मालविकाग्निमित्रम् - काटयवेमः

विकिस्रोतः तः
मालविकाग्निमित्रम् - काटयवेमः
कालिदासः
१९२४

THE MALAVIKAGNIMITRA OF KALIDASA

With the Commentary of Katayavema

EDITED BY KASINATH PANDURANG PARAB

Sixth Edition.

REVISED BY WASUDEV LAXMAN SASTRI PANSIKAR

PUBLISHED BY PANDURANG JAWAJI PROPIETOR OF THE "NIRNAYA-SAGAR" PRESS BOMBAY.

1924. ,* [ All rights reserved by the publisher. ] Published by Pandurang Jawaji at the ' Nirnaya-sagar' Press, 23, Kolbhat Lane, Bombay. Printed by Ramchandra Yesu Shedge, at the « Mrnaya-aagar ' Press, 23 3 Kolbhat Lane, Bombay. ॥ श्रीः ॥ महाकविश्रीकालिदासविरचितं मालविकाग्निमित्रम् । श्रीकाटयवेमभूपविरचितेन कुमारगिरिराजीयेन व्याख्यानेन समेतम् ।

काशीनाथ पाण्डुरङ्ग परब इत्यनेन संशोधितम् ।

तस्येदं षष्ठं संस्करणम् । पणशीकरोपाह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा संस्कृतम् ।

तच्च शाके १८४६ संवत्सरे मुम्बापुर्यां पाण्डुरङ्ग जाबजी, इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये प्रकाशितम् ।

मूल्यं १२ आणका । अथ मालविकाग्निमित्रम् । प्रथमोङ्कः ।

एकैश्वर्ये स्थितोऽपि प्रनतबहुफले यः खयं कृत्तिवासाः कान्तासंमिश्रदेहोऽप्यविषयमनसां यः परस्ताध्यतीनाम् | अष्टामिर्यस्य कृत्वं जगदपि तनुभिर्बिन्नतो नामिमानः सन्मार्गालओकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः ॥१॥

वेदादीनां विशुद्धनां विध्यानां जन्महेतवे । पर्वतीपरतत्राय परस्मै वस्तुने नमः ॥ भाग्यं नाम समप्रमीध्य्शमतिस्नेहैकपात्रं यतो नीरं काटयवेममुद्धतरिपुध्वंसे नियुज्य खयम् । नित्यं निन्दति नर्तनैरसिनवैः कान्तैर्वसन्तोत्सवैहः संतानाभ्युदयैः कुमारगिरिभूपालो नृपालोतमः ॥

अत्र कविः कालिदासः प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाध्यर्थमिष्टदेवता स्मरणपूर्वकमाशिषं प्रयुङ्के -- एकैश्वर्य इत्यादि । स ईशः परमेश्वरः सन्मार्गालोकनाय । सन् प्रशस्तो भार्गः पन्था मोक्षमार्गस्तस्यालोकनाय दर्शनय वो युमाकं ताससीं तमःसंबन्धिनीं वृत्तिं प्रवृत्तिं व्यपनयत्वपाकरोत्वति संबन्धः । कथंभूत ईशः । यः प्रणतबहुफले । बहूनि फलानि यस्मात्ततथोक्तम् । प्रणतानां प्रणामं कृतवन्ताम् । भक्तानामित्यर्थः । तेषां वहुफलं तस्मिन् । एकैश्वर्थे । ईश्वरस्य भाव ऐश्वर्यम् । एकम् मुख्यम् । अनन्यसाधारणमित्यर्थः । तत् तदैश्वर्यं च । तस्मिन्स्थितोऽपि । अणिमाध्यैश्वर्ययुक्तोऽपीत्यर्थः । खयमात्मना कृत्तिवासाः कृत्तिश्वर्म चासो वसनं यस्य स तथोक्तः । यः कान्तासंमिश्रदेहोऽपि क्कन्तया स्रिया संमिश्रः संमिलितो देहः शरीरं यस्य स तथोक्तस्ताध्शोऽपि सन् । अविषयमनसाम् । न विध्यन्ते विषयाः शब्दादयो येषां तान्यविषयाणि तानि भनांसि येषां ते तथोक्ताः तेषां यतीनां संयमिनां परस्तात्परः श्रेष्टः । विक्शब्देभ्यः सप्तमिवञ्जगीप्रथमाभ्यो दिग्द्रे---- ---- अष्टामिस्तनुभिः पुयिव्यादिमूर्तिमि कृत्व मालविकाग्निमित्रे

(निन्ध्यन्ते) सूत्रधारः -- (नेपथ्यामिमुखमवलोक्य ।) मारिष, इतस्तावत् (प्रविसश्य ।) पारिपार्श्विकः -- भाव, अयमस्मि । सूत्रधारः -- अभिहितोऽस्मि विद्धत्परिषदा कालिदासग्रथितवखु मालविकाग्निमित्रं नाम नाटकमस्मिन्वसन्तोत्स्वे प्रयोक्तव्यमिति । तदारभ्यतां संगीतम् । पारिपार्श्विकः -- मा तावत् । प्रथितयशसां भाससौमिल्लककविपुत्रादीनां प्रबन्धानतिक्त्रय् वर्तमांनकवेः कालिदासस्य कियायां कथं बहुमानः । सूत्रधारः -- अयि, विवेकग्रेस्तममिहितम् । पस्य ।

सर्वं जगल्लोकं बिन्नतोऽपि धारयतोऽपि यस्यामिमानः प्रणयो ममत्वं न भवति । एषु विशोषणेषु विरोधालंकरिणास्येश्वरस्य लोकातिशायित्वमुक्तं भवति । अत्र प्रण्तवहुफल एकैश्वर्यस्थित्या कान्तासंमिथणेन जगद्धरणेन ईश इत्यनेन च लोकोत्तरः कश्चिद्राजास्मिन्नाटके वर्ण्यत् इति सूच्यते । सन्मार्गालोकनायेत्यनेनत्र कश्चिन्मार्गामिनचः प्रतिपाद्यत इति सुच्यते । मार्गो नाम नट्यविशेषः । तथोक्तम् -- "मर्गोऽपि देशी तदेदः कथितो नाव्यकेदिमिः । अत्र मर्गो भवेत्राव्यं णव्यवेदोक्तलक्षणम् ॥" इति। एष नान्दीश्लोकः । नान्धादिलक्षणं तु शाकुन्तलव्याख्यान एवाभिहितम् । अत्र 'पदादिनियमोऽपि चा' इति विकल्मात्पदादिनियमाभावः ॥ अथ प्रस्तावनां विवक्षुस्तदङ्गयोः प्ररोचनासुखयोः प्ररोचनां प्रखौति -- नान्द्यन्ते सूत्रधार इत्यादिना । मारिष, इतखावत् । आगम्यतामिति शोषः । नटः सूत्रधरेण मारिष इति बाध्यः । 'सूत्री नटेन भावेति तेनासौ भारिषेति च" इत्युक्त्वात् ॥ परिपाश्व यथा मवति तथा वर्तत इति पारिपार्श्विकः । नट इत्यर्थः । 'परिसुखं च' इत्यत्र चकाराहक् ॥ आभिहितोऽस्मीत्यादि । विद्वत्परिषदा विदुषां विपश्वितां परिषत्समा तया । अनेन सभाप्रशंसा कृता । कालिदासप्रथितवस्तु कालिदासेन ग्रथितं वस्तु कथा यस्मिंखतथोक्तम् । मालविकाग्निमित्रम् । 'अढिकृत्य कृते ग्रन्थे' इत्यण् । यथा मालतीमाधवम् । वसन्तोत्सव इत्यनेन कालनिर्देशः कृतः । संगीतं तौर्यत्रिकम् । तथा चोक्तं संगीतन्नाकरे -- "नृत्तं गीतं तथा वाद्यं त्रयम् संगीतसुच्यते' इति । आरभ्यतां प्रयोक्तुं यन्नः कियताम् ॥ मा सवतं मा दवि निवारणे । मास कविपुत्र सौइमिल्लका कस्य प्राक्तना । प्रबन्भामपकाणि ॥ प्रथमोऽङ्कः ।

पुराणसित्येव न सधु सर्वं न चापि काव्यं नवमित्यचघम् । सन्तः परीक्ष्यान्यतरद्भजन्ते मूढ्ः परप्रत्ययनेयनुद्धिः ॥२॥ पारिपार्श्विकः -- आर्यमिश्राः प्रमाणम् । सूत्रधारः -- तेन हि त्वरतां भवान् । षिरसा प्रथमगृहीतामाज्ञामिच्छामि परिषदः कर्तुम् । देव्या इव धारिण्याः सेवादक्षः परिजनोऽयम् ॥३॥ (इति निक्रान्तौ ।)


प्रस्थावना । (ततः प्रविशति वकुलावलिका ।) वकुलावलिका -- अणत्तम्हि देवीए धारिणीए । अइरप्पउत्तोव

