वत ॥ र्क्प्_५.१७
त्रिरत्नवंशपूजार्थं यूयं + + + + + + ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_५.१८
+ + + + + + + + प्रहास्यति विशेषतः ।
त्रैधातुकविनिर्मुक्तां क्षा<न्तिं> लप्स्यति शामिकीम् ॥ र्क्प्_५.१९
चतुर्<दिशि> + + + + + + + + + + + + + ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_५.२०
चक्षुरूपप्रसंगेन कायवाक्चेतनाव्र्तैः ।
चतुर्ध्यानविहीनैश्च + + + + + + + + ॥ र्क्प्_५.२१
+ + + + + + + + + + + + + + + + ।
+ + + + + + + + विपर्यासचतुष्टयात् ॥ र्क्प्_५.२२
मोचयंते च ते स<त्>त्वांश्चतुरोघेभ्य ईश्व<राः> ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_५.२३
+ + + + + + + + <बोधिसत्त्ववि>शारदाः ।
सम्यग्ज्ञानेन च्छिन्दंति स<त्>त्वानां भवबन्धनम् ॥ र्क्प्_५.२४
(कुरुमिय १११)
पंचस्कन्धाः परि<ज्ञान> + + + + + + + + + ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_५.२५
<पापान्> देशयत क्षिप्रं बुद्धानां यूयमग्रतः ।
प्रहाय पापं निःशेषं पारं या<स्यकुतोभयम् ॥> र्क्प्_५.२६
+ + + + + + + + + + + + + + + + ।
+ + + + + + + + + + + + वशेन हि ॥ र्क्प्_५.२७
पापमित्रप्रहीणास्तु पापदृष्टिविवर्जिताः ।
स्मृत्वा संसा<रदुःखं> + + + + + + + + + ॥ र्क्प्_५.२८
+ + + + + + + + + + + + + + + + ।
<परमार्थे न भा>वोऽस्ति न द्रव्यं नापि लक्षणम् ॥ र्क्प्_५.२९
षडिन्द्रियं यथा शून्यं कारकोऽत्र न विद्यते ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_५.३०
+ + + + + + + + + + + + + + + + ।
षट्स्पर्शायतनान्येवं शून्यान्यपि विजानथ ॥ र्क्प्_५.३१
भावमेकं निरीक्षध्वं य + + + + + + + ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_५.३२
+ + + + + + + + + + + + <निरीह>काः ।
यैर्ज्ञाता निर्ज्वरास्ते वै एष मार्गो ह्यनुत्तर<ः> ॥ र्क्प्_५.३३
त्रयोदशाक + + + + + + + + + + + ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_५.३४

...................... <भग>वन्त अप्रतिहतेन पुण्यबलवैशारद्यवेगकुशलमूलनिष्यन्द (कुरुमिय ११२) ........................ ख्येयाक्षोभ्यगंगानदीवालुकोपमासु शून्याशून्यासु पंचकष्<आयेषु> ........................ <अ>पृष्ठरमेयासंख्येयानि स<त्>त्वकोटीनयुतशतसहस्राणि अतीव निर्........................ <वि>चित्राः समाधिक्षान्तिधारणीः प्रतिलेभिरे । इह बुद्धक्षेत्रसन्निपतिता .............................. प्रतिलाभोऽभू<त्> । त्रिभिर्यानैरप्रमेयासंख्येयाः स<त्>त्वा निर्याणमवा .........

.......... <सोपा>नं पुष्पसंछन्नमभिनिर्मीय तस्य पद्म्<आसन्>अस्यारोहणार्थं येन भग<वांस्तेन> ........
+ + + + + + + + + + + + + + + + ।
समीक्ष्य धर्मसेतुं सृजस्व सचराचरे लोके ॥ र्क्प्_५.३५
क्षेत्रं समीक्ष्य पूर्णं कृत ............ ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_५.३६
(कुरुमिय ११३)
<क्ले>शहतानां प्रज्ञोपायौ प्रविदर्शयाप्रतिम ।
पद्मेऽभिरुह्य नाथ प्र .......... ॥ र्क्प्_५.३७

॰fओलिओस्५५ अन्द्५६ अरे मिस्सिन्ग्॰॰ .........................................................................................................................
पूर्वप्रणिधान्<ए>नानुत्तरा<ं> सम्यक्संबोधिमभिसंबुध्य धर्मं देशयति स्म । स च तथागत एतर्हि सर्वमारविषय <य> ................... <विष>योच्छ्रेपणां सर्वबुद्धशासनवंशतृरत्नप्रदीपचिरस्थापयित्री<ं> सर्वकुशलमूलविवृद्धिवीर्याधिष्ठानब .................... कौतुकामंगलविवाददुःस्वप्नदुर्निमित्तदुर्भिक्षोभयचक्रकलिकलहबन्धनविग्रहविवदानावृष्ट्यकालशि ........... <स>र्वदेवनागयक्षमनुष्यामनुष्यावर्जनीं सर्वक्षत्रियावर्जनकरीं सर्वचातुर्वर्ण्यधमार्थनियोजनीं प्रज्ञोल्का ................ <सर्वगृहग्राम>नगरनिगमराष्ट्रराजधान्यावर्जनीं सर्वनक्षत्रग्रहरात्रिदिवसमासार्धमाससंवत्सरसमावाहनीं सर्वस .............. <सर्वशिल्प>कर्मान्तस्थानाधिष्ठानकार्यसंपादयित्रीं सर्वकायवाङ्मनोदोषप्रशमनकरीं (कुरुमिय ११४) युक्तिस्मृतिमतिधृतिशौर्यकति ...................... बोधनी<ं> चतुरार्यवंशधर्मनेत्र्यधिष्ठानचरीं महायानोद्योतनी<ं> बोधिस<त्>त्वविवर्धनीं महास<त्>त्वानामाश्वासनी<ं> ................ समवसरणकरीमनुत्पत्तिकधर्मक्षान्त्यवबोधनीमभिषेकधर्मबोधिप्रतिष्ठापनीं वैनेयस<त्>त्वानुग्राहिकां ................. दिकां पारमितानियोजनीमनुत्तरमार्गसंस्थापिकां धर्मवृष्टिप्रवर्षणी<ं> धर्मरसेन स<त्>त्वानां सन्तर्पणकरीं सकल ................. र्णी<ं> अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापनीं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं नाम धा<रणीमुद्रापदप्रभेदप्रवेशव्याकरणीं> ... भाषितुम् । सर्वैश्चातीतैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंस<णीं नाम धारणीमुद्रापदप्रभेदप्रवेशव्याकर>णीं भाषिता अधिष्ठिताऽन्योन्यमनुमोदिताः । येऽप्येतर्हि दशसु दिक्षु बुद्धा भगवन्तः तिष्हंति धृयंति यापयंति ध<र्मं देशयन्ति ते सर्वेऽपि वज्रधर्म>समताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं नाम धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं भाषंतेऽधि<तिष्ठन्त्यन्योन्यमनुमोदन्ते । येऽनागतेऽध्वनि द>शसु दिक्षु अन्योन्यासु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा भविष्यन्ति तेऽपीमां वज्रधर्मसमताप्रतीत्य<धर्महृदयसमुच्छ्रयविध्वंसनीं> (कुरुमिय ११५)< नाम धारणीमु>द्रापदप्रभेदप्रवेशव्याकरण्<ईं> भाषिष्यंते अधिष्ठास्यन्त्यन्योन्यं चानुमोदिष्यंति ॥

अथ खलु तेषु बुद्धक्षेत्रेषु ये बो<धिसत्त्वा महासत्त्वास्ते तान् प्रतिप्रतिबुद्धान् भगवतः परिप्राक्षु>ः । कतमासौ भगवन्नस्माभिरश्रुतपूर्वा वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनी धारणीमुद्रा<पदप्रभेदप्रवेशव्याकरणी यमेवं बहुगुण्>आकारी । एवमचिन्त्यधर्म<गुण>समन्वागता सर्वधर्मानावरणालोककरी यावदुपशमकरी । देशयतु भगवांस्तां वज्र<धर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयवि>ध्वंसनीं धारणीमुद्रापदप्रभेदप्रवेशव्याकरणी<ं> सर्वमारबल<विषय>पृष्ठरमर्दनकरीं यावदनुपधिशेषे निर्वाणधातौ <परिनिर्वापणीं बहुजनहिताय बहुजनसुखा>य लोकानुकंपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥

अथ खलु ते बुद्धा <भगवन्तस्तान् बोधिसत्त्वानेवमाहुः । वयमपि कु>लपुत्रा<स्> तां सहा<ं> लोकधातुं गमिष्यामो यत्र स शाक्यमुनिस्तथागतो विहरत्यर्हान् सम्यक्संबुद्धः । येऽपि दशसु दि<क्षु बुद्धा भगवन्त एतर्हि तिष्ठन्ति ध्रियन्ति याप>यंत्यन्योन्यासु लोकधातुषु ते सर्वे बोधिस<त्>त्वगणपरिवृताः श्रावकसंघपुरस्कृताः तां सहां लोकधातुं ग<मिष्यन्ति यत्र शाक्यमुनिस्तथागतो विहरत्य>र्हा<न्> सम्यक्संबुद्धस्तेन (कुरुमिय ११६) शाक्यमुनिना तथागतेन सार्धमिमां वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वं<सनीं धारणीमुद्रापदप्रभेदप्रवेशव्या>करणी<ं> भाषिष्यंतेऽधिष्ठास्यंत्यन्योन्यं चानुमोदिष्यंति सर्वस<त्>त्वा<नां> हिताय दुश्चरितकर्मनिवारणाय भद्रचर्याप्र<पूरणायानुत्तरज्ञानपरिपूरणाय । ते सर्वे बुद्धा भ>गवन्तोऽद्य तां सहां लोकधातुं सन्निपत्य बोधिस<त्>त्वगणपरिवृताः श्रावकसंघपुरस्कृता इमां वज्रधर्मसम<तां प्रतीत्यधर्महृअदयसमुच्छ्रयविध्वंसनीं धा>रणीमुद्रापदप्रभेदप्रवेशव्याकरणी<ं भाषिष्यन्ति । तद्यो युष्माकमिच्छति तां वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं> श्रोतुं तांश्चाप्रमेयासंख्येया<ं> गंगानदीवालुकोपमानेककल्पैक<बुद्धक्षेत्रे बुद्धान् भगवतः तिष्ठतह्पूजयितुं तांश्च ध>र्मां श्रोतुं तांश्च सर्वबुद्धबोधिस<त्>त्वदेवविषय<सर्वमारविषय>बुद्धक्षेत्रालंकारव्यूहान् द्रष्टुं तांश्च बहुबुद्धा<न्> सन्निप<तितानदृष्टाश्रुतपूर्वान् द्रष्टुं त एतर्ह्यस्माभिः सार्धं गच्छतु तां स>हां लोकधातुं यत्र शाक्यमुनिस्तथागतो विहरत्यर्हान् सम्यक्संबुद्धः ॥

अथ ते बोधिस<त्>त्वा महास<त्>त्वास्तां बुद्धा<न्> भगवन्त ए<वमाहुः । एवं भदन्त भगवङ्गच्छामो वयं तथा>गतेन सार्धं तां सहां लोकधातुं यत्र स शाक्यमुनिस्तथागतो विहरत्यर्हां सम्यक्संबुद्धस्तामश्रुतपूर्वां वज्र<धर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं> (कुरुमिय ११७) <धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं श्रवणाय । तत्र> वयमेककाले एकसमयैकबुद्धक्षेत्रे-न्-अ<प्>र<मेयासंख्येयान् बुद्धान् भगवतः तिष्ठतो ध्रियतो यापयतो पूजयिष्यामः तेभ्यो धर्ममपि श्रोष्यामः । तत्र च वयं चतुर्भी ऋद्धि>विषयव्यूहैस्तां सहां लोकधातुं समलंकृतां द्रक्ष्यामः । तांश्च महासन्निपातव्यू<हान् द्रक्ष्यामः । सचेद्वयं तत्र बुद्धक्षेत्रे तस्यां धाऋअण्यां भाष्यमाणायां स्थानं लप्स्यामहे तांश्च> बुद्धां भगवतो वन्दितुं शक्ष्यामः पर्युपासितुं पूजयितुं धर्मं च श्रोतुं तांश्च यथासन्निपतितान् ब्<ओ>धिस<त्>त्वा<न्> महास<त्>त्वानि<ति> ॥

<अथ ते बुद्धा भगवन्तः प्रतिप्रतिबुद्धक्षेत्रे तान् स्वान्> बोधिस<त्>त्वां महास<त्>त्वा<ं>स्तांश्च महाश्रावकानेवमाहुः । मा यूयं कुलपुत्रा एवङ्का<ङ्>क्षत मैवं विचिकित्सध्वं चात्र लो<कधातौ प्रवेशस्थानावकाशं प्रति । तत्कस्य हेतोः । अन>न्तो बुद्धानां भगवतां बुद्धविषयावतारसमताज्ञानकौशल्यस<त्>त्वपरिपाकः । विस्तीर्णावकाशः स कुलपुत्रा शा<क्यमुनिस्तथागतो महोपायकौशल्येन समन्वाग>तः । ये केचित्कुलपुत्राः स<त्>त्वाः स<त्>त्वधातुसंग्रहसंगृहीताः धात्वायतनसंनिशृतास्(कुरुमिय ११८) तेषां स<त्>त्वानां सचेदेकैकस्य सु<मेरुप्रमाण आत्मभावो भवेत्परिकल्पमुपादा>य शक्तः स शाक्यमुनिस्तथागतस्तान् सर्वस<त्>त्वानेवंरूपात्मभावानेकस्मिन् सर्षपफले प्रवेशयितुम् । एकैकश्च <सत्त्वो विस्तीर्णविषयावकाशः स्यान्न च परस्परं> ते चक्षुष आभासमागच्छेरन् । न चैकस्यैकस्य सर्षपफलस्य सर्वस<त्>त्वमहात्मभावप्रवेशेनोनत्वं वा पूर्णत्वं वा प्रज्ञाये<त । एवंरूपेण कुलपुत्रा उपायकौशल्येन स>मन्वागतः स शाक्यमुनिस्तथागत इति ॥

पुनरपरं कुलपुत्रा यावत्कर्कशत्वं तत्सर्व<ं> पृथिवीधातु । शक्तः स <शाक्यमुनिस्तथागतस्तं सर्वपृथिवीधातुमेक>रजाग्रे प्रवेशयितुम् । न च तस्यैकरजाग्रस्य सर्वपृथिवीधातुप्रवेशेनोनत्वं वा पूर्णत्वं वा प्रज्ञायेत । एवंरूपेणो<पायकौशल्येन समन्वागतः स शाक्यमुनिस्तथा>गतः ॥ पुनरपरं कुलपुत्रा यत्किंचिदार्द्रत्वं वा प्रज्ञायते तत्सर्वमब्धातु । शक्तः स शाक्यमुनिस्तथागतस्तं <सर्वमब्धातुमेकवालाग्रे प्रवेशयितुम् । न च> तस्यैकस्य वालाग्रस्य सर्वाब्धातुप्रवेशेनोनत्वं वा पूर्णत्वं वा प्रज्ञायेत ॥ पुनरपरं कुलपुत्रा यः कश्चि<द्वायुधातुः प्रज्ञायते शक्तः स शाक्यमुनिस्तथागत>स्तं सर्वं वायुधातुमेकस्मिन् रोमकूपे प्रक्षेप्तुम् । तत्र च सर्वो वायुधातुस्तस्<म्>इने<कर्>ओ<मकूपे> (कुरुमिय ११९) <प्रवेशितोऽपि विस्तीर्णावकाशः स्वविषयवत्संचरेत् ॥ पुनरपरं कुलपुत्रा> यावदुष्णत्वं प्रज्ञायते तत्सर्वं तेजोधातु । उत्............... गतः । स च सर्वस्तेजोधातुस्तस्मिन् परमाणुरजसि विस्तीर्णावकाशः स्वविषयवत्संचरेत् ॥

