महासिद्धान्तः

विकिस्रोतः तः
महासिद्धान्तः
आर्यभटः

(A TREATISE ON ASTRONOMY) OR ĀRYABHATA Edited with His own commentary by - M.M. Pt. SUDHAKARA DVIVEDI First Professor, Govt. Sanskrit College, Benares श्रीक्ष्मदर्यभटाचार्येणविरचितः । श्रीसीतासहितं सतीपतिनुतं मार्तण्डसद्धेशज विश्वामित्रचारित्रपालनपरं श्रीलक्ष्मणाराधितम् । कैवर्त्ताधिपगृध्रवृद्धशवरीसेवावशं भूषितं । नानारत्नवरैः स्मरामि मनसा साकेतनाथं प्रभुम् ॥ श्रीमदार्यभटप्रणीते महासिद्धान्तेऽष्टाद्रशाध्यायाः सन्ति । तत्र प्रथमाध्याये-- ♚आदौ संरूयाद्योतनसङ्केतमुक्त्वा ग्रहाणां भगणादयः कल्पकुदिनादिमानाने च लिखितानि। भगणानां पाठे ११लोके सर्षीणां । भगणाः १५&&&८ ! अयनप्रहस्य च ५७८१५&एते पठिताः सन्ति । ससर्षिभगणाः १५&८ ससविंशतिगुणा जाताने कल्पे समर्षिभुक्तानि नक्षत्राणि=१५&८x २७ । ऎतैः कल्पसौरवर्षेषु भक्तेषु A Gooooooo we • oo oo o o स्ट्रक्sधन क्षत्रभोगे सौर o hvyYv,* < x Rv Quvy“, zX R to ooooo o ጝዔ°እዔ% 8ረ ܩܒ wn à . ER o 0 a.o. oo o tܬܘ̈ܗ-ܚܸܖܬܧܝܫܘܠܪܺܝܗ o भोगे सौरवर्षोणि=~=१०० । अतः ‘एकैकस्मिन्नृक्षे शतं o o o o o शर्तते चरन्ति वर्षीणाम'इति वृहत्संहितावचनानुसारेणकल्पे सप्तर्षिभगणाः =१६०eeae । एभ्यः संख्याद्वयेन न्यूना अाचार्यभगणाः सिध्यन्तीति । । बृहत्संहितानुसारेण शकार्दी युधिष्टिरराज्यवर्षाणि=२९२१, शकादैी कालगतवर्षौणि=३१७९। अतो इयोरन्तरेण युधिष्ठिरराज्यसमये कलिगतवर्षीण=३१७९-२५२६=६५३ । पराशरस्य पुत्त्त्रो व्यास इति महाभारते प्रसिद्धा कथा अतो 'महाभारतसमय `एव पराशरसमयः पूर्वोनीतकलिगतवर्षसमः साधषट्शतवषासन्नः ६९३ dea1011:་བཟ༣ཊའི་ཊང་། अत्र यदि सप्तर्षभगणा इयाधिकाः स्युस्तदा नक्षत्रैक ० २ श्लोकस्य मदीयस्तिलको विलोक्यः । अयं स्रङ्केतश्च लघु-भार्यभटीयस्ताद्भिन्नः ॥ R - सतिलके महासिद्धान्ते འདི་ནི་ན་ཨ-༈་ལུས་ས་ས༦ང་྾་གཅམ་བུ་ལས་ कल्यादै वषेर्गुणं ७४०ee), कालिगतवर्षैः ६५३ युतो जाते युधिष्ट्रिेषूग्रुसमये वर्षगणः=७७४४६५३अयं सप्तर्षिनक्षत्रगणै NA NA V FIN ४३१&४६ रॉभेगुंणतः Y*voir'. Y wiw Y R's SY Yn Y cwsg, si voy, the v9eve se R A VVV Vo “ e visivo Y vev», so o evov *vovo** * o havsvo १९७२९४४६५३ Va ne e RVY v<o,^V s 4 So R ८५२३११०२४७०५८८७३८ अयं ८५२३११० ९ \ ~५८८७३८ कल्पसौरवर्षैर्भक्तः ४३२००००००e) ८५२३११०२४७|०५८८७३८ (१९७२९४२१ ४३२ ।। -. 'a' R or $444 እ ጝ'ዃፃ 3o Ry ጝኝvዓኦ <氏x Yo VS d ३८ ८८ o de R R

  • 3 R名

% Yፉ እየ 6 s «€ o V) ४३२ - Rvov o < 4 ve लब्धो नक्षत्रगण!=१९७२९४२१ ఆ ఆడ <JRe A. YRR u o o o o o o ܗ " सर्विशतितष्टो लब्धानि नक्षत्राणि विषयवर्णनम्। f २७9 १९७२९४३१ (༣༠ ༦༣༢ ། ། Y«ʻr, <R e SY ዓረዔ U R RV * ♥ ፄ ` = « चैे । अत्र नवसंख्यापूर्त्तर्येदि स्यात् ४३२००००००० ' तदा * आसन् मघासु मुनयः ?’ इति बृहत्संहितायां वराहमिहिरोक्तं समीचीनं भवेत् । कल्प्यते ६५३ कलिगतवर्षगणाद् य-वर्षीनन्तरं नवसंख्या पूर्यते तदा य-वर्षगणः कल्पसप्तर्षिनक्षत्रगणगुणितः कल्पसैौरवषैभक्तः फर्ल पूर्वगतशेष : अस्मिन् युक्त रूपसमं स्यात्। तथा Y 0 0 to A ھ کا ؟؟؟3۹ گلا }T + 3 صوبے بہاو कृते जातं समीकरणम्, گ8 لاگ گا = { Ү 3 *о o o o eь • • ༄༅འི་དེ༠༠ ༠༠༠ ༠༠ ཡ། ཅེང༠༥༠༣༤ ཚང༠ ༣༤ ༥༢ ༦༥། ༣།༣༢ या= ४३१९९९४६ Y R****Ys = ۹۹۹۹ =83 + - -- ३६७१८३८ -- Y Yo R. अतेो युधिष्ठिरराज्यारम्भसमयात् मासिद्धयाधिके त्रयोदशे वर्षे मघामु । सप्तर्षय आसन्नति सुधीभिभूर्श वििचन्त्यम्। वराहमििहरेण राज्यारम्म एव मघासु सप्तर्षिस्थितिः स्वल्पान्तरादुक्ता | तदग्रे वर्षीणां शतेनैकनक्षत्रभोगश्च करणग्रन्थवत् स्थूलः प्रोक्त:ो अन्यथा कल्पाक्षुधिष्ठिरराज्यारम्भपयैन्तं वर्षगणेऽस्मिन् १७२४४६५३ शतभते लब्धी नक्षत्रगणः सतिलके मासिद्धंन्ते =१७.२४४६ । एते सप्तविंशतितप्ष्टा लब्धानि गतनक्षत्राणि=६। अतः ^a Na ( wa A. ~\ . ܣ सप्तर्षिम्श्rिानिः पुनवेमुनक्षत्रे भवतीति वदतो व्याधातदोष इति । era अयनग्रहभगणविकलाः=५७८१५९×१२९६००० कल्पसौरवर्षे- gan arni - ... ܪ ܠܬ भक्का लब्धैकसौरवर्षेऽयनग्रहगनिाविकलाः 've 45 x 1 vs. so e o 've', 's X x 3 RX Y R » o o o o o o Y R X * o o o o 4Y S X R - vYY v الأص gu Y"—se v9 ş."w Y v»V9 o o so o o o o इयमयनग्रहगतिर्महारथूला । अतो बहूनां मते मूलेऽयनग्रहभगणपाठे म-स्थाने य-पाठःसमीचीनः । तथाकृतेऽयनभगणाः=१७८१६९ 1 way's, x то воо ततो वर्षेऽयनवर्षगतिविकलाः = wa इयं च प्रायः सूर्यसिद्धान्तगतिसमा । परन्तु आचार्यमते चेयं नायनांशगतिः। अयनांशार्थ स्पष्टाधिकारस्य १९ लोके विधिर्लिखित स्माचार्यण । YA अत्र कृतादियुगव्यवस्था तथैव यथा च संप्रति प्रचलितसूर्य सिद्धान्ते परन्तु सृष्टिवर्षमाने महदन्तरम्। अत्र मृष्टवर्षमानम् = ३०२४००० सूर्यसिद्धान्त सृष्टिवर्षमानम् = Root go o o अनयोर्महदन्तंरम्। इति सुधीभिभ्रंर्श विचिन्त्यम्। ५२ - ९९ श्लोकेषु ग्रहाणां बीजकर्म च दर्शनार्हम् । १९छेके षड्र्यवैरेकाङ्कुलै भवतीति लििखतम् । तत्रैव भूपरिधिमानम् = ६६.२९ योजनानि । अन्यानि प्रकारान्तराणि भास्करोक्तानुरूपाणि मया स्वतिलके यथास्थानं लिखितानि च सन्ति । विषयवर्णनम । द्वितीयाध्याये पाराशर्यमतान्तरे२श्लोके स्वसिद्धान्तस्य पराशरसिद्धान्तस्य च रचना सम कालिका प्रायः कलियुगस्य किञ्चिद्भतवर्षेषु जाता । मदीयः सिद्धान्तः पराशरसिद्धान्तब्ध दृग्गर्णितैक्यकृदित लिखितम् । ३श्लोके पराशरसिद्धान्त सृष्ट्यब्दा नेति ۔۔۔۔ ३-८ श्लोकेपु तन्मतीया अधिमासग्रहभगणादयः पठेताः । ९ श्लोके सतषीणां भगणा आचायत्तसमाः परन्तु अयनग्रहभगणा भिन्ना ५-१८०९ एते पठिता यत्र बहूनां मते १८१८e९ एते समुचिताः । एभ्योऽयनांशग्रहवार्षिकी गतिः=५४' स्वल्पान्तरादिति सिध्यति । । १० श्ले). । कस्यादौ मध्यप्रहानयनम् । ११ श्लो. । गणितलाघवार्थमहर्गणस्य खण्डद्वायसाधनम्। १३-१६ श्लो. । मध्यग्रहानयनमहर्गेणतः सौरवर्षेवाचातीवधमत्कृतै कृतम् । १७ श्लो. । कल्यादावहर्गणमानमुपयोगित्वात् पठितम । तृतीये स्पष्टाध्याये१-३ श्लेो.॥३४३८व्यासार्धेश्जीवानां साधनप्रकार:'त्रिज्याभुजज्याहातहीनयुक्ते त्रिज्याकृती' इति भास्करान्त्यज्योत्पत्तिप्रकाररूप एव । - ४-७ इलेो । चतुर्विशतिक्रमज्यानमुत्क्रमज्यानां च पाठ: । , ८ श्लो. । उपयेगित्वांत् त्रिज्यावर्गमानं परक्रान्तिज्यामान घ पाठेतम् । ९ श्लो. । मन्दशीघकेन्द्रसाधनम् । १० श्लो.। केन्द्रभुनकटिसाधन तज्ज्यासाधनं च । ११ श्ले. । इष्टक्रान्तिज्यासाधनमू । सतिलके महासिद्धान्ते १२ श्लो. । ज्यातश्चापसाधनम् । । १३ श्लो. ॥ अयनप्रहतोऽयनांशज्ञानं क्रान्तवत् कृ तम् यथामृष्टितः कल्यार्दी गताब्दाः = १९६&२०eee शकदैी कलिगताब्दाः = s अस्मिन् वर्षे शकाब्दाः = । । १८३१ ।। १-३१ शकार्दी गताब्दा = १९६&२५e१० ७८१५९ × १९६९९२५०१० भगणाद्ययनग्रहः —Yvé 을 - ५७८१५५ × ६५६६४१६७ - ३७९६४३२८१२८५५३ Y co o o o es e Y o o o oo o भर = २६ २ २५२॥ ३१०°१९'१७" स्वल्पान्तरतः । । R अस्य भुजः = २॥१९°॥४०'४ ३"। भुजकलाः = ४७८० '४३” ॥ भुञ्जज्या = ३३८१||१०|| परमक्रान्तज्या = १३&७ ।। که ( با ۹۹۹ ) ( ۹۹۰ مه ۹۹ ) - یح अयनग्रहकान्तज्या = * RY4 - تا ۹۹۹ و - --་་་་་་་་་་་་་་་་་་་་་་་ - ༣་ཐུབ་ཐད། ཅཤཙམཚཤར་ཊ། ། अस्यात्र्धापम्=२३३४।३९' । अयनग्रहस्य मेषादिषट्के स्थितत्वादेतेऽयनांशा धनात्मका जाताः संवत् १९६६ । शके १८३१वैशाखकृष्णससम्यां मेषसङ्क्रमणकाले । अस्मिन्नेव समये ग्रहलाघवकारगणेशदैवज्ञमतेनायनांशाः = २३॥७' ॥ \ संप्रति प्रचलितसूर्येसिद्धान्तमतेनायनांशाः =२१'&' । एवमत्रायनग्रहक्रान्त्यंशसमा अयनांशा इति नूतनः प्रकारः । - जय अप्र• जय एवमत्रायनभागज्या =ज्याअ =*वधी । ततस्त त्कालगत्यानयनन चलनकलनरीत्या - कोज्याअ × ताअ कोज्याअग्र × ताअग्र × ज्यापका - -, -- 科×合 विषयवर्णनमू। V9 कोज्याअग्र × ताअग्र × ज्यापका था , সি, ক্রীত আছস । (R) ( o ra ta n ۔ہ-حہ یے۔ ” पूर्वमस्यामनुक्रमणिकायामेव वार्षिकी गतिरयनग्रहस्य’४७ इत्यानीता । अस्या उत्थापनेन प्रथमसमीकरणस्य मानम्। STIFTES X Traq's X hvą-"YYvo अ = त्रि. कोज्याअ - अयनांशकेष्टिज्यायनग्रहकेष्टिज्यासमान सदाऽतोऽयनांशवाA r Vrwa * N र्षिकी गतिः प्रत्यब्दं विलक्षणेत्याचायेमतेन सिध्यति । '. 3 E== अथ श्यान अस्य मार्न कदा परमाल्पं वा परमाधिकभित्ि कोज्याअ मान कदा परमाल् HT. r~a —- qN ܢܡ कोज्याअग्र E - विचायत । करष्यत प. काजटअ - ज्याअग्र.कोज्याअ.ताअग्र + ज्याअ.कोज्याअग्र ताअ तदा ताप = कोज्या'अ परमाल्पे वा परमाधिके ताप= ० अतः सा ज्याअ कोज्याअग्र-ज्याअग्र कोज्याम=०-(२) परन्तु File को ताअ - कोज्याअप्र.ज्यापका (१) समीकरणेन ताअग्र ' कोज्याअ ( रूपात्रज्यायाम्) । एतदुत्थापनेन ( २ ) अस्य रूपान्तर जातम् । ज्याअ. कोज्या रेअग्र. लयापका कोज्याअ .*. ज्याअ. कोज्य अग्र. ज्यापक्रा = ज्याअग्र. कोज्याअ वा, ज्याअग्र. कोज्यअग्र. ज्यपक्रा = ज्याअग्र, कोज्यम वा, ज्याअग्र ( केाज्यीअग्र. ज्यपक्रा - कोज्यॉअ ) Fo = ज्याभिग्र ( ज्यपक्रा - ज्यअग्र. ज्यापैक्रा - १+ज्याअ) = ज्याअग्र (ज्यपक्रा - ज्यअग्रज्यपक्रा - १+ज्यअग्र.ज्यपक्र) =ज्याअम्र (ज्यापक्रा - १) = ० ·'. ज्याअंग्र= ° ! - - ज्याअग्र, कोज्याअ = ० t 6 : सतिलके मद्दसिद्धान्ते अतोऽप्यनप्रहभुजज्या यदा शून्यमिता तदा प्रथमसंपातेऽयनग r R . R .ه तिर्धनीमिका परमाधिका तन्मानम्।=*** - X # N ya *N SAGLeGLSKK SAqASL D DD DDDDDS &YRC ·赫 YA ग्रहभुजांशेषु अयनभागा जिनांशसमा अयनगतिश्ध वार्षिकी तत्कालवेगेन शून्यसमेत बुद्धमाद्वभुँशं विचिन्त्यम्। १४-१९ श्लो. रविस्पष्टीकरण मन्दफलचरादिसंस्करण । २०-२६ श्लो. चन्द्रादीनां मन्दफलानयन कुजादीनां शीघ्रकर्णेन च शीघफलानयनम् । २७ श्लो. भौमादीनां स्पष्टगतिसाधन तथैव यथा ‘फलांशखाङ्कान्तरशिञ्जिनीझी ' इत्यादिना भास्कोरेण निजगणिताध्याये स्पष्टाधिकारे साधितम् । २८ ले. मन्दचलफलाभ्यां स्पष्टकुजादिसाधन तथैव यथा संप्रति प्रचलितसूर्यसिद्धान्ते । २९-३० श्लो. कुजादिस्फुटगतिसाधने विशेषः । । ३१-३४ श्लेो. भैौमादीनां वक्रोदयास्तकेन्द्रांशाः । ३९-३८ श्लो. शरसाधनपूर्वकं ग्रहस्पष्टकान्त्यानयनम् । ३९ श्लो. चन्द्रादीनां परमशरांशाः पठिताः । ४० श्लो. तिथ्यादिसाधनम् । ४१ ली. दिनप्रवृतिज्ञानम्। चतुर्थ त्रिप्रक्षाधिकारे१-२ ली. दिग्ज्ञानम्। ३ श्लो. पलभाज्ञानं भास्करादितः सूक्ष्मम् । ४ श्लेो. पलकणीदिज्ञानम्। १-७ श्लो. अक्षक्षेत्राणां नामानेि । খ্রিস্বতন্ত্রৱষ্ঠানিল । - | ༤, ७-१७ श्लो. अक्षक्षेत्रानुपातेन लन्कक्षज्यादिसाधनम् । १८-३४ श्लो, नतोन्नतकालवशेन शङ्कादिसाधनम्। ३६-३७ ‘श्लेो. मध्याहुच्छायातः क्रान्त्यक्षादिसाधनम् । ३८-४१ श्लो, दृकाणोदयामुसाधनम् । ४२-४९ श्लो, इष्टकालासुतो लझानयनम् । ४६-४७ श्लो, लझरवेिभ्यामेिष्टकालसाधनम्। ४८-५१ शलो. इादशभावसाधनम् । पञ्चमे चन्द्रग्रहूणाधिकांरे– १-२ श्लो, ग्रहणोपयोग तििथसाधनम्। ३-३ श्लो. पराशरमतेन ग्रहणेोपयोगि तिथिसाधनम् । ४-४३ श्लो. तिथ्यन्ते चन्द्रादिसाधनं चालनेन । ६-६ श्लो. रावचन्द्र-भूभाकलात्मकविम्बानयनम्। ७ श्लो. छादकनिर्णयो आसखग्रासानयर्न च । ८ श्लो, स्थितिमर्दीधेसाधनम्। ९-स्पर्शसंमीलनादिसाधनम् । १०-अंसकृत्-स्थित्यर्धादिसाधनम् । ११-सकृत्प्रकारेण स्थित्यर्धानयनम् ।। " १२-स्पशोदिशरसाधनम्। g १३-१९-इष्टग्रासस्येप्टस्य च साधनम्। १४-१७-परिलेखाथमक्षजायनवलनसाधनम्। षष्ठे सूर्यग्रहणाधिकारे १-७-लम्बनसाधनम्। ८-९-पराशरमतेन लम्बनसाधनम् । १०-१२-स्फुटदृक्क्षेपसाधनम् । नतिस्पष्टशरसाधनं च । ko सतिलके महासिद्धान्ते १३-१९-स्थित्यर्धार्दिसाधनम्। १६-अनादश्यग्रहणे ग्रहणवर्णज्ञानं च । - श्रृङ्गोन्नत्यधिकारे*ーも一弓可千U ७-शुक्लानयनम् । ८-परिलेखार्थ कोटिकर्णसाधनम्। सप्तमे छेद्यकाधिकारे १-९-सूर्यचन्द्रग्रहणयोः पारलेखसाधनम्। १०-१२-चन्द्रशुङ्गोन्नतै परिलेखसाधनम् । अष्टमे उदयास्ताधिकारे ༈-༢ -उदयास्तयोर्दिग्ज्ञानम् । ३-ग्रहकालाशमानम् । ४-८-ग्रहोदयास्तयोर्गतैष्यत्वमगस्त्यस्य धुवशरांशाब्ध नवमे अहच्छायाधिकरे१-१-उदयास्तलग्नसाधनम् । ६-ग्रहोदयास्तकालसाधनम् । ७-ग्रहच्छायासाधनम् । ८-अगस्त्यादीनामुदयास्तयोर्विशेषमाह । दशमे अहयुल्यधिकोरे१-भौमादीनां मध्यविम्बकलाः । २-६-ग्रहयोयुतसाधनम् । ७-११-ग्रहयतौ केन्द्रान्तरार्दसाधनम् । एकादशेभग्रहयुत्यधिकार१-८-भानां धुवांशाः शरांशाश्ध । विषयवर्णनम् । R ९-नक्षत्रग्रहयेगस्य गतागतत्वज्ञानमा । १० - नक्षत्राणां दिनार्धेनतांशसाघनम् । ११-नक्षत्रदिनमानानयनम् । १२-सदा नक्षत्रणां दृश्यादृश्यत्वविचारः । १३-रोहिणीशकटभदज्ञानम् । डादशे पाताधिकारे१-वैधृतव्यतिपातलक्षणम् । R - २-३-चन्द्रस्यस्फुटपदसाधनम्। अथोचन्द्रसन्धिसाधनम्। इर्द साधनमेव भास्कराचायेंण स्वपग्ताधिकारे लिखितम्। " ४-पातगतैष्यत्वलक्षणज्ञानम् ।। " १-१०-पातमध्यकालानयनम्। एतदवानयन भास्करेणापि लिखेितम्। ११-पाताद्यान्तकालानयनम् । । १२—१४-पाताधिकारारम्भे कारणम्। वृद्धार्येभटोत्तमेव मया विस्तारितमिति प्रतिपादनमत्र । त्रयोदशे गोलाध्याये १-११-पाटीप्रश्नाः ! १२-१४-भुवनकोशप्रश्नाः ॥ १९-६७-अहर्गणमध्यमग्रहसंवान्धिनः प्रश्नाः । चतुर्दशे पाटीगणिते१-पट्यारम्भे कारणम्। २-संकलितव्यवकलितलक्षणम् । ३ -गुणनविधिः । 9ーAーuT東R向f l १२ ॥ सतिलके महासिद्धान्ते ६-७-वर्गघनसाधने वर्गमूलविधिश्च । ८-९-घनमूलविधिः १०--११-शून्यपरिकमाष्टकर्मशानुबन्धभागापवाहविधिश्व। १२-स्वांशानुवन्धस्वभागापवाहविधिः । १३-१४-प्रभागविधिः, समच्छेदविधिः, भिन्नसंकर्छितव्यवकलिताविधिध । ११-भिन्नघनाविधर्भिन्नभागहारावधिश्व । १६-भिन्नवर्गविधिर्भिन्नवर्गमूलविधिश्च । १७-भिन्नघनावधर्मिन्नघनमूलविधिश्च। १८-वल्लीसवर्णनम्। १९-भागभागविधिभोगसमीकरणविधिश्च। २०-शेषजातिः । २१-शेषजाती राश्यानयर्न संक्रमणगणिते च । २२-वर्गान्तरे ज्ञाते राश्यन्तरे च ज्ञाते राश्योर्ज्ञानम् । २३--विलोमविधिः । तः २४-२९-त्रैराशिकम् । २६-२७-पश्वराशिकादिकम् । २८-भाण्डप्रतिभाण्डाविधिर्मिश्रान्तरं च । २९-३७-मिश्रगणितानि । ३८-११-सुवर्णगणितानि । ४२-४४-मिश्रान्तरगणितानि । ४५-४६-एकद्वित्र्यादिभेदसाधनम् । ४७-५१-श्रढीगणितानि । ६२-६३-गुणोत्तरश्रेढीसवैधनायिनम् । ९४-जात्यक्षेत्र भुजकोर्टिकर्णीनयनम् । विषयव पर्णनम्। 氨我 ew ९९-अासन्नमूलानयनविधिः l · · ९६-९७-भुजकर्णयोगे केप्टिकर्णयोगे च दृष्टे कोटिज्ञाने भजज्ञाने च पृथक्करणविधिः ' ६८-६९-कणें भुजकोट्योर्योगे वान्तरेच ज्ञाते भुजकोटिज्ञानाय विधिः । ६०-कर्णभुजान्तरे वा कर्णकोट्यन्तरे कोटेर्वाभुजस्य च ज्ञाते पृथक्करणविधिः । ६१-कोटचूर्वखण्डकर्णयोगे च दृष्टे भुजे च ज्ञाते कोट्यू ध्र्वखण्डज्ञानम् । ६२-औच्च्यज्ञानम् । ༣༣-──ག་ཏུ་ཉི་གེ་ भुनभूमिमुखसंज्ञाः । ६४-दुष्टक्षत्रज्ञानम् । ६१-चतुभुजे दैघ्र्यविस्तारानयनम्। ६६-त्रिभुज स्थूलफलानयनम् । ६७-६८-आयते अर्धसमे विषमेच चतुर्भुने क्षेत्रफलानयने विशेषः । ६९-त्रिभुजे सूक्ष्मफलानयनम् । ७०-चतुर्भुने लम्बफलयोज्ञोंने विशेषः । ७१-७३-चतुर्भुजे कर्णकल्पने विशेषः । A -श्रृंङ्गाटकचतुर्भुजे कर्णलम्बयोर्विशेषः । 9ا۔سہ S8\ ७६-७७-त्रिभुजे अवाधालम्बज्ञानाय विधिः । ७८-त्रिभुजचतुर्भुजयोः प्रकारान्तरेण फलानयनम् । ७९-श्रृंङ्गाटकादौ चतुर्भुजे आसन्नफलानयनम् । । ८०-चतुर्भुजे लम्बमाने विशेषः । । ८१-८२-आायते वर्गे च कर्णानयनम् । वर्गेऽभीष्टकर्णादन्यकर्णज्ञानं क्षेत्रफलज्ञानं च । R सतेलके महसिद्धान्ते ८३-८५-चतुर्भुने लम्बज्ञानात् कर्णानयनम् । ८६-८७-चतृभुजे एककर्णाज्ञानादन्यकर्णानयनम् । ८८-व्यासात् परिध्याननयनम्। '८९-चापक्षेत्रस्य स्थूलफलानयनम्। दारानयन शरजीवाम्यां सूक्ष्मचापानयनम्। जीवाचापाभ्यां शरानयनम् । शर- s चापामय ९०-९२-शरजीवाभ्यां चा पानयनम् । ज्याचापाभ्यां । म।शरचापाभ्यां व्यासानयनम्। व्यासात् पारध्यानयनं * । सम्वन्धत: ९३-९९-वृत्तफलानयर्ने सूक्ष्मम्।चापक्षेत्रेसूक्ष्मफलानयनम्। जीवानयनम्। शरचापाम्यां व्यासानयनम्। व्यासशराम्यां : जीवनयनम् । ज्याव्यासाभ्यां शरानयनम् । ज्याशराभ्यां व्यासा नयनमू । । षड्भुने, कमलाकृतौ, मुरने, वजे च क्षेत्रफलानयने सूचनिका। १००—सरोजक्षेत्रे फलानयनम्। . R・tーWoaー*。 गजदन्ते, यवखण्डे, पञ्चभुजे, i पञ्चदशे खातव्यवहारे१-खातघनफलानयनम् । । २-विषमखातघनफलानयनम् । सूचीघनफलानयन च । ! ३-वापीघनफलानयनम् । । ४-वृत्तत्रिभुजाधारखातयोर्घनफलानयनं पाषाणहस्तप्रमाणं च ॥ १-गोलघनफलानयनम् । चितिव्यवहाँरे- , ६-चितिघनफलानयन तत्रटिकाप्रमाणज्ञानं च । ७-८-चिताविद्येकास्तरमानानयनम् ॥ विषयवर्णनम। १५ क्रकचव्यवहारे ९-११-खदिर-श्रीपर्ण-जम्बूबीज-कदम्बाम्लीषु विदारणफভালব্যােলন । , ই-(৪-বাহীিলঘলাহাৰ: | १६-१७-छायाव्यवहार: षोडशे गेोलाध्याये भुवनकोशे १- ३--अ|ाकाशगेोलस्थितिः । ग्रहकक्षास्थितिः । ४-६-पृथ्वी संस्थानस्थितिः । ६-७-मेरुस्थितिः ॥ ८-९-लङ्कादिपुरचतुष्कस्थितिः । १०-१२-द्वीपसमुद्राणां संस्थितिः । १३—पातालनिवासेिवर्णनं मेरोरुदक्स्थत्वप्रतिपादनम्। १४-पुरचतुष्टयादिग्वर्णनम् । १९-२२-कुलाचलादिसंस्थितिर्नवखण्डसंस्थितिश्च । । golo • Jo Fo. २३-२४-+भारतवर्षे प्रधानगिरिसंस्थितिः खण्डसंस्थितिश्च । २९-२९-मेरोराधारपर्वतादिसंस्थितिः । N ३०-३१-निरक्षदेशस्थितिः । ३२-पलांशानयनम् ॥ A ३३-३६-निरक्षस्वदेशयोरन्तरयोजनानयनम्। भूपरिध्यानयनम्। भूल्यासपरिधिप्रमाणम्। भूपृष्ठफलप्रमाणम्। भूसमतादर्शनेहेतुः।। འི་ང༠-──-ཅི༦s R -व्यासे २१६० ०स्फुटपरिधिः ततो व्यानयर्न परिविज्ञानतोऽनुपातेन । ३८-व्यासात् परिध्यानयनम् । परििधव्यासघातः कुपृष्ठफछमिितप्रतिपादनम्। - ३९-लङ्गादिपुरचतुष्टये सूर्योदयादिव्यवस्था । && सतिलके महासिद्धान्ते o-fistrial ४१-४३-भूलेंौकादसंस्थितिः । ४४-भूवायुस्थितिः । अम्बुदादिस्थितिः । । । ४९-४६-प्रवहस्थितिः । तपोलोकादिस्थितिः । ससदशे ग्रहगणिते१-६२-गोलीयप्रश्नानामुत्तराणि ॥ अष्टादशे कुट्टकाधिकारे१-२०-कुट्टकाविधयः । २१-६ ६-कुट्टकसंबन्धिप्रश्नोत्तराणि । -गुणनफल-लब्धि-वर्ग-वर्गमूल-घन-घनमूलसंशेो- هوا - ها ۹ | धनविधिः । यथा संप्रति नवतष्टतो गुणनफले संशोध्यते तथैवात्र प्रकारान्तरेण गुणन-भजनादीनां संशोधनविधिः । . । अत्रोपपत्त्या नवतक्षणस्यैवं विधिः । यस्याः संख्याया नवभक्ते किं शेषामित्यपेक्षितं तस्याः संख्यायाः स्थानाङ्कानां योगः कार्येः । योगसंख्यायाः स्थानाङ्कानां पुनर्योगः कार्येः । अत्रापि पुनः स्थानाङ्कानां येोगः “ कर्त्तव्यः । एवं तावत् कर्म कार्यै यावद्योगसंख्यायामेकं स्थानं भवेत् । तदैतदेकस्थानाङ्कसमं नवभक्तस्वाभीष्टसंख्यायाः शेषं स्यात् । यथा २५७६८९२१३ इयं नवभक्ता किं शेषामिति प्रश्ने-' अस्याः स्थानाङ्कानां योग: = १+९+७+६+८+९+२+१+३=४३।। ४ ३ अस्याः पुनः स्थानाङ्कानां येोगः = ४+३ = ७ । ७ अत्रैकस्थानं । जातमतः २९७६८९२१३ अस्यां नवभक्तायां शेषम् =७इति ज्ञेयम्। अत्र सर्वत्र ऐक्यपदेन योगपदेन वा नवतष्टसंख्याशेषं ज्ञेयमिति मनसि धार्यम्। यथा, गुणनफलबिचारे। पूर्वविधिना नवभक्तयोगुण्यगुणकयोर्योगपरअपरावशतो देशेषे ज्ञेये । तयोर्घाते च तथैव शेषे ज्ञेयम् । तच्च गुणनफलशषसर्म तदा गुणनफले शुद्ध ज्ञेयम् । विषयवर्णनम । १७ r - N. N. N. a. ܗ ܐ . ܓ एवं नवतष्टभाजकलब्ध्योः शेषे विज्ञाय तयोर्घोते पुनस्तथैव शेषं ज्ञेयम् । तच्च भजनागतावशेषयुक्तं योगे च तथैव शेषं ज्ञेयम् । तच्च यदि भाज्यशेषसर्म तदा लब्धिः शुद्धा ज्ञेया । उद्दिष्टसंख्यायाः शेषवर्गे यच्छेषं तेन समं वर्गे चेच्छेषं तदा वर्गः शुद्धः I ܂ ܕܝ ܨܡ N. Meha شيكد ܪܓܗܝ गुशेषवगे!वगुलाबशपशयूक्तस्मू यांग जयच्या तेन समं यदि निर्दिष्टसंख्याशिषं तदा वर्गमूलं शुद्धं ज्ञेयम् । निर्दिष्टसंख्यायाः शेषघनः कार्येः । तस्मिन् घने यच्छेषं तत् प्रथमानीतसंख्याघंनशेषसमं तदा ऽश्नः शुद्धो ज्ञेयः । घनमूलशेषघनो घनमूलावशेषशेषयुक्तः। अस्मिन् योगे यच्छेषं तेन समं चेदुद्दिष्टसंख्याशेषं तदा घनमूलं शुद्धं विज्ञेयमिति । नवभक्तसंख्यायाः शेषं नवभक्त-सख्यास्थानाङ्कयेोगस्य शेषसमं भवंतीति बीजगणितेन प्रसिद्धत्वादत्र वासनाऽतिसुगमा । यथा, यदि སུ་དང་ e, ल१+शे ܘ ܒܲܗ ल२+श२ तदा गुxगु५ = गुफ =९ ल+शे३ = ८१ ल १ल२+ ९ (ल,शे.+ल.शे, ) +शे,शे, वामपक्षे नवतप्टे शे। इदं तु शेशे एतेन नवतष्टेन समम् । एवं यदि भी = ९ ल१+शे ९ ॥ हा = ९ উঠ**হী,২১ ल = ९ ल३+शे । तदा भागाहारविधिना, मा = हा.ल+श वा ९ ल·+शे । = (९ ल३+श३)(ट्ल +शे,)+शे वामपक्षे नवतप्टे शे, तच नवतष्टदक्षिणपक्षत्य शे,शे+शे अस्य नवतप्टस्य शषण समम्। e सतिलके महासिद्धान्ते एवं यदि अ = ९ल+शे, तदा अ'=(९ ल+शे)' =- ९ल९+शे' . अत्र नवतष्टे वामपक्षे तदेव शेषं यच्च नवतष्टे श' अत्र देशेषं स्यात् । अनेन वर्गघनादिसंशेोधनप्रकार उपपद्यते । एवं यदि अ = ९ ल+श, तथा V`अ = मू। शेषं च शे, तदा अ = ९ ल+शे = मू'+शे = (९ ल९+शे२ )'+शे, ( यदि मू=९ ल१+शे२ ) अत्रापि नवतप्टे वामपक्षशेषम् = शे, तच नवतष्ठदक्षिणपक्ष स्य शे+शे, अस्य नवतष्टस्य शेषसममिति । एतेन वर्गमूलघनमूलादिसंशोधनप्रकार उपपद्यते । अर्य गुणमादिसंशोधनविधिश्ध संप्रत्युपलब्धसंस्कृतज्र्यौति VA W ܗܝ षग्रन्थेषु नोपलभ्यते । अत्र पाताधिकारे १४ श्लेोके वृद्धार्यभटेोत्तमेव मया विस्तृतमिति लेखेन वृद्धार्यभटेन यदि दशमीतिकापादकारो गृह्मते तदाऽयमार्यभटे वृद्धार्यभटात् नवीनः ।।' लष्वार्यभटीये यत्र दशगीतिकापादेी वर्तते तत्र यथा संख्याद्योतकसङ्केतोऽहर्गणानयनं, व्यासात् परिध्यानयनं च तथा नास्मिन् महासिद्धान्ते । भास्करेण खगोलाध्याये लष्वार्यभटीये व्यासपरिधिसम्बन्धी गणितपादस्य ११ श्लोकेन

  • चतुरधिकं शतमष्टगुणं द्वाषष्टिस्तथा सहस्राणाम् । । अयुतद्वयविष्फम्भस्यासन्नो वृत्तपरिणाहः ॥' , विषयवर्णनम् । - r. a. tre r - "Rex is : 3're a अनन R o o o o ፃ 3ዒ o x % 8 Unha ♥ ቕ‹Yኣ«፡

अत्र च पञ्चदशाध्यायस्य - qfàfà v/ མ་ཕIཅ། vava. परिधि & R SR श्लाकन, व्यास Air V षोडशाध्यायस्य पां ቕ ፃ 8 መ o o o X to o ३७ श्लोकेन, रिधि २१६०० ६ ३६ - अतोऽत्र वृद्धार्यभटेन कस्यचिदन्यार्यभटस्य ग्रहणमित्यत्र न कश्चित् । संशयः ।। " , * भास्कराचार्येण स्वसिद्धान्तशिरोमणिगोलाध्यायस्य भुवनकाशे ५२लेोकवासनाभाष्ये 'अतेोऽयुतद्र्यव्यासे २०००० द्विकान्यट्यमूर्त्तुमितः ६२८ ३२ परिधिरार्यभटाद्यैरङ्गीकृतः। यत् पुनः श्रीधराचायेब्रह्मगुप्तादिभिर्व्यासवर्गाद्दशगुणात् पदं परिधिः स्थूलोऽप्यङ्गीकृतः स । सुखार्थम्। नहि ते न जानन्तीति।' इत्यत्र प्रथमं लघ्वार्यभटीयगणितपादस्य १०-श्लोकप्रकारोऽभिहितः । द्वितीयप्रकारश्ध श्रीधरादीनां प्रसिद्ध एव । - भास्करेण * आर्यभटाद्यैरङ्गीकृतः? इत्यत्राऽऽद्यपदेन बहूनामाचार्याणां वृद्धार्यभटादीनां मर्त प्रतिपादितम्। वस्तुतो भास्करेण लघ्वायेभटीयसिद्धान्तो नावलोकितः। स्वगोलाध्यायभुवनकोशस्य १८-६१ श्लोकवासनाभाष्ये p * यत् पुनः क्षेत्रफलमूलेन क्षेत्रफलं गुणितं घनफलं स्यादिति । तर प्रायश्चतुर्वेदाचार्यः परमतमुपन्यस्तवान्' इति लेखे ' परमतम्।।' ইস্তুষ্টঙ্কানু নািসন্ধান্ত * R 9 सतिलके'महासिद्धान्ते s * 'समपरिणाहस्यार्ध विष्कम्भार्धहतमव वृत्तफलम् । तन्निजमूलेन हर्त घनगोलफलं निरवशेषम्।' इति लघ्वार्यभटीयगणितपादीयसप्तमश्लोकस्थस्याज्ञानाच्च । एवं भास्करेणनिजग्रहगणितस्पष्टाधिकार-६५ श्लोकवासनाभाष्ये 'अतएवार्य · भटादिभिः सूक्ष्मत्वार्थ दृकाणोदयाः पठिता:? इति लेखे ‘आदि? शब्देन ? । अस्मिन् महासिद्धान्तेऽपि त्रिप्रश्नाधिकारस्य ३८-४१ श्लो न साधिता अतो भास्करतोऽपि प्राचीनोऽस्य महासिद्धान्तस्य कर्ताऽऽ र्यभट इति शङ्करबालकृष्णदीक्षितस्य मतं साधु प्रतिभाति । शरजीवाभ्यां चापक्षत्रफलं च विशेषरूपेण प्रायस्तथैव यथा च श्री श्रीधरत्रिशतिका ) श्रीधरानन्तरमेवायमार्यभट इति बहूनां मतम् । । श्रीधरस्य शङ्करबालकृष्णदीक्षितमते ७७९ शकासन्नकालः । मन्मते च श्रीधरस्य समयः ।। ९१३ शकः । अस्य महासिद्धान्तस्य प्रत्यध्यायसमाप्तौ * इति श्रीमदार्येभट X २व्या.वृफ । *धनफ=***=** । परन्तु स्वल्पान्तरात् ३व्या'_४ व्या' x ३×९ f=もPT. 西=ー=マ。 マ - ・ ۹۹ | ( व्य ؟== - १६/ ༢ VT = "(+\+-)= - स्वल्पान्तरात्। अतो घनफलम् =*"वृफ=वृफv/वृफ स्वल्पान्तरात् । विषयवर्णनम। ጸ፪ कते महासिद्धान्ते" इति लेखोदेवास्य नाम महासिद्धान्त इति विज्ञायते । मूलश्लोकेषु ' महासिद्धान्त” इति नाम कुत्रापि नोपलभ्यते । द्वितीयाध्याये वर्षीघादपि सूक्ष्मं ग्रहानयनेन, तृतीयाध्याये सूक्ष्मप्रकारेण ज्याखण्डानयनेन,२७ श्लोकेन भास्कराचार्यवद्ग्रहस्फुटगतिसाधनेन तत्र भास्करग्रहगणितस्पष्टाधिकार-३९ श्लोकवासनाभाष्ये * एतदानयनं हित्वाऽन्यन्महामतिमाद्भिः कल्पितम्? इति भास्करक्चनेन च, चतुर्थे त्रिप्रश्नाधिकारे अक्षक्षेत्राणां भुजकोटिकर्णसाधनेषु सांध्वनुपातप्रदर्शनेन, पञ्चमाध्याये चन्द्रग्रहणे ११श्लोकेन सकृत्प्रकारेण स्पर्शस्थित्यधोद्यानयनेन, षष्ठे सूर्यग्रहणाधिकारे ११.श्लोकेन भास्करवन्त्रतिसाधनेन, सप्तमाध्याये भास्करवञ्चन्द्रश्रृङ्गोन्नतिकरणेन, अष्टमाध्यायादिषु भास्करवचन्द्रश्ङ्गोन्नतिपरिलेखादिकरणेन, पाताधकरे भास्करवच्चन्द्रगोलायनसन्धिसाधनेन, पाट्यध्याये बहुत्र भास्करपाटीगणितादपि विशेषप्रतिपादनेन चायमार्यभटो महामतिमान् गणितेऽतिप्रवीण आसीत् । भास्कराचार्येण प्रायोऽस्यैव बहवः प्रकारा निजसिद्धान्ताशिरोमणी वाक्यान्तेरेण नििहता इति स्फुटन्। नवाडुतक्षणेन गुणनफलादिसंशोधनममुं महासिद्धान्तमपहाय कार्मेश्धिदन्यसंस्कृतगणितग्रन्थेषु संप्रत्युपलब्धेषु नोपलभ्यते । अरबदेशे अलहुशेननान्ना खीष्टा-(९८०-१०३७)ब्दमध्ये प्रथमं नवशेषवशेन गुणनफलादिशोधनप्रकारः प्रतिपादित इति । यूरपदेशे च ल्युकासड बर्गे । (Lucas de Burgo ) TFT sờfÈS: 44 fàqrt{q: Taff १६ १० शकासन्नः । । CONTENTS, idSoComp Chapter. f. There are eighteen chapters in the Mahasiddhanta of Aryabhata. In the first chapter which treats of Madhyamadhikara, * representation of numbers by alphabet is first explained, and then the revolutions and other properties of the planets, and the number of solar and other days in a Kalpa, have been shown. In the eleventh Sloka of this chapter on the revolutions of planets, the numbers of revolutions of the Great Bear and Ayanagraha, in a Kalpa, are given to be 1599.998 and 578159 respectively. As stated above, the number of revolutions of the Great Bear in a Kalpa, is 1599998. It will, therefore, pass through 1599998x27 nakshatras in the same period or through one 432Ooooooo бооооооо Ο 1599998 x 27 ”. 1599998 I6OOOOOOO The latter result would be 16OOOOO number of revolutions had increased by two. According to the statement of Varahamihira in Brihatsamhita, that the Great Bear takes one hundred (solar) years in passing through each nakshatara, its number of revolutions in a Kalpa, comes to I6ooooo. According to the author of the Mahasiddhanta, it has been proved to be two less. According to the Brihatsamhita, Yudhishthira reigned 2526 years before the commencement of the Saka. 379 years of the Kalihad passed before the commencement of the Saka. Taking their differince, we find 653, the number of years of the nakshatra in Solar years. or Ioo solar years, if the

  • Vide my commentary on the second Sloka. The symbolization here is different from that of Laghu-Aryabhata, 2 cONTENTS,

Kali which had elapsed when Yudhishthira reigned. It is a well known story of the Mahabharata that Vyas was the son of Parasara. Thus, the period of the Mahabharata must have been the same when Parasara lived. That is to say, it must have been 653 Kaligata, years or about six hundred and fifty Kaligata years. - The number of revolutions of the Great-Bearina Kalpa, is 1599998. It will, therefore, pass through 1599.998x 27 or 431999.46 nakshatras in the same period. The number of the Kalpa years, which had elapsed before the commencement of the Kali, is I972944.oOo. Adding 653 to this, we get r972944653, the number of the Kalpa years which had elapsed when Yudhishthira reigned. M ultiplying the latter by 43199946, the number of nakshatras through which the Great Bear passes in a Kalpa, we get 85231 IO247o5887ვ8. Dividing this result by the number of solar years in a Kalpa, 375o5887ვ8 432ооооооо” through which the Great bear passed from the beginning of the Kalpa to Yudhishthira's time. Taking away 730719, the 375O5887ვ8 432OOOOOOO Had this result been the integer 9, the statement 'erreir rig Sir:' in the Brihatsamhita of Varahamihira would have been correct. Suppose now we would get the integer 9, x years after 653 Kaligata years. Then x multiplied by the number of nakshatras through which the Great Bear would passina Kalpa, and divided by the number of solar years in a Kalpa, together 375o5887ვ8 432000OOOO to one; we thus obtain the following equation . 43199946 x + 375o588738. - 4320000000 4ვ2Ooooooo-375O5887ვ8. 43199946 we get 19 72942I the number of the nakshatras multiples of 27 nakshatras, we get 8 nakshatras. with the fraction (found above) would equal X contrENTs. 3 56941a62 13 78r964 43I99946 4399.946 a 13 - = 1.3 approximately. 5 + - . He - ვ67r8ვ8 4I40E26 Hence, the Great Bear must have been in the Magha, r3 years and 2 months after the commencement of Yudhishthira's reign. This factdetaands careful consideration on thepart of learned scholars. Varahamihira has only approximately calculated that the Great Bear was in the Magha in the beginning of Yudhishthira's reign. Further on, he has also roughly calculated by way of practical methods of calculation (karana). that the Great Bear passed through one nakshatrain a hundred solar years; for dividing I972,944653, the number of years from the beginning of the Kalpa to the beginning of Yudhishthira's reign, we get I9729446 nakshatras (neglecting the fraction), through which the Great Bear must have passed from the beginning of the Kalpa to the beginning of Yudhishthira's reign, and dividing this result by 27, we get 6 as remainder, which shows that the Great Bear was in the Punarvasu in the commencement of Yudhishthira's reign, but this is unacceptable by deducto ad absurdum. There are 57859 x 129 fooo seconds in the number of revolutions of the Ayanagraha in a Kalpa. Dividing this by the number of solar years in Kalpa, we get the motion in seconds 578I59 x 12963oo of th ܡ e Ayanagraha in a solar year to be 4320.000000 734,477 . . . . τoooo ο ε73".4477. But this isa most impossible value of the motion of the Ayanagraha. Hence, according to many astronomers, instead of a enders a better reading, where is given the number of revolutions of the Ayanagraha in a Kalpa. 4 CONTENTs. Thus, the number of revolutions of the Ayanagrahaistaken to be 178159, which gives the motion of the Ayanagrahain a. 보 or 53". 4477. This approaches the motion given in the Suryasiddhanta. But, according to the author, this is not the motion of the precession. The method of finding out the precession is given by him in the 13th Sloka of the Spashtadhikara'. year to be Here, the description of the Yugas corresponds with that given in the known Suryasiddhanata. But the years of Srishti' ( epoch between the Brahma day and the creation of the world), as given in these two works, differ vastly, being 3024Ooo and 17064ooo respectively. This difference demands the careful consideration of the savants of the peresent day. In the Slokas 52-55, the correction applied to find out the exact mean positions of planets is also worthy of notice. In the Sloka 55, it is said that 6 Yavas (**) make one Angula. There, it is also said that the circumference of the earth is 6625 yojanas. Other methods, besides the above, of Aryabhata are. similar to Bhaskaracharya's, and I have shown them in my commentary at proper places. Chapter I. In the second Sloka of chapter II, it is stated that the author's Siddhanta, and that of Parasara, were written at about the same time after the lapse of a few years of the Kaliyuga, and that both the works treat of the methods of finding out the true positions of the planets, which could be observed with eyes. In the Sloka 3, it is stated that there was no Srishti year in the Siddhanta of Parasara. In the Slokas 3-8, the Adhimasa and the revolutions of planets according to Parasara have been shown. conteNTs. 5 In the Sloka 9, the revolutions of the Great Bear, as given by Parasara, agree with what has been shown by the author, but the number of revolutions of the Ayanagraha has been differently given as 58709 by Parasara, which ought to be 181709 according to many Astronomers. Roughly calculating, the latter gives the annual motion of the Ayana as 54". Sloka to gives the methods of finding out the mean positions of planets. Sloka II Gives how the Ahargana has been divided into two parts to simplify the calculation. Slokas I2-I6 give the interesting method of finding out the mean positions of planets by aid of the Ahargana or the number of solar years in a Kalpa. Sloka 17 gives the Ahargana of the beginning of the Kalpa, because of its importance. Chapter ill. Slokas 1-3 show how to find out the values of O O A. O 鲁 O a C 紫, sin ၀င္ႏိုင္း Sln 99圣3, S. 90 x 4 وهه ه و sin 90 X 24 when the radius is 3438. This method corresponds with that of Bhaskaracharya, 'त्रिज्याभुजज्याहतिहीनयुके त्रिज्याकृती' ( Antyajyotpatti) O ۔۔۔ ۔ Slokas 4-7 give the values of Sin 警, sin ၀၀:း and Sin oox 3° - 90 x 4” (, 90 x 24° SL 9 X. 3 Sl 90x4,..., S. 9 24 24 24 * 90° . 9ox2 Qox 3 译 Ο versin 99,versin? , versun 90 x 3 , versın 9ox4 or ey 24 24 2 24 9ox 24' versın — , - . Sloka 8 gives the square of the radius ( 34 38) and sine of the obliquity as (24). 6 . CONTENTS Sloka 9 shows how to find out tra and hair. Sloka Io gives the method of finding outsyt and fife and their sines. 1 Sloka II shows how to find out the sine of a given declination. Sloka ia gives the method of finding out the arc from a given sıne. In Sloka I3, precession by the Ayanagraha, is found ou in the same way as the declination of the Ayanagraha. Thus, number of years from the beginning of the creation to the beginning of the Kali =2وو196 كooooو number of years of the Kali in the begirining of the Saka - 379, number of Saka years up to the present time r83 r. ... number of years from the creation's beginning to the Saka years, I83 - 96992 Soro ... number of revolutions of the 578I59 X Ι969925οΙο 432Ooooooo 37964328.28553 144oooooo Ayanagraha - -262252 revolutions. 3 rasis. Io, 19, 17" approximately. Remainder in second quadrant a 2 rasis. I9. 4o. 43'. or 478o. 43 ... Sine of this is 338. Io, and the sine of the greatest declination to be I 397. .". Sine of the declination of the Ayanagraha (338 . Io) ( 397 ) 4723489,50 3438 3438 to 373, 54 approximately, and the arc a 23° 34' 39". g CONTENTS. 7 This precession is positive, because of the Ayanagraha being in the first six rasi beginning from ers. This day, i.e. the 7th day of the first half of Vaisakha, samvat I966, Saka 183 I, when the sun is on à, according to Ganesadaivajnya, author of Grahalaghava, the precession is 23, 7'. (According to the current Suryasiddhanta, this precession is found to be 21°. 9".). Thus, the precession is equal to the declination of the Ayanagraha, is a new method . Let the Sine of the precession be equal to sine A. ". Sin A Sin D(distance travelled by the Ayanagrah) x SinW(greatest declination) '. Sa A = r ( radius ) Differentiating by aid of differential calculus, we obtain cos A x d A cos D d D x Sin w ་་་་་་་ శ r 2 W cos D, d D x Sin w L. d A. r COS A of ( ) We have found above the annual motion of that Ayanagraha to be 173". 447. Substituting this in the equation (I), we obtain cos D x Sin w X I 73”. 447 dA as r COS A The cosine of the precession is not always the same as the cosine of the distance travelled by the Ayanagraha. Hence, according to the author, the motion of the precession is every year variable. We have now to determine when the value of cos D 最 COS A will be a maximum and a minimum. Cos D Suppose P = Cos A o di P = - Sin D x cos A x d D -- Sin A cos Dxd A cos*A 8 CONTENTS, For a maximum or minimum, di P must be ėqual to zero. di A But from the equation (I), we get 器魯 . cos t:၃n w, when the radius is unity. Substituting this value of we obtain Sin A cos?D sin w p cos A. -- Sin D. cos A =as 0. .". Sin A coso D Sin w as sin D coso A. or Sin D cos2D Sinow = Sin Docos? A. or Sin D ( cos?ID Sinow - coso A ) = 0. or Sin D (Sinow - SinoD. Sinow - 1 + SinoA)= 0 or Sin D (Sinow-SinoD Sinow-I + SinoD Sinow) - 0 or Sin D ( Sinow— I ) = 0; ". Sin D = 0. d A . a dD5° "n the equation (2 ), Hence, the motion of the Ayanagrha will be a maximum and in the positive direction at the first point of aries, when the Sine of the longitude of the Ayariagraha is zero. The maximum value - W. d D.I.397X 173". 447 ...' 3438 7o'. 4. When the longitude of the Ayanagraha is 9o, the precession will be 24; and at that instant, the annual motion of the Ayanagraha will be nothing a fact which demands the careful consideration of scholars. Slokas 14-19 show how to find out the true position of the sun by the application of the corrections known as mandabhalla, chara etc. Slokas 20-26 give the methods of finding out the mandabhala of the moon and other planets, and the Sighvabhala of the Mars and other planets, by the knowledge of their distance from the earth's centre. CONTEN's, 9 Sloka 27 gives the same method of finding out the true motion of the Mars and other planets as has been given by Bhaskaracharya in the Sloka beginning with “फलाशखाङ्कान्तरfirst-irsf' in the chapter of Spashtadhikara of his Ganitadhyaya. Slok 28“ gives the same method of findig i ut the true position of the Mars and other planets by the application of the mandabhala and Sighraphala corrections as given in the known Suryasiddhanta. - - Slokas 29-30 show the special method of finding out true motion of the Mars and other planets. Slokas 31-34 give the retrogrades, risings and settings of the Mars and other planets - Slokas 35-38 show low to find out the lakitude and declination of the true position of a planet. Sloka 39 gives the greatest latitude of the moon and other planets. . Sloka 4o gives the method of finding out tithis etc. Sloka 4 I gives the time of the rising of the sun in tiegT - Chąpter IV. Slokas 1-2 Show how to find out the cardinal points. sloka 3 gives the methor of finding out the gnomothic shadow, which is more accurate than that of Bhaskaracliarya. Sloka 4 shows how to find out the gnomonic hypote. ՈԱՏՇ. slokas 5-7 give the names of similar right triangles. slokas 8-to the 1st half of 18 show how to calculate the Sines of latitude and colatitude from these right triangles. Slokas 18-34 show how to find out the gnomon, etc from the hour-angle of the sun and its complement. 2 O CONTENS. Slokas 35–to the 1st half of 37 give the method of finding out the declination, latitude etc. from the mid-shadow. Slokas 38-4 show how to find out the right ascensions of the thirty-sixth parts of the ecliptic Slokas 42-45 give the method of finding out the ascendant (Triff )at a given time of the day. - Slokas 46-48 show how to find out the time of the day from the given position of the sun and the ascendant (art). Slokas 48-51 show how to find out the 12 zodiacal signs (tra ). Chapter v. (LUNAR ECLIPSE) Slokas 1-2 Show how to find out the important tithis for eclipses. 1st half of sloka 3 shows how to find out the important tithis for eclipses according to Parasara. - 1st half of sloka 4 gives the method of finding out the positions of the moon, etc. by the rule of proportion at the end of the tithi. Slokas 5-6 show how to, find out the diameters of the sun, moon and the earts shadow in seconds. Sloka 7 gives the method of finding the magnitude of the partial and the total eclipse. - Sloka 8 shows how to find out the duration of an eclipse and the time for which the sun or the moon is totaly eclipsed. Sloka 9 shows how to find out the times of the first contact, the beginning etc of a total eclipse. Sloka 10 shows how to find out the half duration by repeated process. conteNTs. Sloka 11 gives the method of finding out the half duration by unrepeated process. Sloka la shows how to find out the latitude at the time of first contact etc. i Slokas 13-15 show how to find out the portion eclipsed at a given time of the eclipse and the time of eclipse when a certain portion is eclipsed. سمير Slokas 16-17 show how to find out Akshajavalana and Ayanavalana for the diagram of an eclipse. Chapter VI. А (SOLAR ECLIPSE. ) Slokas 1-7 give the method of finding out the parallax. Slokas 8-9 show how to find out the parallax according to Parasara. 亨 Slokas 10-12 show how to find out the true drikshepa, nati and true latitude. Slokas 13-15 show how to find out the halfduration etc. Sloka 16 describes insignificant eclipses and the colour of the eclipsed body. Chapter W. B. Slokas 1-6 gives the method of finding out the valana. Sloka 7 gives the method of finding out theiluminated portion of the moon. Sloka 8 shows how to find out the koti and karna for the diagram. Chapter VII. Slokas 1-9 show how to draw the diagrams of the solar and the lunar eclipses. 、遭廖 SON ENTFS Slokas 10-12 show, how to draw the diagram for the hon ( Sringonati) of the moon. Chapter VI. Slokas 1-2 show the directions of the rising and setting of a planet. Sloka 3 gives the Kalamsa of a planet. Slokas 4-8 show how to find whether a planet has risen or set and the value of the longitude and latitude of the agastya ( canopus). yla d.b Chapter X, - Slokas 1-5 show how to find the ascendant of the rising and setting of a planet. Sloka 6 gives the method of finding out the times of the rising and setting of a planet. Sloka 7 shows how to find out a planet's shadow. Sloka 8 Gives more particulars about the risings and settings of the agastya (canopus) and other stars. Chapt2 r X. Sloka 1 gives the value ... the mean diameters of the Mars and other planets. Slokas 2-6 show how to find out the time of a conjunction of two planets. Slokas 7-11 show how to find out the distance between the centres of the two planels in their conjunction. g. strumras) Chartar XI. Slokas 1-8 give the value of the longitude and latitude of inlportint stars. V CONTINYS. rs' Sloka 9 shows whether a planet has come in conjunction with a star, or not. Sloka 10 shows how to find out the zenith distances of stars when they cross the meridian. Sloka 11 gives the method of finding out the length of a day from the known position of a star. Sloka 12 discusses the constant visibility or invisibility of stars. ” Sloka 13 shows when a star comes in conjunction with tauri's wagon. \, lipm Chapter X. Sloka gives the descriptions of Waidhrita and Wyattipata. Slokas 2-3 show how to find out the true quadrants of the moon's diurnal circle. That is to say, to find out when the moon enters one quadrant and leaves the other behind. This method has been shown by Bhaskaracharya in Ganitadhyaya on Pataidhikara. " Sloka 4 shows how to know whether apata has taken place or not. Slokas 5.10 give the method of finding out the middle time of a bata. This method has been shown by Bhaskaracharya also, z“ wo Sloka 11 gives the method of finding out the times of the beginning and the end of a pata. . Slokas 12-14 give the reasons for devoting a chapter to bata with the remark made by the author that he has only reproduced in details what was said by the old Aryabhata. In the end of this chapter in the M. S. of Pandit. Vinayaka Sastri Wetal the following Sloka occurs in a different hand writing. 14 CONTENS. ۔۔۔۔۔۔ - A A. ܠܟ.- ܕ VM ܟ ܲܬܕ.. ܟܕ ܕܝܢ ܢܟܟ नगसरनिथि १५६७ मितशाके कार्तिकशुके हरेस्तिथौ सौम्ये । bM R ܟ YA - गोविन्दा देवज्ञो व्यलिखत् सिद्धान्तपायेभटसंज्ञम् ॥ • A This M. S. does not seem to be an o'd one, and so it is clear that the manuscript from which it was copied was written by Govinda Daivajna. lt was this Govinda Daivajna who was the writer of the Piyushadhara commentary on Muhurata Chintamani (Vide my Ganakatarangini, or Lives of Hindu astronomers): GOLADHYAYA. Chapter XIII. ݂ܛܳ Sloka 1 11 contain some questions on Arithmetic. Slokas 2.14 contain some questiolis on Geography. Slokas 15-57 contain questions on the Aharagana and the mean positions of planets Chapter XV. Sloka 1 gives reasons for writing on Arithmetic. Sloka 2 gives a description of addition and subtraction. Sloka 3 gives the method of multiplication. Sloka 4-5 give the method of division. Slokas 6-7 give the methods of finding the squares and cubes of numbers and of extracting the square root of a number. * Slokas 8-9 give the method of finding out the cube root of a number. sy: Slokas 10-11 give the 8 operations (addition, subtractlons, etc) performed on cipher and the methods of finding the sum of, and the difference between, an integer and a fraction. CONTENTS. - 5 Sloka 12 gives the method of finding the sum of a number and its own parts, and the difference between a number and its own parts. slokas 13-14 give the methods of finding out the fraction of a fraction, of converting fractions into those having the same denominators and of addition and subtraction of two fractions. ۔ Sloka 15 gives the method of multiplying and dividing one fraction by another. Sloka 16 gives the methods of finding the square and square-root of a fraction. Sloka 17 gives the methods of finding the cube and cube-root of a fraction. Sloka 18 gives a description of continued fractions. Sloka 19 gives the method of simplifying the fractional part of a fraction and of solving equations containing fractional numbers. Sloka 20 gives a description of Seshajati. Sloka 21 gives the methods of finding out the required number in Seshajati and of working out questions. − Sloka 22 shows how to find two numbers when we know their difference and the difference between their squares. Sloka 23 gives the reverse method. Slokas 24-25 describe a rule of three. Slokas 26-27 describe a double rule of three. - Sloke 2 describes questions on exch: nge & mixture. Slokas 29-37 describe questions on mixture. Slokas 38-41 give a description of questions on gold mixture. Slohas 42-44 give a description of questions on mixture of some other type. vx 6 CONTENTs. Slokas 45-46 give the combinations of a certain number of things taken one, two, and three ... .. at a time. Slokas 47-51 give a description of Arithmetical progression. ۔۔۔۔ Slokas 52-53 give the sum of numbers in geometrical progression, the common ratio being two. Sloka 54 shows how to find the base, altitude and hypotenuse of a right-angled triangle. Sloka 55 gives the method of finding the square-root of a number approximately. ' - Slokas 56-57 show how to find the base, altitude and hypotenuse when we know the sum of the base and the hypotenuse and also the sum of, the altitude and the hypoten use. Slokas 58-59 show how to find the base and altitude when we know the hypotenuse and the sum of, or the difference between, the base and the altitude. Sloka 60 show how to find the hypotenuse and base when we know the sum of, or difference between, the hypotenuse and the altitude or to find the hypótenuse and altitude when we know the sum of, or difference between, the hypotenuse and the base. Sloka 61 shows how to find an upper portion of the altitude when we know the base and the sum of the hypotenuse and this portion of the altitude. Sloka 62 shows how to find the height of any object. Sloka 63 gives definitions of bhuja, bhumi and mukha of a quadrilateral, Sloka 64 shows how to know impossible figures. Sloka 65 shows how to find the length and the breadth of a quadrilateral. Sloka 66 shows how to roughly find the area of a triangle. conteNTs. 17 Slokas give more particulars about the finding of the area of a rectangle, a quadrilateral, in which two sides are equal and of any other quadrilateral. Sloka 69 gives the method of finding the accurate area of a triangle. Sloka 70 gives more particulars about the finding of the perpendiculars and the area of a quadrilateral. * Slokas 71-73 give more particulars about the calculation of the lengths of the diagonals of a quadrilateral. Slokas 74-75 give more particulars about the diagonal and the perpendicular of a Sringataka quadrilateral. - Slokas 76-77 give the method of finding the perpendicular and the parts into which the perpendicular from the vertex of a triangle divides the base. Sloka 78 gives other methods of finding the areas of a triangle and a quadrilateral. Sloka 79 gives the method of finding the approximate areas of Sringataka and other such quadrilaterals. Sloka 80 gives more particulars about finding the perpendiculars of a quadrilateral. Slokas 81-82 show how to find the diagonal of a rectangle and a rhombus, ard how to find one diagonal from another given diagonal of a rhombus and its area. Slokas 83-85 show how to find a diagonal of a quadrilateral when, we know its perpendicular. Slokas 86-87 give the method of finding one diagonal from another given diagonal of a quadrilateral, Sloka 88 gives the method of finding the circumference from the given diameter of a circle. Sloka 89 shows how to find approximately the area of a segment of a circle. 8 contENTs. Slokas 90-92 show how to find the arc from the given chord and the height of the arc, the height from the given chord of the given arc, and the diameter from the given height of the given arc, and the circumference from the given diameter by the relation off. Slokas 93-99 give the methods of finding the accurate areas of a circle and a segment of a circle, the accurate length of the arc from the given chord and height, the height from the given chord of a given arc, the chord from the given height of a given arc, the diameter from the given height of a given arc, the chord from the given diameter and the given height of the arc of a circle, the height from the given diameter and the given chord of the arc of a circle, and the diameter from the given chord and the given height of an arc. Sloka 100 gives the method of finding the area of the lotus figure. - - Slokas101-103 give some hints for finding the areas of the crescent, elephant's trunk, a part of a barley, pentagon, hexagon and lotus figure. . - Chapter XV. Sloka 1 gives the method of finding the volume of a ditch. Sloka 2 gives the methods of finding the volume of an irregular ditch, and of a cone. Sloka 3 gives the method of finding the volume of a well. ' ܀ Sloka 4 gives the methods of finding the volumes of cylindrical and prismic ditches and the measure of a hand in the measurement of stones. Sloka 5 gives method of finding the volume of a sphere. conteNTs. I9 CALCULATION OF BRICKS (CHITIvyavaHARA). Sloka 6 gives the methods of finding the volume of a heap of bricks and the number of bricks it contains. Slokas 7-8 show how to find the number of layers in a heap of bricks. SAVING CALCULATIONS (KRAKACHAVYAVAHARA). Slokas 9-11 give the methods of finding the areas of the portions cut from Khadir, Sriparna, Jambu, Bija, Kadamba and Amli. Slokas 12-14 treat of the methods of finding : the volumes of the heaps of corn. Slokas 15-17 treat of the shadow of a light. Chapter XV. (GEOGRAPHY ) Slokas 1-3 give a description of the orbits of planets. Slokas 4-5 describe the earth's position in space. Slokas 6-7 give the position of Meru. Slokas 8-9 give the positions of the four places, Lanka, Yamakoti, Sidhapura and Romaka. Slokas 10-12 give the positions of islands and oceans. Sloka 13 gives a description of the inhabitants of the lower region and supports the idea as to Meru being in the extreme north. Sloka 14 describes the directions in which the places are situated. 2O CONTENTS. Slokas 15-22 describe the positions of Kulachala and other mountains and the nine parts of the earth. Slokas 23-24 give the positions of importance of Bharatavarsha and the other parts of the earth. Slokas 25-29 give the positions of the mountainpillars of Meru. ty Slokas 33–36 show how to find the distance between one's own place and the equitorial region, the circumference of the earth, the measurement of the earth's diameter and circumference, and the surface of the earth, giving the reason why the earth appears to be flat. Sloka 37 gives 21600 as true circumference when the diameter is taken to be 6876 and then shows how to find the diameter of a given circumference. Sloka 38 shows how to find the circumference from. the given diameter and that the surface of the earth is the product of the circumference and the diameter. Sloka 39 gives the time in other places when the sun rises in Lanka and the other three places. - Sloka 40 shows how to find the cardinal points. Slokas 41-43 give the positions of the terrestrial and other regions. Sloka 44 gives the positiors of the air, water, clouds, lightning, etc. Slokas 45-46 give the positions of Pravaha, Tapoloka and other lokas. Chapter XVI. PLANETARY CALCULATIONS. Slokas 1.62 contain the solutions of the questions O spherical trigonometry. coNTENTs. 2 Chapter XVI. INDETERMINATE EQUATIONS (KUTTAKA). Slokas 1-20 show how to solve indeterminate equations. - Slokas 21-66 contain the solutions of indeterminate equations. Slokas 67-70 give the methods of testing the correctness of a product, the quotient of a division, square, squareroot, cube and cube-root. By proof it is tlear that the author gives a method of testing the correctness of a product and other operations definitely from the current method called 'casting out of nines'. The method has been explained thus. Suppose we have to find the remainder when a certain number is divided by 9. . We should add together the digits of the number. We should again add together the digits of the number obtained by adding together the digits of the original number and continue this process until we obtain a number of one digit only. This number of one digit will be the remainder when the original number is divided by 9. For example, what will be the remainder when 2576892 13 is divided by 9 ቀቑ Sum of the digits of the number =e 2-+ 5+ 7 + 6 + 8-+ 9 + 2 + 1 + 3 == 43. Adding together the digits of 43, we obtain 7, a number of one digit, which will be the remainder when 2576892.13 is divided by 9. In this method it should be borne in mind that by a remainder is meant that remainder which is obtained when a number is divided by 9 for operations (See Sanskrit commentary). ܐ ~ 22 OONTENTS. This method is not found in any known Sanskrit work up to this time. In 14th era of (Patadhikara) the author says that the base of my work is old Aryabhata's (26.3 tria) work लघ्वार्यभटीय. w i i Comparing methods of the author and estariate it is clear that agrixia is not that 3Trisia, the author of etariidra, for ratio of circumference and diameter of eitarie 62832 3927 x 16 3927 20uou 1250x 16 T 1250 (Ganitapada, 10th Sloka) and that of the author is by 88 Sloka of Chapter xv 수 . by 92 Sloka , 22 7 and by 37 Sloka of Chapter XVI 21600 T6876 600 x 36 600 1936.191 Bhaskara says in his Vasanabhashya of 52 Sloka of Bhuvana Kosa of Goladhyaya “ 3rdîsīgsgrè 2 • • • • fệBrizष्टयमर्तुमतः ६२८३२ पाराधिरार्यभटाद्यैरङ्गीकृतः । यत् पुनः श्रीधराचार्यब्रह्मगु`सादिभिव्यसवर्गाद्दशगुणात् पदं परिधिः स्थूलेोऽप्यङ्गीकृतः स सुखार्थम् । नहि ते न strift ' This first rule is found in 10th Sloka of Ganitapada of Laghu-Aryabhatiya, and second rule is well known in the works of Sridhara, etc. I think by *अार्यभटाद्यैः’ Bhaskara means many mathematicians as 26title, etc. By Bhaskara's wording in Wasanabhashya of 58-61 Slokas, Goladhyaya Bhuvana Kosa “ ha got : ki>'haqani &raफलं गुणितं घनफलं स्यादिति । तत् प्रायश्चतुर्वेदाचार्यः परमतमुपन्यस्तवान् ?’’ it is clear by Rht that Bhaskara has not seen the work of Aryabhata ( Saritary) for the above rule is given in LaghuAryabhatiya, Ganitapada, in the 7th Sloka. CONTENTS - 23 His rule runs thus :- ( 1 ) “ समपरिणाहस्यार्ध विष्कम्भार्धहतमेव बृत्तफलम् । तनिजमूलेन हर्त घनगोलफलं निरवशेषम् ॥ ” Bhaskara in his Vasanabhashya of 65 Sloka of Grahaganita spashtadhikara says-“ 3Ti एवार्यभटादिभिः सूक्ष्मत्वार्थ · दृकाणोदयाः पठिताः ? in stariiday there is no eString but in this Mahasiddhanta the author has mentioned esRTury (See 38-41 Slokas of Triprashnadhikara) therefore this 8Triad the author of this Mahasiddhanta is older than Bhaskara. In 15th chapter of this Siddhanta areas of TRETT, segment of a circle, &c. are dealt in the same way as in Sridharacharya's farfitt, therefore it appears that the author of this Siddhanta came after श्रीधराचार्य. k According to rigtstiegtuigfrid fret lived in 853 A.D. but in my opinion he lived in 991 A. D. In Arabia Alhushen who lived between 980-1037 A. D. has shown for the first time the method (casting out of nines) in order to determine the correctness of addition and in Europe Lucas de Burgso who died in 1510 A.D. has shown the method (casting out of nines). SUDHAKARA DVIVEDI. (1) It is proved thus:- let volume = W, Diameter - D, circumference - c and area of the circle sa A, then W un 4.A * ; A, but c = 3 D roughly 8 DxD - 3 Do 4 Dox 3xo r - 4. 4 x 4 x 9 .(H+1 ) 4۔ and A ... /As (1 + 2 + ...) a 2P roughly. and W as 2 D. A. sa AMA roughly. 8 ॥ भूामका ॥ महासिद्धान्तस्य प्रथम-द्वितीयसंज्ञं पुस्तकद्वयं मत्सविधे आसीद्यत्र बहुत्राशुद्धिं दृष्ट्रा , कलिकाताअशियाटिकसोसाइटी-पुस्तकालयान्मया प्रार्थनयां तत्रत्यं पुस्तकं प्राप्तम् । तत्रापि प्रायः सर्वत्रैव भ्रष्टपाठं विलोक्य मया नियमानुसारेण क्याम्ब्रिज- ट्रिनिटीकालेज-पुस्तकालयस्यै पुस्तकं याचितम् । किन्तु*तदुत्तरपत्राइहुमूल्यलभ्यं तद्विज्ञाय तत्राध्यशुद्धिप्राचुर्यभयात् तदानयनावमुखोऽहमभवम् । एतस्मिन्नवसरे मया काशीत्थसुहृद्वरश्री ३ विनायकशाखवेतालमहाशयेभ्यश्वेको पुस्तको यच्चोदयपुरात् तैर्महाशयैरानीतं प्रायः शुद्धमुपलब्धम् । - • 8 х. L. 1417. TRINITY COLLEGE LIBRARY, - CAMBRI TIGE, 3rd August 1909. SIR, In reply to yours of 30th July, enclosing request from the Government of India respecting MS. R. 15.99, I beg to state that I can do nothing in the natter without the authority of the College Council, which will probably not meet till October next. Meanwhile, I would suggest that as the MS. in question is not a very long one, the Professor might have rotary bromide photographs made of the whole at a reasonable charge, which would be more satisfactory than sending the MS. itself to India. The Oxford University Press is in the habit of doing such work for the Library. | Yours etc., ( Sd). W. W. GRAG, Lll BRA RIAN. The Under Secretary of State of India. ( 2 ) TRINITY COLLEGE LIBRARY, CAMBRIDGE, 14th August 1909. DEAR SIR, M.S.R. 15.99 of Maha-Siddhanta consists of 41 leaves each measuring 4 x 13 inches. They are mounted so that the full opening measures about a foot square. - We usually get our photography here done by the Oxford Press. The charge for large rotographs (which will be nearly full size) is 1s. 6d. each, but as the writing of the MS. is large small rotos (8x6inches) at 8d. each, might suffice. They also charge the photographer's travelling expenses, but, if there is no great hurry, you could wait till he had other work to bring him over. The photographs could be made by a local man, but would be more expensive ( about 146 each-I am not sure of the size). Yours etc. A. G. ETHIS EsQR., (Sd). W. W. GRAG, India office. Librarian. No. 2364. From. THE ASST, SECRETARY TO THE GOVERNMENT OF INDIA, To, - THE SECRETARY TO GOVERNMENT OF THE UNITED PROVINCES MISCELLANEOUS DEPARTMENT. Dated Calcutta, the 6th September, 1909, Home department Books. Ν SIR, With reference to your letter N6. 954, dated the 11th June 1909, regarding the loan to Mahamahopadhyaya Pandit ( 3 ) Sudhakara Dvivedi of a Sanskrit Manuscript belonging to the Trinity College, Cambridge, I am directed to enclose herewith for the information of His Honour the Lieutenant Governor, copies of two letters from the Librarian of the College to the India Office on the subject. It will be seen that there may be some difficulty in obtaining the loan of the Manuscript, but that a photographic copy by the rotary process could be supplied at a cost of either A. l. 7s. 4d, or 4. 2. İ4s. 8d, according to size, and with the addition of the operator's travelling expenses, should the copy be required at once, I am to request that, with the permission of His Honour, the Government of India may be informed of the wishes of Pandit Sudhakara Dvivedi in the matter. - I have etc. (Sd). E. DENISON ROSS. Assistant Secretary to the Government of India No. 1721, XII-207, dated 7th October, 1909. Copy forwarded to the Director of Public Instruction, in continuation of endorsement No. 955 XII-207, dated the 11th June, 1909, for favour of early report. - By order, etc, (Sd). C. H. B. KENDALL, v. Under Secretary. No. G. 37861 X-76, dated 19th October, 1909. Copy of the foregoing forwarded to the Principal, Government Sanskrit College, Benares, for favour of an early report. ༣༣ P. S., BURREL M. A. ASST. DIRECTOR OF P.I. For A... VENIS, M. A., OFF. DIRECTOR OF P.I. United Provinces. ( 4 ) इदं पुस्तकं गोविन्ददैवज्ञलिखेतपुस्तकस्य प्रत्यन्तरमस्ति । यतःस्त्रयोदशाध्यायान्ते पुस्तकशोधकः- ' ‘नगरसतिाथामेतशाके कार्तिकशुले हरेस्तिथौ सौम्ये। गोविन्दो दैवल्लो व्यलिखत् सिद्धान्तमार्यभटर्सक्षम् ।” इति स्वहस्ताक्षरर्विलिलेख (गोवेन्ददैवज्ञार्थ गणकतरङ्गिणी विलोक्या ) इदं पुस्तक पुस्तकान्तरानुसारेण संशोधित चास्त, अत इदमेकमेव पुस्तकद्वयपाठ बोधयति । अस्यान्ते लेखकेन स्वलिखनकाल: ‘संवत् १९९०? लिखितः । एशियाटिकसोसाइटीपुस्तकं ‘ए.? संज्ञकं विनायकशास्त्रिमहाशयपुस्तकं च *वि.? संज्ञकं बोध्यम् । एवं पुस्तकपञ्चकवलेन महागणितप्रयासेन च मया सर्वान् ब, व, भ, म-इत्यादिवर्णभ्रमजान् भ्रष्टपाठन् संशोध्य विद्वजनरज्ञनाय वा.. सनासहितं तिलकं च विरचय्यायं महासिद्धान्तो मुद्रितः'। : अत्रान्ते मया विदुषां सौकर्याय ग्रन्थाध्यायस्थविषयानुवर्णनं ग्रन्थनिर्माणकालादिकं च विस्तरतो निरूपितं यस्याङ्गलभाषानुवादश्च यूरप्पदेशीयविद्वज्जनानरीक्षणाय तत्रैव स्थापितः । एवं महताऽऽयासेन मुद्रितमपीर्द पुस्तक बुद्धिमद्धिर्मुहुर्वेविच्य परिस्करणीयामिति प्रार्थयते । | g--۹-۹۰ } सुधाकरद्विवेदी । ॥ महासिद्धान्तस्य शुद्धिपत्रम अशुद्ध. पंक्ति ፻Y∂ 66 . {Կ R R ზ\დ. G Rs tĄ R éé Ruso 8と R RA V9 ፻ኳ १६ s ზ\ა Z R f Z Q ፻8 h Rく e