१, आज्ञसास्मि देव्या धारिण्या । अचिरप्रवृत्तोपदेशं छलिकं गाम गव्य

कवेःकियायां कृतौ रूपके । कथं बहुमान आदरातिशयः कथनमीक्ष्यते ॥ विवेकग्रस्तं विवेकदुर्बलम् । विवेकशून्यमित्यर्थः । कियाविशेषणां चैतत् । पुराणमित्यादिं । सर्वं काव्यं कवेः कर्म । कृतिरित्यर्थः । पुराणमित्येव पुराणत्वादेव साधु रम्यं न भवति । नवमिति च नवत्नादेव अवघं गर्ह्यं न भवति । किंतु सन्तो दिद्वांसः परीक्ष्य पुराणं नवं च काव्यं गुणतो दोषतश्च परामृश्य अन्यतरत्तयोरेकं पुराणं नवं वा । गुणथुक्तमित्यर्थः । भजन्ते । खीकुर्वन्तीत्यर्थः । मूढोऽज्ञ्स्तु परप्रत्ययनेयबुद्धिः परस्यान्यस्य प्रत्ययेन ज्ञानेन नेया प्राप्या वुद्धिर्यस्य स तथोक्तः । अनेन कविंकाव्यप्रशंसा कृता ॥ शिरसेत्यादि । शिरसा मूग्रां प्रथमग्ऱुहीतां पुर्वखीकृताम् । सिरसा घहणेन भत्तयतिशयो गम्यते । परिषदः समाया आज्ञां शासनं कर्तुं निर्वर्तयितुमिच्छाम्यमिलषामि । अत्रोपमामाह् -- घारिण्या देव्याः । धारिणी नाम कथानायकस्य पन्नी । तस्यआ आज्ञां सेवादक्षः परिचर्यानिपुणोऽयं पुरोवर्ता परिंजन इव । परिचारको जनः परिजनः । अनेन पात्राक्षेपहेतुः प्रयोगातिशयो नाम मुखाङ्गमुक्तं भवति ॥ प्रस्तवना ॥ कविरिदानीमङ्कमारममाणः कथोपयोगितया प्रथमं मिश्रविष्कम्मं नामार्थेपक्षेपकं प्रस्तौति--ततः प्रविशतीस्यादिना । आज्ञप्तास्मि देव्या धारिणया । अचिरप्रष्टतोपदेशं छलिकं नाम नाट्यमन्तरेण कीद्दशी मालकिकेति नाट्याचार्यमार्यगण्दासं प्रष्टुम् । तस्मात्तावत्सगीतशालां देसं छलेिॐ णाम गट्टॐ अन्तरेण कोरेिसी मालवेिअति णट्टा अरिअं अज्जगणदासं पुच्छितुं ।ता दाव संगीतसालं गच्छम्मि(इति परिक्रामति ) (ततः प्रविशत्याभरणहस्ता द्वितीया चेटी ) प्रथमा---(द्वितीयां दृष्टा ) हँला कोमुदीए, कुदी दे इअं धीरदा । जं समीवेण वेि अदिकमन्ती इदो दिा ण देप्ति । द्वितीया-म्ही बउलावलिआ ! सहि, इदं देवीए सिप्पिस आसादी आणीदं णाअमुद्दासणाई अङ्गुलीअअं सिद्धि णिज्झा अन्ती तुह उवालम्भे पडिदम् ि । प्रथमा---(वलोक्य ) ठाणे सज्जदि दिठी । इमेिणा अङ्कली - एण उभिण्णकिरणकेसरेण कुसुमेिदो वेिअ दे अगहत्थो । द्वितीया-ला, कहिँ पत्थिदा सि । मन्तरेण कीदृशी मालविकेति नाब्याचार्यमार्यगणदासं प्रधुम् । तत्तवत्संगीत शालाँ गच्छामि ! १. सखि कौमुदिके, कुतस्त इयं धीरता । यत्समीपेनाप्यतिक्रामन्तीतों दृष्टि ल ददासि । २. अहो बकुलावलिका । सखि, इदं देव्धाः शिल्पिसकाशादानीतं नागमुद्रासनाथमडुलीयकं निग्धं निध्यायन्ती तोपालम्भे पतितास्मि । ३. स्थाने सज्जति दृष्टिः । अनेनाडुलीयकेनोद्भिकिरण्केसरण कुसुमित इव तेऽग्रहस्तः । ४. ‘सखि, कुत्र प्रस्थितासि । गच्छामि। अन्तरेणेत्ययं निपात उद्देशार्थे वर्तते छलेि कं नामनाठयविशेष इत्यर्थः। तथा चोक्तम्--तदेव च्छलिकै नाभ साक्षाद्यदसिनीथते । व्यपदिश्य पुरावृत्तं स्वा भिप्रायप्रकाशकम्।’इति।सखिकौमुदिके, कुतस्त इथै धीरता ! यत्समीपेनाप्यति क्रामन्तीतो दृष्टिं न ददाति । अहो बकुलावलिका । सखि, इदं देव्याः शिोल्पिसका शादानीतं नागमुद्रासनाथमङ्गुलीयकै न्निग्धैं निध्यायन्ती पश्यन्ती तोपालम्भे प तितास्मि । स्थाने सज्जति दृष्टिः। अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरैण कुसुमेित इव तेऽप्रहस्तः॥सखि, कुत्र प्रस्थितासि । देव्था एव वचनेन नाटकाचार्यमागणदासं देक्खिदु । उवदेसग्गहणे करेिसी मालविअति । द्वितीया-सेहि, ईरिसेण वावरेण असंणिहिदा वि सा कहँ भट्टणा दिठ्ठा । प्रथमा- णु । चित्तसालं गदा दैवी पञ्चग्गवण्णराॐ चित्तलेई आआरिअस्स ओोलोअन्ती चिड़दि । भट्टा अ उवद्वेिदो । द्वितीया-दी तदो । प्रथमा-वआराणन्तरं एकासणेोवविद्वेण भट्टणा चितगदाए देवीए परिअणमज्झगर्दै भासण्णदारिअं देक्खिअ देवी पुच्छिदा । द्वितीया---किं तेि । १. देव्या एव वचनेन नाटकाचार्यमागणदासं द्रष्टुम् । उपदेशग्रहणे कीदृशी मालविक्रेति । २. सछि, ईदृशेन व्यामरैणासंनिहितापि सा कथं भञ् दृष्टा । ३. आम । स जनो देव्याः पार्श्वगतश्चित्रे दृष्टः । लोकयन् तिष्ठति । भर्ता चोपस्थितः । ६- ततस्ततः । भत्र चित्रगताथा देव्याः परिजन क्षथ्यगतामासन्नदारेिकां दृष्टा देवी पृष्टा । वैश्याः परिजनमध्यगतामासन्नदारेिकां इष्ट्रा देवी पृष्टा ॥किदितिाअपूर्वेयै दारिका, मालविकामिमित्रे प्रथमा अपुवा इस दारिया, आसण्णा अ देवीए आलिहिदा द्वितीया-आििदविसेसु आअरो पदं करेदि । तदो तदी । प्रथमा-तैदो अवहीरिअवअणो भट्टा देवीं पुणेो अणुबन्धिढुं सङ्किदो । तदौ कुमारीए वसुलच्छीए आचक्खिदम् । अञ्ज, एस मालविअति । द्वितीया–(सितम्) सरिसं खुबालभावस्स। अदो वरं कहेहि । प्रथमा-किं अण्णं । संवदं मालविआ सविसेसं भडुणेो दंसण पहादो रक्खी अदि । द्वितीया-हँला, अत्तणो णिओ अणुचिट्ट । अहं वेि एर्द अडुली अअं देवीए उवणइस्सम् । (इति निष्क्रान्ता ) पान्यालय ॥ णिग्गच्छदि । जाव से अत्तार्ण इंसेमेि । (इति परिक्रामति ) १. अपूर्वेयं दारिका, आसन्ना च देव्या आलिखिता कॅिनामधेयेति । २. आकृतिविशेषेष्वादरः पदं करोति । ततस्ततः । ३. ततोऽवधीरितवचनो भतां देवीं पुनरनुबन्ढुं शङ्कितः । ततः कुमार्या वसुलक्ष्म्याख्यातम् । आर्ये, एषा मालविकेतेि । ४. सदृशं खलु बालभाचख । अतः पूरै कथय । ५. किमन्यत् । सांप्रतै मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते । ६. सखि, आत्मनो नियोगमनुतिष्ठ । अहमप्येतडुलीयकं देव्यै उपनष्यामि । ७. ए नाव्याचार्यः संगीतशालातो निर्गच्छति । यावद्रमा आत्मानं इर्शथाभिः । आसन्ना च देव्या आलिखिता, किंनामधेयेति ॥ आकृतिवेिशेषेष्वादरः पदं करोति । ततस्ततः ॥ ततोऽवधीरितवचनो भर्ता देवीं पुनरनुबन्ढुं शङ्कितः । ततः कुभार्या चसुलक्ष्म्याख्यातम् । आर्य, एषा मालविकेति । सद्वशै खलु बालभावस्य । अतः परं कथय॥ किमन्यत् । सांप्रतं मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते ।'अपुव्वा इओ दारिअ' इत्यारभ्य ‘दंसणपहादो रक्खि अदि’ इत्यन्तेन वाक्यकदम्बकेन गम्यमानो मालविकागोचरो राज्ञोऽभिलाषोऽन्नाटके बीजमित्यनुपस्थेयम्॥ सखूि. आत्मनो नियोणमनुतिष्ठ । अहमप्येतदङ्कलीयकं देव्यै उपनेष्यामि।एष नाट्याचवायैः (प्रविश्य ) गाणदासः–काम खलु सस्यापि कुलविद्या बहुमता । न पुनरस्माकं नाट्वं प्रति मिथ्यागौरवम् । तथा हि । देवानामिद्मामनन्ति मुन्धः शान्तै ऋतुं चाक्षुषं रुद्रेणेदमुमकृतव्यतिकरे खाङ्गे विभक्तं द्विधा । त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्वं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधकम् ॥ ४ ॥ संगीतशालातो निर्गच्छति । यावदस्मा आत्मानं दर्शयामि । देवानामेित्यादि । सुचयो भरतमतङ्गाक्ष्य इदं नाट्यं देवानामिन्द्रादीनां ऋतुं यज्ञमामनन्ति । कीदृशम् । शान्तं सौम्यम् । पशुविशसनादिरहितमित्यर्थः । पुनः कीदृशम् । चाक्षुषं चक्षुरनु भाव्यम् । अस्य नाट्यस्य ऋतुलवनिरूपणं चतुर्वेदसारनाट्यवेदविहितकर्पलादिति मन्तव्यम्। तथा व कुमारसंभवे-‘कर्म यज्ञः फलं खर्ग:’ इति। अन्न चतुर्वेदसारत्वं भारतीये प्रतिपादितम्-‘सर्वशास्त्रार्थसंपन्न सशेिल्धप्रदर्शनम् । नाट्यसंज्ञमिमं वेदं सेतिहासं करोम्यहम् ॥ एवं संकल्प्य भगवान्सर्वान्वेदाननुस्मरन् । नाट्यवेदं तत चके चतुर्वेदाङ्गसंभवम् । जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभि नयान्रसानाथर्वणादपि।वेदोपवेदसंबद्वो नाट्यवेदो महात्मना । एवं भगवता सृष्टी ब्रह्मणा ललितात्मना । उत्पाद्य झाध्वेदं तु ब्रह्मोवाच सुरेश्वरम् ।।' इति । प्रकारा न्तरेणाप्यस्य क्रतुत्वं प्रतिपादितम्-‘प्रयोग यश्च कुर्वीत प्रेक्षते चावधात्तवान् । या गतिर्वेदविदुषां या गतिर्यज्ञयाजिनाम्या गतिर्दानशीलानां तां गतिं प्रामुधान्नरः।' व्यतिकरः संबन्धो यस्य स तथोक्तस्तस्मिन्स्वाङ्गे. आत्मदेब्रे द्विधा द्विप्रकारेण लास्य ताण्ड्वरूपेण विभक्तं पृथकृतम् । तथा चोक्तं सँगीतविद्याविनोदे-'उद्दण्डताण्ड मुदञ्चितळास्यलीलां कर्तु स्वयं युगपदेव समुत्सुकात्मा । यः कामिनीकलितकम्रतरा धैकायः सोऽयं विभाति विभुरादिनटः सुराणाम् ॥' अत्र नाटये त्रैगुण्योद्भवम् । त्रयो गुणः सत्वरजस्तमांस्येव त्रैशुण्यम् । चतुर्वर्णादिखात्स्वार्थे ष्यञ् । तस्मादुद्भवमुङ्कर्त लोकचरितं लोकानां लोकस्थानांरामाद्यनुक्राणां चरितं सुखदुःखमिश्रात्मकं चरितं नानारसं जाना बहुविधा रसाः प्रियतमोपभोग्या मिस्तत्तथोत्तं दृश्यते ज्ञायते । साभाजिकैरनुभूयत इत्यर्थः। लोकेऽनुकार्यस्य चरितं सुखदुःखमिश्रात्मकमपि नाट्यं नटेतामिनीयमानं सत्सुखरूपेणैव प्रतीयत इति भावः। पुनः कीदृशम्। नाट्यं नटनप्र योगः । एकम्प्येकैकमपि भिन्नरुचेर्भिन्ना बहुविधा रुचयः श्रीतयो यस्य स तथोक्त [लका बकुलावलिका-(उपेत्य ) अज्ज्ञ, वन्दामि । गणदासः-भद्रे, चिरं जीव । बकुलावलिका- अंज्ज्ञ, देवी पुच्छदि । अवि उवदेसग्गहणे णादिकीलेिस्सदि की सिस्सा मालविअत्ति । गणदासः-भद्रे, बिज्ञाप्यतां देवी एरमनिपुणा मेधाविनी यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै । तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाला ॥ ५ ॥ बकुलावलिका-(आत्मगतम् ) जैदिकन्तं विअ इरावदिं पेक्खामेि । (प्रकाशम् ) किलत्था दाएँ बो सिस्सा । जाए गुरुअषो एबै तुस्सदि । १. आयै, वन्दे । २. आर्य, देवी पृच्छति । अप्युपदेशग्रहणे नातिक्रियाति वः शिष्या ३. अतिक्रान्तामिवेरावतीं पश्यामेि है कृतार्थेदानीं वः शिष्या । यस्या गुरुजन एवं तुध्यति । स्तस्य जनस्य बहुधा बहुप्रकारेण शङ्गारहास्यादिरूपेण समाराधकै संतर्पकम्। तथा चोक्तं भारतीये-त्रैलोक्यस्यास्य सर्वस्य नाब् भावानुकीर्तनम् ! धर्मे धर्मप्रवृत्तानां कामः कामोपसेवेिनाम्। अर्थोपजीविनाम्थं धूतिरुद्विश्चेतसाम् ॥ नानाभावौप संपर्छ नानावस्थान्तरात्मकम् । लोककृतानुकरणं नाट्यमेतन्मया कृतम् ॥ एतद्रसेषु भावेषु सर्वकर्मक्रियासु चासर्वेोपदेशाजन नाट्यमेतद्भविष्यति॥न तज्ज्ञानं न तच्छि ल्पं नासौ वेिद्या न सा कला । नासैो योगो न तत्कर्म नायेऽस्मिन्यन्न दृश्यते॥ इति॥ अयै,वन्दे। आयै,देवी पृच्छतेि। अप्युपदेशग्रहणे नातिश्चिातेि वः शिष्या मालवि केति। यद्यदित्यादि । प्रयोगविषयेऽभिनयार्थे मया तस्यै मालविकायै थद्यद्भाविकं भाववत्।'अत इनिठनौ'इति ठन्। नृत्यमेित्यर्थः । यथोक्तम् –“अङ्गिकाभिनयप्राय भल्पवाचेिकसात्विकमू । भावानामास्पदं नृल पदार्थव्यञ्जनात्मकम् ॥’ इति । उप दिश्यते बोध्यते । तत्तद्विशेषकरणात्तस्य तस्य भाविकस्य विशेषे गतिशयेन करणे निर्वर्तनं मे तस्मात्सा बाला श्रयुपदिशतीव प्रतिबोधयतीच । अनेन तस्या नृत्यै प्रावीण्यातिशयो गम्यते॥अन्किान्तामिवेरावतीं पश्यामि । कृतार्थेदानीं वः शिष्या। यस्यां गुरुजन एव तुध्यति ॥ अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम भत्र गणदासः-भद्रे , ! कुतो देव्या बकुलावलिका-त्थि देवीए बण्णावरो भादा वीरसैणो णाम भटुणा णम्मदातीरे अन्तवालदुग्गे ठाविदो । तेण सिप्पाहिआरे जोग्गा इयं दारेिअति भणिअ भइणीए देवीए उवाअणं पेसिदा । गणदासः---(खगतम् ) आकृतिविशेषप्रत्ययादेनामनूनवस्तुकां संभावयामि । (प्रकाशम् ) भद्रे, मथापि यशस्विनाभवितव्यम् । यतः । पात्रविशेषे न्यस्तं गुणान्तरं ब्रजति शिल्पमाधातुः । जलमेिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ६ ॥ बकुलावलिका-अँह ईं । अह कहिं वो सिस्सा । गणदासः-इदानीमेव पञ्चाङ्गानियमुपदिश्य मया विश्रम्यता मित्यभिहिता दीर्घिकावलोकनगवाक्षगता प्रवातमासेवमाना तिष्ठति । १. अस्ति देव्या बर्णावरो भ्राता वीरसेनो नास भत्र जर्मद्भातीरेऽन्त पालदुर्गे स्थापितः । तेन शिल्पाधिकारे योग्येयं दारिकेति भणित्वा भगिन्या देव्या उपायनं प्रेषिता । । २. अथ किम् ! अथ कुञ्ज वृः शिष्या । जर्मदातीरेऽन्तपालदुर्गे स्थापितः । तेन शिल्याधिकारे कलाविद्याधिगम इथै यौग्या दारिकेति भणिखा भगिन्या देव्या उपाधनं प्रेषिता । अनूनवतुकामलूनमनल्प इत्यादि । आधातुरुपदेष्टः शिल्र्य कलाविद्या पात्रविशेषे विशिष्टपात्रे न्यस्तं निहितं सत् गुणान्तरं गुणविशेषं व्रजतेि प्राप्तोति। अत्रेोपमामाह-पयोदय मेघस्य जलं समु ब्रशुक्तौ न्यस्तं स मुक्ताफलतां मौक्तकफलमिव॥ अथ किम् । अथ कुत्र वः शिष्या॥ इदानीमित्यादि । पञ्चाङ्गाभिनयै पञ्च अङ्गानि यस्य तत्तथोक्तम् । प्रेरणमेित्यर्थः तस्याभिनयः प्रयोगस्तमिदानीमदैवोपदिश्य ोिक्षयिला प्रवातं प्रशस्तो छाती मि न्देशे स तथोक्तस्तम् । प्रेरणस्याङ्गपञ्चकमुत्तै संगीतरनाकरे-नृत्तं तथा च कैवारो मर्मरो जागरं तथा । गीतं चेति समाख्यातं प्रेरणस्याङ्गपञ्चकम्। निभिस्त्वेतत्प्रयोज्यं स्यात्कैवारै जागरं विना ।।'इति । अत्र पञ्चाङ्गरूपनृत्तान्तरोपक्रमकथनेन च्छलिकं नृत्तं साकल्येन परिशीलितमिति सूच्यते । तेन हि पुनरनुजानासु भामायैः । मालविकाग्निमित्रे बकुलाधलेका-तैर्ण हेि पुणेो अणुजाणादु मै अज्जो । जाव से अञ्जस्स परतोसणिवेदणेण ऊसाहं वङ्केमि । (इति निष्कान्तै !) मिश्रविष्कम्भः । (ततः प्रविशात्येकंान्तस्थितपरिजनो मत्रिणा लेखहस्तेनान्वास्यमानो राजा ।) राजा---(अनुवाचितलेखम्ममात्यं विशेक्य ) वाहतव, किं प्रतिप दृते वैदर्भः । अस्त्यः - देव, आत्मविनाशम् । राजा---संदेशमिदानीं श्रोतुमिच्छामि । अभत्थः--इदमिदानीमनेन प्रतिलिखितम् । पूज्यैनाहमादिष्टः । पितृव्यपुत्रौ भवतः कुमारो मधबसेनः प्रतिश्रुतसंवन्धो मोषान्तिकमु सर्पन्नन्तरा त्वदीयेनान्तपालेलाचस्कन्छ गृहीतः । स त्वया मृदपेक्षया सकलत्रसोदथे भोक्तव्य इति । एतन्ननु वो वेिदितम् । यतुल्या १. तेन हेि पुनरनुजानातु मामार्थः । दनेनोत्साहं वर्धयामि । यावदखा आर्यस्य परितोषनिवे यावदस्य अर्थस्य परितोषनिवेदनेनोत्साहं वर्धयामेि॥ लब्धक्षणेो लब्धः प्राप्तः क्षणो म्भःlततः प्रविशतीत्यादि वाहतवेति सभ्यामात्यस्य संज्ञा । वैदर्भ विदर्भराजः प्रतिलिखितं प्रत्युत्तरत्वेनाभिलिखित । पूज्येन पूजार्हण त्वया अन्निमित्रेणेत्यर्थः। अहं वैदर्भ आदिष्ट आज्ञप्तः । तमेवादैश् विवृणोति-भवत इत्यादिना । भवतस्तव पितृव्यपुत्रः पेितृभ्रातृसुतो माधवसेनो नाम प्रतिश्रुतसंबन्धः प्रतिश्रुतोऽीकृतः ब् नस्य’ इतेि सहृशध्दस्य सदेशः । मोक्तव्यो विसर्जनीयः । इतिः सभाप्तौ । एतावता वैदणान्निमित्रप्रेरितपत्रिकार्थानुवादः कृत इत्यनुसंधेयम्। इतः प्रत्युत्तररूपं चै. दर्भवचनमुच्यते-एतन्ननु वो विदितमित्यादि । एतद्वक्ष्यमाणं वो युष्माकं विजनेषु राज्ञा वृत्ति अतोऽत्र मध्यस्थ पूज्यो भवितुमर्हति सी द्य पुनरस्य ग्रहणविश्वे विलष्टा . तद्-वेषणाय प्रयतिष्ये . अ थवा, अवश्यमेव माधवसेनो मया पूज्येन मोचयितव्यः, श्रूयताम मौर्यसचिवं विमुञ्चति यदि पूज्यः संयतं मम श्यालम् । इति । शाजा–(सरोषम् ) कथं कार्यविनिमयेन मयि व्यवहरत्यनात्मज्ञः वाहतव, प्रकृत्यमित्रः प्रतिकूलकारी च मे वैदर्भः । तद्यातव्यपक्षे स्थितस्य पूर्वसंकल्पितसमुन्मूलनाय वीरसेनमुखं दण्डचक्रमाज्ञापय । अमालयः--यदाज्ञापयति देवः । राजा---अथवा किं भवान्मन्यते । ॐ ; अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् । नृवसंरोपणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ ८ ॥ राजा-तेन ह्यवितथं तन्त्रकारचचनम् । इदमेव वचनं निमित्त मुपादाय समुछोज्यतां सेनाधिपतिः । विदितं नन्वित्वत्र ऋाकुरनुसंधेया । तुल्याभिजनेषु समानवंशेषु । ज्ञातिवियर्थः । राज्ञां वृतिर्बर्तनमीदृश्येवंविधेति यत्तन्ननु ो वेिदितमिति संबन्धः । अतोऽस्मात्का रणादवास्मिन्नर्थे पूज्यो भवान्मध्यस्थः समो भवितुमर्हति । अस्य माधवसेनस्य सोदर्या पुनः खसा पुन्हणविश्वे विनष्टा तिरोहिता । तदन्वेषणाय तस्या अन्वे पणाय गवेषणाय प्रयतेिष्ये।अथवेति पक्षान्तरे। मोचयेितव्यस्त्याजयेितयः । अक्षेि संविनिश्चयः। मौर्यसविवमित्यादि । पूज्यो भवान्संयतं खया निगलितं मंम इया पत्नीभ्रातरै मौर्यसचिवं मौर्यसचिचनामानं विमुञ्चति यदि त्यजति चेत् तत तस्मात्कारणान्मया सद्यः सपदि माधवसेनो बन्धनान्निगलान्मोक्ता मुक्तो भविता । मुञ्चतेः कर्मणि छुट् । इतिः िलखितार्थसमाप्तौ । प्रकृत्यमित्रःखभूतः शशुः अत्र प्रकृत्यमित्रत्वं च विषयानन्तरत्वादिति मन्तव्धम् । अचिराधिष्ठितेत्यादि । स्पष्टोऽर्थः ॥ तेनारूढमूलत्वेन हेतुना तन्त्रकारवचनमर्थशास्त्रकारवचन्यवेितर्थ sd H«im i sift: srSr t srsr n«niT!renw»feEWBTOr *ftes? ftanwv 'fiFgrcB^-C*"* ! > Wk s ■ - ■ . . . , . ^ W$fcF% Jjgtfwg fllFHI^r I - ' (era: srfr5rfir $f & i) arsftfo sriW i *sr&s*?t: afataqt: srrer^r' ^^rsfsre:!!^ १४ भालविकाििमत्रे राजा-प्रवेशय । कञ्छुकी- यदाज्ञापयतिदेवः । (इति िनष्क्रम्य ताभ्यां सह प्रविष्टः । इत इतो भवन्तौ । गाणदासः–(राजानं विलोक्य ) अहो दुरासदो राजमहिमा । न च न; परिचितो न चाप्यपरम्य श्धतिमुपैमि तथापि पार्श्वमस्य । सलिलनिधिरिव प्रतिक्षणं मे भवति स एव नवो नवोऽयमक्ष्णोः ॥ ११ ॥ हरदत्तः-भहत्खलु पुरुषाकारमिदं ज्योतिः । तथा हि । द्वारे नियुक्तपुरुषाभिमतप्रवेश सिंहासनान्तिकचरेण सहोपसर्पन् । तेजोभिरस्य विनिबर्तितदृष्टिपातै वक्यादृते पुनरेिव प्रतिवारितौऽसि ॥ १२ ॥ कञ्चुकी-एष देवः । उपसर्पतां भवन्तौ । उभौ-(उपेत्य ) विजयतां देवः । राजा—स्वागतं भवन्द्याम् (परिजनं विलोक्य ) आसने तावदत्र (उभौ परिजनोपनीतयोरासनयोरुपविष्टौ ) राजा---किमिदं शिष्योपदेशकाले युगपदाचार्याभ्यामत्रोप गणदासः-देव ,श्रूयताम्। तीर्थादभिनयविद्या िशक्षिता। दत्तः प्रयोगश्चास्मि देवेन् देव्था च परिगृहीतः । नच न परिचित इत्यादि । अर्थ राजा परिचेितः संस्तुतश्च न भवतीतेि न, कि तु परिचित एव। अरम्योऽसौम्यश्च न किं तु रम्यू एव । तथापि चकितं सभयं यथा भवति तथास्य पार्श्व समीपमुपैमि । शेषं स्पष्टम्।uद्वारे नियुक्तल्यादि। विनिवर्ति तदृष्टिपातैर्बिनिवारितदृष्टिप्रसारैरस्य राज्ञस्तेजोभिः पुनःप्रकाशविशेषेस्तु वाक्या दृते प्रतिषेधवाक्यं विना प्रतिवारि इध निरुद्ध इवास्मि । तीर्थादभिनयविद्ये प्रथमोऽङ्कः । रुजा-बाढं जाने ! ततः किम् । गणदासः-सोऽहममुना हरदत्तेन प्रधानपुरुषसमक्षमयं मे न पाद्रजसापि तुल्य इत्यधिक्षिप्तः । हरदत्तः—देव, अयमेव प्रथमं परिवादकरः । अत्रभवतः किल मम च समुद्रल्वलयोरिवान्तरमिति । तदत्रभबानेिमं मां च शाखै प्रयोगे च विमृशतु । देव एव नैौ विशेषज्ञः प्राक्षिकः । विदूषकः—सैमत्थं पइण्णादं । गणदासः—प्रथमः कल्पः । अवहितो देवः श्रोतुमर्हति । राजा-तिष्ठ यावत् । पक्षपातमत्र देवी मन्यते । तदस्याः पडितकौशिकीसहितायाः समक्षमेव न्याय्यो व्यवहारः । दूषकः-सैछु भवं भणादि । आचायै-यद्देवाय रोचते । राजा-मैौदुल्य, अमुं प्रस्तावं निवेद्य पण्डितकौशिक्या सार्ध माहूयतां देवी । कञ्चुकी-यदाज्ञापयति देवः । (इति निष्क्रम्य सपरिव्राजिक्रया देव्या सह प्रविष्टः ।) इत इतो भवती । ऋारिणी-(रिव्राजेिकां विलोक्य ) अब,ि हरदत्तस्स गण दासस्स अ संरम्भे कई पेक्खसि । परिव्राज़िका–अलं खपृक्षाबसादशङ्कया । न परिहीयते प्रति वादिनो गाणदासः । १. समर्थ प्रतिज्ञातम् । २. सुधु भवान्भणति । ३. भगवति, हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि । त्याद्वेि । तीर्थाद्विशिष्टादुरोरनियविद्या नाट्यविद्या शिक्षिताभ्यस्ता । दत्तशयो गश्चास्मि । दत्तः शिोध्येभ्यः प्रतिपादितः अयोगो ििनयोगो येन स तथोक्तः ॥ सभर्थ प्रतिज्ञातम् ॥ प्रथमः कल्पो मुख्यः पृक्ष । ज्याय्यो युक्तः । व्यवहाशे वि वादः ॥ सुछु भवान्भणतेि ॥ भगवति, हृरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि। भालविकाझिमित्रे धारिणी-जइवेि एवं राअपरिग्राहो से पहाणंतर्ण उवहरइ । पत्रिाजेिका--अयि, राज्ञीशब्दभाजनमात्मानमपि चिन्तयतु भवती । पश्य । अतिमात्रभासुरत्वं पुष्यतेि भानोः परिग्रहादनकः' अधिगच्छतेि महिमानं चन्द्रोऽपि जेिशापरिगृहीतः ॥ १३ ॥ विदूषकः--इ, उअद्विदा देवी पीठमद्दिॐ पण्डिअकोसिई पुरोकरिअधारिणी । राजा-पश्याम्येनाम् । चैषा मङ्गलालंकृत भाति कौशिक्या यतिवेषया । त्रयी वेिग्रहबत्येव सममध्यात्मविद्यया ॥ १४ ॥ परित्राजिक-(उपेल ) वेिजयतां देवः । राजा-भगवति, अभिवादये । १. यद्यप्येवं राजपरिग्रहोऽस्य प्रधानत्वमुपहरति । २. अयि, उपस्थिता देवी पीठमर्दिकां पण्डितकौशिकीं पुरस्कृत्यू धारिणी । त्यादि । अत्र परिव्राजेिकायाः स्त्रीखात्श्राकृते प्राप्ति संस्कृताश्रयणं लिङ्गित्वादिति मन्तव्यम् । तथा चोक्तम्--'देवद्विजनरेन्द्राणां लिङ्गिनां संस्कृतं वचः' इति ॥ यद्यप्येवं राजपरिग्रहोऽस्य हरदत्तस्य प्रधानत्वमुपहरतेि ॥ अतेिमात्रभासुरत्व मेित्यादि । स्पष्टोऽर्थः । अ,ि उपस्थिता देवी पीठमर्दिक पण्डितकौशिकीं पुर स्कृत्य धारिणी। पीठमर्दे नाम कामपुरुषार्थसहायो नायकसभीपवतीं पुरुषःकथ्यते । तथा चोक्तम्--'पीठमर्देः समीपस्थः कार्यालोचनक्षेोविदः'इति। अत्र विदूषकः परि हासेन परिव्राजिकायाँ पण्डितकौशिक्यां तद्धर्ममारोपयतीति मन्तव्यम् । मङ्गले त्यादि । मङ्गलालंकृता मङ्गलं शोभनै यथा भवति तथालंकृता भूतैिषा धारिणी यतिवेषया यः परित्रांजकस्य वेष इव वेषः काषायादिधारणं यस्याः सा तथोक्ता तथा कौशिक्या सर्भ सार्ध भाति प्रकाशते । अत्रोपमामाह--विग्रहवत्या झरी प्रथमोऽङ्कः । महासारप्रसवयोः सदृशक्षमयौयोः । धारिणीभूतधारिण्यो भूत शरच्छतम् ॥ १५ ॥ धारिणी-जे अज्जउत्तो । राजा—खागतं देव्यै । (परिव्राजिकां विलोक्य ) भगवति, क्रि (सर्वे उपविशन्ति ।) राजा---भगवति, अत्रभवतोर्हरदत्तगणदासयोः परस्परं विज्ञान संघाषेणोर्भगवत्या प्राक्षिकपद्मध्यासितव्यम् । परित्राजिका–(सस्मितम् ।) अलमुपालम्भेन । पत्तने सति ग्रामे रखपरीक्षा । राजा-नैतदेवम् । पण्डितकौशिकी खलु भगवती । पक्षपाति जावहं देवी च । आचाय–सभ्यगाह देवः। मध्यस्था भगवती नौ गुणदोषतः परिच्छेत्तुमर्हति । राजा---तेन हेि प्रस्तूयतां विवादः । रेिब्राजेिका-देव, प्रयोगप्रधानं हेि नाट्यशास्त्रम् । किमत्र वाग्व्यवहारेण । कथं वा देवी मन्यते । देवी-जैइ में पुच्छसि, एदाणं विवादो एव ण मे रोआदि । गणदासः-देव, न मां समानविद्यया परिभवनीयमवगन्तुमर्हसि। विदूषकः-भोदि, पेक्खामो उरब्भसंवादं । किं मुहा वेअ १. जयत्वा पुत्रः । २. यदि मां पृच्छसेि, एतेषां वेिवाद एव न मे रोचते । ३. भवति, पश्याम् उरभ्रसंवादम् । किं मुधा वेतनदानेन । नीयम् ॥ महासरेत्यादि । महासरप्रसयोः । महान्सारो वरः प्रसवः सैतानं योस्ते तयोः । सदृशक्षमयोः । सदृशी समाना क्षमा सहिष्णुत्वं यथोखेत तयोः । शेषं स्पष्टम् ॥ जयत्वार्यपुत्रः ॥ यदि मां पृच्छ,िएतयोर्विवाद एव न मेरोचते ॥ भवति, १८ मालविकाग्निमित्रे देवी-णं कलहप्पिओसि । विदूषकः-मा एवं । अण्णोण्णकलहप्पिआणं मतह्त्थीं एक्कदरस्सिं अणिज्जिदे कुदो उवसमो । प्रथमोऽङ्क । देवी-जदा उण भन्दमेधा सिस्सा उवदेसं मलेिणेन्ति, तदा आअरिअस्स दोसो णु । राजा-देवेि, एबमाप्ठ्यते । विनेतुरद्रव्यपरिग्रहोऽपि बुद्धि लाघवं प्रकाशयतीतेि । देवी-(खगतम्) कंह दाणेिं (गणदासं विलोक्य प्रकाशम् ) अलं अजठतस्स ऊसाहकारणं म्णोरहं पूरिआ । विरम् रित्थ विदूषकः-डैडु भौदी भणादि । भी गणदास, संगीदपर्द लम्भिअ सरस्सईए उवाअणमोद्आणं खादमाणस्स किं ते सुहणि गणदासः-सत्यसमयमेवाधों देवीवाक्यस्य । श्रूयतामवसरमा मिदानीम् । लब्धास्पदोऽसीति विवादभीरे तितिक्षमाणस्य परेण निन्दाम् । यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिर्ज वदन्ति ॥ १७ ॥ १. यदा पुनर्मन्द्मेधाः शिष्या उपदेशं मलिनयन्ति, तदाचार्यस्य २. कथमिदानीम् । अलमार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा । वेिरम निरर्थकाद्वारम्भात् । ३. सुधु भवती भणति । भो गणदास, सैर्गीतपदं लब्ध्वा सरस्वत्युपाय मोदकान्खाद्तः किं ते सुखनिग्रहेण विवादेन । धाः चार्यस्य दोषो नु । नुः प्रक्षेuकथमिदानीम् । अलमायैपुत्रस्योत्साहकारणं मनोरथै पूरयित्वा विरम निरर्थकादारम्भात् । सुछु भवती भणति । भो गणदास, संगीतपर्दे लब्ध्वा सरखत्युपाय्नमोदकान्खादतः किं ते सुखनिग्रहेण विवादेन ॥ लब्धा स्पदोऽस्सीलादि। स्पष्टोऽर्थः । अचिरोनीतायां शिष्यायां पुनःप्रतिष्ठितस्योप b मालविकाग्निमित्रे देवी-अइरोवर्णीदाए सिस्साए उण पडिट्टिदस्स उवदेसस्स गणदासः--अत एव मे निर्बन्धः । देवीः—तेणे हि दुवेवि उवदेसं भअबदीए दंसेध । परित्राजिका—देवि, नैतन्याय्यम् । सर्वज्ञस्याप्येकाकिनो निर्ण याभ्युपगमो दोषाय । देवी-(जनान्तिकम् ) मूढे परिवाजिए, मैं जाग्गििप सुतं वेिअ करेसि । (इति सासूयं परावर्तते ।) (राजा देवीं परिव्राजेिकायै दर्शयति ) अनिमित्तमिन्दुवदने किमत्र भवतः पराङ्चुखी भवति । प्रभवन्त्योऽपि हि भर्तृषु कारणकोषाः कुटुम्बिन्धः ॥ १८ ॥ विदूषकः - सकारणं एव । अत्तणेो पक्खी रक्खिदवो (गणदासं विलोक्य) दिद्विआ कोववाजेण देवीए परित्तादो भवै । सुसिक्खिदो वि सो उवदेसेण णिहादो होदि । गणदासः-देवि, श्रूयताम् । एवं जनो गृह्णाति । तदिदानीम् १. अचिरोपनीतायां शिष्यायां पुनः प्रतिष्ठितस्योपदेशस्यन्याय्यं प्रका २- तेन हि द्वावप्युपदेशं भगवत्यै दर्शयतम् । ३. मूढे परिवाजिके, माँ जाग्रतीमपि सुप्तामेिव करोषि । ४. ननु सकारणमेव । आत्मनः पक्षेो रक्षितव्यः । दिष्टया कोपव्याजेन् देव्या परेिञ्जातो भवान् । सुशिक्षितोऽपि सर्वे उपदेशेन निष्णातो भवति । देशस्यान्याय्यं प्रकाशनम्। तेन हेिद्वावयुपदेशं भगखलै दर्शयतम् ॥ मूढे परिवा जिके, मां जाग्रतीमपि सुप्तामिव करोषि ॥ अनिमित्तमेित्यादि स्पष्टोऽर्थः ।। ननु सकारणमेव आत्मनः पक्षेो रक्षितव्यः । दिष्टया कोपव्याजेन देव्या परित्रातो भ वान् । सुशिक्षितोऽपि सर्व उपदेशेन निष्णातो भवतेि । अत्र देवीकोपेन वस्तुविः प्रथमोऽङ्कः । विवादे दर्शयिष्यामि क्रियासंक्रान्तिमात्मनः । यदि मां नानुजानासि परित्यक्तोऽस्म्यहं त्वया ॥ १९ ॥ (आसनादुत्थातुमिच्छति ।) देवी-(खगतम् ) का गई । (प्रकाशम् ) पहृवदि आअरिओी सेिस्सजणस्स । गणदासः-चिरमपदे शङ्कितोऽस्मि । (राजानमवलोक्य ) अनु ज्ञातं देव्या । तदाज्ञापयतु देवः कस्मिन्नभिन्यवस्तुन्युपदेशं दर्श यिष्यामि । राजा-यदादिशति भगवती । परित्राजिका-किमपि देव्या मनसि वर्तते । ततः शङ्कितासि । देवी-भैण वीसद्धं । पहृदि पहू अतणेो परिअणस्स । देवी-भैअवदि, भणेदाणीम् । परित्राजिका-देव, शर्मिष्ठायाः कृतिं चतुष्पदोत्थं छलेिकं दुष्प्रयोज्यमुदाहरन्ति । तत्रैकार्थसंश्रयमुभयोः प्रयोगं पश्यामि । तावता ज्ञायत एवात्रभवतोरुपदेशान्तरम् । आचायौं-यदाज्ञापयति भगवती । विदूषकः-- -तेणें हि दुवेवेि वग्गा पेक्खाघरे संगीदरअणं करिअ तत्तभवदो दूढं पैसअह् । अहवा मुद्ङ्गसद्दों एव णो उत्थावइस्सदि। १. का गतिः । प्रभवत्याचार्यः शिष्यूजनस्य । २. भण विस्रब्धम् । प्रभवतेि प्रभुरात्मनः परिजनस्य । ३. भगवति, भणेदानीम् । ४. तेन हेि द्वावपि वृगौ प्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतै प्रेषयतम् । अथवा मृदङ्गशब्द एव न उत्थापयिष्यति । संधेयम्। विवाद् इत्यादि । स्पष्टोऽर्थः॥ का गतिः प्रभवत्याचार्यः शिष्यजनस्य॥ भण विस्रब्धम्। प्रभवति प्रभुरात्मनः परिजनस्य॥ भगवति, भणेदानीम् ॥ तेन हेि धावपि चगौंप्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतंप्रेषयतमूअथवादज्ञशब्द (गणदासो धारिणीमवलोकयति ।) देवी–(गणदासं विलोक्य ) विॐई होहि । अन्वया प्रस्था परित्राजिका-इतस्तावत् । आचायौं—(परिवृत्य ) इमौ स्तः । पूरित्राजिका-निर्णयाधिकारे ब्रवीमि । सर्वाङ्गसौष्ठवाभिव्य क्तये वेिगतनेपथ्ययोः पात्रयोः प्रवेशोऽस्तु । उभौ—नेदमावयोरुपदेश्यम् । (इति निष्क्रान्तौ ) देवी-(राजानमवलोक्य ) जइ राअकजेसु ईरिसी उवाअणि उणदा अज्जउत्तस्स, तदी सोण्हं भवे । जा अलमन्यथा गृहीत्वा न खलु मनखिनेि मया प्रयुक्तमिदम् । प्रायः समानविद्याः परस्परयशःपुरोभागाः ॥ ३० ॥ (नेपथ्ये मृदङ्गध्वनिः । सर्वे कर्ण ददतेि ।) परिव्राजिका-हन्त । प्रवृतं संगीतम् । तथा ह्येषा जीमूतस्तनितविशङ्किभिर्मयूरैरुढीवैरनुरसितस्य पुष्करस्य । निर्हदिन्युपहितमध्यमखरोत्थामायूरी मदयति मार्जना मनांसि ॥२१॥ १. विजयी भव । २. यदि राजकार्येष्वीदृश्युपायनिपुणतार्यपुत्रस्, ततः शोभनं भवेत् । एव न उत्थापयिष्यति । विजयीभव ॥ सवङ्गेत्यादि । अत्र गुणवत्त्वस्य गम् मानत्वादिलोचनंनाम संध्यङ्गमुत्तं भवति । यदि राजकार्येष्वीदृश्युपायनिपुणतार्य पुत्रस्य, ततः शोभनं भवेत्। अत्र गूढार्थोद्धेदनादुद्वेदों नाम संध्यङ्गमुक्त भवतेि ॥ अलमन्यथा गृहीत्वेत्यादि । स्पष्टोऽर्थः । जीमूतस्तनितेत्यादि । जीमूत स्तनितविशङ्किभिजीमूतस्य स्तनितं गर्जितं विशाङ्कन्त इति तथोक्तातैरुद्रीचैरुत्कष्टै मैयूरैः शिखण्डिभिरनुरतिस्यानुध्वनितस्य पुष्करस्य वाद्यभाण्डमुखस्य मायूरी मयूरप्रिया मार्जना मनांसि मदयति इष्यति । कीदृशी मार्जना । उपहितमध्य मस्वरोत्था उपहितो योजितो मध्यमस्खरो मध्यमसंज्ञकखरस्तस्मादुत्तिष्ठत्युदेतीति मार्जना नाम प्रथमोऽङ्क राजा-देवि, तस्याः सामाजिका भवामः । देवी-(खगतम् ) अहो अविणओी अञ्जउत्तस्स । (सर्वे उत्तिष्ठन्ति ) विदूषकः-(अपवार्य ) भो, धीरं गच्छह्म । तत्तभोदी “धा- रिणी विसंवादइस्सदि । राजा धैर्यावलम्बिनमपि त्वरयति मां मुरजवाद्यरागेोऽयम् । अवतरतः सिद्विपथै शब्दुः खमनोरथस्येव ॥ २२ ॥ (इति निष्कान्ताः सर्वे ।) इति प्रथमोऽङ्कः । १. अहो अविनय आर्यपुत्रख । २. भोः, धीरै गच्छामः । तत्रभवती धारिणी विसंवादयिष्यति । तथोक्तं भारतीये-6षोडशाक्षरसंपन्ने चतुर्मार्ग तथैव च ॥ द्विलेपनं षट्करणं त्रियति त्रिलयं तथा । ऋिगतं त्रिप्रचारै च त्रिसंयोगै त्रिपाणिकम् ।। दशार्धपा णप्रहृतं त्रिप्रहारं त्रिमार्जनम् । एमिरचैस्तु संपन्ने वाद्य पुष्करजं भवेत् ॥’ तत्र “मायूरि चार्धमायूरी तथा कार्मारवीति च । तिस्रस्तु मार्जना ज्ञेयाः पुष्करेषु खराश्रयाः ॥ गान्धारो वामके कार्येः षड्जो दक्षिणपुष्करे । मध्यमश्चीध्र्वग काय मायूयॉस्तु खरास्त्वमीं ॥ वामके पुष्करे षङ्ज ऋषभो दक्षिणे तथा । चैवतश्चोध्गोत्रार्धमायूर्या निर्दिशेद्रुधः ॥ ऋषभः पुष्करे वामे षङ्जो दक्षिणपु ष्करे । पञ्चमृथ्वोध्र्वराः कायैः कार्मरव्याः स्वरा अमी ॥’ इति । अहो, अविनय आर्यपुत्रस्य ॥ भोः, धीरं गच्छामः । तत्रभवती धारिणी विसंवादयिष्यति ॥ धैयवलम्बिनमित्यादि । अयं मुरंजवाद्यरागो मुरजवाद्यस्य रञ्जकत्वं धैर्या बलम्बिनमपि मां, त्वरथतेि संभ्रमयति । सिद्धिपथं सिद्धिमार्गमवतरतः प्रामुवतः खमनोरथस्यात्मवाञ्छितस्य शब्द इव ध्दनेिरिव । अत्र बीजस्य पुनरावर्तना त्समाधानं नाम संध्यङ्गमुक्तं भवति । अत्रैव सुखागमस्य गम्यमानत्वात्प्राप्तिनम संध्यङ्गमुत्तं भवति । अत्रोपक्षेधादिषु संध्यङ्गेषु कतिचिदेव कवेिनोक्तानि नेतराणेि तथापि न दोषः । ‘न्यूनमप्यत्र यैः कैश्चिदशैर्नध्यं न दुष्यति । यद्युपातेषु झार्थे समाझेऽपि तमसमाप्यैवोत्तराङ्कादौ विष्कम्भादौ प्रतिपाद्यायाः संगीतरचनाया अत्रैव निपातनादङ्कावतरणं नामार्थोपक्षेपकमुतं भवति । यथोक्तम्-*अङ्काव तारस्त्वङ्कान्ते पात्रेणाङ्कस्य सूचनात्’ इति । इति श्रीकाटयवेमभूपवेिर चिते कुमारगिरिंज़ीये मालविकाग्यिमित्रव्याख्याने प्रथमोऽङ्कः ॥ १४ मालविकाििमेत्रे द्वितीयोऽङ्कः । (ततः प्रविशति संगीतरचनायामासनस्यो राजा सवयस्यो धारिणी परित्राजेिका विभवतश्च परिवारः ) राजा-भगवति, अत्रभवतोराचार्ययोः प्रथमं कतरस्योपदेशं इक्ष्यामः । परित्राजिका-ननु समानेऽपि ज्ञानवृद्धभावे वयोवृद्धत्वाद्भण दासः पुरस्कारमर्हति । राजा-मौदूल्य, , एवमत्रभवतीरावेद्य नियोगमशून्यं कुरु । कञ्चुकि-यदाज्ञापयति देवः । (इति निष्क्रान्तः ) (प्रविश्य ) गणदासः–देव, शर्मिष्ठायाः कृतेिर्लयमध्या चतुष्पदाति । तस्याश्चतुर्थवस्तुनः प्रयोगमेकमनाः श्रोतुमर्हति देवः । राजा-आचार्य, बहुमानादवहितोऽस्मि । (निष्क्रान्ती गणदासः ।) राजा---(जनान्तिकम् ) वयस्य, नेपथ्यपरिगतायाश्चक्षुर्दर्शनसमुत्सुकं तस्याः । संहर्तुमधीरतया व्यवसितमिव मे तिरस्करिणीम् ॥ १ ॥ कविरेिदानीमङ्कान्तरं प्रस्तौति--ततः प्रविशतीत्यादि । ‘भगवति, अत्र भवतोः' इत्यादिना ‘गणदासः पुरस्कारमर्हति' इत्यन्तेन प्रतीयमानं राज्ञ उपायो। मालविकादर्शनप्रवर्तनं प्रयत्नो नाम द्वितीयावस्थितिरिति मन्तव्यम् । अत्र बिन्दुप्रयत्नयोः समन्वयात्प्रतिमुखसैधिरित्यजुसंधेयम् ॥ देव, शर्मिष्ठाया इ त्यादि। शर्मिष्ठा नाम वृषपर्वणो राक्षसराजस्य दुहिता । तस्याः कृतिः काव्यम् । लंयमध्या लयेन तालकालेन मध्या मध्यमानयुक्ता । वतुष्पदा चत्वारि पदानि खण्डानि यस्याः सा तथोक्ता । तस्याः कृतिसंबन्धिनश्चतुर्थवस्तुनश्चतुर्थस्य तुर्यस्य वस्तुनः प्रबन्धस्य प्रयोगमनियमेकमना अवहितः सन् श्रोतुमर्हति । अत्रश्टङ्का रस्य प्रतिपाद्यमानत्वाष्टयमध्येत्युक्तम् । तथा चोक्तंभारतीये-**शृङ्गारहास्ययोर्म ध्यलयः । करुणे विलम्बितः । वीररौद्रादुतबीभत्सभयानकेषु झुतः ॥ ‘नेपथ्य परिगताया तेि । नेपथ्यपरिगताया यावनिकान्तरस्थितायास्तस्या माळवि माया द्वितीयोऽङ्कः । विदूषकः---(अपवार्य ) उँवष्टिदै णअणमहु संणिहिदमक्खिझै च । ता अप्पमत्तो दाणिं पेक्ख । (ततः प्रविशल्यान्वायवेक्ष्यमाणाङ्गसौष्ठवा मालविका ) विदूषकः-(जनान्तिकम् ) पेकैखदु भवं । ण खु से पडिच्छ राजा-(अपवार्य ) वयस्य चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम् । संप्रतेि शिथिलसमाधिं मन्ये येनेयमालिखिता ॥ २ ॥ राजा---(आत्मगतम् ) तथाहि । अही सर्बस्थानानबद्यता रूपविशेषस्य । १. उपस्थितं नयनमधु संनिहितमक्षिकं च । तद्द्रमत्त इदानीं पश्य । २. पश्यतु भवान् । न खल्वस्याः प्रति-व्छन्दात्परिहीयते मधुरता । अधनिकां संहर्तुभपनेतुं व्यवसितमिवोद्युक्तमिव । अत्रेष्टार्थविषयेच्छाया गम्भा नत्वाद्विलासो नाम संध्यङ्गमुक्तं भवति । उपस्थितं नयनमधु सैनिहेितमक्षिकै -व । तस्मादप्रमत्त इदानीं पश्य । ततः प्रविशातील्यादि । आचायवेक्ष्यमा पणाङ्गसौष्ठवा आचार्येण ग्णदासेलावेक्ष्यमाणमङ्गानां सौष्ठवं यस्याः सा तथोक्ता । सौष्ठवं नामाङ्गानां शोभनावस्था । यथोक्तम्-*अनुञ्चनीचचलतामङ्गानां सम्पा इताम् । कटिकूर्परशीर्षासकण्ठानां समरूपताम् ॥ रम्यां प्रतीकविश्रान्तिमुरसश्च समुन्नतिम् । अस्यासोपहितामाहुः सौष्ठवं नृत्यवेदिनः ॥' पृश्यतु भवान् । न ख त्वस्याः प्रतिच्छन्दात्परिहियते भधुरता । अत्रापधार्थेलेतन्नियतश्राच्यार्थभेद्स्था प्रवारितस्य विवक्षितत्वे कविना ाक्प्रयुक्तमिति मन्तव्यम् । यथोक्तं वसन्त राजीये-अर्थस्त्वैकेन विज्ञेयो नेियत्तश्राव्य इष्यते । द्विविधः स परिज्ञेयो जना न्तश्चापवारितः ॥’ अत्र “परैरलक्ष्यव्यापारं कथितोऽर्थोऽपवारितः । उक्त्वा प्राग पवार्थेतेि पश्चादेनं प्रयोजयेत् ।।' इति । विश्वगातायामित्यादि । मे हृदयै दीघाक्ष शरदिन्दुकान्ति वदनं वाहू नतावंसयोः संक्षिप्त निबिडोन्नतस्तन्मुरः पाश् प्रमृष्ट इव । मध्यः पाणिमितो नितम्बि जघनं पादावरालाङ्गुली छन्दो नर्तयितुर्यथैव भनसि क्षिष्टं तथास्या वपुः ॥ ३ ॥ मालविङ्का–(उपगानं कृत्वा चतुष्पदवस्तु गायति ।) दुछहो पिओ मे तसि भव हिअअ णिरासं अह्नो अपङ्गवो मे परेिप्फुरइ किं पि वामेो । एस्रो सो चिरदिद्वेो कहँ उण उवणइदवी णाह में पराहीणं तु परेिगण अ सतिण्हम् ॥ ४ ॥ {ततो यथारसमभिनयति ।) १. दुर्लभः प्रियो मे तस्मिन्भव हृदय निराश महो अपाङ्गो मे परिस्फुरति किमपि वामः । एष स चिरष्टः कथं पुनरुपनेतव्यो बाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥ रहेितेत्यर्थः । सत्वस्था सत्त्वगुणयुक्ता । अविकृता भवेत्यर्थः । यथोक्तम्--'चि - त्तस्याविकृतिः सत्त्व वेिकृतेः कारणे सति’ इति । अत्र विकृतेिकारणै नायकसं निधिः ॥ अहो इत्याश्चर्ये । सर्वस्थानान्वद्यता सर्वेषु स्थानेषु सर्वावयवेष्वनवृद्यता निर्देषता । रमणीयतेत्यर्थः । दीधक्षमित्यादि । वदनं मुखं दीघाँक्षे दीछे आते आक्षिणी लोचने यस्य तत्तथोक्तम् । शरदिन्दुकान्ति शरदिन्दोः इरचन्द्रस्य कान्तिरिव कान्तिर्यस्य तत्तथोक्तम् । बाहू भुजावंसयोः स्कन्धयोनेते नम्र । अध्योऽवल पाणिमेितः पाणिना हस्तेन मितः परिमित नितम् िनितम्बातिशययुक्तम् । पादौ चरणावरालाङ्गुली अराला आकुचिता अडु लो ययोस्तौ तथोक्तौ । अस्या मालविकाया वपुः शरीरं नर्तयितुत्ताचार्यस्य छ न्दोऽभिप्रायो यथा यादृशस्तथा तेन प्रकारेण श्लिष्टं संगतम् । अनेन नर्तक्यानृतार म्भोधितावस्थानबिशेष उक्तः । तथा चोक्तं वसन्तराजीये- -'अङ्गस्य चतुरस्रत्वं समपादौ लताकरौ । आरम्भे सर्चनृत्तानामेतत्सामान्यमिष्यते ॥’ इति ॥ उपगानं रागादीसै कृत्वा चतुष्पदवसु चतुष्पद्संज्ञकं प्रबन्धैं गायति बस्लिखति प्रबन्धः । 'प्रबन्धो रूपकं वस्तु नेिबन्धस्याभिधात्रयम्’ इत्युक्त्वात् । दुर्लभः प्रियो मे तस्मिः म्भब हृदय निराशम् ! अहो अपाङ्गो मे रिस्फुरति किमपि वामः । एष स चि शष्टः कथं पुनरुपनेतव्यः । नाथ मां पराधीनां खयेि परिगणय सतृष्णाम् । ततः अत्र रसोऽयोगविप्रलम ङ्गार द्वितीयोऽङ्कः । वेिदूषकः-(जनान्तिकम् ) भो, चउप्पदचतुओं दुबारीकरिअ तुइ उबट्टाविदो अध्या तत्तहोदीए । राजा- सखे, एवमेव ममापि हृद्यम् । अनया खलु जनमेिममनुरक्तं विद्धि नाथेति गेये वचनमभिनयन्त्याः स्वाङ्गनिर्देशपूर्वम् । प्रणयगतिमदृष्टा धारिणीसंनिकर्षा दहमपि सुकुमारप्रार्थनाव्याजमुक्तः ॥ ५ ॥ (मालविका गीतान्ते निष्कमितुमारब्धा ) १. भोः; चतुष्पद्वस्तुकं द्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवत्या । यथोक्तम्-*अप्राभिर्विप्रलम्भः स्यायूनोर्जाताभिलाषयोः । विप्रलम्भस्य भेदः स्युरयोगो विरहस्ततः । प्रवासः शापः करुणा मानचेति च षण्मताः।।' तत्र !‘संप्रात वागसङ्गो यस्तमथो प्रचक्षते’ इति । अत्र वतुष्पद्याः पादचतुष्टये क्रमेण निर्वेदः सविस्मयो'हर्षश्चिन्ता दैन्यं चेति संचारिभावास्तत्तदनुभावैर्मुखागादिभिः सम्य क्प्रकाशिता इत्यनुधेयम् । तेषां लक्षणमुक्तं बसन्तराजीये---'इष्टार्थविरहव्याधि निन्दासदनमानसैः । दारिद्रद्यसंताननाशपरवृष्टद्यवलोकनैः । निर्वेदो जीवितादिषु ॥’ अत्रेष्टार्थविरहृजनितो निर्वेदः । ‘अन्तर्बष्पोपमध्याननेिः श्वासस्यावमाननैः । दैन्यगादवैवष्यैरभिनेयो भवेदयम् ॥ हृष मनःसमुछासो गुरुदेवमहीभुजाम् ! प्रसादाप्रियसङ्काच भवेदिष्टार्थलाभतः ॥’ अत्रेष्टार्थलाभज नितो हर्षः । अपाङ्गस्फुरणस्येष्टार्थलाभहेलुखातू । ‘मुखे नेत्रे प्रसन्नत्बान्प्रियोक्तिः पुलकोट्टमः । दानत्यागपरीरम्भैरभिनेयो भवेद्धम् ॥ इष्टालाभादिष्टनाशादनि ष्टासेश्च दैन्यतः । चित्तस्यैकाग्रता चिन्ता’ । अत्र विन्तेष्ठालाभजनिता । ‘स्मरणे चानुपस्मृतिः॥संतापोच्छ्सनिश्वासा मान्द्यमिन्द्रियकर्मणाम्। अधोमुखत्वग्लिाद्ये रभिनेयो भवेक्ष्यम्। अनौजस्त्वं तुमनसो दैन्यसेत्यभिधीयते । मन:संतापदारिद्य चिन्तौत्सुक्थादिभिर्भवेत्। अत्रौत्सुक्यजनितं दैच्यम्।'अङ्गानामपि शैथिल्यं देहसं स्कारवर्जनम्। अञ्चितं भरतेऽस्मिन् अजुभावाः प्रदर्शिताः॥’ इति । भोः, चतुष्पद तुर्कद्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवला। जन्मम्मिभिलषादि । नाथ खामिन्, इमं जनम् । मामित्यर्थः । अनुरक्तं स्निग्धम् । त्वयीति शेषः । विद्धि जा नीहि । इत्यैवंविधे गेये गीते । वचनं ‘णाह मं पराहीणं’ इत्यादिवाक् खाङ्गनिर्देश पूर्वमात्मशरीरप्रदर्शनपूर्वं यथा भवति तथाभिनयन्या हस्तादिभिः प्रकाशीकुर्वेत्य अनया मालविया धारिणीसंनिकर्षद्विहितां प्रणयगतिं मम लेहप्रवृत्तिमदृष्टः ज्ञात्वा । अनुभावानामप्रकाशगादिति भावः । सुकुमारप्रार्थनाध्याज सुकुमार सृष्टः मालविकासिभित्रे विदूषकः-भोदि, चिट्ट किंचि । वो विसुमरिदो कम्म भेदो है तं दाव पुच्छिस्सम् । गणदासः-भद्रे, उपदेशविशुद्धा यातुमर्हसि । (मालविका निवृत्य स्थिता ।) राजा---(आत्मगतम् ) अहो, सर्वाखवस्थासु चारुता शोभान्तरं पुष्यतेि । तथा हि । वामं संधिस्तिमितवलयं न्यस्य हृतं नितम्बे कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् । पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं नृतास्याः स्थितमतिर कान्तमृज्वायतार्धम् ॥ ६ ॥ देवी-णं गोदमवअणं वेि अजो हिअए करेदि । गणदासः-देवि, मा मैवम् । दैवप्रत्ययात्संभाव्यते सूक्ष्मद् शैिता गैौतभस्य । मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः । पङ्कच्छिदः फलस्येव नेिकषेणाविलं पयः ॥ ७ ॥ १. भवति, तिष्ठ किंचित् । वो विस्मृतः कर्मभेदः । तं तावत्प्रक्ष्यामि । २. ननु गौतमबचनमप्याय हृदये करोति । दुला। रसनीयेत्यर्थः। सा चासौ प्रार्थना सैव व्याजोऽपदेशो यस्मिन्कर्मणि तत्तथो अक्तमू। अहमुक्त इवोदित इव ॥ भवति, तिष्ठ किंचित्क्षणमात्रम् । वो विस्मृतः कर्म भेदः । तं तावत्प्रक्ष्यामि । वाममेित्यादि । संविस्तिमितवलये संधैौ मणिबन्धे स्तिमितं निश्चलै वलय कङ्कणै यस्य स तथोक्तः । तै वामं सव्यं हस्तं नितम्बे न्यस्य निधाय । ३यामविटप्पसदृशं फ़लिनीशाखासंनिर्भ द्वितीयं दक्षिणं हस्तं स्रस्तमुक्तं वस्तं शिथिलं यथा भवति तथा मुक्त विसृष्टम् । लम्बितमित्यर्थः । कृखा विधाय । पादाङ्गुष्ठालुलेितकुसुमे पादाङ्कष्टनालुलितमामृष्ट कुसुमं यस्य तत्तथोक्तं तस्मिन्कुट्टिमे । स्फटिकादिखवितस्थले पातिते व्यापारिते आक्षिणी यस्सिन्कर्मणि तथोक्तम् । ऋज्वायतार्धम् ऋजु अवक्रमायतं दीर्घ अर्ध शरीरस्योर्धभागो यस्य तत्तथोक्तम् । वाक्यस्य विशेषितखात्पुष्पं नाम संध्यङ्गमुक्तं भवति । ननु गौतमवचनमप्यायों द्वितीयोऽङ्कः । (विदूषकं विलोक्य ) ततः शृणुमो वयं विवक्षितमार्यस्य । विदूषकः-(गणदासं विलोक्य ) कैोसेिई दाव पुच्छ । पच्छा जो मए कम्मभेदो दिट्टो तं भणिस्सं । गणदासः-भूगवति, यथादृष्टमभिधीयताम् । गुणो वा दोषो वा । परिव्राजिका-यथादृष्टं सर्वमनवद्यम् । कुतः । अद्वैरन्तर्निहितवचनैः सूचितः सम्यगर्थ पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु । शाखायोनिर्भूदुरभिनयस्तद्विकल्पानुवृत्तौ भावो भावं नुदतेि वेिषयाद्रागबन्धः स एव ।॥ ८ ॥ गणदासः-देवः कथं वा मन्यते । राजा-वयं खपक्षे शिलिभिमानाः संवृत्ताः । गुणदासः–अद्य नर्तयितास्मि । १. कौशिकीं तावत्पृच्छ । पश्चाद्यो मया कर्मभेदो दृष्टस्तं भणिष्यामि । तिमत्वादुपन्यासो नाम संध्यङ्गमुक्तं भवति । कौशिकीं तावत्पृच्छ । पश्चाधो मया कर्मभेदो दृष्टस्तं भणिष्यामि । अद्वैरित्यादि । अन्तर्निहितवचनैरन्तर्नि हितान्यभ्यन्तरस्थापितानि वचनानि पदानि यैस्तैरर्हिस्तादिभिः । अत्राभ्यासपा टधादङ्गानां खत एवान्तर्निहितचवनलमुत्प्रेक्षेितमिति भन्तव्यम् । अर्थो गीतार्थः सम्यक् साधु । सूचितः प्रकाशितः । पादन्यासः पादस्य न्यासो विन्यासः । लयम जुगतोऽनुसृतः । लयो नाम तालमानम् । ‘तालवतीं तु यः कालः स काललयना लय.' इत्युक्तखात् । अत्र पादन्यासस्य खतो लयानुसरणमभ्यासपाटवादिद्वि मन्तव्यम् । रसेषु, रसविषयेषु तन्मयत्वं तादात्म्यम् । रसात्मता भवतीत्यर्थः । अत्र रसशब्देनोपवारास्परितोषातिशयवत्वादिभावाः कथ्यन्ते । प्रकृतरसस्यैकखा द्रसेष्विति बहुवचनानुपपतिप्रसङ्गात् । अभिनयः प्रयोगः । यथोक्तम्—‘प्रयोगो घतु नाट्यादेर्भवेदभिनयो हि सः’ इति । शाखायोनिः शाखा योनिः प्रभवो यस्य स तथोक्तस्तथाविधः सन् । मृदुः सुकुमारः । शाखा नाम नृत्तहस्तानां सानप्रचारः । यथोक्तम्-‘शाखा तु नृत्तहस्तानां या मात्रोचितनर्तन' इति । तद्विकल्पानु वृत्तै तस्याभिनयस्य विकल्पो मेदस्तस्यानुवृतिरनुगतिः प्राप्तिः । तस्यां सस्याँ भावः अभिनीथमानो निर्वेदादिधियादाश्रयात् । प्रकृतात्स्थान इत्यर्थः । भावं मालविकाग्निमित्रे उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः । श्यामाथते न युष्मासु यः कृञ्चनमिचामिषु ॥ ९ ॥ देवी-दिर्डिआ अपरिक्खदाराहणेण अज्जो वङ्कइ । गणदासः-देवीपरिग्रह एव वृद्धिहेतुः । (विदूषकं विलोक्य ) गैौतम, वदेदानीं यत्तै मनसि वर्तते । विदूषकः-पुंड्मोपदेसदंसणे पुढर्म बह्मणस्स पूआ काट्वा । सा ण वो विसुमरेिदा । पृरिव्राजिका-अही प्रयोगाभ्यन्तरः प्रदः । (सर्वे प्रहसिताः ।) (मालविका स्मितं करोति ) राजा---(आत्मगतम्) उपात्तसारश्चक्षुषा मे खविषयः । यद्नेन स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशेोमि मुखम् । असमग्रलक्ष्यकेसस्भुच्छुसदिव पङ्कजं दृष्टम् ॥ १० ॥ गणदासः-महाब्राह्मण, न खलु प्रथमं नेपथ्यप्रदर्शनमिदम् । अन्यथा कथं त्वामर्चनीयं नार्चयिष्यामः । विदूषकः- ए णाम मुद्धचादएण वेिअ सुक्खवणगजिदे १. दिष्टयापरिक्षताराधनेनार्थो वर्धते । २. प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या । सा ननु वो विस्मृता । ३. मया नाम मुग्धचातकेनेव शुष्कघनगर्जितेऽन्तरिक्षे जलपानमिष्टम् । उंअथवा पण्डितसंतोषप्रत्यया ननु मूढजातिः ! यतोऽत्रभवत्या शोभनं भणितं ततोऽस्यै इदं पारितोषिकं प्रयच्छामि । यादृशस्तादृश एवेत्यर्थः । उपदेश विदुरित्यादि । उपदेशिनः शिक्षकस्य । युष्मासु युष्मादृशेषु । वेिििध्वत्यर्थः । न ३यामायते न मलिनीभवतेि । ‘लोहेि तादिडाज्भ्यः क्यष्’ । ‘वा क्यषः' इति विकल्पादात्मनेपदम्। दिष्टवा अपरिक्ष ताराधनेनार्यो वर्धते । प्रथमोपदेशद्र्शने प्रथसं ब्राह्मणस्य पूजा कर्तव्या । सा ननु वो विस्मृता । अत्र परिहासस्य गम्यमानत्वान्नर्मेति संध्यङ्गमुक्तं भवति । स्वधेऽर्य मया नाम मुग्धचातभेनेज शुष्कघनगर्जितेन्त ३१ मूढजादी जो अत्तहोदीए सोहणं भणिदं तदो से इमं पारि तोसिअं पअच्छामि । (इति राज्ञो हृतात्कटकमाकर्षति ) देवी-चिंट्ट दाव । गुणन्तरं आणन्तो किंणिमितं तुमं आ हरण देति । विदूषकः-पैरकेरअंति करि । देवी–(आचार्य विलोक्य ) अज्ज गणदास, दैसिदोवदेसा दे सिस्सा । गणदासः-वत्से, प्रतिष्ठखेदानीम् । (मालविका लेहाचार्येण निष्क्रान्ता ) विदूषकः-(जनान्तिकम् ) ऐतिओो मे भादिवेिहो भवन्तं राजा-अलमलं परिच्छेदेन । अहं हेि भाग्यास्तमयमिवाक्ष्णोर्हदयस्य महोत्सवावसानमिव । द्वारपिधानमेिव धृतेमैन्ये तस्यास्तिरस्करणम् ॥ ११ ॥ १. तिष्ट तावत् १ गुणान्तरमजानन्किनिमित्तं त्वमाभरणं दुदासेि ? २. परकीयमिति कृत्वा । ३. आर्य गणास, दर्शितोपदेशा ते शिष्या । ४. एतावान्मे मतिविभवो भवन्तं सेवितुम् । रिक्षे जलपानामेष्टम् । अथवा पण्डितसंतोषप्रल्या ननु मूढजातिः । यतोऽत्रभ वल्यां शोभनं भणितं ततोऽस्यै इदै पारितोषिकं प्रयच्छामि ॥ तिष्ठ तावत । गुणा न्तरमजानन्किनिमित्तं खमाभरणं ददासि ॥ परकीयमिति कृत्वा ॥ आयै गण दास, दर्शितोपदेशा ते शिोष्या । अनेन मालविकानिर्गमनहेतुना देवीवचनेन राज्ञो हितरोधनान्निरोधो नाम संध्यङ्गमुक्तः भवति । एताचान्मे मतिबिभवो भवन्तं सेवितुम् ॥ भाग्यास्तमयमित्यादि । तस्या मालविकाआतिरस्करणै हृदयस्य मनसो महोत्सवस्यावसानमन्तमिव । धृतेः प्रीतेरपिधानमिव द्वारस्य प्रवेशामार्गस्य पिधानं तिरोधानमेिव । मन्ये संभावयामि। अत्रार्तर्गम्यमानखाद्वि विदूषकः---(जनान्तिकम् ) दलिद्देो विअ आदुरो वेज्जेण ओ सदं दीअमाण इच्छसि । (प्रविश्य ) हरदत्त:- देव, मृढ़ीटगेिदानीं प्रयोगमवलोकयितुं क्रियतां राजा---(आत्मगतम् ) अवसितो दर्शनार्थः । (दाक्षिण्यमवलम्ब्ट प्रकाशम् ) ननु पर्युत्सुका एव वयम् । हरदत्तः-अनुगृहीतोऽस्मि । (नेपथ्ये ) वैतालिकः-जयतु जयतु देवः। उपारूढो मध्याह्नः । तथा हि । पत्रच्छायासु हँसा मुकुलितनयना दीर्घिकापनिीनां सैौधान्यत्यर्थतापाद्वलभिपरिचयद्वेषिारावतानि । बिन्दुझेपपिधासुः परिसरति शिखी भ्रान्तिमद्वारिधर्म सर्वेरुलैः समग्रस्त्वमेिव नृपगुणैदीप्यते सप्तसप्तिः ॥ १२ ॥ विट्षकः-विहा अविहा । अह्माणं उण भौअणबेला उ द्विदा । उइदवेलादिकमे चिइच्छआ दोसं उदाहरन्ति । (हरदत्तं विलोक्य ) किं दाणेिं भणसेि । हरदत्तः-नास्ति वचनस्यान्यस्यावकाशौऽत्र । राजा-तेन हेि त्वदीयमुपदेशं श्वो वयं द्रक्ष्यामः । वेिश्राम्यतु हरदत्तः---यदाज्ञापयति देवः । (इति निष्क्रान्तः ) १. दरिद्र इवातुरो बैचेनौषधं दीयमानमिच्छसि । २. अधि अवेिध । अस्माकं पुनभोजनवेलोपस्थिता । उचितवेलातिक्रमे चिकित्सका दोधमुदाहरन्ति । किमिदानीं भणसि । धुतं नाम संध्यङ्गमुक्त भवतेि ॥ दरिद्र इवातुरो वैदेनौषधं दीयमानमिच्छसेि ॥ पत्रच्छायेत्यादि । स्पष्टोऽर्थः । अविध अविध । अस्माकं पुनभेजनवेलोप चिकित्सा द्वितीयोऽङ्कः । विदूषकः-भोदि, वेिसेण पाणभोअणं तुवरावेहेि । परित्राजिका-(उत्थाय !) स्वस्ति भवते (इति सपरिजनया देव्या सह निष्क्रान्ता ।) विदूषकः-भो बअस्स, ण केवलं रूवे, सिप्पेवेि अडुदीआ अव्याजसुन्दरीं तां वेिज्ञानेन ललितेन योजयता । परिकल्पितो विधात्रा बाणः कामस्य विषद्विधः ।। १३ ।। किं बहुना । सखे, चितयिन्तव्योऽस्मि । विदूषकः-भैवदाबेि अहं । दिढं विपणिकन्दु वेिअ मे उअ क़ु राजा--एवमेव भवान्सुहृदर्थेऽपि त्वरताम् । विदूषक-गैहीदो खणो । किं तु मेहावलीणिरुद्धा जोण्हा विअ परहीणदंसणा तत्तहोदी । भवं वि सूणापरिसरचरो वेिअ १. निर्वर्तयत्वार्येषुत्रो मज्जनविधिम् । २. भवति, विशेषेण पानभोजर्न त्वरय्य । ३. भो वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालवेिका । ४. भवताप्यहम् । दृढं विपणिकन्दुरिव म उद्राभ्यन्तरं दह्यते । ५. गृहीतः क्षणः । किं तु मेघावलीनिरुद्धा ज्योत्स्रव पराधीनदर्शना तत्र भवती । भवानपि स्नापरिसरवर इव विहङ्ग आमिषलोलुपो भीरुकश्च । तदनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे । निर्वर्तयखार्यपुत्रो मज्जनविधिम् ॥ भवति, विशेषेण पानभोजनं त्वरय ॥ भी वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालविका । अव्याजसुन्दरीमि त्यादि । ललिते सुभगेन विज्ञानेन संगीतकलापरिज्ञानेन । भवताप्यहम् । दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते । विपणिकन्दुनम पण्यवीथिकायां पिष्टपचनपात्रम् । ‘कन्दुनः स्वेदनी त्रियाम्' इत्यमरः । एवमेवेत्यादि । एवमेवेत्थमेव । यथा भवान्भोजनरूपे खकार्ये खरते तथा सुहृदर्थे मदर्थे माल विका पुनर्दर्शने खरताम् । अत्र दृष्टनष्टस्य बीजस्यानुसर्पणात्परिसर्प इति संध्यङ्ग भुक्तं भवति ॥ गृहीतः क्षणः । किं तु मेधावलीनिरुद्धा ज्योत्खेव पराधीनदर्शना ३४ मालविकाग्निमित्रे विहंगो आमिसलोलुओ भरुओो अ । ता अण्णादुरोो भवेिअ कज्जसिद्धिं राजा---कथमनातुरो भविष्यामि । सबॉन्तःपुरवनिताव्यापारप्रतिनिवृत्तहृदयस्य । सा वामलोचना मे खेहयैकायनीभूता ॥ १४ ॥ (इति निष्कान्ताः सर्वे ) इतेि द्वितीयोऽङ्कः । तत्रभवती । भवानपि सूनापरिसर्चर इव विहङ्ग आमिषलोलुपो भीरुक्रश्च तस्मादनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे । अत्र सान्त्वनस्य गम्य मानत्वात्पर्युपासनं नाम संध्यङ्गमुक्तं भवति । सवन्तःपुरेत्यादि । धत्तेहस्य प्रेम्ण एकायनीभूता । एकं केवलमयनै स्थानम् । आश्रय इत्यर्थः । तद्भता । अत्राङ्के मालविकाया निष्क्रमणेन कथावेिच्छेदे सति सर्वान्तःपुरेलयादिना गम्य् मानो राज्ञोऽभिलाषातिशय उत्तराङ्ककथाहेतुत्वाद्विन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजयेि मालविकाग्ििमत्र व्याख्याने द्वितीयोऽङ्कः ॥ तृतीयोऽङ्कः । तृतीयोऽङ्कः । (ततः प्रविशति परिव्राजिकायाः परिचारिका समाहितिका ) समाहितिका-आणत्तह्नि भअवदीए । समाहिदिए, देवीए उवायणत्थं बीअऊरॐ गेहिय आअच्छति । जाव पमद्वणपा लेिॐ महुआरिअं अण्णेसामि । (परिक्रम्यावलोक्य ) एसा तवणी आ सोझै ओलोअन्ती चिठ्ठदि । जाव णं उवसप्पामि । (ततः प्रविशत्युद्यानपालिका ) प्रथमा---(उपस्मृत्य ) मैहुअरिए, अबि सुहो दे उज्जाणवाबारे ! द्वितीया-अह्नो समाहिदिआ । सहेि, सागदं ते । समाहितिका-हँला, भगवदी आणवेदि । अरितपाणिा अह्मारिसजणेण तत्तहोदी देवी देक्खिद्वा । ता बीअपूरएण सुस् सिढुं इच्छामिति । मधुकरिका-गं संणिहिदं बीजपूरॐ । कहेहि दाव अ १. आज्ञप्तासि भगवत्या । समाहितिके, देव्या उपाथनार्थ बीजपूरकं - हीत्वागच्छेति । यावत्प्रभवनयालेिकां मधुकरेिकामन्विष्यामि । एषा तप नीयाशोकमवलोकयन्ती तिष्ठति । यावदेनामुपसर्पमेि । २. मधुकरिके, अपि सुखस्त उद्यानव्यापारः । ३. अही समाहितिका ? सखेि, स्वागतं ते । ४. सखि, भगवत्याज्ञापयति । अरिक्तपाणेिनास्माद्वशजनेन तत्रभवत देवी द्रष्टव्या । तद्वीजपूरकेण शुश्रूषितुमिच्छामीति । ५. ननु संनिहितं बीजपूरकम् । कथय तावद्ग्योन्यसंघातियोर्नाटयाचा ययोरुपदेशं दृष्टा कतरो भगवत्या प्रशंसितः । कविरिदानीमङ्कान्तरमारभमाणः कथासंघटनार्थ प्रथमं प्रवेशकं नामार्थोपक्षे पदं प्रतैतेि—ततः प्रविशतीत्यादिना। आज्ञप्तास्मि भगवत्या । समाहितिके देव्या उपायनार्थं बीजपूरकं गृहीत्वागच्छेति । यावृत्प्रमदवनपालिकां मधुकरेिकाम न्विष्यामि । एषा तपनीयाशोकमवलोकयन्ती तिष्ठति । यावदेनामुपसर्यामि । मधु करिके, अपि सुखस्त उद्यानव्यापारः । अहो समाहृितिका । सखि, खागतं ते ॥ खि, भगवल्याज्ञापयति । अरिक्तपाणिनास्मादृशजनेन तत्रभवती देवी द्रष्टव्या । मालविकाग्निमित्रे समाहितिका-दुवेवि किल आअमेिणा पओङअणिउणा अ । किंतु सिस्सागुणविसेसेण भालबेिआए उवदेसेो पसंसेिो । मधुकरिका-अॅह मालबिआगर्द कोलीणं किंति सुणीअदि । समाहेितिका-दिँदै केिल तसि साहिलासो भट्टा । किंतु केवलं धारिणीए चित्तं रक्खन्ती पडुतणं दसेदि । मालविआवेि इमेसु दिअहेसु अणुहूदमुत्ता वेिअ मालदीमाला मिलाणा लक्खि अदि । अतो वरं ण जाणे । विसञ्जेहेि मं । मधुकरिका-एँदं साहावलम्बिदं बीअपूरअं गेण् । समाहितिका-तह । (इति नाट्येन वीजपूरकै गृहीखा ) हला तुमं वि अदो पेसलद्रं साहुजणसुस्सूसाए फलं पावेहि । (इति - स्थिता ।) १. द्वावपि किलागमेिनैौ प्रयोगनिपुणौ च । किंतु शिष्यागुणविशेषेण मालॉवेकाथा उपदेशाः प्रशंसितः । २. अथ मालविकागतं कौलीनं किमिति श्रूयते । ३. दृढं किल तस्यां साभिलाषो भर्ता । किंतु केवलं धारिण्याश्चित्तं रक्षन्प्रभुत्वं दूर्शयति । मालविकाप्येषु दिवसेष्वनुभूतमुक्तव मालतीमाला म्लाना लक्ष्यते । अतः परं न जाने । विसृज माम् । ४. एतच्छाखावलम्बितं बीजपूरकं गृहाण । ५. तथा । सखि, त्वमप्यतः पेशलतरं साधुजनशुश्रूषायाः फलं ग्रामुहेि । तस्माद्वीजपूरकेण शुश्रूषितुमिच्छामीति । ननुसंनिहितं बीजपूरकम्। कथय तावद न्योन्यसंघर्षितयोनौध्वाचार्थयोरुपदेशं दृष्टा कतरो भगवल्या प्रशंसितः॥ द्वावपि केि लागमिौ प्रयोगनिपुणैौ च । किंतु शिष्यागुणविशेषेण मालविकाया उपदेशः प्रशै सितः ॥ अथ मालविकागतं कौलीनं लोकवार्ता किमिति श्रूयते ॥ दृढं किल तस्यां साभिलाषो भर्ती किंतु केवलै धारिण्याश्चित्तं रक्षन्प्रभुत्वं दर्शयति । मालविकाप्येषु दिवसेष्वनुभूतमुत्ताव मालतीमाला म्लाना लक्ष्यते । अतः परं न जाने । विज याम् । एतच्छाखावलम्बितं बीजपूरकं गृहाण । तथा। सखि, खमप्यतः पेशलतरं तृतीयोऽङ्कः । मधुरिका-हँला, समै एव गच्छह्म । अहं वेि इमस्स चि राआमाणकुसुमोग्गमस्स तवणीआासोअस्स दोहलनिमित्तं देवीए समाहितिका-जुञ्जइ । अहिआरो क्खु तुह । (इति निष्क्रान्ते) (ततः प्रविशति कामयमानावस्थो राजा विदूषकश्च ।) राजा-(आत्मानं विलोक्य । शरीरं क्षामै स्याद्सति दयितालिङ्गनसुखे भवेत्सारु चक्षुः क्षणमपि न सा दृश्यत इति । तया सारङ्गाक्ष्य त्वमसि न कृदाचिद्विरहितं प्रसते निर्वाण हृदय रितापं व्रजसि किम् ॥ १ ॥ विदूषकः-अलं भवदो धीरं उज्झि परिदेविदेण । दिट्टा मए तत्तहोदीए मालवेि आए पिअसही बउलाबलेिआ ? मुणावेिदो अझै अत्थो जो भवदा : संदिष्टो । १. सखि सममेव गच्छावः । अहमप्यस्य चिराधमाणाकुसुमोदुसस्य तपनीयाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामि । २. युज्यते । अधिकारः खलु तव । ३. अर्ल भवतो धीरतामुज्झित्वा परिदेवितेन । दृष्टा मया तत्रभवत्या मालविकायाः प्रियसखी बकुलावलिका । श्रावितोऽयमर्थो यो भवता संद्वेिष्टः । शकुसुमोद्मस्य तपनीथाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामेि ॥ युज्यते । अधि कारः खलु तव ॥ इति प्रवेशकः ॥ ततः प्रविशतीत्यादि । कामयमानावस्थः । कामयमानानां कामिनामवस्थेवावस्था दशा यस्य स तथोक्तः । शरीरमेित्यादि। दयेितालिङ्गनसुखे प्रियाभिष्वङ्गसौख्येऽसल्यविद्यमाने सति शारीरं वपुःक्षाभं स्यात्कृशै भवेत् । क्षणमपि क्षणमात्रमपि सा मालविका न दृश्यत इति न लक्ष्यत इति चक्षुः सास्र सबाष्पं भवेत्स्यात् ! हे हृदय चित्त, सारङ्गाया हरिणनेत्रया तया मालविक्रया कदाचिज्जातुचिद्विरहितं वियुक्तं नासि न भवति । अतस्तस्मात्कारणान्निर्वाणे सुखे विदूषकः--विण्णावेहि । अणुगहीदद्धि इमिणा णिओएण । किंतु सा तवस्सिणी देवीए अहिॐ रक्खन्तीए णाअरक्रिवदी विअ णिही ण सुहं समासाद्इव । तहवेि घटइस्सं तेि । राजा-भगवन् संकल्पयेोने, प्रतिबन्धवत्सु चापि विषयेष्वभि निवेशकारी किं तथा प्रहरसि यथा जहनोऽयं नु कालान्तरक्षमी भवति । (सविस्मयम् ) ऋ रुजा हृद्यप्रमाथिनी ध च ते वेिश्वसनीयमायुधम् । मृदु तीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि ॥ २ ॥ विदूषकः --एं भणामि तस्सि साहणिजे केिदी उवृक्खेओो । जवत्थावेदु भर्व अप्पाणै । राजा---अथेम दिवसशेषमुचितव्यापारविमुखेन चेतसा कनु खलु यापयामि । १. विज्ञापय । अनुगृहीतास्म्यनेन नियोगेन । किंतु सा तपस्विनी देव्याधिकं रक्षन्त्या नागरक्षित इव निधिर्न सुखं समासादयितव्या । तथाि २. ननु भणामि तखिन्साधनीये कृतः उपक्षेपः । पर्यवस्थापयतु भवा नामानम् प्रसक्त प्रस्तुते सति किं किमर्थे परितापं संतापं व्रजसि प्राप्रोषि । अलं भवतो धीर तामुज्झिला परिदेवितेन । दृष्टा मया तत्रभवल्या मालविकायाः प्रियसखी बकुला वलिका । श्रावितोऽयमर्थो यो भवता संदिष्टः । विज्ञापय । अनुगृहीतास्म्यनेन नियोगेन । किंतु सा तपखिनी देव्याधिकै रक्षन्या नागरक्षित इव निधिर्न सुखं समासादयितव्या । तथापि घटयिष्यामिति । अत्र तपखिनीति करुणापात्रमुच्यते। ‘तपस्खी करुणापात्रम्’ इतेि हलायुधः । अत्र प्राप्तिसंभावनया प्राप्त्याशा नाम तृ. तीयावस्था सूचिता । अनया प्राध्याशया विन्दो-समन्वयाद्भर्भसंधिरिति मन्तव्यम् ॥ रुजेस्यादि स्पष्टोऽयं । ननु मणामेि तस्मिन्साधनीये कृत उपक्षेप पर्य तृतीयोऽङ्कः । विदूषकः--अज्ज एव पुढमावदारसुहृआणि रक्तकुरबआणि उवाअण पेसिअ णववसन्तावदारवदेसेण इरावदीए णिउणि आमु हेण पत्थिदो भवं । इच्छामि अजउत्तेण सह दोलाहिरोहणं अणुह वेिढुं ति । भवदावि से पडिण्णादै । ता पमद्वणं एव गच्छह्म । राजा--न क्षममिदम् । विदूषकः-कैहं वेिअ । राजा-वयस्य, निसर्गनिपुणाः स्त्रियः । कथमन्यसंक्रान्तहृदय मुपलालयन्तमपि ते सखी न मां लक्षयिष्यति । अतः पश्यामि । उचितः प्रणयेो वरं विहन्तुं बहवः खण्डनहेतवो हेि दृष्टाः । उपचारविधिमनखिनीनां न तु पूर्वाभ्यधिकोऽपि भावशून्यः ॥ ३ ॥ १. अचैव प्रथमावतारसुभगानि रक्तकुरबकाण्युपायनं प्रेष्य नववसन्ता वतारव्यपदेशेनेरावत्या निपुणिकामुखेन प्रार्थितो भवान् । इच्छाम्यार्यपु त्रेण सह दोलाधिरोहणमनुभवितुमिति । भवताप्यसै प्रतिज्ञातम् । तत्प्रमद् २. कथमिव । मानत्वेनाभूताहरणं नाभ संध्यङ्गमुक्तं भवति । अचैव प्रथमावतारसुभगानि रक्त कुरबकाण्युपार्न प्रेष्ध नवबसन्तावतारव्यपदेशेनेरावया नेिपुणिक्रामुखेन प्रार्थितो भवान् इच्छाम्यार्यपुत्रेण सह दोलारोिहणमनुभवितुमिति । भवताथ्यस्यै प्रतिज्ञा तम् । तस्मात्प्रमदवनमेव गच्छावः । कथमिव । उचित इति । प्रणय इरावत्याः प्रार्थना विहन्तुं प्रतिषेडुमुवितोऽहों वरं नाप्रियम् । अयै पक्षः किंचित्साधुरि त्यर्थः । हेि यस्मात्कारणात्खण्डनहेतव ईष्र्याकोपकारणानि बहवोऽनेके दृष्टा मया लक्षिताः । खण्डन्हेतुदर्शनेऽप्युपचारविशेवैः प्रलोभ्यतामित्यत आह-उपचा रेति । भावशन्यःप्रेमरहितै उपचारविधिरिष्टाचरणे पूर्वभ्यधिकोऽपि पूर्वसम्ादुप वारविधेरतिशयेितो मनखिनीनां तु प्रशस्तमनसूौ पुनः । विवेचकवतीनामित्यर्थः । उपचारविधिर्न भवति । किंत्वपचारविधिरित्यर्थः । अत्र जजर्धस्तद्विरोधः ।। विदूषकः-णैरिहृदि भवं अन्तेउरपडिठेिद दक्खिण्णं एक पदे पिट्टदो कादुम् । राजा---(विचिन्त्य ) तेन हि प्रमदवनमार्गमादेशथ । विदूषकः-ईंदो इदो भवं । (उभौ परिक्रामतः ।) विदूषकः-एँदं पमद्वणं पवणदरचलाहिं पल्लवङ्गुलीहिं तुव रेदि विअ भवन्तं पवेसिढुं । राजा–(स्पर्शसुखं रूपयित्वा ) अभिजातः खलु वसन्तः । सखे, आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव । अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे सान्द्रस्पर्शः करतल इब व्यापृतो माधवेन ॥ ४ ॥ विदूषकः-पंविस णिष्टबुदि लाहा । (उभौ प्रविशतः ।) विदूषकः-अँवहाणेण दिर्टि देहेि । एदं खु भवन्तं विअ वेि १. नार्हति भवानन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् । २. इत इतो भवान् । ३. एतत्प्रमद्वदै पवनद्रवलाभिः पलवाङ्गुलिभिस्त्वरयतीव भवन्तं ४. प्रविश निवृतिलाभाय् ॥ ५. अवधानेन दृष्टि देहि । एतत्खलु भवन्तमिव विलोभयितुकामया भधुक्ष्म्या युवतिवेषलज्जयितृकं वसन्तकुसुमनेपथ्यं गृहीतम् । नार्हतेि भवानन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् ॥ इत इतो भवान्। एतत्प्रभदवनै पवनदरवलाभिः पछवाङ्गुलीभिस्त्वरयतीव भवन्तं प्रवेष्ट्रम् । आम् तानामित्यादि । स्पष्टोऽर्थः । प्रविश नितिलाभाय ॥ अवधानेन दृष्टि देहि। एत Fछ तृतीयोऽङ्कः । लोहइदुकामाए मडुलच्छीए जुकइवेसलज्जापइत्तॐ वसन्तकुसुमणे राजा ---(विस्मयात् ।) एतद्वलोकयामि । रक्ताशौकरुचा विशेषेितगुणो बिम्बाधरालत्क्तकः प्रत्याख्यातविशेषकं कुरबकं श्यामाक्दातारुणम् । आक्रान्ता तिलकक्रिया च तिलकैलैझद्विरेफाञ्जनैः सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी थोषिताम् ॥ ५ ॥ (उभौ नाश्येनोद्यानशोभां निर्वर्णयतः ।) (ततः प्रविशति पर्युत्सुका मालविका ) मालविका–अवेिण्णाद्भहेि अॐ भट्टारै अहेिलसन्ती अप्पणी १. अविज्ञातहृदयं भर्तारमभिलषन्त्यात्मनोऽपि तावलज्जामि । कुतो वभवः निग्धस्य सखीजनस्येमै वृत्तान्तमाख्यातुम् । न जानेऽप्रतिकारगुरुका वेदनौ कियन्तै कालं मृदुनो मां नेष्यतीति । आा, कुत्र खलु प्रस्थितास्मि । आदिष्टासि देव्या । गौतमचापलाइोलापरिभ्रष्टायाः सरुजो मम चरणः । त्यं तावदुत्वा तपनीयाशोकस्य दोहदं निर्वर्तयेति । यद्यसैौ पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति, ततोऽहमस्लिावपूरयितृकं प्रसादं दास्यामीति । यावन्नियो गभूमेिं प्रथमं गुता भवामि, तावद्दुनुपदं मम चरणालंकारहस्तथा बकुलाबलि कयागन्तव्यम्, परिदेवयिष्यामि तावद्विस्रब्धं मुहूर्तकम्। सुमनेपथ्यैगृहीतम् । रक्ताशोचेत्यादि ! बिम्बाधरे । विम्बमेिवाधरस्तस्मिन् । 'विशेषणं विशेष्येण बहुलम्'इति विशेषणसमासः । ‘उपमितं व्याघ्रादिभि:सामान्या अयोगे'इत्युपमितसमासतुकविरित्र ग्राम्ये(प्राये)ण नाङ्गीकृतः । अलक्तको लाक्षा । रक्ताशोकरुचा रक्ताशोककुसुमस्य रुचा कान्त्या दिशेषितगुणः॥विशेषितोऽतिशयेित स्तिरस्कृतो गुणो रागो यस्य स तथोक्तः॥ट्यामावृदातारुणम्श्यामै च तद्वदातभरुर्ण -व तत्तथोक्तम् । ‘चणे वणेन' इति कर्मधारयःकुरबकं कुरबकपुष्पंप्रलाख्यातविशे षकम् । प्रलयाख्यातं तिरस्कृतं विशेषकै पत्रभङ्गो येन तथोक्तम् । लमद्विरेफाञ्जनै लैश्नः सन्तो द्विरेफो भ्रमर एवाश्वनं येषु तैस्तिलकैस्तिलककुसुमैस्तिलकक्रियापि तिलकस्य ललाटिकायाः क्रियाक्रान्तोन्नङ्किता। परिभूतेत्यर्थः।माध्वी मधुसंबन्धिनी श्रीलैक्ष्मीः । शोमेयर्थः । योषितां स्त्रीणां मुखप्रसाधनविधौ मुखार्लकारकरणे झावझेवावापेन सहितेव । अवमाननां कृतवतीबेत्यर्थः । अविज्ञातहृदयं भत वि दाव लजेम् ि ! कुद्दो वेिहवो ििणद्धस्स सहीजणस्स इमै बुत्तन्तै आचक्रिखतुं । गण जाणे अप्पडिआरगरुअं वेअणां केतिओं कालं मअणेो मं णइस्सदिति । (इति कतिचित्पदानि गत्वा ) अवा, कहिँ खु पत्थिदह्नि ! (इति स्मृतिमभिनीय ) आदिट्ट िदेवीए । गोदमचाक्लादो देोलापरिभट्टाए सरुजो मह चलणेो । तुमं दाव गदुआ तवणी आसी अस्स दोहलं णिवटेिित। जदि क्षेो पञ्चत्तङभृन्तरे कुसुमं दैसे,ि तो अहं अहिलासपूरइत्ङॐ प्रसादं दाइम्स ति । जाव णिओोअभूमेिं पुढमै गदा होमि, ताब अणुपदं मम चलणालैकारहृत्थाए बउलावलेिआए आअन्तर्वे, परिदेबइस्सै ता वीसद्धं मुहुत्तङ । (इति परिक्रामति ) विदूषकः--(छुश्च ) अस्स, एदं खु सीडुपाणुवेजिदस्स राजा-अ,ि किमेतत् । विदूषकः--एँसा णादिपरिआरवेसा ऊसुअवअणा एआइणी मालविओी अदूरे बट्टदि । राजा---(सहृर्षम् ) कथं मालविका । विदूषकः - अह इं । १. यस्य, एतत्खलु सीधुषानोद्वेतिख मत्स्खश्डिकोनता । २. एषा नातिपरिचारवेषेोसुकवदनैकाकिनी मालविकाऽरे वर्तते । ३. अथ किम् । वृत्तान्तमाख्यातुम् । न जानेऽप्रतीकारगुरुकौ वेदनां किन्तं कालं मदनो मां नेध्यतीतेि । आ, कुत्र खलु प्रस्थितास्मि । ‘आ स्मृतौ' । आदिधामि देव्या । गौत मृचापलाद्देोलापरिभ्रष्टायाः सरुजो मम चरण । त्वं तावदत्वा तपनीयाशीकस्य द्रोहृदै निर्वर्तयेति । यद्यौ पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति, ततोऽहममेिलाष पुरतुिकं प्रसादं दास्यामीति । यावन्नियोगभूमेिं प्रथमं गता भवामि । ‘थावत्पु रानेिपातयोर्लट्’ इतेि भविष्यदर्थे लट् । तावदनुपदं मम चरणालंकारहस्तया बकुलावलेिकयागन्तव्यम्। परिदेवयिष्यामि तावद्विस्रब्धैमुहूर्तकम् ॥ वयस्य, एत त्खलु-सौधुपातोद्वेजितस्य मत्स्यण्डिकोपनता ॥ मत्स्यडिका माम शर्कराविशेष• u मालविकाऽदूरे वर्तते ॥ समय किम् ।। तृतीयोऽङ्कः । राजा-शक्यमिदानीं जीवितमवलम्बितुम् । त्वदुपलभ्य समीपगतां पियाँ हृदयमुच्छसितं मम विश्वम् । सरितमारसितादिब सारसातू ॥ ६ ॥ अथ छ तत्रभवती । राजा---(विलोक्य सहम् ।) वयस्य, पश्यामि । वियुलै नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः । अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ७ ॥ सखे, पूर्वस्मादतिमनोहरमवस्थान्तरमुपारूढा तत्रभवती । तथा हि । शरकाण्डपाण्डुगण्डस्थलेय्माभाति परिमिताभरणा । माधवपरिणतपत्रा कृतिपयकुसुमेव कुन्दलता ॥ ८ ॥ विदूषकः-एँसावि भवं विअ मअणवहिणा परिमुट्टा भवेिस्सदि । राजा-सौहार्दमेवं पश्यति । मालविका---अञ्- सो सुङमंलदोहलापेक्खी . अगहिदकुसुमणे १. एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते । २. एषापि भवानेिव मृद्नच्याधिना परिमृष्टा भविष्यति । ३. अयं स सुकुमारदोहदापेक्षी अगृहीतकुसुमनेपथ्य उत्कण्ठितायाममा शोकोऽनुकरोति । यावदस प्रच्छायशीतले शीतले शिलापट्टके निषण्णात्मानं विनोदयामि । त्वदुपलभ्येत्यादि । स्प्रष्टोऽर्थः । अत्र संचिन्त्यमानार्थस्य प्रातेः क्रमो नाम संथ्यङ्गमुक्तं भवति । एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते । विपुलमेिति । स्पष्टोऽथैः ॥ झारकाण्डेति । स्पष्टोऽर्थः । एषापि भवानि ४ ४ मालविकाग्निमित्रे वच्छी उकण्ठिदाए मह असोओो अणुक्रेदि । जाव एदुस्स च्छा यसीदले सिलापट्टए णिसण्णा अप्पाणे वेिणोदेमेि । विदूषकः -सुंदं भवदा । उकण्ठिदम्मिति तत्तहोदी मन्तेदि राजा-नैतावता भवन्तं सन्नतकै मन्ये । कुतः । वोढा कुरबकरजसां किसलथपुटभेदशीकरानुगतः । अनिमित्तोत्कृष्ठामपि जनयति मनसो मलयवतः ।। ९ ।। (मालविकोपविष्टा ) राजा-सखे; इतस्तावत् । आचां लतान्तरितौ भवावः । विदूषकः --ईरावदिँ विअ अदूरे समद्धेमेि । राजा---नहि कृमलेिनीं लब्ध्वा ग्राहमपेक्षते मतङ्गजः । (इि वेिलोकयन्स्थितः ) मालविका-हिअअ, शिरवलम्बणादो अदिभूमिलङ्किणेो (विदूषको राजानमपेक्षते ) राजा-प्रिये, पश्य चामत्वं छेहस्य । औत्सुक्यहेतुं विवृणोषि तत्त्वं तत्त्वावबोधैकरसो न तर्कः । तथापि रम्भौरु करोमि लक्ष्य मात्मानमेषां परिदेवितानाम् ॥ १० ॥ १. श्रुतं भवता । उत्कण्ठितास्मीति तत्रभवती मञ्चयति । २. इरावतीमिवारे समर्थये । ३. हृद्य, निरवलम्बनादतिभूमिलनिस्ते मनोरथाद्विरम है किं मामा शेिलापङ्के निषण्णात्मानं विनोद्यामेि ॥ श्रुतं भवता । उत्कण्ठितास्मीतेि तन् भवती मन्त्रयति । वोढेल्यादि । स्पष्टोऽर्थः इरावतीमिवादूरे समर्थये । हृदय, निरवलम्बनादृतिभूमेिलनिस्ते मनोरथाद्विरम । किं मामायास्य ।। औौ त्सुक्येत्यादि । स्पष्टोऽर्थः । सांप्रतं भवतो निःसंशयं भविष्यति एषार्पिः तृतीयोऽङ्कः । ४५ विदूषकः-संपैदं भवदो णिस्संसॐ भवेिस्सदि । एसा अप्पिदमअणसंदेसा विवेित्ते णं बउलावलेिआ उचट्टिदा । राजा–अपि स्मरेदसावसदभ्यर्थनाम् । विदूषकः--किं दाणिं एसा दासीए दुहिदा तुह गरुअं संदेसं वेिसुमरेदि । अहं दाव ण वेिमुमरेमि । (प्रविश्य चरणालंकारहस्ता ।) बकुलावलिका- अवेि सुहं सहीए । मालविका–अह्नो उलावलेिआ। सहि, सा अदंते । उचविस; बकुलावलिका-(उपविश्य ) हैला, तुमं दाणिं जोगदाए णि उत्ता । ता एक चलणं उवणेहि । जाव सालत्तॐ सनूउरं च करेमेि । मालविका---(आत्मगतम् ) हिअअ, सुहिदाए अलं उवट्टिदो अअं विहवोति । कहं दाणीं अत्ताणं मोचेओं । अहवा दागि एदं एव मिच्छुमण्डणं मे हविस्सदि । १. सांप्रतं भवतो निःसंशयं भविष्यति । एषार्पितमदनसंदेशा विविचेतः एनां बकुलावलिकोपस्थिता । २. किमिदानीमेधा दास्या दुहिता तव गुरुकं संदेशं विस्मरति । अहं ३. अपि सुखं सख्याः । ४. अहो बकुलावलिका । सखि, खागतं ते । उपवेिश । ५. सखि, त्वमिदानीं योग्यतया नियुक्ता । तस्मादेकं चरणमुपन्य ) यावत्सालक्तकं सनूपुरं च करोमि । ६. हृदय, सुखितयालमुपस्थितोऽयं विभव इति । कथमिदानीमात्मानं मौचयेयम् । अथवेदानीमेतदेव मृत्युमण्डनं मे भविष्यति । मद्नसंदेशा विविक्त एनां बकुलावलिकोपस्थिता । किमिदानीमेषा दास्या दुहिता तव गुरुकै संदेशं विस्मरति । अहं तावन्न विस्मरास्ति । अपि सुखं सख्याः ॥ अहो बकुलावलिका । सखि, खागतं ते । उपवेिश ॥ सखि, लमिदानीं योग्य तया नियुक्ता । तस्मादेकं चरणमुपनय । यान्त्सालक्तकं सनूपुरं च करोमि । हृदय, सुखितयालमुपस्थितोऽयं विभव इतेि । कथमिदानीमात्मानं मोचयेयम् । ४६ मालविकाग्निमित्रे बकुलावलेिका-किं विआरेसि । ऊसुआ खु इमस्स तवणी आसोअस्स भुङलुग्गमे देवी । राजा---कथमशीकदौहृदनिमित्तोऽयमारम्भूः । विदूषकः-णुि खु जाणासि तुमै । मह कालणादो देवी इमं अन्तेउरणेवच्छेण जोअहस्सदिति । मालविका-हँला, मरिसेहेि दाव णं (इति पादमुपहरति ) बकुलावलिका- इ, सरीरअं सेि मे । (इति नाव्येन चरणसं स्कारमारभते ।) राजा चरणान्तनेिवेशितां प्रियायाः सरसां पश्य वयस्य रागरेखाम् । हरदग्धस्य मूनेौभवदुमस्य ॥ ११ ॥ विदूषकः-वेलणाणुरूवो तत्तहोदीए अहिआरो उक्खित्तो । १. किं चिारयसि । उत्सुका खल्वख तपनीयाशोस्ल मुकुलो इमे देवी । २. किंनु खलु जानासेि त्वम् । मम कारणादेवीमामन्तःपुर नेपथ्येन योजयिष्यतीति । ३. सखि, मर्षय् तावदेनम् । ४. अधि, शरीरमसि मे । ५. चरणानुरूपस्तत्रभवत्या अधिकार उपृक्षिप्तः । अथवैदानीमेतदेव मृत्युलण्डनं मे भविघ्धति ॥ किं विचारयति । उत्सुका खत्वस्य तपनीयाशोकस्य मुकुलोदुमे देवी ॥ किंनु खलु जानासि लम् । • मम कार णाद्देवीमाभन्तःपुरनेपथ्येन योजयिष्यतीति ॥ सखि, म्य तावदेलम् । अ,ि शरीरमसि मे ॥ चवरणान्तेत्यादि स्पष्टोऽर्थ च तृतीयोऽङ्कः । नवकिसलयरागेणाग्रपादेन बाला स्फुरितनखरुचा द्वैौ हन्तुमर्हत्यनेन । अकुसुमितमशोकं दोहदापेक्षया वा प्रणमितशिरसं वा कान्तमाद्रपराधम् ॥ १२ ॥ विदूषक -पैहरिस्सदि तत्तहोदी तुमं अवरद्धम् । राजा–मूझ प्रतिगृहीतं वचः सिद्धिदर्शिनी ब्राह्मणस्य । (ततः प्रविशति युक्तमदा इरावती चेटी च ) इरावती-है णिउणिए, सुणोमि बहुसो मदो किल इत्थि आजणस्स मण्डणं ति । अवि सचो लोअवाओी अअं । निषुणिका-पैढमं लोअवाओ एव । अज्ज सची संयुक्तो । इरावती-"संकित्तणसंसिणा अलं सिणेहेण । कहेहि कुदो इणेिं ओोगमिदवो दोलाधरं पुढमं गदी भट्टा ण वेत्ति । निपुंणिका-मैट्टिणीए अखण्डिदादो पण आदो । इरावती-अलं सेवाए । मज्झत्थदं परिगहेिअ भूणाहि । १. प्रहरिष्यति तत्रभवती त्वाम्पराद्धम् । २. चेटि निपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डनमिति अपि सत्यो लोकवादोऽयम् । ३. प्रथमं लोकव्वाद् एव । अद्य सत्यः संवृत्तः । ४. संकीर्तनशंसिन्दालं खेहेन । कथय कुत इदानीमवगन्तव्यो दोला गृहं प्रथमं गतो भर्ता न वेति । ५. भट्टिन्या अखण्डितात्प्रणयात् । ६. अलं सेवया । मध्यस्थतां परिगृह्य भण । अधिकार उपक्षिप्तः ॥न्वकिसलयेत्यादि। स्पष्टोऽर्थः । प्रहरिष्यति तत्रभवती खाभपराद्धम् । चेटि नेिपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डला. मिति । अपि सल्यो लोकवादोऽयम् ॥ प्रथमं लोकवाद एव अद्य सत्यः संवृत्तः । संकीर्तनशंसिनालं लेहेन कथय कुत इदानीमवगन्तव्यो दोलागृहं प्रथमं गतो भर्ता न वेति ॥ भट्टिन्या अखण्डितात्प्रणयातू । अलं सेवथा । मध्यस्थतौ परिगृह्य भण ॥ वसन्तोपायनलोलुपेनागौतमेन । कृथितम्। खरतां भट्टिनी । चेटिम, निपुणिका-वैसन्तोआअणलोलुवेण अजगोद्मेण कहेिॐ इरावती–(अवस्थासदृशं परिक्रम्य ) हंजे, भदेण किलामिअमाणं अत्ताणं अज्जउत्तदंसणे हिअअं तुवरेदि । चलणा उण ण मह सरन्ति । निपुणिका- -गणं पत्तह्म दोलाघरै । इरावती-णिउँणिए, अज्जउत्तोएत्थ ण दीसदि । निपुणिका-ट्टिणीए ओलोअदु । परिहासणिमित्तं कहेिं बेि अदिद्वेण भतुणा होद्वै । इमं पिअङ्गुलदापरिक्खित्तं असोअ सिलापट्ट पविसामो। इरावती-तैह । निपुणिका---(विलोक्य ) ओोलोअदु भट्टिणी । चूदडुरै विचि १. वसन्तोपायनलोलुपेनार्यगौतमेन कथितम् । त्वरतां भट्टिनी । २. चेटेि, मदन काम्यमानमात्मानभायैपुत्रदर्शने हृद्यं त्वरयति । च रणैौ पुनर्न मम प्रसरतः । ३. ननु प्रासे स्वो दोलागृहम् । ४. निषुणिके, आर्यपुत्रोऽत्र न दृश्यते । ५. भट्टिन्यवलोकयतु । परिहासनिमित्तं कुत्राप्यद्दष्टेन भत्र भवितव्यम् । इमं प्रियङ्गुलतापरिक्षिप्तमशोकशिलापटं प्रविशावः । ६. तथा । ७. अवलोकयतु भट्टिनी । चूताडुरं विचिन्वत्योः पिपीलिकाभिर्दष्टम् । देन काभ्यमानमात्मानमार्यपुत्रदर्शने हृदयं खरयति । चरणैौ पुनर्न मम प्रसरतः ॥ ननु प्राप्त खो दोलागृहम् ॥ निपुणिके, आर्यपुत्रोऽत्र न दृश्यते ॥ भट्टि व्यवलोकयतु । परिहासनिमित्तं कुत्राण्यदृष्टन भत्र भवितव्यम् । इमं प्रियङ्गुलता परिक्षिप्तमशीकश्छिापट्टै प्रविशाव ॥ तथा “ अन्वलोकयतु भट्टिनी । चूताङ्कुरं विि तृतीयोऽङ्कः । इरावती- कैर्ह विअ । निपुणिका-एँसा असोअषाअवच्छाआए मालविआए बउला इरावती–[शङ्कां रूपयिला ) अभूमी इअं मालविआए । कहँ इत्थ तक्रेसि । निपुणिका—तकेमि दोलापरिब्भैसिदाए सरुअचलणाए दे. वीए असोअदोहलाहिआरे मालविआ णिउत्तेति । अण्णहा कहँ देवी स धारेिॐ णूउर्जुउलं परिअणस्स अब्भणुजाणिस्सदि । इरावती-मैहदी क्खु से संभावणा । निपुणिका--किं अण्णेसी आदि भट्टा । इरावती-हँला, ण मे चलणा अण्णदी पट्टन्ति । मदो मै { १. कथमेिव । २. एाशोकपादपच्छायायां मालविकाया बकुलावलिका चरणालंकारं निर्वर्तयति । ३. अभूमिरियं मालविकाथाः । कथमत्र तर्कयसि । ४. तर्कथामि दोलापरिभ्रष्टया सरुजच्चरणया देव्याशोकदोहदाधिकार मालविका नियुक्तेतेि । अन्यथा कथं देवी स्वयंधारितं नूपुरयुगुलं परिजन् ५. महती खल्वस्खाः संभावना । ६. किमन्विष्यते भर्ता । ७. सखि, न मे चरणावन्वतः प्रवर्तते । भदो मां विकारयति । आश ङ्कितस्य तावद्भन्तं गमिष्यामि । स्थाने खलु कातरं मे हृद्यम् । अन्वत्योः पिपीलिकाभिर्देष्टम् । भावे शतः । कथमिव । एषाशोकपादपच्छायायां मालविकाया बकुलावलिका चरणालंकारं निर्वर्तयति ॥ अभूमेिरियं मालविकायाः । कथमत्र तर्कयति ॥ तर्कयामि दोलापरिभ्रष्टया सरुजचरणया देव्याशोकदोह दाधिकारे मालविका नियुक्तति । अन्यथा कथं देवी खयंधारितं नूपुरयुगुलं परि जनस्याभ्यनुज्ञास्यतेि ॥ महती खल्वस्याः संभावना । किमन्विष्यते भती ॥ सखि, ५० मालविकाग्निमित्रे वेिआरेदि । आसङ्गिदस्स वाव अन्तं गमेिस्सं । (इति मालविकां नि वैण्यें । आत्मगतम् ) ठाणे क्खु कादरं मे हिअअं । बकुलालिका-(मालविकायै चरणं दर्शयन्ती ) अवि रोअदि ते राअरेहावेिण्णासी । मालविका-हँला, अत्तणो चलणं ति लजेमि णं पसंसेिढुं । तेण पसाहणकलाएं अििवणीदासेि । वकुलावलिका-एँत्थ अहं भतुणो सीसह्मि । विदूषकः-सुंवरेहि दाव णं गुरुदक्खिणाए । मालविका–दिट्टिा ण गविदासि । बकुलावलेिका-बदेसाणुरूवा चलणा लम्भिअ अञ्ज दाव गविदा भविस्सं । (रार्ग विलोक्य । आत्मगतम् ) हन्त, सिद्धं भे द. त्थम्।(प्रकाशम् ) सहि, एकस्स दे चलणस्स अवसिदो राअणिक्खेवो। केवलं मुहमारुदो लम्भइदवो ! अहवा पवादं एवं ठाणं । १. अपि रोचते ते रागरेखाविन्यासः । २. सखि, आत्म्न श्चरण इतेि लजे एनं प्रशंसितुभू १ तेन प्रसाधनक लायामभिविनीतासि । ३. अत्राहं भर्तुः शिष्यामि । ४. त्वरय तावदेनां गुरुदक्षिणायै । ५. दिष्टया न गर्वितासि । श६. उपदेशानुरूपौ चरणौ लब्ध्वाद्य तावद्भविता भविष्यामि । हन्त, ईसद्धं मे दूत्यम् । सखि, एकस्य ते चरणस्यावसितो रामनिक्षेपः । केवल मुखमारुतो लम्भयितव्यः । अथवा अवातमेतत्स्थानम् । मिष्यामेि । स्थाने खलु कातरं मे हृदयम् ॥ अपि रोचते ते रागरेखाविन्यासः । सखि, आत्मनश्चरण इति लजे एनं प्रशंसितुम् । तेन प्रसाधनकलायामभिविनी तासि ॥ अत्राहं भर्तुः शिष्यासि । खरथ तावदेनां गुरुदक्षिणायै । दिध्या न गर्वितासि ॥ उपदेशानुरूपौ चरणौ लब्ध्वाद्य तावद्भर्विता भविष्यामि । हन्त, रागनिक्षेप । केवलं मुखमा तृतीयोऽङ्कः । राजा-सखे, पश्य । आद्रलक्तकमस्याश्चरणं मुखमारुतेन वीजयितुम् । प्रतिपन्नः प्रथमतरः संप्रति सेवावकाशो मे ॥ १३ ॥ विदूषकः-कुंदो दे अणुसओ । चिरं भवदा एदं कमेण अ गुह्वविदवं । बकुलावलिका-संहेि, अरुणसदपत्तं वेिअ सोहदि दे च ऋणं । सवहा भतुणो अङ्कपरिवट्टिणी होहि । (इरावती निपुणिकामपेक्षते ) राजा-ममेयमाशीः । मालविका-मैं अवअणीओ मन्तेहि । बकुलावलिका-मंए मन्तइदवं एव मन्तिदं । मालविका-पिआ खु अहं तव । बकुलावलिका- केवलं मह । मालविका–कॅस्स खु अण्णस्स । १. कुतस्तेऽनुशयः ! चिरं भवता एतत्क्रमेणानुभवितव्यम् । २. सखि, अरुष्णुशतपत्रमिव शोभते ते चरणम् । सर्वथा भर्तुरङ्कपरि वर्तिनी भव । ३. मा अवचनीयं भत्रयस्व । ४. मया मञ्चयितव्यमेव मतिम् । ५. यिा खल्वहं तव । तो लम्भयेितव्यः । अथवा प्रवातमेतत्स्थानम् । अाद्रलतकमित्यादि । जुखमारुतेन वीजयितुं शोषयितुं प्रथमतरो मुख्यतरः प्रतिपन्नः प्राप्तः । कुत ोऽनुशयः । चिरं भवता एतत्क्रमेणानुभवितव्यम् ॥ सखि, अरुणशतपत्रमेिव ोभते ते चरणम् । सर्वथा भर्तुरङ्कपरिवर्तिनी भव ॥ मा अवचनीयं मन्यख ॥ या मन्त्रयितव्यमेव मत्रितम् ॥ प्रिया खल्वहं तव । न केवलं मम ॥ कस्य खल्व मालविकाग्निमित्रे बकुलावलिका-शुणेसु अहिणिवेसिणो भतुणेो वि । मालविका-अलीअं मन्तेति । एदं एव मइ णति । बकुलावलेिका–सैव तुइ णसि । भतुणो क्रिसेसु वस्पण्डुरेसु निपुणिका-धुढमं गुणिदं विअ हृदासाए उत्तरं । बकुलावलिका-ॐणुराओी अशुराएण थचेट्टवेो ति सुअ uवअणे प्रमाणीकरेहेि । मालविका-किं अत्तणो छन्देण मन्तेसि । बकुलावलिका-हि णहि । भक्तुणो खु एदाई पणअमेिदु सालविका-हँला, देवेिं चिन्तिअ ण मे हिअअं वेिस्सदि । बकुलावलिका-मुंद्धे, भमरसंपादो भविस्सदिति वसन्तावदा १. गुणेष्वभिनिवेशिनो मर्तुरपि । २. अलीकै मन्त्रयसे । एतदेव मयि जाति १ ३. सत्यं त्वयैि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु । ४. प्रथमं गुणितमिब हताशाया उत्तरम् । ५- अनुरागोऽनुरागेण प्रत्येष्टव्य इति सुजन्वचनं प्रमाणीकुरु । ६. किमात्मनश्छन्देन भत्रयसे । ७. नहि नहि । भर्तुः खल्वेतानि प्रणयभृदुकान्यक्षराणि वक्रान्तरितानि । ८. सखि, देवीं चिन्तयित्वा न मे हृद्यं विश्वसिति । ९. मुग्धे, भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न चूत प्रसवोऽवतंसितव्यः । सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु ॥ प्रथम गुणितमिव हताशाधा उत्तरम् ॥ अनुरागोऽनुरागेण प्रत्येष्टव्य इति सुजनवचनै प्रमाणीकुरु ॥ किमात्मनश्छन्द्धेन मन्त्रयसे ॥ नहि नहि । भर्तुः खल्वेतानि प्रणथमृदुकान्यक्ष राणि वक्रान्तरितानि । खखि, देवी चिन्तयिला न मे हृदयं विश्वसिति ॥ मुग्धे, सन्तान्म न तृतीयोऽङ्कः । ५३ मालविका-तुमं दाव दुज्जादे अञ्चैतं सहाया होहेि । बकुलावलिका-विमैद्दसुरही बाउलावलिआ खु अहं । राजा–साधु बकुलावलिके, साधु । भावज्ञानानन्तरं प्रस्तुतेन प्रत्याख्याने दत्तयुक्तोक्तरेण । वाक्येनेयं स्थापिता खे निदेशे स्थाने प्राणाः कामिनां दूत्यर्धीनाः ॥ १४ ॥ इरावती-पेखि । कारिदं एव बउलावलिआए एदं एदं निपुणिका-ट्टिणि, अहिआरस्स उइदो उवदेसो । इरावती-टॅौणे खु सैकेिदं मे हिअअं । गह्रीदत्था अणन्तरं चिन्तइस्सं । बकुलालिका-ऐसी दुदी ओोनि दे णिव्वुत्तपरिकम्मा चलणो । जाव णं सघृणूउरं करेमि । (इति नाटयेन नूपुरयुगलमामुच्य ) हला, उ द्वेहि । असोअविआसइतअं देवीए णिओझै अणुचिठ्ठ । (उभे उत्तिष्ठतः ) १. त्वं तात्रदुजातऽत्यन्त सहाय्या भव । २. विमर्दसुरभिर्बकुलावलिका खल्वहम्। ३. पश्य । कारितमेव बकुलावलेिकयैतत्पदं मालविकायाः । ४. भट्टिनेि, अधिकारस्योचित उपदेशः । ५. स्थाने खलु शङ्कितं मे हृदयम् । गृहीतार्थानन्तरं चिन्तयिष्यामि । ६. एष द्वितीयोऽपि ते निर्तृत्तपरिकर्मा चरणः । यावदेनं सनूपुरं क रोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोगमनुतिष्ठ । त्वं तावडुजीते दुःखेऽत्यन्तं सहाया भव । ‘दुर्जातं व्यसने कृीबमसम्यग्जात वस्तुनि' इति केशवखामी । विमर्दसुरभिर्बकुलावलिका खल्वहम् । भावझाने त्यादि । स्पष्टोऽर्थः । पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः । भट्टिनि, अधिकारस्योचित उपदेशः । स्थाने खलु शङ्कितं मे हृदयम् । शृही यदेनं सनूपुरं करोमि । हला, उतिष्ठ । अशोकविकासवेितृकं देव्या नियोग ६४ श्रालविकाग्निमित्रै इरावती-सुंदो देवीए णिओओी । होढुं दाणेिं । उवारूढराओो उअभोअक्खमो पुर मालविका---(सहर्षम् ) किं मैंट्टा । बकुलावलेिका-(सस्मितम् ) दाव भट्टा । एसो असोअस हावलम्बूि पछबगुच्छओो । ओदंसेहि णं । विदूषकः-सुंदै भवदा । .., राजा-सखे, पर्याप्तमेतावता कामिनाम् । अनातुरोत्कण्ठितयोः प्रसिधता समागमेनापि रतिर्न मां प्रति । शरीरनाशोऽपि सम्मानुरागयोः ॥ १५ ॥ (मालविका रचितपल्लवावतैसा थाद्मशोकाय प्रहेिणेोति ) आदाय कर्णेकिसलयमस्मादिमत्र चरणमर्पयति । उभयोः सदृशविनिमधादात्मानै चञ्चितै मृन्ये ॥ १६ ॥ १. श्रतो देव्या नियोगः ! भवत्विदानीम् । २. एष उपारूढराग उपभोगक्षमः पुरतस्ते वर्तते । ३. किं भर्ता । ४. न तावद्भर्ता । एषोऽशोकशाखावलम्बी पछवगुच्छः । अवर्त ५. श्रुतं भवता । मनुतिष्ठ । श्रुतो देव्या नियोग्ः। भवत्विदानीम् ॥ एष अपारूढराग उपभोगक्षम पुरतखे वर्तते । किं भर्ता ॥ न तावद्भर्ता । एषोऽशोकशाखावलम्बी भछवगुच्छ.। अवतैसयैनम् ॥ श्रुतं भवता ॥ अनातुरेत्यादि । अनातुरोत्कण्ठितयोः । अना तुरोऽनार्तः । उत्कण्ठितः कामोत्कण्ठित इत्यर्थः । प्रसेिञ्चवता संभवता समागमे नापि संपर्केणापि मां प्रति मामनु । मत्पक्ष इत्यर्थः । रतिर्न ३ङ्गरो-भवति । एकानुरागस्य रसाभासलातू । तथाचोक्तम्-‘एकत्रैवानुरागश्चेद्वहुसक्तिश्च योषितः। अनौचेिल्यप्रवृत्तिश्च शृङ्गाराभास उच्यते ॥'इति । शेषं स्पष्टम् ॥ आद्ये त्यादि तृतीयोऽङ्कः । .४५ इक्षुलाबलेिका-ईला, त्थि दे दोसौ । णिगुणैौ अअं असौ ओो जइ कुसुमेोब्भेदमन्धरो हवे , जो दे चलणसकारं लम्भिअ । अनेन तनुमध्या मुखरनूपुंराविणा भवाम्बुरुहकोभलेन चरणेन संभावेितः । अशोक यदि सद्य एव मुकुलैर्न संपत्स्यसे वृथा वहसेि दोहदं ललितकमिसाधारणम् ॥ १६ ॥ सखे, वचनानुसरणपूर्वकं प्रवेष्टुमिच्छामि । विदूषकः-ऐहि । णं परिहासइस्सं । (उभौ प्रवेश कुरुतः ।) निपुणिका-भैट्टिणि भट्टिणि, भट्टा एत्थ पविसदि । इरावती-एँ पुढमं मम विन्तिदं हिआएण । विदूषकः--(उपेल्य ) जुक्तं णाम अत्तहोदो पिअवअस्सो अठ असोओ णं वामपादेण ताडिढुं । । उभे–(ससंभ्रमम् ) अम्हो, भट्टा । १. सखि, नास्ति ते दोष । नेिर्गुणोऽयमशोको यदि कुभुमोद्वेदम न्थरो भवेत्, यस्ते चरणसत्कारं लब्ध्वा । २. एहि । एनां परिहासयिष्यामि । ३. भट्टिनि, भट्टिनि, भर्तात्र प्रविशति । ४. एवं प्रथमं मम चिन्तितं हृदयेन ।