पुनरपरं कुल<पुत्रा यानि कानिचिद्दशसु दिक्षु बुद्धक्षेत्राणि तानि स>र्वाणि सार्धं तैः सर्वस<त्>त्वैस्तैश्चतुभिर्महाभूतैः शक्तः स शाक्यमुनिस्तथागत एकरजाग्रे प्रवेशयितुम् । शक्तस्<तस्मिंश्च परमाणुरजसि ते सर्वसत्त्वाः सह तै>र्महाभूतैः स्वविषयकर्मान्तचारिणो विस्तीर्णावकाशा विचरेयुः । न च परस्परं विहेठा भवेन्न च तस्यैकरजा<ग्रस्योनत्वं वा पूर्णत्वं वा प्रज्ञायेत । एवंरूपे>णोपायकौशल्येन समन्वागतः स शाक्यमुनिस्तथागतः । पुनरपरं कुलपुत्रा यावन्ति सर्वत्र्यध्वानु<गतानां सत्त्वानां षडायतनचर्योपादानप्रणि>धानाधिष्ठानवाक्पथरुताक्षरवाग्व्याहारतृसंस्कारकर्मान्तकृयास्कन्धविचारोपचय<ना>नोपचरणानि या च सर्व ................. क्रान्ता यावन्तश्च सर्वस<त्>त्वानां त्र्यध्वानुगता उपभोगपरिभोगाः सुखदुःखप्रतिसंवेदनीयाः तान् सर्वाने<कक्षणे स शाक्यमुनिस्तथागतः प्रजाना>ति । एवंरूपेण लक्षणविकुर्वाज्ञाने<न> स (कुरुमिय १२०) <शाक्यमुनिस्> तथागतोऽकल्पो निर्विकल्पोऽनाभोगः त्र्यध्वकोटीपरिज्ञातावी । एवं<रूपेण कुलपुत्रा अप्रमेयेन बुद्धविषयावता>रज्ञानकौशल्यसमतास<त्>त्वपरिपाकोपायैः समन्वागतः स शाक्यमुनिस्तथागत इति ॥ अस्मिं खलु पुनर्लक्षणानि ............... <तथागता>नां प्रतिप्रतिपर्षदोऽप्रमेयासंख्येयानि बोधिस<त्>त्वशतसहस्राणि प्रणिधानर्<द्>धिविषयज्ञानपारंगतान्य<भवन् ॥ ॥


महासन्निपातान्महायानसूत्राद्रत्नकेतुप>रिवर्तात्पंचमो लक्षणपरिवर्तः समाप्तः ॥


(कुरुमिय १२१)
वि.

तेन खलु पुनः समयेन पूर्वदिग्भागादभिरत्या<ः> लोकधातोरक्षोभ्यो <नाम तथागतोऽप्रमेयासंख्येयैर्बोधिसत्त्वै>र्महास<त्>त्वैः सार्धं बुद्धविषयविकुर्वणाधिष्ठानबलेन संप्रस्थित एकक्षणमात्रेणेदं बुद्धक्षेत्रमनुप्रा<प्तो मध्यमां चातुर्द्वीपिकां लोकधातुं यत्र शा>क्यमुनिस्तथागतो विहरत्यर्हान् सम्यक्संबुद्धः । आगत्य च यथाप्रादुर्भूते पद्मासनेऽस्थात् । तेऽपि बोधिस<त्>त्वा महा<सत्त्वाः स्वर्द्धिबलेन यथाप्रादुर्भूतेषु पद्मासनेषु> तस्थुः । एवंप्रमुखाप्रमेयासंख्येया बुद्धक्षेत्रपरमाणुरजःसमा बुद्धा भगवन्तः तिष्ठंतो <ध्रियन्तो> यापयन्त<स्तेन क्षणलवमुहूर्तेनेदं बुद्धक्षे>त्रं मध्यमां <चातुर्द्वीपिकां> लोकधातुं संप्राप्ता एकैकस्तथागतोऽप्रमेयासंख्येयैर्बोधिस<त्>त्वमहा<सत्त्वैः> श्रावककोटीनयुतशत<सहस्रैश्च सार्धं यत्र स शाक्यमुनिस्तथागतो> विहरत्यर्हान् सम्यक्संबुद्धः । आगतागताश्च यथाप्रादुर्भूतेषु पद्मासनेषु न्यषेदुः ।

तेन खलु पुनः समये<न दक्षिणदिग्भागाद्रत्नध्वजो नाम तथागत आगत्य> यावद्विस्तरेण पद्मकेसरे न्यषीदत् । एवमुत्तरदिग्भागा<द्> (कुरुमिय १२२) दुन्दुभिस्वरो नाम तथागत आगत्य पद्मकेसरे न्य<षीदत् । तेन खलु पुनः समयेन पश्चिम>दिग्भागादमितायुर्नाम तथागत आगत्य यावत्पद्मकेसरे न्यषीदत् । यावदधस्ताद्वैरोचनो नाम तथागत <आगत्य यावत्पद्मकेसरे न्यषीदत् । अग्रदिग्भा>गाञ्ज्ञानरश्मिराजा नाम तथागतोऽप्रमेयासंख्येयैर्गंगानदीवालुकोपमबुद्धक्षेत्रपरमाणुरजःस्<अमैर्बोधिसत्त्वैर्महासत्त्वैः कोटीनय्तुतशतसह>स्रैः सार्धं बुद्धविषयविकुर्विताधिष्ठानेन ततः संप्रस्थित एकचित्तक्षणेनेदं बुद्धक्षेत्रं संप्राप्तो म<ध्यमां चातुर्द्वीपिकां लोकधातुं यत्र शाक्यमुनिस्तथा>गतो विहरत्यर्हान् सम्यक्संबुद्दः । आगत्य यथाप्रादुर्भूते पद्मसिंहासने न्यषीदत् । तेऽपि बोधिस<त्>त्वा महा<सत्त्वा यथैकैकपुण्यर्द्धिबलाधिष्ठानेन निर्मितेषु> पद्मासनेषु न्यषेदुः । ते च दशदिक्संनिपतिता बोधिस<त्>त्वा<ः> केचिज्जाम्बूनदसुवर्णवृष्टिं ववर्षुः बुद्धानां भगवतां <पूजाकर्मणे> । ............. ः कृत्स्नं बुद्धक्षेत्रं प्रदक्षिणं चक्रुः । केचिद्धर्मश्रवणतृषिता बुद्धानां भगवतां पुरतः प्राञ्जलयस्तस्थुः । केचि<त्> ............. उः ॥

तेन खलु पुनः समयेन सुभूतिः कुमारभूतः प्रांजलिर्भूत्वा स्व<र्द्>ध्यनुभावेन बुद्धानां भगवतां बलाधाने<न चेमं बुद्धक्षेत्रमशेषं गीतेन पूरयन्नेव>माह ।

(कुरुमिय १२३)
सर्वसंशयच्छेत्तारो मुनिचन्द्राः समागता ।
अदृष्टाश्रुतपूर्वेयं संघसंपत्प्रदृश्यते ॥ र्क्प्_६.१
+ + + + + + + + + + + + + + + + ।
चैत्यभूतमिदं क्षेत्रं सर्वक्षेत्रनमस्कृतम् ॥ र्क्प्_६.२
नाहेतुरद्य संबुद्धा आगता मुनिभास्कराः ।
पंचकषाय + + + + + + + + + + + ॥ र्क्प्_६.३
+ + + <अ>द्य माराणां कृष्णपक्षप्रपातनम् ।
संग्रहः शुभचर्याणामित्यर्थं हि समागता<ः> ॥ र्क्प्_६.४
शृणुध्वं धर्मतां शा<न्तिम्> + + + + + + + + ।
+ + + + + + + भूत्वा संबुद्धा हि भविष्यत ॥ र्क्प्_६.५
मार्गचर्यं महायानं ज्ञास्यत क्षान्तिवर्मिताः ।
सर्वक्लेशक्षयार्थं श्रोष्यथा<द्य धारणीमिमाम्> ॥ र्क्प्_६.६
+ + + + + + + + + + + + + + + कान् ।
आसनेषु निषण्णा हि रक्षां वै देशयन्त्विमाम् ॥ र्क्प्_६.७
संग्रहः सर्वधर्माणा<ं> धारणीमपराजिताम् ।
+ + + + + + + + + + + + + + + + ॥ र्क्प्_६.८

अथ खलु तावदेवाप्रमेयासंख्येया क्षान्तिप्रतिलब्धा बोधिस<त्>त्वा महास<त्>त्वा एककण्ठेनैवमाहुः । निषी<दन्तु बुद्धा भगवन्त एषु पद्मासनेषु दे>शयन्त्वद्य महाकारुणिका उत्तर<महा>मैत्रीक्षान्तिपरिभावितां वैशारद्यनिष्यन्दप्रणीतां सर्वधर्मसंग्रह<णीं> भय ............... <कर>णीन्मारध्वजप्रपातनीं धर्मध्वजोच्छ्रेपणीं सर्वक्<ल्>एशावमर्दनीं (कुरुमिय १२४) सर्वशत्रुनिग्रहणीं सर्वसंशयच्छेदनी<ं> ............... सर्वरक्षामनुत्तरां सर्वबोधिस<त्>त्वानां सर्वधर्मस्मृतिमतिगतिधृत्यसंप्रमोषसर्वचर्योपायकौशल्यज्ञा<नदर्शनीं सर्वसुखसंपन्नायतनाधि>ष्ठानसमाधिधारणीं क्षान्त्यवतारालोकज्ञानकौशल्यावतारणी<ं> यावत्सप्तत्रिंशद्बोधिपक्ष्यधर्महृदयधारणीं ................ यै यशःसुखतायै फाषविहारतायै प्रतिभानस्मृतिविवर्धनतायै श्रुताधारणासंप्रमोषतायै ................ शिक्षाधारणतायै स्मृतिभाजनतायै चर्याभिनिष्पत्तये बोधिसंप्राप्तये । बुद्धा भगवंत इहास्माकमेतर्हीमां धार<णीं देशयन्तु धर्मनेत्र्यनुग्रहचिरस्थितिकतायै र>त्नत्रयवंशस्य चाविप्रणाशाय सकलानुत्तरबोधिमार्गसंदर्शनाय भूतकोट्याकाशतथतासंभेदतायै स .................. ल्पस<त्>त्वजीवपोषपुद्गलासंभेदतायै अजात्यनुत्पादानिरोधसर्वधर्मसमतालक्षणा<भाव>भूतकोट्यसंभेदतायै <पृथिव्यप्तेजोवाव्याकाशविज्ञानधात्वसंभेदतायै> । सर्वे बुद्धा भगवन्त इहास्माकं सर्वधर्मनयमण्डलप्रणीतान् धारणीं भाष<न्>तां यदिह सहश्रवणेनाप्रमेयाणि (कुरुमिय १२५) <सत्त्वकोटीनयुतशतसहस्राणि त्रिरत्ने>षु साक्षिणो भवेयुः । परस्परं च स<त्>त्वाः कल्याणमित्रहितकारिणो भवेयुः । अप्रमेयासंख्येयाश्च स<त्>त्वा <अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयेयुर>वैवर्तिकाश्च भवेयुर्व्याकरणानि च प्रतिलभेरन् । सर्वे च ते बुद्धा भगवन्तो धर्मं देशनायै समधिष्ठास्तूष्णी<ंभूताः> ............ <तेषु पद्मकेसरेषु> । तादृशं च बुद्धविषयप्र<णि>धानसमतावतारं समाधिं समापेदिरे । यथा सर्वबुद्धक्षेत्रान्तर्गतानां ............... च बुद्धाना<ं> भगवतां सहदर्शनेनैवेह बुद्धक्षेत्रान्तर्गत्<आ>न्<आं> ...................... श्चित्तचैत्तेषु प्रशेमुः । एकैकश्च स<त्>त्वः एवं संजानीते । ................. च्. त्. मामचैकस्तथागतः सर्वचेतसा समन्वाहृत्य सर्वज्वरप्रशमनं धर्मं देश ................ ॥

ते<न्>अ खलु पुनः समयेन येऽस्मिं कृत्स्ने बुद्धक्षेत्रेऽन्तर्गताः (कुरुमिय १२६) सर्वस<त्>त्वाः सर्वेन्द्रियोपस्तब्धाः <प्राञ्जलयस्त एककण्ठेनैवमाहुः । देश>यन्त्वस्माकं बुद्धा भगवन्तो धर्मम् । देशयंत्वस्माकं भदन्ताः सुगात धर्मम् । वयं बुद्धानां भगवतां धर्मेषु प्रतिप<त्त्या> ............... ॥

<तेन खलु पुनः समयेन> स शाक्यमुनिस्तथागतो गन्धव्यूहातिक्रान्तेन परमोत्तमविशिष्टेनोदारेण गन्धेन सर्वमिदं बुद्धक्षेत्रं स्फुटम<ध्यतिष्ठदपरेषां बुद्धानां भगवतां पूजा>कर्मणे । सर्वबुद्धक्षेत्रान्तर्गतांश्च सर्वस<त्>त्वा<न्> नानारत्नपुष्पमाल्यविलेपनैर्नानाच्छत्रध्वजपताकालंकार<व्>इ<भूषणैः> <पूर्णहस्तानधिष्ठायावशिष्टानां बु>द्धानां भगवतां पूजाक<र्>म<णे> । एवमाह । समन्वाहरंतु बुद्धा भगवन्तो ये केचिदेतर्हि दशसु <दिक्>ष्व्.......... । <अ>हं पूर्वप्रणिधानेनैवं प्रतिकृष्टे पंचकषाये लोकेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो नष्टाशयानां (कुरुमिय १२७) प्रनष्टमा<र्>ग्<आणामविद्यान्धकारतिमिरपटलक्लेशान्धकारप्र>क्षिप्तानां त्र्यपायसंप्रस्थितानामकुशलसमवधानानां सर्वकुशलरहितानां सर्वविद्वत्परिव<र्जितानामानन्तर्यकारिणां सद्धर्मपरिक्षेपकानामा>र्यापवादकानामकृपाशयानां स<त्>त्वानां कारुण्यार्थं महाकृपावीर्यबलोद्योगेन शीतोष्णवातातपप्रश<मनाय> ........ ।< ग्रामनगरनिगमजनपदराजधा>नी<ं> पद्भ्यामुपसंक्रमामि । स<त्>त्वहितार्थं चाल्परूक्षविरसपरमजुगुप्सितं प्रतिकूलमाहा<रं भुनज्मि> । ............ कर्पास.ंगचीवरपांसुकूलानि प्रावृणोमि । पर्वतगिरिकन्दरवनषण्ड ....... र्<श्>अं शय्यासनं परिभुनज्मि । उपायकौशल्यमहाकरुणा<वीर्यसंनाहसंनद्धोऽहं सत्त्वेभ्यो नानाद्यां कथां क>थयामि । क्षतृयेभ्यो राजैश्वर्यकथां कथयाम्<इ> । ब्राह्मणेभ्यो वेदनक्षत्रकथां कथयामि । अमात्येभ्यो (कुरुमिय १२८) जनपदकर्मान्तक<थां वैद्येभ्यो धात्वौषधिसाधनकथां> वणिग्भ्यः क्रयविक्रयकथां कुटुंबिभ्यः कर्मान्ताभिनिवेशकथां स्त्रीभ्यो वर्णालंकारपुत्रैश्वर्यासपत्नकथां श्रमणेभ्यः <क्षान्तिसौरत्यत्रिकर्माभियुक्तां क>थां कथयामि । स<त्>त्वपरिपाकायाप्राप्तस्य प्राप्तये नियुनज्मि । अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रि<यायै । अमुक्तानां प्रमोचना>य नानाद्यानि दुःखान्युत्सहामि । स<त्>त्वपरिपाकाय जनपदचर्यां चरामि ॥