  • R I R

R नीना: नीना जुनाः जुना नोनाः नोना हीराः हीरा VJ: se नेनाः नेना .. रझधः रहधा | धउस मुधाः मुधा चिमिढ़ा: चिधिढ़ा नोनाः नोना श्राद्रसाबन आन्द्रसावन · सावन परिबत्ती परेवती कल्पादि यु कल्यादियु नोनाः नोना धुनो घुनो ' जथ नाथ नगैरा नगै आ UubT: UTOT १६ RVs RQ ፣88 s ३३ ४३ ነ88 s f ¥8ጝ 88 GG 31. “ኣ8 . Կձ tጻዌ.. 连9 & 8 ६२ पेक्ति अशुद्ध 8 to मेनैः १६ क्षेषा QR शोध R हिकला २६ हैंगण RR तुङ्गेः ‘P ට रुशैः R$ पण: ३ निना & मेघाः Q प: RR भौभस्य Q लोभाः R घुणाः । अहभ २३ द्यगणे t लयपपन्नम् टि. प्रमादेकः १६ चम: 8と जया पल Z युतानां 密文 TQET vs - मधा: マ8 भांश १५ गुणागज्या 6. वाहु ( R ) ६३ ६७ ६९ V90 s مایا V9V9 V96 <ー s f 6 ( く3 63 ረኳ i (6. くー く"、 R R ग्राह्य To b पूर्वकपाल त्रिभि म्यां क्रमात्र केद्वादश लब्धम দ্ভিক্ষান্তত: शुद्ध RAT स्पष्टगति दूध्र्व भवेत् भरता भवतेि ९३।।” Sタ 8 о о. RoR o ( Roと Q १२३ ፪ 38 १२६ IRQ १३० १३१ | s ፪ 88 88 ත १४१ १४१ R 'पंक्ति R मानो भानौ i Re खमा TERT ኛ8 धुंत्री རྩི་མེ་ V9 अह स्वा प्रहरुवा ፻8 चन्द्रको चन्द्राको विन्दु न्जेिन्टं ܪ R द्विन्दो द्विन्दो R वाहु बाँहु R3 विन्दो बिन्दो सेवटे खेटे 한상 日 अकेंन्दू अकेन्द्वे ፻q +३दाज्यी × ३दोज्यों 6. ख्य र व्य マ3 तरा भावे त्तराभावे ३ यग्र यर्ने ग्र . वी fè R मित्यु भित्त्यु く नाद नाद् । कुई së se ぎを V गुरूं गुरु R चेंगुण चगुणं तत्र 可引R । प्राद् आद R रवि शान रवि-शनिt वहव बहव १४४ & शुध्यत्ति ^ , शुध्यति ፻88 १३ दरम Ra १४६ ፪8 धो हरेण धोहरेण 882 | fを. प्रमादिकः प्रामादिकः 8tv9 88 अत्रेोपपतिः अत्रेपपत्तिः ፪ሂጻረ 6. भवर्तिं भवति । R 5 R || ? श्रति श्रुति Éé 8と सेक्रण सेक्रमण १६२ | १७ वहु बाँहु १६३ R 8 RR. r 8 १६४ | १ चतू चतु १६५ 8. फलार्थ फलार्थ ú ú 《く वाहु बाहु " | २२ भवितु मर्हति भवितुमहैति g १७ तत तत् GG 《く विन्दोः बिन्दोः s RR विन्दोः बिन्दः १६७ & वाहो बाही १६९ | १४ वर्ग वैगी s 位。 चरसे चलुरले Rv9 R Z यता युता १७६ | २० त्रिभुजे भु- त्रिभुजे भुजv96. 83 मेककरण मेकं करण R<o R स्पष्ट स्फुटा ፪ ረ8 ፪o शुक्रचन्द्राणां शुक्रबुधचन्द्राणा Rと、 V9 पर्वतं पर्वत 명g अशुद्ध s RR उध्र्व ऊध्र्व १८७ २३ रण्मण्र्य रण्मयं Rとと Q भद्रोश्वं भद्रार्श्व १९० Q विभेज विभजे Ro 8 tą मेधाः भेधाः २१२ || ४ दिनादिघ दिनादि घ 6 V9 पर्यन्त पर्यन्तं マ83 Q गत तिथिषु गतातिथिषु 3ኝ% | 3 जत जातोऽ-' २२३ 3. 室 克 २२४ || ४ क्षेष क्षेप ඤ3ළු | 8(A सिध्यर्थम् सिद्धयर्थम् २३२ || १३ समीकारणम् समीकरणम् s 《상 भी भैशे भ, भशेि, २३३ [ १५ राशे >१२, राशे <१२ マ3w9 'g मुदिष्टे' मुहिट्टै २३८ || १६ गाधिमा कधिमा ኛ8o श्चान्द्राहाः चान्द्राहाः A. १२ । चन्द्राहाः चान्द्राहाः २४१ v9 उभत्रो अतो २४३ | टेि. वमशेष को वमशेषको २४५ } g. सं. $ኳኛ °g8ኳ マ8t、 くこ स्थानीयाङ्काना | स्थानीयाङ्कान योगः (R88 ३ द्योग द्योगः R8s युक्ता युक्तः ॥ श्रीजानकीवलभो विजयते ॥ विविधखगागमपाटीकुट्टकबीजादिद्यष्टशालेण । अार्येभटेन क्रियते सिद्धान्तो रुचिर अंार्याभिः ॥१॥ श्रीरामै रमणीयनीलकमलस्वच्छप्रभालङ्कृर्त वामाङ्गे मििथलाधिराजतनयालङ्कारमालार्चितम्। कान्तरेऽपि विचित्रमित्रामोलेर्त कान्ताकलाप्लालित सद्धृतं शिरसा नमामि सकलैदैवासुरैरादृतम् ॥ १ ॥ · श्रीरामं जानकीजानि भक्ताभाष्टफलप्रदम्। प्रणम्यार्यभटीयस्य व्याख्यां कुर्वे सवासनाम् ॥ २ ॥ । विविधखगानामागमा ब्रह्माप्तद्धान्तादयः । पाटी प्रसिद्धव्यक्तगणितम्। बीजादि बीजेपयेगि रूपादीनां सङ्कलानादि वर्गप्रकृतेिथ । रुचिरः शुद्धे दृग्गणितैक्यकृदित्यर्थः । अत्रार्यभटेन स्वमनासि मङ्गलचरणे कृतमिति चिन्त्यम् ॥१॥ इदानी संख्यायोतनार्थ सङ्केतमाह। sta कटपयपूर्वी वर्णा वर्णक्रमाद्भवन्त्यङ्काः न्नौ शून्यं प्रथमार्षे आछेदे ऐ दृतीयावें ॥ २॥ कटपयपूर्वी वर्णा वर्णक्रमाक्षरक्रमातूरूपादेकात अत्राद्धा पान्ति यथा क, का, कि, “, कू इत्यादिभिरेकः । स, मा, कि छ R सतिलके महासिद्धान्ते इत्यादिमिद्वैौ इत्यादि । अत्र-व्यञ्जनेषु स्वराणां योगेन संख्यायां न भेदे भवतीतिज्ञेयम्। यथाक = का=केि= -2= R । अत्रैतदुक्तं भवति । अत्र प्रथमो वर्गः , क ख ग घ ङ च छ ज झ ञ । । द्वितीयेो वर्गः ट ठ ड ढ ण त थ द ध न । तृतीयो वर्गः प फ ब भ म ।। " चतुर्थो वर्गः य र ल व श ष स ह ।। । एवमत्र वर्णक्रमतोऽङ्का वर्गीक्षरैः क्रमेण च शतस्थानीयदशस्थानीयैकस्थानीयेत्यादि-दक्षिणक्रमेण संख्या भवन्ति । अौ वर्णी शून्यद्योतकौ स्तः । - A. एवमत्र क = १ ख = २, ग = ३, घ= ४, ड = १, マ= \, g= s s=く, H=S、s= Գջ さ= R,3=マ。ミ=* g=9 m=A。 I= k, *T= s, ボニく。ヨ=R。中= o。 q = R, h = R, R = R, A = 2, H = 3, 。河=R マ=マ。●=* 甲=", q=%, q = R, R = 9, F = 4 । छेदे पदच्छेदे पदविग्रहे। आ प्रथमार्थ प्रथमाबहुवचनविभक्यथें । ऐ च तृतीयार्थे तृतीयाबहुवचनविभक्त्यथें बेोध्या न 'आः' *ऐः ? इति । यतस्तथा कृते सन्धितः ष्ड्, शश्, स्, र्, उत्पत्तिकाले संख्यान्तरबेधे गणिते ह्यशुद्धिः स्यात् । यथा कखगा ततनैगुणता इत्यत्र कखगास्वतनैर्मुणिता इतेि कृते १२३७६६०२ एतत्संख्या। बेोधोऽनर्थकरो भवति ॥ २ ॥ इदानी भचक्रव्यवस्थामाह । गोलोपरि लङ्कातो मेरुः सैम्यो हुताशनो याम्यः । ह्रष्टपृपिो ष्टुवठाराषद्धो भगणो भ्रमति सखगः ॥३॥ । मध्यमाध्यायः 3 गोलोपरि भूगोलपृष्ठस्यउपर मध्ये लङ्का। अतः सौम्य उत्तरस्थेो मेरुः । याम्यश्च हुताशनो वडवाग्नेिः कुमेरुरित्यर्थः । तदुपरिगो मेरुकुमेरूपरिगो धुवताराक्दो भगणे भपञ्जरः सखगो ग्रहगोलसहितो भ्रमति । कुत्र कथमित्यस्याग्रिमश्लोकेनोत्तरम् ॥३॥ " इदानी मपञ्जरभ्रमणे विशेषमाह । , लङ्कादिपुरचतुष्कोपरि नियतमवहमारुता क्षितः । " दिनरात्री तत्र समे नान्यत्राक्षमथोपचयात् ॥४॥ स पूर्वादितो मपञ्जरो नियतेन निश्चितैकरूपपश्चिमगमनेन प्रक्हाभिधन मारुता वायुना क्षिप्तः प्रेरितो लङ्कादिपुरचतुष्कोपरि प्रसिद्ध- . लङ्का-यमकोटि-सिद्धपुर-रोमकपत्तनोपरि निरक्षेदशोपरि भ्रमति इत्यर्थ:। तत्र निरक्षदेशेषु दिनरात्रिमाने समे सदा तुल्ये एव । अन्यत्र निरक्षदेशादन्यदेशेषु दिनरात्री न समे भवतोऽक्षप्रभोपचयात् पलमाया वृद्धे: ।। निरक्षेपलभाया अभावात दिनरात्री सदा समाने भवतः । अन्यत्र पलभायाः सत्वात सदा A. ܠ ܟ foi: । अत्रोपपत्तिः। ‘सदा समत्वं द्युनिशोर्निरक्षे’-इत्यादि बास्करीयगोलोत्तेन स्फुटा ॥ ४ ॥ ~ इदानीं ग्रहचारप्रवृतिमाह। अन्याशारूयास्तत्राक्षाशा लङ्कापुरे मदृत्तिदिने । कल्पयुगवर्षेमासाचैत्रसितादेरिनेोदयायुगपन् ॥ ५ ॥ अन्याशाख्या लङ्कात उत्तेरे याम्ये वा स्थिता ये देशाः सन्ति तत्राक्षांशाः सौम्यध्रुवतारोन्नतिर्भवति॥ लङ्कापुरे लङ्कायां प्रवृत्तिदिने कल्पारम्भकाले चैत्रसितादेधैत्रशुक्लप्रतिपदादेरनोदयात् सूर्योदयात् युगपदेक हेलया कल्पयुगवर्षमासाः प्रादुर्भुता इत्यर्थ:। 'लङ्कानर्गर्योमुदयाच भानोस्तसैव वारे प्रथमं बभूव' इत्यदिमास्करमतमेतदनुरूपमेवेति ॥ ६ ॥ सतिलके महासिद्धान्ते इदानी राश्यादेपरिभाषा आह । ५ । अब्दविभागैस्तुल्याश्वक्रविभागा भलवकलाविकलाः । प्राणाः पानीयपले ता तत्र क्रा भवान्ति गुरुवर्णाः ॥६॥ अब्दविभागैर्वर्षीविभागैर्वर्षमासदिनघटीपलविभागैस्तुल्याश्चक्रस्य भगणस्य ये विभागास्ते भलवकलाविकला राश्यंशकलाविकला भवन्ति । भगणस्य द्वादशो भागो राशिः । राशेख्रिशद्भागो लवः अंशः। अंशस्य षाष्टिभागः कला ॥ कलायाः षष्टिभागो विकला भवतीत्यर्थः । एकस्मिन् पानीयपले जलषष्टिपुलात्मकघटीयन्त्रयैकस्मिन् पले प्राणा असवस्ता आचार्योक्तैन 'रूपात् कटपयवर्णत्' इत्यादि सङ्केतन षड्भवन्ति । तत्रैकस्मिन्नसी गुरुवणी दीर्घाक्षरााण का दश भवन्ति द्वितीय लेकसंबन्धेनेत्यर्थः। भास्करोक्तं ‘क्षेत्रे समाद्येन समा विभागा? इत्यादि,'गुर्वक्षरैः खेन्दुर्मितैरसृ' इत्यादि चैतदनुरूपमेवेति ॥ ६ ॥ इदानीं सूर्यादीनां मगणानाह। कल्पे सूर्यादीनां भगणा घडफेननेनननुनीनाः । ; मथथमगग्लभननुनाः खखझतजोगीपनीनोनाः ॥७॥ कसधगसनमघचसिपा •बीचीभाठीकुधितहीराः । सीनररगसकघडठाः कढतीमोतधनानेनाः ॥८॥

  • कल्पे रविमगणाः = ४३२०eeeee० ।। qrt{TVIT: = ussyryepe i મૌસમગળાઃ =રાeિee .

garfsqqTUTT: = visasequest ' गुरुमगणाः = ३६४२१&६८२ ।। शुक्रशीघ्रमगणाः = अ०२२३७१४३२ ।। TufiqȚUIT: = Gelee i 9-te a डोची भेरी, इति वि. पुस्तके पाठ: । मध्यमाध्यायः । इदानी विशेषमाह । , , राविचक्रसमा बुधसितभ्रगणाश्चारेज्यसौरिशीघ्राणोम् । । पाठोत्ता बुधसितयोः शीघोचाख्या मृदूचजान् वक्ष्ये॥९॥ बुधशुक्रभगणा रविभगणसमाः । अरेज्यसैौरिशीघ्राणां भैौमगुरुशनिशीघोचानां च भगणा रविभगणसमाः । बुधशुक्रयोः शीघोचारूया भगणा अष्टमस्लोके पाठोक्ताः पाठपाठेताश्च । अथ सृदूखजान् मन्दोचोद्रवान् भगणांध वक्ष्ये कथयिष्ये अग्रिमश्लोकेनेत्यर्थः ॥ ९ ॥ इदानीमन्दोञ्चभगणानाह । *सूर्यादीनां घुतपा ढजहेकुनहेत्सभा रझधाः। शुडुधा जुडिना चिमिढासेता चन्द्राद्रिलोमपातानाम् ॥१०॥ सूर्यमन्दोच्चभगणाः = ४६१ । चन्द्रमन्देोच्चभगणाः । =४८८१०८६७४ || भौममन्दोच्चभगणाः =२& । बुधमन्दोचभगणाः '=३३& ! गुरुमन्दोच्चभगणाः = ८३० || शुक्रमन्दोच्चभगणाः =६५४ । शनिमन्दोच्चभगणाः = s६ । । - अथ चन्द्राद् विलोमपातानां भगणा बक्ष्यमाणा ज्ञेया इति ॥१०॥ इदानी चन्द्रादीनां पातभगणानाह । फगफगपडिलेमोढा रिझेिजा सुरुघा धता धढसाः । तरना सप्तर्षीणां कुणिधुधिधुधिजा मसिहटमुधाः ॥११॥ चन्द्रपातभगणाः = २३.३१३३५४ । मैौमपातभगणाः = २&८॥ बुधपातभगणाः = ५२४ । गुरुपातभगणाः = &६ । शुक्रपातभगणाः = শুs । হানিঘান মাতা; = ধৰo ।

  • सूर्यादीनां घुतपा ढजहेकुनहेत्सभा ईौधा गुड़धा। जुडिना चिमिढा: खेता चन्द्रादिविलोमपातानाम् ॥ इति वि-पुस्तके पाठ: । & . सतिलके महासिद्धान्ते

सप्तर्षीणां मरीचि-वसिष्ठादीनां पूर्वगत्या भगणाः =:१५&८ ।। मसिहटमुधाः = ५७८५& भगणा अयनग्रहम् अयनाख्यग्रहस्येत्यमिमश्लोकेन संबन्धः ॥११॥ . - इदानी सौरमासादीनाह । अयनग्रहस्य भास्करभगणा यखताडितास्तरणिपास ॥ रविशशिचक्रवियोगः शशिमासा वीनमासका अधिका।१२॥ रविभगणा यसैद्वदशभिस्ताडिता गुणिताक्षराणिमासा रविमासाः ५१८४००००००० भवन्ति । 'रविचन्द्रभगणवियोगश्चन्द्रमासाः १३४३४ee०। एते शशिमासा वीनमासका विगता इनमासा रविमासा यत्र शेषमधिका अधिमासाः १५&३३३४०ee ॥१२॥ गणिते लाघकार्थम्एकद्यादिगुणाः सौरमासाः । एकद्यादिगुणा अधिमासाः । 4Y0000000||R. R&3332000|| R १०३६८०००००००|२ 368,400 or १५५५२०००००००|३ \92o e oro o c3. RoS300 000 003 ६३७३३३६०००४ ·२५९.२००००००००५ v988\900 e ot 338ovee 000 000 R e o OY2O O O BR(CoOOOOOOK3 333COO og ૪૬૪૭૨૦૦૦૦૦૦૦૮ ફ૨૭૪૬૬૭૨૦૦૦૮ ზჭზზზგზe oooooo|<. Reరింot్కంరించి <80 0 0 0 0 0 OO||0 १५९३३३४००००|१० ईदानी चान्द्रसावनदिने आह । गेन ३० घ्राः शशिमासास्तिथयश्चान्द्रा भवन्ति ते दिवसाः । भूदिवसाः *पणिससुधीकासीमेढीखुनीनोनाः ॥१३॥ शशिमासा " गेनेन त्रिंशता निघ्नास्तिथयो भवन्ति । त एव यश्चान्द्रा दिवसा १६०३००ez२०००० भवन्ति । भूदिवसाः सावनदिवश्च १५७७९१७४२००० एते सन्ति ॥१३॥ - * गणि इनेि वि. पुस्तके पाठ: । मध्यमाध्यायः । . एकद्यादिगुणाश्धान्द्राहाः । एकद्यादिगुणाः सावनदिवसाः॥ O3 e O e orOO961 39QV9tro Oo 3ROg C 0e OY4O O O OR ፣ጳኟሂጻ“ጻሪ፣8“ጻeረኒጳ● ©eቒ '860&Oooooo 908 ४७३३७५२६२६०००|३ & Roo o O COO oed . 388V908 Coo old đORO O OROSO O 0 Ok : v96C (as 900 Oes i 2o O ORO o e o ૨.૪૬૭.૦૧.૨૨૦૦૦૬ શ૬૨૨૨૦૦૦૬૪૦૦૦૦૭ ફ ફ૦૪:૪૨૨૭૪૦૦૦૭ RRROQO00 OO||4 R&R333e33&O OOC avso ea Coooo- 3ve Ro & Rov94-94ko O Orio, 3.030 o cero 000 eje શબ૭૭૬૬૭છ૨૦૦૦૦(૨૦ इदानी क्षयाहान् भभ्रमान् ग्रहसावनदिवसाश्चाह । उभयान्तरं क्षयाहा भभ्रमणान्यर्कचक्रकुदिनैक्यम् । परिवर्त्ता यद्भगणै रहितास्तत्सावना दिवसाः ॥१४॥ उभयोश्धाद्रसाबनदिनसंख्ययेोरन्तरं क्षयाहा अवमाने २५e८२ ४७ce०० भवन्ति । अर्कचक्रकुदिनैक्ये रविभगणसाबनदिनयोगः १५८२ ३७५४२००० भभ्रमणानेि भभ्रमा भवन्त । परिबत्ती भभ्रमा यस्य ग्रहस्य भगगै रहितास्तस्य सावना दिवसा भवन्ति । अत्रेोपपत्तिः । ‘भभ्रमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनाने तानेिं वा' इत्यादिना भास्कराविधिना स्फुटेति ॥१४॥ गणिते लाघवार्थम्। एकद्वयादिगुणाः क्षयाहाः । irte (Reseo Oo to 48-500 or VSurv3380 003 roc3RRRRRooore R-4R3so bootRotorovgorov845400 eta VS-4398600NS rest-serve Oole R93Raorooo R404RISCoe oo!^ VC) R 6. सतिलके महसिद्धान्ते इदानी कल्पादिमानमाह । कलिसञ्ह्रो युगपादो द्विडिस्विनिनीना विलोमतश्चाद्याः । कलिवृद्धव्या तद्योगो युगं युगैस्तैर्मनुः स्कमितैः ॥१५॥ कलिसञ्ज्ञेो युगाङ्घ्रः = ४३२०e० । कलिवर्षवृद्ध्या अन्ये युगाङ्घयो भवन्ति । अत्रैतदुक्ततं भवति । कालमाने कालतुल्यवर्षयोगेन द्वापरमानम् ८६४००० । द्वापरमाने कलिवर्षयोगेन त्रेतामानम्। । १९६०००त्रेतामाने कालवर्षयोगेन कृतमानं १७२८००० मित्यर्थः।। तद्योगस्तेषां कल्पादि युगाडूधिमानानां योगी युगं ४३२eeee भवतेि । तैः स्क ७१ मितैर्युगैरेको मनुरिति ॥१५॥ इदानी कल्पमानमाह । कभ१४मनवस्ते कल्पे कृताब्दतुल्यैः कमसन्धिभिः साहिताः । अाद्यन्तरान्ल्यवर्त्तिभिरेवं कल्पोऽर्कभगणतुल्याब्दः ॥१६॥ कभमनवश्चतुर्दश ते मनवः ४२९४०८०००० कल्पे भवान्ति । ते च कृतवर्षतुल्यैः " क्मसान्धिभिः पञ्चदशसन्धिभिः । अाद्यन्तरान्त्यवर्त्तिभिसदिमध्यावसानसंस्थितैः २५ऽं२०००० साहिताः सन्त एवं कल्पः सूर्यभगणतुल्यवर्षो પ્રટિeeeeee મવતિ lારા इदानी ब्राह्मदिनमानमाह । ब्राह्मो दिवसः कल्पः कल्पसमा शर्वरी तत्र । ब्रहभसुरासुरलोका नश्यन्त्याविर्भवन्ति दिवसादौ ॥१७॥ पूर्वप्रतिपादितः कल्प एव ब्राह्मेो दिवसः । ब्रह्मणः शर्वरी त्रिश्च कल्पसमा भवति । तत्र तस्यां रात्रौ ग्रह-नक्षत्र-देवदैत्यप्रा. ,नः’ सर्वे नश्यन्ति । दिवसादौ ब्रह्मणो दिवसारम्भे च ते प्राणिनः पुन वर्भवन्ति उत्पद्यन्त इत्यर्थः ॥१७॥ " ♚ वित्त्रेमतश्चान्ये-इति पाठः साधुः । विलीमतश्चोक्ताः इति वि. पुस्तके पाठः ।। मध्यंमध्यय: [ ९ - इदानी विशेषमाह . . . . . ' vN तस्मात् कल्पगताब्दा गाणत ग्राह्याः परन्तु सृष्ट्यब्दः । बनखभननेनें ऊना लोकार्थ शास्रमेतदतः ॥१८॥ यतो दिवसादौ ग्रहादयः आविर्भवन्ति तस्मात् कारणाद्भणिते गणनायां कल्पगताब्दा ग्राह्याः । परन्तु ते कल्पगताब्दाः मृष्ट्यब्दै३०२४००० रूना यत एतच्छाख्त्रं ज्योतिषं लोकार्थे संसारवर्त्तिप्राण्यर्थमतः मृटित एव तेषामुपयोगार्थ गणना समुचिता। सूर्यसिद्धान्तोक्तिवत् ‘ग्रहक्षदेवदैत्युदिसृजतोऽस्य चराचरम्। कृतद्विवेदू યુગ दिव्याब्दाः शतधा ४७४०० वेधसी गताः? इत्यांदना मृाष्टसौरवषाण=४७४eex३६०= ' १७०६४००० भवन्ति । अत्र चाऽऽचार्येण ३०२४ee० गृहीतानीत्यत्रागमप्रामाण्यमेव स्वीकार्यम् ॥१८॥ इदानीं कल्यादी याताब्दानाह । चा ६ मनवश्छा ७ याताः सन्धय इह रथामितानि च युगानि । गायुगचरणा ऐक्यं कुधिथिरधेोाभीघुनो*नोनाः ॥१९॥ इहात्र कलिमुखे कल्पात् चाः षट्मनवः । छाः सप्त मनुसन्धयश्च . याता व्यतीताः । रथ २७ मितानि युगानि च व्यतीतानि तथा गास्त्रये युगचरणाः कृतत्रेताद्वापरयुगाङ्घ्रयश्च व्यतीताः । एषामैक्यं कुधिथिरधोभीधुनोनानाः १९७२&४४००० एतेऽब्दा गताः सन्ति । अत्र ध0मनव१ = ६×७२=४२६ युगानि - =૪ર૬૦×9રૂરee सैौराब्दः ससमनुसन्धयः = ७×कृताब्दाः = २-४४३२००० साराब्दाः । सप्तर्विशातियुगानि - RSoxrooe सैौराब्दः त्रयो युगचरणाः = ९×४३२००० साराब्दाः । - NN ܓ सर्वेषां योगः =४५६७×४३२०ee सौराष्ब्दाः । १७२४०e० सैौराब्दाः । एतेऽब्दाः कल्पात् कालेमुखे व्यतीताः ॥१७॥ R

  • भुनी इति वि. पुस्तके पाठ: ।

R a सतिलके महासिद्धान्ते इदानीमिटवर्षपर्यन्त सृटितो गताब्दानाह। एते कल्पगताब्दाः कल्यादी कलिगतेषु संयोज्याः । सृष्ट्यब्दीना गणितेपयोगिनस्ते भवन्त्यत्र ॥२०॥ कल्यादांवते पूर्वाक्ताः कल्पगताब्दाः कलेगतेषु वर्षेषु सैयोज्याः संयुक्ताः पूर्वोदितैः मृष्टवर्षैश्चोना इष्टवर्षादौ गणितेोपयोगिनः सृष्टेर्ग ताब्दा भवन्त्यत्रेति । यथा * ąsiềgà ąBF4 TITTIST: = ESREeee मृष्यब्दा: १८ श्लोकेन = ३८२४eee मृष्टितः कलिमुखे गताब्दाः = १९६९२eeee ॥२०॥ एकइयादिगुणाः । एकद्वयादिगुणाः कल्पाब्दाः॥ १९६९९-२००००|१ ४३२०००००००|१ R3,33480 O O O|R «ՇՆօօօօօօօ|R troçS& 0 0 0 0 3 १२९६०००००००|३ V9498 000003 ફ૭૨,૮૦૦૦૦૦૦૦૪ ९८४९६०००००|५ R&& 0 0 0 0 0 0 0 C|y ફ૨૮૬૨:૧૨૦૦૦૦૬ RVIRRO OO OO OO|| RRASCRYO O O 09 . Boro O o O Ooog શબ૭બરરૂ૬૦૦૦૦ 6. BYVOO OO O O O|<2 RISISRRR-40 O O O|R. Rć440 0 0 0 0 00||R. १९६९९-२०००००|१० ४३२००००००००|१० -- A. ܘ इदानंांमहगणानयनमाह । मघ्राब्दान् गतमासैर्युतानधोऽभ्यधिकमासकैर्गुणयेत् ॥ विभजेद्दिनकरमासैरधिमासाः स्युस्तदन्वितानूर्ध्वान् ॥२१॥ ग्रहतान् गततिथ्याढ्यानधोऽवमघ्नान् भजेच्छशाङ्कदिनैः । ऊर्ध्वः फलावमेोनो द्युगणोऽकद्भवति रव्युदयात् ॥२२॥ प्रघ्नान् इादशघ्नान् । अभ्यधिकमासैः कल्पाधिमासैः । झहतान् त्रैिशत्ताडितान्। अवमन्नान् कल्पक्षयाहगुणितान्। अकीत् रविवारात् । रव्युदयात् सूर्योदयात् । द्युगणेोऽर्हगणो नेि ' अत्राहर्गणानयर्न सिद्धान्तशिरोमण्यादिना स्फुटम् ॥ २१-२२॥ मध्यमाध्यायः । 歌恩 इदानी प्रकारान्तरेणाहर्गणसाधनर्थमाघमासानयनमाह । अथवा गत्वाब्दबधचैत्रादिगततिथिसंयुतोऽधोऽधः । राघो रधलगधाोनोध्वों झथर्चे हृतोऽधिमासाः स्युः ॥२३॥ गक्षस्य षष्ट्यधिकशतत्रयस्य अब्दानां गंताब्दानां च बधी यः स गततिथेसंयुतेोऽधोऽधः स्थाप्यः । सर्वाधःस्थो रघ्नो द्विगुणः । रधलगधा २७३३&सः । तेन ऊर्ध्व ऊर्ध्वस्थ ऊनः । ऊनितश्च झथचै-९७६ र्हेतः फलमधिमासाः स्यु ।। " अत्रोपपत्तिः । सौरादिनानयने 'सुगमा वासना । सौरदिनेभ्यः कल्पसैरदिनाधिमासैरनुपातेन अधिमासाः = इस्रौ xकअधिमा इस्रौ × १५९३३३४००० - कसै ” Ча ск оо o o o c o X 3 о -इौ×१५५३३३४ vì đứ o o o o X Ro -इसैी×१५९३३३४ - इखौ × १५५३३३४ ×९७६ ፃYጻዔ'ኣቕ o o o © መ w x Roo odo -इसैौx १५५३३३४ ×९७६ t इसौx ७९६६६७ x १२२ ʻh" q o o n o o ܒܡܝܐ &W Roo o oo Svs. vs इसौ x ७९६६६७ x ६१ इसौ x ४८५९६६८७ 3. ч. 6. 霍 ९७६ ।। እ 8 ጝ ቑ s/ X R33 (- ) (- ) ----- vs vs vRA R सा (- ३रीर) As *v § स्वल्पान्तरात् इसी- २ इसी २°. ३३९ --रह - अत उपपन्नमधिमासानयनम् ॥२३॥ १२ ' सतिलके महासिद्धान्ते इदानीमवमानयनमाह । ~ ऊर्ध्वस्तद्दिनसहितोऽधो *यपगुणितो द्विधा धचिधणिधरैः । भक्तः फलोन ऊर्धवैश्छनगैराप्तावमेोनितो द्युगणः ॥२४॥ ऊर्ध्व ऊर्ध्वस्थापितः । सौरदिनगणस्तद्दिनैरागताधिमासदिनैः सहितोऽधः स्थाप्यः । अधःस्थेो यपैरेकादशभिर्गुणितो द्विधा स्थाप्यः । एकत्र धचिधणिधरैः &६७५&२ भक्तः । ऊर्ध्व ऊर्ध्वस्थः फलेनोनः ॥ ऊनितश्च छनगैः ७०३ आप्तोऽवमानि भवन्ति । तैरूनित ऊर्ध्वस्थ- ।। श्धान्द्रदिनराशिर्तृगणेोऽहगैणे मवति-इति । - । अत्रोपपत्तिः। पूर्ववच्चान्द्रादिनैरनुपातेन--- अवमानि = ** इचा × २५०८२४७८००० इचा × २५०८२४७८ कचा a Go a o o o o Ko o o o . ʻ ş o q o o o o v o या इचा × ८३६ ०८:२६- इचा ×४१८०४:१३या इचा × ७०३ × ४१८°४१३ '१३४३३३३४० २६७१६६६७० ७०३ × २६७१६६६७° इंच x ७०३ × ४१८०४१३ \ ee RŞ \s $, $ 5 $ vs o wo इचा × २९३८८३० ३३९ इचा (११- ३०३१

२६७१६६६७० २६ ७१.६ ६ ६७० ==

wo. R wo. 3 ( ११× ३० ३१ ११ × ३० ३१ इचा \' - ११× २६७१६६६७०J '\'"” २९३८८३३३७० == = ३ ३३ vo 3 یا o R ዓ ፃ इचा '९६९५९२ V9 o R अत उपपन्नम् ॥२४॥ इदानीमिटदिने प्रकारान्तरेणाहर्गर्ण तते। भगणादिग्रहानयनमाह। स्कुधिमुगनिॉब्धिधिटणफाः कल्यादौ द्युगण एष कलिजयुतः । इष्टो वा चक्रहतो भूदिनभक्तो ग्रहो भगणात् ॥२९॥ स्कुधिमुगनिब्धिधिटणफा:=७१९५३°३९१५२कल्यार्दौ कलेि

  • ध’ पटगणितो इति वि. पुस्तके पाठ: । ‘ाँ ग्धि इति वि. पुस्तके पाठ: । मध्यमाध्यायः । `· · · १३ । मुखे द्युगणोश्ह्र्गुणो भूवति । एष कुलिजेन कल्युदेरिष्टुदिनाङ्गुर्गुणेन युतो वू इष्टाऽद्दुगूणां भवात । स च चक्रण ग्रह्मगणन् हता। भूदिनैः कल्परविसावनदिनैभेक्तो भगणाद् ग्रहो भवतीत्यथेः ।

अत्रोपपतिः । कल्पवर्षे: कल्पकुदिनानेि तदा कलिमुखवर्षगणेन किम् । लब्धः कालमुखेऽहर्गणः । । ककु×कलिवग — 1 कलिवग=१५७७९१७५४२००• × १९६९९२००० • s ጝሄጻ♥\9% ፃ vs'ኣ¥ ጓ | १४२०१२५७८७८ - 8 تا ۹ ماه با واچه oxtro o Rovo4vo4 | . . १४२०१२५७८७८ | V እ ዓ'ኣ'ኣረ 8ዔ• ሪኚ፡ J . ' ३१०८३७१३२४३३६६४• • • • • • • ४३२_D ३१ ૦વેફેડેરફેર SSእጳፋ3 ૯૭ વરૂ૦રૂ૨રવર=** कालिवग 3 or - . 币可 - उमत उपपन्ने कल्यादावहर्गणमानम्। ४११७ 34.66 २२९१ ૨૬૦ १३१३ RRRF ફ૭૨૪ १२९६

  • R<3 క్షేడరడ.

३९५३ ૬૪ ' : सतिलके महासिद्धान्ते । अवशिष्टोपपत्तिः स्फुटेति ॥२९॥ इदानी प्रकारान्तेरेण भागादिरल्यानयनमाह। १३घे गणे धगहुतेऽवासांशोनो गणो रविदैिवसैः । खगभणथैलिसार्ण स्वं च विलिसा झथीरमदर्वर्षेः ॥२६॥ गणेऽहगैणे झधे त्रयोदशगुणे भ्रगहते त्र्यधिकनवशत–९८३ भक्के । लब्धेनांशादिना फलेन गणेोऽहगैष्ण ऊनो भागादी रविर्भवति । अत्र खगभणधै-३४५७ दैिवसैरेका कला ऋणं तथा झथीरमद-७२५८ वैषैरेका विकला च स्वं धनं भवति । अहर्गणेो नगेषुवेदाग्नियमैर्भक्तः फलकलाः पूर्वगते रवौ वियोज्याः। सौरवर्षगणश्च त्रिखनवभिर्मत्तः फल। विकलाश्च तत्रैव रवौ क्षेप्यास्तदा मध्यमो रविर्भवतीत्यथैः । अत्रोपपत्तिः । कल्पकुदिनैः कल्परविभगणांशास्तदाऽहर्गणेन किं लब्धो भागाद्ये रविरिति तत्र भागादिरविगतिः =*** ' দন্তু Lళ ఇంeఆలం ఆం X Reo ४३२०००० X R o ዓ'ኣwvs% ጝwዒኜ4 ኛo © ° ፃዒY$vsዒፃ vsጝኚrቕ ۹۹۹ به یا R - - -४३२००००×६°-२५५३०००००-- ጻፍ ጕፄ «ጻቒዒvs ቕጻ ኛፄ ሪፍ ጓዔv9 ጓ¶ ኝዒሪ $ ጓናv . ܣܝ ܪ = . --- 8 -- a '; + R -- o o o अत्र ऋणभिन्नस्यासन्नमानानि = ६९ '१३९ 'ज्' R VANM “ . - - - - - - - مس - هم ح द्वितीयतृतीयाभ्यां चाऽऽसन्नमानम् = गृहीतमाचार्येण ॥ སོ་སོ་ YA --R ook act भगायो रवि:=अह (१-)=अह ', or मध्यमध्यय: R अथ वास्तवावास्तवराविगत्योरन्तरम् ।। · · чo, Ko o o o o o २३४०५७६०००००-२३४०५७७६८७३० * २६ २९८६२५७T९०३ २६२९८६२५७× ९०३ १६८७३s° a evo o X $ o २६२९८६२५७×९०३T २६२९८६२५७×९०३ - १६८७३°x२°' ș8\se se o २६२९८६२५७×३०१ - ७९१५८८६३३५७ ረ \9 ፃ ፄ ሂፕ\9 । अत्राचायेंण प्रथमम्— RRV se o o '१ "ף २३४५७ + evs tavs तरम vo so o इदं गृहीतम् । अत्र a gooi

    • '१' २३४५७+

S. ሪv›ፃ ጝ'ኣxs‛ २३४५७ x ༣༣༧་༦༣”(༢༣༦་༥༦ 4 21 불)

33 voie o ሪvsፃ ፄ'ኣvs” ۹۹۹۹ x RVY so o + 6 w w x বৰফ আিদও

« vsዓፃሣx•” २३४५७(२३४५७ x ३३७४६००+८७११५७) «vsፃ ፄሄኣvs” T२३४५७ x ७९१५८८६ ३३५७ a w w x o' · ८७११५७ x २०' T२३४५७ x ७६१५८८ ६३३५७T७८११ x ७९११८८६३३५७ १७४ २३१४०” X V9 & 1 & 4 'vo es X ७°5१५८८६३३५७ १७४२३१४० ve o x vso 'n' ee 'vo १७४२३१४० एतैर्दिनैर्वा Wʻ3 v o o o o o o o X v9€ʻh%, x wʻ* 9'€ € ş Rq"v» hot \sv»o, voYoro o oXvx R3 \\ 0 vRoo 0 o x \s es x\ovee Row T २६ २९८६२५७× १७४२ ३१४० अत: सतिलके महासिद्धान्ते v Roooo x <- x Rose" < o २६२९८६२५७× १७४२३:१४• • o o o X v&o x o «vs ፄ ዓYኣ\9 y Ro'o ox RR's R's eys Rey ooo V švé ' 'h منبع as wri's ረ vsፃ ዔሂጻv9 ሬ vsፃ ነዔv» ་་ و با ۹۹ و . =९७२५८ (खल्पान्तरात) एतैः सैौरवर्षेरेका विकला धनं भवतीतेि सर्वमुप पन्नम् ||२६ ॥ 曹 سے~ इदानी प्रकारान्तेरेण ग्रहानयनमाह । निजसावनदिनगुणितं द्युगणे क्लपुभिधुलटीरदमनेनैः । विभजेदवासराशिभिरूनोऽर्की भादिरिष्टखेटो वा ॥२७॥ द्युगणमहर्गण निजसावनदिनै 'परिवती यद्भगौण राहेतास्तत्सावना दिवसाः ? इति १४लेोकगतैर्गुणितम् ।। १३१४३१८५०० एतैर्विभनेत्। अवाप्तराशिभिभौदिरर्को राश्यादरविरूनो वा प्रकारान्तरेण । राश्यादिर्ग्रहः स्यात् ॥ - । अत्रोपपत्तिः । भभ्रमः = रसादि+रभ ।। ग्रहभगणाः =भभ्र-ग्रसा=रसादि+रभ-ग्रसा । अत्र रसादि = कल्परविसावनादिनम्।रभ = कल्परावभगणाः। ग्रप्ता = कल्पग्रहसावनदिवसाः। ततोऽनुपातेन भगणादिर्ग्रहः । R ×अह-(रसाद + रम-प्रसाः) अह = । रसादि रसादि रभ• अ प्रसा x अह । حضا = 0 - N - - - | । अस्माद्राश्याद title रसादि १२ प्रसा• अह * Vivsvs*, * voVYR o e o प्रह: = राश्यादिरविः true = राश्यादिरविः - -. ग्रसा- अह “ o o " R e o o `” उपपन्"*", ॥२७॥ मध्यमाध्यायः । । १७ इदानी विशेषमाह । खद्युचरभगणयोगजखेटस्त्रैराशिकेन संसाध्यः । भेदज अद्यो रस्थस्तेनाढ्योनोऽर्धितौ तौ स्तः ॥२८॥ खइत्यनेन द्वयं ग्राह्यम्। वैराशिकेन कल्पकुदिनैग्रेहभगणास्तदाऽहर्गणेन किमिति प्रकारेण प्रथर्म द्विग्रहभगणयोगजो ग्रहः संसाध्य:। स आयो ग्रहो रस्थो द्विप्ठो भगणानां भेदेनान्तरेण पूर्ववजातो ग्रहो यस्तेनाढ्यः सहित ऊनश्च कार्यः । तावर्धितैौ दलीकृतौ वा तैौ ग्रहौ स्तः । अन्त्रोपपत्तिः। संक्रमणगणितेनातिसुगमा । ‘द्दिश्चक्रयेोगजो ग्रहो वियोगजेन युगूश्वयुक् इत्यादिभास्करोत्तमतदनुरूपमेव ॥२८॥ इदानी पुनर्विशेषमाह । इष्टान्तरानुपातादेकः साध्योऽल्पको यदि सः । सान्तरकोऽसावितरो बहुगतिरूनान्तरोऽन्यो वा ॥२६॥ इष्टयोग्रेहयोभैगणानामन्तेरण अनुपातात्पूर्ववत् त्रैराशिकेन एकी ग्रहः साध्यः । यदि सोऽल्पकोऽल्पगातग्रेहो बिदितस्तदा सोऽन्तरकेण पूर्वागतेन भगणान्तरोत्पत्रेन ग्रहेण साहितस्तदाऽसौ ग्रह इतरोधिकगतिभैवेत् । बहुगतिर्ग्रहो भगणान्तरसमुत्पन्नेनोनो वाऽन्येोऽल्यगतिर्ग्रहः स्यात्। अत्रोपपत्तिः प्रकटैव ॥२९॥ - इदानी साग्राष्ट्रहात् कल्पगतमाह । कहसाग्रसचक्रखचरबधं खचत्रैभंजेत्फलं द्युगणः । द्युगणावमबध उवाँदिनोद्धृतोऽवमफलेन युतः ॥३०॥ द्युगणं पृथगाधिमासाहतं भजेद्धिमगुवासरैरधिकाः । मासास्तद्दिनरहितो गत्नहृतो भवति कल्पगतम् ॥३१॥ . क्वहानांकल्पकुदिनानांसाग्रस्य विकलाशेषसहितस्य सचक्ररे भगणसहितस्य खचरस्य राश्यादिविकलान्तग्रहस्य बघं घातं स्वचकैरभीष्ट ग्रहभगणैर्भजेत् । फलं द्युगणोऽहर्गणो भवति । 3. *く सतिलके महासिद्धान्ते अहर्गणस्यावमानां कल्पक्षयाहानां च बध उर्वीदिनैः कल्पकुदिनैरुद्धृतः । अवमफलेन क्षयाहलब्धनाहर्गणे युतः पृथक्स्थाप्यः । पृथक्स्थमधिमसैः कल्पाधिमसैर्हतं हिमगुवासरैश्चान्द्रहैभंजेलब्धा अधिका मासा भवन्ति तद्दिनै रहितोऽवमयुताहर्गणो गलैः षष्ट्यधिकशतत्रयेण भक्तः फल कल्पगर्त वर्षाद्य भवति। अत्रोपपत्तिः । ग्रहाहर्गणानयनविलोमतः स्फुटा ॥३०-३१॥ इदानीं ख-ग्रह-भकक्षा आह। *योदोथमिनहनरेयचिनेनननोनना खकक्षेयम्। भगणासा निजकक्षा त्नहता रविकक्षिका भानाम् ॥३२॥ योजनात्मिका खकक्षा=१८७१२ec०२१६eeeeee इयं यस्य ग्रहस्य भगणैराप्ता तस्य कक्षा भवेत्। रविकक्षा ज्ञेन षष्ठा हता भानां नक्षत्राणां कक्षा भवेत्। अत्रोपपत्यर्थ 'कोटिनैर्नखनन्दषट्क-इत्यादिभास्करोक्त विचिन्यम् ||३२|| इदानी ग्रहकक्षासाधनं दिनगतियोजनसाधर्न चाह । . यो यत्र भ्रमति स्वगस्तद्वृत्तं भवति तस्य कक्षाख्यम्। अम्बरकक्षा कल्पाहर्गणभक्ता भवेद्द्युगतिः ॥३३॥ । यत्र यस्मिन् वृत्ते यः खगेो ग्रहो भ्रमति तद्वृत्तमेव तस्य ग्रहस्य कक्षाख्यं कक्षावृत्ताख्यं भवति । पूर्वोदिताम्बरकक्षाखकक्षा कल्पाहर्गणेन कल्पकुदिनमानेन भक्ता ग्रहाणा योजनात्मिका द्युगतिर्दिनगतिर्भवेत्। । अत्रोपपत्तिः । पूर्वार्धेस्य स्पष्टा । उत्तरार्धस्य * कल्पोद्भवैः क्षितिदिनैगेगनस्य कक्षा भक्ता भवेद्दिनगतिर्गगनेचरस्य ' इत्यादिभास्कगेहूंकोपपत्या स्फुटा । अत्र खकक्षा = १८७१२ece:२१६eeeeee कल्पकुदिनानि=१५७७९१७५४२eee |