नाडयितुम् । ६. अहो, भर्ता । {ास्ति ते दोषः । निर्गुणोऽथमशोको यदि कुसुमोद्वेदमन्थरो भवेत्, यस्ते चरणस कारं लच्ध्दा । अनेनेत्यादि । स्पष्टोऽर्थः। एहि । एनां परिहासयिष्यामि ॥ भट्टिनें ट्टिनि, भवत्र प्रविशति । एवं प्रथमं मम चिन्तितं हृदयेन । युक्त नाम अभवतः यवयस्योऽयमशोकंः एर्न वामपादेन ताडयितुम् । ‘शुक्तं णाम’ इत्यत्र काकुरनु मालविकाििमत्रे विदूषकः-बैठलावलेिट्, गहीदत्थाए तुए अत्तहोदी ईरिसै (मालविका भयं रूपयति । ) निपुगेिका-भैट्टिणि, पेक्ख । किं घउतं अजगोदमेण ! इरावती-हं खु बह्मबन्धु अण्णहा होदि । बकुंलावलिका---अज्ज एसा देवीए गिओॐ अणुचिट्टदि । एदसि अदिइमे परबदी इअं । पसीद्दु भट्टा ! (इत्यात्मना सहना राजा- यद्येवमनपराधासेि । उत्तिष्ठ भद्रे । (इति हस्तेन गृहीत्वैः नामुत्थापयति ।) विदूषकः-जुज्जइ । देवी एत्थ माणइदवा । किसलयमृदोर्वेिलासिनि कठिने निहितस्य पादपस्कन्धे । चरणस्य न ते बाधा संप्रति वामोरु वामस्य ॥ १८ ॥ (मालविका लज्ज्ञां रूपयति ) १. बकुळावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं कुर्वती. कस्माज्ञ निवारिता । २. भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन । ३. कथं खलु ब्रह्मबन्धुरन्यथा भवति । ४. आर्य, एषा देव्या नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परव तीयम् । प्रसीदतु भर्ती । ५. युज्यते । देव्यत्र मानयितव्या । धेया ॥ अहो, भत ॥ बकुलाचलेिके, गृहीतार्थया खयात्रभवतीदृशमवेिनयं कुर्वती कस्मान्न निवारिता ॥ भयं रूपयतीति । अत्र भयकश्धनात्संभ्रमण नाम संध्यङ्गमुक्तं भवति । भििन, पश्य । किं प्रवृत्तमार्यगौतमेन ॥ कथं खलु ब्रह्म बन्धुरन्यथा भवति । आर्य, एषा देव्या नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परवती थम् । प्रसीदतु भर्ता ॥ युज्यते । देव्यत्र मानयितव्या । किसळमेत्यादि । तृतीयोऽङ्कः । इरावती-अहो णवणीदकप्पहिअओो अज्जउत्तो । मालविका—बैउलावलिए, एहि । अणुचिद्विदं अत्तणो णि ओोॐ देवीए णिवेदेह्म । बकुलावलिका-विण्णैवेहेि भट्टारं विसजेहिति । राजा-भद्रे, यास्यसि । मम तावदुत्पन्नावसरमार्थत्वं श्रूयताम् । बकुलावलिका- अवहिदा सुणाहि । अक्षणवेदु भट्टा । धृतिपुष्पमयमपि जनो बध्नातेि न तादृशं चिरात्प्रभृति । स्पर्शमृतेन पूरय दोहदमस्याप्यनन्यरुचेः ॥ १९ ॥ इरावती-(सहसोपसृत्य ।) रेहि पूरेहि । असोओी कुसुमं ण दंसेदि । अअं उण पुप्फदि एव । (सर्वे इरावतीं दृश्ा संभ्रान्ताः ) राजा–(अपवार्थ ) वयस्य, का प्रतिपतिरत्र । विदूषकः--किं अण्णं । जङ्घाबलं एव । १. अहो नबनीतकल्पहृदय आर्यपुत्रः । २. बकुलावलिके, एहि । अनुष्टितमात्मनो नियोगं देव्यै निबेद्यावः । ३. विज्ञापय भर्तारं विसर्जयेति । ४. अवहिता श्रृणु । आज्ञापयतु भर्ता । ५. पूरय पूरय । अशोकः कुसुमै न दर्शयति । अयं पुनः पुष्यत्येव । ६. क्रिमृन्यत् । जङ्घाबलमेव । स्पष्टोऽर्थः । अञ् प्रसक्तया संग्रहो जाम् संध्यङ्गभुक्तं भवतेि ॥ अहो नवनीतकल्प हृदय आर्यपुत्रः । बकुलावलिके, एहि । अनुष्ठितमात्मनो नियोगं देव्यै निवे दयावः ॥ विज्ञापय भर्तारं विसर्जयेति । अबहिता शूणु ! आज्ञापयतु भर्ती ॥ धृतिपुष्पेति । स्पष्टोऽर्थः । पूरय पूरथ । अशोकः कुसुमं च दर्शयति । अयं पुनः पुष्प्यत्येव । अत्र संरब्धवचनात्तोटकं दान् संध्यङ्गमुक्तं भवति । वयस्येत्या दि ! का प्रतिपतिः को विचारः । क उपाय इत्यर्थः । अत्र भीतेर्गम्यमानर्थ लाद्वेगो नाम संध्यङ्गमुक्तं भवति । किमन्यत् । जङ्काबलमेव । बकुलावलेिकै, ५८ इराबती-उलावलिए, तुए साडु उदकन्तं । दाणिं सफलब्भ त्थण करेहेि उज्जउत्तं । उभे–पेंसीददु भट्टिणी । काओो अझे भतुणो पणअपरिग्ग हस्स । (इति निष्क्रान्ते ) इरावती-अबेिस्सणी आ पुरिसा । अत्तणो वञ्चणवअणं पंमाणीकरिअ अविखताए बाहजणगीदगहीदचिताए विअ हरिणीए एदै ण वेिण्णादं । विदूषकः-(जनान्तिकम् ) पैडिजोएहि दाणिं किंपि । कम्भ गहीदेण वि कुम्भीलएण संधिच्छेदे सिक्खिओोम्मिति वक्तवं होदि । राजा–सुन्दरि, न मे मालविकथा कश्चिदर्थः । मया त्वं चि स्यसीति यथाकथंचिदात्मा विनोदितः इरावती-विससणीओसि । मए ण विण्णादं ईरिसं विणोद्व १. बकुलावलिके, त्वया साधूपक्रान्तम् । इदानीं सफलाभ्यर्थनं कु वर्यपुत्रम् । २. प्रसीदतु भट्टिनी । के आवां भर्तुः प्रणयपरिश्रहस्य । ३. अविश्वसनीयाः पुरुषाः । आत्मनो वृश्वनावच प्रमाणीकृत्या क्षिप्तया व्याधजनर्गीतगृहीतचित्तया हरिण्यैतन्न विज्ञातम् । ४. प्रतियोजयेदानीं किमपेि । कर्मगृहीतेनापि कुम्भीलकेन संधिच्छेद शिक्षितोऽस्मीति वक्तव्यं भवति । ५. विश्वसनीथोऽसि । मया न विज्ञातमीदृशं विनोद्वस्तुकमार्यपुत्रेणोष लब्धमितेि । अन्यथा दुःखभागिन्यैवं न क्रियते । लया साधूपान्तम् । इदानीं सफलाभ्यर्थनं कुर्वार्यपुत्रम् । प्रसीदतु भद्विनी । के आचा भर्तुः प्रणयपरिप्रहस्य । अविश्वसनीयाः पुरुषाः । आत्मनो वञ्छना वचनं प्रमाणीकृत्याक्षिप्तया व्याधजनगीतगृहीतचितया हरिण्येचैतन्न विज्ञा तम् । एतदित्यनेन राज्ञा कृतं कपटकृत्यं परामृश्यते प्रतियोजयेदानीं किमपि । संधेः कृत्रिभभूसंधेश्छेदे भेदने । सुरङ्गाकरण इत्यर्थः । शिक्षितः अभ्यसितोऽस्मीति वक्तव्यं भवति । किमपि प्रतियोजय । उपपन्नमनुपपन्नं वा उत्तरं क्षुत्यिर्थः । तृतीयोऽङ्कः । थुअं अज्जउत्तण उवलद्धं ति । अण्णहा दुक्खभाइणीए एवं ण करी अदि । विदूषकः-मां तावदा तत्तभवदो दक्खिण्णस्स उअरोहं भणितुं समावत्तिदिद्वेण देवीए परिअणेण संकहाअवराहेण संधावीअदु । एत्थ तुमै एव पमाणं । इरावती–णं संकहा णाम होदु । किंति अत्ताणं आआ सइस्तं । (इति रुषा प्रस्थिता ।) राजा---(अनुसरन् ।) प्रसीदतु भवती । (इरावती रशनासंधारितचरणा ब्रजत्येव ।) राजा-सुन्दरि, न शोभते प्रणयिनि जने निरपेक्षता । इरावती-संठ, अवेिस्ससणीअहिअओोसि । राजा शठ इति मयि तावदस्तु ते परिचयवत्यवृधीष्णा प्रिये ।