अथ च पुनरिमे स<त्>त्वास्तत्र मामाक्रोशंति परिभाष<न्ति> ............ धर्मेणाभूतेनाभ्याख्यान्ति । कुहनलपनमायाशाठ्यमृषावादपारुष्यै<ः> स्त्रीवचनैरभ्याख्यान्ति । पांसुभिर्मामवकिरंति । शस्त्रविषाग्नि<चक्रतोमरशरखड्गशक्ति>पृष्ठअरश्वधशिलायुधवृष्टिभिर्मम वधाय पराक्रमंति । हस्त्याशीविषसिंहव्याघ्रवृषमहिषवृकमहानग्ना<ं>श्च मद्वधायोत्सृज<न्ति> । <ममावासविहारकूटागारानाशु>चिना दुर्गन्धेनापूरयन्ति । मच्छ्रावकाणां चान्त<र्>नगरम् (कुरुमिय १२९) अनुप्रविष्टानामिमे अनार्याः स<त्>त्वा अनाचारेण नृत्यगीत्<एन्>आनुविचारि<नः । अनेकैः शतसह>स्रोपायैर्मद्वधायोद्युक्ता<ः> । शासनान्तर्धानाय च धर्मनेत्रीप्रदीपनिर्वाणाय धर्मध्वजप्रपातनाय धर्मनौप्रभेदा<य मद्धर्मयज्ञावकिर>णायोद्युक्ताः ॥

तत्खल्वेतर्हि सर्वे बुद्धा भगवन्तः तेषां बुद्धानां भगवतां <धर्म>नेत्री<ं> व्यवलोकयन्ति । यथा तैर्बुद्धैर्भगवद्भिरस्मिं क्लिष्टे पंच<कषाये बुद्धक्षेत्रे मह्>आसन्निपातं कृत्वा सद्धर्मनेत्रीचिरस्थित्यर्थं सर्वमारबलविषयप्रमर्दना<र्थं> त्रिरत्नवंशस्थित्यनुपच्छेदार्थं स<त्>त्वानां कुशल<मूलवर्धनार्थं सर्वामित्र>पृष्ठअरप्रवादिसहधर्मनिग्रहार्थं स<त्>त्वानां कलिकलहदुर्भिक्षरोगपरचक्रबन्धनविग्रहविवादाकालशीतोष्णवातवृष्टि<वायुकायवाङ्मनोदोषकुदृ>ष्<ट्>इप्रशमनार्थं सर्वदेवनागयक्षमनुष्यामनुष्यावर्जनार्थं सर्वगृहग्राम<निगम>राष्ट्ररक्षणार्थं सर्वशाठ्यविषका<खोर्दमोहनदुःस्वप्नदुर्निमित्तविन्>आशनार्थं (कुरुमिय १३०) सर्वधान्यौषधिफलपुष्परसस<त्>त्वोपजीव्यार्थं क्षत्रियब्राह्मणविट्छूद्रकुशलचर्यानियोजनार्थं बोधि<चित्तोत्पादनार्थं पारमितावतारणा>र्थं बोधिस<त्>त्वानां महास<त्>त्वानामुपायज्ञानकौशल्यस्मृतिमतिगतिशौर्यप्रतिभानविवृद्ध्यर्थमभिषेकभूमिसमाश्वासावतारज्ञानपारंगमार्थं तै<ः> पूर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितोऽधिष्ठितोऽन्योन्यमनुमोदितः । ते साध्वेवमेवैतर्हि ये दशसु दिक्षु बुद्धा भगवन्तस्तिष्ठंतो <ध्रियन्तो> यापयंत इह मम बुद्धक्षेत्रे पंचकषाये पृच्छासमागताः सन्निषण्णाः सन्निपतितास्ते सर्वेऽस्य बुद्धक्षेत्रस्यारक्षायै इमं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्यायं भाषध्वमधितिष्ठतान्योन्यं भाषितमनुमोदध्वं स<द्>धर्मनेत्रीचिरस्थितये सर्वमारविषयबलप्रमर्दनार्थं यथा पूर्वोक्तं विस्तरेण यावदनावरणज्ञानपारंगमार्थमनुकंपायै ममाध्येषणाय यदिह बुद्धक्षेत्रे सद्धर्मनेत्री चिर<ं> तिष्ठेदनतिक्रमणी सर्वपरप्रवादिभिरविप्रलोपधर्मिणी स्या<त्> । त्रिरत्नवंशानुपच्छेदनार्थाय च धर्मरसः सर्वस<त्>त्वोपजीव्यः (कुरुमिय १३१) स्यात् ।

अथ ते बुद्धा भगवंत एवमाहुः । एवमेतदवश्यमेवास्माभिर्बुद्धकार्यं करणीयम् । इह बुद्धक्षेत्रे धर्मनेत्रीमधिष्ठास्यामश्चिरस्थितये सर्वमारविषयबलप्रमर्दनाय यावदनावरणज्ञानपारंगमाय यदिमं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्याय<ं> भाषिष्यामः । शृण्वन्तु सर्वस<त्>त्वा ये केचिदिह बुद्धक्षेत्रेऽन्तर्गता<ः> ॥ तद्यथा ।

अङ्कर अङ्गर । भङ्कर प्रभङ्कर । भयमिह । मित्रं भसे । अखे अखमंबरे । दोमे दोमन्ते केवट्टे केयूरे । समवहने । समन्तभद्रे । धर्मे धर्मे । धर्मके । जफले । मित्रानुफले । फलवते । गणे गणबरंते । हिलि हिलि । हिला हिलके । जंभवते टकसे टकंते । टकवरान्ते । गणवहन्ते । हिरिन्ते । शिरिन्ते । विन्दुवते । गोवाहे जुरे मित्रजुरे । जुसे अग्रे । अबमे सत्य तथताम् । (कुरुमिय १३२) हुलु । हिले । चन्द्रे । सम धर्मे । धर्मे । कुचुरु । मुचुरु । अचिट्ट चिलि चिलि । चिचवह । चुलु चुलु । मित्रवह कुलु कुलु । सर सर । कुटु कुटु । महासर । तुटु तुटु । महासत्य हृदय । पुष्पे सुपुष्पे धूमपरिहारे अभये रुचिरे । करक्षे । अभयमस्तु विवाह । तितिले । ममले । पश्वख । शिशिर लोकविनायक । वज्रे वज्रे धरे । वज्रवते । वज्रददे । चक्रवज्रे चक्रे । चवते धरे धरे । भरे भरे पूरे टरे । हुहुरे । भंगविवरे । शरीश । चिलि चुरु । मूले मण्डले । मण्डने । गगरणे । मूडके सर्वमूडके । धिधिरयनि । मखिश्वरलयनि । (कुरुमिय १३३) रिषिजनि । धरवचि चण्डालसमे सर्वसस्याधिष्ठानाच्छिद्यन्तु वाहना । ममिनि । फलरति ओजाग्रे । विचिनि । वनरह । बुबुरे गुरु गुरु मुरु मुरु । हिलि हिलि । हर हर । काकण्डवह हिहिताम् । आयुहन । कुण्ड ज्वाल भसे । गर्दने । आदहनि । मार्गाभिरोहणि । फलसत्ये । आरोहवति । हिलि हिलि । यथा वजय । स्वाग्र यथापरं च हृदयब्<आ>हसत्य । परिभाव । मार्गाभिरोहणे । अचल । बुद्धि । दद प्रचल पचय । पिण्डहृदय चन्द्रचरह । अचले । शोधने । प्रकृतिमार्गे इल्<इ इलिले> प्रभे सारप्रते सर्वत्र तथता सत्यानुगते । (कुरुमिय १३४) अनावरणब्रते । अलत । अंगुरे शामिनि । विब्रह्मवयो हि अहित । अवाहि । निरवयव । अच्<इ>रमार्ग । लन लघुसरे । त्रिरत्नवंशे धर्मकाय । ज्वलचन्द्रे समुद्रवति । महाद्भूतव्यय समुद्र वेगव । धारणीमुद्रेण मखिमुद्र सुरप्रतिसंविदमुद्र । आवर्तनि । संमोह स्कार विद्युतरसेन । क्षिति मुद्रितो सि । ये केचि प्रथिवी वाह । बह बह बह कीटकबट शैल प्रतीत्य हृदयेन मुदृता धारणी धर <धर> धर । दन्तिला दन्तिन्दाला । हुस्क सर्वहृदय मुद्रितो सि । जड जवट्ट जखवट । सुमति मति । महाद्भूत मुद्रिता । ये केचि षडायतननिशृता भूता इनि मिने सचने । घोषसचने । मुद्रिता चर्याधिष्ठान । वाक्पथानन्यथा महापुण्यसमुच्चयावतार महाकरुणया मुद्रिता । सर्वसम्यक्प्रतिपत्(कुरुमिय १३५) चिररात्रं ज्वलतु <ध>र्मनेत्री सर्वे मुनिवृषभा महाकरुणासमाधिज्ञानलाभबलेन मैत्रीत्यागातिवीर्यबलेनाधिष्ठिता सर्वभूतोपचयाय स्वाहा ॥

अथ तावदेव सर्वबुद्धक्षेत्रान्तर्गताः सर्वस<त्>त्वास्त्रिष्कृत्वैवमाहुः । नमः सर्वबुद्धेभ्यः । नमो नमः सर्वबुद्धेभ्य इति । एवं चाहुः । अहो महाश्चर्यो मुनिसन्निपातः । अहो महाश्चर्यो बोधिस<त्>त्वानां महास<त्>त्वानां महाश्रावकाणां च सन्निपातः । अहो वत महाश्चर्याद्भुताश्रुतपूर्वोऽयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्याय<ः> सर्वशास्तृशासनधर्मनेत्रीतृरत्नवंशाधिष्ठाननिर्देशो मारविषयबलविध्वं<स>नो मारपाशसंछेदनः सर्वशत्रुनिग्रहो धर्मध्वजोच्छ्रेपणः धर्मपक्षारक्षाकरो यावत्सकलबुद्धविषयप्रपूरणार्थमेतर्हि सर्वबुद्धैर्भगवद्भिरयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितः सर्वस<त्>त्वहृदयमुद्रासर्वमहाभूतसंस्कारषडायतनपरिकर्म यावत्सर्वस<त्>त्वानामनुत्तरपरिनिर्वाणप्रतिलाभाय । अस्मिं खलु पुनर्धारणीव्याकरणे भाष्यमाणे तृंशद्गंगानदिवालुकसमानां (कुरुमिय १३६) बोधिस<त्>त्वानां महास<त्>त्वानां धारणीनिर्हारसमाधिक्षान्तिप्रतिलाभोऽभूत् ॥

तेन खलु पुनस्समयेन चन्द्रप्रभः कुमारभूतः उत्थायासनात्प्रा<ञ्जलि>र्भूत्वा समन्ततोऽवलोक्य बुधाधिष्ठानेन स्वर्<द्>धिबलानुभावेन सर्वमिदं बुद्धक्षेत्रं स्वरेणापूर्यैवमाह ।

दुर्लभा जिनचन्द्राणामीदृशी पर्<इ>षत्पुनः ।
विद्वांसो दुर्लभाश्चेमे बोधिस<त्>त्वा महाव्रता<ः> ॥ र्क्प्_६.१९
ईदृशायाश्च मुद्राया<ः> श्रवणं परमदुर्लभम् ।
येयं कारुणिकैर्नाथैर्धर्मनेत्री स्वधिष्ठिता ॥ र्क्प्_६.२०
सर्वेषां मारपक्षाणां शत्रूणां च पराजयः ।
रत्नत्रयानुपच्छेदः संबुद्धैः समधिष्ठितः ॥ र्क्प्_६.२१
सर्वावरणनाशाय क्षान्तिसौरत्यवर्धनी ।
स<त्>त्वानामावर्जनी चेह राज्यराष्ट्रस्य पालनी ॥ र्क्प्_६.२२
वारणी दुष्कृतस्येह कुदृष्टिप्रतिषेधनी ।
आश्वासो बोधिस<त्>त्वाना<ं> बोधिमार्गप्रदर्शनी ॥ र्क्प्_६.२३
पारमितावर्धनी चैव भद्रचर्याप्रपूरणी ।
उपायज्ञानप्रतिभानवृद्धये <स्व>धिष्ठिता ॥ र्क्प्_६.२४
संग्रहः शुक्लपक्षस्य धारणी स्वपराजिता ।
निरञ्जाना बोधिमार्गस्य ज्वालनी धर्मसाक्षिणाम् ॥ र्क्प्_६.२५
सर्वां विनीय विमतिन् धारणीमधिमुच्यते ।
एष वै सकलो मार्गो येन बोधि<ः> प्रवर्तते ॥ र्क्प्_६.२६
(कुरुमिय १३७)
वयं भूयः प्रवक्ष्यामो धारणीमपराजितान् ।
धर्मभाणकरक्षायै श्रोत्रीणामभिवृद्धये ॥ र्क्प्_६.२७
छन्दं ददाति को न्वत्र बोधिस<त्>त्वो महायशाः ।
अनावरणभावाय स<त्>त्वानां हितवृद्धये ॥ र्क्प्_६.२८