  • केदोथाप्रनहनरेयाचिननननोनना इति वि. पुस्तके पाठ: । । मध्यमाध्यायः । १९

શ૧૭૭૬૭ પર > ફ૮૭ર૦૮૦રફ ફેકે જે૦ (ત્થર ༣ ༣༣ ཙ༠༠ ༢༨ནིཙོ་ શબ૭૭૨ શ૭છર १५७७९१७५४२ २९३२९०४७९६ | १५७७९१७५४२_ *3a,'<SRusvo १२६२३३४०३३६ ।। ९२६५३२२०४० ७८८९५८७७१० 83\9-933300 १२६२३३४ ०३३६ ११३४००२९६४ इदानीं दिनगति शशिरविकसे चाह। कुटिदमिधा दिनभुक्तेर्योजनसंख्याऽनया व्रजन्ति खगाः । शशिकक्षा ग्रघुनुनुना घुलुगुडुमनुना रवेरनांशाढ्या ॥३४॥ दिनगतेथेंजनसंख्या कुटिदमिधा = ११८५९ | चन्द्रकक्षा ग्रघुनुनुना = ३२४००० । रविकक्षा रनांशाढ्या विंशत्यंशसहिता घुलुगुटुमनुना=४३३१५eeश ! अत्रोपपत्तिः। योजनात्मिका दिनगतिः प्रागानीता-इह पठिता । ३३श्लेकिविधिना। ass ooooooooooo Aww, RRRYoo o ༤༠ ༢༠ ཚ༠ ༢༽ ༠ ༠ ༤ کلا 3 133اوا وا ؟( १८७१२०८०२’१६ C ३२४ n VO RĘ o o o R‘ ۹۹۹ اوا و Y R 4 i o 6 o o ti ĉefk&f258 am 3 RY o o o २३ १ ● १३३ ३६ Ro सतिलके महासिद्धान्ते विकक्ष- क --१८५१२°°११६°°°°°° R Y R R5 o os e o o - ༤ངe ༣ རེ༠ ༤༤ ༣༢༣ ༥༠ ༈ ༤ ༤ རེང༠༢་ན་ཅ༨, ༢༨ ༠ ༤ ༤ བའི་ Y RR o -Yo so = -********= ४३३१५०० – – । अत उपपन्नं सर्वम् ॥३४॥ R to Ro इदानीं ग्रहाणां यातयोजनानयनं कलिमुखे यातयोजनमानं चाह। द्युगणखकक्षाघातः कहभत्तेो यातयोजनानि स्यु । कलिजक्षपो हेमग्रसनजमथिजेभधीतिनीनोना ॥३९॥ कलिजक्षेपः कलिमुखे यातयोजनानि । शेषं स्पष्टार्थम् । अत्रेोपपत्तिः । कल्पकुदिनैः खकक्षामितयोजनानि ग्रहा भ्रमन्ति तदाहर्गणेन किम्। लब्धानियातयोजनानि स्युः। अनेनैवानुपातेन कलिमुखे २५श्लोकपठितकालेमुखाहर्गणतः V9 YV «ዒ.ዓ २६5 × कलिवग HHDHSHYS HAqALDLDDEEEiLiL LLEE SJ BDiSeB J BDDS BBBB ककु 币可 ककु = कलिवगx रविकक्षा - no too, Roooo X YR3 to o R o o Ro o o o Ro sa v i sv, Ro oo o XYS ako o -- stry&Y's X Yoo oooo - 6 You o érvo eveYo Fo o o s १९६९९२ मत उपपन्नं हेमग्रसनघ्नमथि ♥ 8 8 ፃካ । भुत उपपन् हमग्रसनममाथ(YV to जेभधीतिनीनोना इति ॥३५॥ १९६९९२ V*, o°, V9 ş - Ч“, o Sve - V» < V9ʻ* 9 4 CRRV9 0 (Yeo ooooo to *A es* i o o o e, JRoss ex\see, ko e o J मध्यमध्यायः । २१ इदानी प्रकारान्तेरेण यातयोजनानयनमाह । कलिमुखगणगातघातोsऽधो घरकणलै हृतः फलविहीनः । द्युगणो लघुघुसिचसै भक्तः सफलोऽथवाध्वमिातिः ॥३६॥ कलिमुखाद्येो गणेोऽहर्गणस्तस्य गतेर्योजनात्मकदिनगतेनैवपञ्चधृतिभूमितेश्धतुख्रिशश्लेोकपाठताया घातो बधोऽधः स्याप्यः । अधःस्थो । घरकणलै: ४२१५३ ह्यतः फलेनेोध्र्वस्थो विहीनः शेषं फलाख्यं पृथकू स्थाप्यम् । । द्युगणोऽहर्गणो लघुघुसिचौसैः ३४४७६७ भक्तो लब्धः सफलः पूर्वागतेन फलाख्येन सहितोऽथवा प्रकारान्तरेण अध्वनां यातयोजनानां मितिः प्रमाणं भवेत् । सा मितिः कलिमुखागतयातयोजनप्रमाणेन कलिक्षेपाख्येन युता सृष्टितो यातयोजनमितिः स्यादित्यनुत्तमपि बुद्धिमता ज्ञायते। अत्रोपपत्तिः । योजनात्मिका वास्तवगतिः कलिमुखाहर्गणगुणा कलिमुखादध्वमितिः स्यादिति स्फुटम् । अतः ३३श्लोकागतदिनगतितः । a अध्वमितिः = अह( °+器) १५७७९१७५४२ ११३४० ०२९६४ ) — ۹ -سس- ۹ अह( ዓ ጝ ረኳ * १५७७९१७५४२ 器)} ------- ب -سه ۹ || - ؟ अइ{११८५ ( ዓሤx9\9% ፃ Y5'ኣ`‹‹ቕ፧ *- Գ ԳcԿՀՅ: ४४३९१४५७८ =^१८५*अद्द-५,२.४३ = ११८५५अह--``` अ マSRS<sマいs - ኣካሪwserg- °******ዩ * ካ****°° २६२९८६२५७ × ११८५५

  • घोघरकमलै: ४४२१५३ इति वि. पुस्तके प्रामादिका: पाठ; । अत उपपन्नं सर्वम् ॥३६

33 सतिलके महासिद्धान्ते २४६६१९२१ × ११८५९:अह ፃፃ¢ሄኣ% 8ቮቒ = s '*T" २६२९८६२५७x ३९१३ ዓፃ« “ኣ° éÍ፭ ዓ ጝ «ኳዃ%%j[፭ = V -*- २४६६१९२१ ዓ ዓረካን°ሩ = ፃ ፃረ ሂጓ°ሪቑቭ፭ - Ενετε Y R * ത്സn= R '**२४६६१९९१ ዓ ሩሢ° ۹ ۹۹امی و ፃ ጝሪ “ጸ�.. - i netwYBYK- ५६ अद्द- ५ अह +יי ‘ৎজহু ¥ ጻግዒቑ ४२१५३+'*'** ¥ ❖ ፃ'ኣ፣ ጓኜ & ፍ ነ %ኛ ነ , ፃፃረ “ጻፄ é፲፪ سی۔سیب ---------۔ سے $1؟ -14' set а зеч“ за x i ova e e o e --- - ty -میلیون Y S R ( ri *器) Y‹ጻጝ'ኣa x 3¥ጻ ና ጝ 8 २४६६१९२१ ११८५९ अह. ११८५९ अह× १०७१८००८ 6 pis iSiSAASBS SDDD SuDB DDSD S 0SDDDDSDDDLDLDDD ११८५९ आह o eta 3 X " o Vs e o oe = ११८५५अह-`* O ४२१५३ ४२१५३ x २६२९८ ६२५७ x ३९५३ °እ ፃ ረኳ° B፲፭ ३ अह× १०७१८०•८ -- = ৭৭০৭ৎ অহু –মন্দৰ ४२१५३ × २६२९८६२५७ ዓ ፃ ረሂኣ% 8፲፪ oV) Co o 0. अह evs 3: ४२१५३ * १४०५१ × २६२९८६२५७ ፃ ጝ ረvጻ° é፲፪ १०७ १८००८ अह = % ፃሪVላፄ ፵፭ -- ♥ ❖ ፃ°ኣ a Ro 'Roco's Yov ११८५९ अह अह 4VRVS, gidip * ▪ ፃ ጝ ረዔ% 8፲፪ ¥ ኛ ገኳቑ YYv + S ११८५९ अ 8T ።= ፃፃሪኳ% ቘ{á - + अल्पान्तरात् । । मध्यमाध्यायः । 3 इदानी कक्षामानेन अहानयर्ने कलमुखे क्षेपाख्यमहर्गणानयर्न चाह । योजनसंख्या कक्षाविहुता चक्रादिको ग्रहो भवति । मेथक्षुण्णान् भगणान् करणै विभजेत् फलं कलिक्षेपः ॥३७॥ योजनसंख्या पूर्वीगतयातयोजनसंख्या ग्रहस्य कक्षया भक्ता तदा चक्रादिको भगंणादिको ग्रहो भवति। भगणान् ग्रहभगणान्। मेथै: ५७ क्षुण्णान्गुणितान् करणैः १२५ विभजेत् तदा फलं कलिक्षेपः कलिमुखे भगणाद्या ग्रहाः क्षेपाख्या भवन्तीति । अत्रोपपत्तिः । कक्षातुल्ययोजनभ्रमणेन ग्रह एकं भगणं मुङ्क्ते । अतोऽनुपातो यदि कक्षातुल्ययोजनभ्रमणेनैको भगणस्तदा यातयोजनभ्रभणेन किम् । लब्धी भगणादिकी ग्रहो भवति। ‘गतयोजनाने स्वया स्वया तानि पृथक् च कक्षया हतानि वा स्युर्भगणादिका ग्रहाः” इति भास्करोत्तमेतदनुरूपमेव । कल्पवर्षे: कल्पग्रहभगणास्तदा कलिमुखवर्षे किमिति लब्धाः क्षेपाख्या भगणाद्या ग्रहाः । च अभ ×कसुव - अभ X 9ʻV, °* R o o % o 币可 Y6 R r, o o o o o o o ग्रभ × १९६९९२ - ग्रभ × १०३६८ × १९ प्रभ× ३४५६ × ३ × १९ ... , ‘4 RR o o o- 瞿 Ys ş r, o o o ৭৩ সােল x < ** ५७मभ × १०८५७ प्रभ × ४ ৭৩ জন্ম o Coo o Rio o so o ፃፂ% ̊ अत उपपन्नम् ||३७|| । इदानीं कलिमुखाहर्गणतो ग्रहानयनमाह। कलिपूर्व दिनवृन्दे तनिनिनभत्ते फले गुणकः । शेषं शेषगणाख्यं गुणकेन हता दिवौकसां भगणाः ॥३८॥ खत्रिधजत्रीणेसै भक्ताः स्युः क्षेपकाः क्रमशः । कल्यादितो दिनवृन्देऽहर्गणे तनिनिनैः षट्सहस्र६e०० भिंतैर्भते फलं गुणकी गुणकारूयो भवति। शेष च शेषगणाख्यं शेषाहर्गणसंज्ञो ૨૪ सतिलके पहासिद्धान्ते भवतीति । अथ दिवैौकसां ग्रहाणां भगणा गुणकेन हताः खत्रिधजत्रीणेसैः २६२&८६२५७ भक्ता अत्र क्रमशः क्षेपकाश्च वक्ष्यमाणाः स्युरिति । अत्रोपपतिः।कलिमुखादहर्गणं षटूसहचैवैभज्य फलस्य गुणकसंज्ञा शेषस्य शेषगणसंज्ञा च कृता । ततो जातमहर्गणमानम्= ६eceगु+शेग । अयं ग्रहभगणहतः कल्पकुदिनभत्तो भगणा। दिको ग्रहो भवति । आाचार्येण शेषगणसंबन्धिग्रहोग्रे साधयिष्यते । अत्र · च प्रथमखण्डोद्भवो भगणात्मको ग्रहः - ༠༠ ཀུ྾མat དི༠༠ - ཀུ྾ཐམོ་གུ྾ ཐ་ e ۹ ۹ ها و ۹۹ واواo o • २६२९८६२५७ We अत उपपन्नम् ॥३८३॥ इदानी कल्यादौ राश्यादीन् क्षेपाख्यान् ग्रहानाह । अर्केन्दुशानकुजानां निःशेषात् क्षेपकाभावः ॥३९॥ ज्ञचले भगणः क्षपस्त्रिलवानितधांशकैरूनः । देवेज्यशुक्रचलयोः क्षेपो भगणस्तु गांशकैश्नः ॥४०॥ पाते भगणस्यार्ध क्षेप्यं सहगांशरथलवैरूनम्र । भगणत्र्यंशस्तुङ्गे भांशैरधिकस्तु विज्ञेयः ॥४१॥ किश्विलितविलिसाधिकोनकावात्र विज्ञेयाः । । कननिनगुणतो ग्राह्यः शेषद्युगणोऽथ सर्वत्र ॥४२॥ भगणान् मेथैः ५७ क्षुण्णान् करणैः १२५ विभजेदिति ३७-श्लेोकविधिना रविचन्द्रशनिभैमानां निशिषाद भगणशेषाभावात्क्षेपकाभावः । राश्यादिक्षेपः शून्यसम इत्यर्थः । ज्ञचले बुधशीघ्रोचे भगणी द्वादशराशिसमूहखिलवेनितधांशकैः। विंशतिकलोनितनवांशैरटमगैश्वत्वारिंशत्कलाभेरूनः । एकादश राशयः । एकवैिशतिरंशाः । विंशतिः कलाश्च क्षेपः । गुरुशुक्रोच्चयोभेगणे डादशराशिसमूहो गiशकैखिभिरंशैरूनः । एकादश 'Tञाn• । ममर्विशतिरंशा: क्षेपः । पाते चन्द्रपाते भगणस्य द्वादशराशि 3TERESTEZTR: R समूहस्यार्धदलं राशिषष्ट्र्क सहगांशरथलवैर्विशतिकलासहितैः सप्तविंशत्यंशैरूनम् । पञ्चराशयः । द्वावंशौ । चत्वारिंशत् कला इत्यर्थः । क्षेप्यं क्षेप इति । तुझे चन्द्रोचे भगणस्य त्र्यंशस्तृतीयांशी राशिचतुष्कर्मिती भांशैश्चतुरंशैरधिकः । चत्वारो राशयश्चत्वारोऽशा इत्यर्थः । विज्ञेयो ज्ञातव्यः क्षेप इति । एते पूर्वोक्ताः क्षेपाः किञ्चिल्लिप्ताविकलाधिकोनका अत्र विज्ञेयाः। वास्तवाः पाठपठितेभ्यः कलाविकलाभिन्यूनाधिका ज्ञातव्याः । इह पाठलाघवार्थं मया स्थूलाः पाठिता इत्यर्थः । अथ ३८ श्लेोकविधिना शेषद्युगणः कननिनैः सहस्रेण गुणित एव सर्वत्र वक्ष्यमाणः शेषगणे ग्रहसाधनार्थे आह्य इति । अत्रोपपत्तिः । रविचन्द्रशनिभैौमानां भगणाः सप्तपञ्चाशता गुणाः । पञ्चविंशत्यधिकशतेन भक्ता निःशेषा भवन्ति । अतेो भगणशेषाभावात् तेषांक्षेपाभावः । बुधेोचभगणाः =१७९३७०५४६७१= १४३४९६४३७×१२५+४६ऐते ५७ गुणाः १२१ भक्ता लब्धो भगणाद्यो tw X Y. बुधोच्चक्षेपः=१४३४९ &ra" דs+ • ፃ ኛዒ २६२३ . RQ R YY Y Yo = “ĥ”eso 3 x** Y 3 vs X Vive --- R o -- - " Y Y ʻYRYe*% W rV9 X'r U9 -- ዓቕ ሂጻ ३७X ५ ግቕ 's ལྷ་ a . . ) * * x * * श्रयजनामावाद्रगणाना त्याग राश्याद्य: क्षप = १२५. T ११२१॥२१३ अाचार्यप = ११॥२१॥२०॥० एवं गुरुभगणाः = ३६४२१९६८२ = २९.१३७५७ x १२५+५७ ।। ततः '*****- = २५॥११॥२७॥७॥१२॥ ዓ ቕ “ኣ राश्यादिगुरुक्षेपः = ११||२७|| ७ ॥१२ आचार्यपठित: = ११।२७। ० ॥ ० शुकचलभगणा: = ७०२२३७१४३२=५६१७८९७१ x १२५+५' तत: واX ۹ - २५||११||२७७||१२| राशयादि १२५ शुक्रचलक्षेपो गुरुक्षेपसमः ८= ११॥२७॥७॥१२ ; अचार्यपठितः = १ १२७०॥ ० R सतिलके महासिद्धान्ते चन्द्रपातभगणा:= २३२३१३३५४ = १८५८५०६×१२' + १* oY X vs. · ዓ ጻYነ राश्यादिचन्द्रपातक्षेप: = ५ ॥ २ ॥३८॥२४ ॥

  • अाचार्येपठितः = ५ || २ ४०० * । qassarguru: = Y e e no e vjY = Roo Y e o X R'+ ***

तत: g" ( x \s ፃ ጻሄጻ राश्यादिचन्द्रोच्चक्षेपः = `४ ।।॥ ३ ॥५°l२४ ॥ aircrafqfect: s Y Y o o अत उपपन्नं सर्वम् ॥४९॥ - इदानीं शषाहर्गणाद्रव्यानयनमाह। सरधै ra - N fs fè a a VM गणं ४२श्लोकपरिभाषया सहस्रगुणं शेषद्युगणं द्दिधा एकत्र क्रकणैः १०१५॥ अन्यत्र सरधैः s& भजेत्। प्रथममंशादि फूलम् 1 ड्रितीर्य विकलात्मक फलम्। तदंशकविलेितिकायोगोऽकी रविभवेत्। अत्रोपपतिः।२६लोकविधिना भागादिका रविगतिरहर्गणगुणा रविः स्यादिति । = Yxs!'ኣlኝ!ጸሪበኝኜ ! = ጓቒ! ¥ ] 8 ከሤ•ከኝኜ t RV Rob X o O o too e

      • smulume

२६२९८६२५७ "२६२९८६२५७ 3 ዒዔቘመ o अथ भागादिका रविगतेि: = to o D مه ه مه ۹ 窦二 s: a Vs ፃ © ፃኳ - १०१७४३ २५९.२०० २६ २९.८६२५७ e o oo ۹ همه مه o o o o ovo २६२९८६२५७ O ዓ o ፃዪላ ooo » X° 09 \sY3 به o ه۹ 十 --ས་───་ཁ--ལ་ཁག་ལ་ས་ ----سس------لاه-سسسسس १०१५ ' १०१५ × २६२९८३२°१५° मध्यमाध्यायः । RV9 "so o ox Sowyr x to X to به سه ه ۹ ፃ • ፃዒ . ፃ o ዓዒ x a & 3%ረ ፍ ጓ ሧv” "no o ex novY R x * xo ه ه ه ۹ 73 - س-- ዓ © ፃ'ኳ २०३ × २६२९८६२५७ --۹*** -- qo oo x hoʻhvY RX Vur oʻʼ ዓ•ፃኳ २०३× २६ २९८६२५७ "Yoo oxw RRY'S Ge ه ه ه ۹ ---- ك= o ooo so oo" ፃ መ ዓ ♥ ५३३८६ २१०१७१ v RYYY& o o o eo to oo" “.“s 3 го“, а +-- ܕ -- = ws R< + そ士士エー ' ७३२४४&६ ● o ooo to oo" ዓ • ጝኳ " -- · ७२९, শুৱলানবানু। .. “N R s - इयं गतिः क्षेषाहर्गणगुणा रविर्भवतीत्युपपन्नं रव्यानयनम् ॥ इदानीं चन्द्वानयनमाह I * VA NA e WM ܣ सेतै मैघटथोडै अंशाद्यैक्याद्भवेच्चन्द्रः ॥४३॥ a N. ܥ ܠ wa - va सहस्रगुणं शेषाहर्गणमेकत्र सेतैः ७६ अन्यत्र मेघटथेोडैः ५४१७३ विभजेत् । उभयत्र फलर्मशादि ग्राह्यम् । तदंशादिफलयोरैक्याच्चन्द्रो भवेदिति । ዂ . अत्रोपपत्तिः । चन्द्रगतिर्भागाभिका= ****३*******३** ** 鲁 * vovso 'n Vo's R o o o -५७७५३३३४ × ३० × १२’×१००--५७७५३३३४ ×५’× Rx so so Vivovs* A vo“ YRo o o Roo4 voo o vivo. x x o o R<<weet X R x o o T २६ २९८६२५७०० ६५७४६५६४२५ to oo X & Roo o Ao o o es co o - ६५७४६५६४२५ ६५७४६५६४२५ ७६ -S२२३६५१ 4 && Ro o oth ८६६३ ' ' २८ सत्ि VM सेि न्ने ". Ao o o to o o "looo VJş vs - ९२२३६५१ و a Roo ol - ༣ ༤༠༠ a ༠༠༠ ྾་་༢༢་དེ་ན༣ vo ७६x ६५७४६५६४२५ s to oo o o ox RRoooo. o, e es • sà ४९९६७ ३८८८३•• v9. ४९९,६७ ३८८८३०ܙ ९२२३६५१ ] oo o -** + o o o खल्पान्तरात + ***1=ے # SVV) V9) E ۹ تا ۹۷۹ ۹ ها با * به ۱۹۹۰ و ۹ ه ९२२ ३६५१ ।। इयमहर्गणगुणा चन्द्रः स्यादित्युपपन्नं चन्द्रानयनम् ॥४३॥ इदानी भौमानयनमाह मेखाबोपै गौरै भौमो लिसादियोगेन । सहस्रगुणं शेषाहर्गणमेकत्र मेखाबेौपैः .९२३१ अन्यत्र गैौरैः ३२ वेिमजेत् कलादिफलयोर्योगेन समः कलात्मको भौमो भवति । । अत्रोपपत्तिः । भैौमभगणवशेन भैौमस्य etornia: -o****X? ፃሄጻ\9xg% ጝ\9ሂጻ`ፊ ቕgo o e RRs 6 x , o o ox Rx R २६२९.८६२५७० RRS, 63 x e X too o १००० x ४१३४२९५८ १३१४९३१२८५ १३१४९३१२८५ o o o " १३१४९३१२८५

  • 3s*マSve

6 o o o o o * maa R&R's evs ¿ o YR B \so 3 ፃ + . mm- ミRー エー ४१३४२९५८ ४१३४२९५८ मध्यमध्यायः । মহৎ to otb o o o o o o --- ३२ ३२ ८०४:३३७१ ३२ Y R v Rite ao o o o o o X «oYovo ३२ ३२ x १३१४९.३१ २८५ so o ox Coy RRVs o o o و تسمح YR e vivo Coro ३२ o o o o o o o o o o eo o evy SS re --ی マ یوهوایی = ४२°७७८° १९° ३२ ५२३७२९२७४१९ - ३२ Coy RR's ८०४:३३७१ o o o oo o “ጸኛ 8 ፃ ३२ a VA NA WA A ܠ ܝ इय गातरहगणगुणा कलात्मका मामा भबतात्युपपन्न मामाলিখলামু | - स्वल्पान्तरत: 1 इदानी बुधचलानयनमाह । केलूघोणोनै भै बुधशीघ्र भागलिसिकान्तरतः ॥४४॥ सहस्रगुणं शेषाहर्गणमेकत्र केलूघोणोनैः १३४५० अन्यत्र भैः ४ विभजेत् । प्रथम भागाद्य फलं द्वितीर्य कलादिकम्। अनयोरन्तरती बुधशीघ्र बुधशीघोर्च भवति । अत्रान्तरे क्रियमाणे भागादिफल कलादिकात् फलात् शोध्यं न शुध्येत्तर्हि भगणांशान् दत्त्वा शोधयेदिति ध्येयम् । अत्रेोपपतिः । बुधशघिभगणवशेन बुधशी hvevsoves \s x Rx ३० 火乐o” घ्रगतेि: • vsvsvs*, * \suYoRo o o Sws, wovy 6 w x Yoo ox RX 3 x 6' , ፃ'ኳ\9\9% ፃ\9“ኣ¥ ጓ o o e © १७५३७०५४६७१ X o o ox " Rş R*'s a ş R': VU o o 2 o to o ox Y १७९३७०५४६७१ X s' 8 “ኣv « ጻዔፍ ¥ ጓዒ• ° Յo सतिलके महासिद्धान्ते १००० ×१६१४३३४९२° ३५' to o o' ፍ'ጻv፡Yፍ ዔፍቕ፡ኛዔ• © · ፍሄጻv° Y‹ፍ ሂጻፍ¥*'ኣe ሣ ዓ8 ፃ¥ ፬ እኚ‹% ጓ• 3% Ao o o noveva YY 'oo o' oo o' ' o o o Y .း_\\နျh \e * ၃** Y १६१४३३४९२०३९ 1. noooxovi svYa' ४ T४ × ६५७४६५६४२५०० . soo e' - 19oox rssrs 14"4e Υ ፍዔxs¥ፍ'ኣፍ *ጓሤ° © १०००' १००० × २९३२९१८१८६° ४ ६५७४६५६४२५०० x ६० too o' -१००० × १४६६४५९२४३° Y ६५७४६५६४२५०० х зо. too o' qoo o X ʻhY ç ç Y'**YʻR° ४ T९७२३९६९२७५००० hoo o' too o' vor TTT rvsrsss, Rvvo... १४६६४५९.२४३ too o' o o 0 ーーエ ዓኜፉ8 & ¥ፂኣዒቕረኜ 3 too o' o ooo Ea खल्पान्तरतः । ४ `. १३४५० इयमहर्गणगुणा बुधशीर्घ भवति-इति ॥४४॥ इदानी गुर्वानयनमाह । *कीटासेरे खनने विकलालिसान्तरं जीवः । सहस्रगुणितं शेषाहर्गणमेकत्र कोटासॆरैः ११७२ अन्यत्र खननैः २०० • पुस्तकद्वये कोटासेतै इति पाठ: प्रामदिक: । कोटूसेतै इति वि. पुस्तकेऽपि प्रामादिक: पाठ:। विभेजेत् प्रथर्म फर्ल विकलादर्क द्वितीर्य कलादिक ग्राह्मम्। द्वयोरन्तर्र जीबो बृहस्पतिर्भवेत् । अत्र कलादेः फलाद्दिकलादिकं फलं शेोध्यम् । अत्रोपपत्तिः पूर्ववद्गुरुगति: .३६४२१S६८२ x RX Rox o'

  • Vivovs*, * vs ViYoRo o o R &Yr as &<R x no o o x. YR XR X

'vsvoYʻh v9UygʻR o o o o ३६४२१९६८२ × १००० x ३६ २६२९८६२५७०००० as Yrst 4 RX 0 0 0 XYLం ఆ ఆXhe Roew Xy ፍ'ኣv”ኚ፡ ፍ'ኣፍ¥ ጻ'ኣ° • R RawsR RaRon Rusio . ee ox S. Jeve et ' oo o 3ኛ ረv° aቕሪቑፂኛዔe o Vam o VOYvo Ro o -- — ? ' Y— —— ReY e¿lo. oo o' * oo o” o o o صــصي 3---- ༢༠་༠ R o o ۹۹۹۰۶۹۰ ه به - Re* ¿¿Y too o' Yr o o o x* Rwy o w'Y' o v o o २०->< ३२८७३२८२१२५० too o' no o o Xotovsv'o yx o" C R o o Ro o x 3 Revo3 RaR* *Roko qo o oʼ i q o o o X 9 €v9 o v hYʻ* x a" .`- Ro o th o X i Rwseg <a R** Yoo o' so o ox to YY w” E. m 3• • ፍ'ኣ'sቖ 8 “ኣጻ`¥ኛ'ኳ° too o' o oe" -s سعيد : O Ye R o % ካsፃ + _ *ዃችኻ*“ኻጻ “ኋ8 ፃ © & ¥`ፈ s o 0 o' “ o o o " ! s स्वल्पान्तरातू , سے R gp G.) ༣ t V9) R इयं शेषार्हगणगुणा गुरुः स्यादिति । ३२ सतिलके महासिद्धान्ते इदानी शुक्रचलानयनमाह । चरभै अंशी विकला ततढे विवरात् सितोचं स्यात् ॥४५॥ प्राह्यम् सहस्रगुणं शेषाहगैष्णमेकत्र चरंभैः ६२४ विभज्य फलमंशेोशाद्ये । अन्यत्र ततद्वैः ६६४ विभज्य फलं विकला विकलाद्यं ग्राह्यम् । तयोर्विवरादन्तरात् ( अंशादः फलाद्विकलादि फलं विशोध्यमित्यर्थः ) सितेचि शुक्रचलेचमार्न स्यादिति । अत्रोपपत्तिः । पूर्ववत् शुक्रचलोच्चगतिः = **********३° A \sus", var Roos e ७०२२३७१४३२ × १००० × १२ × ३° vsvy vs VY Roo o o o vo Vr ३७१ ४३२ x o o o X so २६२९८६२५७००००० १७५५५९२८५८ × १००० × ३° ८७७७९६४२९ × ३× १०००° ३२८७३२८२१२५०० ।। ፃ ፍ ¥ $ £ ፍ ¥ ጝ ሙ ፍ ኟዒ• 500 X R{RR ఉ*Rడ°_ o ooo १६४३६६४१०६२५° ६२४+४९९१९११६२ २६ ३३३ ८९,२८७ O o o oo u o 0. o ooo t 十 ६२४ ६२४ ६२४+४२५१६११६२ - २६ ३ ३३८५२८७ १००० ×४२९१९११६२ × ६० × ६०” ६२४ ६२४ × १६४३६६४ १०६२५० o ooo ho o o x *.hʼoʻ'a* taʻh x 'y x è" T ६२४ २६ × १६४३६६४१०६२५० १०००° - १००० × २१४५९५१८१× ३' ६ २४ १३ >k ३२८७३२८२१२५ '१००० x ६४३७८६७४३ ه ه مه ۹ به م مه ۹ & Rゞ ¥ ኛv 8 %% ና ፪ Yoፍ ኛጝ O ν o o 0 o o o R ܠ ܐ ܗ o R ናና ነ +? ༢༠ ༥༠ ༠ ༣ ཉི་ ťY RV94 € VYť: o o oo so e o " खल्पान्तरात ! ६२४ 氏氏Y ।। इयमहर्गणगुणा शुक्रोच्चं भवतीत्युपपन्नमानयनम् ॥४९॥ मध्यमाध्यायः । इदानी शन्यानयनमाह । लिसा मनुनै विकला रुचिकोमै स्वं खरांशुपुत्रः स्यात्। । सहस्रगुण शषाहर्गण मनुनैः ५०० विभज्यैकत्र फलं लिसा कलाद्यं ग्राह्यम् । अन्यत्र रुचिकौमैः २६१५ विभज्य फलं विकला विकलाद्य ग्राह्यम्। इदं विकलाद्य फलं पूर्वागतकलादिफले स्वं धर्न कार्यम्। एवं खरांशोः सूर्येस्य पुत्त्रः शनिः स्यादित्यर्थः । १४६५६९००० x १२ x ३०’× ६०' Vovso, o vou YRo o. ــــ ـــــــــــــــــــــــــ अत्रोपपत्तिः । पूर्ववत् शनिगतिः = १४६५६९×१८ x १०००'१०००× २६३८२४२' १३१४९३१२८५ १३१४९३१२८५ o 0 o' to o o' r o o o'r " r རང་ ༣༠༤ པ ༢༥ ༥༠༠ " ༥ ༦ ༣༠༢ ༔ ༣ ༥ ༧༠ २६ ३८ २४ २ २६ ३८ २४ २ * L16 80'1936 x 41ctux {ం" ५०० ५०० x १३१४९३१२८५ o oo o o ox CR \s, YR x " to o १० × १३१४९३१२८५ o e o ' ۹۰۰ ٬ ۹۰۰۰ - "یه ی ۹۰×ه Ч осо १३१४५३१२८५० Կo o ۹۹۹-+ ۹۹ - ۹گاوا ۹ ه “ o o o o o o' + - --— स्खल्पान्तरात् ! U o o २६१५ इयमहर्गणगुणा शनिः स्यादित्युपपन्नमानयनम् ॥ इदानी चन्द्रोञ्चानयनमाह । कुमुनें कलिका क्ययनै विकला तुज्ञे: धनं कार्या ॥४६॥ । सहस्रगुण शेषाहर्गणमेकत्र कुमुनै: १९० विभज्य फले कलिका कलादेिकं ग्राह्यम् । अन्यत्र क्ययनैः १११० विभज्य फळं विकला विकलाद्य ग्राह्यम् । सा विकला पूर्वीगतकलादिफले धन कार्या तदा तुङ्ग चन्द्रमन्देच्चं भवेदिति । t o o o' ३४ सतिलकै महासिद्धान्तै अत्रोपपतः । पूर्ववच्चन्द्रमन्दोचगति :-४८८१०८६७४×१२४.३०×६° ፃዒv$v$ፂ,ፃ \5'ዃ¥ቕ o o © Ye cho < E *** x 1° ° °.X ३६?२४४०५४३३७ x (, x Yoo o' ' R**e Ravo o o e o ३२८७ ३२८२१ २५० -१००० × २१९६४८९०३३'- “ o o o " ३२८७३२८२१२५० ‰... -- **°*ዛ፣°°° . २१९६४८९०३३ 'too of . e o o o سل کہ ۹oo ዓ'ዃo ኣw•- “***፣ ም°° ۹۹ ۷ مه २१९६४८९०३३ o 0 o' too o X Wooo 33\so o X ko" ÉS: -- %ሄኣo १५० x ३२८७३२८२१२५० oo o' • • • x 3 ve 1 o Ewr o x R" १५० ३२८७३२८२१२५० १०००° , १००० × २९६२१३४८” o ३२८७३२८ २१२५ با ۹ Er 10 5 0 too o' ʻV o Rovs ' & ११०९+_*३****** २&६२१३४८ "so oo 7ܘ ܘ ܘ ܪ ܗ १५० ' १११० • इयं शेषाहर्गणगुणा चन्द्रमन्दोच्चं स्यादित्युपपन्नं तुङ्गानयनम् ॥४६॥ इदानीं चन्द्रपातानयनं लङ्कायां सूर्योदये मध्यमग्रहानयनं चाह। पातस्य कला गपढे हीना विकला ग*चीरूशैः । सर्वे स्वधुवसहिता लङ्कायां मध्यमा इनाभ्युदये ॥४७॥ सहस्रगुणं शेषाहर्गणमेकत्र गपद्वैः ३१४ विभज्य फलं कला कलादिकं ग्राह्यम् । अन्यत्र गचोरूत्रैः ३६२९ विभज्य फलं विकला विकलादिकं पूर्वीगतकलादिफले हीना तदा चन्द्रपातो भवेत् । सर्वे · समागता मध्यमाः कलिमुखे पाठितैः स्वस्वक्षेपाख्यध्रुवकैः सहिता लङ्कायार्मिनाभ्युदये सूर्योदयकाले मध्यमा ग्रहाः स्युरिित ।

  • सर्वेषु पुस्तकेषु गचीरूसै इति प्रामादिक: पाठ: ।. मध्यमाध्यायः । 3.

२३२३१३३५ ४ x १२ x ३० x ६०^ jè: : अत्रोपपत्तिः । पूर्ववच्चन्द्रपातगतिः= ጝዒጺyp\o % ፃ (sሄኣቖ ኛ• o • ' २३२३१३३५४×१०००× ३६'-११६ १५६६७७ ×९×१०००' R R R e RVV) e o o o ३२८७३२८२१२५० - ? x * • - •* I'- oo e ३२८७ ३२८२१ २५० ኮነ: + “°******* oyvyt oos 'ጥ to o o به هه و o o o'r -ܚܪ ३१४ aት,+********* ou o ov, ʻh oo oʼ 'h o oo x Yv9Y o'la R oY€ X t o" ३१४ ३१४ >< ३२८७३२८ २१२५० *h o o oʻq o o o x Yw‘w o'tv oY€ X a" îY १५७ x ३२८७ ३२८२१२५ - ??? -१०००×१४२२१५६१४४” । ५१६११०५२९३६२५ oo o' s ' ३१४ ho o E. Yvs ox*

    • + ബ

ዓ`ፈቕ ጻ ፃ'ኣፍ ፃ¥እg o o o' too o" का स्वल्पान्तरात ! ३२४ ३६२°. इयं शेषाहर्गणगुणा चन्द्रपातो भेवेदित्युपपन्नं चन्द्रपातानयनम्। एते ग्रहाः कालमुखादागता। अतः कलिमुखखेटैर्धुवकाख्यैर्युताः । सृष्टितो वर्त्तमानादनसूर्योदये लङ्कायां भवन्तीति सर्वमुपपन्नंम् ॥४७ ॥ इदानी कलिमुखे रेवेभैमादीनां मन्दोचांशानाह। पादोनितछहभागास्तरणेस्तुङ्गस्य कालेवस्ने । भौमस्य क्रभा ज्ञस्य सपादकरना गुरोः कसगमिताः ॥४८॥ शुक्रस्य वित्र्यंशा ज्या सौरस्य खगछा षडंशकेनाढ्याः । कालेश्वक्षेकलिमुखे तरणे: सूर्येस्य तुङ्गस्योच्चस्य भागाः पादोनाः छहमिताः = ७७°॥ ४५° ।। ३६ सतिलके महासिद्धान्ते मैौमस्य क्रमाः - १२४° । बुधस्य सपादकरनाः = १२•* ॥ १५’ । गुरोः कसगमिताः - १७३° ।। ० ॥शुक्रस्य वित्र्यंशा ज्याः = ८० ।। ४•^ ।। सौरस्य शनेः षडंशकेनाढ्या युक्ताः खगच्छाः - २३७° ।। १०^ ॥ अत्रोपपत्तिः । कल्पे रविमम्देोच्चभगणाः = ४६१ • ३ x १२५+८६ ॥ ' भैममन्दोच्चभगणाः= २९९ = २ x १२५+ ४* ॥ बुधमन्देच्चभगणाः = ३३९ = २× १२५+८९ ll गुरुमन्दोच्चभगणाः ie= 4 o aus į X १२५+८० शुक्रमन्देोच्चभगणाः = ६५४ =५ x १२५+ २* ॥ शनिमन्दोच्चभगणाः = ७६ = ° x ܪܚ + ܕܪܖ l एते भगणाः ३७श्लोकोत्तरार्धवििधना मेथ ५७ गुणाः करण-१२धे हता लब्धा भगणादयो रविभौमादीनां मन्दोचमितयः । ર-રૂ૧ારા ગજપાર ૬ માં મૌ= ૨રાજારાકાર ૪ || કુ-૪-ાગ-૧૪ાર૪ iા ગુ= ૬ાકાર રા૪૮ - Iા স্থ= ૧રારા ૨૦ારૂ૮ા૨૪ | ૨ ના રૂ૪ાગ ૨૬slરે૬ tો प्रयोजनाभावान्द्रगणान् विहाय रविभैमादीनां मन्दोचांशाः। |||||||| ۹ او ۹۹۹۹ ست. || || "13 پایی - कु-२१०११४१२४" ॥ गु. = १७२°४°1•'॥ शु.-८०°॥३८1२४” ॥ श·=२३६1३६'\ e . - ܒܧ- --ܠܡ आचार्येण पाठलाघवाथें स्थूलाः पठिता ग्रहक्षेपका इति ॥४८॥ ॥ । इदानों कलिमुखे मैौमादीनां पातांशानाह। तद्धत् क्रमशो भागाः क्षितिजादीनां विलोमपातानाम्॥४९॥ वित्र्येशा गरना बभना षर्डशकोनास्ततो रथधा । सत्र्यंशा दलहीना बनना रमधाच पादसंयुक्ताः ॥५०॥ मध्यमाध्यायः । । 39 तद्वद् मन्देोच्चभागवत् औमादीनां विलेोमपातानां कलिमुखे क्रमशो भागा वक्ष्यमाणाः । भैौमपातस्य भागा वित्र्यंशा गरनाः = ३१९°॥४०^ ॥ बुधपातस्य षडेशकेोना बभनाः = ३३९°॥५०^ ॥ गुरुपातस्य सत्र्यंशा रथधाः= २७९°२०'॥ शुक्रपातस्य दलेन रूपर्धेन । हीना बननाः = २९९°३-^ ॥ शनिपातस्य पादसंयुक्ता रमधाः = ጓዒ%° ጎ'ኣ ́ ! अत्रोपपत्तिः । भैौमादीनां पाठपठिताः क्रमेण पातमगणाः औ-२९८-२×१२५+४८ ॥बु-५२४-४x१२५+२४॥ g = * G = o X %R"q + *, ç li g = %Yw - w x 9 *.'r + wʻr II श = ६२• =४ × १२५+ १२० ॥ एते ३७श्लोकोत्तविधिना ५७ गुणा १२५ भक्ता लब्धाः कालमुखे भगणानां त्यागाद्राश्याद्याः पाताः क्षेपाख्याः મો.= बु• = ११l ९||५०||२४ - ३३९ ।।५०।। २४ ॥ गु• = $l ९l२१l३६ = २७९ ।।२१ ।। ३६ ॥ ਹੁ= `l२९l३१l१२ = २९९ ||३१, १२ ॥ श. = <1१९I१२I०० - २५९ ।।१२।।•० ॥ आचार्येण पाठलाघवार्थ मन्देोचपाठवत् किचित् स्थूलाः पठेता इति सर्वमुपपन्नम् ॥४९-९०॥ इदानीमिष्टवंर्ष पातमन्दोचानयनमाह । अन्ये पातोचाद्याः कलियुखवर्षीघतोऽनुपातान् स्युः । कलिजक्षेपैः सहिताः कलिपूर्वो भार्गवाद् द्युगणः ॥६१॥ अन्ये इटवर्षिका औमादीनां पाता मन्दोचानि च कलिमुः खादिष्टवर्षौदैौ यो वर्षौघो वर्षगणस्तस्मादनुपातेन स्युर्भवान्ति । कल्प 6 सतिलके महासिद्धान्ते सौरवर्षेः कल्पपातमन्देोचभगणास्तदा कलिगतसैौरवर्ष: किमित्यनुपातेन साघ्या इत्यर्थः । ते च कलिमुखोत्थक्षेपैः साहिता इष्टवार्षिका भवन्ति । कलिपूर्वः कलिमुखादुत्पन्नोऽहर्गणेो भार्गवात् शुक्रवाराद् भवति । तत्र वारगणना शुकादतः कर्तव्येति । अत्रोपपतः । पातमन्दोचादनामल्पगतित्वातेषामानयनं । बर्षगणेनैव समुचितमित्यनुपाततः सूचितम् । कलिमुखे शुक्रवार आसीदतस्तस्मादुत्पन्नेऽहर्गेिणे शुकाद्रणना समुचितैव । 'शेषेोपपत्तिरतिसुगमा ॥५१॥ इदानी बीजकर्मह । गजभै पगरै भागस्थै झगमै क्रामभै हृता अब्दाः । लब्धकलाः स्त्रं सूर्ये बुधासतचलयोश्च तुज्ञपातयोः कार्या:५२ *भजमै खनतै शोधै। रजभोगै संहृताः कलेरब्दाः। ० अखा लब्धाः कलिकाः शशिकुजसुरपूज्यसैौरेषु ॥९३॥ अब्दा भगमैं लतथै मझनै खखर्फ ग्नर्ष रतागारै। भक्ताश्चाप्तकलाः स्वं तुङ्गे तरणेः कुजादीनाम् ॥५४॥ अब्दास्तथकै गजरे खनदाबै स्वापकै डफगै । भक्ताश्चाप्सकलाः स्वे क्षितिजादीनां विलोमपातिषु ॥५९॥ कलेर्गताब्दाः क्रमेण गजमैः=३८४ । पगरैः १३२ ॥ भागस्थैः= ४३७७ । झगमैः=&३५ ।। क्रामभैः=१०५४ ! भक्ताः फलं कला ग्राह्यास्ताः सूर्ये । बुधशुक्रचलयेोः । चन्द्रमन्देच्चपातयोश्च स्वं कार्या योज्याः ॥ कलेगैताब्दाः क्रमेण भजमैः=४-५ । खनतैः=२०६ । शोधैः=५९ । रजभोगैः=२८४३ । संहृता लब्धाः कलाः चन्द्रभौमबृहस्पतिशानिषु अस्वा राहिताः कार्याः ॥ कलेर्मताब्दाः क्रमेण भगभैः=४३४ । लतथैः=३६७ ।। .' ܠ मझनैः=५९० खखफैः=२२२ સપૈઃ=રૂદ્ रतागारैः=२६३२ || भक्ताः

  • कझमै १९५ इति वि. पुस्तके पाठ: । मध्यमध्यायः । ३९ लब्धकला रवेर्मन्दोच्चे भैमादीनां मन्दोच्चेषु च धनं कार्याः ॥ तथैव कलेर्गताब्दाः क्रमेण तथकैः=६७१ । गर्जरैः=३८२ । खनदावैः=२०८३ । । खापकै:=२११ । डफगै:=३२३। भक्ताः । आतकला भौमादिपातेषु स्र्व धनं कार्या इति ।

। अत्रोपपात्तिरागमप्रामाण्येनैव नान्यत्कारणं वक्तुं शक्यत इति॥ इदंबीजकर्म मदयपुस्तके नास्ति अत इदंक्षेपकप्रायमेवेति ॥१२५३-५४५॥ इदानी भूपरिधिमार्न स्थानसँस्थिर्ति चाह । तयवाङ्गुलमानेन क्षितिपरिधिर्भवति योजनैर्मध्यः । चेतरमै पूर्वापर उत्तरयाम्योऽथवा तावान् ॥५६॥ लङ्कातो भांशे प्राग् यमकोटिर्भवाति भूपारिधेः । । पश्चाद्रोमकपत्तनमधो विभागे च सिद्धपुरम् ॥५७॥ तयवैः षड्भयैर्वैरेकमङ्गुलं तेनाङ्गुलमानेन प्रसिद्धपरिभाषया । चतुर्विशत्यङ्गुलैरेको हस्तः। चतुर्भिर्हस्तैरेको दण्डः। दण्डसहस्राद्वितयेनैकः क्रोशः ।। क्रोशचतुष्टयेनैकं योजनमितिनियमेन चेतरमैः ६६२५ योजनैर्मध्ये भूगोलपृष्ठार्धगतः पूर्वीपररूपो भूपरिधिर्भवति । अथवा भूगोले उत्तरयाम्येो भूगोलपृष्ठार्धगत उत्तरदक्षिणरूपेोऽपि एतावानेव पोराधः । भूगोलकेन्द्रगतेन धरातलेन भूगोलपृष्ठं छिन्नं तेन भूपृष्ठे यद्वृत्तॆ तस्य पारीिधेः योजनैः पञ्चकररसषड्मत इत्यर्थः । भूपरिधेर्भांशे चतुर्थाशे लङ्कातः प्राग्दशि यमकोटिः । यमकोटिनाम्नी पुरी । लङ्कातः पश्चात् पश्चिमभोगे भूपारीधचतुर्थाश एव रोमक नाम पतने नगरम्। लङ्कातोऽधो भूषरिथ्यर्धान्तरे विभागे च सिद्धपुरमस्तीति ॥६६-६७॥ इदानीं निरक्षवृत्त स्पष्टभूवेष्टनं चाह । एतन्निरक्षवृत्तं साक्षे याम्पोत्तरं च भूपरिधिः । w N Pn " wa wa Yra. क्रन्नाऽक्षकणाविहृतस्तत्स्थानजवृत्तवॆष्टका भवात ॥(९८॥ Ве सतिलकेA. महासद्धान्ते एतल्लङ्कायमकोटिसद्धपुररोमकोपरिगर्त भूगोलपृष्ठे वृर्तनिरक्षवृत्तै " ... ܊ ` ̄ ܢܢ s v VM ܘܢ निरक्षपूर्वोपरवृत्तं कथ्यते। अस्माद्रुताद्याम्येतरं याम्य उत्तर वा यत्स्थानं तत् साक्षमस्ति । तत्र धुवोन्नतिरुपलम्यत इति । अथ पाठपठितो भूप रिधिः क्रेन द्वादशसंख्यया निघ्नः । अक्षकर्णेन विहृतस्तदा तत्स्थान जातवृत्तस्य वेष्टनः परिधिर्भवति । तत्स्थानोपरिगतं निरक्षवृत्तसमानान्तरं भूगोलपृष्ठे यल्लघुवृत्तं भवति तस्य परिधिः स्फुटपरिधिर्भवतीत्यथैः । अत्रोपपात्तः।“लम्बैज्यार्घाखजीवाप्तः स्फुटो भूपरिधिः स्फुट” A. e ra wN a ra इात सूयासद्धान्तप्रकारण स्फुटपाराधः । भूमध्यप×ज्यालं भूमध्यप × ܡܪܝ ܟܡܐ ܪ ؟ f : अक 리 নােSষ্কন্ধান্সম্ভনযা -- बई । अत उपपन्ने स्फुटवेष्टनानयनम् । शेर्ष सिद्धान्ततः प्रसिद्धमिति ॥९८॥ इदानीं यम्येत्तिरपुरयेारन्तरयेाजनानयनमाह । याम्योत्तरनगराक्षांशान्तरगुणतः कुमध्यमः परिधिः । बतनातस्तत्पुरयोरन्तरयोजनगणो भवति ॥९९॥ ' " याम्योत्तरनगरयोरक्षांशान्तरेण कोः पृथिव्या मध्यमः परिधिः पाठपठितो भूपरिधिर्गुणितः। बतनाप्तः। बतनैः ३६० भांशैराप्तः फलं तत्पुरयारन्तरे योजनगणी भवति । अत्रोपपतिः। भांशैभूपरिधिलैभ्यते तदाक्षांशान्तरण किं लब्धः पुरयोरन्तेरे योजनानि । “भूमौ कक्षायां वा भागेभ्यो योजनाने च व्यस्तम् ” इति भास्करोक्तमेतदनुरूपमेव । याम्योत्तरनगरयोज्ञानार्थ मदीयो विशेषेो विचिन्त्य इति ॥६९॥ इदानी देशान्तरयोजनानयनमाह । । तद्योजनानुमानाद्भाह्या देशान्तराध्वमितिः । लङ्गाती याम्योदग्धुवावलम्बास्थिता रेखा ॥६०॥ Τα Μα मध्यमाध्यायः । । R याम्योत्तरनगरयोरन्तरयोजनानेि यानेि ५९श्लोकत आगतानेि तैयाम्योतरनगरान्तरं विभज्यैकविभागसममेकयोजनमानं ज्ञेयम्। एवं तद्योजनानुमानात् रेखादेशात् पूर्वोपरान्तरं स्वदेशावधि स्पष्टभूपरिधौ मित्वादेशान्तराध्वमिितर्देशान्तरमार्गमार्न आह्मा। रेखा चलङ्कातेो लङ्कापुरात् याम्योदग्ध्रुवयोरवलम्बेनाऽऽधारेण स्थिता भवति । लङ्कातेो याम्योदधुवयोरुपरिगत लङ्कायाम्योत्तरवृतं तद्वता ये प्रदेशास्तेरेखोदेशा इति। अत्रेोपपत्तिः॥यत्र रेखापुरे स्वदेशाक्षांशसमा अक्षांशास्तत्स्वदेशरेखापुरम्। मेरुतः स्वदेशोपरिगत निरक्षवृत्तसमानान्तरं लघुवृर्त तदेव स्पष्टभूवष्टर्नरेखापुरोपरि गच्छति।तत्रैवरेखास्वपुरयोरन्तरयोजनानेि स्वदेशान्तरयोजनानीति सर्व सूर्यसिद्धान्तादिना स्फुटं सिद्धान्तविदामिति॥६०॥ इदानीं ग्रहाणां मध्ये देशान्तरसंस्कारमाह। रेखादेशान्तरयोजननिनी लिमिकादखगवाक्तः। । स्फुटपरिधिहृता लिप्ताः पश्चात् खमृणे तु माक् खेटे॥६१॥ इति महार्यभटसिद्धान्ते मध्यगतिर्नाम प्रथमोऽध्यायः ॥ १॥ लिसिकादखगभुक्ति: कलात्मका अहगतिः। रेखादेशयोरन्तरयोजनैर्देशान्तरयोजनैगुणता स्फुटभूपरििधना हृता फललिप्ताः पश्चात् रेखातः पश्चिमे देशे खेटे स्र्वधर्न प्राक् पूर्वदेशे तु ऋण कार्यास्तदास्वनिरसे सूर्योदयकाले मध्यमा ग्रहा। भवन्ति। स्वदेशोपरिगर्त ध्रुवप्रोत स्वया o म्योत्तरवृत्तं कथ्यते। तद्यत्र निरक्षवृत्ते लगति तदेव स्वनिरक्षस्थानामिति ܟ ध्ययम् । s अत्रोपपत्तिः । यदि स्वस्पष्टभूपरिधिना ग्रहगतिकलास्तद्’ देशान्तरयोजनै: किम् । लब्धाब्धालनकलाः पश्चिमदेशे लङ्गोदयात पश्चात् स्वानरक्षे सूर्योदयोऽतो धनं प्रागृदेशे चादवेव स्वनिरक्षे सूर्यो ४२ सतिलके महासेद्धान्ते दयोऽतः ऋणमेित्यादि 'आदौ प्रागुदयः परत्र विषये पाश्चाढ़े रेखेदयातू' इत्यादि भास्करोतचा स्फुटमिति ॥६९॥ इतेि महार्यभटीयकृतेः,स्फुटी बुध सुधाकरजस्तिलकोऽगमत. प्रथमखेटगतौ परिपूर्णतां सुजनमानसहससुखाकरः ॥ इति सुधाकरद्विवेदिकृते महार्यभटसिद्धान्ततिलके । मध्यगतिर्नाम प्रथमोऽध्यायः ॥ १ ॥ . अथ पराशरमताध्यायः ॥ तत्रादौ पराशरमतकथने कारणमाह। कलिसंज्ञे युगपादे पाराशर्ये मतं प्रशस्तमतः । । वक्ष्ये तदहं तन्मम मततुल्य मध्यमान्यत्र ॥१॥ कलिसंज्ञे कल्याख्ये युगचरणे पाराशर्य पराशरभवें मतं प्रशस्तं शुभमतोऽहमाचार्यो मम मततुल्यं मन्मतेन दृग्गाणितं यत् तेन तुल्यं तत् तन्मतं वक्ष्ये कथयिष्ये । अस्मिन् मते अत्र मध्यमाने मध्यमग्रहमानानि च वक्ष्ये । इदानीं सिद्धान्तद्वयस्य समयमाह ॥ एतत्सिद्धान्तद्वयमीषद्याते कलौ युगे जातम् स्वस्थाने दृक्तुल्या अननरेखटाः स्फुटाः कायः ॥२॥ मदीयः सिद्धान्तः पराशरसिद्धान्तश्चैतद्द्वयं कलैौ युगे कलिगुँगे ईषत् किविद्यते गते जातुमुद्भूतम् । स्वस्थाने ओनैन सिद्बुन्तुइयन स्फुटाः खटा दृक्तुल्या बंधापलब्धग्रहसमाः काया गणकनात शेषः । एतत् सिद्धान्तद्वयं दृग्गणितैक्यकृदस्तीति ॥२॥ अत्र विशेषमाह । नात्र मते सृष्टव्यब्दाः शेषं कल्पादिकं प्राग्वत् । कल्पेऽत्राधिकामासाश्यमधीलूलागघामपणाः ॥३॥ रमनिजखुभितमघणना न्यूनाहा मेदिनीदिवसाः । कुमसीसोधीपोसामुसिनेननिना च चक्राणि ॥४॥ अत्र पराशरमते सृष्टाब्दा न सन्ति । ब्रह्मार्दनस्टष्टयोरेककाल एवारम्भः । शेषं कल्पादिकं प्राग्वत् मन्मतेन तुल्यं पूर्वोक्तवत् । अत्र • यमधीललीलवीमपणा इति पाठान्तरम् | იმ ზმზ4 , सतिलके महासिद्धान्ते कल्पेऽधिमासा यमधीलूलागघामपणाः=१५९३४॥१५॥न्यूनाहीः क्षयाहा रमनिजखुभितमघणनाः=३५e-२४६४५e । मेदिनीदिवसा भूमिवासरा रावसावनदिवसाः कुमसीसेोधपोसमुसेनेननिना=१७९१७५७eee० ॥ चक्राणि च ग्रहाणां भगणा वक्ष्यमाणानि ज्ञेयानि ॥३-४॥ इदानीं कले सूर्योदीनां मगणानाह। सूयोदीनां भलीफेनीननीननोनीनाः । । मसिसमिगडबढ़मुकिमा रेरेधो*तीहडीगनीगेसे ॥५॥ पथिधबसनिममढसघा गीतोघेखिटिधधीमेघाः । सोनीखिरिडेसेरेकाढाष्हा पढितणेसुपीजपगाः ॥६॥ सूर्यादीनां कले क्रमेण भगणाः । खेः भेलीफेनोनेनीननीनीनाः=४३२eeeeeee । चन्द्रस्य मसिसमिगडबढमुकिमाः=५७७३३४५१५ ॥ भौमस्य रेरेधोतीहडीगनीगेसे=२२९६८३३०३७ । बुधशीघस्य पथिधबसनेममढसघाः=१७९३७०५४७४ ॥ गुरोः गीतोघेखिटिधधीमेघाः=३६४२&५४ ।। शुक्रशीघ्रस्य=सोनीखिरिडेसेरेकोढाहा:=s०२२३७२१४८ ॥ शनेः पद्वितणसुपीजपगाः=१४६५७१८१३ ॥९-६॥ · इदानीं कल्पे रव्यादिमन्दोचानां भगणानाह । तुङ्गाना धेदोना झुजिजेकोनीघचीलोभाः । शुरुसा गुणिता घद्रा मरता मेढा हि पातानाम् ॥७॥ तुझानांरव्यादीनां मन्दोच्चानां क्रमेण भगणाः=र,=ञ्चेदोनोः=४८० ॥ च=भुजिजेकोनीघचीलेोभाः=४-८१°४६३४ मं.=गुरुसाः=३२७ । बु.= । गुणिता:=३५६ । गु,=घद्राः=&८२ । शु,=मरताः=श्र६ । श.= मेढा:=५४ । अथ पातानां भगणा इत्यग्रे सम्वन्घ इति ॥७॥ ausa em

  • धातीहडीगनागेसा इति वि. पुस्तके पाठ: । पराशरमताध्यायः । ზჭგ

इदानीं चन्द्रादीनां कल्पे पातभगणानाह । रजनीकरपूर्वाणां खबखबपडिखेगमा रघुणाः । । तोघोहा केधिना जूझेला तीगना क्रमशः ॥८॥ रजनीकरपूर्वाणां चन्द्रादीनां पातानां क्रमशेो भगणाः । च.= खवखबपडिखेगमाः=३३१३२३धे। मं.=रघुणाः=श्=िबु,=तेोघेोहा:= ६४८ । गु,=केोधनाः=&० ॥शु:=जूझेलाः=ce३। श,=तीगनाः=६३०॥ इदानीं कल्प सप्तर्षीणामयनग्रहस्य च मगणानईगणादि चाह । सप्तर्षणां कणधझद्युझिजा मुदयासिनधाऽयनाख्यस्य । त्रैराशिकेन साध्यं झुगणाद्यखिलं तु कल्पगतान् ॥९॥ ससर्षीणां མགImད་འཆཨ་མྱུརྩི་ཤrsད་ལུཊའི་ཊང་ अयनाख्यत्य= अयनग्रहस्य ' भगणाः = मुदयासिनेघाः = ५८१७e& । अथ कल्पगता दब्दगणात तुत्रैराशिकेन पूर्ववदखिलें सर्वमहर्गणादि साध्यं गणकेनेति शेषः ॥९ / A इदानी कालेमुखे ग्रहानयनमाह । . घुमतिसुगुणितान् कननेननै भजेदत्र तस्य स्यात् । । लब्धं ध्रुवकः कालजः कलिगततो वाऽखिलं साध्यम्॥१०॥ अत्रास्मिन् मते यस्य ग्रहस्य मगणान् घुमतिसैः ४५६७गुणतान् कननेननैः १०ee० भजेत् लब्धं तस्य ग्रहस्य कलिजः कलिमुखे समुदूो धुवकः स्यातू । ततः कलिगततः कालमुखाद्वतादहर्गणीद्वाऽखिलं ग्रहादिकं साध्यम् । अत्रोपपात्तिः । मध्यमाषेकारस्य १&श्लोकेनात्र सृष्टिवर्षाणामभावात् कलिमुखे कल्पाद्वतसौरवर्षाणि=१e७३°४eee । ततोऽनुपातो यदि कल्पसैौरवर्षेः कल्पग्रहभगणास्तदा कलिमुखे गतसैौरवर्षे: किमिति

  • चुमतिसगुणित केनननेनै विभजयदत्र इति वि. पुस्तके पाठ:। V - - 3 • सतिलके महासिद्धान्ते लब्धः कालेमुखे भगणायो ग्रहो धुवकाख्यः= ပ္လ္လ::"s

-sur xylat vs RRR ( x 4u Yi i o 3 x 48 - W R o o o o to go o oc T ooooo | XR33 با ۱۹ * “ї o o o o अत उपपन्नमानयनमिति ॥१०॥ इदानी कलिमुखादहर्गणात् प्रकारान्तरेण ग्रहानयनमाह । द्युगणं वा कननुनुनै विभजेद्गुणकस्तदाहता भगणाः । कुमुसथधुटिथमसहृता ध्रुवकाः सक्षेपकाः परं प्राग्वत् ॥११॥ द्युगणमहर्गणं कननुनुनैः १०००० विभनेत् फलं गुणकी गुण। काख्यं भवेत्। शेर्ष शेषाहर्गणसंज्ञ पूर्ववज्लेयम्। अथ भगणा ग्रहम गणास्तन गुणकेनाहताः कुमुसथधुटिथमसैः।। १५७७९१७५७ हृता ध्रुवकाभवन्ति । ते च. सक्षेपकाः कलिमुखभवग्रहैः संयोज्याः । परं शेषं शेषाहर्गणाख्यं प्राग्वत् मध्यभाधिकारस्य ३८श्लेोकेोक्तवत् स्थादिति। । अत्रोपपात्तिः । कलिमुखादहर्गणः १०००० एभेर्भक्तः फलं गुणकः शेषं शेषार्हगणस्तदाहर्गणमानम्=१००eeगु+शेअ । अयं ग्रहभगणहतः कुदिनैर्भत्तो भगणादग्रहो भवेत् । अत्राचार्येण प्रथमखण्डभवो भगणादिग्रहो ध्रुवसंज्ञः कल्पितः । अतो १००००गु × ग्रभ . गु. प्रभ و او ۹ و وا؟ ه o o o و ۹ها یا ۹۹ و وها ۹ سی۔ حج अत उपपन्नं ध्रुवकानयनम् । शेषोपपत्तिः स्फुटा ॥१ ॥ इदानी र व्यानयनमाह । - रघ्रगणोऽधः कगधै खगननकाषै क्रमाद्भक्तः । फलयुतिहीने युगणे भागाद्यकीं भवेच वर्षांघान् ॥१२॥ तस्माद्राभिहतात् सभलततै आताद्विलितिकाहीनः । e भहताद्दिनवृन्दात समकलनै झत वि० पुस्तके प्रामादिक: पाठ: । पराशरमताध्यायः । रघ्रगणो द्विगुणशेषाहर्गणोऽधः स्थाप्यः॥प्रथमस्थः कगधैः१३९ मत्तः । अधःस्थः खगननकाषैः २३००१६ भक्तः । फलयोरंशाद्ययोर्यत्या द्युगणेऽहगैणे हीने सति भागाद्यकीं भवेत् । अत्र वर्षेौघातू कलिगतवर्षगणात् तस्मात्भैः ४ अभिहतात् सभलततै ७४३६६ आप्तात् या विलिप्तिका विकलास्ताभिहींन सन् भागादरविभेवेदिति । अत्रोपपत्तिः । पराशरोक्तभगणकुदेनवशेन хto o o o o o o X R x R L RR అతి x RX R ه° ዓኳጻvs v»% ፃ (sVዃvs ه ه ه به واداوا ۹۹ و قابا ۹ रावगतिः = _૧૧૧૧૨૦૦૦ " - -- ༣༠ २२७१७५७ × २° kov9° V9 × R? و با وا و هوا و ۹ها و ०, २२७१७५७× २' ܒܫ ܚܝܶ----ܚܝܢܶܚ------------ ܡܢܘ `[؟ ܫܒܩ ३१५५८३५१४ ।। J O R - — sovo', th R۹ -- - -- وٹاوا ؟ وRRv 9 ܘܟ݂ sm= mo - - + th १३९ ༨༠ ང༠༠༥ R. १३ २२७ १७५७ -°२° - २ × १९०७०९ ( ܘܢ १३९ १३९ x ३१५५८३५ १४ - -( * * x o ovoso E ། -- -- • ܦܟ - ܫܗܝ ܕܝ * % \9 \9ረ ፃ ዓ )