विसृजति मेखलयापि याचिता ॥ २० ॥ इरावती-ईॐ पि हृदासा तुमं एव अणुसरदि । (इति रशना मादाय राजानं ताडयितुमिच्छति ।) १. मा तावता ऋभवतो दाक्षिण्थस्योपरोधं भणितुं समापतिष्टन देव्याः परिजनेन संकथापराधेन संधाप्यताम् । अत्र त्वमेव प्रमाणम् १. २. ननु संकथा नाम भवतु । किमित्यात्मानमायासयिष्यामि । ३. शठ, अविश्वसनीयहृदयोऽसि । ४. इयमपि हताशा त्वामेवानुसरतेि । अन्यथा दुःखभागिन्यैवं न क्रियते । विश्वसनीय इत्यत्र विपरीतलंक्षणानुसंधेया ॥ मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणेितुं समापत्तिडछेन देव्याः परिजनेन सक्कथापराधेन संधाप्यताम् । अत्र. खमेव प्रमाणम् । ननु संकथा नाम भवतु । किमिल्यात्मानमायासयिष्यामि ॥ शठ, अविश्वसनीयहृदयोऽसि ॥ शठ इत्यादि । हे प्रिये, परिचयवति परिचयः संस्तवो यस्य स परिचयवान् । अतिशायने मतुप् । मालविकाििमत्रे राजा-इयमेिरावती बाष्पासारा हेमकाञ्चीगुणेन श्रोणीबिम्बादप्युपेक्षाच्युतेन । चण्डी चण्डं हन्तुमभ्युद्यता मां त्रिद्युद्दामा मेघराजीव विन्ध्यम् ॥ २१ ॥ इरावती-किं भं एव भूओ वि अवरद्धं करेसि । राजा---(सरशनं हस्तमवलम्बयति ) अपराधिनि मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि । वर्धयसे विलसितं त्वं दासजनायाद्य कुप्यसि च ॥ २२ ॥ नूनमिदमनुज्ञातम् । (इति पादयोः पतति ) इरावती- खु इमे मालवेिआवलणा, जा दे हरिसदोह पूरयिस्सन्ति । (इति निष्कान्ता सह चेट्या ) विदूषकः-ॐछेहि ! किदप्पसादोऽसि । राजा---(उत्थाय इरावतीमपश्यन् ।) कथं गतैब प्रिया । विदूषकः---अस्स, दिष्टिआ इमस्स ऑविणअस्स अप्पसण्ण १. किं मामेव भूयोऽप्यपराद्ध करोषि । २. न खल्विमौ मालविकाचरणौ, यौ ते हर्षदोहदं पूरयिष्यतः । ३. उतिष्ठ । कृतप्रसादोऽसि । ४. वयस्स, दिष्टया अनेनाविनयेनाप्रसन्ना गतेषा तद्वयं शीघ्रमपक्र मामः । यावदङ्गारको राशिमिवानुवन्न प्रतिगमनं न करोति । तस्मिन्मयेि शठ इति गूढविप्रियकारीति अवधीरणा तिरस्कारोऽस्तु । अतः 'अति परिचयादवज्ञा' इति वदन्ति । तस्मादिमवधीरणा युतैवेत्यर्थः । हे चण्डि न वेिस्सृजसि न त्यजसि । किमेिदै युक्तमिति शेषः । इयमपि हताशा स्वामेवानु सरति ॥ बाष्पासारेत्यादि । स्पष्टोऽर्थः ॥ किं मामेव भूयोऽप्यपराद्धां करोषि ॥ अपराधिनीत्यादि । स्पष्टोऽर्थः । नूलनेित्यादि । इदमेतद्रशनासंहरणभजु इज्ञातमनुमतम् । मत्प्रार्थनाया इति शेष । न खल्विमौ मालविकाञ्चरणै, यौ ते हर्वेदोहदं पूरयिध्वतः । सति । कृतप्रसादोऽसि । त्यस्य,श्ध्विा अनेनाविनयेना तृतीयोऽङ्कः । यदा एसा । ता वृॐ सिग्धं अभूकमाम । जाव अङ्गारओो रासेिं वेि अ अणुवङ्गं परिगमणं ण करेदि । राजा- अहो मदनस्य वैषम्यम् । मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्कनं सेवाम् । एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥ २३ ॥ (इति निष्क्रान्तः सह वयस्येन । ) इति तृतीयोऽङ्कः । असन्ना तैषा । तस्माद्वयं शीघ्रमपक्रमामः । यावदङ्गारको राशिमिवानुवर्क प्रति गमनं न करोति । मन्थ इत्यादि । प्रियाहृतमना मालवेिकाहृतभमाः प्रणि पातलङ्कनं प्रणामातिक्रमं तस्या इरावत्याः सेवामनुकूलाचरणं मन्ये । सेवायाः फलमाह--कुपिता कुद्धा प्रणयवर्ती प्रेमवती सा इरावती एवमनेन क्रमेण प्रणि पातलङ्कन्नरूपेणोपेक्षितुमौदासीन्येन वर्तितुं शक्यं हेि शक्या खलु । शक्यमिति निपातः । अन्न बीजाजुसंधानादाक्षेपो नाम संध्यङ्गमुत्तं भवति । इदमनुसंधानमेवो त्तराङ्ककथोपयोगिखाद्विन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयबेमभूपनिरविते कुमारगिरिराजीथे मालविकादिमित्रव्याख्याने तृतीयोऽङ्कः ॥ ७ मालविकाििमत्रे चूतुर्थोऽङ्कः । (ततः प्रविशति पर्युत्सुको राजा प्रतीहारी च ।) राजा---(आत्मगतम् ) तामाश्रित्य श्रुतिपथगतामास्थया बद्धमूलः संप्राप्तायां नयनचेिषयं रूढरागः भवलः । हस्तस्पशैर्मुकुलित इव व्यक्तरोमोद्भमत्वा त्कुर्यात्कान्तं मनसिजतरुभौ रसज्ञे फलस्य । (प्रकाशम् ) सखे गौतम् । प्रतीहारी-जे जेदु भट्टा । असंणिहिदो गोद्मो राजा---(आत्मगतम् ) आः, मालविकावृत्तान्तज्ञान मैषितः । विदूषकः-वैहृदु भवं । राजा-जयसेने, जानीहेि तावत्क देवी धारिणी त्वाद्विनोद्यत इति । प्रतीहारी-जं देवो आणवेदि । (इति निष्क्रान्ता ) राजा-गौतम, को वृत्तान्तस्तत्रभवत्यास्ते संख्याः । विदूषकः-जो बिडालगहीदाए परहुदिआए । राजा–(सविषादम् ) कृथमिव । १. जयतु जयतु भर्ता । असंनिहितो गौतमः । २. वर्धतां भवान् । ३. यदव आज्ञापयति । ४. यो बिडालगृहीतायाः परभृतिकायाः । कविरिदानीभङ्कान्तरमारभते--ततः प्रवेिशातीस्थादिना । त कुलित इव सैजातमुकुल इव कान्तै कामनायुक्तं कुर्धदिति प्रार्थनायाँ प्रसञ्जितै बीजै प्रकरीस्थाने कृतमितेि मन्तव्यम् ॥ जयतु जयतु भूत हितो गौतम वर्धता भवानू। यद्देन आज्ञापयति। यो विशाळगृहीः विदूषकः-सा खु तवस्सिणी ताए पिङ्गलच्छीए सारभण्डभू धरए गुहाए विअ णिक्खित्ता । राजा-ननु मत्संपर्कमुपलभ्य ! विदूषकः-अंह इं । राजा-क एवं विमुखोऽस्माकम् । येन चण्डीकृता देवी । विदूषकः-सुंणादु भवं । परिव्वाजिआए मे कहिद । हिओ किल तत्तहीदी इरावदी रुअकन्तचलणं देवं सुहपुच्छिआ आअदा । विदूषकः-तैदो सा देवीए पुच्छिदा । किंणु ओवलोद्वदो वछ हजणो ति । ताए उत्तं । मन्दो वी उवआरो । जं परिजणे संकन्तं वछहत्तणं ण जाणीअदि । राजा-निभेदादृतेऽपि मालविकायामयमुपन्यासः शङ्कयति । विदूषकः--तदेो ताए अणुखिज्जमाणा सा भवदो अविण अं अन्तरेण परिगदत्था किदा । १. सा खलु तपस्विनी तथा पिङ्गलाक्ष्या सारभाण्डभूगृ शुहाश्ाभित्र निक्षिप्ता । २. अथ किम् । ३. शृणोतु भवान् । परिव्राजिकया मै कथितम् । एयः ठि विभयी रावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकागता । ४. ततः सा देव्या पृष्टा । किं न्ववलोकितो वल्लभजन तेि । यो क्तम् । मन्दो छ उपन्छारः । यत्परेिजन संक्रान्तं वलभत् म भन्ते । ६४ मालविकाग्निमेित्रे राजा- अहो दीर्धरोषता तत्रभवत्याः । अतः परं कथय । विद्धकः--किं अदो वरै ! मालबेिला बउलावलेिआ आणेि. अलपदीओो अदिट्टसुजपादं वादालबास णा अकणआओो वेिअ अणुहोन्ति । राजा- कष्टं क्रुष्टम् । मधुरखरा परभृता भ्रमरी च विबुद्धचूतसङ्गिन्यौ । कोटरमकालवृष्टा प्रबलपुरोबातय गमिते ।। २ ।। । अप्यत्र कस्यचिदुपक्रमस्य गतिः स्यात् । विदूषकः-कैहं भवेिस्सदि । जं सारभाण्डघरए बाउदा माह वेिअा देवीए संदिष्टा । मह अङ्गुलीअमुदं अदेक्खिअ ण भोक्तवा, राजा-- -(निःश्वस्य । सपरामर्शम्) सखे, किमत्र कर्तव्धम् । विदूषकः--(विचिन्त्य ) अंत्थि एत्थ उवाओो । विदूषकः--(सदृष्टिक्षेपम्।) को वेि अदिट्टी सुणेोदि । कण्णे दे कहेमेि । (इत्युपश्लिष्य कर्णे ) एवं विअ । (इत्यावेदयति ) १. किमतः परम् । मालविका बकुलावलिका च निगलपृद्याबदृष्टसू यैपादं पातालवासं नागकन्यके इवानुभवतः । २. कथै भविष्यति । यत्सारभाण्डगृहे व्यापृता माधविका देव्या सै दिष्टा । ममाङ्गुलीयकमुद्रामद्दष्टा न मोक्तव्या मालविका वकुलावलिका चेति ३. अस्यम्रोपायः । ४. कोऽप्यदृष्टः शृणोति । कर्णे ते कथयामि । एवमेिव । ज्ज्ञातवतीत्यर्थः । किमतः परम् । भालविका बकुलावलिका च निगलपधाद्वष्टपू. पादं पातालवासं नागकन्यके इवानुभवतः ॥ मधुरस्वरेत्यादि । स्पष्टोऽर्थः। कथं भविष्यति । यत्सार्भाण्डगृहे व्यापृता भाविका देव्या संदिष्टr । ममाङ्गुली कमुद्रामदृष्टा न मोक्तव्या मालविका बकुलावलेिका चेतेि । अस्त्यत्रोपायः ॥ को ऽप्यदृष्टः शृणोति । कर्णे ते कथयामि। एवमिव । अत्रराज्ञ कर्णे विदूषकोच उपाय चतुर्थेऽङ्कः । राजा---(सदृर्घम् ) सुष्ठु । प्रयुज्यतां सिद्धये । (प्रविश्य ) श्रतीहारी-देवं, एवादसयणम्मि देवी णिसण्णा रक्तचन्दण धारिणा परिअणहत्थगदेण चलणेण भअवदीए कहाहिं विणोदि जमाणा चिट्टदि । राजा-तेन् ह्यस्मत्प्रदेशयोग्योऽयमवसरः । विदूषकः--तो गच्छदु भवं । अहं वि देवीं पेक्खिडै अरि तपाणी भवेिस्सं । विदूषकः-तैह । (इति कर्णे ) एवं वेिअ होदि । (इल्यावेद्य नि घ्क्रान्तः ) राजा-जयसेने, प्रवातशथनमार्गमादेशय । इदो देवो । । (ततः प्रविशतेि शयनस्था देवी रेित्राजेिका विभवतश्च परिवारः ) देवी-अवदि, रमणिज्जं कहावत्थु । तदो तदो । परित्राजेिका-देवि, अतःपरं पुनःकथयिष्यामि । अत्र भगवान्विदिशेश्वरः संप्राप्तः । १. देव, वातशयने देवी निषण्णा रक्तचन्दनचारिणा परिजनहस्त गतेन धरोणेन भगवत्या कथाभिर्वेिनोद्यमाना तिष्ठति । २. तदुच्छतु भवान् । अहमपि देवीं द्रधुमरिक्तपाणिर्भविष्यामि । ३. तथा । एवमिच भवतेि । ४. इत इतो देवः । ५. भगवति, रमणीयं कथावस्तु । ततस्ततः । नियमेन मालविकाप्राप्तिहेतुवन्नियतानिम चतुर्थवस्था सूचिता॥eअन्नपूर्वप्रकरी स्थानोक्तबीजस्यानया निगृतास्या.समन्वयादवमशों नाम चतुर्थसंधिः प्रतिपादित इति मन्तब्धम्॥देव,प्रवातशयनेदेवी निषण्णा रक्तचन्दनधारिणा परिजनहस्तगतेन चरणेन भगवत्या कथाभिर्धिनोचमाना तिष्ठति । तस्माच्छतु भवानूअहमपि देवीं द्रष्टमरिक्तपाणिर्भविष्यामि ॥ तथा । एवमिव भवति । इत इतो देवः ॥ भगवति, देवी-अहो, भट्टा । (इत्युत्थातुमिच्छति ) अनुचितनूपुरविरहं नार्हसि तपनीयपीठिकालम्बि । चरणं रुजा परीतं कलभाषिणि माँ च पीडयितुम् ॥ ३ ॥ धारिणी—जेढुं अज्जउत्तो । परिव्राजिका-विजयतां देवः । राजा---(परिव्राजेिकां प्रणम्योपविश्य ) देवि, अपि सह्या वेदना । धारिणी-ज अत्थि मे विसेसो । (ततः प्रविशति यज्ञोपवीतबद्धाङ्गुष्टः संभ्रान्तो विदूषकः ।) विदूषकः-परिताअदु परित्ताअदु भवं । सप्पेणझेि दट्टो । (सवें वेिषण्णः ।) राजा---कष्टं कष्टम् । क भवान्परेिभ्रान्तः । विदूषकः-दे'ि देक्खिस्सं ति आआरपुप्फग्गहणकारणादी देवी-हँद्धि हृद्धि । अई एव बह्मणस्य जीवेिदसंसअणिमित्तै जादह्निः । १. अहो, भर्ता । ३. अद्यास्ति मे विशेषः । ४. रित्रायतां परित्रायतां भवान् । सर्षेणास्मि दृष्टः । ५. देवीं द्रक्ष्यामीत्याचारपुष्पञ्हणकारणात्प्रमद्वनं गतोऽस्मि । ६. हा धिक् हा विच् । अहमेव ब्राह्मणस्य जीवितसंशयनिमित्त जातास्मि । रमणीयं कथावस्तु। ततस्ततः ॥ आहो, भर्ता ॥ अनुचितेति । स्पष्टोऽर्थः॥ जयला पुत्रः॥ अञ्चास्ति मे विशेषः । तत इति।यज्ञोपवीतेन बद्धोऽडुष्टो यस्य स तथोक्तः। अत्र कल्पनाया गम्यमानखाच्चलनै नाम संध्यङ्गमुक्कं भवति । परित्रायतां परित्रा दृष्टः । देवीं द्रक्ष्यामीयाचारपुष्पश्रहणकारणात्प्रमदवनं चतुर्थेऽङ्कः । विदूषकः---तैर्हि असोअत्थवअकारणादो पसारिदे दक्खि णहत्थे कोडरणिगदेष्ण सप्रूवेण कालेण दट्टोह्नि ! ए एदै दुवे दंसणपदाणि । (इति दंशं दर्शयति ) परिवाजिका-तेन हि दंशच्छेदः पूर्वकर्मेति श्रूयते । स ता छेदो दैशस्य दाहो वा क्षतेर्वा रक्तमोचनम् । एतानेि दुष्टमात्राणामादुष्याः प्रतिपत्तयः ॥ ४ ॥ राजा-संप्रति विषवैद्यानां कर्म । जयसेने, धुवसिद्धिः क्षि प्रमानीयताम् । प्रतीहारी-जं देवो आणवेदि । (इति निष्क्रान्ता ) विदूषकः-ॐहो, पावेण मिच्छुणा गहीदोहि । राजा-मा कातरो भूः । अविषेोऽपि कदाविशो भवेत् । विदूषकः-कॅहं ण भाइस्सं ! सेिमसेिमा अन्ति मे अङ्गई । (इतेि विषवेगं रूपयति । ) देवी- ई। दूंसि असुहं वेिआरेण । अवलम्भध ब्रह्मणं । १. तस्मिन्शोकस्तबैककारणात्प्रसारिते दक्षिणहस्ते कोटरनिर्गतेन स रूपेण कालेन दृष्टोऽस्मि । अन्वेते द्वे दंशापद्धे । २. यद्देव आज्ञापयति । ३. अहो, पापेन मृत्युना गृहीतोऽस्मि । ४. कथं न मेष्यामि । सिसिमायन्ति मेऽङ्गानेि । ५. हा, दर्शितमशुभं विकारेण । अवलम्बध्च ब्राह्मणम् । तस्मिन्नशोकस्तबककारणात्प्रसारिते दक्षिणहस्तै कोटरनिर्गतेन सर्परूपेण कालेन दष्टोऽस्मि। नन्वेते द्वेर्दशपदे ॥ छेदो दास्येत्यादि । स्पष्टोऽर्थः । धुवसिद्धि रिति तस्य वैद्यस्य नाम । यद्देव आज्ञापयति ॥ आहेो, पापेनमृत्युना गृहीतोऽस्मि ॥ कथंचन भेष्यामि । भिसिम्मायति मेऽङ्गानि । अनेन संतापः सूच्यते । वेिषवेगं विष --- मालविकाििमत्रे (परित्राजिका स्रसंभ्रममवलम्बते ) विदूषकः--(राजानं विलोक्य ) भोः, भवदो बालादोवि तिअ बअस्सीह्नि । तं वेिआरिअ अधुत्ताए मे जणणी जोगावखेमं वहेसु । राजा–मा भैषीगतम् ? स्थिरो भव । । अचिरात्वां वैद्यविकेि त्सिध्यतेि । (प्रविश्य ) जयसेना-देवै, आणाविदो धुवसिद्धी वेिण्णावेदि । इह एव राजा-तेन हि प्रतिगृहीतमेनं तत्रभवतः सकाशं प्रापय । जयसेना-तैहा । विदूषकः--(देवीं विलोक्य ) भोदि, जीवेॐ वा ण वा । जै मए अत्तभवन्तं सेवमाणेण ते अवरद्धं तं मरिसेहि । देवी-दीहँऊ होहेि । (निष्क्रान्तौ विदूषकः प्रतीहारी च ।) राजा-प्रकृतिर्भीरुस्तपस्खी ध्रुवसिद्धिमपि यथार्थनामानं सि द्विमन्तं न मन्यते । १. भोः, भवतो बाल्यादपि प्रियवयस्योऽसि । तं विचार्यपुत्राया मे जनन्या योगक्षेमं चह । २. देव, आज्ञापितो ध्रुवसिद्धिर्विज्ञापयति । इहैवानीयतां स गौतम इतेि । ३. तथा । ४. भवति, जीवेयं वा न वा । यन्मयात्रभवन्तं सेवमानेन तेऽपराद्धं ष्टम्। दर्शितमशुभं विकारेण । अवलम्बध्वं ब्राह्मणम् ॥ भोः, प्रि भवतोवाल्यापि वयस्योऽस्मि । तं विचार्यपुत्राया मे जनन्या योगक्षेमै वह। देव, आज्ञापितो ध्रु सिद्धिर्विज्ञापयतिाइहैवानीयतां स गौतम इतेि ॥ तथा ॥भवति, जीवेयं वा न वा। यन्ममात्रभवन्तं सेवमानेन तेऽपराद्धं तन्मृष्यख॥ दीर्घयुर्भव ॥ जयतु भवौ 1धुक् चतुर्थोऽङ्कः । (प्रविश्य ) जयसेना-जेर्दू भट्टा । धुवसिद्धी वेिण्णावेदि । उदकुम्भवि - हाणेण सप्पमुद्विअं किंपि कष्पिदवं । तं अण्णेसीअदु ति । देवी-दं सप्पमुद्दिअं अङ्गुलीअअं । पच्छा मम हत्थे देहि णं । (इत्यङ्गुलीयकं ददाति ) (प्रतीहारी गृहीत्वा स्थिता ।) राजा-कर्मसिद्धावाशु प्रतिपत्तिमान्य । प्रतीहारी-जै' देवो आणवेदि । परिव्राजिका-यथा मे हृदयमाचष्ट तथा निर्विषो गौतमः । राजा-भूयादेवम्। (प्रविश्य ।) जयसेना-जेतुं देवो । णिवुत्तविसवेगो गोदमो मुहुतेण पििदत्थी संवुत्तो । प्रतीहारी-एँसो उण अमधो वाहतओ वेिण्णावेदि । रा अकज्जं बहु मन्तिद्वं । दंसणेण अणुग्गृहं हृच्छामि ति । १. जयतु भत । श्रुवसिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितै किमपि कल्पयितव्यम् । तदन्विष्यतामिति । २. इदं सर्पमुद्रितमडुलीयकम् । पश्चान्मम हस्ते देह्येतत् । ३. यद्द आज्ञापयति । ४. जयतु देवः । निवृत्तविषवेगो गौतमो मुहूर्तेन प्रकृतिस्थः संवृत्तः । ६. एष पुनरमात्यो वाहतको विज्ञापयति । राजकार्य बहु मन्नयित व्यम् । दर्शनेनानुग्रहमिच्छामीति । सिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं किमपि कल्पयितव्यम् । तदन्वि ध्यतामिति । इदं सर्पमुद्रितमङ्कलीयकम्। पश्चान्मम हस्ते देछेतत् । यद्देव आज्ञाप

