मुद्राराक्षसम्/तृतीयोऽङ्कः

विकिस्रोतः तः
               




   

मुद्राराक्षसम्।


तृतीयोऽङ्कः ।

( ततः प्रविशति कञ्चुकी ।)

कञ्चुकीः--(सनिर्वेदम्।[१] )

रूपादीन्विषयान्निरूप्य करणैर्यैरात्मलाभस्त्वया[२]
लब्धस्तेष्वपि चक्षुरादिषु ह[३]ता: स्वार्थावबोधक्रियाः ।
अङ्गानि प्रसभं त्यजन्ति पटुतामाज्ञाविधेयानि ते[४]
न्यस्तं मूर्ध्नि पदं तवैव[५] जरया तृष्णे मुधा ताम्यसि ॥ १ ॥


 अथ राक्षसाभिलष्यमाणचाणक्यचन्द्रगुप्तविरोधकथनार्थं विमर्शसंधि‌रारभ्यते । तृतीयचतुर्थावङ्कौ विमर्शसंधिः ॥ ‘गर्भसंधौ प्रसिद्धस्य बीजार्थस्यावमर्शनम् । हेतुना येन केनापि विमर्शः संधिरुच्यते ॥' इति लक्षणात् । गर्भसंधौ प्रसिद्धस्य मुहुरन्विष्टस्य चाणक्यनीतिरूपस्य बीजस्य कौमुदीमहोत्सवप्रतिषेधादिना प्रकरीनाम्न्याल्पया कथया चावमर्शनात् अनुसंधानात् नियताप्तिप्रकर्यो: संबन्धस्य चात्र सत्त्वात् । तृतीयेऽङ्के नियताप्तिः ॥ चतुर्थेऽङ्के राक्षसचारसंवादरूपा कथाप्रकरी वर्ण्यते ॥ नियताप्तिप्रकर्यानुगुण्येनास्य संधेस्त्रयोदशाङ्गानि ॥ ‘तत्रापवादसंफेटौ विद्रवद्रवशक्तयः । द्युतिः प्रसङ्गश्छलनं व्यवसायो विरोधनम् । प्ररोचना विचलनमादानं च त्रयोदश ॥'

 रूपादीति । यैश्चक्षुरादिभी रूपादिषु विषयेषु गृह्यमाणेषु तत्तद्विषये तृष्णा अभिवर्धते तानीन्द्रियाणि विकलानि सन्ति विषयान्न गृह्णन्ति ।


 (परिक्रम्याकाशे ।) भो भोः सुगाङ्गप्रासादाधिकृताः पुरुषाः सुगृहीत[६]नामा देवश्चन्द्रगुप्तो वः समाज्ञापयति—‘प्रवृत्तकौमुदीमहोत्सवरम [७]णीयं कुसुमपुरमवलोकयितुमिच्छामि । तत्संस्क्रियन्तामस्मद्दर्शनयोग्याः सुगाङ्गप्रासा[८]दोपरिभूमयः' इति । (पुनराकाशे ।) किं ब्रूथं ‘आर्य,किमविदित एवायं देवस्य[९] कौमुदीमहोत्सवप्रतिषेधः' इति। आ[१०] दैवोपहताः, किमनेन वः सद्य:प्राणहरेण कथोपोद्धातेनं । शीघ्र्मिदानीम्

आलिङ्गन्तु गृहीत[११]धूपसुरभीन्स्तम्भान्पिनद्धस्रजः
 संपूर्णेन्दुमयूखसंहतिरुचां सच्चामराणां श्रियः।
सिंहाङ्कासनधारणाच्च सुचिरं संजातमूर्च्चामीव
 क्षिप्रं चन्दनवारिणा स[१२]कुसुमः सेकोऽनुगृह्वातु गाम् ॥ २ ॥

यौवने तृष्णावशात् हस्तपादादीन्यङ्गानि स्वक्रियायां व्यापृतान्यासन् तान्यपि संप्रति जरया पदुतां स्वकार्यक्षमतां त्यजन्तीति जरया क्रियसाणं स्वाङ्गवैकल्यं तृष्णायामुपचर्यते न्यस्तं मूर्त्ति पदं तवेति । अथापि तृष्णया मुधा ताम्यामीति भावः । कश्चुकीनिर्वेदो नाटके वर्णनीय इति संप्रदायविद: ॥ १ ॥

 अविदित एवायमिति । अयं चाणक्येन क्रियमाण इत्यर्थः । अयं बीजस्य चाणक्यनीतेरवमर्शनम् ।

 आलिङ्गन्त्विति । अत्र चामराणां श्रियः स्तम्भानालिङ्गतु इत्युक्त्या



किं ब्रूथ-'आर्य' इदमनुष्ठीयते देवस्य शासन[१३]म्’ इति । भद्राः, त्वरध्वम्[१४] । अयमागत एव देवश्चन्द्रगुप्तः। य एषः

सुविश्रब्धैरङ्गैः पथिषु विषमेष्वष्यचलता
 चिरं धुर्येणोढा गुरुरपि भु[१५]वो यास्य गुरुणा ।
धुरं तामेवोच्चैनववयसि वोढुं व्यवसितो
 मनस्वी दम्यत्वात्स्खलति च न[१६] दुःखं वहति च ॥ ३ ॥

( नेप[१७]थ्ये )

इत इतो देवः ।

(ततः प्रविशति राजा प्रतीहारी च ।)

 राजा–( स्व[१८]गतम् ।) राज्यं हि नाम राजधर्मानुवृत्तिपरस्य नृपतेर्महदन्नीतिस्थानम् । क्रु[१९]तः।


कामिनामुपभोगः परिस्फुरतीति समासोत्त्किरलंकारः । अतिगौरवशालि राजसिंहासनं सुगाङ्गभूमौ तिष्ठतीति तद्धारणात्संजातमूर्च्छामिवेति वस्तूत्प्रेक्षा ॥ २ ॥

 सुविश्रब्धैरिति । सुविश्रब्धैर्ध्ढैः सुप्रयुक्ततया कार्यक्षमैश्चाङ्गैरवयवैः स्वाम्यमात्यादिभिश्च विषमेषु गहनेषु पथिषु मार्गेषु राजतन्त्रेषु चाचलता अस्खलता धुर्येण राज्यभारनिर्वहणक्षमेणास्य गुरुणा तातेन या भुवो धूश्चिरमूढेत्यन्वयः । दम्यत्वादनतिप्रौढत्वात्स्खलति किंचित्खिद्यते मनस्वित्वादुत्साहवत्त्वाहुःखं च न वहति ॥ ३ ॥

 इत इत इति । इयं चूलिका । अन्तर्जवनिकान्तस्थैश्र्वूलिकार्थस्य सूचनेति लक्षणात् ।

 अप्रीतिस्थानं क्लेशावहमित्यर्थः ।


परार्थानुष्ठाने र[२०]हयति नृपं स्वार्थपरता
 परित्यक्तस्वा[२१]र्थो नियतमयथार्थः क्षितिपतिः ।
परार्थश्र्चेत्स्वार्थादभिमतत[२२]रो हन्त परवान्
 परायत्तः प्रीतेः कथमिव रसं वेत्ति[२३] पुरुषः ॥ ४ ॥

 अपि च। दु[२४]राराध्या हि राजलक्ष्मीरात्मवद्भिरपि राजभिः। कुतः।

तीक्ष्णादुद्विजते मृदौ परिभवत्रा[२५]सान्न संतिष्ठते
 मू[२६]र्खं दुएष्टि न गच्छति प्रणयितामत्यन्तविद्वत्खपि ।
शूरेभ्योऽ[२७]र्प्यधिकं बिभेत्युपहसत्येकान्तभीरूनहो
 श्रीर्लब्धप्रसरेव वे[२८]शेवनिता दुःखोपचर्या भृशम् ॥ ५ ॥


 परार्थानुष्ठान इति । परार्थानुष्ठाने धर्मतः षष्ठांशदानादिप्रकृतिकार्य- परतन्त्रत्वे स्वार्थपरता स्वच्छन्दविहारादिविषयभोगः नृपं रहयति त्यजति। परित्यक्तस्वार्थःराजा नियतमयथार्थः क्षितिपतिः ईदृशस्य राजत्वम- यथार्थं निष्फलं स्वसुखोपभोगाभावादित्यर्थः । अथापि राजधर्मतया स्वार्थं विहाय प्रजार्थ एवानुष्ठेय इति चेदाग्रहस्तदा राजा पराधीनो जातः । पराधीनस्य भृत्यादेः सौख्यलेशः कुत्रापि नास्तीति लोकानुभव- सिद्धमिति भावः ॥ ४ ॥

 आत्मवद्भिरिति । समाहितचित्तैरित्यर्थः ।

 तीक्ष्णादिति । मृदौ परिभवत्रासान्मृदौ स्थितां मामन्यो बलवान्परभविष्यतीति तत्र सम्यङ् तिष्ठति । ‘समवप्रविभ्यः स्थः’ इति तङ्। लब्धप्रसरा कामुकवशीकरणेन लब्धप्रागल्भ्या वेशवनितेव श्रीर्दुराराध्येत्यर्थः ॥ ५ ॥


 [२९]अन्यच्च । कृतककलहं कृत्वा स्वतन्त्रेण किंचित्कालान्तरं व्यवहर्त्तव्यमित्यार्यादे[३०] शः । स च कथमपि मया पातकमिवाभ्युपगतः। अथ वा शश्वदार्योपदेशसंस्क्रियमाणमतथः[३१] सदैव स्वतन्त्रा चयम् । कुतः ।

इह विर[३२]चयन्साध्वीं शिष्यः क्रियां न निवार्यते
 त्यजति तु यदा[३३] मार्गं मोहात्तदा गुरुरङ्कशः।
विनयरुचयस्तस्मात्सन्तः सदैव निरङ्कुंशाः
 [३४]रतरमतः स्वातंत्र्येभ्यो वयं हि पराङ्ञुखाः ॥ ६ ॥


 आर्योपदेश इति । आर्योपदेशेन संस्क्रियमाणमतयः शिक्ष्यमाणा इत्यर्थः ॥

 इह विरचयन्निति । साध्वाचारः शिष्यः गुरुभिर्न नियम्यते अपि त्वनुमोद्यते । त्यक्तसन्मार्गस्य गुरुरङ्कुशः शिक्षकः । विनये गुरुकृतशिक्षणे रुचिर्येपां ते सदाचारास्तु सदा निरङ्कुशाः स्वतन्त्रा एव वयम् । हिशब्दस्त्वर्थ उक्तवैलक्षण्यद्योतकः। एवं स्वातन्त्र्ये सिद्धेऽपि वयं त्वत एभ्यः। पञ्चम्यास्तसिल् । उक्तविधेभ्यः कंचित्कालं स्वातन्त्र्येण व्यवहर्तव्यमित्यादिप्टेभ्यः स्वातन्त्र्येभ्यः परतरमत्यन्तपराङ्भुखाः सर्वथा ईदृशं स्वातन्त्र्यं नेच्छामः । किंचित्कार्यानुरोधात्त्वार्यादेशेनेदं स्वातन्त्र्यमात्मन्यध्यस्य स्वतन्त्रवव्द्यवहराम इति भावः । यद्वा आर्यानुरोधादिदं स्वातन्त्र्यं कथंचिद्भ्युपगतम्। अतः परतरं अत उत्तरे काले । ‘कालाध्वनोरत्यन्तसंयोगे द्वितीया'। स्वातन्त्र्येभ्यो वयं पराङ्युखाः अतः परं कदापि स्वातन्त्रयं नेच्छामः। आर्याधीना एव सर्वदा वर्तामहे इति भावः ॥ ६ ॥


 ( ग्र[३५]काशम् ।) आर्य वैहीनरे, सुगाङ्गमार्गमादेशय ।

 कञ्चुकी---इत इतो देवः । (नाट्ये[३६]न परित्र्कम्य।) अयं सुगाङ्गप्रासादः। शनैरारोहतु देवः ।

 राजा-([३७]नाट्येनारुह्य दिशोऽवलोक्य ।) अहो शरत्समयसंभृतशोभानां दिशामति[३८]रमणीयता । कुतः।

शनैः [३९]श्यानीभूताः सितजलधरच्छेदपुलिनाः
 [४०]समन्तादाकीर्णाः कलविरुतिभिः सारसकुलैः।
चिताश्चित्राकारैर्निशि विकचनक्षत्रकुमु[४१]दै-
 र्नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः॥ ७ ॥

