मृत्युञ्जयमानसिकपूजास्तोत्रम्

विकिस्रोतः तः
मृत्युञ्जयमानसिकपूजास्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्रीः॥

श्रीमृत्युंजयमानसिकपूजास्तोत्रम् ॥

कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं
 कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् ।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
 कण्ठालंकृतशेषभूषणममुं मृत्युंजयं भावये ॥ १ ॥
 
आगत्य मृत्युंजय चन्द्रमौले
 व्याघ्राजिनालंकृत शूलपाणे ।
स्वभक्तसंरक्षणकामधेनो
 प्रसीद विश्वेश्वर पार्वतीश ॥२॥

भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालंकृते
 सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते।

ब्रह्मेन्द्रामरयोगिपुंगवगणैर्युक्ते च कल्पद्रुमैः
 श्रीमृत्युंजय सुस्थिरो भव विभो माणिक्यसिंहासने ॥ ३ ॥

मन्दारमल्लीकरवीरमाधवी.
 पुंनागनीलोत्पलचम्पकान्वितैः ।
कर्पूरपाटीरसुवासितैर्जलै-
 राधत्स्व मृत्युंजय पाद्यमुत्तमम् ॥ ४ ॥

सुगन्धपुष्पप्रकरैः सुवासितै-
 र्वियन्नदीशीतलवारिभिः शुभैः ।
त्रिलोकनाथार्तिहरार्घ्यमादरा-
 द्गृहाण मृत्युंजय सर्ववन्दित ॥ ५ ॥

हिमाम्बुवासितैस्तोयैः शीतलैरविपावनैः ।
मृत्युंजय महादेव शुद्धाचमनमाचर ॥ ६ ॥

गुडदधिसहितं मधुप्रकीर्णं
 सुघृतसमन्वितधेनुदुग्धयुक्तम् ।
शुभकर मधुपर्कमाहर त्वं
 त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥७॥

पञ्चास्त्र शान्त पञ्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युंजय प्रभो ॥ ८॥

जगत्रयोख्यात समस्ततीर्थ-
 समाहृतैः कल्मषहारिभिश्च ।
स्नानं सुतोयैः समुदाचर त्वं
 मृत्युंजयानन्तगुणाभिराम ॥ ९॥

आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात् ।
मार्जयामि जटाभारं शिव मृत्युंजय प्रभो ॥ १० ॥

नानाहेमविचित्राणि चीरचीनाम्बराणि च ।
विविधानि च दिव्यानि मृत्युंजय सुधारय ॥ ११॥

विशुद्धमुक्ताफलजालरम्यं
 मनोहरं काञ्चनहेमसूत्रम् ।
यज्ञोपवीतं परमं पवित्र-
 माधत्स्व मृत्युंजय भक्तिगम्य ॥ १२ ॥

श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
 कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम् ।

दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं
 सर्वाङ्गेषु विलेपयामि सततं मृत्युंजय श्रीविभो ॥

अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युंजय महादेव पूजयामि वृषध्वज ॥ १४ ॥

चम्पकपङ्कजकुरवक-
 कुन्दैः करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमकुटं
 मृत्युंजय पुण्डरीकनयनाप्त ॥ १५ ॥

माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सत्पद्मसदृशौ मृत्युंजय निवेशय 11 १६॥

माणिक्यकेयूरकिरीटहारैः
 काञ्चीमणिस्थापितकुण्डलैश्च ।
मन्जीरमुख्याभरर्णैर्मनोज्ञै-
 रङ्गानि मृत्युंजय भूषयामि ॥ १७ ॥

गजवदनस्कन्दधृते-
 नातिस्वच्छेन चामरयुगेन ।

गलदलकाननपद्मं
 मृत्युंजय भावयामि हृत्पद्ये ।। १८ ।।

मुक्तातपत्रं शशिकोटिशुभ्रं
शुभप्रदं काञ्चनदण्डयुक्तम् ।
माणिक्यसंस्थापितहेमकुम्भं
 सुरेश मृत्युंजय तेऽर्पयामि ।। १९ ।।

मणिमुकुरे निष्पटले
 त्रिजगद्गाढान्धकारसप्ताश्वे ।
कंदर्पकोटिसदृशं
 मृत्युंजय पश्य वदनमात्मीयम् ॥ २०॥

कर्पूरचूर्णं कपिलाज्यपूतं
 दास्यामि कालेयसमन्वितैश्च !
समुद्भवं पावनगन्धधूपितं
 मृत्युंजयाङ्गं परिकल्पयामि ।। २१ ॥

वर्तित्रयोपेतमखण्डदीप्त्या
 तमोहरं बाह्यमथान्तरं च ।

साज्यं समस्तामरवर्गहृद्यं
 सुरेश मृत्युंजय वंशदीपम् ॥ २२ ॥

राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं
 हिङ्गूजीरकसन्मरीचिमिलितै: शाकैरनेकैः शुभैः ।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं
 श्रीमृत्युंजय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥ २३ ॥