देवी-च्छदु अञ्जउती कञ्जसिद्धीए ।

राजा---अंतपाक्रान्तोऽयमुद्देशः । शीतक्रिया चास्या रुजः प्र शास्ता । बेलेिआओ, अजउत्तवअणं अणुचिठ्ठह । जन्; (निष्कान्ता देवी परिवाजिका परिजनश् ) राजा-जयसेले, मां गूढेन पृथा प्रमद्वनै प्रापय । प्रतीहारी-इँदो हवो देवो । राजा-जूयसेने, समासकूरणीयो न गौतमः । प्रतीहारी-अङ् झैं ।

  • ---

- इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाध्यमपि मत्वा । संदिग्धमेव सिौ कातरमाशङ्कते हृदयम् ॥ ५ ॥ (प्रविश्य ) विदूषकः - ६ङ्कटु भधं । सिद्धाई दे मङ्गलकम्माईं । राजा-जयसेने, त्वमपि नियोगाभशूयं कुरु । अतीहारी-जं देवो आणवेदि । (इति निष्क्रान्ता ) १. गच्छत्वार्यपुत्रः कार्यसिद्धये । २. बालिकाः, आर्यपुत्रवचनमनुतिष्ठत । ३. तथा । ४. इत इतो देवः । ५. अथ किम् । ६. वर्धतां भवान् । सिद्धानि ते मङ्गलकर्माणि । ७. यद्देव आज्ञापयति । हृमिच्छामीति । गच्छखार्यपुत्रःकार्यसिद्धये। बालिका, आर्यपुत्रवचनमनुष्ठित । तथा इत इतो देवः ॥ अथ किम् ॥ इष्टाधिगमेत्यादि । स्पष्टोऽथैः ॥ वर्धतां भ वान् । सिद्धानि ते यच चतुर्थेऽङ्कः । ७१ राजा–वयस्य, क्षुद्रा भाधविका । न किंचिद्विचारितमन्या । विदूषकः-'देवीए अङ्गुलीअमुद्दिॐ देक्खिअ कहं वि आरेदि । राजा-न खलु मुद्रामधिकृत्य ब्रवीमि । एतयोर्द्धयोः किंनिमित्तो मोक्षः । किं वा देव्याः परिजनमतिक्रम्य् भवान्संदिष्ट इत्येवमनया प्रष्टव्यम् । विदूषकः- ' पुच्छिदोहि । पुणेो मन्दस्स मे तसि पचु

राजा-कृथ्यताम् । विदूषकः-णिदा मए । देवचिन्तएहिं वेिण्णाविदो राआ । सोवसग्गं वो णक्खतं । सवबन्धणमोक्खो करीअदु ति । राजा---(सहर्षम् ) ततस्ततः । विदूषकः -तं सुणिअ देवीए इरावदीचित्तं रक्खन्तीए राआ किल मोएदिति अहँ संदिष्टो ति । तदो जुज्जदि ति ताए एवं संपादिदो अत्थो । राजा-(विदूषकै परिष्वज्य ) सखे, यिोऽहं तव । १. देव्या अडुलीयकक्षुद्रां दृष्टा कथं विचारयति । २. ननु पृष्टोऽस्मि । पुनर्मन्दस्य मे तस्मिन्प्रत्युत्पन्ना भतेिः । ३. भणिता मया । दैवचिन्तकैर्विज्ञापितो राजा । सोपसर्ग द्यो नक्ष ऋम् । सर्वबन्धनमोक्षः क्रियतामितेि । ४. तच्छुत्वा देव्येरावतीचित्तं रक्षन्त्या राजा किल मोचयतीत्यहं सं दिष्ट इति । ततो युज्यत इति तयैर्व संपादितोऽर्थः । दृष्टा कथं विचारथति ॥ ननु पृष्टोऽस्मि । पुनर्मन्द्स्य मे तस्मिन्प्रत्युत्पन्ना मतिः । भणिता मया । दैवचिन्तकैर्विज्ञापितो राजा । सोपसर्ग वो नक्षत्रम् । सर्वबन्धनं मोक्षः क्रियतामिति ॥ तच्छुखा देव्येरावतीचित्तं रक्षन्ला राजा किल मोचयेती मालवेिकाििमत्रे नहि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् । कासिद्धिपथः सूक्ष्मः खेही नाप्युपलभ्यते ॥ ६ ॥ विदूषकः-तुंवरदु भवं समुद्दधरए सहीसहिदं मालविअं ठाविअ भवन्तं राजा-अहमेनां संभावयामि । गच्छाग्रतः । विदूषकः-ऐदु भवं (परिक्रम्य ) इदं समुद्धरं । राजा---(साशङ्कम् ।) वृथस्य, एषा कुसुमावन्वयव्यग्रहस्ता स स्याते परिचारिका चन्द्रिका संनिकृष्टमागच्छति । इतस्तावदावां भित्तिगूढौ भवावः । विदूषकः-अहो कुम्भीलएहिं कामुएहिं च परिहरणीआ खु (उभे यथोक्तं कुरुतः ।) राजा-गौतम, कथं नु ते सखी मां प्रतिपालयति । एहि । एनां गवाक्षमाश्रित्य विलोकयामि । विदूषकः---तैह । (उभौ विलोकयन्तौ तिष्ठतः ।) (ततः प्रविशति मालविका बकुलावलिका च !) बकुलावलिका-सैहेि, पृणभ भट्टारं । १. त्चरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयित्वा भवन्तं प्रत्युदुतोऽस्मि । २. एतु भन्नान् ! इदं समुद्रगृहम् । ३. अहो कुम्भिलकैश्च परिहरणीया खलु चन्द्रिका । ४. तथा । ५- सखि, प्रणम भर्तारम् । यहं सैदिष्ट इति । ततो युज्यत इति तयैर्व संपादितोऽर्थः । नहि बुद्धीत्यादि। स्पष्टोऽर्थः । खरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयिखा भवन्तं प्रत्युत्तोऽस्मि । एतु भवानू। इदं समुद्रगृहम् ॥ अहोइल्यामन्त्रणे।कुम्भिलकैःकामुः कैश्च परिहरणीया खळचन्द्रिका तथा ॥ सखि, प्रम-भर्तारम् नमस्ते सति, ७३ मालविका–णमो दे । राजा-शाङ्के से प्रतिकृतिं निर्दिशति । भालविका–(सहर्षम् । द्वारभवलोक्य ) हँला, मं विप्पलम्भेसि । राजा--हर्षविषादाभ्यामत्रभक्त्याः प्रीतोऽस्मि । सूर्योदये भवति या सूर्यास्तमये च पुण्डरीकस्य । वदनेन सुवदनायास्ते समवस्थे क्षणादूढे ॥ ७ ॥ चकुलावलिका-णं एसो वित्तगदी भट्टा । उभे–(प्रणिपंख्य ) जे भट्टा । मालविङ्का-हँला, तदा संभमदिट्टे भट्टिणो रूवे जहा ण वि तिष्हझि, तहा अज्जवेि मृए भावेिदो अिितष्हदंसणो भट्टा । विदूषकः-सुंदं भवदा । तत्तहोदी चित्ते जहा दिट्टी तहा दिट्टो भवं तेि भन्तेदि । मुद्धा दाणेिं मङ्खूसा वेिअ र अणभण्डॐ जो- ॐ . राजा-सखे, कुतूहलवानपि निसर्गशालीनः स्त्रीजनः । पश्य । कात्स्येन निर्वर्णयितुं च रूप मिच्छन्ति तत्पूर्वसमागमानाम् । १. नमस्ते । २. सखि, मां विप्रलम्भयसि । ३. नन्वेष चित्रगतौ भर्ता । ५. सखि, तदा संभ्रमष्ट भर्तृ रूपे यथा न वितृष्णासि, तथाद्यपि मया भावितोऽवितृष्णद्र्शनो भर्ता । ६. श्रुतं भवता । तत्रभवती चित्रे यथा दृष्टस्तथा दृष्टो भवानिति मब्रयति । मुधेदानीं मजूषेव रखभाण्डं यौवनगर्व वहसे । या विप्रलम्भयसि।। सूर्योदय इत्यादि । स्पष्टोऽधेःानन्वेष िचत्रगतो भर्ता।जयतु भर्ता॥सखि,तदा संभ्रमदृष्ट भर्तृरूपे यथान वितृष्णामि,तथाद्यापि मयाभावितोऽ वितृष्णदर्शनो भर्ता॥श्रुतं भवतातत्रभवती चित्रे यथादृष्टस्तथा दृष्टोभवानितिमन्न यतेि। मुधेदानीं मञ्जषेव रन्नभाण्डै यौवनगर्व ब्रहसे।।कात्खर्येनेत्यादिास्पष्टींथैः॥ ! ।

