मार्कण्डेयपुराणम्/अध्यायः ५१

विकिस्रोतः तः


एकपञ्चाशोऽध्यायः- ५१

मार्कण्डेय उवाच

दुः सहस्याभवद्भार्या निर्माष्टिर्नाम नामतः ।
जाता कलेस्तु भार्यायामृतौ चाण्डालदर्शनात्॥५१.१॥

तयोरपत्यान्यभवने जगद्व्यापीनि षोडश ।
अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः॥५१.२॥

तन्ताकृष्टिस्तथोक्तिश्च परिवर्तस्तथापरः ।
अङ्गध्रुक् शकुनिश्चैव गण्डप्रान्तरतिस्तथा॥५१.३॥

गर्भहा सस्यहा चान्यः कुमारास्तनयास्तयोः ।
कन्याश्चान्यास्तथैवाष्टौ तासां नामानि मे शृणु॥५१.४॥

नियोजिका वै प्रथमा तथैवान्या विरोधिनी ।
स्वयंहारकरी चैव भ्रामणी ऋतुहारिका॥५१.५॥

स्मृतिबीजहरे चान्ये तयोः कन्येऽतिदारुणे ।
विद्वेषण्यष्टमी नाम कन्या लोकभयावहा॥५१.६॥

एतासां कर्म वक्ष्यामि दोषप्रशमनञ्च यत् ।
अष्टानाञ्च कुमाराणां श्रुयतां द्विजसत्तम॥५१.७॥

दन्ताकृष्टिः प्रसुप्तानां बालानां दशनस्थितः ।
करोति दन्तसंघर्षं चिकीर्षुर्दुः सहागमम्॥५१.८॥

तस्योपशमनं कार्यं सुप्तस्य सितसर्षपैः ।
शयनस्योपरि क्षिप्तैर्मानुषैर्दशनोपरि॥५१.९॥

सुवार्च्चलौषधीस्नानात्तथा सच्छास्त्रकीर्तनात् ।
उष्ट्रकण्टकखड्गास्थि-क्षौमवस्त्रविधारणात्॥५१.१०॥

तिष्ठत्यन्यकुमारस्तु तथास्त्त्वित्यसकृद् ब्रुवन् ।
शुभाशुभे नृणां युङ्क्ते तथोक्तिस्तच्च नान्यथा॥५१.११॥

तस्माददुष्टं मङ्गल्यं वक्तव्यं पण्डितैः सदा ।
दुष्टे श्रुते तथैवोक्ते कीर्तनीयो जनार्दनः॥५१.१२॥

चराचरगुरुर्ब्रह्मा या यस्य कुलदेवता ।
अन्यगर्भे परान् गर्भान् सदैव परिवर्तयन्॥५१.१३॥

रतिमाप्नोति वाक्यञ्च विवक्षोरन्यदेव यत् ।
परिवर्तकसंज्ञोऽयं तस्यापि सितसर्षपैः॥५१.१४॥

रक्षोघ्नमन्त्रजप्यैश्च रक्षां कुर्वोत तत्त्ववित् ।
अन्यश्चानिलवन्नृणामङ्गेषु स्फुरणोदितम्॥५१.१५॥

शुभाशुभं समाचष्टे कुशैस्तस्याङ्गताडनम् ।
काकादिपक्षिसंस्थोऽन्यः श्वादेरङ्गगतोऽपि वा॥५१.१६॥

शुभाशुभञ्च शकुनिः कुमारोऽन्यो ब्रवीति वै ।
तत्रापि दुष्टे व्याक्षेपः प्रारम्भत्याग एव च॥५१.१७॥

शुभे द्रुततरं कार्यमिति प्राह प्रजापतिः ।
गण्डान्तेषु स्थितश्चान्यो मुहूर्तार्धं द्विजोत्तम॥५१.१८॥

सर्वारम्भान् कुमारोऽत्ति शस्ताताञ्चानसूयताम् ।
विप्रोक्त्या देवतास्तुत्या मूलोत्खातेन च द्विज॥५१.१९॥