कूश्माण्डवार्ताकपटोलिकानां
 फलानि रम्याणि च कारवल्ल्या।
सुपाकयुक्तानि ससौरभाणि
 श्रीकण्ठ मृत्युंजय भक्षयेश ॥ २४ ॥

शीतलं मधुरं स्वच्छं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युंजय प्रभो ॥ २५ ॥

शर्करामिलित स्निग्धं दुग्धान्नं गोघृतान्वितम् ।
कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥ २६ ॥

केवलमतिमाधुर्ये
 दुग्धैः स्निग्धैश्च शर्करामिलितैः ।

एलामरीचिमिलितं
मृत्युंजय देव भुङ्क्ष्व परमान्नम् ॥ २७ ॥

रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसस्वादुम-
 त्खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो
 श्रीमृत्युंजय पूरय त्रिभुवनाधारं विशालोदरम ॥ २८ ॥

मनोज्ञरम्भावनखण्डखण्डिता-
 न्रुचिप्रदान्सर्षपजीरकांश्च ।
ससौरभान्सैन्धवसेवितांश्च
 गृहाण मृत्युंजय लोकवन्द्य ॥ २९ ।।

हिङ्गूजीरकसहितं
 विमलामलकं कपित्थमतिमधुरम् ।
बिसखण्डाँल्लवणयुता-
 न्मृत्युंजय तेऽर्पयामि जगदीश ॥ ३० ॥

एलाशुण्ठीसहीतं
 दध्यन्नं चारुहेमपात्रस्थम् ।

अमृतप्रतिनिधिमाढयं
 मृत्युंजय भुज्यतां त्रिलोकेश ॥ ३१ ॥

जम्बीरनीराञ्चितशृङ्गाबेरं
 मनोहरानम्लशलाटुखण्डान् ।
मृदूपदंशान्सहसोपभुङ्क्ष्व
 मृत्युंजय श्रीकरुणासमुद्र ॥ ३२ ॥

नागररामठयुक्तं
 सुललितजम्बीरनीरसंपूर्णम् ।
मथितं सैन्धवसहितं
 पिब हर मृत्युंजय ऋतुध्वंसिन् ॥ ३३ ॥

मन्दारहेमाम्बुजगन्धयुक्तै-
 र्मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युंजय पूर्णकाम
श्रीमत्परापोशनमभ्रकेश ॥ ३४ ॥

गगनधुनीविमलजलै-
 र्मृत्युंजय पद्मरागपात्रगतैः ।

मृगमदचन्दनपूर्णं
 प्रक्षालय चारु हस्तपदयुग्मम् ।। ३५।।

पुंनागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः ।
मृत्युंजय महादेव पुनराचमनं कुरु ।। ३६ ।।

मौक्तिकचूर्णसमेतै-
 र्मृगमदघनसारवासितैः पूगैः ।।
पर्णैः स्वर्णसमानै-
 र्मृत्युंजय तेऽर्पयामि ताम्वूलम् ॥ ३७ ।।

नीराजनं निर्मलदीप्तिमद्भि-
 र्दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च ।
घण्टानिनादेन समर्पयामि
 मृत्युंजयाय त्रिपुरान्तकाय ॥ ३८ ॥

विरिञ्चिमुख्यामरबृन्दवन्दिते
 सरोजमत्स्याङ्कितचक्रचिह्निते।
ददामि मृत्युंजय पादपङ्कजे
 फणीन्द्रभूषे पुनर्घ्यमीश्वर ।। ३९ ।।

पुंनागनीलोत्पलकुन्दजाजी-
 मन्दारमल्लीकरवीरपङ्कजैः ।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या
 मृत्युंजयाङ्घ्रौ विनिवेशयामि ॥ ४० ॥

पदे पदे सर्वतमोनिकृन्तनं
 पदे पदे सर्वशुभप्रदायकम् ।
प्रदक्षिणं भक्तियुतेन चेतसा
 करोमि मृत्युंजय रक्ष रक्ष माम ॥ ४१ ॥

नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो
 नमो लोकेशाय स्तुतविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो
 नमः फालाक्षाय स्मरमदविनाशाय च नमः ॥४२॥

संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते
 नित्यं पुत्रकलत्रवित्तविलसत्पाशैनिंबद्धं दृढम् ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्टया विभो
 श्रीमृत्युंजय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ ४३ ॥

सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्वत्याः करपद्मलालितपदं मृत्युंजयं भावये।।४४।।

चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै-
र्मनःपद्मे भक्त्या बहिरपि च पूजां शुभकरीम्।
करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा-
न्प्रयाति श्रीमृत्युंजयपदमनेकाद्भुतपदम्।।४५।।
 
प्रातर्लिङ्गमुमापतेरहरहः संदर्शनात्स्वर्गदं
मध्याह्ने हयमेघतुल्यफलदं सायंतने मोक्षदम्।
भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं

तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम्।।४६।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
श्रीमृत्युञ्जयमानसिकपूजास्तोत्रं सम्पूर्णम्।।