    • ७४

मालविकाग्निमित्रे समग्रवृत्तीनेि वेिलोचनानि ॥ ८ ॥ मालविका–हला, का एसा पासपरिउत्तवअणेण भट्टिणा सिणिद्धाए दिट्टीए णिज्झाईअदि । बकुलावलिका-४णं इअं पासगदा इरावदी । मालविका-सैहेि, अदक्खिणो वेिअ भट्टा मे पडिभादि । जो सवं देवीजण उज्झिअ एकाए मुहे बद्धलक्खो । बकुलावलेिका–(आत्मगतम् ) चिंतगर्दै भट्टारं परमत्थदो सं कप्पि असूअदि । होदु । क्रीडिस्सं दाव एदाए । (प्रकाशम् ) हला, भट्टिणो वछहा एसा । मालवेिक्रा-तैो किं दाणेि अत्ताणं आआसइस्सं । (इति सा सूयं परावर्तते ।) राजा–सखे, पश्य । भ्रूभङ्गभिन्नतिलकै स्फुरिताधरोष्ठं सासूयमाननमितः परिवर्तयन्या । कान्तापराधकुपितेष्वनया वेिनेतुः संदर्शितेव ललिताभिनयस्य शिक्षा ॥ ९ ॥ १. सखि, कैषा पार्श्वपरिवृत्तवदनेन भत्र मे लिग्धया दृष्ट्वा निध्यायते । २. नन्वियं पार्श्वगतेरावती । ३. सखि, अदक्षिण इव भर्ता मे प्रतिभाति । यः सर्वे देवीजनमुज्झित्वै कस्सा मुखे बद्धलक्ष्यः । ४. चित्रगतं भर्तारै परमार्थतः सैकल्प्यासूयति । भवतु । क्रीडिध्यामि तावदेतया । सखि, भर्तुर्वछभैषा । १५. ततः किमिदानीमात्मानमायासयिष्यामि । सखि, कैषा पार्श्वपरिवृत्तवृद्नेव भत्र निग्धया दृष्टया निध्यायते ५ नन्वियं पार्श्वगतेरावती ॥ सखि, दक्षिण इव भर्ता मे प्रतिभाति । थः सर्व देवीज युज्झित्वैकस्या मुखे बद्धलक्ष्यः ॥ चित्रगतं भर्तारं परमार्थतः संकल्प्यासूयति । भवतु क्रीडिष्यामि तावदेवया । सखि, भर्तुर्वछभैषा । ततः किमिदानीमात्मा विदूषकः-अणुणअसज्जो दाणेिं होहि । मालविका-अँजगोदमी एत्थ ण संसेवदि। (पुनः स्थानान्तरामेि खी भवितुमिच्छति ।) कुलावलिका-(मालविकां रुङ्का ) खु कुवेिदा दाणेिं तुर्म । मालविका—जेंइ चिरं कुविदं एव मै मण्णेसेि, एसौ पञ्चा राजा-(उपेत्य ) कुप्यसेि कुवलयनयने चित्रापिंतचेष्टया केिमेतन्मे । ननु तव साक्षाढ्यमहमनन्यसाधारणो दासः ।। १० ।। बकुलावलिका-जेढुं भट्टा। मालविका–(आत्मगतम् ) कंई चित्तगदो भट्टा मए असूइदो । ति सप्रणयवृदनमञ्जलिं करोति ।) (राजा मदनकातर्य रूपयति ) विदूषकः--किं भवं उदासीनो वेिअ । राजा---अविश्वसनीयत्वात्सल्यास्तव । विदूषकः--अत्तहोदीए अॐ तुह अविस्सासो । १. अनुनयसज्ज इदानीं भव । २. आर्यगौतमोऽत्र न संसेवते । ३. न खलु कुपितेदानीं त्वम् । ४. यदि चिरं कुपितामेव मां मन्यसे, एष प्रत्यानीयते कोपः । ५. जयतु भर्ता । ६. कथं चित्रगतो भर्ता मयासूतिः । ७. किं भवानुदासीन इव । तवाविश्वास चतुर्थोऽङ्कः । ७७ बकुलावलिका-तह । (इति प्रस्थिता ) राजा-वयस्य, एवमेवास्मिन्रक्षणक्षणेऽवहितेन त्वया भबेि तव्यम् । विदूषकः-एँवं वेि गोदमो संदिसे अदि । बकुलावलिका---(परिक्रम्य ) अज्ज गोदम, अहं अप्प आंसे चिट्टामि । तुमं दुवाररक्खओी हीहि । •_ा (निष्कान्ता बकुलावलिका ।) विदूषकः- दाव फलिहक्खम् अस्सिदो होमि । (इत तथा त्वा ) अहो सुहप्फरिसदा सेिलावेिसेसस्स । (इति निद्रायते ।) (मालवेिका साध्वसा तिष्ठति ।) जा विसृज सुन्दरेि संगमसाध्वसं तव चिराअभृति प्रणयोन्मुखे ! परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ॥ १३ ॥ मालविका-देवीएँ भएण अत्तणोबेि ॐि कार्ड ण पारेमेि । २. एवमपि गौतमः सैदिश्यते । ३. आर्य गौतम, अहमप्रकाशे तिष्ठामि । त्वं द्वारक्षको भव । ४. युज्यते । ५. इर्भ तावत्स्फटिकस्तम्भमाश्रितो भवामि । अहो सुखस्पर्शता शि लाविशेवस्य । ६. देव्या भयेनात्मनोऽपि ग्यैि कतुं न पारयामि । हरिणः । निवारयाम एनम् ॥ तथा ॥ एवमपेि गौतमः संदिश्यते ॥ आर्य गैतम, अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव ॥ बुज्यते, ॥ इमं तावत्स्फटिकस्त-' ६७८ राजा–अ,ि न भेतव्यम् । मालविका---(सोपालम्भम् ) जो ण भाअदि, सो मए भट्टिणी दंसणे दिट्टसामत्थो भट्टा ! दाक्षिण्यं नाम बिम्बोष्टि बैम्बिकानां कुलत्रतम् । तन्मे दीर्धाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ १४ ॥ तदनुगृह्यतां चिरानुरक्तोऽयं जनः । (इति संश्लेषमुपजनयति ) (मालविका परिहरति ) राजा---(आत्मगतम् ) रमणीयः खलु न्वाङ्गनानां मदनवेि यावतारः । तथा हेि । हस्तै कम्पयते रुणद्धि रशनाव्यापारलेोलाङ्गुलीः खौ हस्तौ नयति तनावरणतामालिङ्गयमाना बलात् । घातुं पश्मलनेत्रमुन्नमयतः साचीकरोत्याननं व्याजेनाप्यभिलाषपूरणसुखै निर्वर्तयत्येव मे ॥ १५ (ततः प्रविशतीरावती निपुणिका च ) इरावती-हैद्धे णिउणिए, सचं तुमं परिगदत्था चन्दुिआए समुद्धरअलिन्दुसइदो एआई अजगोदमो दिछेो ति । निषुणिका---अण्णहा कई भट्टिणीए विण्णावेमि । १. यो न बिभेतेि, स मया भट्टिनीदर्शने दृष्टसामथ्र्यो भत । २. हजे नेिषुणेिके, सत्यं त्वं परिगतार्थ चन्द्रिकया । समुद्भगृहालिन्द शति एकाकी आयैगौतमो दृष्ट इति । ३. अन्यथा कथं भट्टियै विज्ञापयामि । स्पष्टोऽर्थः । देव्या भयेनात्मनोऽपि प्रियं कर्तु न पारयामि । यो न बेिमेि स ग्रा.भट्टिनीदर्शने दृष्टसामथ्र्यो भत । दाक्षिण्यमिति । स्पष्टोऽर्थः वैम्बिकास्तद्वैश्या राजानः ॥ हस्तमेित्यादि । स्पष्टोऽर्थः ॥ हवे निपुणे सख्यं त्वं रिगतार्था चन्द्रिकया । समुद्रगृहालिन्दशयित एकाकी आयैौतम् दृष्ट इतेि । ऋथ महिन्यै विापयामेि । तेन हि तत्रैव गच्छाम सः चतुर्थेऽङ्कः । ७९ इरावती-तेर्ण हि तर्हि एव गच्छामो । संसआदो मुक्तं पिअ बअस्सं पुच्छिढुं च । नेिपुणिका-सावसेसं विअ भट्टिणीए वअणं । इरावती-अॅण्णं च चित्तगर्दै अजउत्तं पसादेढुं । निपुणिका-अंह कहं दाणिं एव ण प्सादीअदि । इरावती-मुद्धे, जारिसो चित्तगदो णं तारिसो एव अण्णसं कन्तहिअओ अजउत्तो । केवलै उअङारादिकम पमजिढुं श्रुओं आरम्भो । निपुणिका-दो इदो भट्टिणी । (उभे परिकामतः ।) (प्रविश्य ) चेटी-जेर्दू भट्टिणी । देवी भणादि । ण मे मच्छरस्स एसो कालो । तेण खु बहुमाणं बड़ेर्ड व अस्साए सह णिअलबन्धणे केिदा १. तेन हि तत्रैव गच्छामः संशयान्मुक्तं प्रियवयसै प्रष्टुं च । २. सावशेषमिव भट्टिल्या वचनम् । ३. अन्यञ्च चित्रगतमार्यपुत्रं प्रसादयितुम् । ४. अथ कथमिदानीमेव न प्रसाद्यते । ५. मुग्धे, यादृशश्चित्रगतो ननु तादृशा एवाच्यसंक्रान्तहृदय आर्यपुत्रः । केवलमुपचारातिक्रमै प्रमार्जितुमयमारम्भः । ६. इत इतो भट्टिनी । ७. जयतु भट्टिनी । देवी भणति । न मे मत्सरखैष कालः । तेन खलु बहुमानं वर्धयितुं वयस्या सह निगलबन्धनं कृता मालविकां । यद्यनुमन्यस आर्यपुत्रस्य प्रियं कर्तु तथा करोमि । यत्तवेष्टं तन्मे भणेति । यावन्मुक्तं प्रियवयस्य प्रधु च ॥ सावशेषमेिव भट्टिन्या वचनम् ॥ अन्यूञ्ध चित्र गतमार्यपुत्रै प्रसादयितुम् ॥ अथ कथमिदानीमेव न प्रसाद्यते । मुग्धे, यादृश श्चत्रगतो ननु तादृश एवान्यसंक्रान्तहृदय आर्यपुत्रः । केवलमुपचारातिक्रमं प्रमा र्जितुम्थमारम्भः ॥ इत इतो भट्टिनी ॥ जयतु भट्टिनी । देवी भणति । न मै भत्सरस्यैष कालः । तेन खलु बहुमानं वर्धयितुं वयस्यथा सह वैियलबन्धेनै ८० मालविआ । जइ अणुमण्णसि अजउत्तस्स पेिक्ष काढुं तहा करेमि । जै तुह इच्छिॐ तं मे भणाहेि ति । इरावती-ाअरिए, विण्णावेहि दैवेिं । का वॐ भट्टिि णिओजेतुं । परिअणणि अलणे दैसिदो मइ अणुग्गहो । कस्स वा षसादेण अअं जणो वङ्कदिति । चेटी--तैह । (इति निष्क्रान्ता ) निपुणिका---(पिरक्रम्यावलोक्य च ) भैट्टिणि, एसो दुवाग्देसे एव णिद्दाअदि । इरावती-अचाहिदं । ण खु सावसेसो विसबिआरो हवे । निपुंणिका-पसण्णमुहृवण्णी दीसइ । अवि अ धुवसिद्धिणा चिइच्छिदो । ता से असङ्कणिज्जं पावं । १. नागरि के, ज्ञिापय देवीम् । का अर्थ भट्टिनीं नियोजयितुम् । परि जननिगलने दर्शितो मृथ्यनुग्रहः । कस्य वा प्रसादेनायं जनो वर्धत इति । ३. भट्टिनेि, एव द्वारोद्देशे समुद्रगृहस्य विपणिगत इव बलीवर्द आर्यगौ तम आसींन एव निद्रायते । ४. अत्याहितम् । न खलु सावशेषो विश्वविकारो भवत् । ५. प्रसञ्चमुखवणं दृश्यते । अपि च ध्रुवसिद्विना चिकित्सितः । कृता मालविका ! यद्यनुमन्यसे आयेंपुत्रस्य प्रियं कर्तु तथा करोमेि । यत्तवेष्टं तन्मे भणेति । नागरिके, बिज्ञापय देवीम् । का वयं भट्टिणीं नियोजयितुम् । तथा ॥ भट्टिनि, एष द्वारोद्देशे समुद्रगृह्वस्य विपणिगत इव बलीवर्द आर्यगौतम आसीन एव निद्रायते। अल्याहितम् । अस्याहितं नामजीवानपेक्षि कर्म।“अल्याहितं महाभीतिः कर्म जीवानपेक्षेि च' इत्यमरसिंहः । न खलु सावशेषेो वेिषविकारो भवेत् । प्रसन्नमुखवणे दृश्यते । अपिच छुवसिद्धिना विकित्सितः । तस्मा पापम् मवति भालकेि । श्रुत मन्यिा क्यैष विदूषकः -(उत्खमायते ।) भोदि मालविए .। निपुणिका-सुंदं भट्टिणीए कस्स एसो अत्तणिओ असंपा दणे विस्ससणिजो हृढ़ासो . सवाकलं इन्द्रो एव सोत्थिवाअणमेो दएहेिं कुच्छि पूरिअ संपदं मालवि सिविणावेदि । विदूषकः-रावदिं अदिकमन्ती होहि । निपुणिका-एँदं अचाहिदं । इमं भुङअङ्गभीरुङ बह्म बन्धुं इमिणा भुअङ्गकुडिलेण दण्डकद्वेण खम्भन्तरिदा भाअइस्सं । इरावती-अरुहृदि एव दिग्धो उबद्दवस्स । (नपुणिका विदूषकस्थोपरि दण्डकाष्ठं पातयति ।) विदूषकः--(सहसा प्रबुध्य ) अविद्दा अहिा । भो वंअस्स, सूप्पो मे उवरेि पडिदो । राजा–(सहसोपसृत्य ) सखे, न भेतव्यं न भेतव्यम् । १. भवतेि मालवेिके । २. श्रुतै भट्टिन्या । कस्यैध आत्मनियोगसंपादने विश्वसनीयो हताशः । सर्वकालमित एव स्वस्तिवाचनमोदकैः कुक्षिं पूरयित्वा सांप्रतं मालविकां स्वमायते । ३. इरावतीमतिकामन्ती भूव । ४. एतदत्याहितम् । इमं भुजगभीरुं ब्रह्मन्वन्धुमनेन भुजंगाकुटिलेलन दण्डकाष्ठेन स्तम्भान्तरिता भीषयिष्यामि । . ६. अविधा अविधा । भो वयस्य, सप म ’ उपरि पतितः । : : : संपादने विश्वसनीयो हताश । सर्वकालक्षित एव खतिवाचनमोदकैः कुक्षुिः पूरयेिला सांप्रतं मालविकां खप्राप्यते । अत्र दोषोद्धाटनादपवादो नाम संध्यङ्गमुक्त भवति। तत्रैव रोधभाषणात्संफेटो नाम संध्यङ्गमुक्तं भवति ॥ इरावतीमतिक्रामन्ती भव । एतदलमाहितम् । इमं भुर्जगभीरुं ब्रह्मबन्धुमेनेन भुर्जगकुटेिलेनदण्ड्काछेन् स्तम्भान्तरिता भीषयिष्यामि ।अर्हत्येव कृतन्न उपद्रवस्य ।'उवद्दषस्स’इत्यत्र कचेित्, “असादेः'इति प्राकृते कर्मणि षष्ठ॥अधिाअविधा। भों वयंस्य,सपेम उपरि घति मालविकाग्निमित्रे मालविका–(अनुचल्य ) भट्टा, मा दाव सहसा णिकम । स इरावती-ईद्धि हद्धि । भट्टा इदो एव धावदि । विदषकः---(सप्रहासम् ) कैहं दण्डकटुं एवं । अहं उण जाणे जं मए केदईकण्टर्हि डंसं करिअ सप्पस्स उवरि अ असो कि, तं मे फलेिदै । (प्रविश्य पृठाक्षेपेण ) बकुलावलिका-ा दाव भट्टा पवेिसदु । कुडिलगई सप्पो विअ दीसदि । इरावती-(स्तम्भान्तरिता राजानमुपेल ) अँवेि णिविग्घमणेोरही दिवासंकेदो मेिहुणस्स । राजा-प्रिये, अपूर्वोऽयमुपचारः । इरावती-उलावलिए, दिद्विआ दुचाहिआअविसआ सं पुण्णा दे वइण्णा । १. भर्तः, भा तावत्सहसा निष्क्राम । सर्प इति भण्यते । २. हा धिकू हा धिक् । भर्ता इत एव धावति । ३. कथं दृष्डकाष्टमेतत् । अहं पुनर्जने यन्मया केतकीकण्टकैर्दर्श कृत्वा सर्पस्योपर्ययशः कृतम्, तन्मे फलितम् । ४. मा तावद्भर्ता प्रविशतु । कुटिलगतेिः सर्प इव दृश्यते । ५. अपि निर्देिश्मनोरथो दिवासंकेतो मिथुनस्य । ६. बकुलावलिके, द्विष्टवा दूत्याधिकारविषया संपूर्णा ते प्रतिज्ञा । अन्नेोद्वेजनाद्युक्तिर्नाम संध्यङ्गमुक्तं भवतिाभर्त, मा तावत्सहसा िनष्काम । सर्ष इतेि भण्यते । क्षा क् िहृा विकू । भर्त इत एव धावति ॥ कथं दण्डकाष्ठमेतत् । अर्द्ध पुनर्जाने ! यन्मया केतकीकण्टकैर्दशं कृत्वा सर्पयोपर्ययशः कृतम्, तन्मे फलितम् । मा तावद्भर्ता प्रविशतु । इह कुटिलगतिः सर्प इव दृश्यते । अपि चतुर्थोऽङ्कः । बकुलावलिका-पैसीद्दु भट्टिणी । किं णु खु दडुरा व हन्ति त्ति देवीए पुढवीए देो वरिसिढुं वेिरमदि । विदूषकः-मै दाव । भोदीए दंसणमेतेण अत्भवं पणिवा दलङ्कण विसुमरिदो । तुमं उण अजवेि प्रसादं ण गेण्हसि । इरावती-कुंविदा दाणेिं अहं किं करिस्सं । राजा---अस्थाने कोष इत्यनुपपत्त्रं त्वयि । तथा हि । कदा मुखं वरतनु कारणादृते तवागातै क्षणमपि कोपपात्रताम् । अपर्वणि अहकलुषेन्दुमण्डला री कथय कथं भविष्यति ॥ १६ । इरावती-अट्टाणेति सुष्ठु वाहरिदं अज्ज्ञउतेण । अण्णसंक्षन्तेलु अहार्ण भाअहेएसु जदि उण कुप्पेॐ, तो हस्सा भवेअं । राजा-त्वमन्यथा कल्पयसि । अहं पुनः सत्यमेव कोपस्थानै १. प्रसीदतु भट्टिर्नुी । किं नु खलु दर्द्धरा व्याहरन्ती देव्या पृथिव्यां देवो वर्षितुं विरमति । २. मा तावत् । भवत्या दर्शनमात्रेणात्रभचान्प्रणिपातळङ्कनं विस्मृतः । त्वं पुनरद्यापि न गृह्णासेि । ३. कुपितेदानीमहं किं करिष्यामेि । १. अस्थान इति क्षु व्याहृतमार्यपुत्रेण ! अन्यसंक्रान्तेष्वसाकं भाग धेयेषु यदि पुनः कुप्येयम्, ततो हाखा भवेयम् । या संपूर्णा ते प्रतिज्ञा । प्रसीद भट्टिनी । किं नु खलु दर्दूरा व्याहरन्या क्रोशन्तीति देव्थां पृथिव्यां देवो वर्धितुं विरमति । मा तावत् । भवत्या दर्शन मात्रेणात्रभवान्प्रणिपातलङ्कहें विस्मृतः । त्वं पुनरापि प्रसादं न शृहासि ॥ कुपितेदानीमहं किं करिष्यामि । कदेति । स्पष्टोऽर्थः । अस्थान इति सुधु व्याहृतमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भागधेयेषु यदि पुनः कुप्येयम्, तो | मालविकाग्निमित्रे नार्हति कृतापराधोऽप्युत्सवदिवसेषु परिजनो दण्डम् । इतेि मोचिते मयैते प्रणिपतितुं मामुपगते च ॥ १७ ॥ इरावती-णेिउणिए, गच्छ । देवीं वेिण्णावेहि । दिट्टो भ निपुणिका-तैह । (इति निष्क्रान्ता ) विदूषकः--(आत्मगतम् ) भेो, अणत्यो संपडिो । बन्धणब्भट्टा गिहकवोदो बिडालिआए आलोए पडिदो । (प्रविश्य ।) निपुंणिका---(अपवार्य।) ट्टिणि, जदिच्छादिद्वाए साहविआए आचकिदं एवं खु एदं णिव्वुत्तैति । (इति कर्णे कथयति ) इरावती-(आत्मगतम् ) ॐवण्णै। सबै अझै एत्थ ब्रह्मबन्धुणा किो पओओ । (विदूषकं विलोक्य ) इअं इमस्स कामतन्तसचिवस्स णीी १. निपुणिके, गच्छ । देवीं विज्ञापय ! दृष्टो भवत्याः पक्षपातो नृन्वद्येति । ३. भोः, अनर्थः संपतितः । बन्धनभ्रष्टो गृहकपोतो बिडालिकाया आलोके पतितः । ४. भििन, यदृच्छाष्टया माधकियाख्यातम् । एवं खल्वेतन्निईः ५. उपपन्नम् । सत्यम्यमत्र ब्रह्मबन्धुना कृतः प्रयोगः । इयमख काम हास्या भवेयम्। नार्हतीत्यादि । स्पष्टोऽर्थः । नेिपुणिके, गच्छ । देवीं विज्ञापय। द्वेष्टो भवल्याः पक्षपातो नन्द्येति । तथा ॥ भोः, अनर्थः संपतितः । बन्धनभ्रष्टो गृहंकपोतः पारावृतो बिडालिकाया अालोके पतितः ॥ भट्टिनि, यदृच्छादृष्टयां माधविकयाख्यातम्। एवं खल्चेतन्निवृत्तमिति। उपपन्नम्। सस्यमयमत्र ब्रह्मबन्धुना कृत- अयोगः । इयमस्य कामतश्श्रधविचस्य नीति । भवती,यदि नीतिगतमेक चतुर्थोऽङ्कः । विदूषकः-ोदि, जदि णीदिगर्द एकवि अक्खरं पढेअं, णं मए अत्भवं पेसेिदो हवे । राजा---(आत्मगतम् ।) कथं नु खल्वसात्संकटादात्मानं मो चयिष्यामि । (प्रविश्य ) जयसेना-देवै, कुमारी बसुलच्छी कन्दुकं अणुधावन्ती पेि ङ्गलवाणरेण बलेिॐ तासिदा अङ्कणिसण्णा देवीए एवादकिसल अँ वेिअ वेद्यमाणा ण किंवेि पकिर्दैि पडिबज्जइ । राजा-कष्टम् । कातरो बालभावः । इरावती–(सावेगम्) तुंवरदु अज्जउत्तो णं समासासिढुं । मा से संतासजणिदो विआरो बहृदु । राजा- अयमेनां संज्ञापयामि । (इति सखरै परिक्रामति ।) विदूषकः-सँहु रे पिङ्गलवाणर, साडु । परित्तादो तुए स (निष्क्रान्तौ राजा विदूषकश्च । इरावती निपुणिका प्रतीहारी च ) १. भवति, यदि नीतिगतमेकमप्यक्षरं पठेयम्, ननु मयात्रभवान्ग्रे वितो भवेत् । २. देव, कुमारी वसुलक्ष्मीः कन्दुकमनुधावन्तीं पिङ्गलवानरेण बलवत्रा सिताङ्कनेिषण्णा देव्याः वातकिसलयमेिव वेपमाना न किंचित्प्रकृतिं प्रतिपद्यते । ३. त्वरतामार्यपुत्र एनां समाश्वासयितुम् । मास्याः संत्रासजनितौ विकारो वर्धताम् । ४. साधु रे पिङ्गलवानर, साधु । परित्रातस्त्वया खपृक्षः । मप्यक्षरं पठेयम्, ननु मयात्रभवान्प्रेषितो भवेत् ॥ देव, कुमारी वसुलक्ष्मीः कन्दु कमनुधावन्ती पिङ्गलवानरेण बलवत्रासिताङ्कनिषण्णा देव्याः प्रवातक्रिसलयमेिव वेपमाना न किंवेित्प्रकृतिं प्रतिपद्यते ॥ खरतामायैपुत्र एनां समाश्वासयितुम् . । मास्याः संत्रासजनितो विकारो वर्धताम् । साधु रे पिङ्गलवान्दर, साधु । परित्रात ४६ मालविकाग्निमित्रे मालविका-हँला, देविं चिन्तिअ वेवदि मे हिअअं । । जाणे अदो वरं किं वा अणुहविदवं हवेिस्सदिति । (नेपथ्ये) अचरिअं अचरिअं । अपुण्णे एव पञ्चरते दोहलस्स मुउलेहिँ संणद्वौ तवणी आसोओ । जाव देवीए णिवेदेमेि । (उभे श्रुत्वा प्रहृष्ट ) बकुलावलेिका—आससिदु सही । सचप्पइण्णा देवी । मालविका—तेणें हि पमद्वणपालिआए पुट्टदो होमि । बकुलावलिका-तैह । (इति निष्क्रान्ते ) इतेि चतुर्थोऽङ्कः । १. सखि, देवीं चिन्तयित्वा वेपते मे हृदयम् । न जानेऽतः पर किं वानुभवितव्यं भविष्यतीतेि । २. आश्चर्यमाश्चर्यम् । अपूर्ण एव पञ्चरात्रे दोहदस्य मुकुलैः संनद्ध तपनीयाशोकः । यावद्देव्यै निवेदयामि । ३. आश्वसितु सखी ! सत्यप्रतिज्ञा देवी । ४. तेन हि भूमद्वनपालिकायाः पृष्ठतो भवाकः । स्खया खपक्षः । अहमिति शेषः । सखि, देवीं विन्तयेिला वेपते मे हृदयम् : न जानेऽतः परं किं वाजुभवितव्यं भविष्यतीति । आश्चर्यमाश्चर्यम् । अपूर्ण एव पञ्चरात्रे दोहृदस्य मुकुलैः संनद्धस्तपनीयाशोकः ! याद्देव्यै निवेदयामि ! आश्वसितु सर्खी ॥ सत्यप्रतिज्ञा देवी ! अत्र देव्यशुप्रहरूपकार्थसंग्रहणादादानं नाम संध्यङ्गमुचैकं भवति । तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः ॥ तथा। इदं मालविकाकृतमुद्यानपालिकानुसरणमुत्तराङ्कोपयुक्तलाद्विन्दुरियनुसंधेयम् इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्-ि चतुर्थोऽङ्कः ॥ पञ्चमोऽङ्कः । पञ्चमोऽङ्कः । (ततः प्रविशत्युद्यानपालिका ) उद्यानपालिका-उँवक्खित्तो मए किदसकारविहिणी तवणी आसीअस्स वेदिआबन्धेो । जाव अणुट्टिदणिओ औ अत्ताणं देवीए वेिदेमेि । (परिक्रम्य ) अहो देवस्स अणुकम्पणीआ मालवेिआ । तसि तह चण्डिआ देवी इमेिणा असो अकुसुमवुत्तन्तेण पसाद्दुसुमुही हवेिस्सदि कहिँ गु खु देवी हवे । (विलोक्य ) अहो, एसेो देवीए परिअणब्भन्तरो किंवेि जदुमुद्दालन्छिदै मञ्चूसं गेहिअ चदुस्सा लादो कुञ्जो सारसिओ णिकमदि । पुच्छिस्सं दाव णं । (उपस्टल्य ) सारसिअ, कर्हि पत्थिदोसि । सारसिकः-मैहुआरेिए, विजाभरिआणं बह्मणाणं णिच्छद क्खिणामूाडिआ पुरोहिदस्स हत्थं पावइस्सं । १. उपक्षिप्तो मया कृतसत्कारविधिस्तपनीयाशोकस् वेदिकाबन्धः । थावदनुष्ठितनियोगमात्मानं देव्यै निवेदयामि । अहो दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डी देव्यनेनाशोककुसुभवृत्तान्तेन 'प्रसादसुमुखी भविष्यति । कुत्र न खलु देवी भवेत्। अहो, एष देव्याः परिजनाभ्यन्तरः किमपि जतुमुद्रालाञ्छितां मधूषां गृहीत्वा चतुःशालातः कुब्जः सारसिको निष्क्रामतेि ? प्रक्ष्यामि तावदेनम् । सारसिक, कुत्र प्रस्थितोऽसि । २. मधुकरिके, विद्याभरितानां ब्राह्मणानां नित्यदक्षिणामाडिका पुरोहि तस्य हस्तं प्रापयिष्यामि । । प्रस्तैौति--ततः प्रविशतीत्यादि । उपक्षिप्तो मया कृतसत्कारविधिस्तपनीया शोकस्य वेदिकाबन्धः । यावदनुष्ठितनेियोगमात्मानं देव्यै नेिवेदयामि । अहो। दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डी देव्यनेनाशोककुसुमवृत्तान्तेन प्रसादसुमुखी भविष्यति । कुत्र नुखलु देवी भवेत्। अहो, एष देव्याः परिजनाभ्य न्तरः किमप्रि जतुमुद्राच्ाञ्छितां मजूषां गृहीला चतुशाळातः कुब्जः सारसिको निव्क्रामति प्रवक्ष्यामि ताक्देनम् सारसिक, कुत्र प्रस्थितोऽसि । मधुकरिके, ८ मालविकाििमेत्रे उद्यानपालिका-किंणिमित्तं । सारसिकः-जदप्पहुदि सैणावर्दी जण्णतुरंगरक्खणे णिउत्तो भट्टिदारओ वसुमित्तो, तदप्पहृदि तस्स आऊसणिमेित्तं णिकसदसु वृण्परिमाण दक्खिणं देवी दक्खिणीएहेिं परेिगाहेदि । उद्यानपालिका-अह कहेिं देवी । किं वा अणुचिट्टदि । सारसेिकः--ङ्गलघरे आसणत्था भवेिअ वेिदब्भविसआदौ भादुणा वीरसेणेण पेसिदं लेहं लेहकरेहिं वाइअमाणं सुणादि । उद्यानपालिका-को' उण विदब्भरा अवुत्तन्तो सुणीअदि । सारसिकः--वैसीकिो किल वीरसेणप्पमुद्देहिं भतुणो विजअ दण्डेहिं वेिद्ब्भणाहो मोइदो से दाङआदो माहवसेणी । दूदी अ

१. किंनिमित्तम् । २, यदाप्रभृति सैनापतिर्यज्ञतुरंगरक्षणे नियुक्तो भर्तृदारको वसुमित्रः, तदाप्रभृति तस्यायुर्निमित्तं निष्क्रशतसुवर्णपरिमाणां दक्षिणां देवी दक्षिणीयै पंस्मिाहयति । ३. अथ कुत्र देवी । किं वानुतिष्ठति । ४. मङ्गलगृह आसनस्था भूत्वा विद्र्भवेिषयाद्भात्रा वीरसेनेन प्रेषेितैलेखें लेखकरैर्वाच्यमानं शृणोतेि । ५. कः पुनर्वेिदर्भराजवृत्तान्तः श्रूयते । ६. वशीकृतः केिल वीरसेनप्रमुखैर्भर्तुर्विजयद्ण्डैर्विदर्भनाथः । मोचितो ऽस्य दायादो माधवसेनः । दूतश्च तेन महासाराणि रतानि वाहनानि शि ल्पकारिकाभूयेिष्ठ परिजनमुपायनीकृत्य भर्तुः सकाशं प्रेषित इति । यिष्यामेि ॥ किंनिमित्तम् । यदाप्रभृति सेनापतिर्यज्ञतुरंगरक्षणे नियुक्तो भर्तृदारको वसुमित्रः, तदाप्रभृतेि तस्यायुनिमित्तं निष्कासुवर्णपरिमाणां दक्षिणां देवी दक्षिणीयैः परिग्राहयति । दक्षिणीयो दक्षेिणार्हः । ‘कङङ्करदक्षिणाच्छ च' इति छप्र लयुः ॥ अथ कुन्न देवी । किं वानुतिष्ठति ॥ भङ्गलगृह आसनस्था भूला विदर्भ विषयाञ्जात्रा वीरसेनेन प्रेषिर्त लेखं लेखकरैर्वांच्यमानं श्रृणोति । कः पुनर्विदर्भर जवृत्तान्तः श्रूयते । वशीकृतः किल नीरसेनप्रमुखैर्भर्तुर्विजयदद्वैर्विदर्भनाथः । पञ्चमोऽङ्कः । तेण महासाराणि रअणाणि वाहणाइ सिप्पआरिआभूइंट्टै परिअणं उवाअणीकरिअ भट्टिणी सआासं सिदोति । उद्यानपालिंका-अहं वेि देवीए सआसं गच्छखि । तुमै वि अक्तणो णिओोॐ अणुविठ्ठ । (इति निष्क्रान्तौ ।) (ततः प्रविशति प्रतीहारी ) प्रतीहारी-ाणत्तह्नि असोअसकारवावुदाए देवीए। वेिण्णावे हि अजउँलेण सह असोअरुक्खस्स पसूणलच्छ पचक्खीकादुति । ता जा धम्मासणगर्दू देवं पडिवालेमि । (इति परिक्रामति ) (नेपथ्ये वैतालिकाः ) प्रथमः-दिष्टा दण्डैरेव रिपुशिरःसु वर्तते देवः । परभृतकलव्याहारेषु त्वमात्तरतिर्मधुं नयसि वेिदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान् । विजयकरिणामालानत्वं गतैः प्रबलस्य ते वरद वरदारोधोवृझैः सहावन्तो रिपुः ॥ १ ॥ ? । १. अहमपि देव्याः सकाशं गच्छामि । त्वमप्यात्मनो नियोगमनुतिष्ठ । २. आज्ञप्तास्म्यूशोकसत्कारव्यापृतया देव्या । विज्ञापय आर्यपुत्रेण सहाशोकवृक्षस्य प्रसूनलक्ष्मीं प्रत्यक्षीकर्तुमिति । तद्यावद्धर्मासनगतं देवं प्रतिपालयामेि । । मोचिवतोऽस्य दायादो माधवसेनः । दूतश्च तेन महासाराणेि रत्नानि वाहनानि शिल्प कारिकाभूयिष्ठं परिजनमुपायनीकृत्य भर्तुः सकाशं प्रेषित इति ॥ अहमपि देव्याः यसका गच्छामि ! खमप्यात्मनो नेिथोगमनुतिष्ठ ॥ ततः प्रवेिशातील्यादि । आज्ञप्तास्म्यशोकसत्कारव्यापृतया देव्या १ विज्ञापय आर्यपुत्रेण सहाशोकवृक्षस्य प्रसूनलक्ष्मीं प्रत्यक्षीकर्तुमिति । तस्माद्यावद्धर्मासनगतं देवं प्रतिपालयामेि ॥ परभृतेत्यादि । स्पष्टोऽर्थः । विरचितेति । कथकैशिकान्विदर्भदेशान्मध्ये ___ _ विरचितपदै बीरीत्या सुरोपमसूरिभि तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियं परिघुगुरुभिर्दोर्भिर्विष्णोः प्रसह्य च रुक्मिणीम् ॥ २ ॥ प्रतीहारी-एसो जङअसद्दसूइदम्पत्थाणो भट्टा इदो एव आल च्छदि । अहं वेि दाब इमस्स पमुद्दादो लोआो ओोसरिअ खम्भ न्तरिदा होमि । (इत्येकान्ते स्थिता ) (प्रविश्य सवयस्यः ।) कान्तां विचिन्त्य सुलभेतरसंयोगां श्रुत्वा विदर्भपतिमानमितं बलैश्च । धाराभिरातप इवाभिहतं सरोजै दुःखायते मम मनः सुखमश्रुते च ॥ ३ ॥ विदूषकः-जैह अहं पेक्खामि । एकन्तसुहेिदो भवं हवेिस्सदि। विदूषकः--ॐअज्ज केिल देवीए एवं पण्डितकौशिकी भणिदा । १. एष जयशब्दसूचितप्रस्थानो भर्तत एवागच्छति । अहमपि ताच दस्य प्रमुखाछोकादपसृत्य स्तम्भान्तरिता भवामि । २. यथा पश्यामि । एकान्तसुखितो भवान्भविष्यति । ३. अद्य किल देव्यैव पण्डितकौशिकी भणेिता । भगवति, यत् ग्रसा धनग्वै वहसि, तद्दर्शय मालविकाथाः शरीरे विवाहनैपथ्यमिति । तया सविशेषालंकृता मालविका । तत्रभवती कदाचित्पूरयेद्भवतोऽपि मनोरथम् । समासः ।‘समासेनऊपूर्वेक्त्वो ल्थ ’ । शेषं स्पष्टम् ॥ एष जयशब्दसूचितप्रस्थानो भर्तेत एवागच्छतेि ! अहमपि तावदस्य प्रमुखाछोकांदपमृत्य स्तम्भान्तरिता भवामि । कान्तां विचिन्त्येत्यादि । सुलमेतरसंप्रयोगामसुलभसमागमाम् । दुःखायते ‘सुखादिभ्यः कर्तृवेदनायाम्'इति क्यच । अत्र मालविकारूपबीजानुसैधानात्संधेिन मवति यथाह पश्यामि एकान्तसुखितो भवान्भविष्यति । पञ्चमोऽङ्कः । भअव,ि जै तुमं पसाहणग्र्व वहसेि, तै दूंसेहेि मालवेि आए स रीरे विवाहणेवच्छं ति । ताए सविसेसालैकेिदा भालविआ । तत्तहोदी कदावेि पूरए भवदोवि मणोरहं । राजा-सखे, मदपेक्षामनुप्राप्य अनया धारिण्या पूर्वीचरितैः संभाव्यत एवैतत् । प्रतीहारी-(उपगम्य ) जेढुं भट्टा । देवी वेिण्णावेदि । तवणी आसोअस्स कुसुमसमदंसणेण मह आरम्भो सफलो करीअदु ति । राजा- ननु तत्रैव तिष्ठति । प्रतीहारी-ॐह ई। जहारहसंमाणसुहिअं अन्तेउरं विस जिअ मालवेिअपुरोएण अत्तणी परिश्रुणेण सह देवं पडिवालेदि । राजा---(सहर्ष विलोक्य विदूषकम् ।) जयसेने, गच्छाग्रतः । प्रतीहारी- दु एदु देवो । (इति परिक्रामति ) विदूषकः---(विलोक्य ) भो' व अस्स, किंचि परिखुत्तजोधणी विअ वसन्तो पमदवणे लक्खीअदि । १. जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहद शैनेन ममारम्भः सफळः क्रियतामिति । २. अथ किम् । यथार्हसैमानसुखितमन्तःपुरं विसृज्य मालविकापुरो गेणात्मनः परिजनेन सह देवं प्रतिपालयति । ३. एत्वेतु देवः । ४. भो वयस्य, किंचित्परिवृत्तौवन इव वसन्तः प्रमदवने लक्ष्यते कथमेिचेति प्रश्रे । अत्र कायौन्वेषणाद्विरोधो नाम संध्यङ्गमुक्तं भवति । अव किल देव्यैवं पण्डितकौशिकी भणिता । भगवति, यत्वै प्रसाधनग् वहसि, तद्दर्शयमाल त्रिकायाः शरीरे विवाहृनैपृथ्यमिति । तया सविशेषालंकृता मालविका । तत्रभवती धारण कदाचित्पूरयेद्भवतोऽपि मनोरथम्। अत्र कार्योपदर्शनात्पूर्वभाचइति संध्य ज्ञमुत्तै भवति ॥ जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहृदूर्शनेन समारम्भः सफलः क्रियतामिति ॥ अथ किम् । यथार्हसैमान्सुखितमन्तःपुरमव रोधजनं विस्मृज्य मालविकापुरोगेणात्मनः परिजनेन सह देवं प्रतिपालयति । एत्वेतु देवः ॥ भो वयस्य, किंचित्परिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते॥अग्रे मालविकामिमित्रे अग्रे विकीर्णकुरबकफलजालकभिद्यमानसहकारम् । परिणामाभिमुखमृतोरुत्सुकयति यौवनं वेतः ॥ ४ ॥ विदूषकः-(परिक्रम्य ) अहो, अअं सो दिण्णणेवच्छो वेि कुसुमत्थवएहेिं तबणी आसीओ । ओलोअदु भवं । राजा---स्थाने खलु प्रसवमन्थरोऽयमभूत् । यदिदानीमनन्यसा धारणीं शोभामुद्वहतेि । पश्य । सर्वाशोकतरूणां प्रथमं सूचितवसन्तविभवानाम् । निर्तृत्तदोहदेऽस्मिन्संक्रान्तानीव कुसुमानि ॥ ५ ॥ विदूषकः-तैह । भो, वीसद्धो होहि । अखेसु संणिहिदेसु वि धारिणी पासपरिवट्टि िमालबेिझै अणुमण्णेदि । राजा---(सहर्षम् ) सखे, पश्य । मामियमभ्युत्तिष्ठति देवी विनयादनुत्थिता प्रिया । विस्तृतहस्तकमलया नरेन्द्रलक्ष्म्या वसुमतीव ॥ ६ ॥ (ततः प्रविशति धारिणी मालविका परित्राजिका विभक्तश्च परिवारः ) भालविका-(आत्मगतम् ) जैाणामि णिमित्तं कोदुआलंकारस्स १. अहो, अयं स द्त्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोकः । अव लोकयतु भवान् । २. तथा । भोः, विस्रब्धो भव । अस्मासु संनिहितेष्वपि धारिणी पार्श्व परिवर्तिनीं मालविकामनुमन्यते । ३. जानामि निमित्तं कौतुकालंकारस्य । तथा मे हृद्यं बिसेिनीप गतमिव सलिलं वेपते। अपि च दक्षिणेतरमपि मे नयनं बहुशः स्फुरित विकीर्णकुरबकेल्यादि । स्पष्टोऽर्थः । अहो, अयै स दत्तनेपथ्य इव कुसुमस्तब कैस्तपनीयाशोकः । अवलोकयतुभवान् ॥ सवशोकतरूणामेित्यादि । स्पष्टो ऽर्थे । तथा मो, विस्रब्धो मव । अस्मासु संनिहितेष्वपि मारिमी पार्श्वपरिवर्तिनीं ते मामेियमितेि स्पष्टोऽर्थ ॥जानामेि निमित्त कौसुकाठक पञ्चमोऽङ्कः । तह वि मे हिअअं बिसिणीपत्तगर्दै वेिअ सलेिलैं वेवदि । अबिअ दक्खिणेदरं वि णअणं बहुसो फुरदि । विदूषकः-भो वअस्स, विवाहणेवच्छेण सविसेसं खु सोहदि मालवेिआ । राजा-पश्याम्येनाम् । यैधा अनतिलम्बिदुकूलनेिचासिनी बहुभिराभरणैः प्रतिभाति मे । उडुगणैरुदयोन्मुखचन्द्रिका हतहिमैरिव चैत्रविभावरी ॥ ७ ॥ देवी-(पेत्य ) जेदै अजउत्त । विदूषकः--वैङ्कदु मोदी । परित्राजिका-विजयतां देवः । राजा-भगवति, अभिवादये । परित्राजिका-अभिप्रेतसिद्धिरस्तु । देवी-(सस्मितम् ।) अजउत्त, एस ते अमेहिं तरुणीजणसहा स्स असोओ संकेदधरो कप्पिदो । विदूषकः-मैो, आराहिओसि । १. भो वयस्य, विवाहनैपथ्येन सविशेषं खलु.शोभते मालविका.। २. जयत्वायेपुत्रः । ३. वर्धतां भवती । ४. आर्यपुत्र, एष तेऽसाभिस्तरुणीजनसहायस्याशोकः संकेतृगृहूं. ल्पितः । ५. भोः, आराधितोऽसि । स्य । तथापि मे हृदयं बेिसिनीपत्रगतमिव सलिलं वेपते। अपि च दक्षिणेतरमपि मै यनं बहुशः स्फुरति । भो वयस्य, विवाहृनैपथ्येन सविशेषं खलु शोभते भालवेिकां. नतिलम्बीत्यादि । स्पष्टोऽर्थः ॥ जयलायैपुत्रः ॥ वर्धतां भवती ॥ आ ऋ, एष तेऽस्माभिस्तरुणीजनहितस्याशेोकः संकेतगृहं कल्पितः ॥ भो, अरा ९४ राजा---(सत्रीडमशोकमभितः परिक्रामन् ) नायं देव्या भाजलत्वं न नेयः सत्काराणामीदृशानामशेौकः । यः सावज्ञो माधवश्रीनियोगे पुष्पैः शैसत्यादरं त्वत्प्रयते ॥ ८ ॥ विदूषकः- भो, वीसद्धो भवेिअ तुमं जोवणवदिं इम् देवी-कं । विदूषकः-मोदि, तवणी आसो अस्स कुसुमसोहम् । (सधैं उपविशन्ति ।) राजा-(मालविकां विलोक्य । आत्मगतम् ) कष्टः खलु वियोगः । अहं रथाङ्गनामेव पेिया सहचरीव मे । अननुज्ञातसंपर्क धारिणी रजनीव नैौ ॥ ९ ॥ (प्रविश्य ) कञ्चुकी-विजयतां देवः । देव, अमात्यो विज्ञापयति विषयोपायने द्वे शिल्पकारेिके मार्गपरिश्रमादलधुशरे इति प्रवेशिते । संप्रतेि देवोपस्थानयोग्ये संवृते । तदाज्ञां देवी राजा- प्रवेशय ते । कञ्चुकी-यदाज्ञापयति देवः ।(इति निष्क्रम्य ताभ्यां सह इतो भवत्यौ । १. भोः, विस्रब्धो भूत्वा त्वं यौबनवतीभिमां पृश्य । ३. भवति, तपनीयाशोकस्य कुसुमशोभाम् । धितोऽसि । नायं देव्या इत्यादि । स्पष्टोऽर्थः । भोः, विश्वब्धो भू चतीमिमां पश्य । काम् ॥ भवति, तपनीयाशीकृस कुसुमशोभाम् पञ्चमोऽङ्कः । प्रथमा-ला मदणिए, अपुर्व इमं राअउलं पविसन्तीए पसी ददि मे हिअअं । दुक्खं वा हिअअसमवत्था कहेदिति । प्रथमा-सो सचो दाणिं होदु । कञ्चुकी-एष देव्या सह देवतिष्ठतेि । उपसर्पतां भवत्यैः (उमे उपसर्पतः ) (मालविका परिव्राजेिका च चेव्यौ दृष्टा परस्परमवलोकयतः ) उभे--(प्रणिपत्य ) जे भट्टा । जेदु भट्टिणी । (राजाज्ञया उमे उपविष्ट ।) राजा-कस्यां कलायामभिविनीते भवत्यौ । उभे-भेट्टा, संगीदे अब्भन्तरह्म । राजा-देवि, गृह्यताभनयोरन्यतरा । देवी-ालविए, इदो पेक्ख । कदुरा ते संगीदसहआरिणी

{ । हृद्य १. सखि मद्भुकेि, अपूर्वमिमं राजकुलं प्रविशन्त्याः प्रसीदति में म् । २. ज्योत्स्रिके, अस्ति खलु लोकप्रवादः । आगामि सुखं दुःखं वा ३. स सत्य इदानीं भवतु । ४. जयतु भर्ता । जयतु भद्विनी । ५. भर्तः, संगीतेऽभ्यन्तरे स्वः । ६. मालविके, इतः पश्य । कतरा ते सैर्गीतसहकारिणी रोचते । इति मे हृदयम् ॥ ज्योत्विके, अति खलु लोकप्रचादः । आगामि सुख दुःखं वा दयसमावस्था कथयतीतेि । स सत्य इदानीं भवतु ॥ जयतु भर्ता। जयतु अट्टिनी ॥ मर्तः, संगीतेऽभ्यन्तरे खः ॥ झालविके, इतः पश्य । कतरा वे संगीतसहकारिणी .