अपि च ।


 शनैरिति । शनैः त्र्कमेण श्यानीभूताः कृशीभूताः। संयोगादेरातोधातोर्यण्वत इति श्यायतेर्निष्टानत्वम् । विरलतया प्रतीयमाना दिशः सरितश्च नभस्तः वियत्तः श्रवणमासाच्च । ‘नभाः श्रावणिकश्च सः' इत्यमरः । स्यन्दन्ते निःसृता इव दृश्यन्ते । प्रावृषि दिशः सरितश्च घनावृततया सर्वत उत्कूलसलिलाप्लुततया च विविक्तत्वेन न गृह्यन्ते शरदिं तु विरलाः स्फुटं प्रतीयन्ते इति भावः । अत्र शरदि दिशां सरितां च वर्ण्र्यत्वादिवशब्दमावत्यै दिशः सरित इव सरितश्च दिश इवेति च परस्परमुपमानोपमेयभावः॥ सितजलधरच्छेदपुलिनाः विकचनक्षत्रकुमुदैरित्यत्र चोपमितसमासः । एवं च ‘पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता’ इत्युपमेयोपमालंकारः। धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयीति अत्र पूर्णश्री


 कञ्चुकी-[४२] एवमेवैतत् ।

 राजा-क्रिमेतत् ।

 कञ्चुकी-देव[४३], इदम् ।

 राजा-[४४]स्फुटं कथय ।

 कञ्चुकी—[४५]प्रतिषिद्धः कौमुदीमहोत्सवः ।

 राजा--([४६]सक्रोधम् ) आः, केन ।

 कञ्चुकी--देव[४७], नातः परं विज्ञापयितुं शक्यम् ।

 राजा—न खलु [४८]आर्यचाणक्येनापहृतः प्रेक्षकाणामतिशयरमणीयश्चक्षुषो विष[४९]यः ।

 कञ्चुकी-दे[५०]व, कोऽन्यो जीवितुकामो देवस्य शासनमतिवर्तेत।

 राजा--शोणोत्त[५१]रे, उपवेष्टुमिच्छामि ।


प्रश्नः।‘पार्वणम्’ इति कचित्पाठः। पर्वणि कार्तिक्यां पौर्णमास्यां भवं त्र्कीडाविधिमित्यर्थः ॥ १० ॥

 एवमेतदिति । चाणक्यकृतं प्रतिषेधं सहसा स्फुटं वक्तुमतिभीतस्येसमस्फुटं सचकितं प्रतिवचनम् ।


 प्रतीहारी—देव[५२] , एदं सिंहासणम् । ( क )

 राजा–( ना[५३]ट्येनोपविश्य ।) आर्य वैहीनरे, आर्यचाणक्यं द्रष्टुमिच्छामि ।

 कञ्चुकी-यदज्ञापयति देवः। ( इ[५४]ति निष्क्रान्तः )।

( ततः प्रविशति आसनस्थः स्व[५५]भवनगतः कोपाविद्धां चिन्तां नाटयंश्चाणक्यः ।)

चाणक्यः -क[५६]थं स्पर्ध्दते मया सह दुरात्मा राक्षसः ।

कृतागाः कौटिल्यो भुजग इव निर्याय [५७] [५८] नगरा-
 द्यथा न[५९]न्दान्हत्वा नृपतिमकरोन्मौर्यवृषलम् ।
तथाहं मौर्येन्दोः श्रि[६०]यमपहरामीति कृतधीः
 प्रक[६१]र्ष मद्धुद्वेरतिशयितुमेष व्यवसितः ॥ ११ ॥


 (क) देव, इदं सिंहासनम् ।


 महात्मत्वात्संग्राह्यः स्वशत्रुमक्षमाश्रित इति रोषावेशादुरात्मेति गालनम् ।

 कृतागा इति । नन्दैः कृतमागोग्रासनाकर्षणरूपं यस्य सः । अत्र दृष्टान्तानुरोधेन तथाहं मौर्यं हत्वा मलयकेतुं राज्ये स्थापयिष्यामीत्येतावति वक्तव्ये श्रियमपहरामीत्येतावन्मात्रं राक्षससाहसं अनुवतश्चाणक्यस्यायं भावः । ममेव नास्य बुद्धिबलं परंतु मत्सरमात्रेण ‘अशक्तोऽहं गृहारम्भे शक्तोऽहं गृहभञ्जने’ इति न्यायेन मौर्यापकारमात्राय प्रयतमानः सन्केवलं


( [६२]आकाशे लक्ष्यं बध्दा ।) राक्षस राक्षस, विरम्यतामस्माहुर्व्यसनात् ।

उत्सिक्तः कुसचिवदृष्टराज्यभा[६३]रो
 नन्दोऽसौ न भवति चन्द्रगुप्त एषः।
[६४]चाणक्यस्त्वमपि च नैव केवलं ते
 साधर्म्य [६५]मदनुकृतेः प्रधानवैरम् ॥ १२ ॥

( विचि[६६]न्त्य ।) अथ वा नातिमात्रमत्र वस्तुनि मया मनः खेदयितव्यम् । कु[६७]तः ।

मभ्दत्यैः किल [६८]सोऽपि पर्वतसुतो व्याप्तः प्रविष्टान्तरै-
 रुघुक्ताः [६९]स्वनियोगसाधनविधौ सिद्धार्थकाद्याः स्पशाः।


पौरुषबलमवष्टभ्य मद्बुद्धेः प्रकर्षमतिशयितुं व्यवसित इति अहो राक्षसस्य दुर्व्यवसितुमिति । वक्ष्यति च । केवलं प्रधानवैरं मदनुकृतेः साधर्म्यमिति ॥ ११ ॥

 उत्सिक्त इति । उद्रिक्त इत्यर्थः । प्रधानवैरं परिवृढद्वेषः केवलं ते तव मदनुकृतेः मदनुकरणस्य संबन्धि मत्स्पर्धाविषयकमिति यावत् । साधर्म्यं समानो धर्मः । स्वार्थे ष्यञ् बहुव्रीहेर्भावे वा । न तु बुद्धिप्रकर्षादिः मत्सादृश्ये ‘तव समानो धर्मोऽस्ति । अनेन यथा नन्दा उन्मूलितास्तथाहमपि मौर्यमुन्मूलयामीति प्रधानवैरमात्रेण मया सह स्पर्धते न तु बुद्धिप्रकर्षेणेति भावः । मदनुकृताविति विषयसप्तम्यन्तः पाठः साधु:।१२॥

 मभ्दृत्यैरिति । प्रविष्टान्तरैर्वशीकृतशत्रुहृदयैर्भागुरायणादिभिः । स्पशा गूढ़प्रणिधयः । ‘अपसर्पश्चर: स्पशः' इत्यमरः । सिद्धार्थकादथो भेदकर्मणि उद्युक्ता एव वर्तन्ते । अहमपि संप्रति चन्द्रगुप्तेन सह कृतककलहं कृत्वा


कृत्वा संप्रति कैतवेन कलहं मौर्येन्दुना राक्षसं
 भेत्स्यामि स्वमतेन भेदकुशलस्त्वेष[७०] प्रतीयं द्विषः ॥ १३ ॥

( प्रविश्य )

कञ्चुकी--—क[७१]ष्टं खलु सेवा ।

भे[७२]तव्यं नृपतेस्ततः सचिवत्तो राज्ञस्ततो वल्लभा-
 दन्येभ्यश्च व[७३]सन्ति येऽस्य भवने लब्धप्रसादा विटाः ।
दै[७४]न्यादुन्मुखदर्शनापलपनैः पिण्डार्थमायस्यतः
 सेवां लाघवकारिणीं कृतधियः स्थाने श्ववृत्त्तिं विदुः॥ १४॥

(परित्र्तम्यावलो [७५]क्य च ।) इदमार्यचाणक्यगृहम् । यावत्प्रविशामि।

तेनोपायेन प्रतीपमस्मासु प्रतिकूलचारिणं राक्षसं द्विषः सपत्नान्मलयकेतोः सकाशात् भेत्स्यामि तयोर्विरोधं संपादयिष्यामीत्यर्थः । यद्वा प्रतीपमिति विधेयं विशेषणं द्विष इति षष्ठी । राक्षसं द्विषः प्रतीपं सन्तं भेत्स्यामि प्रतिकूलत्वेनापाद्य विघटयिष्यामीत्यर्थः । एष राक्षसः स्वमतेन स्वसंमत्या भेदकुशलोस्तु, चन्द्रगुप्तच्चाणक्यं भेत्स्यामीति स्वस्मिन्कुशलंसन्योस्तु, न त्वस्य ममेव सामग्रीपौष्कल्यं बुद्धिबलं चास्तीति भावः । इयं नियताप्तिः । “अपायाभावतः कार्यनिश्चयो नियताप्तिका’ इति लक्षणात् ॥ १३ ॥

 कष्टमिति । सामान्ये नपुंसकम् ।

 भेतव्यमिति । दैन्याद्धेतोः उन्मुखदर्शनानि च अपलपनानि च राजरहस्यगोपनानि च तैः पिण्डार्थमुदरभरणार्थमायस्यतः क्लिश्यमानस्य सेवकजनस्य सेवामित्यन्वयः । श्वविषये अपलपनं ताडनभयेन गात्रसंकोचनम् । सिषाधयिषितकार्यानुरोधपदिदमाहितं चाणक्यमौर्ययोः कपटवैमत्यं तथ्यत्वेनैव गृह्यतः कञ्चुकिनोऽयं निर्वेदः ॥ १४ ॥


(प्र[७६]विश्यावलोक्य च।) अहो राजाधिराजमत्रिणो विभूतिः ।

तथाहि ।

उपलशकलमेतद्भेदकं गोमयानां
 बहुभिरुपहतानां बर्हिष [७७]स्तूपमेतत् ।
शरणमपि समिद्भिः शुष्यमाणाभिराभि-
 व्रिनमि[७८]तपटलान्तं दृश्यते जीर्णकुड्यम् ॥ १५ ॥

 [७९]तत्स्थाने खल्वस्य वृषलोद्यश्चन्द्रगुप्त इति । कुतः।

[८०]स्तुवन्ति श्रान्तास्याः क्षितिपतिमभूतैरपि गुणैः
  [८१]प्रवाचः कार्पण्याद्यदवितथवाचोऽपि पुरुषाः।
प्रभावस्तृष्णायाः स खलु सकलः स्यादितरथा
 निरीहाणामीशस्तृणमिव तिरस्कारविषयः ॥ १६ ॥


 उपलशकलमेतदिति । त्रेताग्निसंभरणसमिन्धनाद्यर्थे शुष्कगोमयगोलकचूर्णनार्थमुपलशकलम् । उपलोऽपि शकलो न संपूणपल इति विभूतिनैरपेक्ष्यमस्योपलशकलजीर्णकुड्यादिभिरुक्तम्। बर्हिषां दुर्भाणां स्तूपं निधननामकमुष्टिसमूहः । शरणं गृहं समिद्रेण विनमितपटलान्तमतिजीर्ण- त्वाद्विभुगतृणमयछदिप्रान्तम् । ‘वलीकनीध्रै पटलप्रान्तेऽथ पटलं छदिः’ इत्यमरः । अनेनास्यप्रतिप्रहत्वकर्मठत्वादयः श्रोत्रियगुणा उक्ताः । तथोक्तं पुरस्तात् –‘वंशे विशालवंशानामृषीणामिव भूयसाम् । अप्रतिग्राहकाणां यो बभूव भुवि विश्रुतः ॥’ इति ॥ १५ ॥

 वृषलोद्य इति । वृषलशब्देन वदितुमर्हः। ‘सुपि क्यप् च' इति क्यप्प्रत्ययः । निस्पृहत्वाद्राजानमपि तृणीकृत्य भृत्यवव्यपदिशतीत्यर्थः ।

 तदेव विवृणोति--स्तुवन्तीति। अवितथवाचः सत्यवचनशीला अपि


(विलोक्य स[८२]भयम् ।) अये, तदयमार्यचाणक्यस्तिष्ठति ।

यो नन्दमौर्यनृषयोः परिभूय लोक-
 मस्तोदयाव[८३]दिशदप्रतिभिन्नकालम् ।
पर्यायपातितहिमो[८४]ष्णमसर्वगामि
 धाम्नातिशाययति धाम सहस्रधाम्नः ॥ १७ ॥