तेन खलु पुनः समयेन गंगानदीवलुकासमाः कुमारभूता बोधिस<त्>त्वा महास<त्>त्वा एककण्ठेनैवमाहुः । वयमप्यस्यान् धारण्या<ं> छन्दं ददामोऽधिष्ठामः । यः कश्चित्कुलपुत्रो वा कुलदुहिता वा भिक्षुर्वा भिक्षुणी वा उपासको वा उपासिका वा स्नात्वा शुचीनि चीवराणि प्रावृत्य नानापुष्पसंछन्ने नानागन्धप्रधूपिते नानारसपरिवृते नानावस्त्राभरणदुष्यसंस्थिते च्छत्रध्वजपताकोच्छ्रेपिते स्वलंकृते मण्डलमाडे मृदुसुखसंस्पर्शे सिंहासनेऽभिरुह्येमान् धारणीं संप्रकाशये<त्> । न चास्य कश्चि<च्> चित्तसंक्षोभं <धातुसंक्षोभं> कायसंक्षोभं मनःसंक्षोभं वा करिष्यति । न चास्य कश्चित्काये श्वासं मोक्ष्यति । शीर्षरोगं <च> कर्तु<ं> शक्ष्यति । नेदं स्थानं विद्यते । न कायरोगं वा न जिह्वारोगं न दन्तरोगं नास्थिरोगं न ग्रीवारोगं न बाहुरोगं न पृष्ठिरोगं नान्त्ररोगं नोदररोगं न श्रोणीरोगं नोरुरोगं न जंघारोगं कश्चित्कर्तु<ं> शक्ष्यति । न चास्य स्वरसंक्षोभो भविष्यति यश्(कुरुमिय १३८) च तस्य धर्मभाणकस्य पूर्वाशुभकर्मणा धातुसंक्षोभः स्वरसंक्षोभो वा स्यात्तस्येमान् धारणीं वाचयतः सर्वो निःशेषं प्रशमिष्यति । कर्मपरिक्षयात्स्वस्तिर्भविष्यति । येऽपि तत्र धार्मश्रावणिकाः सन्निपतिष्यंति तेषामपि न कश्चिद्धातुसंक्षोभं करिष्यति स्वरसंक्षोभं वा । ये च तत्रेमान् धारणीं श्रोष्यंति तेषा<ं> यदशुभेन कर्मणा दीर्घगैलान्यं धातुसंक्षोभो वा स्वरसंक्षोभो वा स्या<त्> तत्सर्वं परिक्षयं यास्यति ॥

अथ खलु चन्द्रप्रभ<ः> कुमारभूतः येन ते बुद्धा भगवन्तो गंगानदीवालुकासमा बोधिस<त्>त्वपरिवारास्तेनांजलिं प्रणम्यैवमाह । समन्वाहरन्तु मे बुद्धा भगवन्तोऽस्यां धारण्यां छन्दं ददन्तु ॥ तद्यथा ।

क्षन्ते असमारोपे । मेत्रे सोमवते । एहि नवकुंजवे नवकुंजवे नवकुंजवे । मूलशोधने । वढक वढक । मार<व>तथता परिच्छेद बढसे बढसे । अमूल अचले दद प्रचला । विधिले एकनयपरिच्छेद । चण्डतृणे बो<स>रे बोसरतृणे । खगसुरतृणे स्नवसुरतृणे भूतकोटी (कुरुमिय १३९) परिच्छेद । जलख । जलख । वये जलख । नमक्षख । ककख । ह ह ह ह । फु फु फु फु । स्पर्शवेदनपरिच्छेद । अमम । न्यमम ख्यमम समुद्र मुद्रबख संस्काराणां परिच्छेद बोधिस क्षितिविम । महाविम भूतकोटि आकाशश्वासपरिच्छेदे स्वाहा ॥

तेन खलु पुनः समयेन सर्वबुद्धक्षेत्रान्तर्गता बोधिस<त्>त्वा महास<त्>त्वास्ते च महाश्रावकाः शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रा<स्> ते च महौजस्कमहौजस्काः स<त्>त्वाः सर्वे साधुकारं प्रददुः । ते च बुद्धा भगवन्त एवमाहुः । महाबलवेग<व>ती सर्वशत्रुनिवारणी बतेयं धारणी सर्वभयव्याधिदुःस्वप्नदुर्निमि<त्>तमोक्षणी यावदनावरणज्ञानमहापुण्यज्ञानसमुच्चयानुत्तरज्ञाननिष्यन्देयं धारणी भाषिता ॥

तेन खलु पुनः समयेन भूतेश्वरो नाम महाब्रह्मा महाब्रह्मबलविषयव्यूहाधिष्ठानेन स्त्रीरूपेण भगवतोऽमितायु<षः> पुरतो निषसाद । परमवर्णपुष्कलतया समन्वागतः दिव्यातिक्रान्तैः परमोदारैर्वस्त्रालंकारैः पुष्पगन्धमाल्यविलेपनैश्चाभ्यालंकृतः । अथ भूतेश्वरो महाब्रह्मा उत्थायासनादंजलिं प्रणाम्यैवमाह । अधितिष्ठन्तु मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारविनिश्चयनिर्देशं यदहमिदं कृत्स्नं बुद्धक्षेत्रं स्वरेणाभिविज्ञपयेयम् । न च मेऽत्र कश्चिद्विघ्नो (कुरुमिय १४०) भवेत् ।
यावदहमेतर्हि धर्मभाणकानां धार्मश्रवणिकानां चार्थे तादृशी<ं> मन्त्रपदरक्षां भाषेत । यथा यः कश्चित्पश्चिमे काले मारो वा मारपर्षद्वा देवो वा नागो व नागी वा नागमहल्लको वा नागमहल्लिका वा नागपार्षदो नागपार्षदि वा नागपोतको वा नागपोतिका वा विस्तरेण कर्तव्यम् । यावत्पिशाचो वा पिशाची वा पिशाचमहल्लको वा पिशाचमहल्लिका वा पिशाचपार्षदो पिशाचपार्षदि वा पिशाचपोतको वा पिशाचपोतिका वा मनुष्यो वा अमनुष्यो वा धर्मभाणकानां धार्मश्रवणिकानां वा अवतारप्रेक्षी अवतारगवेषी प्रत्यर्थिकः प्रत्यमित्रो वा उपसंक्रमेतांतशो धर्मभाणकानां धार्मश्रवणिकानां वा एकरोमकूपमपि विहेठयेद्विहिंसयेद्विप्रलोपयेदोजो वाहरेच्छ्वासं वा काये प्रक्षिपे<द्> दुष्टचित्तो वा प्रेक्षेतान्तशः एकक्षणमपि तेषामहं माराणां यावन्मनुष्यामनुष्याणां प्रतिषेधं दण्डपरिग्रहं वा कुर्यां जम्भनं मोहनं शपथं दद्या<ं> । अधितिष्ठंतु मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारं यदहमिदं कृ<त्स्न>ं बुद्धक्षेत्रं स्वरेणापूरयेयम् । कश्चात्र मे साहयो भविष्यतीति ॥

अथ खलु ते बुद्धा भगवन्तस्तूष्णींभावेनाधिवासयामासुः । तत्र (कुरुमिय १४१) च शिखिन्धरो नाम शक्रः जांबूनदमयेन निष्कावभासेनालंकृतकायो नातिदूरे निषण्णः । अथ शिखिन्धरश्शक्रो भूतेश्वरं ब्रह्माणमेवमाह । मा भगिन्यमितायुषस्तथागतस्य पुरतो निषीदस्व । मा भगिन्यत्र प्रमद्यस्व । मा भगवन्तं विहेठय । तत्कस्य हेतोः ।

प्रपंचाभिरता बाला निष्प्रपंचास्तथागताः ।
संस्कारं दर्शयन्ते चोत्पादव्यवलक्षणम् ॥ र्क्प्_६.२९

सर्वरूपाक्षरपदप्रभेदतथतानयप्राप्तस्तथागतः । न भगिनि तथागत<स्> तथतां विरोधयत्येकसमतया तथतया । यदुताकाशसमतया । आकाशमप्यसमारोपतृसंस्कारव्ययलक्षणम् । यथाकाशमकल्पमविकल्पं संस्कारेषु । एवमेव तथागतः कामगुणा<न्> न प्रपंचयति न कल्पयति न विकल्पयति नाधितिष्ठति नाभिनिविशति । एवं न जीवं न जन्तुं न पोषं न पुद्गलं न स्कन्धधात्वायतनानि प्रपंचयति नाभिनिविशति नाधितिष्ठति न कल्पयति न विकल्पयति । कथं नाम त्वं भगिनि तथागतकायं प्रपंचयसि । अमितायुस्तथागत आह । समीक्ष्य देवानामिन्द्र वाचं भाषस्व । मा ते स्याद्दीर्घरात्रमनिष्टं फलम् । महासत्पुरुषो ह्येष बहुबुद्धकृताधिकारोऽवरोपितकुशलमूलो बुद्धानां भगवतामन्तिके ।

अनेन पुनः सत्पुरुषेण तथागतपूजाकर्मणे स्वलंकृतस्त्रीरूपमभिनिर्मितम् । मा त्वमेनं स्त्रीवादेन समुदाचरे ।

अथ शिखिन्धरः शक्रो भूतेश्वरं ब्रह्माणमेवमाह । क्षमस्व कुलपुत्र ममानुकंपामुपादाय । मा चाहमस्याभिभाषितस्यानिष्टं (कुरुमिय १४२) फलं प्राप्नुयामिति ॥

अथ कौतूहलिको बोधिस<त्>त्व आह । यदि भगवञ्छक्रेणेदं वचनमप्रतिदेशितमभविष्यत्कियांश्तस्य फल्विपाकः । अमितायुषस्तथागत आह । यदि कुलपुत्रानेन न प्रतिदेशितमभविष्यच्चतुरशीतिर्जन्मसहस्राणि कामगर्भपरिभूतस्त्रीभावः परिगृहीत<ः> स्यात् । तस्मात्तर्हि रक्षितव्य<ं> वाक्कर्म । प्रतिभातु ते कुलपुत्राधिष्ठितस्तथागतैः तव स्वरमण्डलवाग्व्याहारः ॥

अथ भूतेश्वरो ब्रह्मा बुद्धाधिष्ठानेन प्रांजलिर्दशदिशो व्यवलोक्यैवमाह । समन्वाहरंतु मां बुद्धा भगवन्तो बोधिस<त्>त्वाश्च महास<त्>त्वा महाश्रावकाश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाश्चात्र च्छन्दं ददन्तु यस्यायमभिप्रायः स्यादियं धर्मनेत्री चिरस्थितिका भवेद्धर्मभाणकानां धार्मश्रावणिकानां च प्रतिपत्तियुक्तानां मा विहेठा भवेदिति । स च मे च्छन्दं ददातु यत्पश्चिमे काले न मारा यावन्मनुष्यामनुष्यास्तेषां विहेठां कुर्युः । अथ स भूतेश्वरो ब्रह्मा तेषां दुष्टचित्तानां प्रतिषेधनाय ..... .आय च स्वरशब्दं मुमोच । तेन च शब्देन सर्वामिमां लोकधातुमापूरयामास ॥

तेन खलु पुनः समयेन सर्वे ब्रह्मेन्द्रा एककण्ठेनैवमाहुः । (कुरुमिय १४३) वयमपि अस्यां धारण्यां छन्दं ददामः । स्वयं च पश्चिमे काले इमान् धारणी<ं> धारयिष्यामः प्रकाशयिष्यामः सद्धर्मं रक्षिष्यामस्ता<ं>श्च धर्मभाणाकान् धार्मश्रावणिकांश्च प्रतिपत्तियुक्तान् रक्षिष्यामः । वद त्वं सत्पुरुष । वयं बुद्धानां भगवतां बोधिस<त्>त्वानां महास<त्>त्वानां च महाश्रावकानां च पुरतोऽस्यान् धारण्यां छन्द<ं> ददाम<ः> ॥

अथ खलु भूतेश्वरो ब्रह्मा एवमाह । अधितिष्ठंतु मे बुद्धा भगवंतो बोधिस<त्>त्वा महास<त्>त्वा महाश्रावकाश्च ॥ तद्यथा ।

अमले विमले गणषण्डे । हारे चण्डे महाचण्डे चमे महाचमे सोमे स्थामे । अबह विबह । अंगजा नेत्रखवे मूलपरिच्छेदे यक्षचण्डे पिशाचचण्डे आवर्तनि संवर्तनि संकारणि जंभनि मोहनि । उच्छाटनि हमह । मह मह मह आकुंचने । खगशव । अमल । मूल मूलपरिवर्तते असारखव स्वाहा ॥

(कुरुमिय १४४)
य इमानतिक्रमे<न्> मन्त्रान्न चरेद्गणसंनिधिम् ।
अक्षि मुष्येत्स्फलेत्शीर्षमंगभेदो भवेदपि ॥ र्क्प्_६.३०

तद्यथा ।

अच्च अवह चचचु क्रक्ष चचट <क>चचा नखग चच । चच चच । न च हमूल चच । चमूल चचह । अमूल चच । हमूल । मू बडबहा स्वाहा ॥

अथ तावदेव सर्वे ब्रह्मेन्द्रा यावत्पि<शा>चेन्द्राः साधुकारं ददुः । एवं चाहुः । अतीव महासहस्रबलवेगप्रमर्दनान्येतानि मन्त्रपदानि । पाशोऽयं सक्तः सर्वाहितैषिणां भूतानां कुत<ः> पुनस्तेषां जीवितम् । भूतेश्वरो ब्रह्मा एवमाह । ये दुष्टाशया अकृपा अकृतज्ञा भूताः स<त्>त्वानां विहेठकामा वा मारपार्षद्या वा अवतारप्रेक्षिणो बुद्धशासनाभिप्रसन्नानां राज्ञा<ं> क्षत्रियाणां मूर्धाभिषिक्तानामवतारप्रेक्षिण उपसंक्रमेयुरग्रमहिषीणां पुत्रदुहितॄणा<ं> चान्तःपुरिकाणां वामात्यभटबलाग्रपार्षद्यानामन्येषां वा बुद्धशासनाभिप्रसन्नानां स्त्रीपुरुषदारकदारिकाणामुपासकोपसिकानां वा धर्मभाणाकानां धार्मश्रावणिकानां भिक्षूणां भिक्षुणीनां वा ध्यानस्वाध्यायाभियुक्तानां (कुरुमिय १४५) वैयापत्याभियुक्तानां वा अवतारप्रेक्षिण उपसंक्रमेयुः अन्तश एकच्<इ>त्तक्षणं तेषामेकरोमकूपमपि विहेठयेयुर्विहिंसेयुर्विप्रल्<ओ>पृष्ठअ<ये>युरोजो वापहरेयुः श्वासं वा काये प्रक्षिपेरन् दुष्टचित्ता वा प्रेक्षे<र्>अङ्क्लि<न्>नदुर्गन्धकायानां तेषा<ं> माराणां यावन्मनुष्यामनुष्याणां सप्तधा मूर्धं स्फलेदक्षीणि चैषां विपरिवर्तेरन् हृदयान्युच्छुष्येरञ्छ्वित्रा भवेयुः क्लिन्नदुर्गन्धकाया ऋद्धिपरिहीणा भूमिश्च तेषां विवरमनुप्रयच्छेत् । वायवश्च तांश्चतुर्दिशं विक्षिपेयुः । पांसुभिरवकीर्णास्तत्रैव विक्षिप्तचित्ताः पर्यटेयुः । ये भूमिचरास्ते पृथिवीविवरमनुप्रविशेयुः चतुरशीतिर्योजनसहस्राण्यधस्तत्रैव तेषामायुःपरिक्षयः स्यात् । ये जलचरा दुष्टभूता बुद्धशासने नाभिप्रसन्ना<ः> स्यु राज्ञा<ं> क्षत्रियाणां बुद्धशासनाभिप्रसन्नानां यावद्वैयापत्याभियुक्तानां भिक्षूणां विहेठां कुर्युस्तेषामपि तथैव सप्तधा मूर्धं स्फलेत् । यावत्तत्रैव तेषामायुःपरिक्षयः स्याद्य इमान्मन्त्रानतिक्रमेयुः । अपि च यस्मिं विषयेऽयं मारमण्डलापराजितो धारणीमुद्राधर्मपर्यायः प्रचरिष्यति तत्र वय<ं> रक्षावरणगुप्तये (कुरुमिय १४६) औत्सुक्यमापत्स्यामः । सर्वा<ं>श्च तत्र धर्मकामान् स<त्>त्वान् परिपालयिष्यामः । सर्वां

............................. ॰fओलिओ ७२ तो ८७ अरे मिस्सिन्गिन्च्लुदिन्गध्यायस्विइ तो इx॰॰


(कुरुमिय १४७)
x.