  • 8 ° ° ፃ'ኅ + ... ------ ... --

ፃ° “» J9 o °, २' ス خحہ á3& ፃ 3 «° ረ ) ག १३००१६ - ' - - - o R, o ve o 8, - / २° २' 2. ** 「いs**ミa。。。サ丁エ「三;。。、 o os- ・一・ノ چ I - o sy v K. ४८ सतिलके महासिद्धान्ते O O R --२’×१३८५८ x ६० x ६ -- )-مو 's 3 8 መ © ጝፍ ጓa° ° ጝፍ x ¥ ጸሩፍ ናፃ • «¥¥ፍ ".RX Resex to x so ܘܟ + ۔ک۔) - مو سے \१३९ - २३००१६ ” २३००१६ x ४३८६६१०८४४६ O ܘܟܕ eO ." ou T २३-१६T १३००१६ × × ৭৫ ৭৭০ একেত্বং R X i Reoite 28, 8 e 20, 8 o तृतीयखण्डेन हरतुल्यदिनैवी स्वल्पान्तरात्* एतैः सौरक्षैरेका विकला ऋणं भवतीत्यपपन्नम् ॥१२॥ इदानी चन्दानयनमाह । कभनिघ्ने दिनसंघे स्वकसलवोने लवादिरिन्दुः स्यान्॥१३॥ ङघ्नगणाद घरहसरै आप्ताशोनस्तु वर्षगणात् । घे निघ्नाद्रक*मषतै आसविलिसागणेनाढ्यः ॥१४॥ दिनसंवेऽहगैणे कमैचतुर्देशभिर्निने स्वकीयेन कसलवन सतदशांशेनोने लवादिर्भागादिरिन्दुश्चन्द्रः स्यात् । अयं चन्द्रो ङघ्नगणात् पञ्चगुणिताहर्गणात् घरहसरैः ४२८७२ अवासैर्लब्धैरंशैरूनः । वैश्चतुर्भिर्निघ्नाद्वर्षगणात रकमषतै: २१५६६ आसो यो विकलागणस्तेनाऽऽढ्यो युक्तस्तदा वास्तवश्चन्द्रः स्यादिति । - Ýዒ ፃ օԳ अत्रोपपातेः । पराशरमतेन चन्द्रगतिः ५७७५३३३४५१५ x १२ x ३ - 1 \ovso ovov o o o o ११५५०६६६९०३× १२’×३° - ጎጎ'ኣኣ•ና‹‹‹•ነ x a x ሪ a ፃዒ'ዃe aw ፄ¥ • • v666 vs Co °१०३९५६००३१२७ م: vse dolkov 4' o e-£vʻr4ʻrʼrvovvoa”o-‘y x kvʻ*4 २२७७७३° sez“ чечеч о “Y X V9 e eo V e VS94ko • मसलै इति वि. पुस्तके মাম্বাধিক; আন্ত: ! SY पराशरमताध्यायः । '89, ؟ Yn GYRRYn so. ¿RR\ovovo R of X ६४९.८२२७७७३' og VM R RoA* o o س”ب۹ سے za A vs .۹ ဈာ်° Y = ዓ v9 -- հ \ծ १५६४ २२४१

  • T *ৎ2 ২২৩,৬৩২ १४° १४ × १५६४२२४१° १७T१७× ११०४५४२२९९०० ܖ ،

Y' ७ × १५६४२२४१ x ५' १७T१७ × ५५२२७११४९५० × ५ · १४° १०९४९५६८७ × ५° १७T९३८८६०९५४१५० ×५ १४° १०९४९५६८७×५° هاواه واوكلاه جهة كك "" و ؟ . ༦༦༥༠༦༢༧ ། १०९४९५६८७ C) Ο Ο O Yg t t ۹- - - ۳۶ سه می۹ =: १७. T४२८७२ '४२८७२ T O E*Y”一 Ο - | سے شعبہ ۹ = تنی سے ”۹ عنسي سہ ”پ“ ۹ حی ४२८७२+ १६"**रै– o oxo de vo 1°__° ’X vsvs < VS M Re Vs R " Ys R« VOR X YY YY o xvs Voo Vista ۹۰× ۰ × ۹ مه ۹ داد ۹۹×۹ - ه به ۹ - می १७ ४२८७२ ° ४२८७२ x ९३८८६०५५४१५० ×५ Re Reay R x 5' x " १७ ४२८७२ - ५३५९ x ९३८८६०९५४ १५. است "R × ؟ × 3 × ۹ * ۹۶۹۶۶ نه - ۹- رتبه ۱ - V ४२८७२ ° ५३५. x 6 www.R.o & Rx R ".R&R C &YR xS X Y ۹۶ - ماه۹ = ፄ v9 * R4v R k šo x 14vov koo43 x R - as al e An a o 0. YA - अत्र चतुथखण्ड 'RW, X "h « woW9voRʻ 3 x * एतैर्दैनैश्वतस्रो विठ्ठल! R&R 6&YR X, भवन्ति । व ५३५’×१८७७७९१५०८३ X २ X ४३२००० r<344 v RX*, x n'tvsv81 \s'v ՎՑ 're सतिलके महासिद्धान्ते o x o x . x Y e o o oto, x ao XR x to ao

  • く憩ecが総 * ×もマく" 。

Ro Yo V9o vs Ro o o ५२२ २३५१ P --- S SS SS SqqqL qEEE0Y S DDDDDL

    • S*と? = ۹۹۹۹۹۹ + 3ጎ'ዃፍ ፍ त्

एतैः सौरवर्षैश्चतस्रो विकला भवन्ति । अाद्यखण्डत्रयं चाहर्गणगुणमंशाद्य फलं भवतीति सर्वमुपपन्नं चन्द्रनयनम् ॥१३-१४॥ द्विधो द्युगणो भक्तो धै भनकेनै फलाशसंयोगात्। तुझं स्यादब्दगणात् तभर्ते आसाद्विलिसेोनम्र ॥१५॥ द्युगणः शेषाहर्गणेो द्विष्ठो द्विः स्थापितः । एकत्र धैः & भक्तः अन्यत्र भनकेनैः ४०१० भक्तः । उभयत्र फलर्मशाद्ये ग्राह्यम् । फलयेोारं। शानां योगात् तुङ्गं चन्द्रमन्दोच्चं भवति । अस्मिन् तुङ्गे अब्दगणाद्वर्षसमूहात् तभतैः ६४६ आप्तात् फलं विलिप्ताद्यं यत् तेनोनं तदा वास्तवं चन्द्रोच्चं ज्ञेयमिति । अत्रोपपतिः । पराशरमतेन पूर्ववचन्द्रमन्दोचगतिः ४८८१०४६३४ × १२ x ३०° - ४८८१०४६३४ × ३× ३° - د -سس-- - -- به -مم-سسس-- ܒܚܪ 17 १५७७९१७५७०००० , ३५४४७५.३९२५० “४८८१०४६३४ X*' ३९,४४७९३°५२५० २४४०५२३१७×९° ۹۹۹ چاه هویه n ზe T १९७२३९६९६२५ T१९७२३९६९६२५ - - ४४२६८०५२ २१,६४७०८५३ °४४२६८०५२ 9 9 ٩٢ ـــت د ٦٠= ९.' - ४४२६८०५२ T९९ *९× १९७२३९६९६२५ २१९६४७०८५३ - հ՞ «Re o Ro ༢, ༢ ༦༦༥ ༣༥་་༢༢་་ 9 km تمہ - . •----- ܚܒܚ- .. ܫܕܚܫ -- ܐ -- ܕ • go°·十 ༦༣༢༦ ༣༠ ४४२६ ८०५२ पराशरमताध्यायः । । “ጻጂ 9 ༣༠ ზo O - -ar -- - Yoo Yo so ८३८ १०५ حساس مس - مه ۹ ه گ ey 4 stir - o ८३८ १०५ × ६० × ६०' t ४०१० ४०१० × १७७५१५७२६६२५ * १° --१६७६२१ × २ x ६०" & Yoo Yo x & RY Revs w ༅། ཅ ༢༽ ྾ ༢ ྾༄” ९ ' ४०१० ४०१ × ७८८९५८७८५ ”१ ܘ ܟ ܘ q R Yoo Yo X vsee & a vset १६७६ २१ × ८ Yo X vs 6 & 2 vs & N fra NVM a अत: 'एते रविसावनादेनेरेका विकला ऋर्ण मवति ৭ দি ৩ টি, ২৭ × প্ৰ ४३२००००००० × ४०१ × ७८८९५८७८५ व! : vs R' x 4 x \s\s', suvoo oo Yoo o ox y o go o oc XY T १६७६२१ × २ T १६७६२१ o & R \so o o o १५४४५५ a SY - ܚ-ܟܚܫܚ . १६७६ २१ ጝ & Vs & ኛ ፃ = ६४६ ( स्वल्पान्तरात्) एतैः ۹۵ .. इद खण्डद्वयम सौरवैपैरेका विकला ऋर्ण भवति'। अत + हर्गणगुणमंशाद्यं चन्द्रतुङ्गं भवति तत्र –ः- इदं विकलात्मकफलं हीनं वास्तवचन्द्रमन्दोच्चमानं स्यादित्युपपन्नं सर्वम् ॥१९॥ कघनिहतो द्विः कनर्साधीधै सेतै क्रमार्कुतोशैक्यम् । पातः स्यात कूष्ट्राब्दाद गमकधभक्तासविकलाढ्यम् ॥१६॥ (भघ्रगणो द्विः कनसीधधै सेतै क्रमाद्धृतोऽशैक्यम् । पातः स्यात् क्रूम्राब्दाद्रजकगमै आप्सविकलाढ्यम् ॥१६॥) भनगणश्चतुर्गुणशेषाहर्गणे द्विः स्थाप्यः । एकत्र कनसोधीपैः १०७९९ अन्यत्र सेतैः ७६ क्रमेण हृतः । फलांशानामैक्यं क्नून्नाद्दश VAR . सतिलके महासिद्धान्ते गुणाब्दद्वर्षगणार्गजकगमै: ३८१३५भक्तात् आप्सेन लब्धेन विकला प् त्मकेन फलेन आढयं युक्त तदा चन्द्रपातः स्यादिति । । अत्रोपपात्तिः । पराशरमतेन तद्भगणतश्चन्द्रपातस्य गतिः / RP II Rav X i Rx I o=o Ex E3 ses x ex I x I vsvsovsavso o oo ३१५५८३५१४०० ४१८१६३८२३ × ४° EFG ---------------------------------------------------- ३१५५८ १५१४०० YP گی e }° {కళUSA རི་རི༢༠ SS ༧ ཙོ་༤ ४१८ १६ ३८२३ ४१८१६३८२३ so 亡 صــــــــــــــــــــــــے. ?۔۔۔۔۔۔۔ ४१८१६३८२३ x* Y X R*3 o ç*Ye° ४० - ४ × १५५ २४७३२° - - - -------------- عــــــــ- - ، 2ـ يحتسع ७६ ' ७६ × ३१५५८३५१४०० ७६ ` १९× ३१५५८३५१४०• ४° - ४ × २७७६२३८१° ४° ४ × २७७६२३८१° ...-- --- -- SqSqqSqSqSqSqSqSSMSSSMSSSMSSSSMSSSS vsi " , * x \svs*ovstvy o o w& Rigo YR 63 o o "× ه - +ாக- Y پس ۹۹۹۹۹۹ - ؟ . २७७६२३८१ . .ܚܚܕ * 十 ۔۔۔۔۔۔۔۔ " ,o voo - سال ۹۶۹۶۹ - ۹ و ۹۰ ۹۹ و در ۹ " ؟ و २७७६ २३८ १ Y Yጇ° ¥ x ኻ፪ ገኜ ፃ ጝ% x & o X & o” - - ਚs + १०७९९ × २९९८०४:३३८३०० _ళ° , శ* १६१४ ११९ × ३६०” ৩৪ -- out ovs x با و ۹ مه ۹۹۹و ༧ འདི་ ༣༦༣ ༣༥ ྾ ྾ ༣ " on o V9°° * VoĘ " " owo go. X VSYotho eYus'a P ده چ ዓ •” AA ۔۔۔۔۔۔۔ـــــــــــــــــ १०७९९*७६* १०७९९ × ७४९५१०८४५७५' त्रिादखण्डद्वयमह s a a y ovoxvorso o extivo र्गणगुणं फलयोरैक्यमेशादिपातस्तत्र 'रं aN S `एतैः कुदिनैर्वा पराशरमताध्यायः । “ጻ8 १०७५९× ७४५५१०८४५७५’×४३२००० o voor. X Yvo'r X A Rn o o ܫ . با ۹ و ۹۹ یا با ۹۹× ۹۹ × ۹۹۹۹۹ " - ፯ጎ***ዛ°° ° °°-- (3 Y ****= e's एतैः सैौरवर्षैर्दश विकला येोज्याः । अनयैवेोपपत्त्या कोष्ठकान्तर्गतः पाठो मया स्थिरीकृत इति सर्वमुपपन्नमानयनमिति ॥१६॥ *सरनचगघधमभरकेधा कल्यादी युगण एषः । भाग्वन् कर्तव्यमखिलं युसदां मध्यादिकं सुधिया ॥१७॥ इति श्रीमहार्येभ्रटसिद्धान्ते पाराशर्यमतान्तराधिकारो द्वितीयः । titsia ITTH RayT=yssesq9xess =७२°६३४९४२१९ । अयं कलिमुखेहर्गणः । अस्मादहर्गणात् सुधिया गणकेन प्राग्वत् द्युसर्दा ग्रहाणामाखलै सर्व मध्यादिकं कर्म कर्तव्यमित । अस्यैवाध्यायस्य १०श्लेोकेन कलिमुखे कल्पादहर्गणः ४५६७× १५७७९१७५७०००० o 0 o o =४५६७×१५७७९१७५७ =७२०६३४९५४२१९ । इतेि स्फुटम् । द्वितीयपुस्तके १२-१७ श्लेोका न सान्त । अध्यायान्ते भानेि जघन्यवृहत्समसंज्ञानि स्यु: स्वनामफलदानि । संक्रमविधूदयादैौ तत्सिद्ध्यै सूक्ष्मभानयेनम् ॥ इत्यधिकः श्लेोको नक्षत्राणां लघु-बृहत्-समसंज्ञानां फलं संक्रमणचन्द्रोदयादी तेषां सिद्धयर्थ सूक्ष्मनक्षत्रानयनं च कार्यामेत्यभिप्रायद्योतको व्यर्थ वर्तते । इति मूहार्यभटीयकृते: बुधसुधाकरज़स्तिलकोऽगमत्। मुानपराशरज पारंपूष्णता सुजनमानसहससुखाकरः ॥ इतेि सुधाकरद्विवदिकृते महार्यभटसिद्धान्ततिलके

  • स्रनवगूवधभभ्रकधा इति वि. पुस्तके प्रामादिक: पाठ:। अथ स्पष्टाधिकारः ॥

तत्रार्दी जीवा आह। । ॐ ग्वोग्जा गज्या पिण्डो गज्यार्ध जोन्मिती ज्ञेयः । गज्याकृतिदलमूलं करसंख्यः पिण्डको भवाति ॥१॥ . इष्ट्रज्यागज्याहात-होनाढ्य परमशिख्रिनीवगैीं । । ते स्तः संख्याधींनाढ्यकरभर्वां पिण्डौ ॥२॥ + गज्योपान्त्यैः क्रमतः पिण्डैरूना भवन्ति कोफाद्याः । क्रमशो व्यस्तज्यायाः पिण्डा गज्यार्घपिण्डकाः प्राप्ताः॥३॥ ग्वोग्जाः=३४३८ इयं गज्या त्रिज्याऽस्ति । गज्यार्धं त्रिज्यार्धं जोन्मितोऽष्टसंख्यकः पिण्डेो राशिज्या भवतीत्यर्थः । गज्याकृतिदलमूलं त्रिज्यावर्गीर्धपदं कर १२ संख्यः पिण्डकः पश्वचत्वारॅिशदंशानां ज्या भवति ॥ इष्टज्यागज्याहतिरभीष्टज्यात्रिज्याहतिः तया परमशिञ्जिनीवर्गों त्रिज्यावर्गों हीनाढऔ रहितसहितौ कार्यों । तयोर्दलयोरर्धयोर्मूले संख्याधींनाढयकरभवैो अभीप्टर्धेन हीना युक्ताश्ध द्वादश शेषसंख्यासमैी पिण्डौ भवतः ।यथा यदि इष्टज्याऽष्टमी तदा १२-४=८, तथा १२+४=१६, एतत्संख्यकैौ ज्यापिण्डौ भवतः। एवं यदीष्टज्या चतुर्थी तदा १२-२=१०, १२+२=१४, अर्थात् १०, १४ संख्यकी ज्यापिण्डॅौ भवतः । एवं सर्व २४ ज्यापिण्डा भवन्ति । गज्या त्रिज्या उपान्त्यैः २३, २२, २१, इत्यादिज्यापिण्डैः क्रूमादूता शेषं व्यक्तज्याया उत्कृष्म्न्यायाः कोफाद्याः प्रथमृहतीयाद्याः पिण्डा भवान्त । अथ गज्याघापण्डकाः त्रिज्याया चतुावंशातसंस्ल्यकाः पिण्डा ज्यापिण्डा वक्ष्यमाणाः प्राप्ता भवन्ति । अत्रोपपतः । 'त्रिज्यार्ध राशिज्या' 'त्रिज्यावर्गार्धपदम्' *त्रिज्याभुजज्याहतिहीनयुक्ते? इत्यादि भास्करज्येोत्पत्तितः स्फुटा । ० ए’ पुस्तकेऽय छेको नास्त । । गज्यान्त्याज्या इति वि. पुस्तके प्रमादिक: पाठ: । स्पष्टाधिकारः । Կա: त्रिज्येष्पान्त्यज्या प्रथमचापकौष्टिज्या तांदूना त्रिज्या प्रथमोत्क्रमञ्ज्या । एवं सर्वेत्क्रमज्यापिण्डा भवन्तीति ॥१-३॥ इदानी ज्यापिण्डादीनाह ।

  • खरिणा घडुधा चथपा जधना पूकोनणा कडोक्ष्मा । क्लाझा टथकाझा टधिकिना फन्ध्गा खरीचेसा ॥४॥ रघुगौटा रणदेमा रसरजा खजुमुधा रधसेिसा । बनदीघा लुकिसेसा ग्रिणिता ग्लख्या ग्ल्सखा ग्वनधा॥५॥ लघुलाया लघुगेहा व्यस्तज्या सा रुधा तता पटुसा । पदरा रुचिपा गुणभा घुतुष्पा मुसिधी स्कना दम्ला ॥६॥ पीननथा टीटस्पा पडियीमा पणखुजा किसोपेधा । पेधीकीजा ख्यखगा खडगोगा खणघजा खसीचेथा ॥७॥ खुधुजोधा डफकेला लाभलोहा गभगुणस्य कृतिः । कटहटझीजेघेघा क्रान्तेर्जीवा पडीझासा ॥८॥ चतुर्विशतिसंख्याका ज्यापिण्डाः क्रमेणामीखरिणाः=२२५ । घद्बुधाः=४४& । चथपा:=६७१ । जधनाः =८९० । पूकोनणाः=११°५ । कुडोकूमाः=१३१५ । क्मफ़ा:=१५२८ ॥ टथकाझाः=१७१& । टधिकिनाः १ँ१० = फन्ध्गाः=२०&३। खरीचेसाः = RSS रघुगैटा:=२४३१ रणदेमाः=२५८५! रसरेजाः=२७२८ ।। खञ्जुमुधाः २-५९ । रधीसेसाः = २९७७ । वनदीघ :=३०-४ । लुकेसेसाः = ३१७७ । प्रेिणिताः =३२५६ । ग्लस्व्याः = ३३२१ ग्ल्सखाः =३३७१ ।। पवनघाः = ३४०& । लघुलायाः = ३४३१ । लघुगेहाः = ३४३८ ॥

उत्क्रमज्यापिण्डाः क्रमेण--~ । साः = ७ । रुधाः = २& । तताः = ६६ ! पटुसाः -- ११७ * पद्राः . १८२ ।। रुचेषाः = २६१ ! गुणभाः = ३५४ ।। नुतुपः = ४६९

  • নি, মৃৎনিস্কSসানিম্নক্ষত্ৰত্নাহ: { Yላዪ सतिलके महासिद्धान्ते

मुसिधाः = ५७& स्कनाः = ७१० । दम्लाः = ८३ ।। पीननाथाः = १ee७ । ठोटस्पाः =११७१ । पडिधीमाः= १३४५ ।।' पणखुजाः १५२८ । किसोपेघाः = १७१& । पेधीकीजाः = १९१८ । ख्यखगाः २१२३ । खडगोगाः = ३३३ । खणघजाः = २४= ॥ खसोचथाः = २७६७ । खुधुजेोधाः=श्रूिं । डफकेलाः = ३२१३ । लमलेोहाः= ଝିଞ୍ଜୁର गभगुणस्य विभज्यायाः कृतिर्वर्ग:=कट्हटझीजेघेघा=११८१७-४॥ क्रान्तेः परमक्रान्तेजैिनांशानां जीवा=पडझासाः = १३७ ॥ अत्रोपपत्तिः । ज्योत्पत्त्या स्फुटा विशेषार्थ मदीया सूर्यसिद्धान्तटीका सुधावर्षिणी द्रष्टव्या ॥४-८॥ इदानी मृदुशीघ्रकेन्द्रे आह । राश्यादिमृदुचलीचे विखगे केन्द्रे तदाहये भवतः । .चगृहोनाभ्यधिके ते धनर्णसंज्ञे पदं भवेद् गगृहैः ॥९॥ राश्यादिमन्दशीघोचे विखगे ग्रहरींहिते तदा तदाहुये मृदुचलास्ये केन्द्रे भवतः । ग्रहीन मन्दोर्च मन्दकेन्द्र ग्रहीन शीघ्रीचे शीघ्रकेन्द्र भवतीत्यर्थ:। ते द्वे केन्द्रे चगृहै: पइराशिभिहनाभ्यधिके धनणैसैज्ञे स्तः । मेषादिषट्कं धनं तुलादिषट्कमृणमित्यर्थः । गगृहैख्रिभी राशिभिरेकैर्क पर्द भवेदिति । अत्रोपपत्तिः ।। सूर्यसिद्धान्तादिना स्फुटयः ॥९॥ इदानीं भुजकोटिसाधन तज्ज्यानयनं चाह। ओजपदे यार्त दोर्गम्यं कोटि: समे व्यस्तम्। दोःकोटिकला भक्ताः खरणै ज्यापिण्डको भवति ॥१०॥ एष्यान्तरशेषकलाघातं खरणें भजेत् फलयुता ज्या । स्पष्टाधिकारः ।। " ५७ ओजपदे विषमपदे यातं गतंयद्राश्यादि तदेवं देोर्भुजो गम्यमेष्यं यत्तच्च कोटिर्भवति ! समे पदेऽस्माद्यस्तं भवति । गम्यं दोर्यतं च कोटिर्भवतीत्यर्थः । दोःकलाः केोटिकलाश्च खरणैः २२५ भक्ता लब्धसंख्यो ज्यापि- · ण्डको भवति गत इति शेषः । अस्य एष्यस्य गम्यस्य च यदन्तरं तस्य । खरौणैः भागे हृते याः शेषकलास्तासां च घातं बधं खरणैः भजेत् फलेन युता गतज्या ज्याऽभीष्टज्या भक्तीति । अत्रोपपत्तिः ।। सूर्यसिद्धान्तादिना स्फुटयः ॥१०॥ इदानीमिष्टक्रान्तिज्यानयनमाह । जीवा क्रान्तिज्याघ्री गज्याभक्ताऽपमज्या स्यात् ॥१?॥ यस्य ग्रहस्य क्रान्तज्याभीष्टा भवेत् तस्य ग्रहस्य भुजं कृत्वा जीवा साध्या सा जीवा क्रान्तिज्याप्तीपरमक्रान्तिज्यया अश्वाङ्कविश्चतुल्यया प्राक्पष्ठितया गुण्या गाज्यया त्रिज्यया भक्ता फलमपमज्याभीष्टा भंवत् । अत्रोपपत्तिः ।। सूर्यसिद्धान्तविधिना स्फुटा ॥ ११॥ इदानी ज्यातश्रधापानयनमाह । . ज्याँ मोज्झय शेषनिहता ररमा भोग्यान्तरेण संभक्ताः । फललिाढ्य: पिण्डकसंख्याररमहतश्धपः ॥१२॥ यस्या अभीष्टज्यायाश्धापमपेक्षितं तस्याः पाठपठितां ज्यां प्रेोज्झ्य हेित्वा शेषेण ररमा २२९ निहता भेग्यान्तरेण गतैष्यज्यान्तरेण भक्ता फललिसाभिः पिण्डकसंख्याया यतम जीवा शुद्धा तत्संख्याया ररमानां २२९ च हतो बघ आढ्यस्तदा चापश्धापमानं स्यादिति ॥ अत्रोपपत्तिः । 'ज्यां प्रोज्झ्यतत्त्वाधिहतावशेषम्' इत्यादिभास्करप्रकारेोपपत्या स्फुटा ॥१२॥ इदानीमयनशानाह । अयनग्रहदोःक्रान्तिज्याचापं केन्द्रवद्धनर्ण स्यात् । अयनलवास्तत्संस्कृतखेष्टादायनचरार्धपलानि ॥१३॥ “ጻሩ , सतिलके महासिद्धान्ते अयनग्रहभगणा मध्यमाधिकारे पठितास्तभ्यो'रव्यादिसाधनवदिष्टकाले यो ग्रहः स एवायनग्रहस्तस्य भुजवशेन ज्या परमक्रान्तज्यागुणा त्रिज्याभक्ता क्रान्तज्या स्वादिति विधिनाक्रान्तिज्या साध्या । तस्याश्धार्ष केन्द्रवत् मेषादावयनग्रहे धनं तुलादावृणमयनलवा अयनांशाः स्युः । तत्संस्कृत्तखेटात् आयनं दृक्कर्मादि चरपलानि च साध्यानि । । अत्रेोपपत्तिः । अाचार्यमते परमा अयनभागा निनांशसमाः । तृथाऽयनग्रहस्य क्रान्तिसमा इष्टसमयेऽयनभागः इत्यत्र प्रत्यक्षेोपलब्धिरेव वासना । भास्कराचार्यादिभिर्यः क्रान्तिपात उच्यते त एवायनभागा इहाचार्योक्ताः । ‘तत्संजातं पातं खेटे क्षिप्त्वापमः साध्यः ।। क्रान्तवशाच्चरमुदयाश्चरदललग्नागमे ततः क्षेप्याः' । इतेि भास्करप्रकारोपपत्या सूर्यसिद्धान्तप्रकारोपपत्या वा शेषवासना स्फुट ॥१३॥ इदानी रावेमन्दफलानयनमाह । झा भागा ढ्या लिसा रविमृदुपरिधिः स कोटिदोज्र्याघ्रः । चक्रांशहतो दो:फलकोटिफले स्तो भुजफलस्य धनुः ॥१४॥ छः त्रयोदश भागा ढ्या एकचत्वारॅिशतू कला रोवर्मन्दपरिधिरस्ति । स रविमन्दकेन्द्रस्य कोटिज्यया भुञ्जज्यया च गुमितः । उभयत्र चक्रांशैर्भाशै ३६० भैक्तः । भुजज्यास्थाने यत्फलं तद्दोःफलसंज्ञं कोटिज्यास्थाने च यत् तत्कोटिफल क्रमेण भवति । अथ भुजफलस्य धनुधार्प मन्दफलं भवतीत्यग्रे सम्बन्ध इति । メ अत्रोपपत्तिः । सूर्यसिद्धान्तप्रकारोपपत्त्या स्फुटा । 'स्वेनाहते परािधना भुनकेंटिमवे' इत्यादि भास्करोत्तमेतद्नुरूपमेव ॥१४॥ इदानों स्फुटरविसाधनं तत्स्फुटगत्यानयने चाह। मन्दफल केन्द्रवशात् स्वर्ण सूर्ये स्फुटो भवात । कोटिफलघ्नी भुक्तिर्गज्याभक्ता कलादिफलम् ॥१५॥ स्पष्टाधिकारः । R । भुक्तौ कर्किग्गाये केने खर्ण भवेत् स्पष्टा । पूर्वागतं मन्दफलं केन्द्रवशात् सूर्ये स्वमृणं च कार्यम् । मेषादौ केन्द्रे धनं तुलादावृर्णे कार्येमित्यर्थः । एवं स्फुटः सूर्यो भवति । भुक्तिः सूर्यमध्यमगतिः कोटिफलेन गुणिता गज्यया त्रिज्यया भक्ता लब्धं कलादि फल कर्किमृगादिकन्दे मध्यमभुती स्वर्ण कार्य तदा स्पष्टा गतिभवेत्। अत्रोपपात्तः । सूर्यसिद्धान्तप्रकारोपपत्त्या स्फुटा । 'लब्धाः कलाः कर्किमृगादिकेन्द्रे गतेः फलं तत् क्रमशो धनणैम्’ । ‘केोटफलब्री मृदुकेन्द्रभुत्तस्त्रिज्योद्धृता' इत्यादि भास्करोत्तमेतदनुरूपमेव ॥१९॥ इदानी ग्रेहेषु भुजान्तरसंस्कारमाह । रविफलखगगतिघातश्चक्रकलासोऽर्कवद् ग्रहे खर्णम् ॥१६॥ रवे: कलात्मकमन्दफलस्य ग्रहगतेश्ध घातश्धक्रकलाभेि २१६ee राप्तः । इदं कलात्मकं फलं सूर्यवद् ग्रहे स्वर्णे कार्यम् । यदि रविमन्दफलं धनं तूदा पूर्वागतं फलं रवैौ चन्द्रादिषु च धनं कर्त्तव्यमन्यथा ऋणमित्यर्थः । एवं स्वानरसे स्पष्टसूर्योदये ग्रहा। भवन्तीति। ۔ अत्रेोपपत्तिः । सूर्यसिद्धान्तप्रकारोपपत्त्या स्फुटा ( द्रष्टव्या सूर्यसिद्धान्तस्य मत्कृता सुधावर्षिणी टीका) ॥१६॥ इदानी चरसँस्कारमाह । रव्यपमज्या पलभाघातः परभाजितः कुज्या । क्रान्तिज्यावर्गेनाद्रज्यावर्गान् पदं युज्या ॥१७॥ द्युज्याभक्तः कुज्यागज्याघातश्वरज्या स्यात् । तच्चापकलाः प्राणास्तैर्निघ्नी मध्यमा भुक्तिः ॥१८॥ चक्रकलाप्ता लिप्ताः सायनभानौ तुलाजपूर्वस्थे । उदये स्वमृणं ताः स्युर्व्यस्ताश्चास्ते ग्रहेषु निखिलेषु ॥१९॥ स्फुटरच्युदयेऽस्ते वा स्पष्टीकरणोाचिताः स्युरिन्द्राद्याः । नैतद्युरात्रिदलयोः प्राणाश्चक्रांशभाजिता नाड्यः ॥२०॥ o सतिलके महासिद्धान्ते परभाजितो द्वादशभक्तः । कुज्यागज्याघातः कुञ्ज्यात्रिज्यात्रातः । प्राणा असवः । उदये उदयकाले तुलार्दी सायनभानौ धनं मेषादावृणम् । अस्ते सूर्यास्तकाले ताः कला व्यस्ताः । मेषादौ सायनभानौ धनं तुलादावृष्णमित्यर्थ: । एतच्चरकर्म दिनदले रात्रिदले च न कर्तव्यम् । प्राणाश्वरासवश्वक्राशै ३६० भौजिता नाङयश्वरघट्यो भवन्ति । शेषं स्पष्टार्थम् । अत्रोपपत्यर्थ सूर्यसिद्धान्तस्य मदीया सुधावार्षणी टीका विलेोक्या किमत्र लेखगैरोवण ।'युत्तानांशादपमः प्रसाध्यः? इत्यादि 'चरश्नभुक्तिद्येनिशासुभक्ता' इत्यादि भास्करोत 'ग्रहगतिचरखण्डप्राणपिण्डाभिघातात्र इत्यादि ललेोत्तर्फे चैतदनुरूपमेव ॥१७-२°॥ इदानों चन्द्रादीनां मन्दफलानयनमाह । चन्द्रान्य्दुपरिधिलवा ल्पा त्मा रीसा रुजा धाम्धा । लिप्सा ग्घा ग्ना गीता कोमा गोमा घुगा क्रमश: ॥२१॥ रविवत् कार्य मृदुफलामन्दुः स्पष्टः "टे रहन्“ । ta, a /^a 杀 6. 삶 '3. चन्द्रात् सकाशादत मन्दपांरध्यशा बैं ! 34一高一辈 可=s°1部=的1平= 當親。對群鄂響墨鋼鄧 、""""す封頭『言現彗難封 श•=भ्धाः=४& । तथा लिप्साः कलाश्च 習至翡醬 卦芳 墊畫 =੩ air-se =R 苓@而盖 堂 選 龔劃 劃 a A. 分,世 garum 景, 프 श’=४३। उभयेायेंगेन चन्द्रादीन हैं | * * * * * * o vN. 이 , . ሞ=እየ ̆ | S8 ̇ " ኻቡ áሃ | ፧ 翡黑而 鲁盖蛋 فہ 就雪 迎=°1*1乎=°1*醬瑩劃翡劃歌蠶靈 , ,R 司) - 옆 李, = 원. 것 ܓܙܐ ܓܗ धिभ्यो रविवन्मन्दफले कायम । मन्दकेन्द्रभुज 難置塁千霊器輩曽要 ३६० भत्ता मन्दभुजफर्ल स्यातचापं मन्दफल = * * * * * * * a a ܓܡ a 至 $ ー去 . मित्यर्थेः । तच्च रविवदेव मेषतुलादिमन्दके हैं । 鱼 फलेनसंस्कृत इन्दुश्वन्द्रः स्पष्टी भवेत् फेर भौमाद्याश्व तत्सस्कृता मृदुस्फुटा अन्द्रस्पष्टा भवन्तीत्यर्थः । iهو: i स्पष्ट्राधेश्कारः । R अत्रोपपत्तिः ।। सूर्यसिद्धान्तादिना स्फुटाः ॥२१॥ ३दानीं भौमादीनां शीघ्रपरिध्यंशानाह । चळपरिधीनां भागाः खुडिना पडिघातरा स्तका घेना॥२२॥ मेधा गोघ्ना बौका। लूना भोना कलाः कुजादीनाम् । कुजादीनामेते शीघ्रपरिध्यंशाः सन्ति - मैौमस्य=सुडिनाः = २३° बुधस्य = पडिघाः = የ88 ! गुरोः = तराः = ६२ । शुक्रस्य = स्तकाः = २६१ ।। शनेः = धेनाः = ४० । तथा एताः कलाश्च भौमस्य = मेधाः = ५& ।। बुधस्य = गोनाः ३० गुरोः = बौकाः = ३१ । शुक्रस्य = लूनाः = ३० । शनेः = भीनाः =४० ।। उभयेोर्योगेन मैौमादीनां शीघ्रपरिधयःમો.=ર” , પૂર’ , કુ,= શરૂ | ૨૦ | T.-f=” ı 39'iş' = Ré, İşe 3' = ge' i ge'i 出*舖。雏盘 芸 热‘盘,莹 武 盏,蕊”驾 A | ཚ 雞嶺熱劃疆翠靈劃藝紮 VN VM i fra FN t 撑掌攀擎 हैं, ई में, ट्र में मैं बैं। फले प्रसाध्ये परिधिगुणागज्या॥२३॥ ·瑟。急 # 宗。 芬”邹,弓)翌。臀 罢 釜, ܓܙܐ - R 11 VM sa W 現葬望、嘉系”難魏。郵。調型群 R宝issä千エ積辛志l 鬍°劃a*焉箏劃氣劃籌 àn à n。 a 翡魏魏 翡靈 ज्यावगूक्यतः पद् স্কুল ৷৷২৪৷৷ V V 地勢輩鄰教籌瑩劃墊翌 歌盤兼 दिन लद 서균) 金 s 隍王曇雲事量量醬*翌é* 、 , 의 हूँ ! हैं व ई e हैं, न्द्रात् पूर्ववदनुपातन शाघ्रभुजफलकाट

  • 到。封 舗翻 器 翻 。就端録 。 著 リ

荔瓦 盘签 ;鎌。 鲨型蜀 强。 。鄧魂翡。莖鐵算翡幫*彎號 * 。er 7 - ܬܓܪ ܘ 翠雲翡翼蠶畫籌 鹽獸著劃拳 शीघपरिधिना गुणा चक्रांशै ३६० रासा તા. j 夕翠意差。赛 郭维懿氢 N 'N a - SYYYYYYiSYSYSSYzY SYS DDD DDDDDDD DDS Aa R ra R._ _ra Pa (N दिकेन्द्रे ऐक्यं योगः कक्योदकेन्द्रेऽन्तरं च स्फुटा कोटिर्भेवतीति शेषः । ” ६२ ।। सतिलके महासिद्धान्ते तत्स्फुटकेटिवर्गशीघकेन्द्रदोज्यवर्गयोगात्पदं मूल शीघकणों भवतीति। गज्यायाखिज्यायाः कोटिफलस्य च मकरादी ऐक्यं कुलीरादी केन्दे तु अन्तरं यत् तद्भुजफलवर्गयोगाद्यन्मूलं तद्वा स्वाभीष्टकर्णः स्वेप्टकले शीघकर्णे भोवेत् । अत्रोपपत्त्यर्थ मत्सूर्यसिद्धान्तटीका सुधावर्षिणी वा 'स्वकेटिनीवान्त्यफलज्ययोवी इत्यादिभास्करशीघ्रकर्णनयनोपतिर्दष्टव्या |በቒዃ-ኝሂጻll इदानीं शीघ्रफलानयन स्फुटगतिसाधन चाह। वाहुफल गज्याघ्र दोज्र्यान्ल्यज्याबर्ध यद्वा। कर्णहतं तचापं शीघफलं भवतेि खचरस्य ॥२६॥ फलकोटिज्यानिनीं चलकन्द्रगर्ति विभाजयेत् श्रुत्या । फलहीना चालभुक्तिः स्पष्टा वक्रा विलोमशुद्धी स्यात् ॥२७॥ गज्याघ्र त्रिज्यानम्। दोज्यन्त्यज्याबर्ध शीघ्रकेन्द्रभुजज्याऽन्त्यफलज्याघातम् । फलकोटिज्या शीघ्रफलकोटिज्या । चलभुक्तिः शीघ्रोच्चभुक्तिः । ‘द्राग्दो:फलात् संगुणितात्, ? इत्यादि ‘फलांशखाङ्कान्तरशिाञ्जेनीघी' इत्यादि च भास्करोक्तमेतद्द्वयानुरूपम्। अत एवात्रोपपत्तिश्च भास्करप्रकारोपपत्तिवत् (द्रष्टव्या मदीया सूर्यसिद्धान्तटीका सुधावर्षिणी) ॥२६-२७॥ इदानी स्पष्टग्रहँ स्पष्टगर्ति चाह । दलितफलद्यसंस्कृतखटजमान्द समग्रमव फलम् । दद्यात् मध्ये तज्जं तत्र च सर्वे चलाह्वयं स्पष्टः ॥२८॥ भुक्तौ तद्वत् तत्र तु मृदुजगर्तिं शोधयच्च चलभुक्तेः । शेषार्ध स्वं मन्दस्फुटभुक्तावन्यथार्ण स्यात् ॥२९॥ . वक्रा मृदुजसमेता दलिता शोध्या सदा मृदुजधुको एवं द्विफलासाम्याच्छेषं पूर्वोक्तवत् कार्येम् ॥३०॥ ফনীন্তালিকাখঃ । ६३ अर्धफलद्वयसंस्कृतखेटर्ज मान्र्द फर्ल समप्रमेव मध्ये यथागत धनं वा ऋणं दद्यात्। तज्जातं चलाह्वयं शीघ्रफलं च सर्व तत्र मन्दफल · संस्कृतमध्यग्रहे दद्यात् । एवं स्पष्टो ग्रहः स्यात् । तद्वत् भुक्तौ स्पष्टगतिसाधनेऽपि कर्म कर्त्तव्यम् । कर्थं कर्त्तव्यमित्याशङ्कयाह । तत्रेति । तत्र तस्मिन् कर्मणि तु प्रथममन्दगतिकलार्धसंस्कारेण मृदुजगतिं मन्दस्पष्ट गतिं चलभुत्तेः शीघोचगते: फलकेष्टिज्यनित्रीम' इत्यादिनाऽगतभुते: स्पष्टगतेरित्यर्थ: । शेोधयेत् । शेषार्ध मन्दस्पष्टगर्ती धर्न कार्यमन्यथा यदि स्पष्टगतिरेव मन्दस्पष्टगतितः शुध्येतर्हि शेषार्ध मन्दस्पष्टगतावृणं कार्यम् एवं संस्कारेण या नवीना मन्दस्पष्टा गतिरागता तद्वशतः पुनः स्पष्टगतमानयेत्। तन्मन्दस्पष्टगत्यन्तरार्धसंस्कारेण पुनरन्या मन्दस्पष्टगतिः साध्या । एवं डिफलासाम्यात् द्विफलयो पूर्वापरयोः शेषार्धेयोरसाम्यात् कर्म भवति । यदा पूर्वापरे शेषार्धे समेः तदाऽसकृत्कर्षोपसंहारो भवतीत्यर्थः । शेषं स्पष्टातिसाधनकर्मे पूर्ववत्। “फलकोटिज्यानिन्त्रीम्' इत्यादिना पूर्ववत् कार्यमित । यदि प्रथमागता स्पष्टगतिर्वक्रा स्यात् तदा सा मृदुजसमेता मन्दस्पष्टगतिसहिता ततो दलिताऽर्धिता साच मन्दस्पष्टभुत्तौ सदा शोध्या । अस्या मन्दस्पष्टगते: पुनः प्राग्वदसकृत्कर्म कर्त्तव्यमिति । अत्रापपतिः । स्पष्टग्रहसाधने सूर्यसिद्धान्तरीतिः स्वीकृताचायेंण, स्फुटगतिसाधने तूपलब्धिरेव वासना-इति ॥२८-३०॥ इदानीं वक्रमागरम्भे भौमादीनां शीघकेन्द्रांशानाह । चलकेन्द्रांशा यतला कढणा पठमा तता कापला । वक्रारम्भे भौमात् मागी गतनात परित्यागे ॥३१॥ भौमात् सकाशात् वक्रारम्भे शीघ्रकेन्द्राशाः । મૌ-= यतलः == የቘእ‛ 1雪=布引吓= ey गु' = पठमाः = १२५* । शुनः = त्तताः = १६६' । श' = कापिलाः = ११३ । एते गतनात्= ३६० शेधिता मागीरम्भ शीघकेन्द्राशा भतान्त । ኮé - सतिलके महासिद्धान्ते अत्रोपपत्यर्थ मत्कृतमुद्रितग्रहलाघवष्टकायाः १३पृष्ठं विलोक्यमिति ॥३१॥ इदानीं भौमादीनां प्रागुदये पधादस्तमये च शीघ्रकेन्द्रांशानाह । रीहा रनणा पीढा पदरा साधों दलान्विता योछा । माणुद्रमकेन्द्रांशाः पश्चादस्तांशका व्यस्ताः ॥३२॥ प्रत्यगुदयभागाः स्युः सैौम्यास्फुाजेतोर्भधा रोना । चक्रबिशुद्धाः प्राच्यामस्ताख्यांशा भवन्ति तयोः ॥३३॥ न्यूनाभ्यधिका लिप्ता भक्ता निजकेन्द्रभुक्तिलिप्ताभिः । लब्धैरेष्यगतदिनैवैक्राद्याः स्पष्टतां यान्ति ॥३४॥ भैमादीनां प्रागुदये केन्द्रांशा:- भैौ. = रीहाः = २८' 1雪=可吓=Re°1 गु=पीढाः = १४ । शु = पदराः साधीः = १८२'। ३०'। श = दलान्विता योश्छाः = १७' ।। ३०' ॥ एते व्यस्ताश्चक्रपूर्तिस्थानतो देयाश्चक्रांशतः शेोध्या इत्यर्थः । तदा पश्धादस्तकेन्द्रांशका बेोध्याः । सौम्यास्फुजेितोर्बुधशुक्रयोः प्रागुदयकेन्द्रभागाः क्रमेण भधाः = ४९ रोनाः = २० सान्ति ते चक्र ३६० विशुद्धास्तयोर्बुधशुक्रयोः पश्धदस्तकेन्द्रांशा भवन्ति । पाठपठितेभ्यो वक्रादिकेन्द्रांशेभ्यो यदीष्टाः केन्द्रांशका न्यूनाभ्यधिकास्तदा यावत्यो न्यूना वाऽधिकाः कलास्ता निजकेन्द्रगतिकलाभिर्भत्ता लब्धैरेष्यगतदिनै: क्रमेण ग्रहाणां वक्राद्याः स्पष्टतां स्फुटत्र्व यान्तीति। उदयास्तकेन्द्रांशानयनार्थ मदीयग्रहलाघवटीकायाः पृ. १५११७ विलोक्यानेि । एष्यगतदिनानयन 'अवक्रवक्रास्तमयोदयोक्त-भागा धिकोनाः कलिका विभक्ता द्राकेन्द्रभुत्तया' इत्यदि भास्करप्रकारानुरूपं स्पष्टमेव ॥ ३२-३४ ॥ स्पष्टाधिकारः । & 4 इदानीं ग्रहाणां शरानयनमाह। व्यस्तमृदुफलचलोञ्चकपातैक्यात् ज्ञासितयोः परेषा तु । व्यस्ताशुफलव्योमगपातैक्याचन्द्रपातयोगाच ॥३५॥ साध्या दोज्य तदघ्न्यः शरालिप्ता भाजिताः स्वकर्णेन । चन्द्रस्य गगृहमौव्य स्पष्टास्ताः पातगोलाशाः ॥३६॥ बुधशुक्रयेाव्यस्तमृदुफल व्यस्तमन्दफलम्। यदि ऋण तदा धनं यदि धनं तदा ऋणमित्यर्थः। चलेोच्चकं गाणितागतः पातश्च एषामैक्यात् योगाद्धजज्या साध्या। परेषां मैमगुरुशनीनां तु व्यक्ताशुफर्ल व्यस्तशीघ्रफलं धनं तदा ऋणं ऋणं तदा धनमित्यर्थः । व्योमगः खगः स्फुटग्रह इत्यथैः । पातेो गणितागतः पातः। एषां योगाद्भुजजीवा साध्या। चन्द्रस्य स्पष्टचन्द्रस्य पातस्य तद्राणतागतपातस्य च येोगाढुनजीवा साध्या । शरलिप्ताः परमशरकलास्तदघ्नञ्चः। तया दोज्र्यया गुणाः स्वकर्णेन स्वशीघकर्णन चन्द्रस्य कर्णाभावात् गगृहमौव्र्या त्रिभजीवया भाजितास्तदा पातगोलशाः पूर्वसाधितयोगगोलदिका अभीप्टाः स्पष्टा ग्रहाणां शरकलाः । स्युरिति । N अत्रोपपत्त्यर्थ मदीया सूर्यसिद्धान्तर्टीका सुधावर्पिणी विलोक्या किमिह लेखगैौरवणति ॥ ३५-३६ ॥ इदानीं गोलायनसंज्ञे स्पप्टक्रान्तिसाधन चाह । मेषादुत्तरगोलो दक्षिणगोलस्तुलाधराद् भवात । मकरा दुतरमयन कर्कटकाद्दक्षिणं तद्भत् 9 रेवटस्यापमचापं शरलितासंस्कृतं स्फुर्ट भवति । तज्ज्या सापमजीवा ’वन्द्रादी:ां चरादि संसिद्ध ॥३८॥ चन्द्रात् सायकलिप्त, २ थिना कुनता कृहा सोढा । । कुडना कुडिना सूक्ष्पं* धिप्पयानयन तु वासनावाह्यम् ॥ ३°। ' ****भं तु समबृहज्ञाघन्यवशतः इति द्विं तं(यपुस्तकं पाठः ।। & ६६ सतिलके महासिद्धान्ते । चरादिसंसिद्ध्यै चर-दिनमानादिसिद्ध्यर्थम् । सायकलिताः परमशरकलाः चन्द्रादीनां क्रमेण च,=रथिनाः=२७० । भैौ•=कुनताः= १०६ । बु,=ऴहाः=१३८ । गु,=सोढाः=७४ 1शु=कुडेिनाः=१३० ।। .. श.=कुडिनाः=१३० । अन्यत् सर्वे स्फुटम् । समबृंहज्जघन्यसंज्ञाः ‘स्थूलं कृतं मानयनम् इत्यादि भास्करकृतसूक्ष्मनक्षत्रानयनती विज्ञेयाः । अत्रोपपत्यर्थ सूर्यसिद्धान्तटीका सुधावर्षिणी द्रष्टव्या॥३७-३९॥ इदानीं तिथ्यादिसाधनमाह | व्यकेंन्दोच्यमचराद्रविशशिष्योगाच तिथिभयोगाः स्युः । निजनिजगतितः साध्यं गतैष्यमानेन यातैष्यम् ॥४०॥ चरदेशान्तरकाभ्यामृणसंज्ञाभ्यामिनेौदयादुपरि । स्वपुरे दिनमवृत्तिः पूर्वं स्वाभ्यां च शेषवद्विवरे ॥४१॥ इति महार्यभटसिद्धान्ते स्फुटगत्यध्यायस्तृतीयः ॥३॥ व्यकेंन्दोर्विरविचन्द्रात्। व्योमचरादग्रहात्। रविशाशयोगाच। निजनिजगतितः । तिथिसाधने रविचन्द्रगत्यन्तरतः । नक्षत्रसाधने ग्रहगतितः । येोगसाधने रविचन्द्रगतियोगतः । तिाथैनक्षत्रयोगाः स्युः । निजनिजगतिभिर्हृतेन षष्टिगुणगतभेोग्यकलामानेन यौतैष्यै घटिकादिमाने साध्यम्। ऋणसंज्ञाभ्यां देशान्तरचराभ्याम्। उत्तरगोले ऋणचरेण पूर्वदेशे ऋणदेशान्तरेण च कालेन सूर्योदयादुपरि स्वपुरे वारप्रवृतिः । स्वाभ्यां धनाख्याभ्यां चरेदेशान्तरकाभ्यां पूर्वं सूर्योदयात् प्रागेव वारप्रवृत्तिः । दक्षिणगोले धनचेरण पश्चिमदेशे धनदेशान्तरेण च कालेन सूर्योदयात् प्रांगेव स्वपुरे वारप्रवृत्तिः । तयेोश्धरदेशान्तरान्तरे घनर्णचरदेशान्तरयो२ रन्तरे यत् शेषं धनमृणं वा तद्वत् वारप्रवृत्तिर्भवति । ऋणशेष सूर्योदया- डूपरि धनशेषे प्रागेवेत्यर्थः । হযম্ভাসিন্ধাৰঃ।। अत्रोपपत्तिः। लङ्कोदये वारादिरितिनियमेन ‘वारप्रवृत्तिः प्राग्देशे क्षपार्धेऽभ्यधिके भवेत्’ इत्यादि सूर्यसिद्धान्तेोक्तेन, ‘अर्कोदयादर्ध्वमधश्च ताभिः? इति भास्करोत्तेन च स्फुटा ॥ 8°-8፻ በ इति महार्यभटीयकृते: स्फुटो बुध सुधाकरजस्तिलकोऽगमतू। स्फुटखगाधिकृतौ परिपूर्णतां सुजनमानसहंससुखाकरः l इति सुधाकरद्विवेदिकृते महार्यभटसिद्धान्ततिलके स्फुट्गातर्नाम तृतीयोऽध्यायः ॥ ३ ॥