( जा[८५]नुभ्यां भूमौ निपस्य ।) जयत्वार्यः।

 चाणक्यः—वैहीन[८६]रे, किमागमनप्रयोजनम् ।


कार्पण्यास्प्रवाचः उद्दण्डवचनाः सन्तः अभूतैरसत्यैर्गुणैः स्तुवन्तीति यत्स खलु तृष्णायाः प्रभाव इति योजना ॥ १६ ॥

 अये तदयमिति । तदयमिति कर्मधारयसमासः सोऽयमित्यर्थः ।

 यो नन्देति । लोकं नन्दामात्यादिकं परिभूय स्वमत्रशक्त्या मोहयित्वा नन्दमौर्ययोरभिन्नकालं युगपदस्तोयौ दत्तवान् । अत एव सर्वशत्रुव्यापिना स्खेन धाम्ना असर्वगामि पर्यायेण कालक्रमेण पातितं नाशितं हिममुष्णं वा येन तत्सहस्रधानः सूर्यस्य धाम तेजः अतिशाययति अतिक्रामयति । धामातिशेते तेन धाम्ना स्वयं अतिशाययति । सोऽयमार्यश्चाणक्यस्तिष्ठतीति पूर्वेणान्वयः । अतिपूर्वकाच्छीडो हेतुमण्णिच् । अत्र लोकशब्देन लोकालोकपर्वतो लक्ष्यते । असर्वगामीत्यनेन सूर्यतेजसस्तद (न?) तिक्रमणमुक्तम् । एवं च लोकं परिभूयातिक्रम्य नन्दुमौर्ययोर्युगपदस्तोयौ दिशचाणक्यतेजः लोकमनतिक्रमतोऽत एवासर्वगामिनः


 कझुकी-आर्य, प्रणतससं[८७]भ्रमोचलितभूमिपालमौलिमालामाणिक्यशकलशिखापिशङीग्कृतपादपङ्कयुगल: [८८]सुगृहीतनामधेयो देवश्चन्दगुप्त आर्यं शिरसा प्रणम्य विज्ञापयति—'अकृतक्रियान्तराय[८९]मार्यंद्रष्टुमिच्छामि’ इति |

 चाणक्यः [९०]वृषलो मां द्रष्टुमिच्छति । चैहीनरे, न खलु [९१] वृषलश्रवणपथं गतोऽयं मत्कृतः कौमुदीमहोत्सवप्रतिषेधः |

 कञ्चुकी-आर्य, अथ किम् ।

 चाणक्यः-(सक्रोधम् ।) आः, केन कथितम् ।

 कञ्चुकी-([९२]सभयम् | ) प्रसीदत्वार्यः । खयमेव सुगाङ्गप्रासादगतेन देवे[९३]नावलोकितमप्रवृत्तकौमुदीमहोत्सवं पुरम् ।

 चाणक्यः -[९४]आः, ज्ञातम् । ततो भवद्भिरन्तरा प्रोत्साह्य कोपितो वृषलः | किमन्यत् ।

(कञ्चुकी भयं नाटयंस्तूष्णीमधोमुखस्ति[९५]ष्ठति । )


क्रमेण हिमोष्णयोरुदयास्तमयौ दिशतः सूर्यतेजसोऽप्यतिशयितमिति ज्यतिरेकालंकारः लोकमिति श्लेषानुप्राणितः ॥ १७ ॥


 चाणक्यः--अहो, राजपरिजनस्य चाणक्योपरि[९६] प्रद्वेषपक्षपातः।

अथ क्व [९७]वृषल: ।  कञ्चुकी--(भयं [९८]नाटयन्।) आर्य, सुगाङ्गगतेन देवेनाहमार्य- पादमूलं प्रेषितः ।  चाणक्यः--( [९९]उत्थाय ) सुगाङ्गमार्गमादेशय ।  कञ्चुकी-- [१००]इत इत आर्यः।

( उभौ परिक्रामतः ।)

 कञ्चुकी—[१०१]एष सुगाङ्गप्रासादः। शनैरारोहत्वार्यः ।  चाणक्यः—-( नाट्येनावरुह्यावलोक्य च | ) अये, सिंहा[१०२]सनम्ध्यास्ते वृषलः। साधु[१०३] साधु ।

नन्दैर्वियुक्तमनपेक्षितराजरा[१०४]जै-
 रध्यासितं च वृषलेन वृषेण राज्ञाम् ।
सिंहासनं सदृशपार्थिवसंगतं च
 प्रीतिं 9परा[१०५] प्रगुणयन्ति गुणा ममैते ॥ १८ ॥


 नन्दैर्वियुक्तमिति । अनपेक्षितराजराजैस्तृणीकृतकुबेरैः। राज्ञां वृषेण श्रेष्ठेन । कुबेरवदतिधन।ढ्यानपि नन्दान्हत्वा तत्पदे यः कश्चिद्योग्यो न स्थापित: किंतु नन्देभ्योऽप्यतिशयितो धीरोदात्तत्वादिमहाराजगुणोत्तरश्च- न्द्रगुप्तोऽभिषेचितः। अत: सिंहासनं योग्यपार्थिवसंगतं जातमिति शेषः।।


 (उपसृत्य ) विजयतां वृ[१०६]षलः।

 राजा-–( आसना[१०७]दुत्थाय ।) आर्य, चन्द्रगुप्तः प्रणमति । ( इति पाद्योः पतति ) ।

 चाणक्यः--(पाणौ गृहीत्वा ।) उत्तिष्ठोत्ति[१०८]ष्ठ वत्स ।

आ शैलेन्द्राच्छिलान्त[१०९]स्खलितसुरनदीशीकरासारशीता
 त्तीरा[११०]न्तान्नैकरागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य ।
आगत्यागत्य [१११]भीतिश्रणतनृपशतैः शश्र्वदेव कियन्तां
 चूडारत्नांशुगर्भास्तव चरणयुगस्याङ्गुलीरन्ध्र[११२]भागाः ॥ १९ ॥

 राजा-आर्य[११३]प्रसादादनुभूयत एव सर्वम् । तदुपविशत्वार्यः

( उभौ यथोचि[११४]तमुपविष्टौ ।)

 चणक्यः —व्रषल, किमर्थं व[११५]यमाहूताः ।


इति स्वस्योचितकारित्वादिगुणै: स्वयमन्तस्तुष्यति । ‘प्रीतिं परां प्रगुणयन्ति गुणा ममैते’ इति । एते नन्दोद्धारणादिसाधका मम गुणा मम । प्रीतिं प्रगुणयन्ति वर्धयन्ति ॥ १८ ॥

 आ शैलेन्द्रादिति । शिलान्तस्खलितेत्यादि विशेषणात् शैलेन्द्रो हिमवान्गम्यते । आ हिमाचलादासेतोश्र्च समागत्य सर्वे नृपतयः त्वां प्रणमन्त्वित्याशीः ॥ १९ ॥


 राजा-आर्यस्य दर्शनेनात्मानमनुग्राहयि[११६]तुम् ।

 चाणक्यः--( स[११७]स्मितम् ।) अलमनेन प्रश्रयेण न निष्प्रयो जनमधिकारवन्तः प्रभुमिराहू[११८]यन्ते ।

 राजा-[११९]आर्य, कौमुदीमहोत्सवप्रतिषेधस्य किं फलमार्यः पश्यति ।

 चाणक्यः-( स्मितं कृत्वा ।) उ[१२०]पालब्धुं तर्हि वयमाहूताः ।

 राजा-शान्तं पापं शान्तं पापम् । नहि नहि । विज्ञाप[१२१]यितुम् ।

 चाणक्यः-—[१२२]यद्येवं तर्हि विज्ञापनीयानामवश्यं । शिष्येण स्वैररुचयो न निरोद्धव्याः ।

 राजा–एवमे[१२३]तत् । कः संदेहः। किंतु न कदाचिदार्यस्य निप्रयोजना प्रवृत्तिरि[१२४]त्यस्ति नः प्रश्रावकाशः ।


 स्मितमिति । इत्यादिदोषप्रख्यापनमपवादः। चाणक्येन स्वोपालम्भस्य दोषस्य प्रख्यापनात् ।

 स्वैररुचय इति । स्वैररुचय: स्वतत्रा गुरवो न निर्बन्धनीया भृत्यव त्रानुयोज्या इति ।


 चाणक्य: -वृषल, सम्यग्गृहीतवानसि न[१२५] प्रयोजनमन्तरा चाण[१२६]क्यः स्वत्रेSपि चेष्टत इति ।

 राजा-आर्य, अत एव शुश्रूषा [१२७]मां मुखरयति ।

 चाणक्य--वृषल, क्ष्रू[१२८]यताम् । कल्वर्थशास्त्रकारास्त्रिविधां सिद्धिमुपवर्णययन्ति--[१२९]राजायत्तां सचिवायत्तामुभयायतां चेति । त[१३०]तः सचिवायत्तसिद्धेस्तव किं प्रयोजनान्वेषणेन । यतो वयमेवात्र नियु[१३१]क्त्ता वेत्स्यामः।

(राजा स[१३२]कोपं मुखं परावर्तयति ।)

( नेप[१३३]थ्ये वैतालिकौ पठतः )

[१३४]क:-


 वत्स्याम इति । वूतुर्धातोर्भविष्यति ऌटि उत्तमपुरुषबहुवचनम् । ‘न वृद्भयश्चतुभ्यैः’ इतीण्निषेधः। ‘वृद्भय: स्यसनोः’ इति परस्मैपदम् । तत्तत्कार्यानुगुन्येन वर्तिष्यामह इत्यर्थः ।


आकाशं [१३५]काशपुष्पच्छविमभिभवता भस्मना शुक्लयन्ती
 शीतांशोरंशुजालैर्जलधरमलिनां ल्कि[१३६]श्रती कृतिमैभीम् ।
कापालीमुद्वहन्ती स्रजमिव धवलां कौमुदीमित्यपूर्वा
 हा[१३७]स्यश्रीराजहंसा हरतु तनुरिव क्लेशमैशी शरदू: ॥ २० ॥

अपि च ।

प्रत्यग्रोन्मेष[१३८]जिह्म क्षणमनभिमुखी रत्नदीपप्रभाणा
 [१३९]मात्मयापारगुवी जनितजललवा जुम्भितैः साङ्गभङ्गै।
[१४०]नागाङ्कं मोक्तुमिच्छोः शयनमुरु फणाचऋवालोपधानं
 निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दष्टिराकेकरा वः ॥ २१ ॥


 आकाशमिति । अपूर्वा कापि लोकोत्तरगुणाभिरामा ऐशी तनुरिव शरद्वः श्लेशं मलयकेतुराक्षसाभियोगजनितं क्लेशं हरतु । कीदृशी ईशतनुः। काशपुष्पच्छविमभिभवता तच्छविसदृशेन भस्मना आकाशं शुक्लं कुवती शीतांशोश्रचूडायां वर्तमानस्यांशुजालैर्जलधरमलिनां जलधरसदृशीं ऐभीं गजासुरसंबन्धिनीं कृतिं क्लिश्रती क्लिष्टां कुर्वती तत्रैल्यमभिभवन्सीत्यर्थः कौमुदीमिव धवलां कापालीं स्रजमुद्वहन्ती शरद्विषये भस्मधवलया काशपुष्पच्छख्याकाशं शुक्लयन्तीत्यादि योज्यम् । हस्यश्रीरिव राजहंस्यो यस्यां शरदि राजहंसीव हास्यश्रीर्यस्यां तनावित्युभयत्र विग्रहः । उपमालंकारः ॥ २० ॥

 प्रत्यग्रोन्मेष इति । शरदि क्षीरनिधौ शेषशयनादुत्थितस्य हरेराकेकरदृष्टिप्रतिपादकानि प्रत्यग्रेत्यादिविशेषणानि । प्रत्यग्रेण निद्राच्छेदनन्तरोदितेनोन्मेषणेनोन्मीलनेन जिह्मा कूणितप्रान्ता । स्पष्टमन्यत् । नागाङ्क शेषपर्यङ्करूपम् । अत्र स्वभावोक्तिरलंकारः ॥ २१ ॥

 आकाशमिति प्रत्यगोन्मेष इति चन्द्रगुप्तवैतालिकेन पठितम् । उत्तरपद्यद्वयं सत्वोत्कर्षभूषणाघुपयोगेनेति च राक्षसगूढप्रणिधिना वैतालिकवे षधारिणा स्तनकलशनाम्ना चन्द्रगुप्ततेजःसमुत्तेजनार्थं पठितमिति ज्ञेयम् ।