गोमूत्रसर्षपस्त्रानैस्तदृक्षग्रहपूजनैः ।
पुनश्च धर्मोपनिषत्करणैः शास्त्रदर्शनैः॥५१.२०॥

अनज्ञया जन्मनश्च प्रशमं याति गण्डवान् ।
गर्भे स्त्रीणां तथान्यस्तु फलनाशी सुदारुणः॥५१.२१॥

तस्य रक्षा सदा कार्या नित्यं शौचनिषेवणात् ।
प्रसिद्धमन्त्रलिखनाच्छस्तमाल्यादिधारणात्॥५१.२२॥

विशुद्धगेहावसथादनायासाच्च वै द्विज ।
तथैव सस्यहा चान्यः सस्यर्धिमुपहन्ति यः॥५१.२३॥

तस्यापि रक्षां कुर्वोत जीर्णोपानद्विधारणात् ।
तथापसव्यगमनाच्छाण्डालस्य प्रवेशनात्॥५१.२४॥

बहिर्बलिप्रदानाच्च सोमाम्बुपरिकीर्तनात् ।
परदारपहद्रव्यहरणादिषु मानवान्॥५१.२५॥

नियोजयति चैवान्यान् कन्या सा च नियोजिका ।
तस्याः पवित्रपठनात् क्रोधलोभादिवर्जनात्॥५१.२६॥

नियोजयति मामिष्टविरोधाच्च विवर्जनम् ।
आक्रुष्टोऽन्येन मन्येत ताडितो वा नियोजिका॥५१.२७॥

नियोजयत्येनमिति न गच्छेत्तद्वशं बुधः ।
परदारादिसंसर्गे चित्तमात्मानमेव च॥५१.२८॥

नियोजयत्यत्र सा मामिति प्राज्ञो विचिन्तयेत् ।
विरोधं कुरुते चान्या दम्पत्योः प्रीयमाणयोः॥५१.२९॥

बन्धूनां सुहृदां पित्रोः पुत्रैः सावर्णिकैश्च या ।
विरोधिनी सा तद्रक्षां कुर्वोत बलिकर्मणा॥५१.३०॥

तथातिवादसहनाच्छास्त्राचारनिषेवणात् ।
धान्यं खलाद् गृहाद् गोभ्यः पयः सर्पिस्तथापरा॥५१.३१॥

समृद्धिमृद्धिमद्द्रव्यादपहिन्ति च कन्यका ।
सा स्वयंहारिकेत्युक्ता सदान्तर्धानतत्परा॥५१.३२॥

महानसादर्धसिद्धमन्नागारस्थितं तथा ।
परिविश्यमाणञ्च सदा सार्धं भुङ्क्ते च भुञ्जता॥५१.३३॥

उच्छेषणं मनुष्याणां हरत्यन्नञ्च दुर्हरा ।
कर्मान्तागारशालाभ्यः सिद्धर्धि हरति द्विज॥५१.३४॥

गोस्त्रीस्तनेभ्यश्च पयः क्षीरहारी सदैव सा ।
दध्नो घृतं तिलात्तैलं सुरागारात्तथा सुराम्॥५१.३५॥

रागं कुसुम्भकादीनां कार्पासात् सूत्रमेव च ।
सा स्वयंहारिका नाम हरत्यविरतं द्विज॥५१.३६॥

कुर्याच्छिखण्डिनोर्द्वन्द्वं रक्षार्थं कुत्रिमां स्त्रियम् ।
रक्षाश्चैव गृहे लेख्या वर्ज्याचो च्छिष्टता तथा॥५१.३७॥

होमाग्निदेवताधूपभस्मना च परिष्क्रिया ।
कार्या क्षीरादिभाण्डानामेवं तद्रक्षणं स्मृतम्॥५१.३८॥

उद्वेगं जनयत्यन्या एकस्थाननिवासिनः ।
पुरुषस्य तु या प्रोक्ता भ्रामणी सा तु कन्यका॥५१.३९॥

तस्याथ रक्षां कुर्वोत विक्षिप्तैः सितसर्षपैः ।
आसने शयने चोर्व्यां यत्रास्ते स तु मानवः॥५१.४०॥