  • 乞买塌女* अथ त्रिप्रश्नाधिकारः ॥

तत्रादौ दिग्ज्ञानमाह । जलसाधितसमभूमौ क्राङ्गुलदीर्घं तलाग्रयोस्तुल्यम् । शङ्कं निधाय वृत्ते तदग्रभा विशति चापैति ॥ १ ॥ यत्र क्रमेण तत्र स्यातां वरुणामरेड्दशी ताभ्याम्। मुखपुच्छोपरि धार्य सूत्रं तद्दक्षिणोत्तरके ॥ २ ॥ । जलेन साधिता समा भूमिस्तस्यां जलवत् समीकृतायां भूमावित्यर्थः । क्राङ्गुलदीर्घं दृादशाङ्गुलोच्छ्रयम् । ताभ्यां वरुणामरेड्देशैौ पश्चिमपूर्वादशैं अमरेंदू इन्द्रः । ཏུ་ཞི་ཡ་ལི་ཡའི་ཨ་ मत्स्यं कृत्वा तस्य मुखपुच्छेपरि सूत्रं घार्य तेन दक्षिणेतरके दिशो भवतः । । अत्रोपपत्तिः । ‘शिलातलेऽम्बुसंशुद्धे’ इति सूर्यसिद्धान्तप्रकारोपपत्या स्फुटा (द्रष्टव्या सुधावर्पिणी ) ॥ १-२ ॥ इदानों पलभापलकर्ण आह । अयनांशसंस्कृत इने गेोलादिस्थे दिनार्थभे ये स्तः । तद्योगार्ध विषुवच्छाया तच्छडूवगैक्यात् ॥ ३ ॥ मूलं विषुवत्कर्णस्तत्क्रा १२ ढ्योनाहतेः पदं भा वा । अयनांशसंस्कृते इने सूर्ये गेोलादिस्थे उत्तरगेोलार्दी दक्षिणगोलादैौ च संस्थिते ये दिनार्धेभे छाये स्तः । तयोर्योगार्धं विषुवच्छाया पलभा भवति । तस्याः शङ्कीद्वादशाङ्कलशङ्गोश्व वर्गयोरैक्यात् मूल विषुवत्कर्णः पलकणैः । तस्य पलकर्णस्य क्रैर्द्वादशाभराढ्यस्य युक्तस्य ऊनस्य च आहतेर्द्वादशपलकर्णवर्गन्तरादित्यर्थः । पदं मूलं वा प्रकारान्तरेण भा छाया पलभेत्यर्थ । त्रिप्रश्नाधिकारः । ६९ अत्रोपपत्तिः । द्वयोर्गोलयोरादै विषुवद्वृत्ताख्येऽहोरात्रवृत्ते रविर्धमति तत्र मध्यहे इादशडुलशडूच्छाया विषुवच्छाया पलभा वा कथ्यते । एवं गोलादिद्वये वेधेनाऽऽचार्येण द्रे विषुवच्छाये आनीते ते च प्रायो मध्याहसमये विषुवार्दी रविसरूचाराभावान्न मिथस्तुल्ये अते मध्यममानेन तद्योगार्धसमा विषुवच्छाया गृहीता । शेषवासना स्फुटा । विशेषार्थ सुधावर्षिणी द्रष्टव्या ॥ ३ ॥ इदानीमक्षक्षेत्राण्याह । दोर्भा शङ्कुः केोटिर्विषुवत्कर्णो भवेत् कर्णः ॥ ४ ॥ अक्षज्या वा बाहुः कोटिर्लम्बज्यका श्रुतिर्गज्या । कुज्या बाहुः कोटिः क्रान्तिज्याऽग्रा च कर्णः स्यात् ॥५॥ अग्राद्यखण्डकोटेरुन्मण्डलना भुजः श्रवोऽपमजा ।। अग्राग्रं दोरुन्मण्डलना कोटिः श्रुतिः कुञ्ज्या ॥ ६ ॥ समना कोटिः कर्णस्तद्धृतिरग्रा भुजो भुजोऽपमजा । तद्धृत्युत्तरखण्डं कोटिः कर्णो भवेत् समना ॥ ७ ॥ भा पलभा दभुजो भवति। गज्या त्रिज्या। अग्राद्यखण्डकोटेरग्राद्यखण्डकोटावुन्मण्डलना उन्मण्डलशङ्कः । अपमजा क्रान्तेर्जाता जीवा क्रान्तिज्येत्यर्थः। श्रवः श्रवणः कणै इत्यर्थः। समना समशङ्कुः। तद्धृत्युत्तरखण्डं कुज्येोनतद्धृतिः । अत्रेोपपत्यर्थ भास्करोत्ताक्षक्षेत्राणितद्रणिताध्यायेद्रप्टव्यानि ॥४-७॥ इदानीमक्षलम्बानयनमाह । कोटिभुजधे गज्ये श्रुतिभत्ते लम्बकाक्षजीवे स्तः। क्रमशस्तश्चापांशा लम्बपलाख्या उदग्याम्याः ॥ ८ ॥ गज्ये त्रिज्ये। क्रमेण कोटि-भुनने कर्णभते च तदा क्रमशी **ाक्षजीवे स्तः ।। ' तच्चापांशश्च उदग्याम्या लम्बपलांशाः स्युः ॥ लेबशिाः सौम्या अक्षांशा दक्षिणा बोध्याः । t V90 सतिलके महासिद्धान्ते ___ \, अत्रोपपात्तिः । अक्षक्षेत्रानुपातेन स्फुटा । ‘त्रिज्ये पृथक् कोटिभुजाहते' इत्यादि भास्करोत्तमेतदनुरूपमेव ॥ ८ ॥ इदानीमन्यदाह । क्रान्तिज्ये कर्णहते कोट्या दोष्णा होते क्रमात्स्याताम्र। अग्रासमदृक्तनरी समना श्रुत्या हतो हुतः कोट्या ॥ ९ ॥ क्रान्तिज्ये कर्णहते क्रमात् कोठया दोष्णा भुजेन हते तदा अग्रासमवृत्तनरौ स्याताम्। प्रथमस्थाने अग्रा भवति द्वितीयस्थाने समशङ्करिति। समशङ्कुः कर्णेनाहतः कोट्या भक्तस्तदा तद्धृतिः स्यादित्यग्रे सम्बन्धः । अत्रोपपत्तिः। अक्षक्षेत्रानुपातेन स्फुटा । ‘क्रान्तिज्यके कर्णगुणे विभते? इत्यादि भास्करोत्तमेतदनुरूपमेव ॥९॥ इदानीमन्यदाह । तद्धृतिरस्या अाद्यं खण्डं कुज्योत्तरं शेषम् । * कुज्या दोर्ध्न श्रुल्या संभक्ताऽग्राग्रखण्डं स्यात् ॥१०॥ • अस्यास्तद्भुतेराद्य खण्ड कुज्यास्ति। शेषमुक्तरं द्वितीय खण्डै यच्च तत् कुज्येोनतद्धृतिर्नाम । कुज्या भुजनिघ्नी श्रुत्या भक्ताऽग्राग्रखण्डं स्यात् । । अत्रेोपपतिरक्षक्षेत्रानुपातेन स्फुटा। 'कुज्यापमज्ये भुजकोटिनिघ्न्यै? इति भास्करोत्तमतदनुरूपमव ॥१०॥ इदानीमन्यदाह । अपमज्या भुजगुणितोन्मण्डलशङ्कुः श्रवोहृता भवति । निजकोटिभुजश्रवणैः सिध्यन्त्येतैर्निरुक्तानि ॥११॥ अपमज्या क्रन्तिज्या भुजेन गुणिता श्रवसा कर्णन हृता उन्मण्डलशङ्कुर्भवति । ऎतैर्निजकेष्टिभुजकर्णैर्मथोऽनुपाततो निरुक्तानि त्रिप्रश्श्राधिकारः । ૭શ कथितान्यक्षक्षेत्राणि सिध्यन्ति । एकस्य भुजकेष्टिकर्णैरपरस्य भुजको टिकर्णानामेकतमस्य च ज्ञाने अपरावयवयोरनुपाततो ज्ञानं भवतीत्यर्थः।। ‘अग्रादखण्ड च तथापमज्या? इत्यादि भास्करोत्तमेतदनुरूपमेव । अत्रेोपपत्तिः । अक्षक्षेत्रानुपातेन स्फुटा ॥ ११॥ इदानी दिनार्धशङ्कुमाह गज्योन्मण्डलनृहतेश्चरजीवातं भवेद्याष्टिः ! । यष्टद्युन्मण्डळनरयुतिभेदाभ्यां गोलयोवृंदलशडूः ॥१२॥ गज्यायाखिज्यायाः । उन्मण्डलनुरुन्मण्डलशङ्गोश्व हतेघाँतात् चरजीवयाऽऽप्तं लब्धं यष्टिभैवेत् । गोलयोः क्रमात् यष्टद्युन्मण्डलनरयोयुतिभेदाभ्यां योगवियोगाभ्यां द्युदलशङ्कुर्दिनार्थे शङ्कर्भवति । अत्रोपपत्तिः । ‘त्रिभज्यकेन्मण्डलशङ्कुघाताच्चरज्ययाप्तं खलु यष्टिसंज्ञम्' इत्यादि मास्करप्रकारोपपत्या स्फुटा ॥१३॥ इदानीमन्यदाह । एवं गभचरगुणतोऽन्त्या हृतिरुर्वीगुणद्युजीवातः । तद्वलम्बापमलवसंस्कृतिजीवा दिनार्धशडुर्वा ॥१३॥ एवं गभचरगुणतस्त्रिज्याचरज्याभ्यां गोलयोर्योगवियोगाभ्यामन्त्या । उवगुणद्युजीवात: कुज्याद्युज्याम्यां गोलयोयेंगवियोगाभ्यां ह्वातेर्भवति । तद्वल्लम्बापमसंस्कृतेर्गेलयोर्लम्बकान्त्यंशयोगवियोगाम्यां जीवा वा प्रकारान्तरेण दिनार्धशङ्कर्मवात । .. अत्रोपपात्तेः । गोलसंस्थानदर्शनेनैव स्फुटा । ‘क्षितज्ययैवं द्युगुणश्ध सा हृतिश्वरज्यपैवं त्रिगुणोऽपि सान्त्यका' इत्यादि 'पलावलम्बावपमेन संस्कृती' इत्यादि च भास्करोत्तमेतदनुरूपमेव ॥१३॥ इदानीं प्रकारान्तराभ्यां दिनार्धशङ्कमाह। हृतिकफघातो भक्तो विषुवत्कर्णेन वासरार्धनरः ॥ अन्त्येोद्वृत्तवृघातश्चरगुणभक्तो दिनार्धेना यद्वा ॥१४॥ ७२ सतिलके, महासिद्धान्ते हृते: कफानां द्वादशानां घातो विषुवत्कर्णन पलकर्णन भक्ती वासरार्धनरो दिनार्धशङ्कर्भवेत्। यद्वा अन्त्याया उद्वत्तनुरुन्मण्डलशङ्गोश्व - घातश्चरगुणेन चरज्यया भक्ती दिनधिना दिनार्धशडुभेवेत् । अत्रोपपत्तिः । प्रथमप्रकारस्याक्षक्षत्रानुपातेन स्फुटा । द्वितीयप्रकारे, कुञ्ज्याकणें उन्मण्डलशडुस्तदा हृतिकणें क इत्यनुपातेन ra 3. अन्त्या N wera ܘ दिनदले शङ्कुः= कुE, परन्तु ਕ चरज्या હતાં Iदनाधशङ्कुः उर्श. अन् yn Ar g. , vea, via, 气百, | 'अन्त्याथवेन्मण्डलशङ्कनिघी' इत्यादि भास्करोक्तमे तदनुरूपमव ॥१४॥ नरचापोत्क्रमजीवाहीना गज्यैव दृग्ज्या स्यातू। एवमभीष्टोन्मण्डलसमशङ्कुभ्यः स्फुटा दृग्ज्या ॥१५॥ गज्या त्रिज्या शडुचापेोत्क्रमजीवाहीना दृष्ज्या स्यात् । एवभभीप्टोन्मण्डलसममण्डलशङ्कभ्यः स्फुटा दृग्ज्या भवति । यच्छङ्कचा' पेोत्क्रमजीवाहीना त्रिज्याशेषं तच्छङ्कमम्बन्धनी दृग्ज्या भवतीत्यर्थः । अत्रेोपपत्तिः । ज्योत्पत्त्या स्फुदा ।। ‘त्रिज्या नृचापेत्क्रिमजीवयेना दृग्ज्या भवत्’ इत्यादि भास्करोत्तमेतदनुरूपमेव ॥१९॥ इदानीं छायाकर्णावाह। दृग्ज्यागज्ये प्रध्न्यो शङ्कहते भाश्रुती क्रमाद्भवतः । निजसंज्ञसर्वनृणां प्राङ्गुलमानेन दीर्घाणाम् ॥१६॥ दृग्ज्यागज्ये दृग्ज्यात्रिनीवे प्रध्न्यौ द्वादशगुणे शङ्कहते क्रमाद् भाश्रुती छायाकर्णी भवतः । एवं निजूर्सज्ञसर्वनृणामुन्मण्डलसममण्डलयाम्योत्तरमण्डलादिगतसर्वशङ्गनां दोघणां यथच्छेच्छ्तिानां स्थाने प्राङ्कलमानन द्वादशङ्कलमानेने शङ्कुना पूर्वोक्ते छायाश्रुती भवतः । ܓܡ अत्रोपपत्तिः । छायाक्षेत्रानुपातेन स्फुटा।'दृग्ज्यात्रिजीवे रविसडुणे ते? इत्यादि भास्करोत्तमेतदनुरूपमेव ॥१६॥ त्रिप्रश्राधिकारः । v93, इदानीं समकर्णद्याह । गज्याऽक्षश्रवणधी कुज्योद्धृतश्रवोानिधी । तद्भुत्या समकर्णी हृत्या भक्ता चुखण्डकणें वा ॥१७॥ उढूतश्रुतिनिधी चरजीवाऽन्त्याहृता द्युदलकर्णः । । गज्या त्रिज्याऽक्षकणेंन निघ्री कुञ्ज्या उद्धृतच्छायाकणेंन नित्री । फलद्वर्य समानमेव भक्तीति चिन्त्यम् । पूर्वागता हतिर्यदि तद्धृत्या भक्ता तदा समकर्णः सममण्डलकर्णो भवेत् । यदि हृत्या भक्ता तदा दिनाधेकणें भवेत् । चरजीवा उन्मण्डलकणेंन गुणा अन्त्याहृता तदापि दिनार्धकर्णः. स्यात् । अत्रोपपतिः । अक्षकणेंन इादशकोटिस्तदा तद्भुत्या वा हत्या ዓ ቕ ፬ t vx । किम् । लब्धः स्थानद्वये शङ्कुः ", "-- ॥ अनेन शङ्कुना त्रिज्याकर्णस्तदा इादशाङ्गुलशङ्कुना किम् । लब्धः क्रमण त्रि • पक त्रि. पक 田布= ーエー । दिक= । अथवा कुज्याकणेंन उन्म ण्डलशङ्ककोटस्तदा हृत्या किम्। लब्धो दिनाधेशङ्क=ी अनेन शङ्कुना त्रिज्याकर्णस्तदा इादशाङ्गुलशङ्कुना किम् । लब्धो दिनाधैकर्णः १२ त्रि. कुज्या - অন্ধ × স্তুতন্ত্রা, অক্ষ-দ্বংসাত্মা उश-हृ 香 अन्मत्या - ज्याक्षकर्णन गुणा' इत्यादि 'उदृतकर्ण: समवृतकर्ण? इत्यादि 'उ- द्वृत्तकर्णश्चरशिञ्जिनाघ्रः? इत्यादि च भास्करोत्तमेतद्नुरूपमेव ॥१७॥ उन्नतमह्नो यातं शेषं च तदूनितं द्युदलम् ॥१८॥ इष्टोन्नतनतजातप्राणा ज्यार्थे कलाः कल्प्याः । प्राकपाले अहो दिवसस्य यातें गतं पाश्चमकपाले शेषमुनत भवति । तदूनितं द्युदलं दिनार्धं नतं भवतीति शेषः । इष्टेोन्नतेन नतेन च जाताः प्राणा असव एव ज्यार्थ कलाः कल्प्या इति । a अत उपपन्नम्*त्रि93 सतिलके महासिद्धान्ते अत्रोपपतिः । ‘स्यदुव्रतं चुगतशेषकयोर्यदल्पमू' इत्यादेि मांत्करप्रकारोपपत्या स्फुट ॥१८॥ इदानीमुत्क्रमज्यानयने विशेषमाह । नतकालोत्क्रमजीचा साध्याऽथो क्माधिके नते क्मोनम्॥१९॥ कृत्वा शेषात् क्रमजा जीवा गज्यान्वितोत्क्रमज्या स्यात्। एवं नतकोदण्डं सुधियोत्क्रमजीवया साध्यम् ॥२०॥ नतकालस्योत्क्रमजीवी साध्या । अथ नते कमैः पञ्चदशघटिकाभिरधिके कमैःञ्चदशभिरून कृत्वा शेषात् क्रमजाजीवा क्रमञ्ज्या आनेया सा गज्यया त्रिज्ययाऽन्विता युक्ता तदा नतस्य उत्क्रमज्या स्यात् । एवमेतद्विपरीतप्रकारेण सुधिया नतोत्क्रमजीवया नतकोदण्डं नतचापमानें साध्यम् ।।'बाणेन्डुनाड्यूननतातू क्रमज्या' 'त्रिज्याधिकस्य' इत्यादि भास्करोत्तमेतदनुरूपमेव ॥ अत्रोपपतिः । ज्येोत्पत्या स्फुटा ॥१९-२०॥ इदानीर्मिष्टान्त्याहृती आह । अन्त्या नतजीवोना नातिरथ नताशन्जिनीहता युज्या । गभमैौव्य भक्ताप्तं हृतौ विशेोध्यं भवेच्छेदः ॥२१॥ अन्त्या नतजीवया नतोत्क्रमज्यया ऊना नतिरिष्टान्त्या स्यात् । अष्थ द्युज्या नतशिख्रिन्या नतोत्क्रमज्यया हता गभमैौव्र्या त्रिभज्यया भक्ता फर्ल ढनैौ विशेध्यं तदा छेद इष्टहतिभैवेदिति । अत्रोपपत्तिः ।। * नतोत्क्रमज्याशर इत्यनेन? इत्यादि भास्करप्रकारोपपत्या स्फुटा ॥२१॥ नतजीवा कुज्याधी चरज्यया भाजिता फलमनष्टम् । शेोध्यं हृतावर्भीष्ट्रच्छेदो वा प्रस्फुटो भवति ॥२२॥ ३तजीवा नतोत्क्रमञ्ज्या कुञ्ज्याथ्री चरज्यया भाजिता फलमनप्टं क्रिप्रश्नाधिकारः । \3% पृथक् स्थापितम् । हतौ तत्फर्ल शेध्यं तदा वा प्रकारान्तरेण अभी A S ܟܡܐ ' ष्टच्छेदः प्रस्फुटो भवति इष्टहृतिः प्रस्फुटा भवतीत्यथेः। ག་ལ།།་་་་ वैश्लोकवधि उज्यान. यु अत्रापषातः। पूर्वश्लोकोंवाधना फलम=--- = उज्यान कुज्या. यु, उज्यान. कुज्या m अक्षक्षेत्रजकोटिभिराहतमविनष्टकं भजेत् कर्णैः । थस्थैर्दिनाधैशङ्कुर्लब्ध्योनः शङ्कवोऽभीष्टाः ॥२३॥ पूर्वमनष्टं स्थापितं फलं अक्षक्षेत्रजकोटिभिराहतं थस्थैः सप्ताक्षक्षेत्रेषु स्थितैः कर्णैर्भजेत् । लब्ध्या दिनार्धशङ्कुरूनस्तदा नतकालभेदेनाऽभीष्टाः शङ्कवेो भवन्ति । अत्रोपपत्तिः। आचार्यण सप्ताक्षक्षत्राणि प्रथम कथितानेि तत्ससकर्णवशेन पृथक्स्थापितफलकर्णन मध्याहुशड्रोरूध्र्वखण्डमानीतं तेनोनो मध्याख्यशङ्करिष्टशङ्कर्भवतीर्ति गोलोपरि प्रत्यक्षतो दृश्योत। “फलै पलक्षेत्रजकोटिनिघ्रम्' इत्यादि भास्करोत्तमेतदनुरूपमेव ॥ २३ ॥ इदानी प्रकारान्तरेणेप्टशङ्कमाह। यद्रा छेदाक्षक्षेत्रजकोटिबधं विभाजयेच्ठूवणेः । इष्टो नर उन्मण्डलनरनतिघाताचरज्ययासं वा ॥२४॥ छेदस्येष्टहतेरक्षक्षत्रजकोटेश्ध बधमक्षक्षेत्रजश्रवणेर्विमाजयेत् । फलमिष्टो नरः शङ्कर्भवेत् । उन्मण्डलनरस्य नंतेरिष्टान्त्यकायाश्च घातात् चरज्ययाऽऽतं फलं वा इष्टेो नरो भवति । अत्रोपपत्तिः । इष्टहृतिः कर्णः । इष्टशङ्कुः केोटिः । शङ्कुतलं भुज इत्यक्षक्षेत्रम् । अतोऽनुपातः । यद्यक्षक्षेत्रकर्णेन अक्षक्षेत्रकोटिस्त A. fa 前 देष्टहतिकणेंन किम् । लब्ध इष्टशङ्कः =**=*ई আহাঁ, হুঙ্খ ভূতািত্মা श्रजया इत्युपपन्नं सर्वम् ॥२४॥ ওক सतिलके महासिद्धान्ते इदानी विशेषमाह । शङ्कोर्दृग्ज्याऽतो भा दृग्ज्या प्रघ्नी नरोच्छ्रुता प्राग्वत् । अन्त्याघ्र दिवसार्धश्रवणं नत्या भजेच्छूवण इष्टः ॥२५॥ y शङ्कोः १९श्लोकविधिना दृग्ज्या भवति । ’ अतेोऽस्या दृग्ज्यायाः प्राग्वत् दृग्ज्या प्रैर्द्वादशाभिर्निघ्नी नरेण शङ्कुना भक्ता भा छाया स्यात् । दिनार्धच्छायाकर्णमन्त्यागुर्ण नत्या-इष्टान्त्यया भजेत् तद इष्टश्छायाकणी भवेत्। अत्रोपपत्तिः । पूर्वोर्धस्य सुगमा । दिनदलच्छायाकर्णेन ह्राद् AA A. NA NA FN ፃ ጻ 商 शाङ्गुलशङ्कुस्तदा त्रिज्यया किम्॥ लब्धो दिनार्धशङ्कुः = दिशं= "— ! हृत्याऽयं शङ्कुस्तदेष्टहृत्या किम्॥ लब्ध इष्टशङ्कुः । =इर्श =**= ** । अनेनेष्टशङ्कना त्रिज्याकर्णस्त दा द्वादशाडुलशडूना किम् । लब्घ इष्टच्छायाकर्णः । - १२ त्रि १२ त्रि. दिक, ह्य दिक• ह्य-दिक- अन्त्या = y = इश " १ २ त्रि. इह " इह " " इअन्त्या हृ अन्त्या : - S - - - - 3 Sri པa - ། མ་གཅཨ་མའཇུr༣ན།། इदानी प्रकारान्तेरेणष्टकणेमाह । हृतिदिनदलकर्णहतेरुदृत्तश्रुतिकुशिञ्जिनीघातात् । A. R YA 7 ܗܝ N तद्भुतसमकणबधाच्छेदासाश्रेष्टकणाः स्युः ॥२६॥ हृतिमध्याहच्छायाकिर्णबघात वा उन्मण्डलच्छायाकिर्णकुञ्ज्याबघात् अथवा तद्वतिसममण्डलच्छायाकर्णबघातू छेदेनेप्टहत्या आप्पा लब्धा इष्टकर्णी इष्टच्छायाकर्णाः स्युः । अत्रोपपात्तः । पूर्वश्लोकोपपत्तेः - दिक, ह उक, कुज्या तदृ सक 丽一盏一=一、一=一氯一 त्रिप्रश्श्राधिकारः । V33 A M

  • उद्वक्तकर्णात् क्षिातिशिञ्जिनीघ्रात्? इत्यादि भास्करोत्तमेतदनुरूपमेव ॥२६॥ s इदानी प्रकारान्तरणेष्टान्त्यामाह ! चरहीनाढयोन्नतजा क्रमजीवा गोलयोर्भवति सूत्रम्। तच्चरगुणयुतिभेदान्नतिरिह गोलक्रमाद्भवति ॥२७॥

गोलयोः क्रमेण चरेण हीन आढयो युक्तब्धोन्नत उन्नतकाल: कार्यः । ततः संस्कृतोन्नतजा या क्रमज्या तत् सूत्रं सूत्रसंज्ञं भवति । गोलक्रमात् तस्य सूत्रस्य चरगुणस्य चरज्यायाश्च युतिभेदाद्योगान्तरादिह नतिरिष्टान्त्या भवतीति । अत्रोपपत्तिः । गोलदर्शनेन स्फुटा । ‘अथेोन्नतादूनयुताच्चरेण” इत्यादि भास्करोक्तमतदनुरूपमेव ॥ २७ ॥ इदानीमिष्टान्त्याचरज्याम्यां सूत्रमन्यञ्चाह । व्यस्तजसूत्र तादृक् तथा कलायष्टिके स्याताम्। सूत्रं कुज्यागुणितं चरगुणभक्तं कलाख्यं स्यात् ॥२८॥ व्यस्तजेन विधानेनेष्टान्त्या-चरज्याभ्यां तादृक् तथैव सूत्रसंज्ञं भवति । तथेष्टहृतिकुञ्ज्याभ्यां पूर्वोदितव्यस्ताविधिना कला, उद्वृत्तशङ्कुंभी°टशङ्कम्यां च यष्टिका, इति कलायष्टिके स्याताम्। प्रकारान्तेरणाह । सूत्रं कुज्यागुणितं चरज्यया भक्तं कलाख्यं स्यात् प्रकारान्तरेणेति शेषः।। अत्रोपपत्तिः । व्यस्तविधिना स्फुटा । चरज्यातुल्यसूत्रेण कुज्यासमा कला तदेष्टसूत्रण किम् ॥लब्धा इष्टकाले कला। 'सूत्र कुजीवागुणित विभक्तं चरज्यया ' इत्यादि भास्करोक्तमतदनुरूपमेव ॥२८॥ इदानी पुनर्वेिशेषमाह । तत्क्षितिजीवैक्यान्तरतश्छेदो गोलयोर्भवति । कलिकाऽक्षक्षेत्रजकोटिबधं कर्णासमिष्ट्यष्टिः स्यातू॥२९'; lse सतिलके महासिद्धान्ते गोलयेोः क्रमेण तस्याः कलाया कुज्यायाश्च येोगान्तरतश्छेदइष्टहृतिः स्यात् । कलेिकायाः कलाया अक्षक्षेत्रजकोटेश्ध बधमक्षकणेंना असें । फलमिष्टयष्टिः स्यादिति । - अत्रोपपत्तिः । कला कर्णः। इष्टयष्टिः कोटिः। अग्राग्रखण्डोनूशङ्कतलं भुञ्ज्ञः । इत्यक्षक्षेत्रतोड्नुपातेनेष्टयाष्टर्मवतीति प्रसिद्धम । शेषवासना गोलदशेनेन स्फुट ॥ २९ ॥ ३दानीं मिष्टशडु नतोत्क्रमज्यां चाह। यशुकृत्तवृयोगान्तरतो गोलक्रमादभीष्टनरः । अन्त्या नल्या हीना नतबाणः शेषमुक्तवत् कार्येम् ॥३०॥ नत्या इष्टान्त्यया । अन्यत् स्फुटम् ॥३०॥ । इदानीं पुनर्बेदले छायाकर्ण नतोत्क्रमज्यां चाह। चरजीवेोढूतश्रुतिघातश्धान्त्याहृतो युदलकर्णः । भक्तोऽभोष्टश्रवसा फलोनितान्त्या नतज्या स्यात् ॥३१॥ चरजीवाया उन्मण्डलश्रुतेश्ध घातोऽन्त्याहृतो दिनदलकर्णी, अभीष्टश्रवणेन भक्तश्च इष्टान्त्या भवति फलेनेष्टान्त्यासंज्ञेन हीनाऽन्त्या 'नतज्या नतोत्क्रमज्या स्यातू। अत्रोपपत्तिः । `छायाक्षेत्रेण उन्मण्डलशङ्क=* ततो यदि कुज्याकर्णेन उन्मण्डलशङ्कुः कोटिस्तदा हृत्या किम् । A 合。 १२ त्रि, अन्त्या लब्धी दिर्नाधैशङ्कुः = दिशं = T उक चरज्या مرسي. ९ १२ त्रेि ४उक. चरज्या उक. चरज्या अस्मात् पूर्ववत् दिनदले कर्णः= त्रि.अन्य = न्या' ! अथैवमेव इष्टहृत्याऽनुपातेन इष्टशङ्कुः 禽。豪语 c =ृशं = - । तत इष्टकर्णेः त्रिप्रश्चाधिकारः । । \9ς - ৭ধ সি,"ত্তঙ্ক, দ্রুতন্ত্ৰা । জ্ঞক, ধ্ৰুডয়া অঙ্ক, ব্লবসন্তা * १२ त्रि. इहू इङ्घ इअन्त्या इअन्त्या--- । शेषेपपातरातसुगमा በቑ ?ሀ इदानी प्रकारान्तरेण नतोत्क्रमज्यामाह । झुदलेष्टश्रवणान्तरणुणिता हृतिरिष्टकर्णसंभक्ता । लब्धं चरगुणगुणितं कुञ्ज्याभक्त नतज्या वा ॥३२॥ मध्याह्न यश्छायाकर्णे यश्चष्टकाले अनयोरन्तेरण हृतिगुँणिता इष्टकणेंन भक्ता लब्धं फलाख्यं भवति । तचरज्यया गुणितं कुञ्ज्यया भक्त नतज्या नतोत्क्रमज्या बाणर्त्तज्ञो वा प्रकारान्तरेण भवति। अत्रोपपत्तिः । पूर्ववत् दिनार्धेशङ्कुः = : - ۹۹B ইতিহােস্তু; = ईक a १२ त्रि ( इक-मक ) عانت جينات – =844HRRR44RRR (द्रष्टव्यौ भास्करगणिताध्यायत्रिप्रश्नाधिकारस्य.६९-६० श्लोकौ) ततेो मध्याह्वशङ्कुना हृतिकर्णस्तदा पूर्वागतेोर्ध्वसंज्ञेन किम् ।’’ दृ ऊध्र्व - छु × १२ त्रि (इक- मक) लब्धं फलसंज्ञम्= मर्श T १२ त्रेि दिक × दिक× इक - (r). । ततोऽस्याधिकारस्य २२श्लेकव्यस्तविधिना नतेो त्क्रमज्यानयनं स्फुटमिति ॥३२॥ इदानी नतोन्नतकालसाधनमाह । नतजीवोत्क्रमचापमाणा चुदलाद्भवन्ति नताः । गज्यां नतज्ययोनां कृत्वा कार्य क्रमेण धनुः ॥३३॥ तद्भेोलवशाच्चरजैः प्राणैर्युक्तोनमुन्नताः प्राणाः । व्यस्तविशुद्धद्युद्भवधनुषोनाश्चरजासवस्तदुत्तरजाः ॥३४॥ ද්ප सौतिलके महासैिद्धान्ते नतजीवाया नतोत्क्रमज्याया उत्क्रमेण चापासवो दिनार्धातू याम्योत्तरवृतात् नता नतासवो भवन्ति । गज्यां त्रिज्यां नतज्यया । नतोत्क्रमज्यया हीनां कृत्वा शेषस्य क्रमण क्रमज्यापिण्डॅर्धनुः कार्यातच सूत्रधनुरिति प्रसिद्धम्। गोलयोर्वशात् तत्सूत्रधनुश्वरजातैरसुभिर्युक्तोर्न तदा उन्नता असवः स्युः । व्यस्तावशुद्धयुद्भवं चेद्धनुः । नतोत्क्रमज्या यदा त्रिज्यातो न शुध्यति तदा उत्क्रमञ्ज्यायास्त्रिज्या विशेोध्या शेषोव्यस्तविशुद्धयुद्भव इत्यर्थः । तदा उत्तरगोलजाश्चरासवः शेषधनुषा ईानास्तदोन्नता असवो भवन्तीत्यर्थः । । अत्रोपपत्तिव्यैस्तविधिना स्फुटा । ( भास्करगणिताध्यायत्रिप्रश्नाधिकारे ६३ श्लोकस्येोपपत्तिवैलोक्या ) ।।॥३३-३४॥ इदानी छायातो रव्यानयनमाह । -- द्युदलच्छायागज्यावधी दिनार्धश्रवोहतो दृग्ज्या । चापांशा याम्योत्तरभाग्रे सौम्येतराः क्रमशः ॥३५॥ तत्पलभागानां युतिरेकाशत्वेऽन्यथा वियुतः । । क्रान्ल्यंशास्तभ्योऽकं व्यस्तविधानेन सुस्पष्टंः ॥३६॥ दिनाधेच्छायात्रिज्ययोर्बधो दिनार्धकोर्णन भक्तो दृग्ज्या स्यात्। तचापांशा मध्याहे क्रमशो दक्षिणभाग्रे सौम्याः खस्वस्तिकादुत्तरादेशि । उत्तरभाग्रे च इतरा याम्या भवन्ति । एकाशत्वे एकदिक्त्वे तेषां नतां। शानां पलभागानामक्षांशानां सदा दक्षिणदिक्स्थानां युतिरन्यथा विभिन्नदिक्स्थानां वियुतिरन्तरं संस्कारादिक्काः' क्रान्त्यंशा भवन्ति तेभ्यः क्रान्तिभागेभ्यो व्यस्तविधानेन विलेमविधिना क्रान्तिज्या त्रिज्यागुणा जिनज्याभक्ता इत्यनेन लब्घचापांशाः सुस्पष्टोऽर्की रावभुजांशा। भवन्तीत्पर्थः । पदज्ञानतो भुजांशतः स्फुटो राविर्भवतीति ।

  • अत्रेोपपतिः । दिनाधेद्युतेत्रिज्यकाझ्या हृतायाः? इत्यादिभास्करविधिना स्फुटा ॥३१-३६॥ त्रिप्रश्नाधिकारः ।। " රදී इदानी स्फुटार्कादमध्यमार्क पलभांचाह । स व्यस्तफलो मध्यः कुदृकाविधिना ततो द्युगणः । चापांशापमभागैरक्षांशाः प्रोक्तवत्साध्याः ॥३७॥ * तज्ज्यां प्रमुणां विभजेत् तत्कोटिगुणेन साऽक्षभा भवति । स स्फुटी रावव्र्यस्तफली व्यस्तमन्दफलेन संस्कृतो मध्यो रवि: स्यात् । मध्याद्रवेर्भगणशेषं विकलाशेषं वा महाप्रश्नाधिकारविधिना विज्ञाय तते विकलाशेषाद्रगणशेषाद्वा कुदृकविधिना पाटीगणितेोतेन युगणेोऽहगैणेो भवति । अर्थ चापांशापममागैर्मध्यनतांशक्रान्त्र्यशैर्विपरीतसंस्कारेण प्रेोक्तवत् पूर्वकथितप्रकारवदक्षाशाः साध्याः । प्रैर्होदशभिगुणा तज्ज्यामक्ष ज्यां तत्कोटिगुणनाक्षांशकोटिज्यया लम्बज्यया विमनेत् तदा साऽक्षभा पलभा मवति ।

अत्रोपपतिः ।।'स्फुटग्रहं मध्यखगं प्रकल्प्ष्य' इत्यादिना राश्यादेवैिकला दृढकुदिनगुणा' इत्यादिनां च भास्करोत्तरेन द्युगणानयनं स्फुटम् । शषेोपपतिर्विपरीतक्रिययाऽक्षक्षेत्रानुपातेन च स्फुटा ॥३७॥ इदानी नेिरसे द्वेष्काणेदयास्वानयनमाह । द्रेष्काणज्याः सर्वा मिथुनान्तद्युज्यया निघ्न्यः ॥३८॥ स्वस्वद्युज्याभक्तास्तच्चापकला भवन्त्यसवः । तोऽधो विशोधिताः स्युर्निरक्षदेशोदयाः क्रमशः ॥३९॥ दशभिशैरेकी द्रेष्काणी मवति-इतिपरिभाषया षड्रोशिमध्ये ते चाप्टादश भवन्ति । सर्वौ द्रेष्काणज्या मिथुनान्तद्युज्यया निध्न्यः स्वस्वद्युज्यया भक्ता लब्धानां याश्चापकलास्ता असवः प्राणा भवन्ति । ` ते चाधोऽघेो विशोधिताः क्रमशेो निरक्षदेशे उद्याः स्युः । अत्रोपपात्तेः।। *मेषादिजीवास्त्रिगृहद्युमौर्व्या क्षुण्णा हृताः स्वस्वदिनज्यया वा' इत्यादि भास्करोतेन स्फुटा ॥ ३८-३९॥ ११ 6. सतिलके महासिद्धान्ते इदानी निष्पन्नान् तानसूनाह । मभिधा मयमा मतमा मदना मधुहा झैं त्कथा त्रीचा । चढिजा चरमा माणाश्चक्रादिमपदभवाट्टकाणानाम्र॥४०॥ व्यस्ताः कुलीरतोऽमी स्वचरासुभिरूनासयुताः कार्याः । क्रमजेोत्क्रमञ्जैरुदया निनदेश्याः स्युर्धष्टादल्यस्ताः ॥४१॥ । मभिघाॉ=९४९ । मममाः=९९९ । मतमाः=९६९॥मदनाः= | ९८० । मधुहाः=९९८ । त्कथाः=६१७ त्रीचाः=६२६ । चद्विजाः= ६४८ । चरमाः=६२९ । एते चक्रादिमपदे मेषादिराशित्रये झ्काणानां प्राणा असवः। अमी एत एव व्यस्ता विपरीताः कुलीरतः कक्र्यदे । राशित्रयस्य निरक्षे उदयासवः स्युः । एते निरक्षोदयासवः क्रमेत्क्र- `', मजैः स्वस्वचरासुभिरूनसंयुताः क्रमस्थैश्चरामुभिरूना उत्क्रमस्थैश्च संयुता निजदेश्या निजदेशीया दृकाणेोदयासवः स्युः । एत एव व्यस्ता, विपरीता घटात्तलाघरत उदया भवन्तीति । अनेोपपत्तिः । राश्युदयसाघनवत् स्फुटा ॥४०-४१॥ इदानी लग्नानयनमाह । तत्कालरोवरयनसंस्कृतमूतेंईंकाणभोगलवाः । तदुदयहतायनहृता भोग्याः प्राणा भवान्ति तान् जह्यात् ॥४२॥ । इष्टप्राणेभ्योऽन्यानुदयांश्चाथाऽवशेषयेनबधात् । अविशुद्धोदयलब्धा भागास्तात्कालिके रौ क्षेप्याः ॥४३॥ + शुद्धोदयभागाथासौ लग्न संस्फुर्ट भवति। रात्रौ भगणार्धेयुताद्भानोर्भोग्यं विधाय संशोध्यम् ॥४४॥ भेोग्यः शुध्यति न यदा प्रश्नासृक्राहर्तिं तदा विभजेत् । भानुदृकाणमाणेंर्लब्धांशाढ्यो रचिलैग्रम् ॥४५॥ • मधुसा इति वि. पुस्तके पाठ: । । शुद्धोदयाः सभेोग्याश्चासौ लग्नं स्फुटं भवति । इति वि. पुस्तके पाठः ।। त्रेप्रश्चाधिकारः । <3 यौनैर्दशभिर्हताः। अवशेषयेनबधात् अवशेषदशवातात्। प्रभासुक्राहतििमिष्टप्राणदशाहतम्। अन्यत् सर्व स्फुटम्। अत्रोपपातिः । ‘स्वोद्यासुहता मुक्तमेोग्याः? इत्यादि सूर्यसिद्धान्तप्रकोरण स्फुटा । सूर्यसिद्धान्तत्रिप्रश्नाधिकारस्य लग्नानयंने सुधावर्षिणी टीका विलोक्या ॥४२-४९॥ इदानीं लझादिष्टासूनाह। अयनसुसंस्कृतभानोर्भोग्यं तद्वाद्विलद्मभुक्तं च । क्षेप्ये मध्योदयाजप्राणयुतं तत्तनोभैवेत् समयः ॥४६॥ एकस्मिन् दृकाणे लग्राकाँ चेत् तदान्तरांशहताः । । पीनै भक्ता उदयासव इष्टास्ते भवन्ल्यसवः ॥४७॥ पानैर्दशभिः शेषं स्पष्टार्थम् । झुत्रोपपत्तिः । लग्नसाधनवैपरीत्येन ‘भोग्यासूनूलकस्याथ' इत्यादिसूर्यसिद्धान्तवचनेन स्फुटा ॥ ४६-४७ ॥ इदानीमन्यभावानयन सन्धि चाह। रात्र्यर्धादायुदलं पूर्वकपालो दिनार्घतः प्रत्यक् । । युदलाद्रात्रिदलाद्वा कालो ग्राह्मोऽभ्रभावसंसिद्ये ॥४८॥ ॥ पूर्वकपाले ताढ्यादकछड्रोदयैः खलत्रं स्यात । अपरकपाले गणितागतभानोरेव संसाध्यम् ॥४९॥ लयं सभार्थमस्र्त खर्भ सभार्थ भवेद्धिबुंकए। शेोध्यं लयं हिबुकात् तद् द्यूनाद् द्यूनमभ्रक्षत् ॥९०॥ तल्लयात्तल्लाशैर्वर्धितभावा भवन्त्यखिलाः । भावैक्यदलं सन्धिस्तत्रस्थखगो भवदफलः ॥९१॥ · इति महार्यभटसिद्धान्ते त्रिप्रक्षाधिकारश्चतुर्थः ॥ ४ ॥ 62 सतिलके महासिद्धान्तै राव्यर्घौंदगामिदिनार्धपर्यन्तं पूर्वकपालो दिनार्धत आगामिरात्र्यर्धपर्यन्तं प्रत्यक् पाश्चिमकपाल इति एकः पक्षः । केशवीप्रभृतिग्रन्थेषु प्रसिद्धः । वा दिनार्धात् रात्र्यर्धकालादेव अभ्रभावस्य दशमलग्नस्य संसिद्धै प्राक्पश्चिमकपालोद्भवः काले आह्य इति द्वितीयपक्षेो नीलकण्ठयार्दतन्त्रेषु प्रसिद्धः । पूवर्कपाले ताढ्यात् षड्ाशियुताद्रवेलैङ्केोदयैः खलग्नं दशमं साध्यम् । पश्चिमकपाले च गणितागतरोवरेव लङ्कोदयैस्तद्दशमलग्नं संसाध्यम् । हिबुकाच्चतुर्थात् । तच्चतुर्थे द्यूनात् सप्तमात् । द्यूनमभ्रक्षीत् दशमलग्नात् । तद्दशर्म च लग्नातूंशोध्यम् । शेषाणां. लांशैत्रिभिर्भौगैलैमाद्या मावा विवर्धिता अखिलाः सर्व भावा भवन्ति। अफल: शून्यफलदः। । शेषं स्पष्टार्थम् । अत्रोपपतिः । केशवीनीलकण्ठ्यादिप्रकारोपपत्या स्फुटा केिमेिह ग्रन्थगौरवेण ॥४८-११॥ इति महार्यभटीयकृतेः स्फुटो बुध सुधाकरजस्तिलकोऽगमत् । । समर्यादिग्जविधौ परिपूर्णतां सुजनमानसहंससुखाकरः ॥ इति सुधाकरद्विवेदिकृते महार्यभटसिद्धान्ते त्रिप्रभाधिकारश्चतुर्थोऽध्यायः ॥४॥ 一※→ अथ चन्द्रग्रहणाधिकारः ॥ तत्रादैौ रविचन्द्रयेोः संस्कारविशेषमाह । तिथ्यन्तकालिकनतमाणेभ्यो बाहुशिञ्जिनी क्रमजा । साध्या तदद्ध्न्यौ मध्ये भुक्ती भक्ते भक्ष्वघरननै ॥ १ ॥ । लिप्तादिफले प्राक् स्वं पश्चादृणमर्कचन्द्रयोः कार्ये । . भानुग्रहणे रगुणे ताभ्यां स्पष्टा तिथिर्भवति’॥ २ ॥ तिथ्यन्तकालिकनतासुभ्यः क्रमजा शिञ्जिनी क्रमज्या साध्यां । रविचन्द्रयेॉर्मध्ये मध्यमे भुक्ती गती तया नतकालक्रमज्यया निध्यौ भवघरनैः ४४४२०० भक्के लिसादिफले ग्राहे ते फले प्राकपाले रविचन्द्रयोः स्वै पश्चात्कपाले च ऋणं कार्ये तदा तैौ चन्द्रग्रहणोपयोगिनौ रावचन्द्रौ स्फुर्टौ भवतः । रावग्रहे तु पूर्वागते फले रगुणे द्वाभ्यां गुणे ते पूर्ववद्रविचन्द्रयोः संस्कार्य तदा स्फुटी रविचन्दी भवतः ताभ्यां रविचन्द्राम्यां स्पष्ट तिथिर्भवति। ताभ्यां पूर्णान्तकालोऽमान्तकालश्च स्फुटः साध्य इति । अत्र प्रत्यक्षेपलाब्धेरेव वासना । “तिथ्यन्तनाडीनतवाहुमैोव्र्या' इत्यादिना भास्करोऽपि ग्रहणे तिथिसंस्कारविशेषार्थं ब्रह्मगुप्तमतं विलिलेख ॥ १-२ ॥ इदानी पराशरमोतेन ग्रहण संस्कारविशेषमाह । पाराशर्यमतेन च्छेदो गसिकननना फले ते तु। तिथ्यन्तजनतजांशकधोनान्तरभागजीवया गुणिते ॥ ३ ॥ गमशिजिन्या विहते स्पष्टे स्यातां सर्म शषम्। यातैष्यघटीगुणिता दिनकरशशिपातभुक्तयो भक्ताः ॥ ४ ॥ तीनै लिप्ताः शोध्या योज्यास्तात्कालिकाः क्रमात् स्युस्ते ।

  • बधभरननै ४९४२०० इति वि.पुस्तके पाठ: ।वलनांशक इतेि वि. पुस्तके & ८६ सतेिलके महासिद्धान्ते

, आचार्यमतेन 'तद्न्यौ मध्ये भुक्ती' इत्यादिना, थो हरो भवघरनैर्मितस्तत्स्थाने पराशरमते गसिकेनननाः=३७१० ०० छेदो हरेऽस्ति। ततो ये फले तिथ्यन्तजनतजांशकधोनान्तरभागजीवया । तिथ्यन्तकालिकनतकालकेटिज्यया गुणिते गर्भाशाछ्न्न्या त्रिभज्यया वेिहते तदा ते फले स्पष्टे भवतः। शर्ष कर्मसर्म पूर्वसमम्। द्वितीय लेकविहितसंस्कारवदित्यर्थः । - - - अथ तिथ्यन्तकालिकग्रहानयनार्थ चालनमाह यातैष्येति । सूर्यचन्द्रैराहूणां गतयो यातैष्यघटभिर्गुणिताः तीनैः ६० भक्ताः । आगताः कला गतचालने মুদ্ৰান্তি शेोध्या गम्ये च योज्यास्तदा क्रमातू यॉर्ते प्यकालयोस्ते सूयेचन्द्रपातास्तात्कालिकाः स्फुटाः स्युः । - अत्रोपपत्तिः । तिथिसाधनार्थ रावेिचन्द्रयोः संस्कारानयने प्रत्थक्षेोपलब्धिरेव वासना । चालने तु'यतैष्यनाडीगुणता स्वभुतिः? इत्यादि भास्करविधिना स्फुटा ॥ ३-४ ॥ इदानी रविचन्द्रयोर्वेिम्बानयनमाह । । स्फुटभुती-क्य-क्र-व्यौ रेखनै रभिसै हृते विम्बे ॥ १ ॥ रविचन्द्रयोः स्फुटगती क्रमेण क्यैः एकादशमिः क्रैद्वादशभिर्गुणिते खेनैः विंशत्या रभिसैः सप्तवेद्यमैः २४७ भक्ते तदा रविचन्द्रयोः कलत्मकं वेिम्बै भवतः । अत्रोपपत्तिः। मास्करविधिना ‘भानोर्गतिः स्वदशभागयुतार्धिता 改T ག། वा”इत्यंननरवििवन्त्रकलाः =—-=* अथ “विघोखिगुणिता युगशैलभक्ता' इति भास्करोक्तेन चन्द्र ३ चग या ३×१० चग - १० चग - १० चग वेिम्बम्=* = r =-६ - स्वल्पान्तरातू VSY Vigo V9`6 o» R ܝܬܚܫܚܙܚܚܚܚܚܚܚܚܚ. ܐ अत उपपन्नम् ॥ ९ ॥ चन्द्रप्रहणाधिकारः । (N3 इदानी भूभाविम्बमाह । रमताडितरविभुक्या हीना ही हिमांशुगतिः । चीनै भक्ता कलिकापूर्वी स्यान्मेदिनीच्छाया ॥ ६ ॥ हघ्नीहैरष्टभिर्गुणिता हिमांशुगतिश्चन्द्रस्पष्टगतिः।। रौमैः पञ्चविंशत्या गुणितया रविस्पष्टगत्या हीना चीनैः षष्ठ्या मक्ता तदा कलादिका मेदिनीच्छाया भूमा स्यात्। अत्रोपपत्तिः ।। ' सूर्यसिद्धान्तचन्द्रग्रहणे भूमानयनेोपपत्तौ मद्रचितसुधार्वार्षण्यां टाकायां भूभविम्बदलम् =रपलं+चंपलं-रविद, २ रग + 4יt-ו ו रग८ रग +८ चग-३३ रोग ጝሄጻ ፃዒ ኛ o o -- R R अत उपपन्नमू 邻 4) وفي عه عب W भूभा = इदानी ग्रहणे आहकै आसमानै चाह । भूभा छादयतीन्दु चन्द्रोऽर्क तद्युतेर्दले विशरम्। स्थगित छाद्यविहीन कलिकापूर्व नभश्छन्नम् ॥ ७ ॥ । तद्युतदैर्ल मानैक्यखण्ड विशर शरोन तदा स्थगिर्त ग्रासमान भवेत् । तत् छाद्येन चन्द्रविग्वेन हीनं शेषं कलापूर्व नभश्छत्रं खग्रासमानं भवेदिति । अत्रेोपपत्तिः 'तात्कालिकेन्दुविक्षेपम् इत्यादि सूर्यसिद्धान्तविधिना स्फुटा ॥ ७ ॥ इदानी स्थितिविमदौधोनयनमाह। छाद्यच्छादकयोगान्तरखण्डकृती कलम्बवगने। तन्मूलाभ्यां तिथिवत् स्थित्यर्धविमर्दखण्डे स्तः ॥ ८ ॥ स्थित्यर्धसाधने छाद्यच्छादकयेोगखण्डस्य मानैक्यार्धस्य कृतिः । मर्दधैसाधने मानान्तरार्धस्य कृतिः । कलम्बस्य शरस्य वर्गेण ते द्वे कृती 66 सातलकं महासिद्धान्ते ऊने ।। *कलम्बमार्गणशराः? इत्यमरः । तन्मूलाभ्यां तिथिवत् तिथिसाधनवत् कर्म कर्त्तव्यम् । तन्मूले षष्टिगुणे रावचन्द्रगत्यन्तरभत्के तदा क्रमेण स्थित्यर्धविमर्दोर्धे भवतः ।। / अत्रोपपातेः । 'आह्मग्राहकसंयोगवियोगौ' इत्यादिसूर्यसेिद्धान्तविधिना स्फुटा । विशेषार्थ सुधावर्षिणी विलेोक्या ॥ ८ ॥ इदानी स्पर्शादिकालमाह । तिथ्यन्ते स्थित्यूने स्पर्शः सम्मीलनं च मदने । उन्मीलनं समर्दे स्थित्या सहिते विमोक्षः स्यात् ॥ ९ ॥ " तिथ्यन्ते पूर्णान्तकाले । स्थित्यूने स्थित्यधेरहिते । मर्दोने मर्दार्धराहते । समोर्दै मर्दार्धसहिते । स्थित्या स्थित्यर्धमानेन । शर्ष स्पष्टार्थम्। अत्रोपपात्तिः। ‘स्फुटतिथ्यवसाने तु' इत्यॆादि सूर्यसिद्धान्तविधिनां स्फुट । विशेषार्थ सुधावर्षिणी विलोक्या ॥ ९ ॥ इदानी विशेषमाह । स्पर्शविमोक्षसमयजेन्दुशरौ तत्संज्ञकौ तदुत्पन्ने । स्थित्यर्धे चासकृदभिमतमर्दभवाश्च कोटिसंज्ञाः स्युः॥१०॥ स्पर्शे मेोक्षसमये च जायमानैौ चन्द्रशरौ तत्संज्ञकौ स्पार्शकमौक्षिकशराख्यौ स्तः । ताम्यां स्पार्शिकमैक्षिकशराभ्यामसकृत्कर्मणा स्पार्शकमौक्षिके स्थित्यर्धेभवतः । एवमभीष्टे समये मर्दार्धयोः सम्मीलनोन्मीलनकालयोश्च भवाश्चन्द्रशरास्तात्कालेकभूभाचन्द्रयोः पूर्वापरान्तरज्ञानार्थे कोटिसंज्ञाः स्युरिति । अत्रेोपपत्तिः । असकृत्कर्मेणैव स्थित्यर्धोदि स्फुटं भवतीत्यतदर्थं 'स्थित्यर्धनाडेकाभ्यस्ताः” इत्यादिसूर्यसिद्धान्तप्रकारे सुधावर्षिणी विलोक्या ॥ १० ॥ चन्द्रग्रहणाधिकारः । । «XKq, इदानी विशेषमाह । .

  • समपदजेषोः कढ़भांशोनयुते स्थितिदले च मदधे ।

द्विष्ठे स्पर्शविमोक्षाख्ये स्तो विषमोद्भवे शरे व्यस्ते ॥११॥ युग्मपदजस्य बाणस्य कढभांशेन द्वादशवर्गभांगेन द्विष्ठे स्थितिदले मर्दीर्घ च क्रमेण ऊनयुते तदा स्पर्शमोक्षाख्ये स्थितिखण्डे भवतः । एवं संस्कृतविमर्दीर्घ क्रमेण सम्मीलनोन्मीलनाख्ये भवत इत्यर्थत एव सिध्यति । एवं विषमपदोत्पन्ने शरे च व्यस्ते विपरीते स्थितिखण्डे विमर्दखण्डे च भवतः । यत्रोनस्तन्मोक्षाख्यं यत्र सहितस्तत्त्पशाख्यं स्थितिखण्डं भवति । एवं सम्मीलनेन्मीलनाख्ये मर्दखण्डे च भवत इत्यर्थः । अत्रोपपत्तिः ।। *विक्षेपतो नागयुगैर्विभक्तान्नाङयादिकं यत्फलमत्र लब्धम्, इति भास्करीयकरणकुतूहलवचनेन संस्कारमानम् → । अत्र कलादिकः शरस्तत्र चाङ्गुलादिकः । अत आचार्यशरस्त्रि a ܓܡ ६श Y भिर्हतो जातेोऽङ्गुलाद्यः शर“= । अस्य मास्करप्रकारे उत्थापनेन घटिकादि संस्कारमानम =ट्रै=ौं अत उपपन्नम्। समविषम पदयोधैनर्णतावैपरीत्र्य च तेनैव करणकुतूहलवचनेन स्फुटम् । करणकुतूहलंप्रकारोपपत्त्यर्थे मदीयं करणकुतूहलस्य वासनाविभूषणं नाम तिलकं विलेक्यमिति ॥ ११ ॥ . - इदानों तदेव संस्कारमानं विशदीकरोति। स्थिलयां हीनो युक्तो विषमजे बाणे प्रथममोक्षाख्यः । व्यस्तो युग्मपदोत्थो व्यस्तशरे शोधनं व्यस्तम् ॥१२॥

  • वा समजेषे: इति वि. पुस्तके पाठ: । e सतिलके महासिद्धान्ते

। विषमपदजे बाणे सति शरस्य द्वादशवगाँश: स्थित्यां स्थित्यर्ध हीने युक्तस्तदा प्रथममोक्षाख्यः । यश्च हीनः कृतः स एव मोक्षाख्यः स्थितिखण्डो भवतीत्यर्थ: । युग्मपदोत्थो युग्मपदीयशरोत्पत्रो व्यस्तो भवति अर्थाद्यत्र युक्तः स एव मोक्षाख्यो भवतीति । अथ सिद्धान्तमाह व्यस्तशरे इतेि । व्यस्तशरे विषमपदाद्विपरीतपदस्थे समपदस्थे च शरे शोधनं च व्यस्तं विपरीतं भवति । यत्र योजनं तत्र शोधनं कार्येमिति फलितार्थः॥१२॥ इदानीभिष्टग्रासार्थ केटिमाह । अभिमतघटिकाराहितास्थितिजनितः कोटिसंज्ञको बाणः । मर्दजघटिकोत्थशरौ नियमात् केोव्याह्वयौ भवतः ॥१३॥ स्पर्शानन्तरं मोक्षात् प्राग् या इष्टंघटिकास्ताभिर्हीना स्वस्वस्थितिः कायी । शषघटिकाभिर्मध्यकालिकौ चन्द्रपातौ सञ्चाल्यौ ताभ्यां चन्द्रपाताभ्यां जानित उत्पन्नः स्वेष्टसमये यो बाणः स एंवेष्टआसानयनार्थ कोटिसंज्ञो भवति । स * अभिमतघटिकाराहेितस्थितिजनितः ? इति नियमात् सम्मीलनोन्मीलनकालयोर्मर्दीधे एव भवतः। अतो मर्दनघटिकोत्पन्नशरावेव सम्मीलनोन्मीलनकालयोः कोटिसंज्ञौ भवतः । । अत्रोपपात्तिः ।। * कोटिश्च तत्कालशरः ? “ इति भास्करोत्तेन विधिना स्फुटा ॥१३॥ इदानीर्मिष्टकाले भुजकर्णाविष्टग्रासमानं चाह । इधेनस्थितिगुणित गत्योरंशान्तरं भुजो भवति । दो:कोटिकृतियुतिपर्द कर्णस्तनोनमानयोगदलम् ॥१४॥ गत्यो रावेचन्द्रगत्योरंशान्तरमिष्टोनस्थितिगुणितम् । इष्टोनस्वस्थित्यर्धेन गुणितं भुजे भवाति । भुजकोटिवर्गयोगपदं कर्णः स्यात् तेनोनं मानैक्यखण्डमिष्टप्रासो भवतीत्यप्र सम्बन्धः । चन्द्रग्रहणाधिकारः । ९१ अत्रोपपत्तेिः।। ‘वीष्टेन निध्नाः स्थितिखण्डकेन भुक्तयन्तरांशा मुन इष्टकले'इतेि भास्करावीधना'इष्टनाडीविहीनेन स्थित्यर्धेन' इत्यादिसूर्यसेद्धान्तविधिना च स्फुटयः ॥१४॥ इदानीर्मिष्टग्रासादिष्टकालानयनमाह । इष्टग्रासोऽभीष्टग्रासेोनान्मानयोगजात् खण्डात् । सः । साध्यं स्थितिदलमसकृत् तदूनिता स्थितिरभीष्टकालः स्यात्॥१५॥ मनैक्यखण्डार्दिष्टग्रासोनात् स्थितिदले साध्यम्। इष्टप्रासेनमानैक्यखण्ड मानक्यखण्र्ड प्रकल्प्य मध्यकालेिकज्ञातशरेण स्थितिखण्डै साध्यम् । तदूनेन स्पार्शकेन मौक्षिकेण वा स्थित्यर्धेन तात्कालिकं शरमानीय तच्छरवशेनासकृत् स्थितिखण्डं कार्यम् । एवं स्थिरं स्थितिखण्डं यत्तेनेोनिता स्थितिः स्वस्थित्यर्धघटिका अभीष्टकालः स्यात्। अत्रोपपातः “ग्रासोनमानैक्यदलस्य वर्गत् इत्यादिभास्करविधिना स्फुटा ॥१९॥ e इदानीमक्षजवलनानयनमाह । स्पशेविमोक्षनतभुजक्रमजीवाताडिताक्षज्या । गज्याभक्ता फलधनुरुत्तरभैन्द्रे नते परे याम्यम् ॥१६॥ स्पर्श विमोक्षे च यो नतः सममण्डलीयनतस्तस्य भुजस्य क्रमजीवा या तयाऽक्षज्या ताडता गुणता गज्यया त्रिज्यया भक्ता फलधनुरैन्दे प्राक्कपाले नते उत्तर परे पश्चिमे नते च याम्र्य भवतीति। अत्रोपपत्तिः ।। *नतज्याक्षज्ययाभ्यस्ता त्रिज्याप्ता? । इत्यादि- . सूर्यसिद्धान्तविधिना स्फुटा । अत्र विशेषार्थे सुधावर्षिणी विलोक्या ॥१६॥ । इदानीमायन वलर्न स्फुटवलर्न चाह। तस्मात्,सग३गृहखेष्टात् * स्पष्टापमचापसंस्कृताद्या ज्या । सा सम्भक्ता हीतै वलनं संस्कारदिकं स्यात् ॥१७॥ इति श्रीमदार्यभटविरचिते महासिद्धान्ते चन्द्रग्रहणाध्यायः पञ्चमः । ● खेटस्यापमचापेन संस्कृताऽऽद्या ज्या इति वि. पुस्तके प्रामादिक: पाठः । सतिलके महासिद्धान्ते सगगृहखेटात् सत्रिभग्रहात् स्पष्टापमचापाशाये तेभ्यः सँस्कृतात् तस्मात् पूर्वागताक्षजवलनचापात् अक्षवलनस्पष्टापमयोः समदिशोयाँगाद्विभिन्नादशोरन्तराद्या ज्या सा होतैः ८६ भक्तात संस्कारदिक्क वलर्न स्पष्टवलनं भवेदिति । इदं वलनं परिलेखार्थमाचार्यैः साधितम् । परिलेखस्तु अष्टमाध्याये आचार्यण कथयिष्यते । अत्रोपपत्तिः ।। * नतज्याक्षज्ययाभ्यस्ता त्रिज्याप्ता ? इत्यादिसूर्यसिद्धान्तविधिना स्फुटा । विशेषार्थं सुधावर्षिणी विलोक्या । स्फुटं वलनं परिलेखार्थमिहाचार्येण घना४०डुलव्यासार्धे परिणामितं तदर्थमनुपातः । यदि त्रिज्यया ३४३८ स्फुर्ट वलनं तदा चत्वारिंश दृश्यासार्धे किम् लब्धं तत्र स्फुटं वलनम्= R 'ኳ अत उपपन्ने सवेम् ॥ १७ । । a X Yo t = -स्वल्पान्तरात् इति महार्यभटीयकृते: स्फुट बुध सुधाकरर्जास्तिलकोऽगमत! हिमकरग्रहणे परिपूर्णतां सुजनमानसहससुखाकरः ॥! इतेि सुधाकरद्विवेदिकृते महार्यभटसिद्धान्ततिलके , । चन्द्रग्रहणाधिकारो नाम पञ्चमोऽध्यायः ॥९॥ अथ सूर्यग्रहणाधिकारः ॥ तत्रादौ परमलम्बनस्थितिमितिकर्तव्यतां चाह। परर्म लम्बनमुदयेऽस्ते वा भानोर्दिवादले न स्यात्। दर्शान्तजे प्रसाध्ये कथितवदभ्रोदयविलये ॥१॥ उदये स्वसूर्योदये वास्त स्वसूर्यस्तिकालेऽर्थात् पृष्ठक्षितिजे परमं लम्बनं भवति । भानोः सूर्यस्य दिवादले दिने यत् क्रान्तवृत्तार्धे तस्य दलेर्धभागस्थानेऽर्थतेी वित्रिभे तलम्बनं न स्यातून भवतीति । । त्रिप्रभाधिकारे कथितवदत्र दर्शान्तजे दर्शान्तकाले उद्धते अभ्रोदय। विलझे दशमलझ-लझे प्रसाध्ये गणकेनेति । - , - - अत्रोपपात्तिः । ‘मध्यलग्नसमे भानौ हारजस्य न सम्भवः' इति सूर्यसेिद्धान्तविधिना लम्बनाभावस्थान कमलाकरादियुत्तया परमलम्बनस्थाने चोपपद्यते । शेषवासना प्रसिद्वैव ॥१॥ इदानी स्फुटदशर्म दृग्लम्बाख्यमाह । लय गगृहैहनं कुयादुशतघटीधनांशबधः । । युदलेन हृतस्तज्ज्या विगगृहलग्राभ्रभान्तरांशष्धी ॥२॥ गज्याभक्ता भागा धनं गभीने खभादूने। ऋणमधिके दृग्लम्बः सगगृहयुक्तोऽत्र दृग्लमम् ॥३॥ पूर्वीनीत लमं गगृहैखिभी राशिभिहर्न कुर्याद्वणक इतेि शेषः । अथ दर्शान्ते उन्नतकालस्य धनां ९०शानां च बधी युदलेन दिना। धेन हृतः । तेषां लब्धांशानां ज्या कायी सा विगगृहलमं वित्रिभलझम्। अभ्रमें दशमलमम् । अनयोरन्तरांशैर्गुणिता गज्यया त्रिज्यया भत्ता लंब्धा भागा अंशाः खभाद्दशमलझाद गभेोने वित्रिभे लमे ऊने | धनमधिके च ऋणं वित्रिभ कार्यस्तदा दृग्लम्बः स्फुटं दशमै भवेत् । ዒዪ सतेिलके महासिद्धान्ते स दृग्लम्बो गगृहैस्त्रिभी राशिभिर्युक्तस्तदाऽत्रास्मिन् सूर्यग्रहणे दृग्छमं स्फुटलम दृश्यग्रहणेपयोगित्वाद इग्लमसंज्ञोचितेति। अत्रोपपात्तिः। प्रत्यक्षोपलब्धिरेव । सिद्धान्तसार्वभैौमे मुनीश्वरेणाप्येवं स्फुटदशमसाधनै कृतं यत्खण्डनं च सिद्धान्ततत्त्वाविवेके कमलाकरेण साधु · कृतम् । ( द्रष्टव्यं मन्मुद्रितसिद्धान्ततत्त्वविवेकस्य पृ. ३१३) ॥२-३॥ इदानी मध्यनर्ताशसाधनमाह । तज्ज्यापमजीवाध्नी लम्बज्याप्तोदयज्या स्यात् । दृग्लम्बापमचापाऽक्षभागसंस्कारजा नतांशाः स्युः ॥ ४ ॥ तज्ज्या स्फुटलग्नभुनांशनैोवा अपमस्य परमक्रान्तेर्जीवया गुणा लम्बज्याप्ता • तदोदयज्या लग्नाग्रा स्यात् । इग्लम्बापमचापाना स्पष्टदशमलग्नस्य क्रान्तिलवानामक्षांशानां च संस्कारेण एकदिकानां योगेन विभिन्नदिकानां च वियोगेन जाता मध्या नतांशाः स्यु:। अत्रोपपतिः । त्रिज्यया परमकान्तिज्या तदा लग्नदोज्यया । ज्यापका × लदोज्याँ 一百 कोट्या त्रिज्याकर्णस्तदा क्रान्तिज्याकोट्या किम् । जाताक्षक्षेत्रसाजात्यात् लग्नाम्रा उद्यज्याख्या =***-× #छ ज्यापक्रा.लदोज्र्था yes किम् । जाता लग्नक्रान्तिज्या = । यदि लम्बज्यया N. Ni R मध्यनतांशसाधनवासनाऽतिसुगमेति सवेमुपपन्नम् ॥४॥ इदानी इक्क्षेपानयनमाह । तज्ज्या मध्यज्या स्यान् सोदयजीवाहता गभज्यासा । फलमध्यज्याकृत्योरन्तरमूलं स दृक्क्षेपः ॥५॥ / .. तेषां मध्यनतांशानां ज्या मध्यज्या स्यात । सा पूर्वसाधतया - सूर्यग्रहणाधिकारः । ९५ उदयज्यया हता गभज्यया त्रिज्ययाऽऽसा । फलमध्य़ज्याकृत्योरन्तर मूलं स इक्क्षेपो विित्रभनतांशज्या भवति । - अत्रोपपात्तिः ।। *शेषं नतांशास्तन्मौर्वी मध्यज्या साभिधीयते ° इत्यादिसूर्यसिद्धान्तविधिना स्फुटा।विशेषार्थ सुधावर्षिणी विलेोक्या॥६॥ तद्भज्यावर्गान्तरमूलं सा दृङ्न*तिर्भवति । तदघबधेन गभज्यावर्गो भक्तो भवेच्छेदः ॥६॥ डग्लम्बार्कान्तरजा ज्या छदाप्ता भवेद्धरिजम् । नाड्यादि तिथौ तदृणंभाक खं पश्चाद्रची स्थिते खदलात्॥७॥ तस्य दृक्क्षेपस्य गज्यायास्त्रज्यायाश्च वर्गान्तरमूलं यत् । सा इम्गातिर्वत्रिभलझशङ्कर्भवति । तस्या दृग्गतर्धस्य चतुर्ण च यो बधस्तन गभज्यावर्गस्त्रिज्यावर्गो भक्तः फलं छेदो हरसंज्ञको भवति । इग्लम्बः स्फुटवित्रिभम् । अर्को रविः । तयेोरन्तरेण जाता ज्या छेदेनाऽऽता हरिजं लम्बनं नाङयादि घट्यादि भवेत् । तत् खदलात् वित्रिभात् रवैौ प्राकपाले तिथौ गर्भीयदर्शान्त ऋण पश्चात् कपाले स्थित च स्वं धनं कार्यम् । w अत्रोपपतिः । 'एकज्यावर्गतश्छेदो लब्धं दृग्गतिजीवया' इत्यादिसूर्यसिद्धान्तविधेना विित्रभस्थाने स्फुटवित्रिर्भ • इग्लम्बाख्यं गृहीत्वा स्फुट । विशेषार्थ सुधावार्षणी द्रप्टव्या ॥६-७॥ इदानी विशषमाह । - असकृत् कार्य चैतत् पाराशर्य मतं प्रवक्ष्येऽथ । दृग्लम्बजनर-घबधन भजेद्भज्याकृर्तिं फलेन हृता ॥८॥ इग्लम्बार्कान्तरजा ज्या लम्बननाडेका भवन्त्यसकृत्। सुस्थिरलम्बनतिथिजान् कुर्यादुष्णांशुशशिपातान् ॥ ९ ॥ • Bঙ্গ হুয়াবিধিনি ঘাতী যুদ্ধ: { göi ܒܝܫ ९६ सीतलके महासिद्धान्ते इर्द कर्मौसकृत् मुहुः कार्यभ। लम्बनसंस्कृतदर्शान्ते पुनर्लग्नदशमलग्नादिकं विधाय लम्बनं साध्यम् । तेन ... संस्कृतो गर्भीयदर्शन्तः स्फुटदर्शन्तो भवति । अस्मात् स्फुटदशीन्तात् पुनलेग्नदशमादिकमित्यसकृत् स्थिरः स्फुटो दर्शान्तकालेो भवतीति । अथ पाराशर्ये मतं वक्ष्ये वच्मीति । दृग्लम्बजनरः स्फुटवित्रिभस्य शङ्कुः । घश्चत्वारि । तहधन गाज्याकृतिं त्रिज्यावर्ग मजेद्रणक इति शेषः । लब्धफलेन इग्लम्बाकौन्तरजा ज्या डता तदा लम्बननाडिका भवन्ति । ताब्ध पूर्वक्द्कूकर्मणा आनयाः। एवं सुस्थिरलम्बनसंस्कारेण या .િ R स्फुटदशान्तः। तज्जान् तात्कालिकान् रविचन्द्रपातान् कुयोद्गणक इति शेषः । । अत्रोपपत्तिः ।। ६श्लोकेन पूर्वे स्थूला दृग्गतिर्गृहीता सम्प्रति पराशरमते दृग्लम्बजनरेण सूक्ष्मा दृग्गतिर्गृहीता । एतावानेव विशेषोऽत्र । तत आचार्योत्तलम्बनोपपत्तिवदिह स्फुटेति ॥ ८-९ । । इदानी दृक्क्षेपस्य दिग्ज्ञानमाह । محبر दृग्लम्बनजा दृग्ज्या सौम्या सौम्येऽपमेऽक्षतेोऽभ्यधिके । · याम्याऽन्यथाऽत्र सैव स्पष्टा दृक्क्षेप *उत्तदिक्कस्तु ॥१०॥ दृग्लम्बनजा स्फुटवित्रिभेोत्पन्ना दृग्ज्याऽक्षतेोऽभ्यधिके सौम्येsपमे उत्तरक्रान्ती सौम्या उत्तरा भवति। अन्यथा सा याम्याज्ञेया सैव स्फुटवित्रिभेोत्पन्ना दृग्ज्या उत्तादिक्कः स्पष्टे दृक्क्षेपः कथ्यत इति शेषः।। अत्रोपपतिः । ' सौम्येऽपमे वित्रिभनेधिकेक्षातू' इत्यादि। भास्करविधिना स्फुटी ॥ १० ॥ A. इदानीं दृक्क्षेपे विशेषं नातिसाधनमाह । .. केचित् सपातदृग्लम्बजेषुणेच्छान्ति संस्कृर्तिं तदसत् । पढिकै भक्तो रघ्नो दृक्क्षेपोऽसौ नतिर्भवाते ॥ ११ ॥ * उदक्दक्त्वे तु इति वि. पुस्तके पाठः प्रामादेकः l, सूर्यग्रहणाधिकारः ૨૭ पूर्वीगतदृक्षेपे केचिदाचार्या: सपातस्फुटवित्रिभजेन इषुणा शेरेण संस्कृर्त संस्कारमिच्छान्त। स्फुर्टवित्रिभोत्थशंरेण पूर्वीगते दृक्क्षेपः संस्कार्येस्तदा नतिसाधनाय स्फुटे दृक्क्षेपेो भवतीति केचिद्ब्रह्मासिद्धान्तकारा वदन्ति तच्चासद् ज्ञेयम् । अथ पूर्वागतेो दृक्क्षेपो रेण दृश्येन निघ्नः पढिकैः १४ १ भक्तस्तदा नतिर्भवतीति । अत्रोपपतिः । 'चापीकृतस्यास्य तु संस्कृतस्य' इत्यादिना, * दृक्क्षेप इन्दोर्द्विगुणे विभक्तः किन्द्रैः ? इत्यादिना च भास्करोक्तेन स्फुटा । वित्रिभशरसंस्करणं तु * शशिदृक्क्षेपार्थ यद्वित्रिभलग्नेषुणाऽत्र संस्करणम्? इत्यादिना भास्करेणापि खण्डितमिति ॥ ११ ॥ इदानी स्पष्टबाणमाह । प्राग्दृक्क्षेपोत्थनातिर्नतभागाशाऽथ तत्समयजेन्दोः । बाणेन संस्कृताऽसौ स्पष्टो बाणोऽत्र तेनैव ॥ १२ ॥ प्राक् साधितो यो इक्क्षेपस्तेनोत्थिता नतिर्नतभागाशा वित्रिYRA VM sa. N. . A. w भनतांशदिक्का ज्ञेया । असौ तत्समयजेन्दोस्तात्कालेकचन्द्रस्य बाणेन संस्कृता स्पष्टो बाणो भवति । तेनेत्यस्याग्रे सम्बन्धः । अत्रोपपात्तेः ।। * मध्यज्या दिग्वशात् सा च? इत्यादिसूर्यसेद्धान्तावोधेना * स्पष्टोऽत्र बाणो नतिसंस्कृतोऽस्मात्? इत्यादभास्करतिधिना च स्फुटा ॥ १२ ॥ इदानीं स्थित्यर्धादिसाधनमाह । 衍 f ܕܐ ܕ A Aa ܘܢ हित्वा क्षिप्त्वा साध्यं तात्कालिकलम्बनं प्राग्वत् ॥ १३ ॥ स्थितिसंस्कृततिथिभोगे स्वर्ण' कार्य' विलम्बनं त्वसकृत् ॥ सुस्थिरलम्बनसमयजनत्या कार्येः स्फुटे बाणः ॥ १४ ॥ तेनं स्फुटबाणेन उक्तवच्चन्द्रग्रहणोक्तवत् ग्रासस्थित्यर्धेमर्दी33 ९८ सतिलके महासिद्धान्ते धनि कुर्याद्भणक इति शेषः । ततः स्पर्शभोक्षज्ञानार्थे' खगजत्तिथैौ खगाभ्यां ग्रहाभ्यां रविचन्द्राभ्यामित्यर्थः। जाता तिथिगणितागतदर्शान्तकालस्तस्यां तिथै क्रोमण स्थित्यर्ध हित्वा त्यक्त्वा क्षिप्त्वा सैयोज्य प्राग्वत् तात्कालिकं लम्बनं साध्यम् । सम्मीलनोन्मीलनज्ञानार्थे च मर्दार्घोनयुतात् तिथ्यन्तात् प्राग्वलम्बनं साध्यम् । ततः स्थितिसंस्कृततिथिभोगे स्थित्यर्घोनयुततिथ्यन्ते यथागतं लम्बनं स्वं धनमृणं च कार्येम् । एवमसकृत् तदा स्पर्शादिकं स्थिरं भवति । ततः सुस्थिरलम्बनसमये स्थिरस्पर्शादेकाले जाता या नातिस्तया पूर्वविधिना स्फुटो बाणः कार्येः परिलेखायेति शेषः ॥१३-१४॥ . अत्रोपपत्तिः । ‘स्पष्टेोऽत्र बाणेो नतिसंस्कृतोऽस्मात् प्राग्वत् प्रसाध्ये स्थितिमदखण्डे' इत्यादिना ‘तिथ्यन्ताद्रणितागतात स्थितिदलेनोनाधेकाल्लम्बनम् इत्यादिना च भास्करविविना स्फुटा । इदानी विशषमाह । स्पशीदिमध्यकालान्तर्र स्फुर्ट स्थितिदलाद्याख्यम्। इष्टग्रासादिमाग्वदत्र साध्यं च बुद्धिमता ॥१०॥ स्पर्शादिमध्यकालान्तरं स्पर्शमध्यकालान्तरै मोक्षमध्यकाला' न्तरं च स्फुटं स्थित्यर्धसंज्ञं स्पार्शिकं मौक्षेकं च क्रमेण भवति । अत्र सूर्यग्रहणे प्राग्वत् चन्द्रग्रहणवतू बुद्धिमता इष्टग्रासादि साध्यं स्पष्टस्थित्यर्धादित्रैराशिकनेत । अत्रेोपपत्तिः स्फुटा । विशेषार्थे' 'स्थित्यधेनाधिकात् इत्यादिसर्यसिद्धान्तश्लोकेषु सुधावर्षिणी विलोक्येति ॥१९॥ इदानी ग्रहणयोईश्याइश्यत्वे वर्ण चाह। ग्रस्तेऽप्यर्कक्रांशी विधोः पचांशो न लक्ष्यते दृष्ट्या । कृष्णोऽर्केऽल्पार्धाधिक इन्दुर्धूम्रोऽसितः पिशङ्गः स्यात्॥१६॥ इति श्रीमदार्यभट्टकृते महासिद्धान्ते सूर्यग्रहणं नाम षष्ठोऽधिकारः॥६॥ सूर्यग्रहणाधिकारः । go, प्रस्ते ग्रहणे । अर्कक्रांशो रविविम्बद्वादशांशः । पचांशः षोडं। शांशः । अर्को रविः सदा ग्रहणे कृष्णः कृष्णवर्णः । इन्दुश्चन्द्रः । । अल्योऽर्धाल्पग्रस्तः । अर्घोऽर्धग्रस्तः । अधिकेऽर्धाधिकः सर्वे ग्रस्तश्च । शेषं स्पष्टार्थम् । ‘इन्दोर्भागः षोडशः खण्डितोऽपि' इत्यादभास्करोत्तमेतदनुरूपमेव ॥१६॥ इतेि महार्यभटीयकृते: स्फुटो बुध सुधाकरजस्तिलकोऽगमत! दिनमणिग्रहणे परिपूर्णतां सुजनमानसहंससुखार्करः ॥ इतेि सुधाकराद्ववेदिकृते महार्यभटसिद्धान्ततिलके रविग्रहणं ཡ། नाम षष्ठोऽधिकारः ॥६॥ अथ चन्द्रश्वङ्गोन्नत्यधिकार । तत्रादावितिकर्तव्यतामाह । । माकू शूज़ोन्नतिमुख्ये कर्मणि सूर्यग्रहाविनोदयजौ। कृत्वा चन्द्रादीनां बाणः साध्योऽस्तजौ पश्चात् ॥ १ ॥ श्रृङ्गोन्नतिमुख्य श्रृङ्गोन्नत्यादिप्रधानकर्मणि। प्राक् प्राक्कपाले। इनोदयजी सूर्योदयकालिकी । पश्चात् पश्चिमकपाले । अस्तजी सूर्यस्तकालिकौ ।। सूर्यग्रह्मै कृत्वा चन्द्रादीनां बाणः साध्यः ॥ १ ॥ इदानी ग्रहे स्वायनइक्कमीह । दत्तायनजव्यस्तज्योनां गज्यां शरेण संगुणयेत्। कबधथै च हरेद्भज्यावर्गेणाऽऽयनकलादि फलम् ॥ २ ॥ गज्यां त्रिज्यां दत्तायनजव्यस्तज्योनामयनसंस्कृतग्रहोत्क्रमज्याहीनां शरेण क्बधथैः १३९७ परक्रान्तिज्यया च गुणयेत् । गज्यायास्त्रिज्याया वगेंण हरेद्विभजेदगणक इति शेषः। फलमायनकलादि कलादिकमायन दृक्कर्म भवत् । अत्रोपपत्तिः ।।*अायनं वलनमस्फुटेषुणा संगुणं द्युगुणभाजितम्? इति भास्करोक्तचैव । तत्र स्वल्पान्तराद्द्युज्यास्थाने त्रिज्या, तथा निरक्षेोदयासवोऽष्टादशशतसमाः काल्पिताः । तद्यथा Wh さ 守“ त्रि- T R आयने वलन = བ་གྲ་ - ) ज्या Rov (त्रि-उज्यासाम्र) RYRC 1ā哥T可可舌年布研一 आव×श×१८०°_१३९७ (त्रि-उज्याखाप्र) श * =Tーエ= .. इत्युपपन्नम् ॥२॥ चन्द्रश्टङ्गोन्नत्यधिकारः । ROR । इदानों प्रकारान्तरेणायर्न दृक्कमोह। कोटिज्येषुबधो वा जढममभक्तोज्यनेषुदिक्साम्ये । शोध्र्य खगे त्वसाम्ये योज्यं स्यादायन: खेटः ॥ ३ ॥ केोटिज्येषुबधोऽयनसंस्कृतग्रहकोटिज्याबाणयोर्घातः जढममैः ८४९९ भक्तो वा प्रकारान्तरेण आयने दृक्कर्मे भवेत् । इदमायने दृक्कर्मीयनबाणयोर्दिक्साम्ये खगे ग्रह शोध्यम् । असाम्ये दिग्भेदे । योज्यं तदाऽऽयन अयनदृकर्मसंस्कृतः खेटेो भवेदिति । । अत्रोपपत्तिः । पूर्वप्रकारेणायनं दृक्कर्म - आव × श ज्याजि. कोज्यासाग्र ×श १३९७ × कोज्यासाग्र × श । कलादि = f f×向 ̈ ` ፃ ጝ ረ ፃፂሩ « « ক্টািসস্তাত্ৰান্স × হয়-ক্ষতিস্তাত্রান্স × হয় - = ११८१९८४ 6 स्वल्पान्तरात् । 5. 38,9 । *ता ग्रहेऽयनपृषत्कयोः क्रमादेकभिन्नककुभेर्ऋणं धनम् ? इत्यादिभास्करोक्या घनर्णवासना स्फुट ॥ ३ ॥ ३दानीमक्षजइक्कमीह । विषुवद्भाशरघात महृत रेखटे क्षिपेच्छरे सौम्ये। पश्ाद्याम्ये जह्यादख्यस्तं भागक्षकर्मेतद् ॥ ४ ॥ । विषुवद्भा पलभा। प्रहृतं प्रैद्वदशाभिर्हृतं पलभाशरयोर्घातं सौम्ये शरे पश्धादस्तक्षितिजे खेटे क्षिपेत् । यान्ये शरेच जह्यातूविशेोधयेत् । प्राकू पूर्वक्षितिज च एतत् कर्म व्यस्तं कुर्यात्। उत्तेरे शोरे जह्मात्याग्ये 电俗河底命1 । अत्रोपपत्तिः । अत्र स्फुटास्फुटशरयोः स्वल्पान्तरादभेदः । तथायुज्यास्थाने स्वल्पान्तरातत्रिज्या। असूनां स्थानेचकला एव प्राक्षाः । तदा 'रविहृतोऽक्षमया होतो वा' इत्यादिभास्करोक्त्या स्फुटा ॥ ४ ॥ શ૦૨ सतिलके महासिद्धान्ते इदानी चन्द्रशृङ्गोन्नतौ वलनं नाम स्फुटभुजमाह । दिक्साम्ये विश्लेषोऽर्केन्दुक्रान्त्योरसाम्य ऐक्यं तद् । व्यर्केन्दुज्याक्षज्याहतेर्गमौव्यक्तयाम्यांशैः ॥९॥ संस्कृत्य भजेद्वयर्केन्दुज्यातांशेन चन्द्रविम्बघ्रम् । । पारै भक्तं वलनं संस्कारवशेन दिक् कल्प्या* ॥६॥ अकेन्दुकान्त्यो रावेचन्द्रकान्तिज्ययोः । दिक्साम्ये विलेषोऽन्तरम् । असाम्ये दिग्भेदे ऐक्यं योगः । तद्रविचन्द्रान्तरज्याक्षज्याहतेर्गमैौर्व्यौ त्रिज्ययाऽऽप्ताः प्राप्ता ये याम्यांशा दक्षिणभागास्तैः संस्कृत्य व्यर्केन्दुज्यातांशेन रविचन्द्रान्तरज्याषडंशेन भजेत् । फलं चन्द्रविम्बगुण पौरैद्धदशभिर्भत वलन स्यात्। अस्य दिक् संस्कारवशेन कल्प्या । । अत्रोपपत्तिः । अत्र सूर्योदये वा सूर्यस्ते शृङ्गोन्नतिरोपेक्षिता । तथाऽल्पाक्षांशदेशेषु द्वादशाङ्गुलासन्नः पलकर्णः कल्पितः । तत उदयेऽस्ते वा रविभुजः = रवि-अग्रा = ज्यारक्रा । चन्द्रकौन्तरज्यासमा इष्टहृतिः कल्पिता तदा चन्द्रशङ्कतलम् =अवज्ञ्या *(च-*) ततश्चन्द्रभुजः=चन्द्राग्रा +चशंत