द्वितीयः
सर्वोत्कर्षस्य धात्रा निधय इव कृताः केऽपि कस्यापि हेतो-
 र्जेतारः खेन धान्ना मदसलिलमुचां नागयूथेश्वराणाम् ।
दंष्ट्राभङ्गं मृगाणामधिपतय इव व्यक्तमानावलेपा
 नाज्ञाभ[१४१]ङ्गं सहन्ते नृवर नृपतयस्त्वादृशाः सार्वभौमाः ॥२२॥

अपि च ।
[१४२]भ्रूषणाद्युपभोगेन शत्रुर्भवति न प्रभुः।
परैरपारिभू[१४३]ताज्ञस्त्वमिव प्रभुरुच्यते ॥ २३ ॥

 चाणक्यः--( स्व[१४४]गतम् ।) प्रथमं तावद्विशिष्टदेवतास्तुतिरूपेण प्रवृत्तशरदुणप्रख्यापन[१४५]माशीर्वचनम् । इदमपरं किमिति नावधारयामि । ( विचिन्त्य ।) आः [१४६], ज्ञातम् । राक्षसस्यायं प्रयोगः । दुरात्मत्राक्षस, दृश्यसे ' [१४७]भोः जागर्ति खलु कौटिल्यः।

 राजा–आर्य वैहीनरे, [१४८]आभ्यां वैतालिकाभ्यां सुवर्णशतसहस्त्रं दापय ।

 कञ्चुकी- यदाज्ञापयति देवः। ( इ[१४९]त्युत्थाय परिक्रामति । )


 सत्त्वोत्कर्षेति । सत्त्वोत्कर्षस्य बलातिशयस्य केऽपि लोकोत्तरमहिमानः कस्यापि हेतोः विपक्षक्षपणायेत्यर्थः । व्यक्तौ प्रसिद्धौ मानावलेपौ येषां ते ॥ २३ ॥


 चाणक्यः—( सक्रोधम्।) चैहीनरे, ति[१५०]ष्ठ न गन्तव्यम् । वृषल, किमयम[१५१]स्थाने महानर्थोत्सर्गः ।

 राजा-( [१५२]सकोपम् । ) आर्येणैवं सर्वत्र निरुद्धचेष्टाप्रसरस्य मे चन्धनमिव राज्यं न रा[१५३]ज्यमिव ।

 चाणक्यः-वृषल, खयमनभियुक्तानां राज्ञामेते दोषाः संभ[१५४]वन्ति । तद्यदि न सहसे ततः खयमभियुज्यख ।

 राजा-ए[१५५]ते स्खकर्मण्यभियुज्यामहे ।

 चाणक्यः --प्रि[१५६]यं नः । वयमपि स्खकर्मण्यभियुज्यामहे ।

 राजा-यद्येवं [१५७]तर्हि कौमुदीमहोत्सवप्रतिषेधस्य तावत्प्रयोजनं श्रोतुमिच्छामि ।


 सक्रोधमित्यादि । एतदादि राजचणक्ययो रोषसंभाषणं संफेटः । वृषलेत्यादि । स्वयमनभियुक्तानां स्वातत्रयमलभमानानामेते दोषा गुरुजनगौरवासहनरूपाः संभवन्ति । स्वस्वातन्त्र्यलिप्सया गुरुजनस्वतत्रयं न सहन्त इति भावः । स्वयमभियुज्यस्व स्वातत्रयमवलम्बस्व ।

 एते स्वकर्मणीति । इदं गुरोरवसाननं छलम् ।

 वयमपि स्वकर्मण्यभियुज्यामह इति । स्वकर्मण्यग्निहोत्रादाविति बहिरर्थः । अनेन कपटकलहेन राक्षसवशीकरणकर्मणि व्याप्रियामह इति गूढम् ।


मेव[१५८] तावग्दजाध्यक्षो भद्रभटः अश्वाध्यक्षः पुरुषदत्तः महाप्रतीहारस्य चन्द्रभानोर्भागिनेयो ङिङ्ग[१५९]रातः देवस्य स्वजनसंबन्धी महाराजो बलदेवगुप्तः देव[१६०]स्यैव कुमारसेवको राजसेनः सेनापतेः सिंहबलस्य क[१६१]नीयान्भ्राता भागुरायणो मालवराजपुत्रो लोहिताक्षः क्षत्नगण[१६२]मुख्यो विजयवर्मेति । एते वयं देवस्य कार्यं अवहिताः स्म इति । ( प्रकाशम् ) आर्ये, [१६३] एय्तावदेतत्पत्नकम् । अथैैतेषामपरागहेतून्विज्ञातुमिच्छामि ।

 चाणक्यः-वृषल, श्रूयताम्। अ[१६४]त्न यावेतौ गजाध्यक्षाश्वाध्यक्षौ भद्रभटपुरुषदत्तनामा[१६५]नौ तौ खलु स्त्रीमद्यमृगयाशीलौ हस्त्य-


 कुमारसेवक इति । देवं कौमारमारभ्यः सेवत इति कुमारसेवकः ।

 सादरमात्मागतम् वाचयित्वा बहिर्लोकान्प्रत्यवहेलयति । एतावदिति ।

इतोऽपरागाद्पक्रम्य विपक्षमाश्रितानां किमनेन पत्रदर्शनेनेति भावः ।


श्वावेक्षणेऽनभियुक्तौ म[१६६]याधिकाराभ्यामवरोप्य खजीवनमात्रेणैव स्थापि[१६७]ताविति परपक्षे खेन स्वेनाधिकारेण गत्वा मलयकेतुमाश्रितौ । यावेतौडिङ्गरातबलगु[१६८]प्तौ तावप्यन्तलोभाभिभूतौ त्वद्दत्तं जीवनमबहु मन्यमानौ तत्र बहु लभ्यत [१६९]इत्यपक्रम्य मलयकेतुमाश्रितौ । योऽप्यसौ भवतः कुमारसेवको राजसेन इ[१७०]ति सोऽपि तव प्रसादादतिप्रभूतकोशुहस्त्यश्व्ं सहसैव त[१७१]न्महदैश्वर्यमत्राप्य पुनरुच्छेदशङ्कयापक्रम्य मलयकेतुमाश्रितः। योऽयमपरः सेनापतेः सि[१७२]हबलस्य कनीयान्भ्राता भागुरायणोऽसावपि तत्र काले पर्वतकेन सह [१७३]सम्रुत्पन्नसौहार्दस्तत्प्रीत्या च पिता ते चाणक्येन [१७४]व्यापादित इत्युत्पाद्य रहसि त्रासयित्वा मलयकेतुमपवाहितवान् । ततो भवदपथ्यकारिषु च[१७५]न्दनदासादिषु निगृहीतेषु स्व्दोषाशक्ङयापक्रम्य मलयकेतुमाश्रितः। ते-


 इत्युपाधेति । तथ्यमपि तन्मिथ्यात्वेन लोकप्रत्ययनार्थं उत्पाघ्ये त्युक्तिः । कथमकौशलमित्यादि वचनं विरोधशमनं शक्तिः । किमकौशलादितिकार्या-


परिहृत एव । तदेवमनु[१७६]ग्रहीतास्मत्पक्षो राक्षसोपदेशप्रवणो महीयसां म्लेच्छबलेन परिवृतः पि[१७७]तृवधामर्षी पर्वतकपुत्रो मलयकेतुरस्मानभियोक्तुमु[१७८]द्यतः। सोऽयं व्यायामकालो नोत्सवकाल इति दु[१७९]र्गसंस्कारे प्रारब्धव्ये किं कौमुदीमहोत्सवेनेति प्रतिषिद्धः।

 राजा–आर्य, ब[१८०]हु प्रष्टन्यमत्र ।

 चाणक्यः वृषल, वि[१८१]श्रब्धं पृच्छ । ममापि बह्वारव्येयमत्र ।

 राजा–सोऽप्य[१८२]स्य सर्वस्यानर्थस्य हेतुर्मलयकेतुः कस्मादपक्रामन्नुपेक्षितः ।

 चाणक्यः—-वृषल, [१८३]अनुपेक्षणे द्वयी गतिः निगृःह्येत वा प्रतिश्रुतं राज्यार्द्ध्ं प्रतिपाद्येत [१८४]वा । निग्रहे तावत्पर्वतकोऽस्माभिरेव व्यापादित


इति कृतज्ञतायाः [१८५]स्वहस्तो दत्तः स्यात् । प्रतिश्रुतराज्यार्द्धप्रतिपादनेऽपि पर्वतकवि[१८६]नाशः केवलं कृतज्ञतामात्रफलः स्यादिति मलयकेतु[१८७]रपक्रामन्नुपेक्षितः।

 राजा–[१८८]अत्र तावदेवम् । राक्षसः पुनरिहैव वर्तमान आर्येणोपेक्षित इत्यत्र कि[१८९]मुत्तरमार्यस्य ।

 चाणक्यः —[१९०]राक्षसोऽपि स्वामिनि स्थिरानुरागित्वात्सुचिरमेकत्र [१९१]वासाकच्च शीलज्ञानां नन्दानुरक्तानां प्रकृतीनामत्यन्तविश्वस्यः प्रज्ञा[१९२]पुरुषकाराभ्यामुपेतः सहायसंपदाभियुक्त्तः को[१९३]शवानिहैवानिफ़्ऐवान्तर्नगरे


 कृतज्ञताया: स्वहस्त इति । कृतज्ञता दृष्टा स्यात् । तथा च राक्षसोपरि पातितं तदयशः परिहृतं स्यात् । तथा च राज्यार्द्धप्रदाने तव कृत्स्ननन्दराज्यलाभार्थमुपांसशुकृतोपि पर्वतकवधो व्यर्थः स्यात् । कृतज्ञतामात्रं फलं यस्य तथोक्तं केवलं स्यात् । किं तया राक्षससाचिव्यलाभविकलया कृतज्ञतया फलम् । अतो मलयकेतूपेक्षणमेव वरमनया प्रकृतया राज्यकार्यसंविधानप्रणाल्या राक्षसोपसंग्रहसाधकमित्याशयः ।

 कृतज्ञतामात्रफलः स्यादिति । तव संपूर्णनन्दराज्यफलो न स्यादिति


 चाणक्यः-( विहस्य ।) ए[१९४]तत्कृतं राक्षसेन । वृषल, मया पुनर्ज्ञातम् नन्दमिव भ[१९५]वन्तमुध्द्रुत्य भवानिव भूतले मलयकेतू राजाधिरा जपदे नि[१९६]योजित इति ।

 राजा–अ[१९७]न्येनैवेदमनुष्ठितं किमत्रार्यस्य ।

 चाणक्य:--हे[१९८] मत्सरिन्,

आरुह्यारूढकोपस्फुरणविषमि[१९९]ताग्राङ्गुलीमुक्तचूडां
 लोकप्रत्यक्षमुग्रां सकलरिपुकुलो[२००]त्साददीर्घा प्रतिज्ञाम् ।
केनान्येनावलिप्ता नवनवतिशतद्रव्यकोटीश्वरास्ते
नन्दाः पर्याय[२०१]भूताः पशव इव हताः पश्यतो राक्षसस्य ॥ २७ ॥


यणप्रभृतिषु स्वेषु वर्गेषु न विश्वसन्ति यतो वयं तानपि पुरान्निःसारितवन्त इत्यहो मतिमानतिशुर: साहसी महात्मा राक्षस इति ॥ २६ ॥

 विहस्येत्यादि । इदं राक्षसनीतिविभवाधिक्षेपार्थं सोत्प्रासवचनं स्वशक्तिप्रशंसनं व्यवसायः । नन्दोद्धरणमौर्याधिराज्यस्थापनहेतोः स्वशक्तेः प्रशंसनात् ।

 अन्येनैवेदमिति । इदं नन्दोद्धरणमित्यर्थः । इयं गुरुतिरस्कृतिर्द्रवः ।

 हे मत्सरिन्निति । मत्सरः परोत्कर्षासहनम् ।

 आरुह्यारूढेति । प्रवृध्दकोपावेशेन विषमिताभिर्वेिसंष्ठुलम् प्रचलिताभिरग्नाअङगुलीभिराङगुल्यगैर्मुक्तंचूडा शिखा यस्याम् । सकलानां रिपू-