चिन्तयेच्च नरः पापा मामेषा दुष्टचेतना ।
भ्रामयत्यसकृज्जप्यं भुवः सूक्तं समाधिना॥५१.४१॥

स्त्रीणां पुष्पं हरत्यन्या प्रवृत्तं सा तु कन्यका ।
तथाप्रवृत्तं सा ज्ञेया दौः सहा ऋतहारिका॥५१.४२॥

कुर्वोत तीर्थदेवौकश्चैत्यपर्वतसानुषु ।
नदीसङ्गमखातेषु स्त्रपनं तत्प्रशान्यते॥५१.४३॥

मन्त्रवित् कृततत्त्वज्ञः पर्वसूषसि च द्विज ।
चिकित्साज्ञश्च वै वैद्यः संप्रयुक्तैर्वरौषधैः॥५१.४४॥

स्मृतिञ्चापहरत्यन्या स्त्रीणां सा स्मृतिहारिका ।
विविक्तदेशसेवित्वात्तस्याश्चोपशमो भवेत्॥५१.४५॥

बीजापहारिणी चान्या स्त्रीपुंसोरतिभीषणा ।
मेध्यान्नभोजनैः स्नानैस्तस्याश्चोपशमो भवेत॥५१.४६॥

अष्टमी द्वेषणी नाम कन्या लोकभयावहा ।
या करोति जनद्विष्टं नरं नारीमथापि वा॥५१.४७॥

मधुक्षीरघृताक्तांस्तु शान्त्यर्थं होमयेत्तिलान् ।
कुर्वोत मित्रविन्दाञ्च तथेष्टिन्तत् प्रशान्यते॥५१.४८॥

एतेषान्तु कुमाराणां कन्यानां द्विजसत्तम ।
अष्टत्रिंशदपत्यानि तेषां नामानि मे शृणु॥५१.४९॥

दन्ताकृष्टेरभूत् कन्या विजल्पा कलहा तथा ।
अवज्ञानृतदुष्टोक्तिर्विजल्पा तत्प्रशान्तये॥५१.५०॥

तामेव चिन्तयेत् प्राज्ञः प्रयतश्च गृही भवेत् ।
कलहा कलहं गेहे करोत्यविरतं नृणाम्॥५१.५१॥

कुटुम्बनाशहेतुः सा तत्प्रशान्तिं निशामय ।
दूर्वाङ्कुरान्मधुघृतक्षीराक्तान् बलिकर्मणि॥५१.५२॥

विक्षिपेज्जुहुयाच्चैवानलं मित्रञ्च कीर्तयेत् ।
भूतानां मातृभिः सार्धं बालकानान्तु शान्तये॥५१.५३॥

विद्यानां तपसाञ्चैव संयमस्य यमस्य च ।
कृष्यां वाणिज्यलाभे च शान्तिं कुर्वन्तु मे सदा॥५१.५४॥

पूजिताश्च यथान्यायं तुष्टिं गच्छन्तु सर्वशः ।
कुष्माण्डा यातुधानाश्च ये चान्ये गणसंज्ञिताः॥५१.५५॥

महादेवप्रसादेन महेश्वरमतेन च ।
सर्व एते नृणां नित्यं तुष्टिमाशु व्रजन्तु ते॥५१.५६॥

तुष्टाः सर्वं निरस्यन्तु दुष्कृतं दुरनुष्ठितम् ।
महापताकजं सर्वं यच्चान्यद्विघ्नकारणम्॥५१.५७॥

तेषामेव प्रसादेन विघ्ना नश्यन्तु सर्वशः ।
उद्वाहेषु च सर्वेषु वृद्धिकर्मंसु चैव हि॥५१.५८॥

पुण्यानुष्ठानयोगेषु गुरुदेवार्चनेषु च ।
जपयज्ञविधानेषु यात्रासु च चतुर्दश॥५१.५९॥

शरीरारोग्यभोग्येषु सुखदानधनेषु च ।
वृद्धबालातुरेष्वेव शान्तिं कुर्वन्तु मे सदा॥५१.६०॥