  • - अजय-जयाँ =ज्याचक्रा - ಅಜ್ಜ-)

रावेचन्द्रभुनयोः सँस्कोरेण अक्ष्जया जथ( चस्पष्टभुजः=ज्याचक्रां + ज्यारक्रा མཐབས་བ-༥) ततोऽनुपातः । यदि व्यर्केन्द्वन्तरज्यया अयं भुजस्तार्ह षड्डुलविम्बार्धेन Ni fu fa - X किम्। लब्ध षडहुड्समे चन्द्राक्ष्बावें स्पष्ट्युन: = 5 "سمي ایق گس- = ज्या(च-र) + b_no_cywww.wir? क हेया इति पाठान्तरम् । चन्द्रश्टङ्गोन्नत्यधिकारः to 3. यदिद्वादशाङ्गुलसमे चन्द्रविम्बेऽयं स्पष्टभुजस्तदेष्टचन्द्रविम्बे किम् ॥ लब्धः स्पष्टभुजो वलनसंज्ञः। तस्य दिक् संस्कारवशेनेति प्रसिद्धमेव । अतः सर्वमुपपन्म በፋ-8በ *-- इदानं। शुक्लाङ्कलानयनमाह । व्युर्द्रेन्दुलवा इन्दोर्मृण्डलखण्डेन ताडितुं भक्ताः । झीने लब्धभांमेत शीक्ल्यं स्यान्मण्डल हिमगोः ॥७॥ । रविचन्द्रान्तरलवा इन्दोर्मण्डलखण्डेन चन्द्रविम्बर्धने ताडिता गुणिता झीनैः नवत्या भक्ताः। लब्धप्रमितं हिमगोश्चन्द्रस्य मण्डले बिम्बे 'शैौक्लयं शुक्लाङ्गुलमानं स्यादिति । - अत्रोपपात्तः । यदि नवत्यंशान्तरेण चन्द्रविम्बार्धसमं शैक्ष्यै तदेष्टरविचन्द्रान्तरेण किम् । लब्ध शैक्च स्थूलं भवति । सूक्ष्मार्थ मदीयवास्तवचन्द्रशृङ्गोन्नतिसाधनं द्रष्टव्यम् ॥७॥ इदानीं परिलेखार्थ केटिकणोंवाह। शुक्लोनमण्डलदलेनानप्टेनेन्दुमण्डलार्धकृतम् । / विभजेत् *फलमविनष्टाढ्योनं दलितं श्रवणकेटी ॥८॥ इति श्रीमदायैभट्टकृते महासिद्धान्ते शृङ्गोन्नत्यधिकारः सप्तमः॥७॥ अनष्टेन पृथक्स्थापितेन। शुक्लोनमण्डलदलेन शुक्लाङ्कलोनचन्द्रविम्बार्वन चन्द्रविम्बाधकृर्ति भनेत्। फले पृथक्स्थापितशुक्ल डुलोनचन्द्रविम्बार्धेन सहितं हीनं दलितमर्धं च कायैम्। तदा कर्णकेोर्टौ भवतः । अत्रेोपपत्तिः । षट्स्थाने स्वाभीष्टचन्द्रविम्बार्ध प्रकल्प्य * व्यर्केन्दुकोट्यैशशरेन्दुभागो हरः ? इत्यादिभास्करेत्तया स्फुटा । तत्र विभास्वभाख्ये एवात्र कटिकर्णाविति ॥ ८ ॥ ፆ इति महार्यभटीयकृतेः स्फुटो बुध सुधाकरर्जास्तिलकोऽगमत! शशिविषाणविधौ परिपूर्णतां सुजनमानसहससुखाकरः ॥ इति सुधाकुरहिवेदूिकृते महार्यभटसिद्धान्ततिलके शृङ्गोन्नत्यधिकारः सप्तमः ॥ ७ ॥ AqLALSLALA ALMLA LSLSLSS के फलमविनष्टं त्वायेनयुतं दलितं श्रवणकोटी इति वि. पुस्तके पाठ:। अथ छेद्यकाधिकारः ॥ तत्रादौ ग्रहणपरिलेखमाह। .. समभुवि विन्दुं दत्त्वा तस्माद्वृत्तं घनाङ्गुलैः कार्येम् ॥ दिक्रसिद्धिं तवृत्ते वलनं माच्यां यथाशमर्केन्द्घोः ॥ १ ॥ दद्याद्वरुणाशायां च्यस्ताशं सर्वदा वलनम् । स्यर्शविमोक्षाविन्दोः प्राक् पश्चादन्यथा भानोः ॥ १ ॥ मानैक्यार्धन लिखेवृर्त च ग्राह्मखण्डसूत्रेण । वलनाग्रविन्दुसूत्रस्य युतिमर्निक्यखण्डकृतेन ॥ ३ ॥ या तस्यास्तद्वृत्ते लेख्या व्यस्ताऽऽशकौ शरौ शशिनः । भानोर्यथागताशैी चलनाम्राद्विन्दुगं सूत्रम् ॥ ४ ॥ धार्य' तद्धाह्यार्धजवृत्तयुतौ स्पर्शमोक्षकौ स्याताम् । वलनाग्राभ्यां मत्स्यं विलिख्य तत्पुच्छमुखसूत्रे ॥ ५ ॥ दद्याद्विन्दोश्*र्माध्यं व्यस्ताशेषुर्विधौ रवौ स्खाशम् । तड्राणाग्राद्वलिखेद्वाहकखण्डेन दृतं वा ॥६॥ त् तद्भाह्यवृत्तयुतिवच्छन्नं स्यात् परममर्केन्द्वोः । घनाङ्गुलैश्चत्वारिंशदङ्गुलैः । वरुणाशायां पश्चिमदिशि । व्यस्तं विपरीतं देयम्। व्यस्ताशकौ विपरीतादकी। तत्पुच्छमुखसूत्रे वलनाम्ररेखापूर्वीपरोपरि लम्बरूपदक्षिणोत्तररेखायाम्। शर्ष स्पष्टार्थम्। । अत्रोपपत्तिः । इह पूर्व' चन्द्रग्रहणाधिकारस्य १७ श्लोकेन चत्वारिंशदडुलव्यासार्घटते वलनमानीतं तद्दानार्थमिह प्रथम चत्वारेिंशदडुलव्यासार्धेन वृतें कृतम् । शेषेोपपतिः 'सुसाधितायामवर्नौ? इत्यादिसूर्यसिद्धान्तोक्या स्फुटा । विशेषार्थ' सुधावर्षिणी विलेोक्या ॥!-६॥

  • साध्य इति वि. पुस्तके पाठ:। छेद्यकाधिकारः । ܘ܀ श्दानीमेिप्टग्रासार्थ परिलेखमाह । । बिन्दोर्वाहुं दद्याद्भालनसूत्रेऽथ तस्याग्रगत् ॥७॥ दद्यात् कोटिशलाकां यथाशकां सौम्ययाम्यायाम्। । श्रवणशलाकां बिन्दोर्दद्यात् कोव्यग्रगां तयोर्योगात् ॥८॥ लेख्यं ग्राहकमण्डलदलेन वृत्त भवेदसौ ग्रासः । । इष्टोऽथ निमीलनकं*ह्युन्मीलनकं च मर्दभवैः ॥९॥

स्पष्टार्थम् - अत्रोपपतिश्ध 'केन्द्रादुनं स्वे वलनस्य सूत्रे’ इत्यादिमास्करविधिना स्फुटा ॥७-९॥ इदानी चन्द्रशुङ्गोन्नत्यर्थ परिलेखमाह । शृङ्गोन्नतौ हिमांशेोर्मण्डलश्वण्डेन मण्डलं कुर्यात् । । सितपक्षे प्राग्वलनं दद्यादसिते fदिगाङ्कितं पश्चात् ॥१०॥ विन्दोर्वलनगमूत्रे कोर्टिं दद्यात्तदग्रतो वृत्तम् । ग्रंकर्णजसूत्रे विलिखेद् संस्था स्याच्छ्योरिन्दोः ॥११॥ शशिशुके त्वऽधोंने साध्या श्रृंड्रोन्नतिगणकैः । बिम्बादौ परिलेखेऽङ्गुलानि लिप्तासमान्यत्र ॥१२॥ इति श्रीमहायैभटविरचिते महासिद्धान्ते छेद्यकाधिकारोऽष्टमः॥८॥ ो अत्रोपपतिः। ‘सूत्रेण विम्बमुडुपस्य षडडुलेन' इत्यादिभास्करविधिना स्फुटा तत्र षड्ङ्गुलम्र्थानेऽन्रत्यचन्द्रविम्बदलं ग्राह्यम् । विशेषार्थे मदाय वास्तवचन्द्रशृङ्गोन्नातिसाधनं द्रष्टव्यम् ॥१०-१२॥ इति महार्यभटीयकृते: स्फुट बुध सुधाकरजस्तिलकोऽगमत! ग्रहणचित्रविधौ परिपूर्णतां सुजनमानसहंससुखाकरः ॥ इतेि सुधाकरद्विवेदिकृते महार्यभटसिद्धान्ततिलके छेद्यकाधिकारोऽटमः ॥ ८ ॥

  • सम्मीलनक च इति वि. पुस्तके पाठ: । *दिगाईत: इति वि.पुस्तके पाठः।। ” NAN ZAN Ara ح - fra *a कणजसूत्रण लेिखांदांत वि. पुस्तके पाठः । मैं: कणैजसूत्रॆ विलिखेदिन्दोः स्याच्छुङ्गयो: संस्था इति ए. पुस्तके पाठ •

88 商 : तत्रदावुदयास्तव्यवस्थामाह । कुजजीवार्कजमुनयः शुक्रज्ञौ वक्रिणौ च सूर्याल्पाः । यान्ति प्राच्यामुदयं पश्चादस्तं ब्रजन्त्यधिकाः ॥ १ ॥ भौमबृहस्पतिशनैश्वरागस्त्या वक्रिर्णी হ্যািক্ষন্তুষ্ট্ৰী च एते यदा सूर्यल्पास्तदा प्राग्दशि उदये यान्ति अधिकाः सन्तश्च पश्चाद्दिशि अस्तं ब्रजन्तीति । अत्रोपपत्तिः ।। * रोवेरूनभुक्तिर्ग्रहः प्रागुदेति ? इत्यादिभास्करवि। धिना *सूर्यादभ्यधिकाः पश्चात्? इत्यादिसूर्यसिद्धान्तविधिना च स्फुटा। विशेषार्थ सुधावर्षणी विलेोक्येति ॥ १ ॥ इदानी विशेषमाह । ऋजुगौ ज्ञसितौ चेन्दुः प्राच्यामूना रवेर्व्रजन्त्यस्तम् । अधिकाः पश्चादुदयं सान्निध्ये लक्षणं चिन्ल्यम् ॥ २ ॥ मार्गौ बुधशुक्रौ चेन्दुश्चन्द्रश्च रवेरूनाः सन्तः प्राच्यामस्तं ब्रजन्ति अधिकाः सन्तश्च पश्चादुदयं यान्ति । एवं रवेः सान्निध्ये निकटवशेन लक्षणं चिन्त्यं गणकेनेतिशेषः । अत्रोपपत्तिः ।। * ज्ञशुक्रावृजू प्रत्यगुद्गम्य वक्राम्? इत्यादिभास्करविधिना 'ऊना विवस्वतः प्राच्यामू? इतेि सूर्यसिद्धान्तविधिना च स्फुटा। विशेषार्थ सुधावर्षिणी विलोक्या ॥ २ ॥ ३दानी कालांशानाह । " कोढाक्सा लाभादा पोमा कालांशकाः। शशिमुखानाम् । लूनकलोना वक्रगबुधसितयोः संभवन्त्युक्ताः ॥३॥ शशिमुखानां चन्द्रादीनां क्रमेण कालांश:उदयास्ताधिकारः । Reve चि.=केढाः= १४° | मं• = क्साः = गु. = प्राः = १२° • = RT: ےo ! श. = पेोमाः = १५° वक्रगयोर्बुधशुक्रयोरुक्ताः पूर्वोक्ताः कालांशा लूनकलाभिर्स्त्रिशत्कलाभिरूनास्तदा वास्तवाः संधवन्ति । तदा बुधस्य कालांशाः = १२° ।। ا أمة 1 هو = 33668 1 م अत्रोपपतिः । प्रत्यक्षेपलब्धरेव । सूर्यसिद्धान्ते 'एकादशामरेज्यस्य? इत्यादिनाः कुत्रचिद्भिन्नाः पाठिताः । सुधावर्षिणी विलोक्या ॥३॥ इदानीमिष्टकालांशान्तेभ्य उदयास्तयोर्गतैष्यत्वं चाह । रावेदृक्खेटौ पश्चात् कायौं भगणार्धसैयुक्तै । तद्विश्लेषांशहर्त खट्टकाण चीननै विभजेत् ॥४il । फलमिष्टांशा एतैरुक्तांशेभ्योऽधिकैरेष्यः । अस्तो न्यूनैर्यातो व्यसुतोऽस्माल्लक्षणादुदयः ॥ ९ ॥ । इष्टदिने प्राक्क्षतिजे रविदृक्खटी रावरायनाक्षनदृकर्मसंस्कृतः खेटो दृक्खेटो इग्ग्रह इत्यर्थ: । तै हौ साध्यै । पश्चात् पश्चिमक्षितिजे च यौ रावेदृक्खेटौ तै भगणाघेसंयुक्तै षड्राशिसहितौ कायौं। प्राचि तयो रावदृग्ग्रहयोः पश्चिमे षड्भयुतयेोस्तयेोरन्तरांशैः स्वदृकाणं ग्रहस्य स्वदेशीयदृकाणासुमानं गुणं चीननैः ६०० भजेत् फलमिष्टांशाः स्युः । एतैरुक्तेभ्यः पाठपाठितेभ्योऽधिकैर्ग्रहास्त एष्ये न्यूनैश्च यातो गतो वाच्यः । अस्माल्लक्षणाद्यस्तः । उक्तेभ्य इष्टकालांशैरधिकैरुदयो गतो न्यूनैरेष्य इति । · । अत्रोपपत्तिः । अस्तोदयासन्नकाल एवोदयास्तज्ञार्न क्रियत आचार्येण अतस्तदा प्रायो रावदृकुखेटावेकदृकाण एव । ततेोऽनुपातो यदि दशभिरंशैर्दृकाणोदयासून् तदा रावदृग्ग्रहान्तरांशैः किम् । लब्धा ।' राविदृग्ग्रहयोर्मध्ये उदयासवः Oe सतिलके महासिद्धान्ते = नै एते षष्टिभक्ता जाता दृष्टकालांशाः S X औ उदयास्तयोर्गतैष्यवासना *उत्तेभ्य ऊनाभ्यधिका यदीष्टाः? o o इत्यादिभास्करविधिना स्फुटी ॥ ५ ॥ । इदानीं विशषमाह । इष्टोत्तांशवियोगः कार्योऽथ प्रागनादधिकः । पश्चादूनो वा चेद्दृकखेटः स्यात्तदा योगः ॥ ६ ॥ प्राक् प्राच्यां दिशि इष्टानामुक्तानां पाठपठितानां कालांशानां वियोगः कार्यो यदि रवेः सकाशाद् दृग्ग्रहोऽधिकः पश्चात् पाश्चिमदिशि वा ऊनस्तदान्तरवशातू त्रैराशिकेन पठितकालांशान्तरतुल्या यदा इष्टकालांशास्तदा ग्रहस्योदयो वाऽस्तो वाच्य इति शेषः प्रसिद्ध एव । एवं द्वयोर्दृग्ग्रहयोर्योगश्च वक्ष्यमाणविधेिना मवतीति ॥ ६ ॥ इदानी ब्लयोर्महयोर्युत्यर्थमाह । तछितौघं विभजेद्भत्योः स्वदृकाणसङ्गुणयोः । तननै हृतयोर्युल्या वक्रिणि स्वेटेऽन्यथा वियोगेन ॥७॥ लब्धैर्दिवसै: कथितवदेष्यगतत्व विचिन्त्यामेिह। घटजध्रुवको ज्णांशा शरोऽन्तकस्थः*ससोऽपमजात् ॥८॥ इति श्रीमदायैभट्टकृते महासिद्धान्त उदयास्ताधिकारो नवमः॥९॥ ' पूर्ववद् द्वयोर्दृग्ग्रहयोरन्तरांशानां लिप्तैौघो लिप्तागणः साध्यः ; दृग्ग्रहयोर्गत्येोः स्वदृकाणगुणयोस्तननैः ६०० भक्तयेोाश्च एकस्मिन् ग्रहे वक्रिणि सति तयोर्युत्या अन्यथा वियोगेन विभजेत् । लब्धैर्दिनैः कथितवत् ९श्लोकाविधिनाऽस्तेोदयगतैष्यवदिहापि एष्यगतत्वे गणकेन विचिन्त्यमित । घटजस्यागस्त्यस्य धुवको ज्णाशाः=८६' । अन्तकस्थो यमदिक्स्थः शरश्च अपमजात् स्थानीयक्रान्तितः ससः सप्तसप्ततितुल्य इति । SSS AAAAA AAAASAAAAS SS S SSSS SSSSSSMSMSMAMSAkASSSSSASASSSLSSLLSLSqqSqq e समयजाः प्रा १२ स्युः इति वि. पुस्तके प्रामादिकः पाठः । उत्यास्ताधिकारः । OQ, अत्रोपपतिः । ग्रहयोः क्रांतिवृतीया गतिईकाणेोदयेन कालदृते आनीता । शेषवासना सूर्यसिद्धान्तार्दिना प्रसिद्धा ॥७८॥ sfi महार्यभटीयकृतेटोयकृते: स्फुटी ৰূল सुधाकरजास्तिलकोऽगमत् ॥ । उदयसुख्यगतैी परिपूर्णतां सुजनमानसहंससुखाकरः ॥ इतेि सुधाकराडवेदिकृते महार्यभटसिद्धान्ततिलके ग्रहोद्यास्ताधिकारो नवमः ॥९॥ གཟཚམསྤྱི་རྩྭ་ཟ་རྫོང་ अप्रथ ग्रहच्छायाधिकारः ॥ । तत्रादैौ नित्योदयास्तसाधनं प्रवक्ष्यामीत्याह । दिनकरवशेन कथितावुदयास्तौ सांमतं मवक्ष्यामे । । प्रतिदिनमनिलवशेन व्योमगकुम्भोद्भवेोडूनाम् ॥ १ ॥ पूर्वं दिनकरवशेन सूर्यसान्निध्यवशेन ग्रहाणामुदयास्तैौ कथितौ । सांप्रतमिदानीमानलवशेन प्रवहवायुक्शेन ग्रहगस्त्यनक्षत्राणां प्रतिदिनं यावुदयास्तौ तावहं प्रवक्ष्यामि वच्मीत्यर्थः।। *निरुक्तौ ग्रहस्येति नित्योदयास्तौ' इत्यादिभास्करोतं वैपरीत्येनैतदनुरूपमेव ॥ १ ॥ इदानी रविग्रहोदययोरन्तरकालमाह । " रविभोग्यः खगभुक्ते क्षेप्यो मध्योदयैः सहितः । मध्यमकालस्तजं खचरं कुर्यात कलम्बं च ॥ २ ॥ इष्टसमये रविर्ग्रहश्च स्फुटः कार्येः । ततो रवेर्भोग्यकालो ग्रहस्य भुक्ते भुक्तकाले क्षेप्यो योज्यः । तत्र मध्योदयैः तदन्तर्वर्त्तिदृकाणोदयैश्च युक्तो रविग्रहान्तरे मध्यमकालः स्थूलुक्लाडो भवति। तज्जे तात्कालिक ग्रहं कलम्बं तस्य ग्रहस्य शरं च कुयोद्भणक इति शेषः । , अत्रोपपतिः। अत्र रवी रविरेव 1 ग्रहश्ध लग्नं प्रकल्प्य लग्नानयनविपरीतक्रियया तदन्तर्वर्ती काल आनीतः सूर्योदयादनन्तरं तावता कालेन ग्रहोदयो न भवति यतो यदा ग्रहस्थार्न प्राकृक्षितिजे समायाति तदा ग्रहविम्बं शरवशेन क्षितिजादधी वोध्र्व भवत्यतः पूर्वागतकालो न तदुदयान्तर्वतों कालः। अत एवार्य कालो मध्यकाल इति कथनं युक्तियुक्तमिति ।। सूक्ष्मकालज्ञानार्थ तत्काले खचरस्तच्छरश्च कृत इति ॥२॥ इदानी सूक्ष्मकालज्ञानार्थमसकृत्कर्मीह । तस्मिन् पूर्वदिगुत्तैः कुर्याद् दृकर्मणी ततः कालः । कार्येस्तज्जो द्युचरः कृतदृष्टिफलोऽसकृदुदयविलग्रम् ॥३॥ ग्रहच्छायाधिकारः । R तस्मिन समये पूर्वदिगुलै: पूर्वोक्तप्रकरै. रविग्रहोदयान्तरकालापेक्षायां दृकर्मणी आयनाक्षजे कुर्याद्वणक इति शेषः । तस्माद् दृकर्मइयदत्तखगात् पुनः पूर्ववद्रविद्यग्ग्रहोदयान्तरकालः । कार्यः । पुनस्तज्ञो ग्रहः कृतदृष्टिफलो दर्तं दृकर्मद्वयफलं यत्र स कार्ये इति । एवमसकृत् तदा स्थिरसमये इकर्मद्रयदत्तग्रहस्थानमुदयलग्नं भवति । यदा दृकर्मद्वयसंस्कृतग्रहस्थानं प्राक्क्षतिजे भवति ॥ तदैव ग्रहविम्बस्य प्राक्क्षतिजे गतत्वादुदय इति । अत्रोपपत्तिः ।। * तदन्तरोत्था घटिका गतैष्याः ? इत्यादिभास्करविधिना स्फुटा ॥ ३ ॥ इदानीमस्तलग्नमाह । r तत्कालखगाद्रतिदलसंस्कृततः पश्चिमोत्तदृष्ट्फिले । दत्त्वा योज्यं भार्धं तद्भुक्तो ह्युदयखेटभोग्ययुतः ॥४॥

  • सान्तरभवो दिनं स्यादन्तरजं खेचरं पुनः कुर्यात् ॥

। असकृत् पश्चिमदृष्टिद्युचरो भार्धान्वितोऽस्तलग्नं स्यात् ॥९॥ ग्रहविम्बोदयकाले यः स्फुटो ग्रहः स तत्कालग्रहस्तस्माद्रत्यर्धसंस्कृतात् पश्चिमादोश ये हे दृष्टिफले आयनाक्षजदृकर्मफले ते गत्यर्धसंस्कृतग्रहे दत्त्वा संस्कृत्य तत्र भार्धं राशिषट्कं योज्यम् । तस्य भुक्तकाल उदयखटस्योदयलग्नस्य भोग्येन कालेन युतः । तयोरन्तेर भौवैरुत्पन्नैईकाणेोदयैः सहित इति सान्तरभवः । एवं खेटस्य दिनं दिनमानं स्यात्। । तावत्कालपर्यन्तं तस्य विम्बं क्षितिजोपरि स्यादिति । ग्रहस्य गतेर्विल। क्षणत्वात् पूर्वसाधितकालः स्थूलो भवति अतेोऽन्तरजं पूर्वागतदिनमानान्तरकालेन पुनः स्थूलास्तकालिर्क ग्रहँ कुर्यद्गणक इति शषः । एवमसकृत् कर्म यावदविशेषः । स्थेिरे काले पश्चिमइग्ग्रहो यः स भार्धन राशिषट्केन युतस्तदेवास्तलग्नं स्यात् । तद्यदा प्राक्क्षतिजे उदष्यति तदैव प्रवहवशेन ग्रहविम्वं पश्चिमक्षितिजेऽस्तं यास्यतीति । /^ rhai

  • सान्तरंभ च दिन स्यादिति वि. पुस्तके पाठ: । ११२ सतिलके महासिद्धान्ते

अत्रोपपत्तिः । प्रथमं ग्रहविम्बोदयानन्तरं रविसावनादिनार्धेकालेन अहविम्बं पश्चिमक्षितिजे यास्यतीति स्थूलं प्रकल्प्य प्राग्रहग्ग्रहपश्चिमद्दग्रहयोरन्तरे नाडिकाः स्थूलं ग्रहदिनमानमानीतम् । ततोऽसकृद्दिधिना तद्दिनं ग्रहविम्बास्तलग्र्न च स्थिरीकृतमाचार्येणेति प्रसिद्धम् ॥४-९॥ - इदानीमुदयास्तलग्नपरिभाषे आह । उदयविलमसमाने स्फुटलग्ने खचरोदयो भवति । नित्यं प्रवहवशेनास्ते यात्यस्तमयसमलग्ने ॥६॥ स्पष्टार्थम्। ‘निजनिजोदयलग्नसमुद्रमे? इत्यादिभास्करोक्कमेतदनुरूपमेव ॥ ६ ॥ इदानी विशेषमाह। निजदिनदलजस्पष्ट्रक्रान्त्यक्षांशगतशेषकैः कुर्यात् । रविवत् समयच्छायासाधनमत्रापि कालज्ञः ॥७॥ निजदिनार्धे या ग्रहस्य स्पष्टक्रान्तिः । स्वदशाक्षांशाः । ग्रहस्य दिनगतकालः । दिनशेषकालश्च । तै रविवत् त्रिप्रक्षाधिकारे रवीष्टसमुये द्वादशाङ्गुलशङ्कुच्छायासाधनवत् कालज्ञो गणकोऽत्रापि ग्रहाणां समयच्छायानयनमिष्टकले ग्रहवशेन द्वादशाडुलश्डुच्छायासाधनं कुर्यदिति ॥ ७ ॥ इदानीमगस्त्यनक्षत्रोदयास्तलग्नयोर्विशेषमाह । ऋषिभोदयास्तलग्रे कतिचिद्वषणि सुस्थिरे भवतः । न तथा चन्द्रादीनां क्षणगानां चञ्चलत्वेन ॥८॥ ।। इति श्रीमदार्येभट्टकृते महासिद्धान्ते ग्रहच्छायाधिकारो दशमः ॥१०॥ ऋषेरगस्त्यस्य वा ऋषीणां सप्तर्षीणां भानां नक्षत्राणां चातिमन्दगतित्वात् पूर्वविधिना साधिते उदयास्ताख्यलने कातीचेद्वषणि सुस्थेिरे भवतः । तेर्पा वहुवर्षपर्यन्तमुदयास्ताख्यलग्ने स्थेिरे भवत इति । श्रप्रहेच्छायाधिकारः । s परन्तु तथा चन्द्रादीनां क्षणगानां क्षणेक्षणे गच्छन्तीति क्षणगास्तेषां चञ्चलत्वेन प्रत्यहमन्यादृक्त्वेन उदयास्तलग्ने न स्थिरे भवत इति ॥८॥ इति महार्यभटीयकृते: स्फुटी बुध सुधाकरजस्तिलकोऽगमत। द्युतिविधौ झुसदां परिपूर्णतां सुजनमानसहिंससुखाकरः ॥ इति सुधाकरद्विवेदिकृते महर्धेभटसिंद्धान्ततिलके । ग्रहच्छायाधिकारो दशमः ॥१०॥ ܘܘܐܒܐ-f}8<ܗܝܠܹܕ̄ܗ । अप्रथ ग्रहयुत्यधिकारः ॥ तत्रादौ ग्रहमध्यमविम्बान्याह। पेधा रेमा रूधा लेता रोटा घभक्ताः स्यु: । भौमान्मण्डललिता म'या वक्ष्ये स्फुटीकरणम् ॥ १ ॥ . भौमादीनां क्रमेण पेधाः = १९ । रेमाः = २९ । रूधाः = २९ । लेताः = ३६ । रेटाः = २१ । धैश्चतुभिर्भक्तास्तदा मध्या मण्डललिता विम्बकलाः स्युः । अथासां विम्बकलानां स्फुटीकरण वक्ष्येऽग्र इति । पूर्वविधिना भौमादीनां क्रमेण मध्यमा विम्बकलाः । ሓ.=8' | ፪ህ ̇ | 5 =Š 1 ነህ ̇ | U•=s | የኖ " ፣ = - अत्रेोपपतिः । प्रत्यक्षेपलब्धिरेव । अःचायॉक्ता' मध्यमा विम्बकला भास्करादिभ्यो भिन्ना इति । १ ।। इदानी मध्यमाम्लिकलाना स्फुटीकरणमाह । गज्या चलपरिधिधी काठनै भक्ता भवान्त ते छेदाः । । तद्भक्तं विम्बघ्रं कर्णगभज्यान्तरं फलं विमेव ॥२॥ शोध्यं कर्णाभ्याधके गज्यातो न्यूनके योज्यम्। गज्या त्रिज्या ग्रहस्य चलपरिधिना शीघ्रपरिधिभगैर्गुणा कठिनै: १२० भत्ता । एवं लब्धा भैमादिस्फुटविम्बसाधने ते छेदा। हरा भवन्ति। कर्णगभज्यान्तरं शीघ्रकर्णत्रिभज्यान्तरं विम्बन पाठपाठितमध्यमाविम्बकलागुणं तद्भक्तं तेन छेदाख्येन भक्तं फलं त्रिज्यातोऽधिके शीघकणें विम्बे मध्यमविम्बमाने शेोध्यं न्यूनके न्यूने च योज्यम् । एवं स्फुटविम्बकलाः स्युरिति । ग्रहयुत्यधिकारः । ११५ - अत्रोपपतिः । त्रिज्यापरमोचकर्णान्तरं वा त्रिज्यापरमनीच कर्णान्तरं शीष्घान्त्यफलज्या । तत्रस्थे विम्बे स्फुटमध्यमविम्बयेोर्मध्यमविम्बकलातृतीयांशान्तरमाचार्येण स्वीकृतम् । । ततोऽनुपातो यदि अन्त्यफलज्यया विम्बतृतीयांशान्तरं तदेष्टकर्णत्रिज्यान्तरेण किम् । ra मवि. (क ८१ त्रेि ) लब्ध स्फुटमध्यावम्बान्तरम = -- (क “त्रि ) । परन्तु ग्रहान्त्यफलज्या - VO ३ अफजया w) । त्रि. शीप ० ० , 9 त्रि. शीप झी E इय त्रिगुणा = ३अफज्या = 3་ _ - एवं छेद उपपन्नः । धनर्णवासना सुगमा । ‘त्रिज्यान्त्यकर्णविवरेण पृथग्रविनिध्न्य: इत्यादिभास्करोत्तमेतदनुरूपमेव । इर्द स्फुटविम्बान। यन न समीचीनमिति तत्वविवेकविम्बाधिकारे कमलाकरखण्डनं सयु क्तिकमिति ।। 2 ।। - --- इदानी ग्रहयोर्युतसाधनमाह । भुतवन्तरेण विभजेद्धहान्तरं मार्गगौ याद तौ ॥३॥ वक्रस्थौ वार्थकी वक्री चेदैक्यकेन लब्धदिनैः । । यातो योगोऽभ्यधिके शैघ्यगखेटेऽनृजौं चाल्पे ॥४॥ व्यस्तो वक्रस्थितयोर्योगस्तात्कालिको च तौ कायौं । तुल्यौ स्यातां दृग्योग्यायोक्तौ दृग्ग्रहौ कायाँ ॥५॥ तुल्यौ तौ यत्समये तदा युतिर्निाश्वतं भवाते । यदि द्वी ग्रहौ मार्गे वा वक्रस्थौ तदा ग्रहान्तरं ग्रहगत्योरन्तरेण विभजेत् । अर्थक एव ग्रहो वक्री तदा गत्येौरैक्येन तद्रहान्तरं । विभजेत् । लब्धदिनैः मार्गगते शैcयगखेटेऽधिकगती ग्रहे मन्दगतेग्रैंहादधके योगी यातः । अले च योगी भक्तेित्यर्थीदवगम्यते । वक्रस्थितयेद्वैर्योग्रैहयोः पूर्वलक्षणेन गतगम्यो योगो `व्यस्तो विपरीतः कार्यः। पूर्वलक्षणेन यदि गतस्तदा गम्यो गम्यश्चेद्भत इति । तात्कालकौ यस्मिन् समये योगकाल आगतस्तत्कालेकौ ग्रहौ कायौं तौ च तुल्यौ । R सतिलके महासिद्धान्ते स्याताम् । यदि दृग्योग्याय योगोऽपेक्षितस्तदा दृग्ग्रहौ आायनाक्षजदृकर्मसंस्कृतौ ग्रहौ कार्यौ तौ यत्समये तुल्यौ तदा निश्चितं निश्चयेन युतिभैवतीति । अत्रोपपतिः । 'दिवैौकसोरन्तरलिसिकैौघात् इत्यादिभास्करप्रकारोपपत्या स्फुटा ॥३-५॥ इदानीं दृग्युतौ विशेषमाह। शशिबाणो निजनल्या संस्कायोऽन्ये यथागताः स्पष्टाः॥६॥ निजशरदिक्स्थो द्युचरोऽन्याशोऽल्पशरो यदैकदिग्बाणौ । एकदिगिष्वोर्वैिवरं भिन्नदिशोः संयुतः कार्या ॥७॥ तत् खेटमण्डलान्तरमल्पं मानैक्यखण्डतस्तचेत् । भेदयुतिर्लम्बनकं भानुग्रहवत् तदा कुर्यात् ॥८॥ इम्युतिकाले चन्द्रबाणे नत्या संस्कार्यस्तदा स्पष्टबाणः स्यात्। अन्ये भौमादीनां शरा यथागता गणितागता एव स्पष्टा बोध्याः । तेषां नतीनामल्पत्वात् । अथ द्युचरो ग्रहो निजशरार्दक्स्थो भवति । यदा द्वयेोग्रैहयेोरेकदिग्बाणैौ स्तस्तदा योऽल्पशरः सोऽन्याद्धहादन्याशो भिन्नदिक्स्यो भवति । एकदिशोरिप्वोवीणयोर्ववरमन्तरं भिन्नदिशोध युतिः कार्या । तत् खेटमण्डलान्तरं ग्रहावम्बकेन्द्रयोरन्तरं भवति । तद्यदि मानैक्यखण्डतोऽल्पं तदा भेदयुतिर्मदयोगो भवति। तदा भेद्योगसमये सर्व कर्म सूर्यग्रहणवत् कुर्याद्रणक इति शेषः । अत्रोपपतिः । 'एवं लब्धैर्घहयुतििदनै• इत्यादिभास्करप्रकारोपपत्या स्फुटा ॥६-८॥ V इदानी ग्रहयोगदर्शने विशेषमाह । , योगः प्रायो दृश्योऽदृश्यत्वे नाग्रहः कार्येः । तदुदीरयामि गोले नो*साम्यं हेतुना येन ॥९॥ ● तो साम्यः स्याद्धेतुना येन इति वि. पुस्तकाठे छन्दोभङ्गदोषः r - ar ग्रहयुत्यधिकारः । ११७ पूर्वसाधेितो योगः प्रायो बाहुल्यन दृश्यो भवति । कदाचेिद्यदि न दृश्यस्तदाऽदृश्यत्वे सति अाग्रहो न कार्यः। येन हेतुना दृग्गाणितयोः साम्यं न भवति तत् सर्वै कारणं गोले उदीरयामि कथयिष्यामीति ॥९॥ इदानी युतौ विशेषमाह । नार्य व्यर्थोंऽध्यायो यस्माद्धहयोगजेऽद्वि शुभकर्म। नेष्टं खगादिकस्थिातिजं फलं निरुक्तं च गर्गाद्यैः ॥१०॥ यस्माद्धहयोगजे दिने शुभकर्म नेप्टै तथा गर्गीधै खगादक्स्थितिर्ज युताविष्टग्रहयोर्दिक्सेस्थानवशेन युद्धसमागमादिभेदेन जगति शुभाशुभं फलं च निरुक्तं कथेितम् । अत एतत्सर्वज्ञानार्थं युतिकालोऽवश्यं विचारणयोऽत एवायमध्यायो व्यर्थो नेति ॥१०॥ इदानी युतौ पुनर्विशेषमाह । रजनीकरसंयोगाज्ज्ञेयाः स्पष्टा महीजाद्याः । पाराशर्यादिमते विवरं नेच्छन्ति दृष्टिफले ॥११॥ इति श्रीमहार्यभटविरचिते महासिद्धान्ते ग्रहयुत्यधिकार एकादशः॥११॥ रजनीकरसंयोगात् चन्द्रसंयोगात् महीनाद्या भौमाद्याः स्पष्टा ज्ञेयाः । चन्द्रेण सह यदा भौमादीनां योगो जातस्तदा वेधेन भौमाद्याः स्पष्टा ज्ञेयाः स्पष्धचन्द्रतुल्या इति । दृष्टिफले दर्शनजनितस्नानादिपुण्यकर्मणि पाराशर्यदिमते यद्विवरं दृग्गणितयोरन्तरं तदाचार्या नेच्छान्त न स्वीकुवैन्ति। स्फुटगणितवित्साधिते योगादिकाले कथमपि नान्तरं भवति । *स्फुटगणितविदः कालः कथञ्चिदपि नान्यथा भवति' इति वराहमेिहिरोत्तिश्चेति ॥११ ।। इतेि महार्यभटीयकृते: स्फुट्रो बुध सुधाकरजास्तिलकोऽगमत् । इति सुधाकरहिवदिकृते महायेभटसिद्धान्ततिलके ग्रहयुत्यधिकार एकादशः ॥११॥ -scal अथ भग्रहयुत्यधिकारः ॥ तत्रादी भानां धृवांशानाह । मारेघा ग्दा भूसा तीका तेजा धरा कनुताः । कपटा क्रेचा पढना कुणना कसिभा कदखा कुधिडा ।१। फियुखा फुरुघा रुडिना रुढिना रत्रा काना रचिला ' ' रुदना रुग्धता लुकधा डौलौघा गीघसा भांशाः॥२॥ साभिजितां धिष्ण्यानामधिका लिता भभा मूले । अायैम्णार्द्राविश्वभभाग्यान्तकभेषु रोडा च ॥३॥ गा श्रुतिकरमृगशाक्रेषु ग्ला जलवसुकशिखिभविशाखासु। शतताराद्वयचित्रामैत्र्यादित्येषु मूडा च ॥४॥ । घनलिप्ताभिन्यूनं पित्र्यध्रुवकं गनोनकं त्वाष्ट्रण् ' . पाराशर्यमतज्ञा वाञ्छन्त्यैशं ख्यलिप्तिकाढ्यं च ॥५॥ साभिजितामश्विन्यादीनामेते ध्रुवiशाः— =प्राः = १२' ।। भ. =रेघाः = २४' ' इ• =ेदाः રૂર ] रो. = भूसाः = ४s' । मृ = तीकः= ६१* । अा. = तेजाः ६८° । पुन. = धराः = es 15.=可H:="s" sis.= कपटाः = १११* । मघाः = क्रेोचाः = १२६ पूफ = पढना: = १४° । ” उ.फ. = कुणनाः = १५०' । ह. = कासभाः = ९७४ . - ནའུ་ཞt: - ༢ངའ་ ། ༢.ཟ་རྒྱུའི་ཅt: - १७३' । वि,=फियुखाः= २' । अनु. =फुरुवाः = २२४ ।। ज्ये. = रुडिनाः = २३° । मू= *m="1 km.=モ:=* 1マ"・="千 *1sf =*=ss a.=モ=マーリs = रुधिताः = २&६' । शत• = लुकिधाः— ३१ं । पूर्वभा. = डौलैौघाः= r ३ध' । उत्तरभा=गीघसt=३४° रे,=भांशाः=चक्रांशाः=३६०' ! " भग्रहंयुक्त्यधिकारः । R । अथ ध्रुवांशानामधेौभागे पठिता लिसाः। मूले भभा:=४४ लिसा अधिकाः । उत्तरफल्गुनी-आर्दी-उत्तराषाढ-पूर्वफल्गुनी-भरणीषु रोडाः =२३ लिप्ता अधिकाः कार्याः । श्रवण-हस्त-मृगशीर्षज्येष्ठासु गाः तिस्रः कला अधिकाः कार्याः । पूर्वाषाढ-धनिष्ठा-रोहिणी-कृत्तिका- · । विशाखासु ग्लाः=३३ लिप्ता अधिकाः कार्याः । शततारका-पूर्वभाद्रपदचित्रानुराधा-पुनर्वसुभेषु मूडाः=९३ कला अधिकाः कार्याः । अथ पराशरमतीयाः पित्र्यधुवकं मघाधूवकं पूर्वपठितं घन ४० लिप्ताभिरूनं चित्राध्रुवकं च ग ३ लिप्ताभिरूनम् । ऐशमार्द्रध्रुवकं च ख्य२१ लिप्ताभिराढयं वाञ्छन्तीति । R ܦܪ अत्रोपपत्त्यर्थं भास्करभग्रहयुत्यधिकारो द्रष्टव्य इति ॥१-९॥ अथ नक्षत्राणां शरांशानाह । बाणांशाः पीना प्रा" मा मा केना कका त ना सा ना। येोला केला पीना खा लासा दलयुता पा च ॥ ६ ॥ गा ढा ध मा म ताला गोना ग्ता ना खभा रत ना । । शतताराया बाणः खनलिप्ताढ्यो भमार्गणाः स्पष्टाः ॥७॥ वारुणसापैभकत्रयहस्तद्वितयद्विदैवषट्कानाम् । याम्या बाणा भानामन्येषामुक्तराशाः स्युः ॥ ८ ॥ अविन्यादीनां नक्षत्राणां क्रमेण बाणांशा:- अ.=पीना:=१०' भ.=प्राः=१२° । कृ.=माः=९° । रो,=माः= ५' । मृ.=केनाः=१०' । अI.=ककाः=११* । पुन.=त,=६° । पुष्यः=ना =' । आश्ले.=साः=$'। म.=ना=० । पू.फ.=येलाः=१३'। उ. फा. या =ietists -i-II:=o fi-tat-ritai-ertitiss वि.-दलयुताः पा:='।३०'। अनु-गा:=३'। ज्ये=दा:=४'। मू= धाः=&' । पूषा,=माः=' । उ. षा. = माः = ष' । अभि. = तालाः= १२० सतेिलके महासिद्धान्ते ६३° । श्र. = गोनाः =३°।धानि,=ेताः = ३६' ॥शत. = नाः =०'॥ पू• भा. = खभाः=२४' । उ, भा = रताः = २६° । रे = नाः =८०° ।। । शततारायाः शतमिषजो बाणः शून्यमितो यः पूर्वं कथितः स खन २० लिसाढयी विंशतिकलासहितो वास्तवे बाणी ज्ञेयः । एर्व भमार्गणी नक्षत्रशराः स्पष्ट ध्रुवप्रेोतीया इति । शततारकाश्लेषा-रोहिणी-मृगशीर्षीर्दा-हस्त-चित्रा-विशाखानुराधाज्येष्ठा-मूल-पूर्वाषाढीसराषाढानां बाणायाम्याः स्युः । अन्येषामवशिष्टानां भानां बाणा उत्तराशा उत्तरदिकाः स्युरिति । अत्रोपपत्त्यर्थं भास्करमग्रहयुत्यधिकारो द्रष्टव्यः ॥ ६-८ ॥ इदानी अहनक्षत्रयोर्योगकालमाह । कृतदृक्ष्फलके धुवकादून वक्रग्रहे गती योगः । गम्योऽधिकेऽन्यथा स्यादृजुगे दिवसादिकं च खगंगल्या ॥९॥ कृतदृक्ष्फलके दत्तायनदृष्कर्मफले वक्रग्रहे धुवकान्नक्षत्रधुवकादूले नक्षत्रग्रहयेायेंगे गती वाच्यः । अधिके च गम्यो वाच्यः । । ऋजुगे मार्गे ग्रहेऽन्यथा ध्रुवकादूने गम्योऽभ्यधिके गतेो योगः स्यादिति। धुवग्रहयेौरन्तरं खगगत्या ग्रहगत्या मत लब्ध गतमेंष्यं दिवसादिको स्यात् । I अत्रेोपपत्तिः ।। *विधेयमायनं ग्रहे’ इत्यादिना ‘ग्रहध्रुवान्तरे कलाः? इत्यादिना च भास्करप्रकारेण स्फुटा । नक्षत्राणां ध्रुवांशाः कदम्बप्रेोतीया एवाचार्यण पठिता इति मन्मतम् । भास्करानुरोधन मया ध्रुवप्रोतीयाः स्वीकृताः । एतदर्थे सूर्यसिद्धान्तभग्रहयुत्यधिकारे मदीया सुधावर्षिणी टीका विलोक्या । इह किं ग्रन्थगैौरेवणेति ॥ ९ ॥ । इदानीं भानां दिनार्धेनतांशसाधनमाह । दत्तायनदृक्फलभभुवको माध्याह्निकोऽत्र मुनिजो वा । तत्स्पष्टापमपलसंस्कृतितः स्युर्मध्यनतभागाः ॥१०॥ भग्रहयुत्यधिकारः । । १२१ दत्तायनइक्फलो यो भानां धुवको मुनिजोअगस्त्यमवो धुवकध स माध्याहिक दिनार्धसमये याभ्योत्तरवृत्तस्थो ग्रहः कल्प्यः । ततखप्रश्नाधिकारोक्तप्रकोरण तस्य नक्षत्रस्यागस्त्यस्य वा धुवशरयोर्व। शतो या स्पष्टक्रान्तिः स्वदेशे पळः पलांशाश्च । तेषां संस्कारतो नक्षत्रस्यागस्त्यस्य वा मध्यनतभागा दिनार्धे याभ्योत्तरवृत्ते नतांशाः स्युरिति । अत्रेोपपत्तिः ॥ त्रिप्रश्नाधिकारतः स्फुटा ॥१०॥ इदानी विशषमाह । ' स्पष्टापमभवचरतो दिनमानं चोक्तवत् कार्येम् । चुदलेनाक्षजमिटे काले नतनाडिकाभिः स्यात ॥११॥ नक्षत्राणां स्पष्टक्रान्तिभवाच्चरादुतवतू त्रिप्रश्नाधिकारवि• • धिना दिनमानं कार्यम्। इष्टे काले नतनाडिकाभिभेद्युदलेन च त्रैराशिकेन पूर्वोक्तश्च्या अक्षजं दृकर्म च स्यादिति ॥११॥ इदानी पुनर्विशेषमाह । लम्बांशेभ्योऽभ्यधिकाः स्फुटापमांशाः स्युरुत्तरा यस्य । दृश्यस्तत्र सदा स्याद् धिष्ण्यं खेटोऽन्यथाऽदृश्यः ॥१२॥ यस्य धिष्ण्यस्य नक्षत्रस्य वा ग्रहस्योत्तराः स्फुटक्रान्त्र्यशा लम्बांशेभ्येोऽभ्यधिकास्तत्र देशे तन्नक्षत्रं खेटेो वा सदा दृश्यो यावत् तत्स्फुटक्रान्तिरुत्तरा लम्बाधिका । अन्यथा दक्षिणा स्फुटक्रान्तियोवल्लम्बभागाधिका तावत् स-ग्रहोऽदृश्यः क्षितिजाधःस्थितत्वादिति । । अत्रोपपात्तः । 'यस्य स्फुटा क्रान्तिरुदक् च यत्र लम्बाधिका तत्र सदोदितं तत् इत्यादिभास्करप्रकारोपपत्त्या स्फुट ॥२॥ YA इदानीं रोहिणीशकटमदमाह । याम्ये बाणो रांशाधिकी वृषे प्सांशसंस्थखेटस्य । यस्य स्यात् स भिनत्तिं ब्राद्दम्यं विशरो विबाणानि ॥१३॥ ।। इति श्रीमदार्येभट्टकृते महासिद्धान्ते भग्रहयुल्यधिकारो द्वादशः॥२॥ & सतिलके महासिद्धान्ते वृषे प्सांशसंस्थखेटस्य ससदशांशे स्थितस्य ग्रहस्य यस्य याभ्यो बाणेो रांशाधिकी ढंशाधिकः स ब्राहस्यं रोहिणीशकर्ट भिन्नति तदन्तर्गतत्वाद्भेदयाति । एवं विशरः शररहितः खगेो ध्रुवांशेषु स्थितेो विवाणान शून्यशराणि नक्षत्राणि च भिनत्ति-इत्यर्थत एव सिध्यति । । अत्रोपपत्तिः । ‘वृषे सप्तदशे मोगे यस्य याम्योऽंशकद्वयात्? इत्यादिसूर्यसिद्धान्तप्रकारोपपत्या स्फुटा। द्रष्टव्या सुधावर्षिणी ॥१३॥ इतेि महार्यभटीयकृते: स्फुटो बुध सुधाकरर्जास्तिलोकोऽगमत! खगभयोगविधौ परिपूर्णतां सुजनमानसहंससुखाकरः ॥ इति सुधाकरहिवेदिकृते महार्यभटसिद्धान्ततिलके भग्रहयुत्यधिकारे द्वादशः ॥१२॥ अथ पाताधेकारः ॥ -Nulanarna Na तत्रादौ वैधृतिव्यतिपातयोः संभवमाह । दत्तायनयेार्योंगे चक्र चद्वैधृतिस्तदाऽर्केन्द्धोः। भार्धे तद्यतिपातः कालोऽसौ गन्ध्यपाताख्यः ॥१॥ अर्केन्द् रावचन्द्रयोः संस्कृतायनयोर्योगे चक्रं राशिद्वादशकं चेत् तदा वैधृतिवैधृतिनामपातस्य सम्भवः । तयेोयेंगे भर्षे राशिषष्ट्रेके सात व्यतिपातनामपातस्य सम्भवः । यास्मन् समये योगो मांशसमो मार्धसमे वा असौ काले मध्यपातसंज्ञ इति । । अत्रोपपत्तिः । ‘सायनराविशशियोगो भार्धं चक्रं यदा तदासन्नः? इत्यादिभास्करप्रकारोपपत्या स्फुटा ।।'एकायनगतौस्यातां सूर्याचन्द्रमसी यदा’ इत्यादिसूर्यसिद्धान्तश्लेोकेषु सुधावर्षिणी द्रष्टव्या ॥१॥ इदानी चन्द्रस्य स्पष्टपदसाधनमाह । व्यस्तायनांशसँस्कृतपातज्या कोटिजा मसै भक्ता । गनर्धे तद्युतहीनैस्तत्पाते मृगकुलोराद्ये ॥ २ ॥ दोज्य विभजेर्देशैव्यैस्तायनसंस्कृताः पदविरामाः । भार्धांनाधिकपाते हीनाढ्यास्ते भवन्ति शीतांशोः ॥ ३ ॥ 'ठ्यस्तायनांशसंस्कृतस्य । यदि धनं तदा ऋणं यदि · ऋणं तदा धनमिति व्यस्ता अयनांशाः ।। तत्संस्कृतस्य पातस्य ज्या दोज्यो कार्यो । केटिना संस्कृतपातकेटिभवा ज्या तत्पातकोटिज्येत्यर्थः । सा कोटिज्या मसैः ९७ भक्ता । तत्पाते मृगकुलीराद्ये क्रमेण गनधैः ३०९ आगतफलेन युतैहनैव दोज्र्या तत्पातदोज्र्या विभजेद्रणक इति शेषः । पदविरामा राशित्रयं राशिषट्कं राशिनवंकं राशिद्वादशकं चेति व्यस्तायनसंस्कृताः क्रमेण रोवैः पदानि भवन्तीति प्रसिद्धम् । पाते १२४ सतिलके महासिद्धान्ते व्यस्तायनसंस्कृतपाते भाघेनाधिके राशिषट्कादूनेऽधिके चक्रमेण दोज्योंत्थफलांशैहींना आढ्या युक्ताश्ध तदा शीतांशोधन्द्रस्य ते पदविरामा भवन्तीति । अत्रोपपत्तिः । व्यस्तायनसंस्कृताः पदविरामा रवेः पदानि येषु प्रथमं पदं रविक्रान्तेः परमत्वादाद्यी रव्ययनसन्धिः । द्वितीय पदं रविक्रान्तेरभावाद द्वितीयो गोलसन्धिः । तृतीर्य रविक्रान्तेः परमत्वाद द्वितीयोऽयनसन्धिः । चतुर्थ रविक्रान्तेरभावादाद्यो रविगेोलसन्धिरिति प्रसिद्धं ध्येयम् । अथ चन्द्रस्य पदज्ञानार्थ वा गोलायनसन्धिज्ञानार्थ ' अयनांशोनितपाताहो:कोटिज्ये लघुज्यकोत्थे ये ' इत्यादिमास्करप्रकारेण रविचन्द्रसन्ध्योरन्तर्राशा वा तयोः पदान्तराशाः साध्यन्ते। अत्राचार्येण दोज्र्या कोटिज्या च ३४३८ व्यासार्धे साधिताऽतस्ताभ्यां लघुव्यासार्धे खार्कमिते A SM ፃቕge दोज्याँ R o दोज्य 霍二蚤 दज्या နျr နျa ༥་༠ W १ी ३० कंजय २० कंजय कोटिज्या- àvae. T va मास्करप्रकार उत्थापनन RR se x Ro Ұ х Ч\93 -- ৩ কোেত আ১K ২০ Bፍ Ÿ+ १२x ५७३ ं १२३ x २०दोज्या x १२x ५७३ s W XVIR ३६२ × १२ × ५७३+७ कोज्याx २० Ra x Re it à tisti ३६ २× १२ × ५७३ + ३०कोज्या x ७ s दोज्यो ३६२ × १२ x ५७३ - २० कोज्या x ७ ግ % 8 x 3 • X a Yr3 x ro X R पदान्तरम= पाताधिकारः । Muk दोज्य ệ R X VS -- vo 5527 * Rも×* १२३ × ३ ३६२ x १६१- ७ कोज्या * A Y R ा ७ कोज्या . Y X , እ8% r, o' R t केजा स्वल्पान्तरात्।گ-- RRV - Vጸ 8 a Noha अथात्रैव भास्करप्रकारे मदीयविशेषणकोटिफलं परमाल्पद्युज्यागुणितं त्रिभज्यया भक्तम् । कोटिफलं तत् कृत्वा भास्कररीत्या लवाः साध्याः ॥ २ ॥ तज्ज्या द्वादशनिघ्नी त्रिज्याभक्ता पलाभां ताम् । मत्वाऽक्षांशाः साध्यास्तेऽंशाः सूक्ष्मा भवन्ति विधुसन्धौ ॥३॥ इत्यत्रान्तरांशकलानामल्पत्वाच्चापज्ययोः स्वल्पान्तरादभेदात् मास्करप्रकारे कोटिफलस्थाने तदीयकोटिफल परमाल्पद्युज्यागुण त्रिज्याहृत कल्यते । ܫ दोज्यों ش--- *RFATTAT= tar RS X RYR6 होज्य - v + *'Avo VSRRT ३३७+ o x vs. १२६ सतिलके महासिद्धान्ते । अतोऽत्रोपपत्त्या ‘गनधैः? । इत्यत्र ‘गलथैः? इति साधुपाठी विभातीति सर्वमुपपन्नं भवति। धनर्णवासना भास्करप्रकारेण स्फुटा ॥२-३॥ इदानी पातमध्याख्यात् क्रान्तिसाम्यस्य गतागतत्वप्रतिपादनार्थमाह । स्पष्टे क्रान्ती साध्ये रव्यपमादैन्दवोऽल्प ओोजस्थः । समजोऽपमोऽधिको वा गम्यः पातस्तदाऽन्यथा यातः ॥४॥ पातमध्याख्यसमये रावचन्द्रयोः स्पष्टे क्रान्ती साध्ये । अथ रव्यपमादोजपदस्थ ऐन्दवश्धन्द्रापमधेदल्पः समपदजोऽपमेो वाऽधिकस्तदः । पातमध्याख्यात् समयात् पातो गम्यो क्षेयः । अस्माल्लक्षणाद्यद्यन्यथा तदा याती वाच्य इति । अत्रोपपत्तिः । “ओनपदेन्दुक्रान्तिर्महती सूर्यापमात्' इत्यादिभास्करप्रकारोपपत्या स्फुटा ॥ ४ ॥ ـــــ अथ तस्मात् कालाद्रतगम्यस्य क्रान्तिसाम्यकालस्य परिज्ञानमाह ! . तत्क्रान्त्योर्भिन्नदिशोरैक्यं तुल्याशयोर्विवरमाद्यः । व्यतिपतेऽथ व्यस्तो ज्ञेयोऽसौ वैधृते पाते ॥५॥ लक्षणवद्यातैष्येष्ट्रघटीभिरिनामृतांशुशशिपातान् । सश्वाल्यादी साध्य प्राग्वत् स्याङ्दुतरस्ताभ्याम् ॥३॥ आद्योत्तरयेस्तुल्ये चिद्दे भेदाद्धिरोन्यथा योगात् । अाद्यप्रागिष्टघटोघातं तेनोद्धरेत् फलघटाभेः ॥७॥ मध्यमकालादाद्यवदेष्यगतो मध्यमः पातः । काथेतावदस्मात् साध्यो ह्युत्तर अाद्यस्त्विहाद्यश्च ॥८॥ असकृचाद्योत्तरयोः समानचिहे यदाद्य ऊनस्तत् । व्यस्तं यातैष्यत्वं ज्ञेयं मध्यं सदोत्तरा भावे ॥९॥ अल्पोऽप्युत्तरसंज्ञोऽसकृद्विधानादापे भवाति स ऊनः । यदि मानखण्डयोगात् तास्मन् साति संभवेत् पातः ॥१०॥ पाताधिकारः । १२७ व्यतिपाते भिन्नदिशेोस्तयो रविचन्द्रयोः क्रान्त्येोरैक्र्यं तुल्याशष्योस्तुल्यदिशोध विवरमन्तरमाद्यो भवति । . वैधृते पातेसावाद्यो । व्यस्तो भवति । भिन्नदिशोः क्रान्त्योरन्तरमेकदिशेोश्च योगस्तदाऽऽद्यो भवति इत्यर्थः । अष्थ लक्षणवत् पाते गते यातेष्टघटभिगैम्ये च गन्येष्टधटीभी रविचन्द्रपातान् सञ्चाल्य प्रथर्म तयोरपमै साध्यौ । ताभ्यामपमाभ्यां तत्क्रान्त्योरेकादशोरित्यादिना चोत्तर उत्तरसंज्ञः स्यात् । तुल्ये चिहे आद्येोत्तराभ्यां गते वा गम्ये पाते सति आद्योत्तरयेोभंदीऽन्तरं हरो हराख्यः स्यात् । अन्यथा अद्यान गतगम्ये उत्तरेण च गम्यगीते सतेि पाते तयेोराद्येोत्तरयोर्योगाद्धरो भवति । अथाऽऽद्येष्टघटघातं तेन पूर्वसाधितेन हरेण उद्धरेद् विभजेद्गणक इति शेषः । फलघटीभिराद्यवत् अद्येन गत पाते मध्यमकालान्मध्यमः पातो गतः । एष्यलक्षणे च फलघटिकाभिर्मध्यमकालान्मध्यमः पात एष्य इति । अस्मात् पूर्वसाधितमध्यमपातकालात् कथितवत् पूर्वोक्तप्रकारेण पुनरुक्तरसंज्ञः साध्यः । इहात्राद्यसंज्ञस्तु अद्यः प्रथम एव साधितः सदा स्थिरो ज्ञेयः । एवमाद्यातरये: समानचिड़े असकृत् कर्म कार्यर्म । अथ मध्यमकालाद्वतगप्प्येष्टघटचालनेन यद्युत्तरसंज्ञादाद्य ऊनस्तदा गतै.. ष्यत्वं व्यस्तम् । अाद्यलक्षणन गम्यस्तदोत्तरलक्षणेन गतः । एवमाद्यलक्षणेन गतस्तदोत्तरलक्षणेन गम्य इत्यर्थः । उत्तराभावे उत्तरसंज्ञस्या। भाव काले सदा मध्यं ज्ञेयम्। स्फुटमध्याख्यं पातस्य मध्यकाल इत्यर्थः । । असकृद्विधानादसकृत्कर्मणा उत्तरसंज्ञ उत्तरोत्तरमल्पो भवति परन्तु स चेच्छून्यमितो न भवेत् किन्तूनः सन् मानैक्यखण्डाद्ययूनो भवेत् तदग्रे पृष्ठे वा चालनेनाधिक एव तदा तस्मिन्नेवोत्तरसंज्ञे सति पातः · पातमध्यः संभवेदिति । अत्रोपपत्तिः । ‘तत्क्रान्त्योरेकदिशेोरन्तरौमैक्यं विभिन्नदिशोः° इत्यादिना ‘स्वायनसन्धाविन्दोः क्रान्तस्तत्कालभास्करक्रान्तेः? इत्यादिना च भास्करविधिना स्फुटयः ॥९-१०॥ ፪ቕሪ सतिलके महासिद्धान्ते एवं पातमध्यमामेिघाय पाताद्यन्तकालपरिज्ञानार्थमाह । तस्थिरकाले मध्य स्फुटघटिकामानयोगदलपातः। ता हरभक्तः स्थितिघटिका ग्रहणवदत्रापि सुस्थिरात् कालात्॥११॥ पूर्वरीत्याऽगते तस्थिरकोले स्फुटमध्याख्ये पातस्य मध्यं भवति । अथ आद्येोत्तराभ्याससकृद्विधिनाऽगतानांस्फुट्घटिकानां रविचन्द्रावम्बभानयोगार्धस्य च घातः पूर्ववदागतेन हरेण भक्तः फलं स्थितिघटिकाः स्थित्यर्धघटिकाः स्युः । अत्रापि ग्रहणवत् चन्द्रग्रहणवत् सुस्थरात् कालात् पातमध्यकालात् प्राक् स्थित्यर्धघटिकाभिः पातः स्यादिः पधादन्त इति । अत्रोपपत्तिः । 'मानैक्यार्धे गुणितं स्पष्टघटीभिः? इत्यादिना भास्करविधिना स्फुटा ॥११॥ इदानीं विशषमाह। एषा पातदिगुत्तोत्सर्गनिषेधादिहान्यदूह्यं च । क्रान्त्योः साम्यं नेष्टं मङ्गलकार्ये जपादिके शस्तम् ॥१२॥ . उत्सर्गे अन्थ कस्यापि पदार्थस्य त्यागस्तस्य निषेधात् । ग्रन्थे कोऽपि विषयत्यागेी निषिद्ध इति भयान्मयैषा पातदिगृत्ता संक्षेपेण पातव्यवस्था कथितेति । इहात्रान्यद्यत् किञ्चिद् भावाभावे गनैष्यत्व विलक्षर्ण तत्सर्वमूह्य विचिन्त्र्य गोलगणितयुक्त्या गणकेन । मङ्गलकार्य क्रान्त्योः साम्यं नेष्टं जपादिके कर्मणि च प्रशस्तम् । 'पातस्थिातिकालान्तमेङ्गलकृत्यम्? इत्यादिभास्करेोत्तमेतदनुरूपमेव ॥१२॥ इदानीमुपसंहारमाह । بدور एवं परोपकृतये स्वोत्तयोक्त रेखचरानयनय । किञ्चित् पूर्वागमसममुक्तं विप्राः पठन्त्विदं नान्ये ॥१३॥ । वृद्धार्यभटमेोत्तात् सिद्धान्ताद्यन्महाकालात् । पावैगतमुच्छेद विशेषित तन्मया स्वेक्या ॥ १४॥ पाताधिकारः । RV इाते श्रीमदार्यभटविरचिते महासिद्धान्ते पाताधिकारखयोदशः॥१३॥ एवं मया परोपकृतये परोपकाराय स्वेचया स्वबुद्धिबलेन खेचरानयनंग्रहगणितमुक्तम् । किञ्चित् पूर्वागमसमं पूर्वाचार्येशास्रतुल्यं पराशरमतसममुक्त चेत । महाकालात् कल्पगताद् वृद्धार्यभटोक्तात् सिद्धान्ताद्यत् पाठैलैखकाध्यापकाध्यतृदोपैर्नानापाठभेदैरुच्छेदं नष्ट तत् मया स्वोत्पाऽस्मिन् सिद्धान्ते विशेषितं विशेषरूपेण प्रतिपादितमिति ॥१३-१४॥ इतेि महार्यभटीयकृते: स्फुटो बुध सुधाकरर्जास्तिलकोऽगम । अपमस्ताम्यविधैौ परिपूर्णतां सृजनमानसहंससुखाकरः ॥ / YA इति सुधाकरहिवेदिकृते महार्यभटसिद्धान्ततिलके पाताधिकारख्त्रयोदशः ॥१३॥ ॥समाप्तोऽयं पूर्वार्धरूपो ग्रहगणिताध्यायः॥ NarSpraeae श्रीजानकीबद्धभो विजयते । अथ महासिद्धान्तस्य । गोलाध्यायः ॥ --in-en-Hino सुधाकरट्टिवेदिकृतातिलकसहितः । तत्रादौ पाट्टीप्रभानाह । उपपत्त्पा यज्ज्ञातं सत्यं यस्मादतो बक्ष्ये । गोलं* पाटीं कुट्टं यत् तत् प्रभोत्तरैः सहितम्।]] R - सङ्कलितं व्यञ्चकलितं गुणनं भागं कृर्तिं घनं त्वनयोः । मूले भिन्नाभिन्नाङ्कानां शीघ्रं सखे कथय ॥ २ ॥ विद्वन् सवर्णनं वद रूपाग्राणां तथांशकाग्राणाम् । -- सदृशच्छेदविघाने प्रभागवल्योः सवर्णने च+कथय ॥ ३ ॥ बद भागभागकविधि नानाजात्युद्भवानि च फलान । अनुपातान्मिश्राणां वित्तौघानां पृथक्करणम् ॥ ४ ॥ काञ्चनवर्णोत्पत्ति रससंयोगोद्भवान् विभेदांश्च । श्रदीगणितं वक्त्क्रादीनां ज्ञानं गुणोत्तरं चैव ।। ९ ॥ भुजकोट्योर्वद कर्ण कर्णात् कोर्टि भुज यद्वा। कोट्यादिद्वययोगे विवरे दृष्ट्रेऽथवा पृथक् माने ॥ ६ ॥ त्रिभुजचतुरुंजवर्तुलमर्दलकोदण्डकमलरूपाणाम् । क्षेत्राणां बद गणितं लम्बं लम्बात् श्रुर्तिं श्रुतेर्लम्बम् ॥ ७ ॥