......................................................................................................................................................
सर्वोऽब्धातुः सर्वस्तेजोधातुः सर्वो वायुधातुः सर्व आकाशधतुरधिष्ठितः सद्धर्मनेत्रीचिरस्थित्यर्थं त्रिरत्नवंशानुपच्छेदार्थं सर्वस<त्>त्वपरिपाकार्थं यावत्संसारपारंगमनार्थम् ॥

अथ खलु सर्वे ते बुद्धा भगवंतो ये तद्बुद्धक्षेत्रनिवासिनो बोधिस<त्>त्वा महास<त्>त्वाः शक्रब्रह्मलोकपाला देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रा ये च महौजस्कमहौजस्काः स<त्>त्वा ये च चातुर्द्वीपिकायां लोकधातौ नेवासिकास्ता<न्> सर्वानाम<न्>त्र्यैवमाह । युष्माकं मार्षा हस्ते भूयिष्ठतरमिमां सद्धर्मनेत्रीमधिष्ठाय परिन्दामः सर्वस<त्>त्वपरिपाकार्थम् । तथा युष्माभिरियं सद्धर्मनेत्री मनसिकर्तव्या उ<ज्>ज्वालयितव्या रक्षितव्या यथा न क्षिप्रमिहायं सद्धर्मः प्रलुज्येत नान्तर्धायेत । ये च श्रद्धाः कुलपुत्राः कुलदुहितरश्च इमां महासन्निपातधर्मपर्यायं धारयिष्यंति यावल्लिखित्वा भिक्षुभिक्षुण्युपासकोपासिकाः (कुरुमिय १४८) सद्धर्मधारका<ः> पुद्गलास्तान् सर्वान् युष्माकं हस्ते न्यायतः परिन्दामः आरक्षपरिपालनतायै । धर्मभाणकाः पुद्गला धर्मकामा ध्यानाभिरता धर्मश्रवणिकाः सद्धर्मधारकाः युष्माभि रक्षितव्याः यावत्परिपालयितव्याः । तत्कस्य हेतोः । येह ते भूतास्तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वैस्तैस्तथागतैः क्लिष्टे पंचकषाये बुद्धक्षेत्रे सन्निपत्य सर्वेषां शक्रब्रह्मलोकपालानां हस्ते इयं धर्मनेत्री परीत्तारक्षायै अनन्तर्धानाय सद्धर्मधारकपुद्गलारक्षायै यावत्सर्वस<त्>त्वपरिपाकाय । एवमेव ये भविष्यन्त्यनागतेऽध्वनि दशसु दिक्षु बुद्धा भगवन्तः तेऽपि सर्वे क्लिष्टेषु पंचकषायेषु बुद्धक्षेत्रेषु क्षणात्सन्निपत्य स<त्>त्वहितार्थमेतानि धारणीमन्त्रपदानि भाषिष्यंते । इमां च धर्मनेत्रीमधिष्ठास्यंते । सर्वेषां शक्रब्रह्मलोकपालानां हस्ते इमां धर्मनेत्रीमनुपरिन्दीष्यंति रक्षापरिपालनार्थम् । तथा वयमप्येतर्हि युष्माकमिह बुद्धक्षेत्रनिवासिनां चातुर्द्वीपिकानिवासिनां च शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्राणां हस्ते भूयिष्ठतरमनुपरिन्दामः आरक्षायै स<त्>त्वपरिपाकार्थम् । तथा युष्माभिरियं सद्धर्मनेत्री (कुरुमिय १४९) मनसिकर्तव्या प्रो<ज्>ज्वालयितव्या यथा न क्षिप्रमेव प्रलुज्येत नान्तर्धायेत । ये च श्रद्धाः कुलपुत्राः कुलदुहितरश्च सद्धर्मधारकाश्च पुद्गला भिक्षुभिक्षुण्युपासकोपासिका य इमं महासन्निपातं धर्मपर्यायं धारयंति यावत्पुस्तकलिखितमपि कृत्वा धारयन्<ति >धर्मभाणका धार्मश्रवणिका ध्यानयुक्ताः सद्धर्मधारका युष्माभिस्ते रक्षितव्याः पूजयितव्याः । तत्कस्य हेतोः । सर्वबुद्धाधिष्ठितोऽयं धर्मपर्यायः । यत्र क्वचिद्ग्रामे वा नगरे वा निगमे वा जनपदे वा कर्वटे वा राजकुले वारण्यायतने वा यावत्कुटुम्बिकगृहे वायं धर्मपर्यायः प्रचरेत्प्रकाश्येतोद्दिश्येत पर्यवाप्येत वान्तशः पुस्तकलिखितमपि कृत्वा धार्येत तेन धर्मरसेन पृथिवीरसस<त्>त्वौजांसि विवर्धिष्यन्ति । तेन यूयमोजोवन्तस्तेजोबलवीर्यपराक्रमवन्तो भविष्यंति । परिवारविमानवृद्धिश्च युष्माकं भविष्यति । मनुष्यराजा अप्यारक्षिता भविष्यंति । राजैश्वर्येण ते विवर्धिष्यन्ति । सर्वराष्ट्रं च तेषामारक्षितं भविष्यति । तेन च धर्मरसेन सन्तर्पिता जंबुद्वीपराजानः परस्परहितचित्ता भविष्यंति । कर्मविपाकं श्रद्दधास्यंति कुशलचित्ता भविष्यन्त्यमत्सरचित्ता हितवस्तुचित्ता सर्वस<त्>त्वदयाचित्ताः यावत्सम्यग्दृष्टिका राजानो भविष्य<न्ति । प्रति>पृष्ठरतिस्वविषयेऽभिर<ं>स्यन्ते । (कुरुमिय १५०) अयं च जंबुद्वीप<ः> स्फीत उदारजनाकीर्णो भविष्यति सुभिक्षतरो रमणी<य>तरश्च भविष्यति । बहुजनमनुष्याकीर्णा ओजोवति च पृथिवी भविष्यति स्निग्धतराणि च मृष्टतरफलानि च पत्रौषधिधनधान्यसमृद्धतरा चारोग्यसुखस्पर्शविहारसंजननी च भविष्यति
। सर्वकलिकलहदुर्भिक्षरोगपरचक्रदंशमशकशलभाशीविषदुष्टयक्षराक्षसमृगपक्षिवृकाकालवातवृष्टयः प्रशमिष्यन्ति । सम्यङ्नक्षत्ररात्रिदिव<समा>सार्धमासर्तुसंवत्सराणि प्रवहिष्यंति । स<त्>त्वाश्च प्रायो दशकुशलकर्मपथचारिणो भविष्यंति । इतश्च्युताः सुगतिस्वर्गगामिनो भविष्यंति । तेऽपि युष्मत्परिवारो भविष्यति । एवं बहुगुणमहानुशंसोऽयं धारणीधर्मपर्यायः । सर्वबुद्धाधिष्ठितो महासन्निपातः स<त्>त्वानां संस्कारपारंगमाय यशोविवृद्धिपारिपूर्यै भविष्यति निरवशेषमातृग्रामभावपरिक्षयायोपपत्तिवेदनीयोऽपरपर्यायवेदनीयः संक्षेपाद्(कुरुमिय १५१) दृष्टधर्मवेदनीयोऽपि सो मातृग्रामात्मभावः आक्षिप्तः स सर्वः परिक्षयं यास्यति स्थाप्यानन्तर्यकारिणं सद्धर्मप्रतिक्षेपकं वार्यापवादकं वा । यदन्यत्कायवाङ्मनःफलविपाकदौष्ठुल्यं तत्सर्वं परिक्षयं यास्यति । य इमं धर्मपर्यायमन्तशः पुस्तकलिखितमपि कृत्वा धारयिष्यति तस्य सुमेरुमात्राणि कर्मक्लेशावरणानि परिक्षय<ं> यास्यंति । सर्वकुशलमूलारंबणानि च विवृद्धिं पारिपूरिं यास्यंति । सर्वांगपारिपूरिः सर्वाभिप्रायसंपत्तिः सर्वाणि कायवाङ्मनःसुचरितानि विवर्धिष्यंति । सर्वकुदृष्टिप्रहाणं सर्वशत्रुसहधर्मनिग्रहः सर्वसूक्ष्मशान्तमार्गावतारो भविष्यति । अस्य सर्वबुद्धाधिष्ठितस्य महासन्निपातधारणीधर्मपर्यायस्य प्रभावेन ॥ यत्र च विषये पुनरयं <धारणी>धर्मपर्यायः प्रचरिष्यति तत्र सा पृथिवी स्निग्धतरा भविष्यति । ओजोवती मृष्टफलरसा भविष्यति । तिक्तकटुकपरुषविरसपरिवर्जिता भविष्यति । पुष्पफलसमृद्धतरा धनधान्यकोशकोष्ठागारकुंभकलशवृद्धिर्भविष्यति । वस्त्रान्नपानौषधोपकरणभूयिष्ठतराः ये च तत्रान्नपानोपजीविनः स<त्>त्वास्तेऽरोगतरा भविष्यंति वर्णवन्तो बलवन्तः स्मृतिवन्तः प्रज्ञावन्तो धर्मकामाः कुशलपर्येष्ट्यभिरताः पापपरिवर्जिता<ः> । ते ततश्च्यवित्वा युष्माकं सहभाव्यतयोपपत्स्यंते । (कुरुमिय १५२) तया यूयं परिवारवृद्ध्या बलवन्तोऽप्रतिहतचक्रा धर्मबलेन चातुर्वर्ण्यं जनकायं परिपालयिष्यत । स<त्>त्वान् धर्मार्थेषु नियोक्ष्यत । एवं युष्माभिः सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति ॥

अथ खलु मान्दारवगन्धरोचस्तथागतो विशुद्धेन बुद्धविषयज्ञानस्वरघोषेणार्थपदव्याहारानुरूपेण कृत्स्नमिदं बुद्धक्षेत्रमापूर्य सर्वे च बोधिस<त्>त्वा महास<त्>त्वाः शक्रेन्द्रा यावद्ब्रह्मेन्द्रा महोरगेन्द्रा ये चेह बुद्धक्षेत्रे निवासिनो भूयिष्ठतरमस्यां चातुर्द्वीपिकायां निवासिनः सर्वबुद्धानां भगवतां वचनेन चास्य <महा>सन्निपातसूत्रस्य धर्मनेत्र्या धारणाय प्रकाशना<य> रक्षणायोत्साहयामास ॥

तेन खलु पुनः समयेन मैत्रेयपूर्वंगमाणां सप्तनवतिकोटीसहस्राणि क्षान्तिप्रतिलब्धानां <बोधिसत्त्वानां> महास<त्>त्वानामिह बुद्धक्षेत्रे निवासीनि तानि सर्वाण्येककण्ठेनैवमाहुः । वयमपि सर्वबुद्धानां भगवतां वचनेन सर्वनेत्र्यध्वानुगतानां तथागतानां पूजार्थमिमं धर्मपर्यायं न्यायतः शास्तृसंमतं गुरुगौरवेण प्रतिगृह्णीमः । कारुण्येन स<त्>त्वपरिपाकार्थं यावदनुत्तरे मार्गे प्रतिष्ठापनार्थं वयमिमं धर्मपर्यायं ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेणो<द्>द्योतयिष्यामः । स<त्>त्वांश्च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थम् । तेन खलु पुनः समयेन सर्वे बुद्धा भगवन्तस्तद्बुद्धक्षेत्रान्तर्गता<ः> साधुकारं प्रददुः । साधु साधु सत्पुरुषा एवं युष्माभिः करणीयम् ॥

(कुरुमिय १५३)
अथ खलु सर्वे शक्रब्रह्ममहोरगेन्द्रा ये चैह बुद्धक्षेत्रेऽपराणि चतुःषष्टिकोटीनयुतानि महौजस्कमहौजस्कानां स<त्>त्वानां ते सर्वे एककण्ठेनैवमाहुः । वयमपीमं महासन्निपातं धर्मपर्यायमुद्गृहीष्यामो यावद्विस्तरेण संप्रकाशयिष्यामः समु<द्>द्योतयिष्यामः स<त्>त्वांश्च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थम् । सद्धर्मधारकान् धार्मश्रवणिकांश्च रक्षिष्यामः परिपालयिष्यामः । यत्र चायं धर्मपर्यायः प्रचरिष्यति तत्र वयं सर्वबुद्धानां भगवतां वचनेन सर्वकलिकलहविग्रहविवाददुर्भिक्षरोगपरचक्राकालवातवृष्टिशीतोष्णानि दुष्टरूक्षपरुषविरसतिक्तकटुकभावान् प्रशमयिष्यामः । क्षेमरमणीयतां सुभिक्षसामग्री<ं> संपादयिष्यामः । सद्धर्मनेत्रीचिरस्थित्यर्थमुद्योगमापत्स्यामः । भूयस्या मात्रया धार्मिकान् राज्ञः परिपालयिष्यामः । ध्यानाभिरतांश्च स<त्>त्वान् रक्षिष्यामः । अथ सर्वे ते बुद्धा भगवन्तः साधुकारं प्रददुः । साधु साधु भद्रमुखा एवं युष्माभिः करणीयम् । आत्मोभयपरार्थमुद्योगमापत्तव्यम् । एवं च युष्माभिस्त्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति । यत्र हि नाम यूयं स<त्>त्वपरिपाकार्थं सद्धर्मनेत्र्युज्ज्वालनार्थं सद्धर्मचिरस्थित्यर्थमुद्युक्ता न चिरेण यूयं क्षिप्रमनुत्तरां सम्यक्संोधिमभिसंभोत्स्यत ॥

