योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ८३

विकिस्रोतः तः


त्र्यशीतितमः सर्गः ८३
श्रीवसिष्ठ उवाच ।
भूयो मुनिवरो धीरो धिया धवलमेधया ।
स्वमिन्द्रियगणं गुप्तो बोधयामास साध्विदम् ।। १
तच्चेन्द्रियगणस्यार्थे श्रृणु वक्ष्यामि ते स्फुटम् ।
श्रुत्वा तद्भावनामेत्य परां निर्दुःखतां व्रज ।। २
भवतामात्मसत्तैषा दुःखायैवान्तदायिनी ।
असत्यामात्मनः सत्तां तद्भवन्तस्त्यजन्त्विति ।। ३
मदीयेनोपदेशेन सत्तैषा भवतां क्षयम् ।
गतैवेति स्फुटं मन्ये यूयं ह्यज्ञानसंभवाः ।। ४
स्वसत्ता स्फुटतां याति दुःखाय तव चित्तक ।
तप्तकाञ्चनरुल्लासो दाहायैव स्वपार्श्वयोः ।। ५
पश्य त्वयि सति भ्रान्तजलकल्लोलसंकुलाः ।
विशन्ति कालजलधिं संसारसरितां गणाः ।। ६
पतन्त्यहमहमिकाविहितान्योन्यचिन्तिताः ।
कुतोऽपि दुःखावलयो धारा आसारगा इव ।। ७
परिस्फुरत्यपर्यन्ता हृदयोन्मूलनोद्यता ।
आक्रन्दकारिणी क्रूरा भावाभावविषूचिका ।। ८
कासश्वासरणद्भृङ्गा कलेवरजरद्द्रुमे ।
विकसत्यमलोद्योता जरामरणमञ्जरी ।। ९
कल्लोलव्यालवलिते शरीरश्वभ्रकोटरे ।
घननीहारखे स्वान्तश्चिन्ताचपलमर्कटी ।। १०
लोभनाट्यारटत्पक्षी तीक्ष्णया द्वन्द्वतुण्डया ।
कायजीर्णद्रुमादस्माद्गुणखण्डं निकृन्तति ।। ११
हृदयावकरं कीर्णमितश्चेतश्च कर्कशः ।
अपवित्रो दुराचारः कुरुते कामकुक्कुटः ।। १२
महत्यां मोहयामिन्यामुल्बणोऽज्ञानकौशिकः ।
श्मशान इव वेतालः परिवल्गति हृद्द्रुमे ।। १३
एताश्चान्याश्च बह्व्योऽपि त्वयीन्द्रियगणे सति ।
पिशाच्य इव शर्वर्यां प्रवल्गन्त्यशुभश्रियः ।। १४
त्वयि त्वसति हे साधो सर्वा एव शुभश्रियः ।
प्रभात इव पद्मिन्यः सालोकं विलसन्त्यलम् ।। १५
प्रशान्तमोहमिहिकं राजते हृदयाम्बरम् ।
निर्मलालोकवलितं नीरजस्कतरान्तरम् ।। १५
अशङ्कितनभःकोशपतिताकुलपूरवत् ।
नापतन्ति विकल्पौघाश्चिरं वैकल्यकारिणः ।। १७
सर्वस्याह्लादनी शान्ता मैत्री परमपावनी ।
अभ्युदेति हृदो हृद्या सुतरोरिव मञ्जरी ।। १८
अन्तश्छिद्रवती जाड्ययुक्तायुक्तगुणा स्वयम् ।
चिन्ता शोषमुपायाति हिमदग्धेव पद्मिनी ।। १९
आलोकः स्फुटतामन्तरायात्यज्ञानसंक्षये ।
प्रशाम्यत्यम्बुदे व्योम्नि शरदीवार्कमण्डलम् ।। २०
प्रसन्नं स्फारगाम्भीर्यमक्षुब्धमपराहतम् ।
हृदयं समतामेति शान्तवात इवार्णवः ।। २१
अमृतापूरपूर्णेन नित्यानन्दमयेन च ।
स्थीयते पुरुषेणान्तः शीतेन शशिना यथा ।। २२
संविदः स्फुटतामन्तरायान्त्यज्ञानसंक्षये ।
संविदंशैकविश्रान्तं समग्रं सचराचरम् ।। २३
भाव्यते भरिताकारं वपुरानन्दमन्थरम् ।
न भवत्यसुसङ्गानामाशापाशविधायिनाम् ।। २४
दग्धानामिव पर्णानां रसानां पुनरागतिः । ।
पुंसां क्षपितसंसारजराजन्ममहाध्वनाम् ।। २५