अपि च ।
गृध्रै[२०२]राबध्दचक्रम् वियति विचलितैर्दीर्घनिष्कम्पपक्षै-
 र्धूमैर्ध्वस्तार्कमासां सघनमिव दिशां मण्डलं द[२०३]र्शयन्तः ।
नन्दैरा[२०४]नन्दयन्तः पितृवननिलयान्प्राणिनः पश्य चैता
 न्निर्वान्त्यद्यापि नै[२०५]ते खुतबहलवसावाहिनो हव्यवाहाः ॥ २८ ॥

 राजा-अन्येनैवेदमनुष्ठितम् ।

 चाणक्यः-[२०६]आः, केन ।


णामुत्सादनाय कालविलम्बात्प्रतिज्ञाया दीर्घत्वमीदृशीमुग्रां प्रतिज्ञामारुह्य कृत्वा केनान्येन नन्दा: पर्यायभूता एकस्यां तस्यां दामनिबद्धाः पशव इव क्रमेण हता इत्यन्वयः । पश्यतो राक्षसस्य पश्यन्तं राक्षससनादृत्येत्यर्थः । ‘षष्ठी चानादरे’ इति षष्ठी ॥ २७ ॥

 गृध्रैरिति । वियति आबद्धचक्रम् विरचितमण्डलं यथा तथा विचलितैर्दीर्घा निःकम्पाः पक्षा येषां तैर्गुघ्रैरेव धूमैरिति व्यस्तरूपकम् । चिताग्नीनां ज्वलदङ्गारमात्रशेषतया सहजधूमाभावात् गृध्रा एव धूमत्वेन निरूपिताः । तैर्गुघ्रधूमैर्घ्वस्तार्कभासां तिरोहितसूर्यतेजसां दिशां मण्डलं सघनमिव मेघमण्डलप्रच्छादितमिवेत्युत्प्रेक्षा । दर्शयन्तः बहलवसावशेषैनैन्दैः श्मशाननिलयान्प्रेतवृकादीन् एतान्प्राणिनः प्रीणयन्तः एते परितः श्मशानेषु दृश्यमाना हव्यवाह अद्यापि न निर्वान्ति न शाम्यन्ति । पश्य चेति वाक्यार्थः कर्म । अतिक्रान्तेऽपि विषये रोषावेशवशादेतानेत इति च बुद्धौ प्रत्यक्षीकृत्य निर्देशः । नन्दकुलनिर्दहनक्रोधोऽद्यापि न शान्त इत्यर्थः । अयं वधरूपो विद्रव: ॥ २८ ॥

 आः केनेति । इयं तर्जनरूपा ध्युति: ।


 चाणक्यः-( विहस्य ।) ए[२०७]तत्कृतं राक्षसेन । वृषल, मया पुनज्ञातम् नन्दमिव भ[२०८]वन्तमुद्धृत्य भवानिव भूतले मलयकेतू राजाधिराजपदे नि[२०९]योजित इति ।

 राजा--[२१०]अन्येनैवेदमनुष्ठितं किमत्रार्यस्य ।

 चाणक्यः--हे[२११] मत्सरिन,

आरुह्यरूढकोपस्फुरणविषमि[२१२]ताग्राङ्गुलीमुक्तचूडां
 लोकप्रत्यक्षमुग्रां सकलरिपुकुलो[२१३]त्साददीर्घां प्रतिज्ञाम् ।
केनान्येनावलिप्ता नवनवतिशतद्रव्यकोटीश्वरास्ते
 नन्दाः पयोय[२१४]भूताः पशव इव हताः पश्यतो राक्षसस्य ॥ २७ ॥


यणप्रभृतिषु स्वेषु वर्णेषु न विश्वसन्ति यतो वयं तानपि पुरान्निःसारितवन्त इत्यहो मतिमानतिशूर्ः साहसी महात्मा राक्षस इति ॥ २६ ॥

 विहस्येत्यादि । इदं राक्षसनीतिविभ वाधिक्षेपार्थं सोत्प्रासवचनं स्वशक्तिप्रशंसनं व्यवसायः। नन्दोद्धरणमौर्याधिराज्यस्थापनहेतोः स्वशक्तेः प्रशंसनात् ।

 अन्येनैवेमिति । इदं नन्दोद्धरणमित्यर्थः । इयं गुरुतिरस्कृतिर्देवः ।

 हे मत्सरिन्निति। मत्सरः परोत्कर्षासहनम् ।

 आरुह्यारूढेति । प्रव्रुद्धकोपावेशेन विषमिताभिर्विसंष्टुलं प्रचलिताभिरग्नाङ्गुलीभिरङ्गुल्यगैर्मुक्चूडा शिखा यस्याम् । सकलानां रिपू-


अपि च ।
गृध्रै[२१५]राबद्धचक्रं वियति विचलितैर्दीर्घनिष्कम्पपक्षै-
 धूमैर्ध्वर्स्तार्कभासां सधनमिव दिशां मण्डलं द[२१६]र्शयन्तः। नन्दै[२१७]रानन्दयन्तः पितृवननिलयान्प्राणिनः पश्य चैता-
 न्निर्वान्यद्यापि [२१८]नैते स्त्रुतबहलवसावाहिनो हव्यवाहा: ॥ २८ ॥

 राजा--अन्येनैवेदमनुष्ठितम् ।

 चाणक्यः --आ:[२१९], केन ।


णामुत्सादनाय कालविलम्बाप्रतिज्ञाया दीर्घत्वमीदृशीमुग्रां प्रतिज्ञामारुह्य कृत्वा केनान्येन नन्दा: पर्यायभूता एकस्यां तस्यां दामनिबद्धाः पशव इव क्रमेण हता इत्यन्वयः । पश्यतो राक्षसस्य पश्यन्तं राक्षसमनादृत्येत्यर्थः । ‘षष्ठी चानादरे’ इति षष्ठी ॥ २७ ॥

 गृध्रैरिति । वियति आबद्धचक्र्ं विरचितमण्डलं यथा तथा विचलितै दीर्घा निःकम्पाः पक्षा येषां तैर्गुध्रैरेव धूमैरिति व्यस्तरूपकम् । चिताग्रीनां ज्वलदङ्गमात्रशेषतया सहजधूमाभावात् गृध्रा एव धूमत्वेन निरूपिताः । तैर्गुध्रर्धूमैर्ध्वस्तार्कभासां तिरोहितसूर्यतेजसां दिशां मण्डलं सघनमिव मेघमण्डलप्रच्छादितमिवेत्युत्प्रेक्षा । दर्शयन्तः बहलवसावशेषेर्नन्दै: श्मशाननिलयान्प्रेतवृकादीन् एतान्प्राणिनः प्रीणयन्तः एते परितः श्मशानेषु दृश्यमाना हव्यवाहा अद्यापि न निर्वान्ति न शाम्यन्ति । पश्य चेति वाक्यार्थः कर्म । अतिक्रान्तेऽपि विषये रोषावेशवशादेतानेत इति च बुद्धौ प्रत्यक्षीकृत्य निर्देशः । नन्दकुलनिर्दहनक्रोधोऽद्यापि न शान्त इत्यर्थः । अयं वधरूपो विद्रवः ॥ २८ ॥

 आ: केनेति । इयं तर्जनरूपा द्युति: ।


 राजा-नन्दकुलविद्वेषिणा दैवे[२२०]न ।

 चाणक्य:-दैवमविद्वांसः प्रमाणयन्ति ।

 राजा-विद्वांसोऽप्यविकत्थना भवन्ति ।

 चाणक्यः-(स[२२१]कोपम् ।) वृषल, भृत्यमिव मामारोदुमिच्छसि । शिखां मोक्तुम् ब[२२२]द्धामपि पुनरयं धावति करः

( भूमौ पादं ग्र[२२३]हृत्य ।)

 ग्रतिज्ञामारोढुं पुनरपि च[२२४]लत्येष चरणः।
प्र[२२५]णाशानन्दानां प्रशममुपयातं त्वमधुना
परीतः कालेन ज्वलयसि म[२२६]म क्रोधदहनम् ॥ २९ ॥

 राजा--(सावेग[२२७]मात्मगतम् ।) अये, कथं सत्यमेवार्य: कुपितः। तथाहि ।


 नन्दकुलविद्वेषिणा दैवेनेति । एतदादि क्रोधसंरब्धयोरन्योन्याधिक्षेपो विरोधनम् ।

 आरोदुमिच्छसीति । अधिक्षेप्तुम् प्रवर्तसे इत्यर्थः ।

 शिखामिति । तीर्णप्रतिज्ञत्वाद्वङ्गमिष्टामपि न बभ्रामीत्यर्थः। शिखाया अद्यापि न बद्धत्वान्निर्वहणान्ते भेत्स्यमानत्वात्। ‘तीर्णप्रतिज्ञेन मया केवलं बध्यते शिखा ( ७। १७ ) इति वक्ष्यति ।

 प्रतिज्ञामारोढमिति । कालेन मृत्युना परीतः वशीकृत इवेति लुप्तोपमा न तु त्वं कालपरीतः चिरजीवित्वेन वर्धिष्णुत्वादिति भावः । अत्र वीरो रसः स्थायी क्रोधेनानुभावेन पाकल्यं नीतः ॥ २९ ॥

 अये कथं सत्यमेवार्यः कुपित इति । मया तदाज्ञयैव कार्यानुरोध कैतवेन कोपितोऽपीति शेषः ।


संरम्भो[२२८]त्स्पन्दिपक्ष्मक्षरदमलजलक्षालनक्षामयापि
 भ्रूभङ्गोद्भद[२२९]धूमं ज्वलितमिव पुरः पिङ्गया नेत्रभासा ।
मन्ये रुद्रस्य रौद्रं रसमभिनयतस्ताण्डवे[२३०]षु स्मरन्या
 संजातोग्र[२३१]प्रकम्पं कथमपि धरया धारितः पादघातः ॥ ३० ॥

 चाणक्यः-(कृ[२३२]तककोपं संहृय ।) वृषल वृषल, अलमुत्तरोलरेण । यद्यस्मत्तो ग[२३३]रीयात्राक्षसोऽवगम्यते तदिदं शस्त्रं तस्मै दीयताम् । (इति श[२३४]त्रमुत्सृज्योस्थाय चाकाशे लक्ष्यं बद्धा स्वगतम् । ) राक्षस राक्षस, एष भ[२३५]वतः कौटिल्यबुद्धिविजिगीषोबुद्धेः प्रकर्षः ।

चाणक्यत[२३६]श्चलितभक्तिमहं सुखेन
 जेष्यामि मौर्यमिति संप्रति यः प्रयुक्तः।


 संरम्भोत्स्पन्दीति। संरम्भेण क्रोधावेशेनोत्स्पन्दीन्युचलितानि पक्ष्माणि यस्याः । अत एव क्षरता गलतामलजलेन क्रोधाश्रुणा यत्क्षलनम् तेन क्षमया रूक्षयापि क्रोधावेशास्पिङ्गयारुणया नेत्रभासा कार्या भ्रूभङ्गझेदः क्रोधजनितभ्रूविकारविशेषः स एव धूमो यस्मिन्कर्मणि तद्यथा तथा पुरोभागे ज्वलितमिव दीप्तमिव । भावे क्तः । वझेब्र्बलदवस्थायां धूम उद्च्छतीति वस्तुस्थितिः । ताण्डवेषु पुरुषकर्तृकनृत्यविशेषेषु रौद्रं ऐसमभिनयतः अभिनीय दर्शयतः रुद्रस्य स्मरन्त्या । ‘अधीगर्थदायेशां कर्मणि’ इति षष्ठी । धरया पृथिव्या संजातोग्रप्रकम्पं यथा तथा कथमपि कृच्छूार्यस्य पाघातो धारित इत्यन्वयः । रौद्रताण्डवकारिणो रुद्रस्य पाद्घात इवातिक्रूरश्चाणक्यंपाघात इति रौद्रो रसः। वीररसोऽङ्गम् । इयमुद्वेजनरूपा द्युतिः ॥ ३० ॥


भेदः किलैष भवता सकलः स एव
 संपत्स्यते श[२३७]ठ तवैव हि दूषणाय ॥ ३१ ॥

( इ[२३८]ति निष्क्रान्तः )

 राजा -- [२३९]आर्य वैहीनरे, अतः प्रभृत्यनाहत्य चाणक्यं चन्द्रगुप्तः खयमेव रा[२४०]ज्यम् करिष्यतीति गृहीतार्थाः क्रियन्तां प्र[२४१]कृतयः।