  • पाटीकुट्टकयन्त्रप्रश्नोत्तरैं: इति वि. पु६ के पाठ उत्तमः । + कथम् इति वी. पुस्तके पाठ: । गोलाध्यायः । 3.

वापीसमखातानां विषमाणां वा वदाशु गणित किम् । कूपानां च घनाख्यं पाषाणफळं त्वनेकदृषदां च ॥ ८ ॥ संख्या चितीष्टकानां मित्युच्छुायस्तरूणां च । कर्मकराणां देयं वद यदि गणितं विजानासि ॥ ९ ॥ मागैर्वित्रिचतुर्भिर्भदो दीर्घः फल ब्रूहि। खदिराम्रसरळजम्बूशाल्मलिकार्बाजकादीनाम् ॥१०॥ समभूभित्त्याद्याश्रयगतस्य राशेश्व खारिकामानम् । द्युगतं नरभाज्ञानादद्युगताद् भां वा वदाशु गणितज्ञ ॥११॥ इति पाटीगणितप्रश्नाः । यस्मादुपपत्त्या यज्ज्ञातं भवति तदेव सत्यम् । अत उपपत्तिमूलं गेोलं गोलाध्यार्य पाटीं व्यक्तगाणितं कुट्टं कुदृकगणितमिति यत् सर्वे प्रश्नोत्तरैः सहितं तदृक्ष्ये ॥ १ ॥ अथादौ प्रभानाह । सङ्कलितमित्यादि । तु पृनरनयोर्वर्गघनयोमूले । इति सर्व भिन्नाङ्कानामभिन्नाङ्कानां च हे सखे शीर्घ कथय ॥ २ ॥ रूपाम्राणां रूपशेषाणां तथाऽशाप्रकाणां रूपातिरिक्तांशशेषाणां सवर्णनं वद । सदृशच्छेदविधानं समच्छेदविधिम् । प्रभागवल्लीसवर्णनं प्रभागजातौ सवर्णनम् ॥ ३ ॥ भागभागकविधिं भागानुबन्धविधिम् । नानाजात्यूद्भवानि भागापवाहाद्युत्पन्नानि फलाने वद। अनुपानान् त्रैराशिकपश्चराशिकादीन । वितैौघानां धनसमूहानां मिश्राणां पृथक्करणं वद ॥ ४ ॥। काञ्चनवर्णोत्पर्तिं सुवर्णवर्णोत्पत्तिम् । रससंयोगोद्भवान् एकद्यादियोगेनोत्पन्नान्। वक्रादीनां मुखचयगच्छानाम ॥ ६ ॥ कोट्यादिद्वययोगे भुजकौटियोगे भुज१र्णयोग कोटिकर्णयोगे च दृष्ट । विवंर भुनकोट्योरन्तेरे भुनकर्णयोरन्तेरे कोटिकर्णयोश्चन्तेर हटे । ६ ॥ मर्दल मृदङ्गाकारं क्षेत्रम् । कोदण्डं चापक्षेत्रम् ॥ ७ ॥ गणितं घनफलम् । अनेकदृषदां नानाविधानां मृदुकठिनानां पाषाणानाम् ॥८॥कर्मकराणां तद्रचनाकर्तृणाम्॥९॥खदिराद्यो वृक्षविशेषाः॥१०॥ १३२ सतिलके महासिद्धान्ते समभूभित्त्याद्याश्रयगतस्य समभूमौ भित्तिबाह्यादौ स्थापितस्य । नरभाज्ञानाद्ह्रादशाङ्गुलशङ्कुच्छायाज्ञानात् । भांद्वादशाङ्गुलशङ्कुच्छायाम् ॥११॥ एते पाटीगणितप्रभाः । अथ भुवनकोशप्रभाः । को भूगोलो व्यासः कियान् भखगकक्षिकाक्रम कीडक् । केन धृता किंरूपा पृथ्वीपाताललोकाः के ॥१२॥ की इक् मेरुः कास्ते द्वीपसमुद्रक्रमः कीदृक । *वर्षविभागो जम्बूद्वीपे कीदृक् कुलाचलाः केऽत्र ॥१३॥ किं मानं मेदिन्या भ्रमति भचक्र कथ कुत्र। के लोकाः स्वर्गाद्या निगद्यतां कुत्र ते सन्ति ॥१४॥ इति भुवनकोशमश्नाः । मखगकक्षिकाक्रमो नक्षत्रग्रहाणां कक्षासु उध्वधिरक्रमः । अन्यत् सर्वस्फुटम्।। सूर्यसिद्धान्तगोळाध्याये प्रभा विलोक्याः॥१२-१४॥ इति भुवनकोशप्रक्षाः । इदानीं ग्रहगणित प्रभाः । कल्पायो दिननिचयो हरिहरिनरहरिमितो यत्र । तत्रत्यान्यधिमासाबमानि वद कल्पयातं च ॥१९॥ । कल्पादितो दिननिचयोऽहर्गणो यत्रयस्मिन् दिने हरिहरिनरहरिमितः=८२८२०२८२ । तदा तत्रत्यानि तत्र स्थितानि अधिमासावमानि कल्पयातं कस्पगतं बर्षाद्यं च वद ዘየኅሀ इदानीमन्यान् प्रश्नानाह । साग्रसचक्रद्युच्चराद्द दिननिवर्ये च वेधसो युगतम् । रविशशिाश्वयोगभगणा रणतालिमसिगा इमौ पृथक् कथय ॥१६॥ साम्रो विकलाशेषसहितः। सचको भगणसहितो यो युचर • कुंभविभागो इति वि. पुस्तके पाठ:। गोलाध्यायः । 魏33 खगस्तस्माद्दिननिचयमहर्गणं वेधसो ब्रह्मणे द्युगतं दिनगतं वर्षीद्यमिति वद् । रविचन्द्रयोर्विवरभगणा भगणान्तरम्। रणतलिमसेिगाः =२१६३९७३ । इमौ रावचन्द्रौ पृथक् कथय ॥१६॥ इदानीमन्यान् प्रश्नानाह । शशिकुजमण्डलयोगी बलिकटुपडुन्गाः प्रचक्ष्व पृथगेतौ। एतेऽर्केन्दुकुञ्जानां युतिभगणा वद तदा गुरुं तांश्च ॥१७॥ बाळेकटुपडुलाः=३३१११३३ । गुरुं बृहस्पतिम् । तांश्च रविचन्द्रभैौमांश्च ॥१७॥ इदानीमन्र्य प्रश्नमाह । चगुर्ण चन्द्र भादिकमर्केण युर्त विशीध्य जहतकुजात । शेषं सेष्ठं बीष्टं वेज्योऽभीष्ट्रस्य कथय चक्राणि ॥१८॥ ' पंगुर्ण षड्गुणम् । जहतादष्टगुणात् कुनात्। सप्ष्टमिष्टग्रहेण सहितम्। वीष्टमिष्टग्रेहण रहितं वा ईज्यो बृहस्पतिभेवतीति । अभीष्टस्येष्ठग्रहस्य शेषं स्पष्टम् ॥१८॥ इदानीमन्य प्रश्नमाह। रविमासहरादधिमासार्म घनजगमखीगतिननीना। इष्टं भूमिजदिवसे दर्शे द्युगणस्तदा कीदृक् ॥१९॥ रविमासहरात् सौरमासभक्तात् । अधिमासाग्रमधिमासशे। पम् । घनजगमखीगतिननीनाः=४०८३९२.३६००० । । प्रश्नेोत्तराध्यायस्य १२ श्लेके दशें कुजवारेऽहगैण: १९९९९४ इत्याचार्येण स्वयमेव पठितः ॥ १९ ॥ . . . इदानीमन्यं प्रभमाह । । इनदिनहारादधिमासाग्रं प्रगिलिनखिलिस्मनुननूना । , , विशुदवसे कल्पगताधिभामचन्द्रान् चदाशु तत्रत्यान।९० ॥ R सतिलके महासिद्धान्ते प्रगिलेिनखिलिस्मनुननूना:=१२३६०२३७६००० • । तंत्र त्यान् तत्र स्थितान् । शेषं स्पष्टम् । प्रश्नोत्तराध्यायस्य ११-श्लोके स्वयमेवाचार्येण प्रयुतमितोऽहगैणः १०००००० पैठितः । अयं च सोमवारे जातस्तत्रत्या गताधेिमासाः=१००९ । गताब्धान्दाहाश्ध=१०१६८९६ पठितास्तत्रैवाचार्येण ዘኝ oll इदानीमन्यं प्रभमाहं । पढसॊज़्ततेध्रुघपनननिनूा त्रावपात्रं स्यात्। चन्द्रदिने तत्रल्यानवमाकोहगेणान् कथय ॥२१॥ पढसीजतितेधधपनननिनाः = १४७८१६९९१००००० ॥ अवमाग्रं क्षयाहशेषम्। तत्रत्यान् तत्र स्थितान् । अवमार्काहर्गणान् क्षयाहसूर्याहर्गणान् । प्रश्नोत्तराध्यायस्य ९-११ श्लोकेषु अहगणः = १००००००| क्षयाहा:=१६८९६ । इत्यादय आचर्येण स्वयमेव पाठिंताः ॥२१॥ | इदानीमन्र्य प्रभमाह । भानार्मण्डलशेष *प्रगधितजसिमाघतामुनिना l यत्र दिने तत्रत्यं दिननिचयं वेधसो द्युगतम् ॥२२॥ भानोर्मण्डछशेषं सूर्यस्य भगणशेषम् । प्रगधितसिमाघितानुनिनाः = १२६९६८७६४६०० ° । दिननिचयमहर्गणम वेधसेो ब्रह्मणः । युगतं दिनगतं कल्पगतमित्यर्थः । अत्रापि प्रयतसमेऽहणे सर्व घटते ॥ ९२ ॥ इदानीमन्यं प्रश्भमाह | शशिराश्यग्रं कठिततिघतिनतिगहनोनना शशाङ्कादने। यस्मिन् तस्मिन् यातान् वद शशिभगणान् तथा द्युगतम्॥२३॥ ♚ प्रगधातीजसामभर्तनाननेः इति.वि. पुस्तक्र. पाठ: ॥ गोलाध्यायः । 234, शशिराश्यग्रं चन्द्ररशिशषम् । कठिततिघतिनतिगहनाननाः = १२६६४ १०६३८००e । यातन्गतान् ! चुगतं दिनगतं ब्रह्मण इति शेषः । ११६१९०६३८००० इयं संख्या सर्वेषु पुस्तकेषु प्रमादतो fèቮadI ll እኳ በ इदानीमन्यं प्रक्षमाह । - गजसमममहसनखनीनेना भौमस्य भागाग्रम् । यत्र दिने तत्रस्थं वद भैौमं वासरौघं च ॥२४॥ गजसमममहसनखनीनेनाः = ३८७९९९८७e९००० ॥ भागाम्रमंशशेषम् । वासरौघमहर्गणम् ॥ १४ ॥ इदानीमन्र्य प्रश्नमाह । ज्ञचलेञ्चकलाशेर्ष लघुनीधकभीसगीरनीनेना । । इष्टं यस्मिन् *द्युगणे तं बुधचक्राणि च ब्रूहि ॥२५॥ लघुनीधकभीसगीरनीनेनाः=३४०९१४७३२००० ॥२९॥ इदानीमन्यं प्रक्षमाह । गुरुविकलाग्री क्लमजहरसघघिननुना शशाङ्कदिने । दृष्टं यस्मिन् तस्मिन् कीदृग्द्युगणो गुरुः कीदृक् ॥२६॥ गुरुवकलाओं वृहस्पतििवकलाशेषम् । क्लमजहरसघघिननुनाः =१३९८८२७४४००० ॥२६॥ - इदानीमन्र्य प्रश्नमाह । इष्टाद्धिकलाशेषात् सकृदानयनेन मण्डलादिखगम्। वद दिनगणं च यदि ते कुट्टकगणिते मातः प्रौढा ॥२७॥ मण्डलादिखगं भगणादिग्रहम् । शेषं स्पष्टाथैम् ॥२७॥

  • युगणे। ते बुध कादकं च नद इति वि. पुस्तके पाठ: ।

' huhm १३६ सतिलके महासैिद्धान्ते । इदानमन्यं प्रभमाह । सा धा* पीढा देढ़ा भादिकुजो f यदि कदेन्दुदिने। बुधदिवसे भृगुदिवसे कढविकलोनोऽथवा महीजदिने॥२८॥ - साः=७ । धाः=९ । पीढाः=१४ । देदाः=४४ ॥ यदि यस्मिन् कस्मिन् दिने भादिकुनेो राश्यादिभौमः ७॥९॥१४॥४४॥ स एव मैौमः कदा इन्दुदने चन्द्रदिने बुधदिने शुक्रदिवसे च भवति । अथवा स एव औमः कढ१४ विकलोनः कदा महीजदिने भौमदिने भवतीति॥२८॥ इदानीमन्र्य प्रक्षमाह । लिसावर्गे भ्रष्हते गृहाणि शेषं फलं भागाः । गृहकृतिगांशी विकला गृहादिकानांक्यकायोगः ॥२९॥ ध्रहृते द्विनवतिहृते । शेषं गृहाणि राशयः । फलं च भागा अंशाः । गृहकृतिगांशेो राशिवगैतृतीयांशः । गृहादिकानां राश्यादि कानां येोगः क्यकाः=१११ ।। अत्रालापानुसारेण राश्यादिग्रहः=९||२६||४९||२७ इति सिध्यति ॥२७॥ इदानीमन्यं प्रभमाह । विकलाशप बतधीजगसीमेणीजनीनूना। जीवस्य सोमजदिने तस्मिन् द्युगणं वदाशु तं जीवम् ॥३०॥ बतधीजगसीमेणीजनीनूनाः = ३६९८३७९९८००० ।। जीवस्य बृहस्पतेः ॥ सोमनदिने बुधवासरे ॥३०॥ इदानीमन्यं प्रभमाह । राश्याद्यकों धिगुणो यगुणी जीवो महीमुतो जगुणः । तद्योगेनश्चन्द्रो मन्दः स्याद्येन संयुक्तः ॥३१॥ * ए. पु. धा इति पाठः । सर्वेषु पुस्तकेषु डा शत अशुद्धपाठ; गणितेन भा पाठः शुद्भः । † वदाऽर्केन्दुदिने इति वेि. पुस्तकपाठे छन्दीभक्षः । गोलाध्यायंः । 39 तद्धांशकलाविकलायुतिरिभधुदिने तता विलिसाग्रम्। म्लखमुनिमुञ्चमहननुना अवमाग्रं तान् वद युगणस्रेटान् ॥३२ धिगुणो नवगुणः । यगुणेी रूपगुणः । जगुणोऽष्टगुणः । इष्टप्रहराशिभागकलाविकलाङ्युतिः = तताः=६६ ॥विलिसाग्रं विकलाशिषं च भ्लखमुनिमुचमहननुनाः=६६२५०६६६«ee०॥शेर्ष स्पष्टम॥६१-६१॥ ईदानीमन्य प्रश्नमाह। घनञ्जंलमठगिसिननधाऽधिकमासा भानुमासजाग्रयुताः । यस्मिन् द्युगणे वदं तं तानधिमासांश्च कुट्टकावत् ॥३३॥ घनजलमठगिसिननंधाः=४० ८ ३५२३७००९ ॥ थस्मिन्नहर्गणे तं द्युगणं तान् गताधिमासांश्च वद् । शर्ष स्पष्टम । अत्रापि प्रयुतसमेोऽहर्गणः सिध्यति ॥ ३३ ॥ - इदानीमन्य प्रश्नमाह । रीवदिनहरजाधिकमासाम्राधिकमाससेयुतिर्यत्र । मगिलिनिखि+लिस्मकुनिनिधितुल्या कीदृग् दिवागणस्तत्र ॥३४॥ रविदिनहरण सौरदिनहारेणोत्पन्ना अधिकमासशेषाधिकमाससं' धुतः प्रगिलिनिखिलिस्मकुनिनिधिः=१२३३०.२३७९१० ०९ ।। । अत्रापि प्रयुतसमोऽहर्गणः ॥ ३४ ॥ , इदाभीमन्य प्रश्नमाह। कदसंहिततिधिधरामाद्दधुणाऽवमशेषसंयुक्ताः । . . क्षयादिवसा यदद्युगणे तं वद गणकाविमौघं चं ॥३५॥ . e. -ா

  • बि. पुस्तके शोधितपाठ रीज्यदिने । + वि. पुस्तके लिखि इति प्रामादिक: पाठ: ।

6. 36 सतेिलके महासिद्धान्तै कढसहिततिघेिघरामाहधुणाः=१४७८६६९९९९८९६ ॥ यद्युगणे यस्मिन्नहर्गणे । अत्रापि प्रयुतसमेऽहर्गणे सर्व घटते ॥३६॥ इदानीमन्यं प्रश्नम्Jह । अवमाधिकमासाग्रकयोी विधुदिनहते यदा शेषम्। क्यनहातिधगतघननुनिनमितं तदाऽहर्गणः कीदृक् ॥३६॥ अवमाधिकमासाग्रकयोगे क्षयशेषाधिमासशेषयोगे । क्यनहतधगतघननुनिनाः=१ १०८६९३६४० ००० शेषं स्पष्टम् । अत्रापि प्रयुतसमेऽहगैणे आलापो घटते ॥६६॥ इदानीमन्यै प्रक्षमाह । साग्राधिकमासावमयोगात् कोनन्दुदिनहृताच्छेषम् । - । क्यनजितिधिगतिमतिाधिनिमतुल्यमतस्तान् वदाधिमासादीन्॥३७॥ कोनेन्दुदिनहृतात् व्येकचान्द्राहभक्तात्।क्यनजितििधगतिमतिधिनिमाः=१ १०८६९३६९६९.०९ ।। अत्रपि प्रयुतसमऽहगैणे सर्व घटते ॥३७॥ इदानीमन्यं प्रश्नमाह। रविशशिकुनबुधगुरुधुमन्दानां साम्रचक्रैक्यात् । साग्रावमाधिमासैः सहितात् केनकुादनोद्धृताच्छेषम्॥३८॥ क्याहघुभातितिरिमकुजघटतुल्यं यस्मिन् दिवागणे दृष्टम् । वद तं तानाप.निखिलान् यदाग्रयोगाद्भवः प्रश्नः ॥३९॥ साग्रचक्रेक्यात्, भगणशेषराशिशेषांशशेषकलाशेषाविकलाशषयोगात् साम्रावमाधिमासैः क्षयशेषाधिमासशेषावमाधिमासैर्युक्तात्। कानकुर्दिनोद्धृतात् व्येकभूदिनैभैत्तात् । गोलाध्यायः । ༣ क्यहघुमतितरमकुजघटाः=११८४९६६२९ १८४१॥३८-३९ इदानीमन्यं प्रश्नमाह । जुसर्दा मण्डलराश्र्यशकलाविकलाप्रयोगत सहितात् । अधिमासावमशेषाभ्यां भूदिवसैर्हृताच्छेषम् ॥४०॥ सकधोटीसोडीमरनीनेना यदा तदीयाने । कल्पगताधिकामासावमाने शेषाणि कथय भगणांश्च॥४१॥ भूदिवसैः कल्पकुदिनैः ॥ सेकीघोटीसोडीमरननेिनाः =७१९१७३६२० o o 18 o-2 to इदानीमन्यं प्रभमाह । भास्करादिनहरजाधिकमासाग्रक्षयदिनाग्राभ्याम् । द्युगणज्ञानन विना दिनकररजनीकरौ कथय ॥४२॥ भास्करदिनानेि कल्पसौरादेनानि । शर्ष स्पष्टार्थम् ॥ ४२॥ इदानीमन्यं प्रभमाह। तिाथेमासाब्दज्ञानाद्विनाऽधिमासावमैर्वद द्युगणम् ॥ शुद्धेः कल्पाथं वद रविवर्षीधं च घसैौघम् ॥४३॥ शुद्धेरधिशेषात् । शेषं स्पष्टार्थम् ॥४३॥ इदानीमन्यं प्रश्भमाह । रव्यब्दादेईगणाढूद खेष्टानुचपूर्वाश्रे । शुद्धव्यकब्दद्युगणत इन्दुं भुवकं विना कथय ॥४४॥ शुद्धयर्काब्दद्युगणतः शुद्धेर्वर्षांद्यधिशेषतः सौराष्ब्दांदेरहर्मणा लघ्वहर्गणादिति । शेषं स्पष्ठम् ॥४४॥ इदानीमन्यं प्रभमाह। राश्यादसहस्रकरावमशेषाभ्यां वदाशु शीतांशुम् । ' अथवावमाग्रराश्यादिकचन्द्राभ्यां सहस्रांशुम् ॥४५॥ 3'do सतिलके महासिद्धान्ते स्पष्टार्थम् ॥४९॥ इदानीमन्यं प्रक्षमाह | अधिमासाधिकमासाग्रावमशेषैः कथय विनावमकैः । जुागणं युगणेन विना सर्वान् गगनेचरानथवा ॥४६॥ गगनेचरान् ग्रहान् । शेषं स्पष्टम् ॥४६॥ इदानीमन्यं प्रश्नमाह । अवमाग्रक्षयादवसैचुंगणन विना प्रहान् कथय । यद्वा दिवसत्रातं गणकाधिकमासवृन्दं वा ॥४७॥ । R दिवसत्रातमहर्गणम् । अधिकमासवृन्दं गताधिमासाः । शेषं स्पष्टाथम् ॥४७॥ इदानीमन्यं प्रश्भमाह । *अधिमासाग्राद्धकैर्मासैः कथयाशु कल्पगतम् । । क्षयदिवसौध यद्वा मासौर्घ वा दिनौर्ष वा ॥ ४८॥ स्पष्टार्थम् ॥४८॥ इदानीमन्यै प्रश्नमाह । मध्यमखेटौदयिकानुदयज्ञानाद्यते वद द्युचरान् । अश्विन्यौदयिकान् चा तदुदयकालावबोधविना ॥४९॥ उदयज्ञानादृते सूर्योदयज्ञानं विना । अश्विन्यैौदयिकान् अधिन्युदयकालिकान् ग्रहान् । शेषं स्पष्टम् ॥४९॥ इदानीमन्य प्रभमाह । वाञ्छितवाराद्धयस्तक्रमेण कथय द्युगणवारम् । कानिकक्षातो वाधः कक्षाक्रमगैग्रॅहैरथवा ॥५०॥ --

  • आधिमासकामकाधिकमासैः इत नि. पुस्तके पाठः 8o क्षतिलके महासिद्धान्ते

स्पष्टार्थम् ॥४९॥ इदानीमन्यं प्रक्षमाह | अधिमासाधिकमासाग्रावमशेषैः कथय विनावमकैः । जुागणं युगणेन विना सर्वान् गगनेचरानथवा ॥४६॥ गगनेचरान् ग्रहान् । शेषं स्पष्टम् ॥४६॥ इदानीमन्यं प्रश्नमाह । अवमाग्रक्षयादवसैटुंगणन विना ग्रहान कथय । याद्वा दिवसत्राप्तं गणकाधिकामासवृन्दं वा ॥४७॥ e दिवसत्रातमहर्गणम् । अधिकमासवृन्दं गताधिमासाः । शेषं स्पष्टाथम् ॥४७॥ t इदानीमन्यं प्रश्भमाह । *अधिमासाग्राद्धकैर्मासैः कथयाशु कल्पगतम् । । क्षयदिवसौघं यद्वा मासोपं वा दिनचं वा ॥४८॥ स्पष्टार्थम् ॥४८॥ इदानीमन्यै प्रश्नमाह । मध्यमखेटौदयिकानुदयज्ञानादृते वद द्युचरान् । अश्विन्यौदयिकान् चा तदुदयकालावबोधविना ॥४९॥ उदयज्ञानादृते सूर्योदयज्ञानं विना । अश्विन्यैौदयिकान् अधिन्युदयकालिकान् ग्रहान् । शेषं स्पष्टम् ॥४९॥ इदानीमन्य प्रभमाह । वाञ्छितवाराद्धयस्तक्रमेण कथय द्युगणवारम् । ज्ञानिकक्षातो वाधः कक्षाक्रमगैर्ग्रहैरथवा ॥९०॥ * आधमासकाप्रकाधिकमासै: इति नि. पुस्तके যাঙ্ক: ፪ነ፥o सतेिलके महासिद्धान्तै कक्षावृत्तांत भूमिकक्षावृतातू भूगोलादित्यर्षः । तान् तान योजनमितान् ॥ शेषं स्पष्टम् ॥९९॥ इदानी त्पष्टग्रहसेवन्धिनः प्रश्नानाह । दिनगणभगणाः स्पष्टा यदि तज्जाता प्रहाः स्फुटा न कुतः । देशान्तरं च तेषां व्योमचराणां कुतः क्रियते ॥९६॥ दिनगणभगणाः । दिनगणेो ग्रहाणां भगणाश्च यदि स्पष्टाः समीचीनाः । तज्जाता दिनगणेन पाठपठितभगणैश्चेद्भवाः । शेषं स्पष्टम् ॥९६॥ इदानी चरप्रश्नै भुजान्तरप्रश्र्न चाह । किमु चरसंज्ञं तज्जे स्वमृणं कस्माद्भहेषु फलम् । भानुफलं खचरेषु स्वमृणं रविवत् कुतः क्रियते ॥५७॥ इति श्रीमहार्यभटकृते महासिद्धान्ते गोलाध्याये प्रक्षाधिकारश्चतुर्दशः ॥१४॥ भानुफर्ल सूर्वमन्दफलकलोद्रवं फलम्। शेर्ष स्पष्टार्थम्॥१७॥ इंतेि महार्यभटीयकृते: स्फुटो बुध सुधाकरजस्तिलकोऽगमत् । । खगविचार विधौ परिपूर्णतां सुजनमानसहंससुखाकरः ॥ इति सुधाकरद्विवेदिकृते महासिद्धान्ततिलके गोलाध्याये प्रश्नाधिकारश्चतुर्दशः ॥१४॥ tra-i-Sun-mo अथ पाटीगणितम् । तत्रादावारम्भे कारणमाह । गणिते व्यवहारे नो पार्टीज्ञानादृतऽधिकारी स्यात्। यस्मात् तस्माद्वक्ष्ये सुगमां पार्टीं प्रसिद्धसञ्ज्ञाभिः ॥ १ ॥ गणिते गणितकर्मण। व्यवहारे वाणिज्यादिकर्मणि । पाटीं व्यक्तगाणितरीतिम् । शेषं स्पष्टार्थम् ॥ १ ॥ इदानी सङ्कलेतव्यवकलितयोर्लक्षणमाह। संख्यावतां बहूनामेकीकरणं तदेव सङ्कलितम् । . यदपास्ते सर्वधनात् तद्वद्यवकलितं तु शेषकं शेषम् ॥ २ ॥ बहूनां संख्यावतां संख्यात्मकपदार्थानामेकीकरण सपिण्डन ( सम्मेलनं ) तदेव सङ्कलितम् । सर्वधनाद्यत् किमपि अपास्तं शोधितं तदेव व्यवकालतं कथ्यते । शोधनेन यच्छेषकमवशिष्टं तदेव · शेषं च कथ्यते इति । एवमत्र सङ्कलितव्यवकलितयोर्लेक्षणमेव प्रतिपादितं । तदानयनविधिश्च प्रसिद्धत्वान्न प्रदर्शित अचार्येणेति ॥ २ ॥ इदानीं गुणने करणसूत्र वृतम्। गुण्यान्त्यस्थानोपरि गुणकाचं स्थापयेत् ततो गुणयेत् । गुणकस्थानैरखिलैगुण्यस्थानानि सर्वाणि ॥ ३ ॥ गुण्यस्यान्तस्थानाङ्केपरि गुणकस्यायमङ्क स्थापयेत् ततो गुण येच गणक इतिशेषः । कथं गुणयेदित्याशङ्कूयाह, अखिलैः सॅवेंगुंणक स्थानाङ्गै सर्वाण गुण्यस्थानाङ्कमानाने गणको गुणयेदिति । 'गुण्या। न्तमङ्कं गुणकेन हन्यात्' इत्यादि भास्करोत्तमेतदनुरूपमेव । ‘विन्य fr e Fa ु स्याधो गुण्यम्’ इत्यादि श्रीधराचायैसूत्रमपि तथैव ॥ ३ ॥ rww सतिलके महोसिद्धान्ते इंदानों भागहरे करणसूत्र वृतम्। *भाज्यस्याधो हारं निधाय भाज्यात् त्यजेदभीष्टगुणम् । हारममीटं लब्धं शेषं विभजेद्धरं समुत्सायें ॥ ४ ॥ ' भाज्यस्याधो हारं निधाय स्थापयित्वा ततो भाज्यादमीटगुर्ण हारं त्यजेत् शोधयेद्गणक इतिशेषः । येनाभीष्टेन गुर्णं तदेवाभीष्टं लब्धम् । हरं समुत्सार्ये शेषं पुनस्तथैव भजेत् । ‘भाज्याद्धरः शुध्यति यद्गुणः स्यात? इत्यादिभास्करोतिमेतदनुरूपमेव ॥ ४ ॥ इदानी भागहरे विशेषमाह । गुणहारौं गुण्यहरौ +भाज्यच्छेदेन केनापि । विभजेत् तल्लुब्धाभ्यामविकृतजसमं फलं भवति ॥ ५ ॥ गुणहारौ वा गुण्यहरौ भाज्यहरावेव । तौ आज्यच्छेदेन भाज्यापवर्ताङ्कन विभजेत् । तल्लब्धाभ्यां भाज्यहाराभ्यां पूर्ववदावकृतजसम मनपवर्तिम्यां भाज्यहराभ्यां यस्फर्ल तत्सममेवफलं भवति । ‘ समन केनाप्यपवत्त्र्यं ? इति भास्करोत्तमेतदनुरूपमेव ।। * तुल्येन सम्भवे सति? इति श्रीधराचार्योक्तं च तथैव ॥ ९ ॥ इदानी वर्गघनयोर्टक्षणमाह । खगुणोऽङ्केोवर्गः स्याद्वर्गोमूलाहतो घनोभवति । स्वेनमुणोऽङ्केोवर्गः स्यात् । वर्गोवर्गाङ्कः स्वेनमूलेनं हतेो वनो भवति । समद्विघातोवर्गः समत्रिघातश्च घन इत्यर्थः ।। * समईिघातः कृतिः ? इत्यादि * समत्रिघातश्च घनः ' इत्यादि चं भास्करोत्तमेतदनुरूपमेव । 'सदृशद्विराशिघात' इत्यादि 'घनोऽसौ समत्रिराशिहतिः? इति च श्रीधराचार्योत्तमपि तथैव । e भाज्यान्त्वाधा इति वि. पुस्तके पाठ: । ----س , 1 गुणकहरी इति वि. पुस्तके पाठ: । +भाज्यच्छेदी च केनापि इति वि. पुस्तके पाठ: । पाटीगणितमू। શ૪૬ इदानी वर्गमूले करणसूत्रं सधैंकवृत्तम्। *विषमसमे स्थाने स्तो विषमादुपरि त्यजेद्वर्गम् ॥ ६ ॥ उत्सारितमूलेन द्विगुणेन भजेत् फलं न्योसत् पङ्कधाम् । लब्धकृतिं लब्धेोपरि जह्याद्दिष्णुणं दलीकृतं मूलम् ॥७॥ एकस्थानीयाङ्कात् विषमसोम द्वे स्थाने भवतः । अथान्त्याद्विषमादुपरेि वर्ग त्यजेद्रणक इति शेषः । ततो द्विगुणनेोत्सारितमूलेन भजेत् सममिति शेषः । फलं लब्धं पङ्कयां न्येसत् स्थापयत् । लब्धवर्ग लब्धोपरि तदन्यविषमाङ्कात् जह्यात् त्यजेत् । एवं सर्वाङ्कपर्यन्तं विधिः । । ो अधान्त्ये सर्व द्विगुण दलीकृतमर्धाकृर्तमूलं भवति। ‘त्यकृन्त्याद्विषमात्' इत्यादिभास्करोत्तमेतदनुरूपमेव ॥ ६-७ ॥ इदानीं घनमूले करणसूत्रं सार्धवृत्तद्वयम् । । घनभाज्यशोध्यसंज्ञानि पदानि घनं लजत् खपदात्। मूलं भाज्यपदाधो निधाय तदनष्टवर्गेण ॥ ८ ॥ त्रिगुणेन भजेन् स्वपदाछब्धं विनिवेश्य पङ्ग, तन् । वर्ग त्रिपूर्वबधर्ज जह्याच्छोध्यातू घनं च घनपदतः ॥ ९ ॥ तन्मूलं भाज्याधो निधाय कार्यो विधिः प्राग्वत् । घनभाज्यशोध्यसंज्ञानि पदानेि भवन्ति । प्रथमस्थान घनपदसंज्ञे द्वितीयस्थानं भाज्यपदसंज्ञ तृतीयस्थान शोध्यपदमिति नियमेन सर्वस्थानानेि अङ्कितानि कर्तव्यानीति । अथ स्वपदात् घनाख्यपदात्। घनं त्यजेत् तन्मूले भाज्यपदाधो निवेश्य स्थापयित्वा तदनष्टं च स्थाप्यम् । त्रिगुणेन तदनष्टवर्गेण स्वपदादाज्यपदारूयातू भजेत् तलब्धं च पत्रै प्रथमूलस्थापितपज्ञे विनिवेश्य संस्थाप्य वर्ग तडर्ग त्रिपूर्वबघजं त्रिभिः पूर्वागतमूलद्धेन च गुणं शेोध्यात् शेोध्याख्यपदातू जह्यात्यनेत्

  • विषमसमस्थानानां इति वि. पुस्तके पाठ: ।

१९ R सतिलके महासिद्धान्ते घर्न लब्धघर्न च घनपदतो घनाख्यपदात् जह्यात्। एवं तन्मूलै भेवेत्। पुनस्तन्मूलं भाज्याधो भाज्यसंज्ञकपदस्याधो निधाय सँस्थाप्य प्राग्वाद्वधिः कार्येः । पुनस्तन्मूलवर्गेण त्रिगुणन तद्भाज्यं भजेदित्यादिविधिः कार्य इति । 'आद्य घनस्थानमथाघने द्वे' इत्यादिभास्करोत्तमेतदनुरू। पमव ॥८-९॥ - - इदानीं शून्यसङ्कलितादैौ करणसूत्रं वृत्तम् । शून्ययुतो राशिः स्यादविकृत एवापकर्षणे तद्वत् ॥१०॥ गुणकारभागहारवगीदी खस्य खं भवति । अविकृते विकाररहितो यथास्थित एव। अपकर्षणे शेधने च। शेषं स्पष्टम् ॥१०॥ · y इदानी भिन्नेषु सवर्णनमाह । रूपच्छेदनघाते कुर्यादंशं यथोदितं स्वमृणम् ॥११॥ ऊर्ध्वच्छेद इन्यादधरहरेण त्वनष्टेन। स्वांशयुतोनेनाधो हरेण सन्ताडयेदुपरिश्र* गांशम् ॥१२॥ * छिन्द्यादंशानां बधमत्राहत्या छिदां प्रभागविधौ । रूपच्छेदनघाते रूपच्छेदयेघौते यथोदितं स्वं वा ऋणर्मर्श कुर्यात् ।। *छेदघ्नरूपेषु लवा धनर्णम् ? इति भास्करोत्तमेतदनुरूपम् । अधरहेरेण तलस्थहारेण तु अनष्टन अनष्टीभूतेन हरेण स्वांशयुतोनेन उपरिगांशमुपरिष्ठर्मर्श सन्ताडयेत्। तलस्थहारेण हरै निहन्यात् इति भास्करोत्तमेतदनुरूपम । अत्र प्रभागविधौ प्रभागजाती चांशानां बर्ध छिदामाहत्या हराणा बधन छिन्द्यान्द्रनेदितेि।'लवा लवन्नाश्व हरा हरम्रा' इत्यादिभांस्करोत्तमेतदनुरूपमेव ॥११-१२॥

  • दुपरि भागम इति वि. पुस्तके पाठ: । ग अच्छेदनैकच्छिद्घातोंशानां छिदां प्रभागविधी इति वि. पुस्तके पाठ: । १४६ सतिलके महासिद्धान्ते

घर्न लब्धघर्ने च घनपदतो घनाख्यपदात् जह्यात्। एवं तन्मूलै भेवेत्। पुनस्तन्मूलं भाज्याधो भाज्यसंज्ञकपदस्याधो निधाय संस्थाप्य प्राग्वाद्वधिः कार्येः । पुनस्तन्मूलवर्गेण त्रिगुणन तद्भाज्यं भजेदित्यादिविधिः कार्य इति । 'आद्य घनस्थानमथाघने द्वे' इत्यादिभास्करोत्तमेतदनुरू। पमव ॥८-९॥ इदानीं शून्यसङ्कलितादैौ करणसूत्रं वृत्तम् । शून्ययुतो राशिः स्यादविकृत एवापकर्षणे तद्वत् ॥१०॥ गुणकारभागहारवगीदी खस्य खं भवति । अविकृते विकाररहितो यथास्थित एव। अपकर्षणे शेधने च। शेषं स्पष्टम् ॥१०॥ · इदानी भिन्नेषु सवर्णनमाह । रूपच्छेदनघाते कुर्यादंशं यथोदितं स्वमृणम् ॥११॥ ऊर्ध्वच्छेद इन्यादधरहरेण त्वनष्टेन। स्वांशयुतोनेनाधो हरेण सन्ताडयेदुपरिश्र* गांशम् ॥१२॥ * छिन्द्यादंशानां बधमत्राहत्या छिदां प्रभागविधी । रूपच्छेदनघाते रूपच्छेदयेघौते यथोदितं स्वं वा ऋणर्मर्श कुर्यात् ।। *छेदघ्नरूपेषु लवा धनर्णम् ? इति भास्करोत्तमेतदनुरूपम् । अधरहेरेण तलस्थहारेण तु अनष्टन अनष्टीभूतेन हरेण स्वांशयुतोनेन उपरिगांशमुपरिष्ठर्मर्श सन्ताडयेत्। तलस्थहारेण हरै निहन्यात् इति भास्करोत्तमेतदनुरूपम् । अत्र प्रभागविधौ प्रभागजाती चांशानां बध छिदामाहत्या हराणा बंधेन छिन्द्यान्द्रनेदिति।'लवा लवन्नाश्व हरा हरघ्रा' इत्यादिभांस्करोत्तमेतदनुरूपमेव ॥११-१२॥

  • दुपरि भागम इति वि. पुस्तके पाठ: । * अच्छेदेनैकच्छिद्घातोंशानां छिदां प्रभागविधी इति वि. पुस्तके पाठ: । १४८ सतिलके महासिद्धान्ते

हारघनेनांशघनं विभजेछब्धं घनो भवति । अंशघनमूलराशी *हरघनपदभाजिते मूलम् ॥१७॥ अंशकृतिर्मशवर्गम। छेदपदेन हरवर्गमूलेन । शेर्ष स्पष्टम्। भास्करवर्गाद्यानयनमेतदनुरूपमेव ॥१६-१७॥ इदानी वल्लीसवर्णने करणसूत्रम्। अधरच्छेदेनीध्र्व गुणयेदर्श तथा छेदम् । अधरांशमुपरिगांशे खपृणं कुर्यान्सवर्णने वल्ल्याः ॥१८॥ · स्पष्टम् । मच्छोधितश्रीधराचार्यांत्रिशतिकायां वल्लीसवर्णनं विलोक्यम् ||१८|| - इदानी मागभागे करणसूत्रम् । । हररूपबधं कृत्वा हरनार्श भागभागके कुर्यात्। भागसमीकरणार्थ प्रभोक्तानां बर्ध च निखिलानाम् ॥१९॥ t a ra fr-N यत्र रूपस्य । अयं भागोऽपेक्षितस्तत्रोक्तभागहारविधिना । अतोऽयं भागभागकः । तस्मिन् हररूपयोर्वधं कृत्वा چ=ب-۹ हरस्य नाशं कुर्याद्गणक इति शेषः। एवं प्रश्नोत्तानां निखिलानां समग्राणां भागसमीकरणार्थ भागानां साम्यकरणार्थ बर्ध हररूपबर्ध च कुर्यात्। मन्मुद्रितश्रीधराचार्यत्रिशतिकायाः ११ पृष्ठं विलोक्यम् ॥१९॥ । इदानीं शेषजातौ येोगजीतैौ च करणसूत्रं सार्धवृत्तम् । व्यंशहरगुणनमंशी ह्याविकृतहरताडनं हारः । तत्सम्भत्तं दृश्ये लब्धं स्याच्छेषजातिधनम् ॥२०॥ *औशैक्यहरबधोऽशो दृश्य तद्भाजित भवति योग।. • छिद्धनपदभाजिते इति वि. पुस्तके पाठ:। ' ** अंशैक्येोनहरोऽशा दृश्यं तद्भाजितं भवति राशिः इति वि. पुस्तके प्रमादिकः as पार्टीगणितम् । १४९ व्र्यशानां लवीनानां हराणां गुणनर्मशो मवति । अविकृतानां यथास्थितानां हराणां ताडनं बघेो हारो भवति । प्रभे यद् दृश्यं तत्संभक्तं तेन हारभक्तेनांशेन हृतं लब्धं शेषजातौ घनं राशिर्भवति । योगे येोगजातीच अंशैक्यं हराणां लवयुतहराणां बघेोऽशेो भवति हरश्ध । शेषजातिवत् । दृश्यं तद्भाजितं तेन छिदघातभक्तेन लवयुतहरबधलवेन محم भाजित राशिर्भवति । 'छिद्धातमकेन लवोनहारघातन इत्यादिभास्करलीलावत्यां क्षेपकचैतद्नुरूप एव । भास्करेष्टकर्मविधिनाऽत्रोपपक्तिश्च स्फुटा ॥२०॥ इदानीं संक्रमणे करणसूत्रं सार्धवृत्तम् । । योगेऽन्तरयुक्तोने दलिते संक्रमणराशी स्तः ॥ २१॥ राश्यन्तरेण विभजेद्वर्गवियोग फल योगः । ताभ्यां संक्रमविधिना राशी स्तो विषमजातीय ॥१२॥ विषमजातीयावतुल्यैौ राशी ॥ शेषं स्पष्टम् । ‘योगोऽन्तरेणोनयुतः? इत्यादि ‘वर्गान्तरं राशिवियोगभक्तम्? इत्यादि च भास्करोत्तमेतदनुरूपम् ॥२१-२२॥ इदानी विलेमकर्मह । स्वमृणमृणं स्वं• मूलं वर्गं वर्ग पदं कुर्यात् । गुणकं इारं हारं गुणकं च विलोमसञ्ज्ञविधौ ॥२३॥ स्पष्टार्थम् । भास्करविलेीमकर्म ‘छेदं गुणं गुणं छेदम्? ३त्यादि एतदनुरूपमेव ॥२३॥ - इदानीं वैराशिकमाह। अाद्यो राशिर्मानं विनिमयसंज्ञो भवेन्मध्यः । इच्छासंज्ञोऽन्त्यः स्यादाद्यान्तावेकजातीय ॥२४॥

  • वर्ग मूर्ल मूलं कृति कुर्यात् इति वि पुस्तके पाठ: । १५० सतिलवैी महासिद्धान्ते

अन्लेन हर्त मध्य विभाजयेदादिमेन भवति फलम्। विपरीतचैराशिकमाद्ये मध्याहतेऽन्त्यहते ॥२५॥ आद्यः प्रथमः । मानं प्रमाणसंज्ञम् । मध्यो राशिर्विनिमयसंज्ञः प्रमाणफलसंज्ञः । शेषं स्पष्टम् । ‘प्रमाणमिच्छा च समानजाती' इत्यादिभास्करोत्तमेतदनुरूपम् ॥२४-२५॥ इदानीं पञ्चसप्तराशिकादौ करणसूत्रं वृत्तद्वयम् । फलनयनमितरपक्षे कृत्वा कुर्यात् स्वपक्षराशिबधम्। विभजेद्धहुरार्शानां बधमल्पकराशिघातेन ॥२६॥ । फलहरपरपक्षगर्म कृत्वा सर्वाधरं गुणयेत्। छेदैश्चांशैरथवा विभजेद्धहुराशिघातमितरेण ॥२७॥ इतरपक्षेऽन्यस्मिन् पक्षे फलनयन फलस्य वा फलयोर्नयर्न कृत्वा स्वराशिबधं स्वराशीनां स्वस्वपक्षस्थितानां राशीनां बधं कुर्यात् । ततोऽरुपकराशिघातेन बहुराशीनां बर्धे विमजेत् । सर्वाधरं सर्वराशीनामधःस्थम्। फलस्य फलयोवी हराणां च परपक्षगर्म परपक्षनयन कृत्वा छेदैर्हरैरथवाऽशैश्च गुणयेत् ॥ तत इतरेणेतरपक्षराशिघातेन बहुराशिघार्त विभजेद्रणक इतिशेषः । 'पश्वसनवराशिकादिके? इत्यादिभास्करोक्कमेतदनुरूपमेव ॥२६-२७॥ इदानीं भाण्डप्रतिभाण्डके करणसूत्र वृत्ताधैम्। मौल्ये*ऽन्यत्रानीते भाण्डप्रतिभाण्डकेऽन्यदुक्तसमम् । अन्यत्रानीतेऽन्योन्यपक्षयोमैंल्येि चानीते नयने । उतसर्म पूर्वोक्तसमम् । शेर्षे स्पष्टम् । ‘तथैव भाण्डप्रतिभाण्डके विधिः' इत्यादिभास्करोत्तमेतदनुरूपमेव ॥ इदानीमन्यत्सूत्रं सार्धवृत्तम् । विक्रयगुणिते लाभे क्रयविक्रयविवरभाजिते मूलम् ॥२८॥ । ४ मूल्येऽन्योन्यं नीते इति वि पुस्तके पाठ । पाटीगणितम। / १५१ क्रयधनविक्रयभाण्डकघातोऽनष्टस्तथाऽन्यतः शोध्यः । । शेषेण हृतो लाभेनष्टघ्नो मूलवित्तं स्यात् ॥२९॥ यत्र क्रयो विक्रयो लामश्चेति त्रयं व्यक्तं मूलधनमव्यक्तं तत्र विक्रयगुणिते लाभे क्रयविक्रयान्तरभाजते मूलधनं स्यात्। अत्रोपपतिः। कल्प्यते मूलधनम=या, तदा प्रभानुसरण ·邪.习T =可T十引。”。环。 या=वेि.या+वेि.ला t वि वि. ला བག་ ve क्र-वि । अत उपपन्नम् । एकेन रूपादिना यल्लभ्यते तत् क्रयधनम् । एकेन रूपादिना यद्विक्रयते तद्दिक्रयभाण्डकः। अनयोर्घातोऽनष्टः पृथक् स्थाप्यः । तथाऽन्यतोऽपरत्र शोध्यस्तयोः क्रयविक्रययोरन्तरं च कार्येम् । लाभस्तेनान्तररूपेण शेषेण त्ढतोऽनष्टेन पृथक्स्थापितेन च गुणः। मूलवित्तं यद्धान्यादिकं क्रीतं तन्मूलधनमाद्यधनं धान्यादिकमिति । अत्रोपपत्तिः । प्रश्नानुसारेण मूलधनम्।=* परन्तु मूलवितम्=क. मूध=वि. मिश्रध. अतो मूलवित्तम्=क्रमूध=* 黑 अत उपपत्र मूलवि virgil Re-Rell इदानीमन्यत् करणसूत्रं वृत्तम् । । अायव्यययोः स्वदिनैर्हृतयोर्विवरं भवेत् स * भाज्यहरः ॥ तद्भक्तं दृश्यं गतिनिवर्तके तद्भवेद्भणितम् ॥३०॥ यदि क-दिनैः ख-आयः। ग-दिनैः घ-व्ययस्तदा। कतिदिनैर्दृश्य