अपुनर्भ्रमणायात्मद्रुमे विश्रम्यते चिरम् ।
एवंप्रायास्तथान्याश्च भवन्ति गुणसंपदः ।। २६
असति त्वयि सर्वाशिन्सर्वाशाक्षयसंक्षये ।
पक्षयोरेतयोश्चित्तसत्तासत्तास्वरूपयोः ।। २७
येनैव पश्यसि श्रेयस्तमेवाङ्गीकुरु क्षणम् ।
स्वात्मभावस्तव सुखं मन्ये मानवतां वर ।। २८
तमेव भावयाभावं सुखत्यागो हि मूढता ।
यदि त्वस्ति भवेत्सत्यमन्तर्भावितचेतनम् ।। २९
जीवतस्तत्तवात्यन्तमभावं क इवेच्छति ।
किंतु नास्त्यसि सत्येन वदामि तव सुन्दर ।। ३०
तेन मिथ्यैव जीवामीत्याशया मा सुखी भव ।
पूर्वमेवासि नास्त्येव यावद्भ्रान्त्या त्वदस्तिता ।। ३१
सैवेदानीं विचारेण भृशं क्षयमुपागता ।
एतावदेव ते रूपं साधो यदविचारणम् ।। ३२
विचारे विहिते सम्यक्समरूपं समं स्थितम् ।
अविचारात्प्रजातं त्वमनालोकात्तमो यथा ।। ३३
विचारेणोपशान्तं त्वमालोकेन तमो यथा ।
एतावन्तं सखे कालं बभूवाल्पविवेकिता ।। ३४
तवानेनाभिपीनत्वमभूद्दुःखैककारणम् ।
मोहसंकल्पमात्रेण बालवेतालवद्भवेत् ।। ३५
द्वन्द्वं चाद्यन्तसंकल्पक्षीणं क्षयि भव स्थितम् ।
इदानीमुदितं नित्यं स्वप्राग्रूपे क्षयं गते ।। ३६
विवेकस्य प्रसादेन विवेकाय नमो नमः ।
बहुधापि प्रबुद्धस्त्वं चित्तकाप्यनुबोधितः ।। ३७
चित्ततायां प्रनष्टायां स्थितस्त्वं परमेश्वरः ।
प्राक्स्वरूपविलासस्ते श्रेयसे स्थितिमागतः ।। ३८
समस्तवासनोन्मुक्तः संप्रत्यसि महेश्वरः ।
यस्याविवेकादुत्पत्तिः स विवेकाद्विनश्यति ।। ३९
प्रकाशेन प्रयात्यन्तमनालोकोऽभवत्तमः ।
अनिच्छतोऽपि ते साधो विचारे स्थितिमागते ।। ४०
सर्वतोऽयमुपायातो विनाशः सुखसिद्धये ।
तस्मान्नास्त्यसि निर्णीतमिति सिद्धान्तयुक्तिभिः ।।४१
चित्तेन्द्रियेश्वर स्वस्ति भवते त्वन्तमागतः ।
नित्यं पूर्वमभूताय नास्तिरूपाय संप्रति ।। ४२
भविष्यते च नोदर्कं स्वमनः स्वस्ति तेऽस्त्विति ।
परिनिर्वामिशान्तोऽस्मि दिष्ट्यास्मि विगतज्वरः।।४३
स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदे स्थितः ।
अतो नास्त्येव नास्त्येव संसारे चित्तमस्थिति ।। ४४
आत्मा त्वस्त्वेव चास्त्वेव यस्मादन्यत्र विद्यते ।
अयमात्माहमेवासौ नास्त्यन्यन्मदृते क्वचित् ।। ४५
स्फुरच्चिदेव बोधात्मा सर्वत्राहं स्थितः सदा ।
अयमात्मेति कलना मन्ये नो निर्मलान्तरे ।। ४६
प्रतियोगिव्यवच्छेदकलनैकस्य वै कुतः ।
अहं तेनायमात्मेति कलनामनुदाहरन् ।
मौनी स्वात्मनि तिष्ठामि तरङ्ग इव वारिणि ।। ४७
संशान्तवासनमनाश्रितचेतनांश-
मप्राणसंचरणमस्तमितांशदोषम् ।
संवेद्यवर्जितमुपेत्य सुसंविदंशं
शाम्यामि मौनमहमेव निरीहमन्तः ।। ४८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे चित्तासत्ताविचारयोगोपदेशो नाम त्र्यशीतितमः सर्गः ।। ८३ ।।