 कञ्चुकी -- ( [२४२]आत्मगतम्। ) कथं निरुपपदमेव चाणक्यमिति, नार्यचाणक्यमिति। हन्त, संगृ[२४३] हीतोऽधिकारः। अथ वा न खल्वत्र वस्तुनि देव[२४४]दोषः। कुतः।

स दोषः सचिवस्यैव यदसत्कुरुते नृपः।
याति यन्तुः प्रमादेन गजो व्यालत्ववाच्यताम् ॥ ३२ ॥

 राजा -- ‌आर्य, किं[२४५] विचारयसि।

 कञ्चुकी -- देव[२४६], न किंचित्। दिष्टया देव इदानीं देवः संवृत्तः।


 चाणक्यत इति। दूषणायानिष्टायेत्यर्थः इदं स्वगुणाविष्करणं विचलनम् ॥ ३१ ॥

 इति यत्स सचिवस्यैव दोषः न नृपस्य। व्यालत्वेन दुष्टगजत्वेन गजः वाच्यतां निन्द्यतां यन्तुः प्रमादेनैव याति न खत:। यन्ता शिक्षणेऽवहितश्चेद्गजोऽपि विनीतो वशीभवतीत्यर्थः ॥ ३२ ॥


 राजा -- (आत्मगतम् ) एवमस्मासु गृह्य[२४७]माणेषु खकार्यसिद्धिकामः [२४८]सकामो भवत्वार्यः। (प्रकाशम्।) शोणोत्तरे, अनेन शुष्कक

लहेन शिरोवे[२४९]दना मां बाधते। शयनगृहमादेशय।

 प्र[२५०]तीहारी-एदु एदु देवो। (क)

 राजा -- ([२५१]आत्मगतम्।)

आर्याज्ञयैव मम लङ्घितगौरवस्य
 बुद्धिः प्रवेष्टुमिव [२५२]भूविवरं प्रवृत्ता ।
ये सत्यमेव हि[२५३] गुरूनतिपातयन्ति
 तेषां कथं नु हृदयं न भिनत्ति लज्जा ॥ ३३ ॥

(इति निष्क्रान्ताः सर्वे)

तृतीयोऽ [२५४]ङ्कः।


(क) एतु एतु देवः ।


 एवमिति। एवमावयोः कृतेऽपि (कृतकेऽपि) विरोधे लोकैस्तथ्यत्वेन गृहीते आयेचिकीर्षितो मलयकेतुराक्षसयोर्विरोधः सुष्ठु संपत्स्यत इति भावः। इदं सिद्धवद्भाविश्रेय:कथनं प्ररोचना।

 आर्याज्ञयैवेति । भूविवरं प्रवेष्टुं लज्जातिशयेन स्वनिल (विल)यमभ्युपगन्तुमिव प्रवृत्तेत्यर्थः। इत्थमत्र नियताप्तिः प्रदर्शिता ॥ ३३ ॥

 इति श्रीत्र्यम्बकयज्वप्रभुवर्याश्रितदुण्ढिराजव्यसयज्वविरचिते मुद्राराक्षसनाटकव्याख्याने तृतीयोऽङ्कः समाप्तः॥


