मार्कण्डेयपुराणम्/अध्यायः ६८

विकिस्रोतः तः


क्रौष्टुकिरुवाच---

भगवन् !कथितं सर्वं विस्तरेण त्वया मम ।
स्वरोचिषस्तु चरितं जन्म स्वारोचिषस्य तु ।। 68.1 ।
या तु सा पद्मिनी नाम विद्या भोगोपपादिका ।
तत्संश्रयां ये निधयस्तान् मे विस्तरतो वद ।। 68.2 ।
अष्टौ ये निधयस्तेषां स्वरूपं द्रव्यसंस्थितिः ।
भवताभिहितं सम्यक् श्रोतुमिच्छाम्यहं गुरो ।। 68.3 ।

मार्कण्डेय उवाच---

पद्मिनी नाम या विद्या लक्ष्मीस्तस्याश्च देवता ।
तदाधाराश्च निधयस्तन्मे निगदतः श्रृणु ।। 68.4 ।
यत्र पद्ममहापद्मौ तथा मकरकच्छपौ ।
मुकुन्दो नन्दकश्चैव नीलः शङ्खोऽष्टमो निधिः ।। 68.5 ।
सत्यामृद्धौ भवन्त्येते सिद्धिस्तेषां हि जायते ।
एते ह्रष्टौ समाख्याता निधयस्तव क्रौष्टुके ।। 68.6 ।
देवातानां प्रसादेन साधुसंसेवनेन च ।
एभिरालोकितं वित्तं मानुषस्य सदा मुने ।। 68.7 ।
यादृक्् स्वरूपं भवति तन्मे निगदतः श्रृणु ।
पद्मो नाम निधिः पूर्वं स यस्य भवति द्विज ।। 68.8 ।
सुतस्य तत्सुतानाञ्च तत्पैत्राणाञ्च नित्यशः ।
दाक्षिण्यसारः पुरुषस्तेन चाधिष्ठितो भवेत् ।। 68.9 ।
सत्त्वाधारो महाभोगो यतोऽसौ सात्त्विको निधिः ।
सुवर्णरूप्यताम्रादिधातूनाञ्च परिग्रहम् ।। 68.10 ।
करोत्यतितरां सोऽथ तेषाञ्च क्रयाविक्रयम् ।
करोति च तथा यज्ञान् दक्षिणाञ्च प्रयच्छति ।। 68.11 ।
सभां देवनिकेतांश्च स कारयति तन्मनाः ।
सत्त्वाधारो निधिश्चान्यो महापद्म इति श्रुतः ।। 68.12 ।
सत्त्वप्रधानो भवति तेन चाधिष्ठितो नरः ।
करोति पद्मरागादिरत्नानाञ्च परिग्रहम् ।। 68.13 ।
मौक्तिकानां प्रवालानां तेषां च क्रयविक्रयान् ।
ददाति योगशीलेभ्यस्तेषामावसथांस्तथा ।। 68.14 ।
स कारयति तच्छीलः स्वयमेव च जायते ।
तत्प्रसूतास्तथाशीलाः पुत्रपौत्रक्रमेण च ।। 68.15 ।
पूर्वर्द्धिमात्रः सप्तासौ पुरुषांश्च न मुञ्चति ।
तामसो मकरो नाम निधिस्तेनावलोकितः ।। 68.16 ।
पुरुषोऽथ तमः प्रायः सुशीलोऽपि हि जायते ।
बाण-खड््गÐष्ट-धनुषां चम्र्मणाञ्च परिग्रहम् ।। 68.17 ।
दंशनानाञ्च कुरुते याति मैत्रीञ्च राजभिः ।
ददाति शौय्र्यवृत्तीनां भूभुजांये च तत्प्रियाः ।। 68.18 ।
क्रयविक्रये च शस्त्राणां नान्यत्र प्रीतिमेति च ।
एकस्यैव भवत्येष नरस्य न सुतानुगः ।। 68.19 ।
द्रव्यार्थं दस्युतो नाशं संग्रामे चापि स व्रजेत् ।
कच्छपश्च निधिर्योऽसौ नरस्तेनाभिवीक्षितः ।। 68.20 ।
तमः प्रधानो भवति यतोऽसौ तामसो निधिः ।
व्यवहारानशेषांस्तु पुण्यजातैः करोति च ।। 68.21 ।
कर्मस्थानखिलांश्चैवन वि•ासिति कस्यचित् ।
समस्तानि यथाङ्गानि संहरत्येव कच्छपः ।। 68.22 ।
तथा विष्टभ्य चित्तानि तिष्ठत्यायतमानसः ।
न ददाति न वा भुङ््क्ते तद्विनाशभयाकुलः ।। 68.23 ।