अथ खलु येऽस्यां मध्यमायां चातुर्द्वीपिकायां निवासिनः शक्रब्रह्मदेवेन्द्रा महोरगेन्द्रा ये च महौजस्कमहौजस्काः स<त्>त्वास्ते सर्वे (कुरुमिय १५४) उत्थायासना<त्> प्रांजलयः स्थित्वैवमाहुः । वयमपि सर्वबुद्धानां भगवतां वचनेनेमां सद्धर्मनेत्रीमु<द्>द्योतयिष्यामः रक्षिष्यामः । इमं च महासन्निपातं सर्वबुद्धाधिष्ठितं धारणीमुद्राधर्पपर्यायं न्यायतः प्रतिग्रहीष्यामः यावद्ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेण सम्प्रकाशयिष्यामः । सद्धर्मधारकांश्च पुद्गलान् रक्षिष्यामः परिपालयिष्यामः । ये च धर्मप्रतिपत्तिस्थिता धर्मभाणका धार्मश्रवणिका भिक्षुभिक्षुण्युपासकोपासिकाः श्रद्धाः कुलपुत्रा<ः> कुलदुहितराश्च इमं धर्मपर्यायमुद्ग्रहीष्यंति यावत्पुस्तकलिखितमपि कृत्वा धारयिष्यंति ध्यानाभियुक्ताः तां वयं सर्वान् रक्षिष्यामः परिपालयिष्यामः सत्करिष्यामो <गुरुकरिष्यामो> मानयिष्यामः पूजयिष्यामः चीवरच्छत्रध्वजपताकाविलेपनैर्याव<त्> सर्वभैषज्यपरिष्कारैः सत्करिष्यामः । अस्य च धर्मपर्यायस्य भाष्यमाणस्य प्रकाश्यमानस्य वयं स्वयमुपसंक्रमिष्यामः श्रवणाय । शास्तृसंज्ञया वयमिमं धर्मपर्यायं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः छत्रध्वजपताकाभिः । तत्कस्य हेतोः । अस्मिन् वयं सर्वबुद्धाधिष्ठिते धारणीमुद्राधर्मपर्याये प्रकाश्यमाने धर्मरसेनौजोवन्तो भविष्यामः । बलवन्तो वीर्यवन्त<ः> स्मृतिमन्तो ज्ञानवन्तः पक्षपरिवारवन्तः अप्रतिहतचक्रपराक्रमा भविष्यामः । एवं (कुरुमिय १५५) वयं सर्वविषये सर्वां कलिकलह<विग्रह>विवाददुर्भिक्षरोगपरचक्राकालवातवृष्टिशीतोष्णानाव्र्ष्टिदु<ः>स्वप्नदुर्निमित्तदुष्टरूक्षपरुषतिक्तकटुकविरसाकुशलपक्षकरान् भावान् प्रशमयिष्यामः । भूयस्या मात्रया क्षेमस्<उ>भिक्षान्नरमणीयारोग्यसामग्रीं संपादयिष्यामः । कालेन वातवृष्टिशीतोष्णौघानावाहयिष्यामः । सम्यग्रात्रिदिवसमासार्धमासर्तुसंवत्सराना<वा>हयिष्यामः । सम्य<ग्> ग्रहनक्षत्रसूर्यचन्द्रमस आवाह्यिषामः । नद्युत्ससरस्तडाकपुष्करिणीः प्रपूरयिष्यामः । यत्र स<त्>त्वानामुदकौघेन पीडा भविष्यति तद्वयं प्रतिनिवारयिष्यामः । भूयस्या मात्रया वयं तेषु ग्रामनगरनिगमजनपदेषु स<त्>त्वहितार्थं पत्त्रशाखापुष्पफलकन्दधान्यौषधसस्यानि स्निग्धमृष्टवर्णरसमहत्प्रभूततराणि निष्पादयिष्यामः । धनधान्यौषधवस्त्राभरणैः स<त्>त्वानामवैकल्यं संपादयिष्यामः । तेषां च स<त्>त्वानां कुशलपर्येष्टि .... <येषु गृहनगरनिगमजनपदराजधानीष्वयं सर्वबुद्धाधिष्ठि>तो धारणीमुद्राधर्मपर्यायः प्रकाश्येतान्तशः पुस्तकलिखितम् (कुरुमिय १५६) अपि कृत्वा धार्येत वाच्येत वा पूजासत्कारेण वा धार्येत । तेषु ये राजानो भविष्यंति तान् वयं क्षत्रियां मूर्धाभिषिक्तान् रक्षिष्यामः परिपालयिष्यामोऽहितं चैषामपनयिष्यामो हितं चैषामुपसंहरिष्यामः । सर्वकौतुकामङ्गलकुदृष्टिकुकार्यक्वधिष्ठानकुप्रणिधकुशरणकुहनलपनमायाशाठ्यमृषावादेर्ष्यारोषमात्सर्याणि प्रशमयिष्यामः । सम्यग्दृष्टिमार्गे ऋजुके श्रद्धादमसंयमह्री-र्-अवत्राप्येषु सन्नियोक्ष्यामः । एवमग्रमहिषीणामन्तःपुरक्<आ>णाममात्यगण<क>महामात्रनैगमपौरुषजानपदानां चतुर्णां वर्णानां स्त्रीपुरुअषदारकदारिकाणामपि रक्षां करिष्यामः परिपालनं
यावद्ध्री-र्-अवत्राप्ये सन्नियोक्ष्यामः । अन्तशश्चतुष्पदानपि तेषु विषयेषु रक्षिष्यामः । एष्वस्य धर्मपर्यायस्य प्रकाशनं भविष्यति यावल्लिखितमपि पुस्तके स्थास्यति । एवंरूपैर्वयं महद्भिरुद्योगपराक्रमैः तां स<त्>त्वान् परिपालयिष्यामः । धर्मनेत्रीसमुद्द्योतार्थमनन्तर्धानायोद्योगमापत्स्यामः ॥

अथ ते सर्वे बुद्धा भगवन्तस्तेभ्यः सत्पुरुषेभ्यः साधुकार<ं> प्रददुः । साधु साधु भद्रमुखाः । एवं युष्माभिः करणीयं यद्यूयं धर्मनेत्र्यास्त्रिरत्नवंशस्य चानंतर्धानायोद्युक्ता एवं युष्माभिः (कुरुमिय १५७) सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यतीति ॥ ॥

रत्नकेतुसूत्राद्दशमः आरक्षापरिवर्तस्समाप्त<ः> ॥ ॥


(कुरुमिय १५८)
xइ.

अथ खलु भगवाञ्छाक्यमुनिस्तथागतः शक्रब्रह्मविरूढकविरूपाक्षधृतराष्ट्रकुवेरानामन्त्रयति स्म । अहं भद्रमुखा इह क्<ल्>इष्<ट्>ए पंचकषाये बुद्धक्षेत्रे स<त्>त्वा<नां> कारुण्यप्रणिधानेनानुत्तरां सम्यक्संबोधिमभिसंबुद्धो धर्म<दुर्भ्>इ<क्ष्>एऽविद्यान्धकारप्रक्षिप्ताना<ं> क्लेशतस्करधूर्त्<ओ>पृष्ठअद्रु<तानां सत्त्वानां क्लेशप्रशमनार्थम्> । मारपक्ष्<ओ> मे पराजितः सद्धर्मध्वजोच्छ्रेपितोऽप्रमाणाः स<त्>त्वा दु<ःखाच्> च परिमोक्षिताः सद्धर्मवृष्टिरुत्सृष्टाः मारकोट्यो मे <पराजिता ।> ........ <भद्रमु>खा युष्माकं हस्तेऽनुपरिन्दामि । यदेभिरप्रमाणैर्गणनासमतिक्रान्तैर्बुद्धैर्भगवद्भिर्बोधिस<त्>त्वैर्महास<त्>त्वैश्च दशदि<ग्भ्यो लोकधातुभ्यः> (कुरुमिय १५९) <सन्निपतितैरयं> वज्रधर्मसमताप्रतीत्यधर्महृदयसर्वसमुच्छ्रयविध्वंसनो धारणीमुद्रापदप्रभेदप्रवेशव्याकरणो ध<र्मपर्यायोऽधिष्ठितो बुद्धक्षेत्रपृ>थिवीरसस<त्>त्वसंवासदोषाणां प्रशमाय स<त्>त्वपरिपाकाय सर्वाशुभकर्मनिरवशेषपरिक्षयार्थं त्रिरत्नवं<शचिरस्थित्यर्थं यावत्सकल बुद्धक्>आर्यपरिनिष्प<त्>त्यर्थं तथा युष्माभिरप्यधिष्ठाय रक्षितव्य इति ॥ यश्च मे <स>द्धर्मनेत्रीसंरक्षाकुशलमूलपुण्या<भिसंस्काराणि> ..... य<श्> च ......... <स्म>रणोच्चारणपरदेशनतृशरणगमनोपासकसंवरब्रह्मचर्यवासेभ्यः कुशलमूलपुण्या<भि>सं<स्कार> ......... <यश्च> प्रथममध्य्<आनभावना> ......... यावत्संज्ञावेदयितनिरोधभावनायाः यश्च श्रोतापत्तिफलसाक्षाकृ<त यावदपराणि कुशलमूलपुण्याभिसंस्काराणि एतर्हि कृतानि अनागते करणीयानि वा मम सद्धर्मप्रदीपप्रज्वालनपुण्याभिसंस्काराणि सर्वमेतद्युष्माकं हस्ते परिन्दामि> ...............

(कुरुमिय १६०)
॰fओलिओस्९४ तो ९७ अरे मिस्सिन्ग्॰॰
<धर्म>भाणकं पुद्गलं संचोदयिष्यामः अस्य धर्मपर्याय<स्>य <प्>रकाश<णस्य> । <धर्मभाणकधर्मश्रावणिकानां धनधान्यसर्वभोगसंपद्विवृद्धीं निष्>दयिष्यामः । अविप्रलोपधर्मं जिनशासनं संधारयिष्यामः । अथ <खलु सर्वे ते बुद्धा भगवन्तः तेषां सर्वेषां मनुष्यामनुष्याणां साधुकारं प्रददुः> ......... ॥

अथ कौतूहलिको बोधिस<त्>त्वो महास<त्>त्वः तं शाक्यमुनिं तथागतं प<प्रच्छ । किं भगवन्मारकोट्यः सपरिवाराः समाग>ताः । भगवानाह । सर्वे सपरिवाराः । कौतूहलिको बोधिस<त्>त्व आ<ह । किं सपरिवारा मारा त्रिरत्ने लब्धप्रसादाः । भगवानाह । न कु>लपुत्र अयं खलु मारः पापीमां सहस्रपरिवारोऽलब्धप्रसा<दः कुपितोऽनात्तमना वर्तमानेऽनागतकालेऽपि यावत्सद्धर्मनेत्र्युज्ज्वल>ति तावदेषोऽवतारप्रेक्षी अवतारगवेषी सद्धर्मनेत्रीविप्रलोपार्थम् (कुरुमिय १६१) <अन्तर्धानार्थं प्रयतते> ... । .............. <ए>कविंशतिपरिवारे एते अलब्धप्रसादाः कुपिता अनात्तमन<सो वर्तमानोऽनागतकालेऽपि यावत्सद्धर्म>नेत्रीप्रविस्तारस्तावदेते मम शासने अवतारप्रेक्षिणो अवतारगवेषि<णः सद्धर्मनेत्रीविप्रलोपार्थमन्तर्धनार्थं प्रयतन्ते । तत्कस्य हेतोः । पूर्व>वैराधिष्ठितत्वादनवरोपितकुशलमूलत्वादकल्याणमित्रपरिगृही<तत्वात्> ..... <निर्वाणसुखे अलब्धप्रसादत्वात्प्रणिधानापरिगतत्वात्> ....... न चित्तेन चित्तं संदधति न प्रसीदंति न संतिष्ठंति न विप्रम्<ओचय>ं<ति । ईदृशां महासन्निपातं बुद्धं दृष्ट्वा ईदृशां च गम्भीरां धारणीं श्रु>त्वानेनैव हेतुना पश्चाच्छ्रद्धां प्रतिलप्स्यतेऽनुत्तरायां सम्यक्संबो<धौ । कौतूहलिको बोधिसत्त्व आह ।> ........... मायं धर्मपर्यायोऽनवरुप्तकुशलमूलानाम् (कुरुमिय १६२) अपि स<त्>त्वानां सचे<त्> ............ <श्रवणपथगत> ..... <अनुत्तरायां सम्यक्संबो>धौ ॥

तेन खलु पुनः समयेनागस्ति नाम मारः पूर्वजि<नेषु कृताधिकारः> ............. <अ>नुत्तरायां सम्यक्संबोधौ । स महर्षिवेषेण शाक्<य्>अमु<न्>ए<स्त>था<गतस्य> ........................................

॰fओलिओ ९९ इस्मिस्सिन्ग्॰॰
हाण्या चित्तसंक्षोभोऽस्य भवेत् । षडिन्द्रियाणि चास्य गोचरासमर्था स्यु<ः> ॥ तद्यथा ।

अमले । अहं मले । अहं मले । अजवव । अजवव । मूलसरे व्याखसले । जमसले । हह हह हह घोरसट्ट । जतखग ज्ञेयखग । विज्ञेवासखग । अमूक्षर । क्षक्षक्ष क्षक्ष<क्ष> । मूलबह । खगस्वकज्ञ । स्वपरिवर्तमूर । अज्ञज्ञ । वायुज्ञज्ञ । चन्द्रसूर्यौज्ञज्ञ नावहज्ञज्ञ । खुरक्षज्ञज्ञ । बबज्ञज्ञ । भूतकोटितथताज्ञज्ञ । सर्वज्ञेभिर्(कुरुमिय १६३) अधिष्ठज्ञज्ञ वक्रम । त्रिगतक्षव क्षममक्षमज्ञ क्षितामारविषय स्वाहा ॥

सर्वज्ञानामधिष्ठानेन क्षणिका मारविषया अवक्रान्ता निष्फलीगताः । एवमेव ये केचिदहितकामा<ः> । अत्र तावदेव सर्वे बुद्धा भगवन्तः साधुकारं प्रददुः । सर्वे च बोधिस<त्>त्वा महास<त्>त्वाः मनुष्यामनुष्या देवाश्च साधुकारं प्रददुः । अथ तावदेव तस्यां वेलायामकंपद्वसुमती चक्षुभुर्जलधराः चकंपिरे शैलराजनः । चक्षोभ तत्र स मारः सपरिवारः स्थाप्य देवकटपूतनां बोधिस<त्>त्वांश्च क्षान्तिप्रतिलब्धान् ॥

अथ खलु मारः पापीमां दृढमतिं बोधिस<त्>त्वमामन्त्रयति <स्म । कुलपुत्र कुतोऽस्याग>स्तिनो मारस्य बलम् । कुतः प्रभावः । यदनेनाकृपेण सर्वः स्वपक्षो मम च विषयबलपराक्रमः सर्वो विधू<त> ........ ना ... पमोच्छेदवादिनः श्रमणस्य गौतमस्य पक्षः समुच्छ्रेपितः । अहं च सहश्रवणादेवास्या धारण्या दुर्गन्धक्लिन्नकायोऽकर्मण्यः संवृत्तः । सर्वदिशो मेऽन्धीकृताः अदर्शनाभासा । महापरिदाघेन च दह्यामि । दृढमतिर्बोधिस<त्>त्व आह । सर्वबुद्धानां भगवतामधिष्ठानेन पापीमं सर्वमनुष्यामनुष्याणां च बलाधानेनागस्ती मारः इमं सर्वमारबलविषयपराक्रमं विध्वंसयति । इमानि चानेनापराजितानि (कुरुमिय १६४) मन्त्रपदानि भाषितानि । प्रसादय त्वं पापीमंस्तथागतानामन्तिके चित्तमुत्पादयस्व चानुत्तरायां सम्यक्स<ं>बोधौ चित्तं यथा त्वमेभ्यः कायवाङ्मानसेभ्यो दुःखेभ्यः परिमोक्ष्यसि । मारः पापीमानाह । उत्सहाम्यहमपरान्तकोट्योऽसंख्येयाः अतः पापिष्टतराणि कायवाङ्मनोदुःखानि न त्वेवाह<म>न्<उ>त्<त>रायां सम्यक्संबोधौ चित्तमुत्पादयामि ॥

महासन्निपा<ता>न् <म>हायानसूत्राद्रत्नकेतुपरिवर्तादेकदशमः सद्धर्मनेत्र्यारक्षणपरिवर्तः समाप्ता<ः> ॥ ॥


(कुरुमिय १६५)
xइइ.