  1. Om.B.E.N.G.H.
  2. स्तया P.
  3. A. P. om. visarga here and after क्रियाः; M. R. read °बोधाः; N. (s) reads रोध for बोध.
  4. B.E.N.G.H. मे.
  5. तथैव N.(r); माद्यसि for ताम्यसि. B.;मोम्यसि E.
  6. नामधेयःR; A.P. have एष before सु°;B. N. read यथा before प्रवृत्त ; °त्सवम् M.
  7. °मणीयतरम् B.E.A.G.; तत्कि B.E.N.G;R.M. om. अस्म ग्याः.
  8. °दस्यो' for दो°B,E.N.; G,has°दस्योपरितन; तत्कि चिरयन्ति भवन्तः before पुन° B.N G.B.E.N.G. om. पुनःB.N.G, add आकण्” after आकाशे; E.has आर्याः before किम्; and G.and E. for बूथ read कथयन्ति भवन्तः; G. inserts इदम् after किम्.
  9. B.E.N,G. add चन्द्रगुप्तस्य after देवस्य
  10. E. has कस्तुकी before this; A.P. have हतकाः for हताः in next word, सद्यः om. in B.E.N.G;M.R. om. वः and G. has एव for it; E. has सद्यः before किम् ; R.M. read प्राणापहारेण; B.E.N.(r) R. Om. पो'; E. has कथाघातेन. H. has कथोद्धातेन.
  11. R. has अनवद्य for गृहीत; M. किमद्य; M, has also धूम for धूप; P. has सुरभि for सुरभीन्नः
  12. °सु. P.
  13. B. has आकाशे । किं कथयन्ति भवन्तः एते त्वरामह इति; N. agrees; G adds श्रुत्व before आकाशे; E. substitutes श्रुत्वा for आकाशे and adds कञ्चुकी 'after ' इति.
  14. त्वर° twice in G. E; B. N. G. om. देवःR. M. read सः for यः•
  15. E, has वधुः for भुवःA, . भुवः.
  16. नच B. N. G. P.; for
    चहति च G. has न सहते. H. has स्खलति न न दुःखं वहति च.
  17. G, has कच्छुकी for this; N. (s) इद इदो देवः for what follows and M. ततस्ततः
  18. आत्मग° G. E.राज्य for राज in राजध° G; M. has वृत्तस्य for वृ–स्य; B. N. H. have तन्त्र after परः; Om नृपते° R; E. has नरप°; B. N have भूप°.
  19. यतः for कुतः B. N.
  20. जडयति B. G. E ; हरयति N. (r); दहय नृ° P.श्र्लथयति H.
  21. °त्कः G. E.
  22. परो for ‘तरो A.; °परा P.
  23. वेतु B.
  24. °राधा omitting हि E. H; राज्य for राज M. G. E.
  25. °भवान्ना°A; M. संतुष्यते for संते
  26. मूर्खान् B. N. R.
  27. फ़्य. P. E; °नपि E.
  28. वार N. (r).
  29. अन्यच्च वा (?) G; M. R. om. कृत्वा; P. om. क in कृतक and has स्वातन्त्र्येण for स्व-ण; B. E. N. read च त्वया, G. त्वया, before किंचित् ; B N. read कंचित्कालम् ;after this R. has त्वया.
  30. °त्यार्योपदेशः B.H.°त्याचर्यादेशः G; N. (s) has after this स च कथं कथमपि मया महापातकवद्भ्युपगतः; E. agrees with text having only अनुगतः for अभ्युप°.
  31. मनसः N. (s);B. N. read सदैवास्व'.
  32. हि for वि B. R; om. in M; विचार्यते for निवार्यते N. (s).
  33. यथा M; G . has हि before तु.
  34. पदमपि यतः E.; पदमपि यतः स्वातन्त्र्येभ्यो न यान्ति पराङ्भुखाः H.
  35. Om. R.; प्रासाद before मार्ग B. E. N. G; M. R. Read आदर्शय for आदेशय; G.E. om. मार्ग.
  36. Before this B. N. have राजा परित्र्कमति and for नाट्येन they have कञ्चुकी; E. om. नाट्येन and after परिव° has कञ्चु। देव; G. E. have शनैः twice, G. has उपरोढुमहत्यार्यःB. N. आरोढुमर्हत्यार्यः; E. agrees having देवः for आर्यः
  37. °नावरुह्य G.; G. and E. add च after °लोक्य further on. संप्रति before शरत्स° G.; N. (s) om. संभृत; for स-भृत G. has समागमसमागतं and शोभां after that. After शोभां G. N. read विभ्रतीनाम्; B. E. read शोभाविभूतीनाम्
  38. दिशामितिरमणीया P.; °मतिरामणीयकम् G N. substitutes for कुतः and E. adds after it संप्रति हि.
  39. शान्ता B. N.शान्ती G; श्यामी P; E. has शान्ताकृता; E. has भू before च्छेद; शान्ताकूताः H.
  40. पुरस्तादाकीर्णाः G.
  41. कुसुमैः E.
  42. B. E. N, G, have देव before this; B. E. N. om. एव; G. om एतत्; R. M. read तत् for एतत्
  43. om. G. E.; B. G. N. have अतः after this; E. has आः
  44. B. B. N. G. have आर्य before this and अभिधीयताम् fox कथय
  45. B.E.N.G. have देव before this
  46. सरोषम् G; B. N. have आर्य after this and G. om आः
  47. B. N. om. this; B. E.N. G. read अस्मार्देभिर्देवो before विज्ञापयितुं and शक्यते for शक्यम् (G. has शक्यः).
  48. आर्येण B. N; E. has आर्य before न.
  49. षोर्विषयः E; M. R. om अपहृत-यः.
  50. om. M.R; कोन्यो after जी-मो G.E.जीवित' A. P; जीवतु’ E; उलङ्गयिष्यति for अतिवर्तेत B.E.N.G.H.
  51. Before this P. A. E. read सत्र्कोधम् G• सरेपम्।
  52. Om. M; देव R; देव scored through in G; G. has इअं सीहासनं उपविसढु देवो; E. दैवस्य इमं सिंहासणं उपविशदु देवो; B. N. agree with text adding उपविसदु देवो
  53. सत्र्कोधम् before this E; G om. आर्य; A. M. read आर्येच°; A. P.have अकृतकृत्यान्तरम् before that; N.(s)has प्रष्टुम् for द्रष्टुम्
  54. E. om. इति.
  55. G, E. om. आसनस्थः and after °गतः add कृतासनपरिग्रहः।
  56. आत्मगतम् before this B. G. N; E. has स्पर्धते after सह and reads स्पर्धति; B. N. read राक्षसहतकः for राक्षसः; G. E. B. N. add कुतः after this.
  57. निर्गत्य M. R.
  58. निर्गत्य M. R.
  59. नन्दं हत्वा B. N. G
  60. °मुप° G; G.reads हतधीः for कृतधीः.
  61. अभाव B. E. N. H. प्रसादम् G; A. has यडु°
  62. प्रत्यक्षवत् added before this in B. E. G. N.; राक्षस om. in R. E. M.; रे £or it G; G. has चिरम्यताम् twice.; दुर्च्यवासितात् B. N. H; व्यवसितात् G; दुरध्यवसिता E; E. adds कुतः after this
  63. तन्त्रौ. B. E. N. G. H.
  64. स्त्वमसि N. (s); नचैव R. P.
  65. G. om, visarga.
  66. om R; after अथवा P; मस्मिन् £or °मत्र B. E. N. G.
  67. on R.
  68. नाम B. E. N. G. H; प्रतिष्टान्तरैः for प्रविप्टान्तरैः B. N.प्रदिष्टान्तरैः H,
  69. उद्युक्ताश्च नि° B.; चराः for
    स्पशाः N. (3) E.
  70. कुशलो ह्येष B. N. E.°लं ह्येष G; प्रतीप M, R; देवप्रतीपं H.
  71. कष्टा. B. G. N. H.; B. E. G. N. H. add नाम। कुतः at the end of this sentence
  72. भेत्तव्यम् A.
  73. भवन्ति B. E. N. G ; for येस्य M. E. read यस्य
  74. दर्शनेन नटनैः N. (r) दर्शनापनयनैः G.; दर्शनोपनयनैः E; H. has °दर्शनोपलपनैः; P has सेवार्थम् for पिण्ढार्थम् ; आयास्यतः B. E. N. (r); आपश्यतः E.; आदास्यतः G.
  75. E. om. अच-च, R. and M. om. च; °माचार्य° for °मार्य° P. G; B, K N. G. add स्य before गृहम्.
  76. B. E. N. G. have नाव्येन before this. महाराजा° for रजा° IE, G.adds स्य before मत्रि° ; गृहभू° for विभू° B. N; B.E. G. N. have कुतः for तथाहि
  77. स्तोम B. G.; कूट E; गुच्छ N. (r); सूप (?) N. (s)
  78. व्रिमलित A.
  79. ततः स्थ° B. N. (s); R. E. M. N. (s) om. खलु ; वृषलो देवः for वृषलोघ B, N. G. H. दैवोवृ° E; G. E. om. इति.
  80. °न्तः G. E; °न्त्य° B. N.
  81. प्रवादैः M. R; अति for यत् B; कृतिनः for पुरुषः B. H.
  82. B. N. A. P. om. विलो°;M. R read स्वगतम् for वि-स्--G. om. अये तत् which follows; E om. तत्; B. N. om अये; N. (s) adds स एषः; E.य एषः
  83. For अदिशदप्रति° ' B. N. read प्रतिदिशन्नवि°; M. अदिशवृक्प्रति (?) उपदिशन्नविभिन्न° H.
  84. °ष्णिम° B. N.°स्थम (?) A.; °ष्ण° om. in E.
  85. अकाशम् before this M. R; पतति for निपत्य G; B. N. have जयतु twice; E. reads जयत्यायैः and G. om जयैः
  86. B. E. N. G• have नाव्येनावलोक्य; E. has also आर्य before this.
  87. प्रणतिसंश्र° B. E. N. G.; °भ्रमच° A. E.; °मसमुच्च° E. N.; °माच° P.; °से omitting all to भूमि° G; B. E. N. G. om. माला further on and read मणि for माणिक्य and सकल for शकल; युग़ल for युगल at the end of the compound P.
  88. For सु-म्य B. and N. read पादपक्षयोरार्यं प्रणिपत्य देवश्चन्द्रगुप्तो; G. E. agree, om. पझ and G. reading आर्यस्य.
  89. For अकृ°-°मार्यं B. N. (r) read क्रियान्तरमन्तरायमन्तरेणार्यम् and E. reads क्रियान्तराय &c.P. agrees with text but has °राल° for राय° ; E. also om. last इति.
  90. After इच्छति E; G. has वैहीनरे before this instead of after इच्छति.
  91. B. E. N. G. have वृषलस्य; B. N. श्रवणमुपग°; E. श्रवणपथमुपग°; G. श्रवणपथमाग°; G om. मस्कृतः, B.N. read मया कुतः
  92. भयं नाटयित्वा B. N.; भयं नाटयन् E; °यति G; शिखर before गतेन B. N.
  93. A.P. read °नालोकि°; M.om. अवलोकितम्; A. P. om. कौमुदी and B. E. N. G. add कुसुम before पुरम्-
  94. आ E; G om. it and ज्ञातम्; B. N. after ज्ञातम् read तिष्ठ तावद्भवद्भिरेव मदन्तरेण प्रो°;G. has तिष्ठतु तावत्ततो भवद्भिरन्तरेण प्रो°; E. उत्तिष्ठ ततो भवद्भिर्मदन्तरेण प्रो°;B. N. read रोषितो for कोपितो
  95. B.G. N. read सभयम् for भयन; A has एव before अधो°; G. om. all after सभयं .
  96. क्यस्यो B. E. N. G.; P. om. प्र; G. reads महान् for प्रद्वेप; B. N. read वि for प्र.
  97. तिष्टति after this B. N. G; E. has क्व after वृ° .
  98. G. E. om. भ-न् G. om. आर्य; प्रसाद before गतेन B. E. N. G; आर्यस्य E; A.om. पाद.
  99. नाव्येन before this P; B. E. N. G. have कञ्चुकिन् after this and प्रासाद after सुगाङ्ग;G.E.om.मार्ग and R. reads आदर्शय.
  100. P. R.om. one इतः; M. E. आर्य; B. N. add इति before उभौ.
  101. अयम् B. N.;आर्यामुम G.; परिक्रम्य कञ्चुकी । आर्यायम् E; °सादं शनैः &c. G.; E. also has शनैः twice; °रारोढुमर्हत्यार्यः B E. N. G.
  102. वि for अव G; B. E. N. G. after च add सहर्पमात्मगतम्; °सनमा° A.
  103. B. N. G om. one साधु further on.
  104. वृतैः B. N. H
  105. भृशम् for पराम् G; प्रीतित्रयम् E.
  106. देवः G.
  107. सिंहास° B. N; B. B. after " उत्थाय add चाणक्यस्य पादौ गृहीत्वा and B. E. and G. om. इति-ति at the end of speech.
  108. B. E. N. Om. One . उत्तिष्ट; G. has वत्स before this and पश्य after it
  109. °न्तः A. G;
    B. N. read धुनी for नदी further on; N. (s)सीकराचारवर्षा°E.has वर्षा °for शीता'
  110. for 'त्तीर' B. E. G. H. read दातीरात्रै,N. (s) दाप्रान्तात्रै °;P. also reads धामस्फुटित for रात
  111. भीत M. R; एवम् for एव. A.P;
  112. रस्त्र AP.
  113. E has . युष्मत् before प्रसा', 'G, om प्रसादात्.For संव्र तत् एतत्राशास्यते; E. एतत्रशास्यं मे; B. N. add इति after आर्यः
  114. G. om. उभौ; B. E. N. G. read यथासनम्.
  115. वयम्before कि° A. P
  116. G. omआर्यस्य at the beginning of the speech; B. and N. (r) read for this अनुग्रहीतुम्; N. (s) अनुग्रहीतम्.
  117. स्मितं कृत्वा B. E. N. G; B, E. N. G. also have वृषल after this;प्रणयेन for प्रश्रयेण N. (s).
  118. B. E. N. G. add तत्प्रयोजनमभिधीयताम्
  119. om. G.
  120. वृषल before this B. E. N. G; N. (s) also adds यद्येवम् between this and वृषल; G. om. तहैिं
  121. B. N. have instead of all this आर्य नोपालब्धुम् । चाण° । किं तर्हि। राजा। विज्ञाप यितुम्; G. E, have नोपलव्धुं किं तर्हि विज्ञापयितुम् .
  122. वृषल before this B. E.N. G.; शिष्यैः for शिष्येण M. E; B. E. N. om. स्वैर; For what follows A. has °रुचयो नावरो °; M. °रुचयः स्वतन्त्रा रो° R. °रुचयः स्वतन्त्रा नावरो';N. (s). G. रुचयो नानुरो'; B. N. (r)रुचयोनुरो°
  123. For एन्त- B. E. N. G. read आर्य B. E. N. G. have अपि before आर्यस्य
  124. रुचिः प्रवर्ति (र्तयि' G.) ष्यत इत्य' B. N. G. H.; M.agrees with text omitting प्रवृ°; E. ditto, inserting भविष्यति before इति; G. reads इतोस्ति; G. E. read प्रश्नस्यावकाशः
  125. मदाशयम् before this and हि after it B. N.
  126. B. N. B, read अनपेक्ष माण: for अन्तरा; G. अनपेक्ष्य; B. E. N. G. read चाणक्यः not here but after स्वत्रेपि (or सु the reading of E. which also has श्रूयताम् before सुपोपि); For चेष्टते E. has चेष्टिष्यते; P.G.om. इति and B. and N. read रुचिं प्रवर्त थिष्यति for चे-ति.
  127. B. E. N. G. have प्रयोजन before शुश्रूषा and माम् not here but before प्रयो°
  128. om. G; अवधार्यताम् after this R; शास्त्रार्थक° R. For त्रिविधम् B. N. read त्रिविध.
  129. B. E. N. G. have तद्यथा before this.
  130. तत्र E.; तत् B, N. G; B. N. G. have भवतः for तव which E. reads before सचि°; फलान्वे° for प्रयोजनान्वे' B. N. प्रयोजनानामन्वे' G; before यतो B. N. (r) E. have वाड्मनसयोः खेदमुत्पादयितुम् (E. adds फलम् to this);G. N.(s) वाङभनसी खेदयितुम्; G. E, om.यतो.
  131. अभि for नि G .E;वेदिष्यामः for next word R. M; वत्स्याम: A; वत्स्यामः P
  132. सकोप इव B. E. N. G.;परि° for परा' B. E.N. G
  133. ततो before this B. E. N. G;.G. has नेपथ्ये after वैता°
  134. Om A. P. E; प्रथमः M.
  135. तूल E. H.
  136. क्लिन्दतीम् B.; क्लिश्यति N. (s); क्लिष्यती G.;क्लिशती E.
