मार्कण्डेयशिवाष्टकम्

विकिस्रोतः तः
मार्कण्डेयशिवाष्टकम्
मार्कण्डेयः
१९५३
 

॥ मार्कण्डेयशिवाष्टकम् ॥


   सदा गोदावर्यास्तटनिकटवासं पशुपतिं वदान्यं
सर्वेशं वरदमखलार्थैकघटनम् । शिवं गौरीनाथं
शशिधरमनन्तार्चितपदं भजे मार्कण्डेय भसितनिटलं
भव्यनटनम् ॥ १
   सदा कैलासाद्रिस्वपदमनघं सर्वजगतां प्रभु श्री-
विश्वेशं प्रकटितपरंधाम सरथम् । नटेशं गौरीशं
ललितरविचन्द्रानलदृशं भजे ...॥ २
   महादेवं सर्वं मधुरिपुसखं मङ्गळकरं परंशम्भुं
साम्बं पुरमथनमीशं भवहरम् । स्मरारिं सर्वज्ञं स्मर-
हरमनादिं मृगधरं भजे ... ॥ ३
   प्रदोषेषु स्वान्तं प्रबलतरतौर्यत्रिककृतं त्रयत्रिंश-
त्कोटित्रिशदप्रवरैः संपरिवृतम्। रमावाणीन्द्र श्रीपति
विधिकृतोल्लास्यकरणं भजे ...॥ ४

मार्कण्डेय शिवाष्टकम् ४२१


   भवानीहृत्पद्मारुणमहिनि नीलोत्पलगळं सह-
स्रारे पद्मानिशमविवसन्तं सुरगुरुम् । स्तुतिभ्यो
भक्तानां निखिल सुखदं सुस्थिरपदं भजे ... ॥ ५
   शिवस्त्वं विष्णुस्त्वं सकलभुवनस्त्वं रविशशी
नभस्त्वं कायस्त्वं सकलजगदात्मा त्वमसि भो ।
यतिर्देयं सान्ते सुखतमखिलं जैमिनिवरैः भजे ॥ ६
   सदोच्चैराह्वानं हरहरहरेति प्रवचसा सदा भक्त्या-
नन्दो शिवशिव शिवेति स्वमनसा । स्तुतिं वारं
वारं भवभवमभवेति प्रतिभया भजे ... ॥ ७
   यमाहूतं भीतं मुनिवरनुतं पाशनिहर्ति भवन्तं
सद्भक्त्या हृदि शिशुमवन्तं करुणया। शरण्यं भक्ता-
नां परमगतिमीशं परशिवं भजे मार्कण्डेयम् ॥ ८
श्रीकोलाचलसद्वंशवारिधेस्तु सुधाकरः ।
यज्ञेशो भूसुरश्चक्रे मार्कण्डेयशिवाष्टकम् ।। ९

॥ इति श्रीमार्कण्डेय शिवाष्टकम् ॥