अथाटवको महायक्षसेनापतिर्भीषणकयक्षरूपेण संज्ञिको मृगरूपेण ज्ञान्<ओ>ल्को मर्कटरूपेण तृष्णाजहश्छगलरूपेण च्छिन्नस्रोतो हस्तिरूपेण एते पंचमहास<त्>त्वाः शाक्यमुनेस्तथागतस्य नातिदूरे कौण्डिन्यार्चिषस्तथागतस्य पुरतः पुनर्निषण्णा अभूवन् । सर्वकाया<च्> चैषां विशुद्धा सौगन्धिका प्रभा निश्चचार । अथ ते पंचमहास<त्>त्वा उभाभ्यां पाणिभ्यां ज्योतिष्प्रभं नाम महामणिरत्नं भगवतः पूजाकर्माय दध्रिरे ॥

अथ कौतूहलिको बोधिस<त्>त्वो महास<त्>त्वः योनिशस्तेषामाशयविशुद्धिमवेक्ष्य बोधिस<त्>त्वा ह्येते महास<त्>त्वा इति तमाटवकं महायक्षसेनापतिमामंत्र्योवाच । किं भो सत्पुरुषा अर्थवशं संपश्यमाना यूयमेवंरूपैरीर्यापथैर्बुद्धानां भगवतां पूजाकर्मायोद्युक्ता<ः> । आटवक आह । भूतपूर्वं कुलपुत्रातीतेऽध्वन्येकनवतिमे कल्पे यदिह बुद्धक्षेत्रे विपश्यिर्नाम तथागतोऽर्हं सम्यक्संबुद्धोऽभूत् । तेन खलु पुनः समयेन वयं पंच भ्रातरः सहोदरा अभूवन् । तथास्माभिरनुत्तरायां सम्यक्संबोधौ चित्तम् <उ>त्पाद्य स<त्>त्वपरिपाकायोद्<य्>ओगः कृतः । ततो .एण शिखिनस्तथागतस्यैवं विश्वभुवः यावदेव सहप्रविष्टे भद्रके महाकल्पे ककुत्सुन्दस्त<थाग>तो लोक उदपादि (कुरुमिय १६६) तत्र वयं तथैव पूर्वप्रणि<धानेन> सहोदरा एव भ्रातरोऽभूत् । तस्य चास्माभिस्तथागतस्य बहुविधं पू<ज्>ओ<पस्था>नं कृतमभूत् । अथ तत्र संज्ञिको महास<त्>त्व उपासको <ध्>य्<आनाभिर>तस्तत्रेदमेवंरूपं महाप्रणिधानं चकार । अहमिह नित्यं भद्रके <महाक>ल्प्<ए> मह्<आयक्ष>सेनापतिर्भवेयम् । ये तत्राटविकान्तारनिवासिनो दुष्टा अकृपा अदयापन्नाः स<त्>त्वेषु नानाविकृतरूपा यक्षा यावत्कटपूत<ना>स्तेभ्योऽहं तादृशीं धर्मदेशनां कुर्याम् । यत्प्रसादप्रतिलब्धा<ङ्> कृत्वा शिक्षाग्रहणे निवेश्य शिवे मार्गे प्रतिष्ठापयेयं यावत्तत्र तिर्यग्योनिगतेभ्योऽपि मृगहरिणसूकरादिभ्यो धर्मं देश<ये>यं यावद्गंगानदीवलुकासमान् दुष्टयक्षान् यावत्तिर्यग्योनिगतानप्यनवरोपितकुशलमूलान् धर्मदेशनया परिपाच्य त्रिषु यानेषु प्रतिष्ठापयेयं ततः पश्चादहं व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलभेय । एवं ज्ञानोल्को यक्षो मर्कटरूपेण मर्कटपरिपाकाय प्रणिधानं चकार । तृष्णाजहश्छगलरूपेणाक्षणसंकटप्राप्तानां स<त्>त्वानां परिपाकाय प्रणिधानं चकार । छिन्नश्रोतो गजरूपेण गजपरिपाकाय प्रणिधानं चकार । एवं द्वादशभि<र्> महर्<द्>धिकयक्षसहस्रैश्चातुर्द्वीपिकानिवासिभिः स<त्>त्वपरिपाकाय नानाविधानि प्रणिधानानि कृतान्यभूवननुत्तरां सम्यक्संबोधिं पर्येषमानैः । तस्यैव चाहं ककुत्सुन्दस्य तथागतस्य (कुरुमिय १६७) पुरतोऽनुत्तरां सम्यक्संबोधिं पर्येषमाणो दुष्टयक्षपरिपाकाय प्रणिधानं कृतवानिह कृत्स्ने भद्रके महाकल्पे । हंत दुष्टयक्षानकृपानकृतज्ञा<न्> विषमचारां पापेच्छान्नदयापन्नान् यावत्कटपूतना<न्> स<त्>त्वविहेठकानोजोहराञ्चित्तविक्षोभकानकुशलचित्तकारकां प्राणातिपातिकान् यावन्मिथ्यादृष्टिकां क्षत्रियब्राह्मणविट्छूद्रचित्तसंक्षोभकान् राष्ट्रग्रामनगरनिगमजनपदसंक्षोभका<ङ्> ग्रहनक्षत्रचन्द्रसूर्यरात्रिदिवसमासार्धमासर्तुसंवत्सरसंक्षोभकाङ्कलिकलहदुर्भिक्षरोगपरचक्राकालवातवृष्ट्यतिशीतोष्णनियोजकान् बीजौषधिपत्रपुष्पफलरसविनाशकान् स<त्>त्वसुखसौमनस्यारोग्यसामग्रीक्<उ>शलधर्मच्छन्दपृथिवीरसौजार्थधर्मरसविमुक्तिरसानन्तर्धापकाञ्शिक्षाग्रहणे नियोज्यावैवर्तिकत्वे स्थापयेयं ततः पश्चादहमनुत्तरायां सम्यक्संब्<ओ>धौ व्याकरणं प्रतिलभेयम् ॥

ततश्चाहं प्रभृति नित्य<ं> यक्षसेनापतिषूपपद्य पापयक्षान् याव<त्> पापकटपूतनान् त्रिषु यानेषु परिपाच्यावैवर्तिकत्वे प्रतिष्ठापयामि । ततः प्रभृति हीनमध्योत्कृष्टभूतां दृष्ट्वा नाभिजानामि परिभवितुम् । यद्रूपांश्च पश्यामि तेनैव रूपेण तानहमालपामि संलपामि समुत्तेजयामि संप्रहर्षयामि पापात्प्रतिनिवारयामि मैत्रकरुणाचित्ततायां प्रतिष्ठापयामि । यथाभिप्रायेण त्रिषु रत्नेष्ववैवर्तिकां प्रतिष्ठापयामि । यां यामेव यक्षपर्षदमुपसंक्रमामि तत्र ते मां यक्ष आटवक-म्-इति स्वागतवाचा आमन्त्रयंति । तेन मे आटवक-म्-इति नाम समाज्ञा उदपादि । ये चैतर्हि मनुष्याः पुराणधर्मरहिता असंवरस्था एकान्तकृष्णकर्मसमाचरास्ते कालं कृत्वा तृष्वपायेषूपपद्यंते परित्ता मनुष्येषु । ये व्यामिश्रकर्मसमाचारास्तृषु रत्नेषु अचलप्रसादास्ते कालं कृत्वा यद्भूयसा <पाप>यक्षेषु पापकटपूतनेषूपपद्यंते । तदेतर्हि भूयिष्ठतरं पापयक्षेषु यावत्पापकटपूतनेषूपपद्यंते । तेनैतर्हि पापय<क्>षाणां यावत्(कुरुमिय १६८) पापकटपूतनानां लोके वृद्धिः । सर्वे च ते शुक्लपक्षस्यान्तर्धानायोद्युक्ताः । तेनैतर्ह्यतीव कलियुगे प्रवर्तते न चाहं भगवं छक्तः सर्वकालं तान् दुष्टयक्षान् याव<द्> दुष्टकटपूतनान्मार्दवशुक्लधर्मेषु विवर्धयितुम् । न चाहं शक्तो भूयः सर्वक्षत्रियब्राह्मणविट्छूद्रश्रमणस्त्रीपुरुषदारकदारिकासंक्षोभं प्रशमयितुम् । न च गृअमनगरनिगमजनपदराष्ट्रसंक्षोभं प्रशमयितुम् । न च भूयोऽहं शक्तो भूतानां चित्तचैतसिकेषु विमुक्तिरसं प्रतिष्ठापयितुम् । परिज्ञाता मया कुलपुत्र सर्वबुद्धतेजसा सर्वयक्षकटपूतनानां हृदयशाठ्यप्रयोगावक्रमणज्ञानता ॥

अस्ति कुलपुत्र वज्रखवसरी नाम भूतानां हृदयं महाचण्डदारुणविद्यामन्त्रधारणी यैर्मंत्रपदैः प्रयुक्तैर्न भूयश्कश्चिद्यक्षो वा यक्षिणी वा यक्षमहल्लको वा यक्षमहल्लिका वा यक्षदारको वा यक्षदारिका वा यक्षपार्षदो यक्षपार्षदि वा राक्षसो वा राक्षसी वा यावन्नागो वा ना<गी वा कु>ंभाण्डो वा कुं<भाण्ड्>ई <वा> एकाहिको वा यावच्चतुर्थको वा पूतनो वा कटपूतनो वा <कटपूतना वा> कटपूतनमहल्लको वा कटपूतनमहल्लिका वा कटपूतन्<अपोतको वा> कटपूतन<पोतीका> वा कटपूतनपार्षदो वा कटपूतनपा<र्>षद्<ई> वा शक्ता<ः> क्षत्रियसंक्षोभं यावज्जनपदसंक्षोभं वा कर्तुम् ॥

यत्र पुनः कुलपुत्र गृअमे वा नगरे वा निगमे वा यावत्कुटुम्बिकगृहे वा अस्या वज्रखवसर्या<ः> सर्वभूतहृदयायाः महाचण्डदारुणविद्यायाः मन्त्रपदानां प्रकाशनं स्यात्तत्र ते दुष्टयक्षकटपूतनाः तां पूर्ववैरानुबद्धाम् (कुरुमिय १६९) अकुशलकर्मकृयां प्रजहुः । मैत्रीकरुणामृदुचित्ताः सर्वभूतदयापन्नाः हितचित्ता भवेयुः । तांश्च सर्वान् राष्ट्रकुटुंबदेवनागयक्षकटपूतनसंक्षोभां सर्वचन्द्रसूर्यग्रहनक्षत्रदण्डविषशस्त्रकाखोर्दसंक्षोभां छारिरांश्च वातपित्तश्लेष्मसन्निपातज्वरैकाहिकद्वैतीयकत्रैतीयकचातुर्थककुष्ठमर्जकण्डुकासवीसर्पोदरशूलांगप्रत्यंगव्याधिसंक्षोभां प्रशमेयुः । तत्र च मनुष्यामनुष्यान्मृगपक्षिणः शुक्लकर्मान्ताभियुक्तां सर्वभयप्रहीणान् सर्वसु<खसौ>ख्यसमन्वितान् रात्रिंदिवसातिनामनकुशलां दानदमसम्यमाभिरतानक्लान्तकायचित्तां बोधिमार्गपर्येषणाभियुक्तां कुर्यु<ः> ॥

अथ आटवको महायक्षसेनापतिरेवमाह । सचेत्मे कुलपुत्राः सर्वे बुद्धा भगवन्त एषु म<न्>त्रपदेषु कर्मसिद्धिन् दद्युरधिष्ठितेषुरनुमोदेयु<र्> यदहमेतानि सर्वसंक्षोभप्रशमनकराणि सर्वप्रसादकराणि सर्वाकुशलपक्षनिवारकाणि सर्वकुशलपक्षविवर्धनानि सर्वभूतखवसरीमंत्रपदानि भाषिता । अधितिष्ठ<तु> मे शाक्यमुनिस्तथागतः स्वरमण्डलवाग्व्याहारं यदहं कृत्स्नमिदं बुद्धक्षेत्रं स्वरमण्डलवाग्व्याहाराक्षररुतेनापूरयित्वा एतां यथासन्न्<इपा>तां पर्ष<दं स्>वरमण्डल्<अवाग्व्याहार्>आर्थपदव्यंजनैः परितोषयेयम् ॥

(कुरुमिय १७०)
अथ खलु शक्यमुनिस्तथागत आटवकं महायक्षसेनापतिमामन्त्रयैवमाह । अधिष्ठितस्ते कुलपुत्रैर्बुद्धैर्भगवद्भिः स्वरमण्डलवाग्व्याहारः अस्या वज्रखवसर्याः सर्वभूतहृदयाया मंत्रधारण्याः कृष्णपक्षविद्रापणाय शुक्लपक्षज्वालनाय । उत्सह त्वं सत्पुरुष वदस्वेमानि संक्षोभप्रशमनकार्या वज्रखवसर्याः सर्वभूतहृदयमन्त्रधारण्याः सर्वदुष्टनिवारणानि मन्त्<र्>अपदानि ॥

अथाटवको महायक्षसेनापतिरुत्थाया<सन्>आद्येन शाक्यमुनिस्तथागतस्तेनांजलि<ं> प्रणाम्य कृत्स्नमिदं बुद्धक्षेत्रं स्वरेणाभिविज्ञपय<ति> स्म । इमान्<इ> च मन्त्रपदानि भाषते स्म ॥ तद्यथा ।

धुम धुम । धम धम । धूम धूम । निलि न नल नोल । मिला कुटनी कुटने । महाकुटने । टट टटो महाटटो । अभष अभि अभि । रिणि रिणि । महारिणि रिणि । रिमि रिमि । रिमि <रिमि> । दारिमि रिषे । महारिषे । शुलु शुलु । महाशुलु शुलु । शुलुथ महाशुलु शुलु । उगुम । गुम गुमन । रिमि रिमि । हिरि हिरि हिरि हिरि । हिरि हिरि हिरि हिरि हिरि हिरि । निमि निमि । निहि निहि । मुनि मुनि । बुद्धि लि प्रवरा सृष्ठलोक चर्याजिने जिने । जिनर्षभ जिना जिन जिनर्षभ स्वाहा ॥

यत्र यत्रैव भगवन् ग्रामे वा नगरे वा यावत्कुटुंबिकगृहे वा अस्यां सर्वभूतहृदय<वज्र>खवसर्यां महामन्त्रपदविद्यायां भाष्यमाणायां ये तत्र दुष्टयक्ष्<आ यावद्दुष्ट्>अकटपूतनाः न चित्तं प्रसादयिष्यंति न च कायवाङ्मनोभिः शिक्षासंवरं प्रतिग्रहीष्यंति न च तेषां स<त्>त्वानां (कुरुमिय १७१) अन्तिके मैत्रचित्तमुपस्<थ्>आपयिष्यंति तेषामर्थायाहं भूयो दारुणतराणि मन्त्रपदानि भाषिष्ये ॥ तद्यथा ॥

अच्छे अच्छे । मुने मुने । अग्ने हु हु । मुने मुने । मनार्षभ हु हु । अक्रदण्डे । अतदण्डे । अत अति । अट हिनि हिनि । हिरि हिर्<इ> हिरि हिरि हिरि हिरि । त्रगुम । गु<म> गुम गुम । हिलि हिलि । निलि निलि । महानिलि समुद्रमेख । हट हट हट धरणमेख । क्षभख क्षभख । पृथिवी अप तेजो वाय्वाकाश । ठ ठ ठ गुंभे । भगुम्भे । अक्षि कुम्भे । जिह्वागुगुम्भे । सर्वागुंभे । रजगुम्भे । सभास्तुगुम्भे स्वाहा ॥

समनन्तरभाषिता चाटवकेन महायक्षसेनापतिना इमानि मन्त्रपदान्यथ तावदेव सर्वे देवनागयक्षकटपूतनाः क्षुब्धास्त्रस्ता इह सकले बुद्धक्षेत्रे क्षितिगगनस्थाः प्रचकंपिरे । अथ तत्क्षणादेव सर्वेषां बुद्धानां भगवतां पुरतः प्रांजलयस्त्रिष्कृत्वा एवमाहुः । नमः सर्वबुद्धेभ्यो नमो नमः सर्वबुद्धेभ्यः । परमदारुणान्येतानि अनेनातवकेन महायक्षसेनापतिना सर्वभूतहृदयावक्रान्तिमंत्रपदानि भाषितानि ॥ ॥


महासन्निपातान्महायानसूत्राद्रत्नकेतुपरिवर्ता<द्> द्वादशम आटवकपरिवर्तः समाप्ता<ः> ॥ ॥


(कुरुमिय १७२)
xइइइ.