निधानमुर्व्व्यां कुरुते निधिः सोऽप्येकपूरुषः ।
रजोगुणमयश्चान्यो मुकुन्दो नाम यो निधिः ।। 68.24 ।
नरोऽवलोकितस्तेन तद््गुणो भवति द्विज ।
वीणावेणुमृदङ्गानामातोद्यस्य परिग्रहम् ।। 68.25 ।
करोति गायतां वतिं्त नृत्यताञ्च प्रयच्छति ।
वन्दिनामथ सूतानां विटानां लास्यापाठिनाम् ।। 68.26 ।
ददात्यहर्निशं भोगान् भुङ््क्ते तैश्च समं द्विज ।
कुलटासुरतिश्चास्य भवत्यन्यैश्च तद्विधैः ।। 68.27 ।
प्रयाति सङ्गमेकञ्च यं निधिर्भजते नरम् ।
रजस्तमोमयश्चान्यो नन्दो नाम महानिधिः ।। 68.28 ।
उपैति स्तम्भमधिकं नरस्तेनावलोकितः ।
समस्तधातुरत्नानां पुण्यधान्यादिकस्य च ।। 68.29 ।
परिग्रहं करोत्येष तथैव क्रयविक्रयम् ।
आधारः स्वजनानाञ्च आगताभ्यागतस्य च ।। 68.30 ।
सहते नापमानोकिं्त स्वल्पामपि महामुने ।
स्तूयमानश्च महतीं प्रीतिं बध्नाति यच्छति ।। 68.31 ।
यं यमिच्छति वै कामं मृदुत्वमुपयाति च ।
बह्व्यो भाय्र्या भवन्त्यस्य सूतिमत्योऽतिशोभनाः ।। 68.32 ।
रतये सप्त च नरान्निधिर्नन्दोऽनुवर्तते ।
प्रवद्र्धमानोऽथ नरमष्टभागेन सत्तम ।। 68.33।
दीर्घायुष्ट्वञ्च सर्वेषां पुरुषाणां प्रयच्छति ।
बन्धूनामेव भरणं ये च दूरादुपागताः ।। 68.34 ।
तेषां करोति वै नन्दः परलोके न चादृतः ।
भवत्यस्य न च स्नेहः सहवासिषु जायते ।। 68.35 ।
पूर्वमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च ।
तथैव सत्त्वरजसी यो बिभर्ति महानिधिः ।। 68.36 ।
स नीलसंज्ञस्तत्सङ्गी नरस्तच्छीलवान् भवेत् ।
वस्त्र-कार्पास-धान्यादि-फल-पुष्पपरिग्रहम् ।। 68.37 ।
मुक्ताविद्रुमशङ्खानां शुक्त्यादीनां तथा मुने ।
काष्ठादीनां करोत्येष यच्चान्यज्जलसम्भवम् ।। 68.38 ।
क्रयविक्रयमन्येषां नान्यत्र रमते मनः ।
तडागान् पुष्करिण्योऽथ तथाऽऽरामान् करोति च ।। 68.39 ।
बन्धञ्च सरितां वृक्षांस्तथारोपयते नरः ।
अनुलेपनपुष्पादिभोगं भुक्त्वाभिजायते ।। 68.40 ।
त्रिपौरुषश्चापि निधिर्नोलो नामैष जायते ।
रजस्तमोमयश्चान्यः शङ्खसंज्ञो हि यो निधिः ।। 68.41 ।
तेनापि नीयते विप्र ! तद््गुणित्वं निधी•ारः ।
एकस्यैव भवत्येष नरं नान्यमुपैति च ।। 68.42 ।
यस्य शङ्खो निधिस्तस्य स्वरूपं क्रौष्टुके ! श्रृणु ।
एक एवात्मना मिष्टमन्नं भुङ््क्ते तथाम्बरम् ।। 68.43 ।
कदन्नभुक्् परिजनो न च शोभनवस्त्रधृक् ।
न ददाति सुह्मद््भाय्र्याभ्रातृपुत्रस्नुषादिषु ।। 68.44
स्वपोषणपरः शङ्खी नरो भवति सर्वदा ।
इत्येते निधयः ख्याता नराणामर्थदेवताः ।। 68.45 ।
मिश्रावलोकनान्मिश्राः स्वभावफलदायिनः ।
यथाख्यातस्वभावस्तु भवत्येव विलोकनात् ।।
सर्वेषामाधिपत्ये च श्रीरेषा द्विजपद्मिनी ।। 68.46 ।

।। इति श्रीमार्कण्डेयपुराणे निधिनिर्णयो नामाष्टषष्टितमोऽध्यायः ।
ऊनसप्ततितमोऽध्यायः - 69