मोहमुद्गरम्

विकिस्रोतः तः
मोहमुद्गरम्
शङ्कराचार्यः
१९१०

॥ श्री ॥

॥ मोहमुद्गरः ॥


भज गोविन्दं भज गोविन्दं
 भज गोविन्दं मूढमते ।
संप्राप्ते संनिहिते काले
 न हि न हि रक्षति डुकृञ्करणे ॥ १ ॥

मूढ जहीहि धनागमतृष्णां
 कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
 वित्तं तेन विनोदय चित्तम् ॥ २ ॥

नारीस्तनभरनाभीदेशं
 दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांसवसादिविकारं
 मनसि विचिन्तय वारं वारम् ॥ ३ ॥

नलिनीदलगतजलमतितरलं
 तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
 लोकं शोकहतं च समस्तम् ॥ ४ ॥

यावद्वित्तोपार्जनसक्त-
 स्तावनिजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
 वार्ता कोऽपि न पृच्छति गेहे ॥ ५ ॥

यावत्पवनो निवसति देहे
 तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
 भार्या बिभ्यति तस्मिन्काये ॥ ६ ॥

बालस्तावत्क्रीडासक्त-
 स्तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः
 परे ब्रह्मणि कोऽपि न सक्तः ॥ ७ ॥

का ते कान्ता कस्ते पुत्रः
 संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयात-
 स्तत्त्वं चिन्तय यदिदं भ्रान्तः ॥ ८ ॥

सत्सङ्गत्वे निःसङ्गत्वं
 निःसङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्वं
 निश्चलतत्वे जीवन्मुक्तिः ॥ ९ ॥

वयसि गते कः कामविकारः
 शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारो
 ज्ञाते तत्त्वे कः संसारः ॥ १० ॥

मा कुरु धनजनयौवनगर्वं
 हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा
 ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११ ॥

दिनयामिन्यौ सायं प्रातः
 शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायु-
 स्तदपि न मुञ्चत्याशावायुः ॥ १२ ॥

का ते कान्ताधनगतचिन्ता
 वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसङ्गतिरेका
 भवति भवार्णवतरणे नौका ॥ १३ ॥

जटिलो मुण्डी लुञ्छितकेशः
 काषायाम्बरबहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढो
 ह्युदरनिमित्तं बहुकृतवेषः ॥ १४ ॥

अङ्गं गलितं पलितं मुण्डं
 दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
 तदपि न मुञ्चत्याशापिण्डम् ॥ १५ ॥

B & IT 5

अग्रे वह्निः पृष्ठे भानू
 रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षस्तरुतलवास-
 स्तदपि न मुञ्चत्याशापाशः ॥ १६ ॥

कुरुते गङ्गासागरगमनं
 व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन
 मुक्तिं न भजति जन्मशतेन ॥ १५ ॥

सुरमन्दिरतरुमूलनिवासः
 शय्या भूतलमजिनं वासः ।
सर्वपरिग्रहभोगत्यागः
 कस्य सुखं न करोति विरागः ॥ १८ ॥

योगरतो वा भोगरतो वा
 सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
 नन्दति नन्दति नन्दत्येव ॥ १९ ॥

भगवद्गीता किञ्चिदधीता
 गङ्गाजललवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा
 क्रियते तस्य यमेन न चर्चा ॥ २० ॥

पुनरपि जननं पुनरपि मरणं
 पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे
 कृपयापारे पाहि मुरारे ॥ २१ ॥

रथ्याकर्पटविरचितकन्थः
 पुण्यापुण्यविवर्जितपन्थः ।
योगी योगनियोजितचित्तो
 रमते बालोन्मत्तवदेव ॥ २२ ॥

कस्त्वं कोऽहं कुत आयातः
 का मे जननी को मे तातः ।
इति परिभावय सर्वमसारं
 विश्वं त्यक्त्वा स्वप्नविचारम् ॥ २३ ॥

त्वयि मयि चान्यत्रैको विष्णु-
 र्व्यर्थं कुप्यसि मय्यसहिष्णुः ।
सर्वस्मिन्नपि पश्यात्मानं
 सर्वत्रोत्सृज भेदज्ञानम् ॥ २४ ॥

शत्रौ मित्रे पुत्रे बन्धौ
 मा कुरु यत्नं विग्रहसन्धौ ।
भव समचित्तः सर्वत्र त्वं
 वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २५ ॥

कामं क्रोधं लोभं मोहं
 त्यक्त्वात्मानं भावय कोऽहम् ।
आत्मज्ञानविहीना मूढा-
 स्ते पच्यन्ते नरकनिगूढाः ॥ २६ ॥

येयं गीतानामसहस्रं
 ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं
 देयं दीनजनाय च वित्तम् ॥ २७ ॥

सुखतः क्रियते रामाभोगः
 पश्चाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
 तदपि न मुश्चति पापाचरणम् ॥ २८ ॥

अर्थमनर्थं भावय नित्यं
 नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
 सर्वत्रैषा विहिता रीतिः ॥ २९ ॥

प्राणायामं प्रत्याहारं
 नित्यानित्यविवेकविचारम् ।
जाप्यसमेतसमाधिविधानं
 कुर्ववधानं महदवधानम् ॥ ३० ॥

गुरुचरणाम्बुजनिर्भरभक्तः
 संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानसनियमादेव
 द्रक्ष्यसि निजहृदयस्थं देवम् ॥ ३१ ॥


इति मोहमुद्गरः सपूर्णः ॥

"https://sa.wikisource.org/w/index.php?title=मोहमुद्गरम्&oldid=288199" इत्यस्माद् प्रतिप्राप्तम्