सोमाम्बुपौ तथाम्भोधिः सविता चानिलानलौ ।
तथोक्तेः कालजिह्वोऽभूत् पुत्रस्तालनिकेतनः॥५१.६१॥

स येषां रसनासंस्थास्तानसाधून् विबाधते ।
परिवर्तसुतौ द्वौ तु विरूपविकृतौ द्विज॥५१.६२॥

तौ तु वृक्षाग्रपरिखाप्राकाराम्भोधिसंश्रयौ ।
गुर्विण्याः परिवर्तन्तौ कुरुतः पादपाणिषु॥५१.६३॥

क्रौष्टुके परिवर्तःस्यात् गर्भस्यान्योदरात्ततः ।
न वृक्षं चैव नैवाद्रिं न प्राकारं महोदधिम्॥५१.६४॥

परिखां वा समाक्रामेदबला गर्भधारिणी ।
अङ्गध्रुक् तनयं लेभे पिशुनं नाम नामतः॥५१.६५॥

सोऽस्थिमज्जागतः पुंसां बलमत्त्यजितात्मनाम् ।
श्येन-काक-कपोतांश्च गृध्रोलूकैश्च वै सुतान्॥५१.६६॥

अवाप शकुनिः पञ्च जगृहुस्तान् सुरासुराः ।
श्येनं जग्राह मृत्युश्च काकं कालो गृहीतवान्॥५१.६७॥

उलूकं निरृतिश्चैव जग्राहातिभयावहम् ।
गृध्रं व्याधिस्तदीशोऽथ कपोतं च स्वयं यमः॥५१.६८॥

एतेषामेव चैवोक्ता भूताः पापोपपादने ।
तस्माच्छ्येनादयो यस्य निलीयेयुः शिरस्यथ॥५१.६९॥

तेनात्मरक्षणायालं शान्तिं कुर्याद्विजोत्तम ।
गेहे प्रसूतिरेतेषां तद्वन्नीडनिवेशनम्॥५१.७०॥

नरस्तं वर्जयेद् गेहं कपोताक्रान्तमस्तकम् ।
श्येनः कपोतो गृध्रश्च काकोलूकौ गृहे द्विज॥५१.७१॥

प्रविष्टः कथयेदन्तं वसतां तत्र वेश्मनि ।
ईदृक् परित्यजेद् गेहं शान्तिं कुर्याच्च पण्डितः॥५१.७२॥

स्वप्नेऽपि हि कपोतस्य दर्शनं न प्रशस्यते ।
षडपत्यानि कथ्यन्ते गण्डप्रान्तरतेस्तथा॥५१.७३॥

स्त्रीणां रजस्यवस्थानं तेषां कालांश्च मे शृणु ।
चत्वार्यहानि पूर्वाणि तथैवान्यत् त्रयोदश॥५१.७४॥

एकादश तथैवान्यदपत्यं तस्य वै दिने ।
अन्यद्दिनाभिगमने श्राद्धदाने तथापरे॥५१.७५॥

पर्वस्वथान्यत् तस्मात्तु वर्ज्यान्येतानि पण्डितैः ।
गर्भहन्तुः सुतो निघ्नो मोहनी चापि कन्यका॥५१.७६॥

प्रविश्य गर्भमत्त्येको भुक्त्वा मोहयतेऽपरा ।
जायन्ते मोहनात्तस्याः सर्पमण्डूककच्छपाः॥५१.७७॥

सरीसृपाणि चान्यानि पुरीषमथवा पुनः ।
षण्मासान् गुर्विणीं मांसमश्नुवानामसंयताम्॥५१.७८॥

वृक्षच्छायाश्रयां रात्रावथवा त्रिचतुष्पथे ।
श्मशानकटभूमिष्ठामुत्तरीयविवर्जिताम्॥५१.७९॥

रुदमानां निशीथेऽथ आविशेत्तामसौ स्त्रियम् ।
शस्यहन्तुस्तथैवैकः क्षुद्रको नाम नामतः॥५१.८०॥

शस्यर्धिं स सदा हन्ति लब्ध्वा रन्ध्रं शृणुष्व तत् ।
अमङ्गल्यदिनारम्भे अतृप्तो वपते च यः॥५१.८१॥

