योगतारावली (समूलम्)

विकिस्रोतः तः
योगतारावली (समूलम्)
शङ्कराचार्यः
१९१०
१०१
योगतारावली।

वंदे गुरूणां चरणारविंदे
 सदर्शितस्वात्मसुखावबोधे ॥
जनस्य ये जांगलिकायमाने
 ससारहालाहलमोहशांत्यै ॥ १ ॥
सदाशिवोक्तानि सपादलक्ष-
 लयावधानानि वसन्ति लोके ।।
नादानुसंधानसमाधिमेक
 मन्यामहे मान्यतम लयानाम् ॥ २॥
रेचपूरैरनिलस्य कुभैः
 सर्वासु नाडीषु विशोधितासु
प्रनाहताख्यो बहुभिः प्रकारै-
 रतः प्रवर्तेत सदा निनादः ॥ ३ ॥
सादानुसधान नमोऽस्तु तुभ्य
 त्वा साधनं तत्त्वपदस्य जाने ॥
भवत्प्रसादात्पवनेन साक
 विलीयते विष्णुपदे मनो मे ॥ ४॥
जालंधरोड्याणनमूलबधा-
 ष्जल्पन्ति कठोदरपायुमूलान् ॥
बधत्रयेऽस्मिन्परिचीयमाने
 बंधः कुतो दारुणकालपाशात् ॥ ५॥
ओड्याणजालघरमूलबधै-
 रुन्निद्रितायामुरगांगनायाम् ॥
प्रत्यङ्मुखत्वात्प्रविशन्सुषुम्ना -

 गमागमौ मुंचति गंधवाहः ॥ ६ ॥
उत्थापिताधारहुताशनोल्कै-
 राकुंचनैः शश्वदपानवायोः॥
संतापिताञ्चंद्रमसः पतंतीं
 पीयूषधारां पिबतीह धन्यः ॥ ७ ॥
बंधत्रयाभ्यासविपाकजातां
 विवर्जिता रेचकपूरकाभ्याम् ॥
विशोषयन्तीं विषयप्रवाह
 विद्या भजे केवलंकुभरूपाम् ।।८ ॥
अनाहते चेतसि सावधानै-
 रभ्यासशूररैनुभूयमाना॥
संस्तंभितश्वासमनःप्रचारा
 सा ज़ृंभते केवलकुभकश्रीः॥ ९ ॥
सहस्रशः सन्तु हठेपु कुंभाः
 संभाव्यते केवलकुंभ एव ॥
कुंभोत्तमे यत्र तु रेचपूरौ
 प्राणस्य न प्राकृतवैकृताख्यौ ॥१०॥
त्रिकूटनाम्नि स्त्रिमितेऽतरंगे
 खे स्तंभिते केवलकुंभकेन ॥
प्राणानिलो भानुशशांकनाडयौ
 विहाय सद्यो विलय प्रयाति ॥ ११ ॥
प्रत्याह्रतः केवलकुंभकेन
 प्रबुद्धकुंडल्युपभुक्तशेषः
प्राणः प्रतीचीनपथेन मंद
 विलीयते विष्णुपदांतराले ॥ १२ ॥

निरंकुशानां श्वसनोद्गमाना
 निरोधनैः केवलकुभकाख्यैः ।।
उदेति सर्वेन्द्रियवृत्तिशून्यो
 मरुल्लय' कोऽपि महामतीनाम् ॥ १३ ॥
न दृष्टिलक्ष्याणि न चित्तबंधो
 न देशकालौ न च वायुरोधः ।।
न धारणाध्यानपरिश्रमो वा
 समेधमाने सति राजयोगे ॥ १४ ॥
अशेपदृश्योज्झितदृङ्मयाना-
 मवस्थितानामिह राजयोगे ।
न जागरो नापि सुषुप्तिभावो
 न जीवित नो मरण विचित्रम् ।। १५ ।।
अहंममत्वाद्व्यपहाय सर्वं
 श्रीराजयोगे स्थिरमानसानाम् ॥
न द्रष्टृता नास्ति च दृश्यभावः
 सा जमते केवलसीवदेव ॥ १६ ॥
नेत्रे ययोन्मेषनिमेपशून्ये
 वायुर्यया वर्जितरेचपूरः॥
मनश्च सकल्पविकल्पशून्यं
 मनोन्मनी सा मयि सनिधत्ताम् ॥ १७ ॥
चित्तेद्रियाणां चिरनिग्रहेण
 श्वासप्रचारे शमिते यमीद्राः ॥
निवातदीपा इव निश्चलागा
 मनोन्मनीमनधियो भवन्ति ॥ १८ ॥
उन्मन्यवस्थाधिगमाय विद्व-

 न्नुपायमेकं तव निर्दिशामः ॥
पश्यन्नुदासीनतया प्रपच
 सकल्पमुन्मूलय सावधान' ॥ १९ ॥
प्रसह्य संकल्पपरंपराणा
 सभेदने संततसावधानम् ॥
आलंबनाशादपचीयमान
 शनैः शनै' शांतिमुपैति चेतः ।। २० ॥
निश्वासलोपर्निभृतैः शरीरै-
 नेत्रांबुजैरर्धनिमीलितैश्च ॥
आविर्भवन्तीममनस्कमुद्रा-
 मालोकयामो मुनिपुगवानाम् ॥ २१ ॥
अमी यमीद्राः सहजामनस्का-
 दहममत्वे शिथिलायमाने
मनोतिग मारुतवृत्तिशून्य
 गच्छन्ति भाव गगनावशेषम् ।। २२ ॥
निवर्तयन्ती निखिलद्रियाणि
 प्रवर्तयन्ती परमात्मयोगम् ॥
सविन्मयी ता सहजामनरकां
 कदा गमिष्यामि गतान्यभावः ॥ २३ ॥
प्रत्यग्विमर्शातिशयेन पुंसा
 प्राचीनगधेतु पलायितेषु ॥
प्रादुर्भवेत्काचिदजाड्यनिद्रा
 प्रपंचचिंतां परिवर्जयन्ती || २४ ।।
विन्छिनसकल्पविकल्पमूले
 नि शेषनिर्मूलितकर्मजाले ॥

निरतराभ्यासनितांतभद्रा
 सा जृमते योगिनि योगनिद्रा ॥ २५ ॥
विश्रांतिमासाद्य तुरीयतल्पे
 विश्वाद्यवस्थात्रितयोपरिस्थे ॥
सविन्मयीं कामपि सर्वकालं
 निद्रा संख निर्विश निर्विकल्पाम् ॥ २६ ॥
प्रकाशमाने परमात्मभानौ
 नश्यत्यविद्यातिमिरे समस्ते ।।
अहो बुधा निर्मलदृष्टयोऽपि
 किंचिन्न पश्यन्ति जगत्समग्रम् ॥ २७ ॥
सिद्धिंंं तथाविधमनोविलया समाधौ
 श्रीशैलशृगकुहरेषु कदोपलप्स्ये ॥
गात्र यदा मम लता. परिवेष्टयन्ति
 कर्णे यदा विरचयन्ति खगाश्च नीडान् ॥ २८ ॥
विचरतु मतिरेषा निर्विकल्पे समाधौ
 कुचकलशयुगे वा कृष्णसारेक्षणानाम् ।।
चतुरजडमते वा सज्जनाना मते वा
 मतिकृतगुणदोषा मा विभु न स्पृशन्ति ॥ २९ ॥

॥ इति योगतारावली संपूर्णा ॥

"https://sa.wikisource.org/w/index.php?title=योगतारावली_(समूलम्)&oldid=289430" इत्यस्माद् प्रतिप्राप्तम्