मेधादक्षिणामूर्तिमन्त्रवर्णपदस्तुतिः

विकिस्रोतः तः
मेधादक्षिणामूर्तिमन्त्रवर्णपदस्तुतिः
अज्ञातः
१९५३

॥ मेधादक्षिणामूर्ति मन्त्रवर्णपदस्तुतिः ।।



ओमित्येकाक्षरं ब्रह्म व्याहरन्ति त्रयश्शिखाः ।
तस्मै तारात्मने मेधादक्षिणामूर्तये नमः ॥ १
नत्वायं मुनयस्सर्वे परं यान्ति दुरासदम् ।
नकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २
मोहजालविनिर्मुक्तो ब्रह्मविद्याति यत्पदम् ।
मोकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ३
भवमाश्रित्य यं विद्वान् नभवोह्यभवत्परः ।
भकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ४
गगनाकारवद्धान्तमनुभात्यखिलं जगत् ।
गकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ५
वटमूलनिवासो यो लोकानां प्रभुरव्ययः ।
वकाररूपिणे ... ॥ ६
तेजोभिर्यस्य सूर्योऽसौ कालक्लृप्तिकरो भवेत् ।
तेकार रूपिणे ...॥ ७

दक्षत्रिपुरसंहारे यः कालविषभञ्जने ।
दकाररूपिणे ... ॥ ८
क्षिप्रं भवति वाक्सिद्धिर्यन्नामस्मरणान्नृणाम् ।
क्षिकाररूपिणे ... ॥ ९
णाकारवाच्यो यस्सुप्तं सन्दीपयति में मनः ।
णाकाररूपिणे ...॥ १०
मूर्तयोह्यष्टधा यस्य जगज्जन्मादिकारणम् ।
मूकाररूपिणे ... ॥ ११
तत्त्वं ब्रह्मासि परममिति यद्गुरुबोधितः ।
सरेफतात्मनेमे ....॥ १२
येयं विदित्वा ब्रह्माद्या ऋषयो यान्ति निवृतिम् ।
येकाररूपिणे ... ॥ १३
महतां देवमित्याहुर्निगमागमयोशिशवः ।
नकाररूपिणे ... ॥ १४
सर्वस्य जगतोह्यन्तर्बहिर्यो व्याप्य संस्थिता।
मकाररूपिणे ...॥ १५

त्वमेव जगतस्साक्षी सृष्टिस्थित्यन्तकारणम् ।
मेकाररूपिणे ...॥ १६
दामेति धातृसृष्टेर्यत्कारणं कार्यमुच्यते ।
धाङ्काररूपिणे १७
प्रकृतेर्यत्परं ध्यात्वा तादात्म्यं याति वै मुनिः।
प्रकाररूपिणे ... ॥ १८
ज्ञानिनोयमुपास्यन्ति तत्वातीतं चिदात्मकम् ।
ज्ञाकाररूपिणे ...॥ १९
प्रज्ञा सजायते यस्य ध्याननामार्चनादिभिः
प्रकारपिणे ... ॥ २०
यस्यस्मरणमात्रेण नरो मुक्तस्सबन्धनात् ।
यकाररूपिणे ... ॥ २१
छवेर्यग्नेन्द्रियाण्यापुर्विषयेष्विह जाड्यताम् ।
उकाररूपिणे ...॥ २२

स्वान्तेविदां जडानां यो दूरे तिष्ठति चिन्मयः।
स्वाकाररूपिणे ...॥ २३
हारप्रायफणीन्द्राय सर्वविद्याप्रदायिने ।
हाकाररूपिणे ... ॥ २४

॥ इति श्रीमेधादक्षिणामूर्ति मन्त्रवर्णपदस्तुतिः॥