  137. हासश्रीराजहंसा B. E. N. G H.
  138. प्रत्यग्रामेष° E.; भनदा for जिह्मा H.
  139. °माप्त P; रवा for लवा G; जम्भि° for जूमभि° A.; स्वाङ्ग for साङ्ग° N. ( s ),
  140. गाङ्गम् E. H.
  141. आज्ञाभङ्ग R.
  142. N. ( s ) भ्रमणाद्युपचारेण; IR. M. भूपणाद्युपयोगेन
  143. परैरनभिभू° P. R. B.
  144. आकण्यात्मगतम् B. E. N. G.; देवतारूपणेन B. N.;देवतारूपकेन D.; देवतारूपकेन G; इष्टदेवतारूपकेण H.
  145. A. P. om. आशीधै चनम्; B. N. read इदम् between प्रख्यापनम् and आशी'; E. has °ख्यापनेनाशी’; G. Reads प्रवृत्तशरद्वर्णनमशीर्वचनमिदम्.; M. has अपरमिदं कि°; G. om. न and adds इति after अवध°
  146. आः भवतु for आः ज्ञातम् G; आ भवतु E.; आ. before दुरात्म° and हतक after राक्षस N
  147. Blb. .B. . . . NG on. भोः,
  148. B. E. N. G. have दीयताम् before this omitting दापय a% the end of the speech,
  149. om. E; M. R. E. omउत्थाय; and G. has निरक्रमति for परिक्रा
  150. तिष्ठ twice in B. E. N. G, E, has न गन्तव्यम् also twice; G. E. have also वृषल twice.
  151. एव after this B. N; M. has महाथौत्सर्गः, G. महानर्थ व्ययःB. B.E. N. G. add क्रियते at the end.
  152. Om. in B. N. E.; सरोपमू G.;सर्वतो for सर्वत्र B. N; M . reads निरुद्धस्य; B. N. read मम for मे.
  153. A,P.R. substitute इदम् for इव; M. adds it after इव.
  154. B. E. N. G. om.सम्; Om. ततः in E; तदा B. N. which add एव after स्वयम्.
  155. B. N. add वयम् after this
  156. कल्याणम् A. M. R; P. ombhis speech; M. on. all after नः.
  157. तेन हि चाणक्य G.; तेनाहम् JE;‘त्सवानुष्ठानम्नति° for °त्सवप्रति G. B. N. om. तावत्; E, has एव तावत् and G. has it after प्रयोजनम्
  158. B.N.om एव and R.adds स before गजा°;G.om.तावत्;°भट्ट:for °भटः E;°ध्यक्षो A,
  159. हिङ° B; डिज्ञि२° R.; डिण्डि° N. G.;डिगि° E; G. adds एव after देवस्य and B.G.N.H. read गन्धी for संबन्धी in next word; महाराज° for महराजो° G; °राजवल्लभो E.
  160. B. E. N. G. omदेव in next word and G, om. देवस्यैव'following that; Om. M. R.; सिंहपालस्य for सिंहबलस्य G. N.सिंहबलदत्तस्य B.
  161. G. has भ्राता before कनी°; रोहि° B.E.B.N.
  162. °गुण° for °गुण° E. A. G.; °मुख्यतमो for °मुख्यो B. N.; मुख्यभूतो E.; विनयवमेॆॅति G; आत्मगतम् before एते B. N. (r), G. om, all from एते to पत्रकम्; E. H. to प्रकाशम्. For दे-येॆ P. has कर्मसु; B. E. N. G. ०m. आर्यः
  163. E. has एव after एतावत्; R. has एव तत् for एतत् ; B. N. R. G. read पत्रम् for पत्रकम्;B. E. N. G. read before अथ राजा। आर्य एतेषाम् &c.हेतुम् for हेतून् G.E,for विज्ञातुमिच्छामि B. N. have ओतुमिच्छामि; G. has पृच्छामि;A. विज्ञापयितुमिच्छामि
  164. Om. M.; अश्वाध्यक्षराजाध्यक्षौ R.
  165. °दत्तौ E.B. N. have एतौ for following तौ ; G. om. खलु; B. N. have हि after °क्षणे; M.°पक्षेणाभियुक्त ; G. वेक्षणेषु, after which it has अधिका° omitting what goes between.
  166. B. E. N. G. have इति instead of मया and B. N. have स्वाधिका॰;B. G. E. N. 'have मया after स्व°।; E, has स्वल्प for स्त्र; P. om. स्व.
  167. M. R. read ‘वित्यपरपक्षे ; B. E. N. G. read विल्यपरक्लै after which B. N. have गत्वा स्वेन &c.; LE. अपक्रान्तौ स्वेन &c.G. इदनीमितोपक्रम्य स्वेन &c.; P. M. R, om. one स्वेन; B. N. have च before अधि°; B. E. N. G. have व्यवस्थाप्य for गत्वा; मास्थतौ E.; यौचतौ for यावेत. G
  168. °क्ताख्यौ for गुलौ A. M. R.बलभद्राख्यौ P;G. om. next तौ; A. P. R. om, अपि; M. has अत्यर्थं for अत्यन्त;लोभाभियुक्तैौ N.; E. has तावष्यतिलोभाभिभूतत्वात्वद्दत्तं &c.; लोभासक्तौ or लुब्धप्रकृती B. For त्वनम् B. N. read दत्तं धनम्
  169. B.E. N. G. om. अपक्रम्य; E. om. त in लभ्यत :
  170. B. G. N. om. इति. For प्रभूह B. N. G. read मात्रम् ; E. मात्र;B. N. read कोष for कोश.
  171. B.E.N. G. read सु for तत्; °च्छेदा° for °च्छेद° E; °देदा° (?) G; M. om. अपक्रम्य; R. reads प्रक्रम्य
  172. सिंहबलदत्तस्य .B.
  173. E. om. सम्; M, om. चः
  174. घातित B, B. N. G. all of which om। उपाद्य further on.
  175. °दासप्रमुखेषु E;"प्रभृतिषु G. N. (S)both in B;B. E. N. G. read next word as निगृह्यमाणेषु; P. has सादिपुनर्मुहीतेषु; A. P. G. om. स्व; M. R. read राजा for स्व; R, M. P. read दोषश° £ox दोषाश°.
  176. For °मनु° G. reads सु°, E. °मुप°; बलो for पक्षो G.; B. N. E.H. add भ्रत्य before पक्षो; E. reads राक्षसस्योप° and B. N. add श्रवण before अवणो; राज after म्लेच्छ B. E. N. G; M. R.om. परिवृतः.
  177. वधादमर्षितहः E.;बधामर्षितः B. G. N.
  178. इति after this B. N.and G. which also adds तत् before सो.
  179. अतो before this B. G. N.;आ° for प्र° B. N.;एवा E; विधातव्ये for प्रारब्धव्ये G.; for नोत्सवकाल before this E. reads नंसुरगसिकायाः; षिद्धम् for °षिद्धः M. R.; G. om. इति प्रतिषिद्धः
  180. Om. R.; G adds मया after अत्र.
  181. विसर्वम् E.; E. has मयापि for ममापि; G. has अस्ति for अत्र at the end of the speech. After this B. N. H. add राजा । एष पृच्छामि।चाण°।अयमप्येष कथयमि; G.has only the first of these speeches and then omitting राजा goes on with आर्य योयम् &c.; E. has वृषल before अह° in the second speech
  182. आर्य योस्य E.; आर्य योयमस्माकम् G.; B. E. N. add एव after सर्वस्य; B. N. om. स्य in अनर्थस्य. After °केतुः B. N. add स; and आर्येण after कस्मात्; G. after हेतुः reads सक्रथं मलयकेतुरूपक्रामन् &c;E. do. reading °रपक्रा° for °रुपक्रा°; M. R. agree with text reading कस्मादुपक्रा°
  183. M. om. वृषल and for अनुपे° has उपे°; B. N. after वृषल read मलयकेतोरपक्रमणानुपेक्षणे; G.मलयकेतोरनुपेक्षितोपक्रमेण E.H.मलयकेतावनुपेक्षितापक्रमणे B. N. G. read स्यात् । अनुगृह्येत before निगृह्येत; E. has only स्यात् After चा B. N. have अनुग्रहे पूर्वप्रति° &.G. has अनुग्रहे तावत्पूर्वप्रति' &c. E. has only पूर्वप्रति &c.
  184. Om. B. E. N.; G. reads दीयतेस्य for प्रवा; अस्य before पर्वत' B. E. N.; G. reads त्वस्य पिता for तावत् B. E. N. G. also om. एव further on.
  185. स्वयम् for स्व B. E. N. G. has °तायाम् before this; G. has भवति for स्यात्; E. adds इतिafter स्यातू. B. N.have अर्ध before राज्य;and R.M. om प्रतिश्रुत; G. reads राज्यार्द्धप्रदाने.
  186. °नाशे for नाशः N. R. omitting केवलम्;P. adds एव after केवलम्.R, M. read परिहारः for फलः; G. फलकःE. has मात्रकम्.
  187. °रुप° for °रप° A. G.
  188. आर्य before this B. E. .N; तु before पुनः F. E; R. om. पुनः; after °हैव B. E. N. have अन्तर्नगरे, G. नगरे-
  189. G inserts कथम् after आर्येण, M. एव; अत्र after किम् M. R.; इति किमत्रमार्यस्य (sic) A.
  190. वृषल before this B. E. N. G.; खलु निज after अपि. B. E.; खलु only. G. E.;°राग° for ‘रागि°A. P. E;'मेवात्र B. N. G.
  191. G. has संवाहाच; A. संचासाच; P. संवास; B. N. सहवासाच्च; अत्यन्तम् B. E. N.
  192. प्रज्ञापुरुषकारणासुपेत्यत P.;M. R, read सह for सहाय; and अभि in अभियुक्त is om. in B. E. N. G.
  193. कोषबलवान् B. N; B. N. खलु after महा° E. has स and G.नः before खलु; A. P. read ग्र before कोप°.
  194. वृषल before this B. E. N. G. Before वृषल further on B. B. N.have a speech राजा । अथ किम् । एतत्कृतममात्यराक्षसेन (D. on. अथ किम् ) om. वृषल and inserts न after पुनः further on.
  195. °सुत्कृत्य for मुध्द्रुत्य E.; E. has पदम् and om. final इति
  196. G. N. (s) read योजितः for नियो°; A. P. D. read °तुरधिराज्यपदे; B. N. (c) year तुरधिराज्यमारोपितः.
  197. अनेनै° ANअलमुपालभ्य आर्य दैवेनेदम् &&e, M. after कि-स्य_adds इयं . B. . read गुरुरस्मृति:; R. इयं गुरुतिरस्कृतिः.
  198. अहो M. R.
  199. For विषमिता' M. reads मिवकरा°
  200. °च्छे° for ‘त्सा' B. E. N.; ‘त्से’ A.
  201. सूरा for भूताः G.
  202. ‘रब्ध for °बद्ध. M.; चिचरितैः for विचलितैः M.विचलितोद्दी° A.; चलतया G; चलनया B. N.; वलनया H.
  203. तैर्धयन्तः M.
  204. For नन्दैरा° B. E. N. G H. have नन्दनाम्; M. has °नाय° for °नन्द°; चैते for चैतान् G; चैत्या: H.
  205. तेन P; गन्धिनो for चाहिनो H. From प्रतिज्ञाम् in the second line of the preceding stanza down to this all is wanting in E; बहुल for बहल M.. R
  206. om. in B. JB. N. G.
  207. वृषल before this B.E.N.G. Before वृषल further om B.E.N. have a speech राजा । अथ किम् । एतत्कृतममात्यराक्षसेन (E. om अथ किम् ) G om: वृषल and inserts न after पुनः further on.
  208. मुत्क्र्त्य for मुद्धृत्य E.; E, has पदम् and om. final इति
  209. G. N. (s) read योजितः for नियो'; A. P. E. read तुरधिराज्यपदे; B. N. (r) तुरधिराज्यमारोपितः read
  210. अनेनै° A; B.N. read अलमुपालभ्य आर्य दैवेनेदम् &c., M. after कि-स्य adds इयं गुरुरस्म्रुति:; R. इयं गुरुतिरस्कृतिः
  211. अहो M. R.
  212. For विषमिता° M. reads
    मिवकरा°;
  213. °च्छे° for ‘त्सा° B. E. N. ; °त्से° A,
  214. सूरा fox भूताः G .
  215. °रब्ध for बद्ध. M.; विचरितैः for विचलितैः M.; विचलितोद्दी° A; चलतया G.; चलनया B.N.; वलनया H.
  216. तैर्धयन्तः M.
  217. For नन्दैरा° B. E. N. G.H. have नन्दानाम्: M. has °नाय° for °नन्द'; चैते for चैतान् G; चैत्याः H.
  218. तेन P.; गन्धिनो for वाहिनो H. From प्रतिज्ञाम् in the second line of the preceding stanza down to this all is wanting in E; बहुल for
    बहल M. R.
  219. om. in B. E. N. G.
  220. B. E. N. add इदमनुष्ठितम्.
  221. Om. in M. R.; कोपं नाटयित्वा E.कोयं नाटयन् B. N; A. reads वृष simply for next word, after which B.N. G. add वृषल again; E. adds कथम्; अधि for आ in ‘आरोद्ध° E.
  222. E. has मम ;for अपिमुक्तामपि for बद्धमपि H
  223. भूत्य om. R. M; भूमौ पाद् मंहरं दत्वा. G. E. for B
  224. चलत्येव M do कृचा दत्व . N. . R.
  225. प्रणशनन्दा°.यान्तमू to यातम् R.
  226. पुनः B. N.
  227. स्व ¥or आम B. N. G; M. has simply सोद्वेगम्; तत् कथम् B. E. N; आर्यः after कुपितः B. N. before
  228. ‘भास्पन्दि B. B. N. G; R. om. पक्ष्म
  229. र्धेत E; B. EB. N. read पुनः for पुरः
  230. सम् for षु B. N.
  231. °तादग्रकस्प B. N.संपादप्रक° E.; तात्रस्रक G; कथमिव for कथमपि R; पादपादः fore पादघातः E.
  232. कृतकम् B. N. . .reads रोषम्; वृषल (अल ?) मुत्तरेण A. R. M; G. om. one वृषल
  233. वरी° B.B. N.तस्मादिदम् for तदिदं B. E. N; G. om. तत्.
  234. निष्क्रमन् before this M; P. omच.; B. E. N. G, add प्रत्यक्षवत् after च.; A. P. om स्लग तम्; E. has आत्मगतम्; A. R, K , om. one राक्षसः
  235. P. has एव for एष;For भवतः M. R. read ते. B. N. add एव after एषः ‘बृद्धिप्र° E.
  236. °तः स्वं B. N. ( ) E; विजेतुम् for सुखेनन् (?) M.
  237. बत M. R.; स तु G.; for हिय B. N. (r) read विनाशनाय
  238. Om. E. B. E. N. G. add चाणक्यः after निष्क्रान्तः.
  239. Om.G.; अद्य for अतः B. B. N. G.; इतः R.
  240. राज्यकार्याणि B. N. G.कार्याणि E.
  241. Before क्रि° B. N.
  242. स्वग° B. N. G.; एव for सेव B. N. G.; चाणक्यो नार्यचाणक्य इति for चा-ति B. N. G. E; G. has नार्यः; M. om. ना-ति
  243. p. om. सम्; E. reads संहृतो.B. N. सत्यमेव हतो &.; G. om. हन्त and has 'सत्यं संहृताधिकारः खल्वस्मिन् E.
  244. दैवदोषः for देवदोषः R.G.; देवं दोषेणावगन्तुमहार्मि B. N; E. agrees reading दैवम्; B. N. om. कुत:.
  245. Om R; G. reads विचारयति.
  246. नरदेव (?) M; B. N. after किंचित् add विचारयामि। किंत्वेतद्विज्ञापयामि; E. agrees reading चिन्तयामि for विज्ञा.; B. N. add इति after संवृत्तः
  247. विशङ्कमाणेषु E.; निगृ.° B. N. G.
  248. °कामःस° om. in R; after प्रकाशम् E. has आर्य आर्य शीघ्रम् गच्छ गच्छ। कञ्च°. यदाज्ञापयत्यार्य इति निष्क्रान्तः। राजा। शोणोत्तरे &c. as in text; G. has आर्ये before शोणो°; R. om. अनेन.
  249. शिरोव्यथा G; B. N. P. add तत्.; E, ततः before शयन°; °गृहमर्यमा°. P.; मार्गमा A.
  250. कञ्च° M; P. R, E. om. one. एदु. For देवो R. has देव्वो, B. N. महाराओ.
  251. B. E. N. add आसनादुत्थाय before this; G. om. this all.
  252. वेष्टुमवनेर्विवे° B. E. N. G; G. reads विवरे.
  253. न B. E. N. H. G; E. H.read गुरुम्; For अतिपातयन्ति G. and N. (s) read प्रतिपादयन्ति; B. E. H. प्रतिमानयन्ति.
  254. इति before this in B. N.; इति मुद्राराक्षसनाटके in P. कृतक्कलहः in E.