क्षेत्रेष्वनुप्रवेशं वै करोत्यन्तोपसङ्गिषु ।
तस्मात् कल्पः सुप्रशस्ते दिनेऽभ्यर्च्य निशाकरम्॥५१.८२॥

कुर्यादारम्भमुप्तिञ्च हृष्टस्तुष्टः सहायवान् ।
नियोजिकेति या कन्या दुः सहस्य मयोदिता॥५१. ८३॥

जातं प्रचोदिकासंज्ञं तस्याः कन्याचतुष्टयम् ।
मत्तोन्मत्तप्रमत्तास्तु नरान् नारीस्तु ताः सदा॥५१.८४॥

समाविशन्ति नाशाय चोदयन्तीह दारुणम् ।
अधर्मं धर्मरूपेण कामञ्चाकामरूपिणम्॥५१.८५॥

अनर्थञ्चार्थरूपेण मोक्षञ्चामोक्षरूपिणम् ।
दुर्विनीता विना शौचं दर्शयन्ति पृथङ्नरान्॥५१.८६॥

भ्रश्यन्त्याभिः प्रविष्टाभिः पुरुषार्थात् पृथङ्नराः ।
तासां प्रवेशश्च गृहे संध्यारक्ते ह्यथाम्बरे॥५१.८७॥

धाताविधात्रोश्च बलिर्यत्र काले न दीयते ।
भुञ्जतां पिबतां वापि सङ्गिभिर्जलविप्रुषैः॥५१.८८॥

नवनारीषु संक्रान्तिस्तासामाश्वभिजायते ।
विरोधिन्यास्त्रयः पुत्राश्चोदको ग्राहकस्तथा॥५१.८९॥

तमः प्रच्छादकश्चान्यस्तत्स्वरूपं शृणुष्व मे ।
प्रदीपदैलसंसर्गदूषिते लङ्घिते खले॥५१.९०॥

मुषलोलूखले यत्र पादुके वासने स्त्रियः ।
शूर्पदात्रादिकं यत्र पदाकृष्य तथासनम्॥५१.९१॥

यत्रोपलिप्तञ्चानर्च्य विहारः क्रियते गृहे।
दर्वोमुखेन यत्राग्निराहृतोऽन्यत्र नीयते॥५१.९२॥

विरोधिनीसुतास्तत्र विजृम्भन्ते प्रचोदिताः ।
एको जिह्वागतः पुंसां स्त्रीणाञ्चालीकसत्यवान्॥५१.९३॥

चोदको नाम स प्रोक्तः पैशुन्यं कुरुते गृहे ।
अवधानगतश्चान्यः श्रवणस्थोऽतिदुर्मतिः॥५१.९४॥

करोति ग्रहणन्तेषां वचसां ग्राहकस्तु सः ।
आक्रम्यान्यो मनो नॄणां तमसाच्छाद्य दुर्मतिः॥५१.९५॥

क्रोधं जनयते यस्तु तमः प्रच्छादकस्तु सः ।
स्वयंहार्यास्तु चौर्येण जनितन्तनयत्रयम्॥५१.९६॥

सर्वहार्यर्धहारी च वीर्यहारी तथैव च ।
अनाचान्तगृहेष्वेते मन्दाचारगृहेषु च॥५१.९७॥

अप्रक्षालितपादेषु प्रविशत्सु महानसम् ।
खलेषु गोष्ठेषु च वै द्रोहो येषु गृहेषु वै॥५१.९८॥

तेषु सर्वे यथान्यायं विहरन्ति रमन्ति च ।
भ्रामण्यास्तनयस्त्वेकः काकजङ्घ इति स्मृतः॥५१.९९॥

तेनाविष्टो रतिं सर्वो नैव प्राप्नोति वै पुरे ।
भुञ्जन् यो गायते मैत्रे गायते हसते च यः॥५१.१००॥

सन्ध्यामैथुनिनञ्चैव नरमाविशति द्विज ।
कन्यात्रयं प्रसूता सा या कन्या ऋतुहारिणी॥५१.१०१॥