अथ खलु ते सर्वे बुद्धा भगवन्तः स्वेषु स्वेषु बुद्धक्षेत्रेषु गगननिमित्तानि प्रदर्शयामासुः प्रत्युत्थाननिमित्तानि च । अथ तावदेव सर्वावतीयं पर्षा क्षितिगगनस्थाश्च स<त्>त्वाः प्रचकंपिरे । सर्वावती चेयं भूश्चकंपे । नभसि पुष्पवृष्टि<र्व>वर्ष । अन्तरीक्षाच्च तूर्यकोट्यः पराजघ्नुः । सर्वगन्धधूपां प्रमुमुचुः । सर्वं चेदं बुद्धक्षेत्रमवभासेन स्फुटमभूत् । प्रांजलिः सर्वा पर्षत्तस्थौ ॥

अथ खलु ब्रह्मा सहांपतिर्महाचन्दनगन्धं तथागतं पप्रच्छ । कियता भगवं कुशलमूलेन ते समन्वागता भविष्यंति कतिभिर्वा धर्मैरधिष्ठितास्ते स<त्>त्वा भविष्यंति बुद्धैर्भग<व>द्भिर्येऽनागतेऽध्वनीमं धर्मपर्यायमुद्ग्रहीष्यंति धारयिष्यंति ॥ एवमुक्ते भगवां स महाचन्दनगन्धस्तथागतस्तं ब्राह्मण<ं> सहांपतिमेतदवोचत् । यथैव ब्रह्मं षड्धातवः सर्वबुद्धैरधिष्ठिता मारपक्षविग्रहार्थं सर्वकलियुगप्रशमार्थं सर्वस<त्>त्वपरिपाकार्थं सद्धर्मनेत्र्या<श्> चिरस्थित्यर्थं मार्गविशुद्ध्यर्थम् । एवं सर्वबुद्धबोधिस<त्>त्वैर्दशभिर्धर्मैस्ते स<त्>त्वा अधिष्ठिता येऽनागतेऽध्वनीमं धर्मपर्यायमुद्ग्रहीष्यंति यावल्लिखित्वा धारयिष्यंति । कतमैर्दशभिर्(कुरुमिय १७३) यदुतेह ब्रह्मंस्ते स<त्>त्वाः सर्वबुद्धबोधिस<त्>त्वैः सर्वेषां देवनागयक्षगन्धर्वराक्षसकुंभाण्डानां न्यायतः परित्ता नित्यकालं युष्माभि रक्षितव्याः । अनर्थात्प्रतिनिवारयितव्याः कुशले कायवाङ्मनस्कर्मणि नियोजयितव्या उदारान्नपानोपभोगपरिभोगारोग्यकौशल्येनात्मजीवितपरित्यागेनापि ते स<त्>त्वाः सन्धारयितव्या निर्दोषाणि च तेषां स्मृतिमतिगतिप्रतिभानकौशल्यानि भविष्यंति । न च तैः कामगुणसंसक्तैर्मनःसंकल्पैर्विहरिष्यंति । शून्यताविहारिणश्च ते भविष्यंति । धरणिसमचित्ताः गम्भीरक्षान्तिसमन्वागताः संग्रहवस्तूद्युक्ताश्च ते भविष्यंति । कुशलधर्मावस्थिताः स<त्>त्वाः परिषत्कायादत्तसाराः त्रिवस्तुपरिशुद्धा बोधिचर्यामुत्तरिष्यंति । रत्नध्वजं समाधिं प्रतिलप्स्यन्ते येन समाधिना सर्वसमाधिषु व्यवचारज्ञानकुशला भविष्यंति । मरणकालसमये च ते स<त्>त्वा<ः> पुरस्तादप्रमेयासंख्येया<न्> बुद्धा<न्> भगवतः भिक्षुगणपरिवृतां बोधिस<त्>त्वगणपुरस्कृतां तिष्ठतो यापयतो धर्मन् देशयमाना<न्> द्रक्ष्यंति । तेषां च बुद्धानां भगवतामन्तिका<त्> तादृशमर्थपदव्यंजनोपेतं धर्मन् देश्यमानं श्रोष्यंति । यत्सर्वविशिष्टमार्यं निरामिषप्रीतिप्रामोद्यं प्रतिलब्धा<ः> सर्वं तत्कर्मावरणमकुशलं (कुरुमिय १७४) चरिमविज्ञाने समश्. तेषां सहधर्मेणा निरोत्स्यंति । सर्वाभिप्रायेण च परिशुद्धेषु बुद्धक्षेत्रेष्वौपपादिक उपपत्स्यंते । येषु बुद्धक्षेत्रेषु बुद्धा भगवन्तस्तिष्ठन्तो यापयन्तः शुद्धां महायानकथां देशंति तेषु बुद्धक्षेत्रेषु ते स<त्>त्वास्तैर्महायानसंप्रस्थितैरनावरणज्ञानसमन्वागतैर्गगनसमचित्तैः सार्ध<ं> संवसिष्यंति । न चिरेणैव तैर्गुणैः समन्वागता भविष्यंति । न च ते स<त्>त्वा भूयः क्लिष्टे पंचकषाये बुद्धक्षेत्रे उपपत्स्यंतेऽन्यत्र स्वप्रणिधानेन क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यंते । एभिर्दशभिर्धर्मैरधिष्ठितास्ते स<त्>त्वा बुद्धैर्भगवद्भिर्भविष्यंति य एतर्हिऽनागतेऽप्यध्वनीमां सद्धर्मनेत्रीमु<ज्>ज्वालयिष्यंति इमं च धारणीमुद्राधर्मपर्यायमुद्ग्रहीष्यंति यावत्पुस्तकलिखितमपि कृत्वा धारयिष्यंति । सर्वबुद्धबोधिस<त्>त्वाधिष्ठितास्ते सर्वोपक्लेशविनिर्मुक्ता बोधिस<त्>त्वा महास<त्>त्वा भविष्य<न्>तीति ॥

अथ भगवां छाक्यमुनिस्तथागतः शक्रब्रह्मलोकपालानामन्त्रयति स्म । ये केचिदिह मार्षा बुद्धा भगवन्तो दशभ्यो दिग्भ्यः समागताः सर्वै<र्> युष्मत्कारुण्यार्थमिह लोकधातौ बाह्यभावविशोधनार्थं स<त्>त्वपरिपाकाय बोधिचर्याप्रदर्शनार्थं मारपक्षपराजयाय धर्मध्वजोच्छ्रेपणाय सकलबुद्धकार्योपदर्शनाय त्रिरत्नवंशानुपच्छेदाय सर्वव्याधिप्रशमनाय सर्वदुष्टनिवारणाय सर्वभयारक्षायै सर्वकुदृष्टिप्रहाणाय (कुरुमिय १७५) बोधिमार्गावतारदशतथागतबलपारिपूर्यै सर्वकर्मक्लेशक्षयाय-मेवंरूप आश्चर्याद्भुतोऽश्रुतपूर्वो गंभीरधारणीपदप्रवेशव्याकरणो धर्मपर्यायो भाषितः येन गृहग्रामनगरविषयारक्षा यावच्चातुर्द्वीपिकारक्षा देवनागयक्षमनुष्यामनुष्यारक्षा धान्यौषधपत्रपुष्पफलसस्यारक्षा धर्मभाणकानां धर्मश्रावणिकानां चारक्षा भवत्यसंग<धा>रणीप्रतिलाभाय आकाशसमज्ञानावताराय एकनयसर्वज्ञज्ञानप्रतिलाभाय ।

अस्मिं खलु पुन<र्> मार्षा धर्मपर्याये एभिर्बुद्धैर्भगवद्भिरिह बुद्धक्षेत्रे एकैको भावो महाकरुणावतारज्ञाननिष्यन्दैर्दशभिः प्रकारैरधिष्ठितः । सर्वबुद्धबोधिस<त्>त्वैरिदं मार्षा बुद्धक्षेत्रमखिलं परिभुक्तं सर्वकुशलधर्माधिष्ठानाय । सर्वबुद्धक्षेत्रोपपन्नानामिदं बुद्धक्षेत्रं चैत्यभूतं गुरुस्थानीयं शास्तृसंमतं नमस्करणीयं संवृत्तं यत्र हि नामेह पंचानन्तर्यकारिणामप्यकुशलधर्मसमन्वागतानां तत्कर्मावरणमनिष्ठफलं निरवशेषं परिक्षयं गच्छति । सर्वे च ते प्रहीणकर्मावरणाः कुशलेषु धर्मेषु प्रतिष्ठन्ते । महापुरुषकारोऽयं मार्षा बुद्धानां भगवताम् । इह बुद्धक्षेत्रे सत्कृत्य मार्षा युष्माभिरयं धर्मः परिगृहीतव्यो रक्षितव्यः । सद्धर्मधारकाश्च गृहस्थप्रव्रजिताः पुद्गलाः धर्मप्रतिपन्नाश्च रक्षितव्याः । एवं युष्माकं हिताय सुखाय भविष्यति ॥

(कुरुमिय १७६)
अथ खलु कुसुमध्वजस्तथागतस्तस्यां वेलायामस्य धर्मपर्यायस्य गुणानुशंसप्ररूपणार्थमेवमाह ।

सर्वक्षेत्र संप्रपूर्य कांचनेन तायिषु
प्रपूजनाय नायकेषु संसृजेद्य एव तद् ।
इदं तु यः प्रधानसूत्रमुत्तमं हि धारयेत्
स पुण्यमप्रमेयमेवमाप्नुयाद्विशारद<ः> ॥ र्क्प्_१३.१

अथ खलु रत्नच्छत्रश्रीस्तथागतोऽप्येवमाह । दत्वा स्वर्णनिष्कां गंगान<दी>सिकतोपमां मुनिवृषभेभ्यः प्राप्नोति पुण्यमेवं यथा समुद्दिश्य सूत्रमिदम् ॥

अथ खलु गिरिकूटस्तथागतोऽप्येवमाह ।

आकाशं छादयित्वा वरकुसुमचयच्छत्रसंघातमेघैर्
बुद्धेभ्यः संप्रदद्यात्प्रमुदितसुमनाः पूजनार्थं हि कश्चित् ।
यः पश्चात्क्षीणकाले प्रतिभयरभसे धारयेत्सूत्रमेतत्
पुण्यस्यास्य प्रमाणं न खलु कथयितुं सर्वस<त्>त्वोऽपि शक्त<ः> ॥ र्क्प्_१३.२

अथ खलु भगवानपि शाक्यमुनिस्तथागत एवमाह ।

वर्तिं मेरुप्रमाणां पुरत इह मुने गन्धतैलावसिक्तां
दीपस्यो<ज्>ज्वाल्य भक्त्या विकसितवदनो धारयेत्कल्पकोट्यः ।
यः कश्चित्पुण्यकामो निवरणतनुतां प्रार्थयन् यस्त्विहान्यः
सूत्रं प्रक्षीणकालेषु सदसि कथयेत्पुण्यमस्माद्विशिष्टम् ॥ र्क्प्_१३.३

अथ खल्वक्षोभ्यस्तथागतोऽप्येवमाह ।

क्षान्ति<ं> यश्च विभावयेत्मतिधरो वीर्यं सदा चारभे<न्>
नित्यं ध्यानपरः समाहिततनुः प्रज्ञां च विस्फारयेत् ।
(कुरुमिय १७७)
क्षीणे यस्त्विह धारयेत्कलियुगे सद्धर्ममुद्रामिमाम्
एषा क्षान्तिरिदं च वीर्यमसमं प्रज्ञा च तस्यातुला ॥ र्क्प्_१३.४

अथ खलु विरजबलविक्रामी तथागतोऽप्येवमाह ।

एतत्सूत्रं प्रकाश्येह धारयित्वाभिलिख्य च ।
ग्राहयित्वा परान् युक्त्या वाचयित्वा पुनः सदा ॥ र्क्प्_१३.५
पूजयित्वाथ धूपैश्च पुष्पमाल्याग्रचीवरैः ।
यत्पुण्यं समवाप्नोति न तच्छक्यं प्रकीर्तितुम् ॥ र्क्प्_१३.६

इति ॥

अथ खलु तेऽप्रमेयासंख्येया बुद्धा भगवन्तोऽस्य सूत्रस्याप्रमेयां वर्णगुणानुशंसानुदीरयित्वा शक्रब्रह्मलोकपालानाहूयैवम् <ऊ>च्<उः> ॥ उद्गृह्णीध्वं मार्षा इमं धर्मपर्यायं सर्वकर्मावरणक्लेशक्षयंकरं यस्य पश्चात्काले श्रवणमात्रेण्<आपि सत्>त्व्<आ>नां सर्वकर्मावरणक्लेशक्षयो भविष्यति ॥ इदमवोचद्भगवान् । आत्तमना सा च सर्वावती पर्षत्सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दत् ॥ ॥

महासन्निपातान्महायानसूत्राद्रत्नकेतुनिष्ठागमपरिवर्तस्त्रयोदशमः समाप्ताः ॥ ॥

(कुरुमिय १७८)
[चोलोफोन्]
संस्कृत्वा रत्नकेतुं प्रचुरभयहरान् धारणीं यन्मयाग्र्यं
पुण्यं किंचित्प्रसूतं प्रमुदितमनसा सर्वभक्त्यादृतेन ।
सर्वोऽयं तेन लोको मुनिवचनकथालंकृतां रत्नकेतुं ह्य्
एतामेव स्फुटार्थामतिगुणविशदां प्राप्नुयात्सद्य एव : ॥ ॥

सद्धर्मसंग्रहो श्रीपटोलषाहि विक्रमादित्यनन्दस्य्श्रीमहादेव्यां सुरेन्द्रमालायां तथा सार्धमुवखी श्रीमहादेव्यां दिल्नितपुण्याम् ॥ तथा सार्धं पुस्तकलिखापितमिदं महादानपतिमेतलगोर्निक्षिणस्य तथा सार्धं भार्या आश्णाति कसुमो.वल्तायां तथा सार्धं माता अस्पिनशूलायाम् ॥

"https://sa.wikisource.org/w/index.php?title=रत्नकेतुपरिव्रतः&oldid=371223" इत्यस्माद् प्रतिप्राप्तम्