मुरुकाष्टकम्

विकिस्रोतः तः
मुरुकाष्टकम्
अज्ञातः
१९५३

॥श्री मुरुकाष्टकम् ॥

सिद्धिबुद्धिप्रदं देवं सुब्रह्मण्याग्रजं प्रभुम् ।
सोमाप्रतनयं वन्दे विघ्नराजमहर्निशम् ॥ १
मुकारस्तु मुकुन्दस्स्यात् रुकारो रुद्रवाचकः।
ककारस्तु ब्रह्मवादी मुरुको गुहवाचकः ॥
मरुक श्रीमतान्नथ भोगमोक्षप्रदप्रमो।
देवदेव महास्नेन पाहिपाहि सदा विभो । ३
मुरुकं मुक्तिदं देवं मुनीनां मोदकं प्रभुम् ।
मोचकं सर्वदुःखानां मोहनाशं सदानुमः ॥ ४
मुरुकेण मुकुन्देन मुनीनां हार्दवासिना ।
वल्लीशेन महेशेन पालितास्सर्वदा वयम् ॥
मुरुकाय नमः प्रात: मुरुकाय नमो निशि ।
मुरुकाय नमः सायं मुरुकाय नमो नमः ॥६

.. ५

मुरुकास्परात्सत्यात् षण्मुखात् शिखिवाहनात् ।
गुहात्परं न जानेऽहं तस्वं किमपि सर्वदा ।। ७
मुरकस्य महेशस्य वल्लीसेनापते: प्रभोः ।
चिदम्बर विलासस्य चरणौ सर्वदा भजे ॥ ८
मुरुके षण्मुखे देवे शिखिवाहे द्विषड्भुजे ।
कृत्तिकातनये शम्भौ सर्वदा रमतां मनः ॥ ९
मुरुकत्याष्टकमिदं सोमशेखरयज्वमिः ।
संस्तुतं यः पठेन्नित्यं शाश्वतं तस्य मङ्गळम् ॥१०
॥ इति श्री मुरुकाष्टकं समाप्तम् ॥

"https://sa.wikisource.org/w/index.php?title=मुरुकाष्टकम्&oldid=320265" इत्यस्माद् प्रतिप्राप्तम्