एका कुचहरा कन्या अन्या व्यञ्जनहारिका ।
तृतीया तु समाख्याता कन्यका जातहारिणी॥५१.१०२॥

यस्या न क्रियते सर्वः सम्यग् वैवाहिको विधिः ।
कालातीतोऽथवा तस्या हरत्येका कुचद्वयम्॥५१.१०३॥

सम्यक् श्राद्धमदत्त्वा च तथानर्च्य च मातरम् ।
विवाहितायाः कन्याया हरति व्यञ्जनं तथा॥५१.१०४॥

अग्न्यम्बुशून्ये च तथा विधूपे सूतिकागृहे ।
अदीपशस्त्रमुसले भूतिसर्षपवर्जिते॥५१.१०५॥

अनुप्रविश्य सा जातमपहृत्यात्मसम्भवम् ।
क्षणप्रसविनी बालं तत्रैवोत्सृजते द्विज॥५१.१०६॥

सा जातहारिणी नाम सुघोरा पिशिताशना ।
तस्मात् संरक्षणं कार्यं यत्नतः सूतिकागृहे॥५१.१०७॥

स्मृतिञ्चाप्रयतानाञ्च शून्यागारनिषेवणात् ।
अपहन्ति सुतस्तस्याः प्रचण्डो नाम नामतः॥५१.१०८॥

पौत्रेभ्यस्तस्य संभूता लीकाः शतसहस्रशः ।
चण्डालयोनयश्चाष्टौ दण्डपाशातिभीषणाः॥५१.१०९॥

क्षुधाविष्टास्ततो लीकास्ताश्च चण्डालयोनयः ।
अभ्यधावन्त चान्योन्यमत्तुकामाः परस्परम्॥५१.११०॥

प्रचण्डो वारियित्वा तु तास्ताश्चण्डालयोनयः ।
समये स्थापयामास यादृशे तादृशं शृणु॥५१.१११॥

अद्यप्रभृति लीकानामावासं यो हि दास्यति ।
दण्डं तस्याहमतुलं पातयिष्ये न संशयः॥५१.११२॥

चण्डालयोन्योऽवसथे लीका या प्रसविष्यति ।
तस्याश्च सन्तिः पूर्वा सा च सद्यो नशिष्यति॥५१.११३॥

प्रसूते कन्यके द्वे तु स्त्रीपुंसोर्बोजहारिणी ।
वातरूपामरूपाञ्च तस्याः प्रहरणन्तु ते॥५१.११४॥

वातरूपा निषेकान्ते सा यस्मै क्षिपते सुतम् ।
स पुमान् वातशुक्रत्वं प्रयाति वनितापि वा॥५१.११५॥

तथैव गच्छतः सद्यो निर्बोजत्वमरूपया ।
अस्नाताशी नरो यो वै तथैव पिशिताशनः॥५१.११६॥

विद्वेषिणी तु या कन्या भृकुटीकुटिलानना ।
तस्या द्वौ तनयौ पुंसामपकारप्रकाशकौ॥५१.११७॥

निर्बोजत्वं नरो याति नारी वा शौचवर्जिता ।
पैशुन्याभिरतं लोलमसज्जननिषेवणम्॥५१.११८॥

पुरुषद्वेषिणञ्चैतौ नारमाक्रम्य तिष्ठतः ।
मात्रा भ्रात्रा तथा मित्रैरभीष्टैः स्वजनैः परैः॥५१.११९॥

विद्विष्टो नाशमायाति पुरुषो धर्मतोर्ऽथतः ।
एकस्तु स्वगुणांल्लोके प्रकाशयति पापकृत्॥५१.१२०॥

द्वितीयस्तु गुणान् मैत्रीं लोकस्थामपकर्षति ।
इत्येते दौः सहाः सर्वे यक्ष्मणः सन्ततावथ ।
पापाचाराः समाख्याता यैर्व्याप्तमखिलं जगत्॥५१.१२१॥


इति श्रीमार्कण्डेयपुराणे दुः सहोत्पतिसमापनं नामैकपञ्चाशौऽध्यायः