मालविकाग्निमित्रे उभे---(मालविकां दृष्टा ) अझो भट्टद्वारिआ । (इति प्रणम्य ) जै । दु जेदु भट्टदारिआ । (तया सह बाष्पं विकिरतः ।) (सर्वे सविस्मयमवलोकयन्ति ।) राजा–के वा भवत्यौ । का वा इयम् । उभे-भेट्टा, एसा अह्माणं भट्टदारिआ । राजा---कथमेिव । उभे—खैणादु भट्टा । जोसो भट्टिणा विजअदण्डेहिं वेिदब्भ णाहं वसीकरिअ बन्धणादी भोइओो कुमारो भाह्वसेणेो णाम, तस्स इअं कष्णीअसी भइणी मालविआ णाम् । देवी-कॅहं राअदारिआ इॐ । चन्दणं खु मए पादुओवओ एण दूसेिदै । राजा-अथात्रभवती कथमेित्थंभूता । मालविका---(निःश्वस्य । आत्मगतम् ) वेिििणओएण । द्वितीया-तुदा आदवसंगदे भट्टदारए माहवसेणे तस्स अम १. अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका । २. भर्तः, एषास्माकं भर्तृदारिका । ३. शृणोतु भर्ता । थः स भत्र विजयदृष्डैर्विदर्भनाथं वशीकृत्य बन्धनान्भोचितः कुमारो माधवसेनो नाम, तखेयं कनीयसी भगिनी भाल ४. कथं राजदारिकेयम् । चन्दनं खलु मया पादुकोपयोगेन दूषितम् । ५. विधिनियोगेन । ६. भर्तृदायाद्वशांगते भर्तृदारके माधवसेने तस्यामात्येनार्यसुमतिना सादृशं परिजनमुज्झित्वा गूढमानीतैषा । रोचवते॥अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका । भर्तः, एषास्माकै भर्तृदारिका शृणोतु भर्ता । यः स भत्र विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचेितः कु मारो माधवसेनो नाम, तस्येयं कूनीयसी भगिनी मालविका नाम ॥ कथं राजदारि क्रेयम्। चन्दनं खलु मया पादुकोपयोगेन दूषितम् ॥ विविनियोगेन । भर्तृदायादव खेण अजसुमदिणा अह्यारिसं परिअणं उज्झिअ गूढं अाणीदा एसा । राजा-श्रुतपूर्वं मयैतत् । ततस्ततः । द्वितीया-भट्टा, अदो वरं ण आणीो । परित्राजिका-ततः परं मन्दभागिनी कथयिष्यामि । उभे-अंजकोसिईए विअ सरसंजोओो । मालविका-एं सा एव । उभे-जैदिवेसधारिणी अज्ज्ञक्रेोसिई दुक्खेण विभाबीआदि । भवदि, वन्दामौ । परित्राजिका-खस्ति भवतीभ्याम् । राजा---कथमाप्तवगोऽयं भगवत्याः । पस्विाजिका-एवमेतत् । विदूषकः---तेणे हि कहेडु भङअक्दी अत्तहोदीए उत्तन्तं असेसं । पत्रिाजिका---(सचैऋब्थम् ) तावच्छूयताम् । माधवसेनसचिवै माग्रजं सुमतिमवगच्छ । राजा- उपलक्षितम् । ततस्ततः । परिव्राजिका--स इमां तथागतभ्रातृकां मया सार्धमपवाह्य भ वत्संबन्धापेक्षया पथिकसाथै विदिशागामिनमनुप्रविष्टः । १. भर्तः, अतः परं न जानीमः । २. आयैकौशिक्या इव खरसंयोगः । ३. ननु सैव ! ४. यतिवेषधारिण्यार्थकौशिकी दुःखेन विभाव्यते । भगवति, व ६ ५. तेन हि कथयतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् । शंगते भर्तृदारके माधवसेने तस्यामात्येनार्यसुमतिनास्माद्दर्श परिजनमुज्झित्वा गूढ मानीतैषा ॥ भर्तः, अतः परं न जानीमः । आर्येकौशेिश्या इव खरसंयोगः । ननु सव ॥ यतिवेषधारिण्याकौशिकी दुःखेन विभाव्यते । भगवति, वृन्दावहे। तेन् . : मालविकाग्निमित्रे पृब्रिाजिका-स चाटव्यन्तरे निविष्टो गताध्वा वणिग्जनः त तूर्णीरपट्टपरेिबद्धभुजान्तराल कोदण्डपाणि विनदुत्प्रतिरोधकाना मापातदुष्प्रसह्माविरभूदनीकम् ॥ १० ॥ (मालविका भयै रूपयति ।) विदूषकः-भोदि, मा भआहि । अदिकन्तं खु तत्तहोदी क परेिब्राजिका-ततो मुहूर्त बद्धायुधास्ते पराङ्थुखीभूताः सार्थ वाहयेोद्धारस्तस्करैः । राजा- हन्त, इतः परै कृष्टतरं श्रोतव्यम् । एरित्राजिका–ततः सुमतिः इमां परीप्सुर्युजते पराभिभवकातराम् । भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः ॥ ११ ॥ प्रथमा-अहो, हृदो सुमृदी । १. भवति, मा बिमेहि । अतिक्रान्तं खलु तून्भवती कथयतेि । २. अहो, हतः सुमतिः । हेि कश्धतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् ॥ तूणीरपद्धेत्यादि । स्पष्टोऽर्थः। भवति, मा बिभेहेि । अतिक्रान्तं खलु तत्रभवती कथयति ॥ इभामेित्यादि दुर्जात आपदि पराभिभवकातराम् । परेषां शत्रूणामभिव आक्रमणं त स्मात्कातरां दुःखितामिमां मालविकां परीप्सुः पर्याप्त परित्रातुमिच्छु । ‘आज्ञः प्यूधामीत् इतीलखम् । ‘अत्र लोपोऽभ्थासस्य’ इत्यभ्यासलोपः ‘पयतिः स्यात्परिः त्राणं हस्तधारणमेिलपि' इत्यमरः । भर्तृप्रियः खामिभक्तः । प्रियैरिथैरसुि प्रानैर्भर्तुर प्राप्त । अहो, हत्त सुमतेि । अत पञ्चमोऽङ्कः । द्वितीया-अहो खु भट्टिदारिआए इअं सम्वत्था संबुता । (परिव्राजेिका बाध्य विस्मृजति ) राजा-भगवति, तनुत्यजामीदृशी लोकयात्रा ! न शोच्यं तत्र भवान्सफलीकृतभर्तृपिण्डः । ततस्ततः । परिव्राजिका-ततोऽहं मोहमुपगत यावत्संज्ञां लभे, ताव.. दियं दुर्लभदर्शना संप्रवृत्ता । राजा-महत्खलु कृच्छूमनुभूतं भगवत्या । परित्राजिका-ततो भ्रातृशरीरमसिात्कृत्वा पुनर्नवीभूतवैध व्यदुःखया भया त्वदीयदेशमवतीर्य इमे काषाये गृहीते । राजा-युक्तः सज्जनयैव पन्थाः । ततस्तत परिव्राजिका-सेयमाटविकेभ्यो वीरसेनं वीरसेनाञ्च देवीं गृता देवीगृहें लब्धप्रवेशया दृष्टत्येतदवसानं कथायाः । मालविका-किं पुणु खु संपदै भट्टा भणादि । राजा-अहो परिभवोपहारिणो विनिपाताः । कुतः । प्रेष्यभावेन नामेयं देवीशंब्दक्षमा सति । स्रानीयवस्रक्रिया पत्रोणै वोपयुज्यते ॥ १२ ॥ देवी-अवदि, तुए अभिजणवर्देि मालवेिॐ अणाचक्खन्तिए असंपदं केिदम् । यरित्राजिका-शान्तं पापम् । केन च कारणेन मया नैर्घ शष्यमवलम्बितम् । । १. अतः खलु भर्तृदारिकाया इयं समवस्था संवृत्ता । २. किं नु खलु सांप्रतं भतो भणति । ३. भगवति, त्यथाभिजनवतीं मालविकामनाचक्षाणयासांप्रतं कृतम् । कायाइयं समवस्था संवृत्तः ॥ िकं नु खलु सांप्रतं भर्ता भणति । प्रेष्यभावेने त्यादि । देवीशब्दक्षमा देवीशब्दयोग्था सतीयं मालविका प्रेष्यभावेन परिचारक त्वेन उपयुज्यते किलापत्रोर्ण बा धौतकौशेयमिव। वेत्युपमायाम् ।'उपमायां विकल्पे मालविकाग्निमित्रे देवी-किं' वेिअ तं कारणम् । परिवाजिक्षा-इयं पितरेि जीवतेि केनापि देवयात्रागतेन सिद्धादेशकेन साधुना मत्समक्षं समादिष्टा । संवत्सरमात्रमियं प्रेष्य भावमनुभूय ततः सदृशभर्तृगामिनी भविष्यतीति । तदेवंभावेिनमादे शमस्यास्त्वत्पादशुश्रूषया परिणमन्तमवेक्ष्य कालप्रतीक्षया मया साधु कृतमिति पश्यामि । राजा-युक्ता प्रतीक्षा । कञ्चुकी-देव, कथान्तरेणान्तरितम् । अमात्यो विज्ञापयति । बेिदर्भगतमनुष्टयमनुष्ठितमभूत् । देवस्य तावदभिप्रायं श्रोतुमिच्छा मीति । राजा–मौढूल्य, तत्रभवतोर्यज्ञसेन्माधवसेनयोद्वैराज्यमिदानीम वस्थापयितुकामोऽसि । तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे । नक्तदिवं विभज्योभौ शीतोष्णकिरणाविव ॥ १३ ॥ कञ्चुकी-देव, एवममात्यधरिषदे निवेदयामि । (राजाङ्गुल्यानुमन्यते ) (निष्कान्तः कबुदी ) प्रथमा---(जनान्तिकम् ।) भैट्टदारिए, दिट्टिआ भट्टिणा भट्टदारी अङ्करजे पडिट्टै गमइस्सदि । १. किमिव तत्कारणम् । २. भर्तृदारिके, दिष्टया भन्न भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमयिष्यते । मालविक्रामनाचक्षाणया सांप्रतमयुक्तं कृतम् ॥ किमेिव तत्कारणम् ॥ तौ पृथगेि त्यादि । तौ यज्ञसेनमाधवसेनौ पृथक्पार्थक्येनोत्तरदक्षेिणेवरदाकूले । वरदानाम् तत्रल्या जदी तस्याः क्रूले उमे तीरे शेिष्टां रक्षताम् ॥ भर्तृदारिके, दिध्या भ १०१ (प्रविश्य ) कञ्चुकी-विजयतां देवः । देव, अमात्यो विज्ञापयतेि । क ल्याणी देवस्य बुद्धिः मन्त्रिपरिषदोऽप्येतदेव दर्शनम् । कुतः । द्विधा विभक्तां श्रियमुद्वहन्तौ। धुरं रथाश्वाविव संग्रहीतुः । तैौ स्थास्यतस्ते नृपतेर्निदेशे परस्परोपग्रहनिर्विकारौ ॥ १४ ॥ राजा-तेन हि मत्रिपरिषदं ब्रूहि । सेनान्ये वीरसेनाय लेख्थ तामेवं क्रियतामिति । कुञ्की ---यदाज्ञापयति देवः । (इति निष्क्रम्य सप्रभृतर्क लेख गृ हीत्वा पुनः प्रविष्टः ) अनुष्ठिता प्रभोराज्ञा । अयै देवस्य सेनापतेः पुष्पमित्रस्य सकाशात्सोत्तरीयप्राभृतको लेखः प्राप्तः । प्रत्यक्षीक (राजेोत्थाय सप्राभृतकै लेख सोपचारं गृहीत्वा परिजनायार्पयतेि ।) (परिजनो लेखें नाट्येनोद्धाटयति ) देवी-(आत्मगतम् ) अँह्महे, तदोमुहं एव णो हिअअं । सु णिस्सं दाव शुरुआणस्स कुसलाणन्तरं बसुमित्तस्स वुत्तन्तै। अधिोरे खु पुतओो सेनावदिण्णा णिउत्ती । १. एतत्तावट्टहु मन्तव्यम्, यूजीवितसंशयान्मुक्तः । ३. अहो, तोमुखमेव नो हृद्धम् । ओष्यामि तावदुरुजनस्य कुश लान्तरै वसुमित्रस्य वृत्तान्तम् । अतिघोरे खलु पुत्रकः सेनापतिना नियुक्तः । भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमयिष्धते । एतत्तावद्वहु मन्तव्यम्, यज्जीवितसंशया न्मुक्तः । द्विधा विभक्तामेिलयादि । स्पष्टोऽर्थः । अह्महे इति हर्षोतोमुख मेव नो हृदयम्श्रोष्यामि तावदुरुजनस्य कुशलानन्तरं वसुमित्रस्य वृत्तान्तम् । अ तिघोरे खलु पुत्रकः सेनापतिना नियुक्तः ॥ यज्ञशरणादित्यादि । अत्र राज १०२ राजा---(ऽपविश्य लेख सोपचारं गृहीत्वा वाचयतेि ) स्वस्ति । यज्ञ शरणात्सेनापतिः पुष्पमित्रो वैदिशस्तत्रत्यमायुष्मन्तमन्निमित्रं खेहा त्वरिष्वज्येदमनुदर्शयति । विदितमस्तु । योऽसैौ राजयज्ञदीक्षितेन भया राजपुत्रशतपरिवृतं वसुमित्रं गोप्तारमादिश्य वत्सरोपात्तनियमो निरर्गलतुरैगो विसृष्टः, स सिन्धौक्षिणरोधसेि चरश्धानीकेन यव नेन प्रार्थितः । तत उभयोः सेनयोर्महानासीत्संमर्दः । (देवी विषादं नाटयति ) राजा- कथमीदृशं संवृत्तम् । (शेषं पुनर्वाचयति ) ततः परान्पराजित्य वसुमित्रेण धन्विना । प्रसह्य हेियमाणो मे वाजिराजो निवर्तितः ॥ १५ ॥ देवी-ईमिणा आससिदं मे हिअअं । राजा---(शेषं पुनर्वाचयति ।) सोऽहमिदानीमंशुमता सरिपुत्रेणेव प्रत्याहृताश्धो यक्ष्ये । तद्विदानीमकालीनं वेिगतरौषचेतसा भवता वधूजनेन सह यज्ञसेवनाथागन्तव्यमिति । राजा-अनुगृहीतोऽस्मि । परित्राजिकां-दिष्टा पुत्रविजयेन दम्पती वर्तते । भन्नसि वीरपतीनां श्लाघ्थानां स्थापिता धुरि । वीरसूरिति शब्दोऽयं तनयात्वामुपस्थितः ॥ १६ ॥ देवी-भैअवदि, परितुट्ट ि। जं पिदरं अणुजादो मे वच्छओ राजा-मैौदूल्य, ननु कलभेन यूथपतिरनुकृतः । १. अनेनाश्वस्तं मे हृदयम् । २. भगवति, परितुष्टासि । थत्पितरमनुजादो मे वत्सकः । धज्ञेो नामाश्वमेधः । राजपुत्रशतपरिवृतं राजपुत्राणां शतेन परिवेष्टितम् । तथा च श्रुतावश्वमेधप्रकरणे'शतेन राजपुत्रैः सह'इति॥ततः परानेित्यादि । स्पष्टोऽर्थः। अनेनाश्वस्तं मे हृदयम् । भत्रसीलयादि । स्पष्टोऽर्थः । भगवति,परितुष्टामि । १०३ कक्षुकी-देव, अयै कुमारः नैतावता वीरविजूम्भितेन चित्तस्य नो विस्मयमादधाति । यस्पृधृष्यः मेरपां दुग्धुरिोरुजम्मा ॥ १७ ॥ राजा-मौदूल्य, यज्ञसेनश्यालमूरीकृत्य मोच्यन्तां सर्वे बन्ध - जनस्थाः । कञ्चुकी-यदाज्ञापयति देवः । (इति निष्क्रान्तः ) देवी-जयसेणे, गच्छ ? इरावदिप्पमुहाणं अन्तेपुराणं पुत्स् वुत्तन्तै णिवेदेहि । (प्रतीहारी प्रस्थिता ) देवी- --ऐहेि दाव । अतीहारी-(परिवृत्य ) ईंअ हि । देवी-(जनान्तिकम् ) 'जै मए असोअदोहएणिओए मालवि आए पइण्णादं, तै से अद्विजण च णिवेदुिआ मह च अणेण इरा वद् िअणुणेहि ! तुए अह सचादो णविब्ादिति । १. जयसेने, गच्छ । इरावतीप्रमुखेभ्योऽन्तःपुरेभ्यः पुत्रस्य वृत्तान्तं निवेद्य । २. एहि तावत् । ३. इयमस्मि । ४. यून्मयाशोकदोहदनियोगे मालविकायै प्रतिज्ञातम्, तदस्या अभिः - जने च निवेद्य मम वचजेनेरावतीमनुनय । त्वयाहं सत्यान्न वेिअंशयितळेयेति ! ';

थत्पितरननुजातो मे वत्सक• ॥ नैतावतेतेि । स्पष्टोऽर्थः ॥ जयसेने ग-छ।इराव वीश्रमुखेभ्योऽन्त पुरेभ्-व पुत्रस्य वृत्तान्त निचेदय एि १०४ प्रतीहारी-जं देवी आणिवेदि । (इति निष्क्रम्य पुनः प्रविश्य ) भट्टिणि, पुतविजआणिमित्तेण परितोसेण अन्तेउराणं आहरणाणं म क्षुसह्नि संकुत्ता । देवी-ऐई किं अञ्चरिॐ । साहारणो खु ताणं मह अ अयं अब्भुदओो । प्रतीहारी–(जनान्तिकम् ) द्विणि, इरावदी उण विण्णवेदि । सरिसं देवीए पहवन्तीए । तुह वअणं संकप्पिदै ण जुज्जद् िअ णहा काढुं तेि । देवी-अवदि, तुए अणुमदा इच्छामि अजसुमदिणां पढमसं कप्पिदं मालविअं अज्जउत्तस्स डिवादेढुं । परिव्राजिका-इदानीमपि त्वमेवास्याः प्रभवसि ।। देवी-(मालविकां हस्ते गृहीत्वा ) इंदं अजउत्तौ पिअणिवेदणाणु रूवं पारितोसेि पडेिच्छदु । (राजा व्रीडां नाटयति ) १. यद्देव्याज्ञापयति । भष्टिणि, पुत्रविजयनिमित्तेन परितोषेणान्तःपु पामाभरणानां मञ्षाखिा संवृत्ता । २. एतत्किमाश्चर्यम् । साधारणः खलु तासां मम चायमभ्युदयः । ३. भट्टिनि, इरावती पुनर्विज्ञापयति । सष्टशै देव्याः प्रभवन्त्याः ! तव वचनं संकल्पितं न युज्यतेऽन्यथाकर्तुमिति । ४. भगवति, त्वयानुमतेच्छाम्यार्यसुमतिना प्रथमसंकल्पितां मालवेि कामार्यपुत्राय प्रतिपादयितुम् । ५. इदमार्यपुत्रः प्रेियनिवेदनानुरूपं पारितोषिकै प्रतीच्छतु । रावतीमनुनय । खयार्ह सत्यान्न विभ्रंशयितव्येतेि॥यद्देव्याज्ञापयतेि । भट्टिनि,पुत्र विजयनिमित्तेन परितोषेणान्तःपुराणामाभरणानां मधूषास्मि संवृत्ता॥एतत्किमाश्च यैम् । साधारणः खलु तासां मम चा भ्युदयः॥ भििने,इरावती पुनर्विज्ञापयति। सदृशं देव्याः प्रश्नन्याः तव वचनं संकल्पितं न युज्यतेऽन्यथाकर्तुमिति। भगवति, खयानुमतेच्छाम्यार्थसुमतिना प्रथमसंकल्पितां मालवेिकामार्यपुत्राय प्रतिपादयितु म्॥इदमायैपुत्रः प्रियनिवेदनानुरूपं पारितोषिकं प्रतीच्छतु । अन्न श्रीयुत्पादनात्प्र पञ्चमोऽङ्कः । देवी-(सस्मितम् ) किं अवधीरेदि अज्ज्ञउत्त । विदूषकः-भोदि, एसो लोअववहारो । सर्वेो णवरी ल जादुरी होद्वेि । (राजा विदूषकमपेक्षते ) विदूषकः-ह देवीए एख क्रिदप्पणअविसेसं दिण्णदेवीसदं देवी-एँदा राजअदारिआए अहिजणेण एव दिण्णो देवी अप्याकरसमुत्पन्नेो रक्षजातिपुरस्कृतः । जातरूपेण कल्याणि स हि संयोगमर्हति ॥ १८ ॥ लक्खिदं । जअसेणे, गच्छ दाव ! कोसे अपलोuणजुअलै उवणेहि । १ किमवधीरयत्यार्यपुत्रः । २. भवति, एष लोकव्यवहारः । सर्वे लबबरो लज्जातुरो भवति । ३. अथ देव्यैवं कृतप्रणयविशेषां दतदेवीशब्द मालविकामत्रभवा ४. एतस्या राजदरिकाया अभेिजनेनैव दत्तो देवीशब्दः किं पुन श्ते न । ८५. मर्पयतु भगवती । अभ्युदयकथयोवितं न लक्षितम् ! जयसेने, गच्छ तावत् । कौशेथपत्रोर्णयुगलमुपनय । सादो नाम संध्यङ्गमुक्तं भवतेि ॥किभवर्धीरधल्यायैपुत्रः ॥ भवति, एष लोकञ्धव हारः । सर्वेों नववरो लजातुरो भवति । अथ देव्यैच कृतप्रणयविशेषां दत्तदेवी शच्दो मालविकामत्रभवान्प्रतिग्रहीतुमिच्छतेि॥एतस्या राजदारिकाया अभिजनैव दत्तो देवीशब्दः । किं पुनरुतेन । अण्याकरेत्यादि । स्पष्टोर्थः । अत्र लब्धा-- र्थस्य स्थिरीकरणाकृतिर्नाम संध्यञ्जभुक्तं भवति । मर्धयतु भगवती । अभ्युदय कथयोवितं न लक्षितम् । जयसेने, गच्छ लाव कौशेयपत्रोर्णयुगलमुपनय॥ध-

१०६

मालविकामिमित्रे प्रतीहारी-जं देवी आणवेदि।(इति िनष्क्रान्ता पत्रोर्ण गृहीत्वा पुनः प्रविश्य ) देवि, एदम् । देवी-(मालविकाभवगुण्ठनवतीं कृत्वा ) अज्जउत्तो दाणिं इमं प राजा--त्वच्छासनात्प्रवृत्ता एव वयम् । (अपवार्य ) हन्त, प्र तिगृहीता । विदूषकः---अहो देवीए अणुऊलदा । (देवी धरिजनमबलेोकयति ) परिजनः--(मालविकामुपेत्य ) जे भट्टिणी । (देवी परिव्राजिकां निरीक्षते ।) परिश्वाजिका-नैतचित्रं त्वयि । प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलः साध्व्थः । । अन्थसरिंतामपि जलं समुद्गः प्रापयन्त्युदधिम् ॥ १९ ॥ (प्रविश्य ) निपुणिका-जेदु भट्टा । इरावदी विण्णावेदि । जं उवृझा १. यद्देव्याज्ञापयतेि । देवेि, एतत् । २. आर्यपुत्र इदानीमिमां प्रतीच्छतु । ३. अहो देव्या अनुकूलता । ४. जयतु भट्टिनी । ९. जयतु भत । इरावती विज्ञापयति ! यदुपचारातेिकमेण तदा भ अपराद्धा, तत्खयमेव भर्तुरनुकूलं नाम मयाचरितम् । सांप्रतं पूर्णमनोरथेन भत्र प्रसाद्मात्रेण संभावयितव्येतेि । व्याज्ञापयति । देवेि, एततू ॥ आर्यपुत्र इदानीमिमां प्रतीच्छतु॥हृन्त हर्षे । प्रतिष्ट हीता वशीकृता । अत्र चाञ्छिताचारानन्दो नाम संध्यङ्गमुक्तं भवति । अहो देव्षः अनुकूलता ॥ जयतु भनिी । अत्र बहुमानप्राभिषेति संध्ङ्गमुक्तं भवति । प्रः रादिक्रमेण तदा भट्टिणो अवरद्धा, तै सॐ एव भवतुणो आणुऊलं गुणा मृए जाअरिदं } संपर्दू पुण्णमणोरहेण तुणा सामेतेण संभावइद्भवति । देची-णिउणिए, अबस्सं से सेविद अजउत्तो ज्ञाणिस्सदि । परित्राजिका-देव, अमुना युक्तसंबन्धेन चरितार्थ माधवसेनै सभजयितुं गच्छामः । देवी-अवदीए ण जुत्तै अझे परिचइढुं । राजा-भगवति, भदीयेष्वेव लेखेषु तत्रभवतस्त्वामुदिश्य स भाजनाक्षराणि पातयिष्यामः । यस्त्रिाजिका-युवयोः खेहात्परवानयं जनः । राजा त्वं मे प्रसादसुमुखी भव देवेि नित्य मेतावदेव हृदये प्रतिपालनीयम् । १. निपुणिके, अवश्यमस्याः सेवितमार्यपुत्रो ज्ञास्यति । २. अनुगृहीतास्मि । ३. भगवत्या न युक्तमसान्परित्यतुम् । ४. आर्यपुत्र, किं ते भूयः प्रियमुपहरामि । पण तदा भूत्रे अपराद्धा,तत्खश्यमेव भर्तुरनुकूलं नाम ममाचरितम्। सांप्रतं पूर्ण- नोरथेन भन्न प्रसादमात्रेण संभावयितव्येति॥निपुणिके, अवश्यमस्याः सेवितमा-

"... के ते भूयः प्रियमुपहरामि । त्वं क्षे प्रसादेत्या ि। हे देवि, त्वं में मम यस्यास्तथोक्ता भव भूटाः । एतावदेवेदमेन हृदये भगति प्रतिपालनीयमपेक्षणीयम् । इतःपरं भरतवा” '*** (भरतवाक्यम् ) आशास्मभ्यधिगमात्प्रभृति प्रजानां संपद्यते न खलु गोप्तरेि नाशिमित्रे ॥ २० ॥ (इति निष्क्रान्ताः सर्वे ।) इति श्रीकालेिट्टासस्यकृतौ मालविकाििमेत्रे पञ्चमोऽङ्कः । क्यम् । अाशास्यमित्यादि । प्रजानां जनानामभ्यधिगमात्संप्रापेः । परिहा दित्यर्थः । तस्मात्प्रभृत्यारभ्यानिमेित्रेऽस्मिन्नाय्यके गोप्तरिरक्षके सति तासैप्रजाना. माशास्यभपेक्ष्यवस्तु न संपद्यत इति न न संभवतीति न। संभवत्येवेत्यर्थः अनेन आशास्यसिद्धिकश्चनरूपेण शुभशंसनात्प्रशस्तिनौम संध्यङ्गमुत्तं भवति । यदुक्तं प्रशस्तिः शुभशंसनम्' इति । सर्वनाटकप्रयोगान्ते भरतेन सर्वकालसाधारणे आ शी चले कर्तव्ये सति अञ् प्रजानामाशास्यसिद्धिं प्रति गोसुनिमित्रस्य कथनं तत्का लराजोपलक्षणमेिति मन्तव्यम् । इति श्रीकाट्यवेमभूपबेिरचिते कुमा रगिरिराजीये मालविकाग्निमित्रव्याख्याने पञ्चमोऽङ्कः । श्रीमत्काटयचेमस्य कृतेिर्विज्ञानशालिनः । कुमारगिरिराजीया जीथादाचन्द्रतारकम् ।