  • भागहारः इति वि• पुस्तके पाठ: ॥ १५२ ३ तेलके महासिद्धान्ते

(=दृ) सम अायेो भविता, इतिप्रभोक्तरे स्वस्वदिनैर्हृतयोरायव्यययोर्येदन्तरं स भाज्यस्य कस्यापि हरः कल्प्थः । तेन हरेण दृश्यं भक्तं तदा गतिनिवर्त्तके नाम्नि कर्मणि गणितमभीप्सितं फलं भवेत् । अत्रोपपत्तिः । एकदिनस्यायः = एकादनस्य व्ययः =, द्वयोरन्तरोमकदिनस्यावशिष्टं धनम् = - । अनेन यद्येकदिनं तदा इ-धनेन कियद्दिनम् ।लब्धं दृश्यतुल्यवनार्जने दिनमानम्= । अत उपपन्नम् ॥३०॥ 5 t इदानी मिश्रधनान्मूलकलान्तरपृथक्करणे सूत्रम्। । मानधनकालघार्त कुर्यात् परकालफलबर्ध चैते। मिश्रहते स्वैक्येन तु विहृते मूलं फलं क्रमशः ॥३१॥ . मानधनकालघातं प्रमाणधनस्य प्रमाणकालस्य च घातम् । परकालफलबर्षे परकालस्य वििमश्रकालस्य फलस्य प्रमाणफलस्य बधम् । स्वैक्येन पूर्वसाधितबधद्वययोगेन । शर्ष स्पष्टम्। ‘ प्रमाणकालेन हर्त प्रमाण विमिश्रकालेन हर्त फर्ल च इत्यादिभास्करोत्तमेतदनुरूपम् ॥३१॥ । इदानीमन्यत्करणसूत्रं वृत्तम् । *मानसमवित्तघाता गतकालफलबधभाजितास्ते वा। .. स्वयुतिहृता मिश्रगुणाः पृथक् पृथङ्मश्रवित्तानि ॥३२॥ मानसमविक्तघाताः प्रमाणकालानां तत्संवान्धिप्रमाणधनानां च बघाः । गतकालफलबधभाजिता: गतकालानां, व्यतीतकालानां फलानां

  • मानसमयधनघाता: इति वि. पुस्तके पाठ: । पाटीगणितम। ኟ“ጻቑ

। प्रमाणफलानां ये बधासैभौजितास्ते। शर्ष स्पष्टार्थम् । 'अथ प्रमागैगुंणताः स्वकाला व्यतीतकालक्षफलोद्धृताते' इत्यादिभास्करोत्तमेवदनुरूपमेव ॥३३॥ गतकालमूलफलहतियुर्ति भजेन्मूलफलबधैकेयन । मासा हारे मूलैक्यहृते प्रतिमासिकी वृद्धिः ॥३३॥ (गतकालमूलफलहतियुर्ति भजेन्मूलफलधनैक्येन । मासास्तव्हिते फलयोगे प्रतिमासिकी दृद्धिः ॥) गतकालस्य मूलधनस्यहतिस्तथा गतकालस्य फलस्य च हतः। एवै प्रक्षे याः सर्वी हतयस्तासा युर्ति योर्गमूलधनानां तत्सम्बन्धिफलाना .. च यदैक्यं तेन भजेत् तदा मासाः स्युः । फलयोगे फलानां योगे तद्विह्येत तैर्मासैभैक्ते प्रतिमासिकी वृद्धि स्यात्। अत्रोपपत्तिः । ग ग २, ग्, इति गतकालाः । मू, मू२, । मूर मूलधनानि। फ६, फ२ फ३ क्रमेण फलानि। तदा क्रमेण मिश्र- घनानि। मू९+फ९ मूर + t + "; एतानेि उद्दिष्टस्वस्वगतकालेषु लभ्याने। तत्र सर्वमिश्रधनानेि एकस्मिन्नव समये दातव्यानि यथेोत्तमर्णाधमर्णयोर्न हानिः। अथ रूपमितस्य मिश्रधनस्यैकस्मिन् मासे कलान्तरं ग-मितं कल्प्यते तदा वैराशिकेन मिश्रधनानां स्वस्वगतकालेषु कलान्तराणि ग.ग (मू५+फ१), ग.ग२( मू२+फ२ ) ग.ग६( मूs + फ, ) एषां योगसमं कलान्तरमुक्तमर्णेन लभ्यम् । तेषां येोगः ॥ -Y * - | +ՊՀ.Գis +ՊՀ.Գ. - ) ! अतोऽनुपातः। ग-तुल्यकलान्तरे रूपतुल्यं मिश्रधर्न तदाधुनाa A a N. p. a. p ܠܗ ܐܶ} নানল योगेन किम्। जातमेकस्मिन् मासे मिश्रधनम्। तत् स्वमिश्रधनभक्तं 隱 *Rථ ፲ዒዪ सतेिलके महासिद्धान्ते ... ', r is +3.3 - \ . - \ लब्ध' मः -1----t--F ༢ -H་ ་ । · एतॆषु मासंषु फलयोगसमा वृद्धिरत एकरिमन् मासे वृद्धिः= अत उपपक्षं मच्छेोधितं सत्रं तच्च भृशं विचार्ये सुधीभिरिति ॥३३॥ इदानीमन्यत् करणसूत्रम् क्रयविक्रयविश्लेषी विक्रयसंज्ञश्व मिश्रवितन्त्री। क्रयमानेन विभक्तौ क्रमशः स्तोः लाभमूलधने ॥३४॥ । यत्र क्रयो विक्रयो विक्रयेण सलार्भ मूलधनं प्राप्तं तदिति त्रयं व्यक्तं तत्र क्रयविक्रययोरन्तरं विक्रयश्च सेलाभं मूलधनं मिश्रधनं यत् तेन निम्नी क्रयेण विभक्तौ क्रमशेो लाभमूलधने स्तः। NA N sa अत्रापपात्तेः । कल्प्यते मूलधनम्=मू, लाभधनम्=ला, तदा va क्र- मू प्रश्नानुसारेण. हुँ-=मू+ला=मेि .. ਕੇ, मू+वि. ला=वि. R. tê वि. मि - m O o RA 环 ततेो लाभः=मि - म=मि-""= ( ) अतो लाभt=f (–) मूलधनमू– अत उपपन्नम् ॥३४॥ इदानीमन्यत् करणसूत्रं वृत्तम् ॥ विक्रयमिश्रधनबधे मूलधनासे क्रया भवति। मृलघनकूयाघाते मिश्रहुते विक्रयो लब्धम् ॥३५॥ स्पष्टाथम् । पाटीगणितम । {AA अत्रोपपत्तिः । प्रश्नानुसारेण क. मूध -G --= मूध+छा=म ..'. क्र. मूध=त्रि, मि । ततः वि. मि bg f 9A 拓 व, 牙= वि. मि मृध =*?-=વિ.lા૨૧ા इदानीमन्यत् सूत्रमाह । हारसमत्वं कृत्वा *विसृज्य हारांस्तदंशयोगेन। विभजेन्मिश्रघ्नांशान्, प्रक्षेपा लब्धतुल्याः स्युः ॥३६॥ यत्र=र्क, गै, ई, अंशा धनानि, तत्र समच्छेदेन ये नवीना अंशास्तेषां येगिसमेन मिश्रधनेन यदि क्रमेण नवीना अंशा एव पृथक् पृथक् धनानि तदा मिश्रधनेन किम् । लब्धतुल्याः प्रक्षेपकाः स्युरिति । *प्रक्षेपका मिश्रहता विभक्ताः? इत्यादिभास्करोत्तमेतदनुरूपमेव ॥३६॥ । इदानीमन्यत् करणसूत्रं सार्धवृत्तम् । भागम्रानि धनाने स्वीपैः पण्यैर्हतानि संस्थाप्य । अविनष्टानि निहन्यात् तानि च भागांश्च मिश्रवित्तेन ॥३७॥ अविनष्ठैक्येन भजेत् क्रमशः स्युमूल्यपण्प्लानि ܢ ܐ अविनष्टाने पृथक्स्थानि । शेषं स्पष्टार्थेम् ।। *पण्यैः स्वमू ल्यानि भजेतू स्वभागैहैत्वा? इत्यादिमास्करोत्तमेतदनुरूपमेव ॥३७॥ इदानीं सुवर्णगणिते करणसूत्र सार्धवृत्तम् तोलनवर्णबधैक्ये तोलनयुतिभाजिते फलं वर्ण: ॥३८॥ एर्व वाञ्छिततोलनभक्तै वर्णो भवेदथवा । वार्जिछतवणेंन होते प्रमाणमथवा सुवर्णस्य ॥३९॥ * विमृश्य इति वि. पुस्तके प्रामादिकः पाठः ।। ubha ፯“ኣጻ सतिलके महासिद्धान्ते । तोलनं सुवर्णप्रमाणम्। वाञ्छिततोलनमावर्तनेन शुद्धसुवर्णप्रमाणम् । वाञ्छितवर्णेन शेोधितसुवर्णवर्णमानेन । शेषं स्पष्टार्थम् । 'सुवर्णवर्णीहतियोगराशै? इत्यादिभास्करोत्तमेतदनुरूपमेव ॥३८-३९॥ इदानीमन्यत् करणसूत्रं वृत्तद्वयम् । . 普 तुलनैक्योद्भववर्णजघाताद्वर्णममाणबधयुल्या । हीनादविदितवर्णककाञ्चनमानेन भाजिताद्वर्णः ॥४०॥ तुलनैक्योद्भववर्णजघाताद्वर्णममाणबधयुला । हीनादविदिततोलनवह्निजवर्णान्तरोद्धृतात् तुलनम् ॥४१॥ वर्णप्रमाणबधयुत्या वर्णमानानां सुवर्णप्रमाणानांच ये बधास्तेषां योगेन । शेषं स्पष्टार्थम् । लीलावत्यां भास्करोत्तमेतदनुरूपमेव ॥४१॥ इदानीमन्यत् करणसूत्रं वृत्तम् । । हयदिनताइनयुल्या विभाजयेन्मिश्रनिघ्रानि। गुणनानि हयादिनानि च भवन्ति भागा विामिश्रस्य ॥४२॥ येषु दिनेषु हयोऽश्वः कार्ये निखुत्तस्तानि हयदिनानि तेषु यद्धनं दत्तं स हयदिनभागः येषु दिनेषु ताडनार्थ शिक्षार्थे हयो नियुक्तस्तानि ताडनदिनानि तेषु यद्धनं दत्तं स ताडनभागः । गुणनानि हयताडनदिनानेि ! शेर्ष स्पष्टम्। । अत्रोपपत्तिस्त्रैराशिकेन.स्फुटा ॥४२॥ इदानीं वापीपूरणे करणसूत्र वृतम्। छेदांशविपर्यासं कृत्वा तद्योगभाजिते रूपे । वापीपूर्णकालो निखिलशिरामोक्षणे भवति ॥४३॥ छेदांशविपर्यास छेदलवानां वैपरीत्यम् । छेदस्थाने लवान्लवस्थाने छेदान् विन्यस्य । अंशैञ्जेदान् विभज्येत्यर्थ:। नििखलशरामेक्षणे सम पाटीगणितर ।। ზზ\3 अनिर्भराणां युगपहिमुक्तौ। शर्ष स्पष्टम।'भजेच्छिदोऽशैरथतैर्विमिश्रे: इत्यादिभास्करोक्तमतदनुरूपमेव ॥४३॥ इदानीमन्यत् करणसूत्रं साधैवृत्तम् । क्रयविक्रयावित्ताभ्यामितरेतरभाण्डके हन्यात्। अनयोर्यो बहुराशिस्तेन भजेन्मिश्रवित्तघ्रम् ॥४४॥ इतरं राशिवियोग स्यातां ते मूल-दृद्धिधने। यत्र ध धनेन भा भाण्डानि क्रीतानि, ध२ धनेन च भा२ भण्डानेि विक्रीतानेि, लब्ध मिश्रधनम्-मेि, तदा मूललाभज्ञानार्थ घ९ क्रयधनै भा२ भाण्डकेन, ध२ विक्रयधर्ने मा९ माण्डकेन हन्यात् । एवमेतरेतरभाण्डके क्रयविक्रयधनाभ्यां गणको हन्यात् । अनयोर्यों बहुराशिरधिकगुणनफल तेनेतरमल्पगुणनफल मिश्रधनगुणित मजेत् फलं च राशिवियोगं मिश्रधनराशेः शेध्यं तदा क्रमातू ते मूल-वृद्धिघने मूललाभधने स्यातम्। अत्रोपपतिः । प्रश्चानुसारेण A _३ O و آ8۔ । क्रय:=क्र=, विक्रयः=वि= । ततः पूर्ववत् - क्र. मि भा, × मि '. भा.२ भा१ × ध२ xमि मूलघनम् = F ध, 'घ, * मा, xघ, । एतन्मिश्रधनाच्छोधितं लाभः स्यात् । ।

  • ",- *Is

अतः भाexध> माxध । अनेन सर्वमुपपन्नम् ॥४४॥ इदानीमेकद्विव्यादिभेदेषु र्करणसूत्रै सार्धवृत्तम् । रूपाद्रूपचयस्थान् व्यस्तान् विभजेत् क्रमस्थितैरङ्गैः ॥४५॥ पूर्वफलेन निहन्यादुष्परेि ततोन्यं ततोऽन्यलब्धेन । एवं भवन्ति भेदा एकद्वित्र्यादिसंख्यानाम् ॥४६॥ - इति मिश्रकः । अथ लाभस्थाने क्र> वि, अतः ፪“ጻሩ सतिलके महmसिद्धान्ते रूपादेकात्। रूपचयस्थान्एकोत्तरानङ्कान्। व्यस्तान् विपरीतान् क्रमस्थितैरेकाद्यङ्केर्विभजेत् । उपरि पूर्वफलेन निहन्यात्। ततोग्न्यं चान्यलब्धन निहन्यात् । एवमेकद्विव्यादिसंस्थाना भेदा भवन्ति । 'एकाद्येकोत्तरा अड्रा व्यस्ताः'इत्यादिभास्करोत्तमेतदनुरूपमेव ॥४१-४६॥ इति मिश्रव्यवहारः समाप्तः । इदानी श्रेढीव्यवहारे करणसूत्र वृतम्। एकोनगच्छताडितवृद्धी संयोजयेदद्विगुणितादिम् । तद्रच्छबधो द्विाहुतः श्रेढीसंज्ञे फलं भवतिं ॥४७॥ एकोनगच्छताडितवृद्धौ व्येकपदघ्रचये द्विगुणितर्देि द्विगुणमुखं संयोजयेत्। तद्वच्छबधी द्विगुणमुखयोजनेन यत् फलं तस्य गच्छस्य च घातो द्विहृतोऽर्धितस्तदा श्रेढीसंज्ञे गणिते फर्ल सर्वधर्न भवति। 'व्येकपंदघ्रचयो मुखयुक्त्यादन्त्यधनम्' इत्यादिभास्करोत्तमेतदनुरूपमेव ॥४७॥ इदानीं मुखानयने करणसूत्र वृतम्। । सर्वधनाद्र*च्छहृताज्जह्मादेकीनगच्छेन। गुणितं वृद्धेरर्ध शेषं यदसौ भवेदादिः ॥४८॥ जह्यात् त्यजेत्। एकोनगच्छेन गुणितं वृद्धेरर्धं चयार्धम् । शेषं स्पष्टम्। ‘ गच्छहृते गणिते वदनं स्यात्' इत्यादिभास्करोत्तमेतदनुरूपम् ॥४८॥ 举 इदानीं चयज्ञाने करणसूत्र वृतम् । गच्छहुतात् सर्वधनादादिधनं संख्यया हीनान् । एकोनितगच्छार्धेन हृताल्लब्धं चयो भवति ॥४९॥ आदिधनसँख्यया मुखेन । शेर्ष स्पप्टम् । लीलावत्यां भास्करोत्तमेतदनुरूपम् ॥४९॥ V

  • गच्छगतात् इति वि. पुस्तके प्रामादिकः पाठः ।। पाटीगणितम। 3ur, इदानीं गच्छज्ञाने करणसूत्र वृतम्। द्विगुणितचयधनघाताचयदलमुखविवरवर्गसंयुक्तात् । मूल विमुख चयदलसहित चयभाजित गच्छ: ॥ ५०॥

विमुखै मुखेन हीनम्। शेर्ष स्पष्टार्थम् श्रेढीफलादुतरलेोचनघ्नात्? इत्यादिभास्करोत्तमेतदनुरूपमेव ॥९०॥ इदानीं मध्यधनाद्वच्छानयने करणसूत्रं वृत्तम् । आयूना निचयगतिश्रयदलभता सरूपका गच्छः । आदिवियोगे द्विगुणे *चयमानहुते सरूपके गच्छः ॥११॥ . निचयगतिर्मध्यधनम्। वा मध्यधने आदिवियोगे द्विगुणे चथा यमनन हृते रूपसहिते च गच्छा भवेत् । लीलावत्यां भास्करोत्तमेतदनुरूपमेव ॥६१॥ - ` इदानीं गुणोत्तरे सर्वे वनज्ञानार्थं करंणसूत्रं वृत्तद्वयम् । समगच्छे दलिते कृतिसंज्ञां संस्थापयेदूर्ध्वम्। *विषमे व्येके गुणक दलिते शेषे पुनरधोऽधः ॥५२॥ गच्छक्षयान्तमधरादुत्क्रमतो नाम वल्लुरीजफलम् । व्येकं तन्मुखगुणितं व्येकगुणोत्तरहृतं गणितम् ॥१३॥ इति श्रेढीव्यवहारः । । अधरादुत्क्रमतोऽधःस्थानाद्यस्तत् । वट्टरीजफर्ल नाम गुणवर्गज। फलम् ॥ व्येकगुणेोत्तरहृतं निरेकगुणमानेन भक्तम्। शेषं स्पष्टम् । ‘विषमे गच्छे व्येकें गुणक: स्थाप्यः' इत्यादिभास्करोत्तमेतदनुरूपमेव ॥५३॥ - . इति श्रेढीव्यवहारः ।

* : iam
  • चयविवरहते इति वि. पुस्तके प्रामादिक: पाठ । * अत्र वि. पुस्तकेऽशुद्धः पाठ: * व्येके दलिते गुणकमू' इति । $0 सतिलके महासिद्धान्ते इदानी भुजकोटीम्यां कर्ण कर्णकेटितो भुर्ज कर्णेभुनतः कोर्टि चाह ।

शङ्कुः कोटिश्छाया * भुजोऽनयोरग्रसूत्रमिह कर्णः । भुञ्जकोटिकृतियुतिपदं कणर्गेऽन्यकृतिविवरतोऽन्यश्च ॥९४॥ शङ्कुर्द्धिदशाङ्गुळशङ्कुः। अन्यकृतिविवरतः कर्णकेोट्योर्वी कर्णभुजयेोर्वगन्तरतोऽन्य इतरो भवति । शेषं स्पष्टम् ।। * तत्कृत्योर्योगपदं कर्णः ? । इत्यादि भास्करोत्तमेतदनुरूपमेव ॥९४॥ इदानीमासन्नमूलानयनमाह । छेदांशबधादयुतेन हतान्मूल समीपक विभजेत् । शतगुणितच्छेदनामूलदराशेः समीपमूलं स्यात् ॥५५॥ समीपक निकटम्। अमूलदराशेरवगैराशेः। समीपमूलमासन्ने निकटस्थमित्यर्थः । शर्ष स्पष्यर्थम्। 'वर्गण महतेष्टेन हताच्छेदांशयोबैधात् ? इत्यादिभास्करोत्तमेतदनुरूपमेव । अत्रेष्टो वर्गोऽयुतसमो गृहीत आचार्येणेति प्रसिद्धम् ॥९९॥ इदानी विशेषमाह । वंशाद्यदले कोटिर्द्धितीयममें भवेत् कर्णः । मूलाग्रान्तरधरणीमानं स भवेद्भुजस्तत्र ॥५६॥ श्रुतिकोट्योः श्रुतिभुजयोर्वे योगेनोद्धरेदितरवर्गम् । फलयोगाभ्यां संक्रमाविधिना योगो ययोस्ते स्तः ॥९७॥ वायुवेगेन भग्नस्य वेशस्य मूलादुपरि स्थितं खण्डं र्वंशाद्यदलं कोटिः । वंशाग्रं यत्र भूमैौ लग्नं तस्मात् कोट्यग्रपर्यन्तं द्वितीयमग्रं शेषं । कर्णः । मूलाग्रयोरन्तरे धरणीमानं । भूमानं भुजः । श्रुतिकोट्योर्योगेन । इतरवर्गे भुजवर्ग भुजकेोट्येोार्योगेन च केोटिवर्गमुद्धरेद्विभजेदिति । फलं तयोः कोटिश्रुत्येोर्भुजश्रुत्योर्वाऽन्तरं भवति । ताभ्यां फलयोगाभ्यामन्त्र' * भुजस्तयोः इति वि. पुस्तक्रं पाठः ।। पाटीगणितम्। योगाभ्याँ संक्रमणगणितविधानेन ययोयोंगो विदितस्ते श्रुतिकोटी मुजश्रुती वा स्तः ।। *स्तम्भस्य वर्गोऽहिविलान्तरेण’ इत्यादि ‘वंशाग्रमूला-' न्तरभूमिवर्गः? इत्यादि च भास्करोत्तमेतदनुरूपमेव ॥५१-९७॥ इदानीं भुनकोटियोगेऽन्तरेवा कर्ण च ज्ञाते भुजकोटी आह। कर्णकृतेद्वैिगुणाया विशेोध्य भुजकोटियोगजं वर्गम् । मूलं यतू स्वात् तस्माबुजकोटी संकमाद्भवतः ॥५८॥ श्रुतिवर्गादद्वगुणाद्रजकोटिवियोगस्य *कृल्योनात् । षदमन्तरयुक्तोनं द्विष्ठं दलितं भुजः कोटिः ॥५९॥ यत् मूलं तदेव तयोरन्तरं भवति । तस्मादन्तरात् संक्रमात् संक्रमणगणिताडुजकोटी भवतः । शेर्ष स्पष्टम्। 'कर्णस्य वर्गाद द्विगुणात्र इत्यादिभास्करातमेतदनुरूपमेव ॥ ६८-६९ ॥ । इदानीं कर्णभुजयोरन्तरे कोटिज्ञानेवा कर्णकीटयोरन्तरे भुजज्ञाने च r पृथक्करणार्थे सूत्रम् । । श्रुतिबाहोः श्रुतिकोब्योर्वा विश्लेषण परकृर्ति विभजेत् । लब्धान्तरतः प्राग्वत् स्यातां ते तद्ययोर्विवरम् ॥६०॥ परकृति श्रुतिबाह्रोरन्तेरे केटिवर्ग कर्णकोट्योरन्तेरे च भुनवर्ग तयोरन्तरेण भनेत् । लब्धस्तये योगः । अन्तरं च विदितमेव । लब्धान्तरतो लब्धान्तराभ्याम् । प्राग्वत् संक्रणगणितेन । शेषं स्पष्टम् ॥६०॥ इदार्न विशेषमाह । उच्छूितिभूमानवर्ध द्विझेच्छूिल्या कुमानसंयुतया। विभजेलब्धं तस्मार्दीच्यादुड़ीनमानं स्यान् ॥ ६१ ॥ उाच्छूतिः पृथिवीतो वृक्षादेरुच्छूितिः । भूमानमुच्छ्रुितिमूलात् मूमिस्र्थ तडागादि । शेषं स्पष्टम् ।। * द्विनिध्नतालोच्छूितसंयुतं यत् ? इत्यादिभास्करोत्तमेतदनुरूपमेव ॥ ६१ ॥ | #घर्गोनात् इति वि. पुस्तके पाठः ।। *気マ सतिलके महासिद्धान्ते इदानीमन्यत् करणसूत्रं वृत्तम् । औच्च्यकुमानैक्यकृतेः कुपानवर्गेण रहितायाः । *मूलं विदितींच्योनं विदितच्यादर्धमौच्च्यं स्याद्॥६२॥ अत्र वृक्षाद्युच्छूितेरुडीनमानरहिता शषमौच्यं वा विदितौच्यं कल्पितमाचार्यण । तदौच्यं कुमान च यदनयोरैक्यस्य योगस्य कृतियी तस्याः कुमानवगैरहिताया मूर्ल विदितौच्येनोनमर्ध च तदा विदितीच्यादैौच्यमुडुीनमानं स्यात् । अत्रोपपतिः। अत्र विदितौच्यं = विउ = वृउ-उड़ी, तथा प्रभानुसारेण वृउ+कुमा = उड़ी+कर्ण।

  • वृउ-उड़ी+कुमा = क = विऔ+कुमा। कर्णकुमानवर्गन्तरमूलस्=वृउ+उ ।

विदितौच्च्यम्= वृउ- उ। * दृश्योरन्तरमर्धितं वोड़ीनमानं स्यादिति ॥ ६२ ॥ इदानी चतुर्भुजक्षेत्रे मुखादिपरिभाषा आह । ‘विाहुषु चतुर्षे कश्चिहोर्वदनं वामदक्षिणीं बाहू । बदनाभिमुखभुजो भूर्नियमाभावोनियापकाभावात् ॥६३॥ चतुर्भुजक्षेत्रे चतुर्षु बाहुषु भुजेषु कश्चिद्देोर्वाहुर्वदनं मुखसंज्ञं कल्प्यप। तस्मान्मुखद्वामदक्षिणी बहू बाहू एव ज्ञेयौ। बदनाभिमुखभुजो मुखसंमुखस्यो बाहुश्च भूभूमर्जेयेति । । एवं चतुर्भुजक्षेत्रे नियामकाभावात्मुखादिसंज्ञानां नियमाभावात् कश्चिदपि भुजो मुखाद्यन्यतमसंज्ञो भवितुमर्हतंीत्यर्थः ॥ ६३ ॥ • मूल विदितौच्वानां किदितैच्याच्छेषमैच्य त्यात इति वि. पुस्तके पाठः।।

  • वाहुषु चतुर्ष कावट्रोभूत्तौ वामदाक्षणी बाहू।

वदनं क्षितिसम्मुखमिह नियमाभावे नियामकाभावात् ॥ इति वि. पुस्तके पाटीगणितम । १३३ इदानीमखिलखिले क्षेत्रे आह । ۔ शुष्यति कविद्यदि दोरखिल भुजयोगखण्डकतः । शुद्धेश्*बाहोर्योगजखण्डे क्षेत्रे न तन्द्रवति ॥ ६४ ॥ , भुजयोगखण्डकतः सर्वेषां भुनानां योगार्धाद्यदि कधिदपि। दोर्भुनः शुध्यति । सर्वभुजयोगदर्ल यदि कस्माचिदपि मुनादधिक तदा क्षेत्रमखिलमदुष्ट समीचीनमित्यर्थः । योगखण्डे सर्वभुजयोगदले बाहोः कस्माचिदपि भुजादेव शुद्धे सति तत् क्षेत्रं न भवति तदुट्टै क्षेत्रमिति । अत्रोपपात्तिः । कल्प्यन्ते कस्मिन्नपि ऋजुभुजक्षेत्रे अ, 甲,可, घ, च, भुजाः । तदा * धृष्टोद्दिष्टमृजुभुजक्षेत्रं ?' इत्यादिभास्करोत्तेन रेखागणितेन वाऽखिले क्षेत्रे अ+क+ग+घ > च उभयोः च- योगेन अ+क+ग+घ+घ > २च, दलितेन.

                • >च अतेऽन्यथावे क्षेत्रं दुष्टं भवतीत्यर्धेत एव

सिध्यति । अत उपपन्नं सर्वम् ॥ ६४ ॥ इदानीमन्ये परिभाषे आह । घात्रीमुखयोगदलं कुर्यादभुजयोगखण्डक च तयोः । दीर्घकमायामृतरूयं विस्तृतिसंज्ञं भवेदन्यत् ॥६९॥ धात्रीमुखयोगदर्ल भूमुखवेर्योमार्धम। भुगयोगखण्डको भुजयोयोगार्धम् । तयोर्मध्ये दीर्घकमधकमायामसंज्ञमन्यदल्षं च विस्तूतिसंज्ञं भवेदिति ॥६९॥ - इदानीं स्थूलं त्रिभुजफलानयनमाह । त्रिभुज वदनं शून्यं १भुजयोगस्यार्धमुर्वेिका ਰਿ | । विस्तृत्यायामद्दतिः क्षेत्रफलं प्रस्फुटं भवति ॥६६॥ , भुजयोगार्धमुर्विका दलिता इति वि. पुस्तके प्रामादिकः पाठः । * बुर्दे बाहो शेष ख वा क्षेत्र न तद्भवति इति वि. पुस्तके पाठ: । ፯ቒነ¢ सतिलके महासिद्धान्ते विशिष्टं चतुर्भूजमेव यत्र वदनं मुखं शून्यं त्रिभुजं भवति । तत्र त्रिभुजे भुजयोर्योगस्य दलं विस्तृतरुर्विका भूमिश्च दलिताऽऽयामसंज्ञा ज्ञेया । तयोर्विस्तृत्यामयोर्हतिरत्र प्रस्फुटं स्थूलं क्षेत्रफलं भवति । अत्रोपपत्तिः । भुजयोयोगार्ध स्थूलो लम्बः कल्पितस्ततो ‘लम्बगुर्ण भूम्यर्ध स्पष्टं त्रिभुने फर्ल भवति' इतेि भास्करोक्तया फर्ल स्फुटमिति ॥६६॥ इदानीमन्याः परिभाषा आह । समचतुरस्रार्धसमे कोणोपगते ययोः समे सूत्रे। सूत्रविभेदादनयेोरेवं नैवं च विषमाणाम् ॥६७॥ ययोश्चतुर्मुनयोः कोणेोपगते सूत्रे समे संमुखकोणयोर्गतौ द्वौ कर्णौ तुल्यौ ते समचतुरस्राधैसमे स्तः । समचतुरस्त्र वर्गक्षेत्रम् । अर्धसममायतक्षेत्रम् । एवमनयोः कर्णयोः. सूत्रविभेदात् मानयोर्विभेदात् विषमाणां चतुर्भुजानामेवं न स्थितिः । तत्र कर्णयोः साम्यं न । यत्र कर्णयोः साम्यं न तद्विषमं चतुर्भुजं ज्ञेयामेति ॥६७॥ इदानीं चतुरखे फलाद्यानयनमाह । *तचतुरसे त्रत्यात्रिभुजद्वयफलयुतिगैणितम्। तत्त्र्यस्रकयोः कण fभूः स्यादितरे भुजाश्च चत्वारः ॥६८॥ अत्रत्येऽस्मिन् चतुर्भूने स्थितं यत्रिभुजद्वयं तत्फलयुतिस्तच्चतुरखे गणित फर्ल स्यात् । तत्त्र्यस्त्रकयोश्चतुर्भुजान्तःपातित्रिभुजयो.. श्चतुर्भुजस्य कर्णो भूः स्यात् । इतरे अन्ये चतुर्भुजस्य चत्वारे भुजाश्च भुजा भवन्ति ॥६८॥

  • तचतुरखप्रभव इति वि. पुस्तके पाठ: । १ भूमि इतर इति वि. पुस्तके पाठ: । पाटीगणितम। 8. इदानीं त्रिभुजे स्फुटफलार्थ करणसूत्र वृतम् । सर्वभुजैक्यं दलितं चतुःस्थितं बाहुभिः क्रमाद्रहितम् । तदद्बुधातपदं त्रिभुजे क्षेत्रे स्पष्टं फलं भवाति ॥६९॥

स्पष्टार्थम् ।। *सर्वदोर्युतिदलं चतुःस्थितम् ? इत्यादिभास्करत्रिभुजफलानयनमेतदनुरूपमेव ॥६९॥ -- इदानीं विशषमlह। ' कर्णज्ञानेन विना चतुरसे लम्बके फल यद्वा । वक्तुं वाञ्छति गणको योऽसौ मूखैः पिशाचो वा ॥७०॥ कर्णज्ञानेन कर्णयोरेकतरस्यापि ज्ञानेन । शेषं स्पष्टार्थेम्॥७०॥ इदानी चतुर्मुनेऽभीष्टकर्णकल्पने विशेषमाह । धरणीवामभुजैक्र्य कुर्योन्मुखयाम्यबाहुयोर्ग च । अनयोरल्पसमानः परमो याम्याग्रगः कर्णः ॥ ७१ ॥ दक्षिणबाहुकुयोर्ग कुर्याद्वामाननैक्यं च । । अनयोरल्पसमानः परमो * वामाग्रगः कर्णः ॥ ७२ ॥ योगवदन्तरके ये तदधिकतोऽल्पो न कर्णः स्यात् । एवं ज्ञात्वाभीष्टे चतुरस्रे कल्पयेत् कर्णम् ॥ ७३ ॥ धरणीवामभुजैक्यं भूमि-सुखवामभागस्थभुजयोर्योगम् । मुखयाम्यवाहुयोग मुख-मुखदक्षिणभागस्थभुजयोगम् । अनयोरल्पसमानः पूर्वसधितयोगयोर्मध्ये योल्पस्तेन समानो याम्याग्रगो दक्षिणभुजाग्रगामी कर्णेः परः । ततोऽधिको न स कर्णे भवितुमर्हतीति । एवं दक्षिणभुजभूमियोर्ग वामभुजमुखयोगं च गणक: कुर्यात्। अनयोयोगयोर्योऽल्पस्तेन समानः परमो वामभुजाग्रगामी कर्णो भवितुमर्हति योगवदन्तरके ये यथा भूमिवामभुजैक्यं मुखयाम्यभुनैक्यं च कृत तथैव भूमिवामभुनान्तरं मुखदक्षिणभुनान्तरं च कार्यम्। एवं ये द्वे

  • परमो याम्याग्रगः कर्णः इति वि. पुस्तके प्रामादिकः पाठः सतेिलके महासिद्धान्तै अन्तरके अन्तरे सिद्धे तयोर्यदधिक तस्मादल्पः कणों याम्याग्रगो न स्यात् । एवं वामाग्रगकर्णस्य च परमाल्पत्वं भूमि-दाक्षणभुजान्तरात्

VM i ( । मुखवामभुजान्तराच्च ज्ञेयम् ॥ शेषं स्पष्टार्थम् ॥ अत्रेष्पपतिः। त्रिभुजे मुनद्वययोगस्तृतीयमुनादधको मुनान्तरं च तृतीयभुनादल्पमितिरेखागणितसिद्धान्तेन कर्णमानं तृतीयभुजं परिकल्प्य सुगमेन बोध्येति ॥ ७१-७३ ॥ Ny , - va a a इदानी श्रृङ्गाटकाकारचतुरस्त्र विशेषमाह । ~ शृङ्गाटकचतुरस्रे बाह्यः कर्णस्तु नो कल्प्यः । दक्षिणवाहोर्मुलाद्यद्धामभुजाग्रगं सूत्रम् ॥ ७४ ॥ कर्णः स्यात् स त्रिभुजे दक्षिणबाहुस्तदग्रकालम्बः । याम्यभुजाग्रश्रवणो वामभुजो वा तदग्रकाल्लम्बः ॥ ७९ ॥ शृंङ्गाटकचतुरखे श्र्ज्ञाटकाकारचतुर्भुजे बाह्यो बहिः कर्ण: पूर्ववोधिना न कल्प्यः ( क्षेत्रं द्रष्टव्यम् ) यतस्तत्र कागा+गाघा चा-का =दमु+भू> काघा=बाह्यकर्ण । -R ፵፪ བ། སྐུ་ बाह्यकणें दक्षिणबूहो - ޑަހަۈNsة 、BT मूलात् का-विन्दोवोमभुनामगं घा-विन्दुपयन्तं " यत् सूत्रं तत् स्यात् । । तत्र त्रिभुजे यो दक्षिणबाहुस्तदग्राद गा-विन्दो: काल्पत-का- घा-कर्णोपरि लम्बः कार्यः ॥ एवं याम्यभुजाग्रश्रवणी वामबाहुमूलात्आ-विन्दोर्दक्षिणभुजाग्रगा-विन्दूपरिगो यदा कर्ण इष्टः कल्पितस्तत्र त्रिभुजे वामभुजो य आधा-संज्ञस्तदग्राद घा-विन्दो: काल्पत-गाअ-कणेौपरि लम्बः कार्य इति सर्वे क्षेत्रदर्शनतः स्फुटम् ॥ ७४-७९ ॥ पाटीगणितम् । १६७ कर्थ लम्बः साध्य इत्याशङ्कयाह । । त्रिमुजे भुजयुतिगुणित शुजयोवैिवरं भुवा हृतं लब्ध्या । युतहीना भूर्दलिताश्*लघुलघुभुजयोः क्रमेण बाधे स्तः॥७६॥ लघुबाहेराबाधा व्यस्ता यादै सा पहिर्भवेत् क्षेत्रान् । निजभुजबाधाकृत्योर्वियोगमूलं भवळुम्बः ॥७७॥ · बाध आबाघे अबधे वा । यदि लघुवाहेलेवुभुजस्य सा पूर्वप्रकारागताबाधा व्यस्ता विपरीतशोधनेन समुदभूता तदा साक्षेत्राइहिभैवेदत एव व्यस्ता विपरीताऽर्थादृणाख्या ज्ञेयेति । शेषं स्पष्टार्थम् । ‘त्रिभुने भुनयीयोंगस्तदन्तरगुणः ? इत्यादिभास्करोत्कमेतदनुरूपमेव Iા ૭૬-૭૭ | . इदानों त्रिभुजचतुमुजफलानयनमाह। घदनाक्षतियोगदल लम्बहर्त जायते गणितम्। । त्रिभुजे समचतुरस्रेऽर्धसमे वा कर्णभेदेऽपि ॥ ७८ ॥ वदनाक्षतियोगदर्ल मुखमूर्मियोगार्धम्, । लम्बहतं मणितं क्षेत्रफलं जायते त्रिभुजे मुखस्य शून्यत्वात् ( ६६ सूत्रं विलोक्यम् ) उम्यवत एव क्षेत्रफल । एर्दू विले मचतुरले वर्गवे मधसम अायत वा कणभद् विषमचतुभुजं सवत्र क्षत्रफल साघनीयमेिति ॥ ७८ ॥ Ag N N pa a इदाना क्षत्रफल विशषमाह। । भूङ्गाटक न नियमाद्विषमचतुबहुके च न प्रायः । याम्योत्तरलम्बैक्यार्धी कास्यैक्यार्घताडितं निकटग्र॥७९॥ श्रृङ्गाटके श्रृङ्गाटकाकोरे चतुर्मुने नियमात् निश्चयन पूर्ववि। धिना न फलं भवति । विषमचतुर्बाहुके विषमचतुर्मुजक्षेत्रे च प्रायो बाहुल्यन फल भवात । - पृथुलघुभुजयोः इति वि. पुस्तके पाठः ।।

  • i तस्यैकार्धेत्ताडितम् इति वि.पुस्तके प्रामादिकः पाठः।। *ーく सतिलके महासिद्धान्ते

तत्र समानलम्बचतुर्भुजे पूर्वप्रकारेण वास्तवं फल भवतीत्येतदर्थ प्रायः शब्दः प्रयुक्त इति ध्येयम् । अथ विषमचतुर्भुजे अासन्नफलं साधयति' याम्येोत्तरलमैक्यार्घ कर्णदानेन ये त्रिभुजे ययेरिके बाहुः क्रमेण मुर्ख भूमिश्च तत्र कणोपरि यौ लम्वौ तयोयोगार्धम् । कास्यैक्यार्धताडित भूमिमुखयोगार्धगुणित निकटमासन्न फल भवति। अत्रोपपत्तिः । लम्बयोर्योगार्धं विषमचतुर्भुजसमाऽऽयतस्यैको भुजो भूमिमुखयोगार्ध च द्विर्तीयो भुनः काल्पत इति । वस्तुतो लबैक्यार्धं कर्णगुणं वास्तवं विषमचतुर्भुजफलमेति ध्येयम् ॥७९॥ इदानी विशेषमाह । विमुखां धात्रीं धात्रों प्रकल्प्य लम्ब करोत्यसौ लम्बः । सार्वत्रिकोऽपि न च भूर्नियता तस्मान्मतं तन्न ॥८०॥ कधिदाचार्यों विषमचतुर्भुने विमुखां मुखोनां धात्रीं भूर्मि घात्री भूर्म प्रकल्प्य भुनौ भुनवेवति त्रिभुने लम्बं करोत, असौ a ra V MAN ܘܢ ܘ N N पूर्वीनीतो लम्बः सार्वेत्रिकः सर्वचतुर्भुनेषु न भवति । या मूखोनमूमिर्भूः सापि सदा नियता निश्चिता न तस्मात् कारणात् तन्मतं न 0 Qa YaN समीचीनमिति शेषः । इह सर्वमाचायेंण समानलम्बचतुर्भुजानभिज्ञतयोक्तमिति । 'समानलम्बस्य चतुर्भुजस्य मुखेनभूर्म परिकल्प्य भूमिम् ।” इति भास्करोत्तमेतदनुरूपमेव ॥८०॥ इदानीं समचतुर्भुनादौ कर्णमानयति । विस्तृल्यायामकयोः कृतियुतिमूलं समे श्रवसी । सर्मचतुरसेऽर्धेसमे वाभीष्ट*श्रवणवगॉनात् ॥८१॥ सर्वथनबर्गयोगात्मूल कृष्णें द्विर्तायुः स्यातू। समचतुरखे वगैक्षेत्रेष्धेसमे आयते च विस्तृत्यायामकयोर्विस्तारौदैर्घयैयोः कृतियुतिमूलं समे श्रवसी कर्णौ भवतः । यत्र विषम laid श्रवणस्य वेंगानात इति वि. पुस्तकपाठे छन्दोभङ्गः । पाटीगणिताम् । tV, मैंने कर्णी द्वी योगबिन्दी मिथों हेिभक्ौ भवत इत्याध्याहार्यम् । । तत्र सर्वभुजवर्गयोगाद्भीष्टकर्णवर्गोनान्मूलं द्वितीयः कर्णः स्यात् । अत्रोपपत्तिः । यत्र चतुर्भुने द्वौ कर्णौ योगाबिन्दौ मिथो द्विभक्तौ भवतस्तत्र रेखागणितयत्तचा सर्वभुजवर्गयोगः कर्णद्वयवर्गयोगसम इति प्रसिद्धम् । तत्रैककर्णवर्गोने द्वितीयकर्णवर्गेी भवत्येव । शेषेोपपत्तिः स्फुटा ॥ इदानी तुल्यचतुर्भुने फलानयनमाह । *समविषमश्रुतिघातः समचतुरस्रेऽर्धितः फलं वास्यात्॥८२॥ समाविषमश्रतिघातस्तुल्ययोरतुल्ययेोर्वा कर्णयेोर्घीतोऽर्धितस्तदा। समचतुरखे तुल्यचतुर्भुने वा प्रकारान्तरेण फर्ल स्यात । 'अतुल्यकर्णाभिहार्तडैभक्ता' इत्यादिभास्करोक्तमतदनुरूपमेव । कर्णयोर्तुल्यले तुल्यचतुर्भुजं वर्गक्षेत्रमन्यथा विषमंतुल्यचतुर्भुजमिति |l <ー || इदानीं विषमचतुर्भुजे लम्बज्ञानात् कर्णज्ञानार्थे सूत्रं वृत्तद्वयम् । प्रश्नोदितवामभुजावलम्बयोवर्गविवरमूलं स्यात् । * बाधाग्नया धरित्री द्विष्ठा हीनान्विता कार्या ॥८३॥ तद्धर्गाभ्यां लम्बकवर्गयुताभ्यां पदे तयोर्यत् स्यात्। वामाग्रश्रुतिमानादविरोधिश्रवण इष्टः सः ॥ ८४ ॥ -अनयाऽऽबाधया द्विष्टा धरित्री हीनान्विता कार्य । आबा ܝܫ घाया धनत्वे हीना ऋणत्वे च युक्ता कार्य इत्यर्थ: । वामाग्रश्रुतिमानात् पूर्वयुक्ततो वामकर्णस्य पामाधिकाल्पमानान्र्तर्गतस्य मानादपिय इप्टोविरोधिकणेोंऽनुकूलकर्णी वामभुजमूलद्दक्षिणभुनाग्रगामी कर्णी भवेदित्यर्थः । एवं दक्षिणभुजालम्बवशतो दक्षिणभुग्नमूलवामभुजाग्रगामी •खमविषमश्रुतिघातौ खमचरस्रुऽर्धिती फले वा स्तः इति निि. पुस्तके पाठः ।। * तया इति वि. पुस्तके पाठ: । - हीना युता इति वि. पुस्तके पाठ:। arr શ૭૦ सतिलकै महासिद्धान्ते कर्णोऽर्थत एव सिध्यतिइत्यग्रे वक्ष्यत्येवाचार्यः। ‘यल्लम्बलम्बाश्रितवाहुवर्गविश्लेषमूलं कथितांबधा सा' इत्यादिभास्करोक्तमतदनुरूपमेव ॥८३-८४॥ इदानीमन्यकर्णमानमाह । याम्याग्रश्रवणाग्रे यद्यावलम्बस्तदा प्राग्वत् । दाक्षिणदोर्लेम्बकुभिः* साध्यः सौम्याग्रतः कर्णः ॥ ८९ ॥ यदि अवलम्बे याम्याग्रश्रवणाग्रे याम्यभुजाग्रकणसमुख तदा प्राग्वत् पूर्वोदितवत् कर्म कार्यम् । एवं दक्षिणभुजलम्बभूभिः प्राग्वत् सौम्याग्रत उत्तरभुजाग्रादपि कर्णः साध्य इति ॥ ८९ ॥ इदानीमिष्टैकश्रवणादन्यकर्णमाह। इष्टश्रवणं वसुधां परिकल्प्य त्रिभुजयोरुभयोः । लम्बाबाधाः साध्याः स्थाप्याः कर्णाग्रमूलयोर्बाधाः ॥८६॥ क्षेत्रद्धयबाधान्तरवर्गील्लम्बैक्यवर्गयुतात्। मूलं द्वितीयकर्णश्चतुरस्राणां च सर्वेषाम् ॥ ८७ ॥ स्पष्टार्थम् ।।* इष्टोऽत्र कर्णः ग्रथमं प्रकल्प्यस्त्र्यस्त्रे तु कर्णोभयतः स्थिते ये ? इत्यादिभास्करोत्तमेतदनुरूपमेव ॥८६-८७॥ इदानीं व्यासात् परिधि वृत्तक्षेत्रफलं चानयति । वृत्तव्यासस्य कृतेर्दशगुणितायाः पदं परिधिः । व्यासकृतिचतुर्थाशकवर्गाद्वशताडितातू पदं गणितम् ॥८८॥ व्यासकृतिचतुथशकवगोद्यसवगचतुथोशस्य वगोत् । शेर्षे स्पष्टाथम् । अत्रेोपपत्तिः । 'व्यासवर्गीद्दशगुणादित्यदिप्राचीनेोतया परिधि वासना स्फुटा । - ९ - प' x व्या' १० × व्या' × व्यं । R. R. वक्तफलवगश्ध-- - = = ( ) e. Yg ( अत उपपन्नं सवम् ||८८||

  • साध्यो याम्याग्रतः कर्णः इति सर्वेषु पुस्तकेषु प्रामादिकः पाठः । पाटीगणितम। १७१ अत्र सर्वत्र संप्रति प्रचलितसंख्यासङ्गतेन सर्वः संख्या विद्यतिता आचायेण ।

इदानी चापक्षेत्रफलानयने करणसूत्रं वृत्तम्। *ज्याबाणेक्यदलज्याघातान् खम्रात्र खनवमभागयुतात् । यन्मूलं तत् स्थूलं क्षेत्रफलं कार्टके भवति ॥८९॥ अत्र ज्याशब्देन पूर्णज्या ज्ञया । ज्याबाँणक्यदलज्याघातात् जीवाबाणयोर्योगार्धस्य जीवायाश्च वधात् । स्वघ्नाद्वर्गीकृतात् ततः स्वनवमभागयुताद्यन्मूलं तत् कार्मुके चापक्षेत्र स्थूलं फलं भवति। अत्रोपपत्त्यर्थं मन्मुद्रितत्रिशतिकायाः पृ. ३९ विलोक्यम्॥८९॥ इदानीं चापाद्यानयनार्थ करणसूत्र सार्धवृतम्। शरवर्गात् षड्गुणताज्ज्याकृतियुक्तात् पदं चापम् । । ज्याचापकृतवियेोगात् षड्भक्ताद्यत् पदं स शरः ॥९०॥ षड्गुणितं शरवर्गं चापकृतेः प्रोह्य शेषमूलं ज्या । स्पष्टार्थम् । । अत्रोपपात्तिः । मन्मुद्रितात्रिशतिकायाः ३९पृष्ठात् .== . "* ” : 1 rܕܫ= - ܗܗ चापम्=ज्या+भुँ जौँ । ततः € * হার্চ چ +- "ک" + ؟ar^= GHr स्वरुपान्तरात् तृतीयपदस्य त्यागात् । उति उपपन्न चापानयनम् । अथ चा' याट ज्या' + seR.".۹T"**"؟ = । पुनः चार = ज्या' +६ श'.'.चा'- ६ श' = ज्या'। अतः सर्वमुपपन्नम् ॥९०॥ ' * ग्याबापैक्यंदलष्वोघांतातू इति वेि, पुस्तके पाठः । =5q°十然可° ६७२ सतिलके महासिद्धान्ते इदानीं चापशराभ्यां व्यासानयनार्थ सूत्र वृत्तम । चापात कोदण्डध्राद्दलीकृताद्वाणवगनात् ॥९१॥ द्विगुणितशरेण भक्तालुब्धं व्यासममाणं स्यात् । चापात् कोदण्डघ्रात् त्रापनाचापातू चापवर्गादित्यर्थः । दलीकृतार्दार्धतात्। शर्ष स्पष्टार्थम । अत्रेोपपतिः । पूर्वसूत्रेणज्या'=चा’-६श'।'ततेी जीवार्धवर्गे ༅། /ག་ 3f --arr शरभक्तयुक्त' इत्यादिभास्करोत्या व्यासमानम्=+श="* चा * - * -- Y5R * R* -R * R Y RT " " ४ श २ २ अत उपपन्नम्॥९१॥ इदानीं व्यासात् सूक्ष्मपरिधिज्ञानार्थे करणसूत्रं वृत्तम् ब्यासाऽऽकृतिघातोऽश्चैर्वि*हृतः सूक्ष्मो भवेत् परिराधः ॥९२॥ दलितव्यासस्य कृतद्वैत्तफर्ल परिधिवत् सूक्ष्मम्। व्यासाऽऽकृतिघातो व्यासाद्वाविंशतिवधः । अधैः ससभिहेतः । दलितव्यासस्य कृतव्यीसार्धवर्गत् परििधवत् परिधिसाधनप्रकारवत्, अर्थात् द्वाविंशतिगुणितात् सप्तभिर्भक्ताद्यत्फलं तत् सूक्ष्मं वृत्तफलम् । अत्रोपपत्तिः ।। *द्वाविंशतिघ्रे विहृतेऽथ शैलैः ? इत्यादिभास्क प. व्य रोक्तया परिध्यानयनस्य सुगमा । ततो वृत्तफलम्= २२व्या .. व्या २२/व्या'\' =*"x=f(')' अत उपपन्नम् ॥ ९२ ॥ इदानीं सूक्ष्मचापफलानयनार्थ करणसूत्र वृतम् । शरजीवायोगदलादाकृतिगुणिताच्छरेण गुणिताच्च ॥९३॥ R A a ` ܐ कुयमें २१ भेतालब्ध गणितं स्यात् कामेके सूक्ष्मम् ।

  • भक्तः इति वि. पुस्तके पाठ: । पाटीगणितम्। 893 शरजीवयोर्योगार्धात् आकृत्या द्वार्विशत्या गुणितात् शरेण च गुणितात् कुष्यमैरेकवैिशत्या भक्ताद्यलब्धं तत् कार्मुक चापक्षेत्र মূৰ্ণি गणित फल स्यात् ।

अत्रेोपपतिः । मन्मुद्रिविशतिकायाः ३६ पृष्ठे चापफलत्या ܓܡ inggi - 3 مه ۷۹/ ག། E) स्य ४१० रुपाने के अत्य सूक्ष्मत्वान् V) दुत्थापने कृते जात २२ वापफलम्=* (ਬ ") । अत उपपन्नम् ॥९३॥ । इदानीं सूक्ष्मचापज्ञानार्षे करणसूत्रं वृत्तम् । गजमातङ्गयम २८८ झाच्यारवर्गानन्दवेद ¥ኗ «ማrqበኝዃበ जीवावगण युतान्मूल सूक्ष्में धनुर्भवति। गजमातङ्कायमध्रादष्टाष्टद्वि २८८ गुणात् । नन्दवेदहनादकोनपञ्चाशद्भक्तात्। शष स्पष्टम् । अत्रोपपत्तिः ॥ मन्मुद्रितत्रिशतिकायाः ३९पृष्ठात् . st-yet- ৷৷ নৱঃ বাউ = আত্মাই ** *** -- * হাঁ' ३ ९जयारे ४८श.`ज्या' +६४श*---३. १६श'/ 'ज्यौ+४श' -- *ԱՀ+ s, Ta' =ज्या +-- .יאיר(

  • vyr(Y 食。 -- 'grue ܬ݁ܐ

R साधेम् । Crtro *"(If: 器)= ۹tal" ) =&զt" + . \, if . S۹چی می آ sy V २ त्रि.श- st 6点×1<可° ६ त्रि. श am "R श' =sዓበኻ+ 5 « አሩ २ त्रि. झा - दारै J/ १७४ ।। सतिलके महासिद्धान्ते ^. du. R - - ज्या२+*** (፳፮ २ - २ ३ * X * 4 VAR S. TI -- 5 २८८श*/६त्रि-२श - FTTR ܝܒܚܡ- ܡܡ -ܠ ニ 5河I +、(器 )

  • くと零I° २ त्रि

8 X 9: az - ܓܣܖ d VM IN wa a अत्र काष्ठकान्तगत सख्या सदा त्रयत७ाधका वदतऽल्पा । यतः परमाल्पं शरमानम् = ० । परमाधिक शरमानम=त्र, प्राचीनानां मते भक्तीति । सा संख्या मध्यममानेनाचार्येण तारतम्यातू R Rבי ی ۹۹ - ۹۹۹ مه ۹ S X = s इय गृहाता ततश्धापवगमानम्र ” ܟ ”- ܟ

  • R -- --marrvrye R २८८श’×९× १८

२८८शरे Y& =ज्य' + अत उपपन्नम् ॥ ९४ ॥ इदानीं जीवाशरचापानामन्यतमस्य ज्ञानार्थे करणसूत्रं वृत्तद्वयम् । जीवाकामुककृत्यो*र्विवराचेंवं नवाब्धिघात् ॥९५॥ कुञ्जरगजनेत्रहृताॉंल्लब्धं मूलं कलम्बः स्यात् । सायकवर्गेण हुर्तवंसुगजदर्सेर्नवाब्धिाभर्भत्तैः ॥९६॥ । हीनात् कार्मुकवगन्मूल यदसौ भवेजीवा। जीवाचापवर्गयोरन्तरान्नवाब्ध ४९ गुणितात् कुञ्जरगजनेत्र२८८ हृताद्यल्लब्धं तस्य मूलं कलम्बः शरः स्यात् । शेषं स्पष्टम् । २८८ श* Ÿ ቘ Al- t wa अत्रोपपतिः । पूर्वेसूत्रेण चा' =ज्या'+

  • विवरातू खेचरपयोधिघातू इति वि. पुस्तके पाठ: । *ां द्यन्मूलमसौ कलम्बः स्यात् इति वि. पुस्तके पाठः ।। पाटीगणितम। શ૭૧

R R ager YS R R ’۔ '२८८. श ܠག༣tཊ་ཤརེ་ཀ་ བ་བས། གཟའ།།"--ཅན་ .་. འ་ - ( ཤ་-ས་ཅན།”) ། マとセ守 (N तथैव ज्या' = चा' -"– । अत उपपन्नं सर्वम् ॥९९-९६॥ इदानीं चापशराभ्यां व्यासज्ञानार्थ करणसूत्रम् । पश्वजिनै२४५श्धापकृतिं हन्यात् सागरगजाब्धिभि४-४वैिभजेत् ॥९७॥ लब्धाच्छरवर्गोनादद्विनिघ्रबाणोद्धृताद्वव्यासः ! स्पष्टम् । - अत्रोपपत्तिः।। *जीवार्धवर्गे शरभक्तयुक्ते ? इत्यादिभास्करप्रका ܟ ܟ जीरे -- ४ शर ۔ ۔۔د रंण व्यासः= ----- अथानन्तरात्तसूत्रण ४ ON R-ser R *とと T* दत्थापने

  • くく5IR - حس ها Ү” -+- Үх *

चा' - - * ४९ चा° - २८८श' +१९६श : ठयास: R gi f ४९ × ४ श Y R Y , X Rex च' - श २ ser:R -- R7, 25 R द -चार -शर - - - ४', 'च' - S2 २ों' - ' २ R x R Y - T ४९ x ४ दश af 一ー、 x 3RT - X RRI ک* *マ Y碳 R Հ% Կ ar शरे - Fr한 R ܦܡ マ -rraal =マ , अत्र हर स्वल्पान्तरात् እጇ -- X RR - X R& * ৭ Ys 5 = कल्पितं ततस्तारतम्येन *चा'? अस्य हरस्य ४६० स्थाने ४८४ कृत इत्युपपन्नं सर्वम् ॥९७॥ इदानीं व्यासशरजीवानामन्यतमज्ञानार्थं करणसूत्रं सार्धवृत्तम् । एवं व्यासाद्रिशराचतुर्घशरताडितात्पदं जीवा ॥९८॥' सतिलके महासिद्धान्ते व्यासज्यावर्गान्तरपदेनिताद्रयासतो दलं बाणः । जीवादलवर्गयुताच्छरवर्गाच्छरहृताद्व्यासः ॥९९॥ स्पष्टम् । अत्रोपपतिः । 'व्यासाच्छरोनाच्छरसंगुणाच' इत्यादिभास्करप्रकारोपपत्या स्फुटा ॥९८-९९॥ इदानीमिष्टदलकमलाकारक्षेत्रस्य फलज्ञानार्थ करणसूत्र वृतम्।

  • त्रिनयनणुणिताढ्यासात्रांकोणाष्ट्रभुजेन भाजिताब्रुः स्यात् । त्रिभुजानां तत्फलयुतियुग्वृत्तफलं सरोजगणितं स्यात् ॥१००॥

वृत्तेऽर्भीष्टकेोणकं क्षेत्रं विरचय्य प्रत्येकभुजोपरि मत्स्यार्धमुत्पाद्य कमलें कर्तव्यम् । व्यासें त्रयेवैिशत्या सडुण्याभोष्टकोणस्य । क्षेत्रस्याष्टगुणितभुजर्सख्यया विभजेत् सा च प्रेत्यकाभीष्टास्त्रभुजोपरि यत् त्रिभुर्न तस्य भूमेः कल्या। एवं त्रिभुजफटानां योगो वृत्तक्षेत्रफलसहितः सरोजगणितं कमलक्षेत्रफलं स्यात् यथा यदि वृत्त द्वादशदलकमलमपेक्षित तदाभीष्टास्रक्षेत्रस्य भुजसंख्या=१२ । अष्टगुण=९६ । अनया संख्यया मक्खयोविंशतिगुणी व्यासे छब्धा चापक २ भूमि: २३ व्या । ') * x < अत्रोपपत्तिः । पारिधेरभीष्टास्त्रभुजसंख्यया भक्तो भुजाकारै चार्प स्यात्। यदआभ्यां मत्स्यमुत्पाद्याभीष्टदले कमल भवति । अत्र स्वल्यान्तरात परिधिः= ६व्या । अयं भुजसंख्यया भक्तश्धाप= 옮- । चापाकारत्रिभुज भुचापानेि सरलरेखारूuणि प्रकल्प्य सरलत्रिभुजवत्फलमानीयते। तद्वा A. VN कारात्रभुन भू = स्तवफलादधक भवति। अत आचार्यण तारतम्यत् चतुर्विशतिगुण

  • त्रियमेर्गुणतात् इति वि. पुस्तके पाठः । । i कोणाटवधेन इति वि’ पुस्तके पाठ:। पाटीगणितम । ss स्थाने त्रयोविंशतिर्गुणः कृतस्तदा भूः = अत उपपन्नम् । ।

कमलाकारक्षेत्रस्य वास्तवफलाद्यर्थ कमलाकरकृतो मन्मुद्वितः सिद्धान्ततत्त्वाविवेको द्रष्टव्यः ॥१००॥ इदानीं क्षेत्रविशेषानाह । चालन्दौ त्रिसुजे दे गजदन्ते ६त्स्वभावतस्त्र्यस्रम् । यवखण्डे चापेद्रे त्रिभुजे द्रे वाकृतेर्भवतः ॥१०९॥ बालेन्दौ बालचन्द्राकारे क्षेत्रे द्वे त्रिभुने भवतः । मजदन्ते तु स्वभावतस्तदाकृतित एव व्यखें त्रिभुने भवति। यवखण्ड यवाकरे। द्वे चापे वाऽकृतेस्तदाकृतितोद्धे त्रेिभुजे भवतश्धापाकरे इति शेषः॥१०१॥ इदानी पुनः क्षेत्रविशेषानाह । पञ्च*भुजे त्र्यब्ध्यस्रे चतुरस्रे षड्भुजस्यापि । । कमलाकरे मध्ये वृतं त्रिभुजाने शेषाणि ॥१०२॥ । पञ्चभुजस्य क्षेत्रे एकं त्रिभुजमेकं चतुर्भुजमिति त्र्यब्ध्यत्रे त्र्यस्रचतुरखे भवतः । षड्भुजस्य मध्ये चतुरखे द्रे चतुरखे भवतः । कमलाकारे क्षेत्रेतु मध्ये वृत्तं भवति शेषाणि त्रिभुजानि भवन्ति ॥१०२॥ इदानी पुनः क्षेत्रविशेषानाह । मुरजे कोदण्डे डे बहिरन्तः स्याञ्चतुर्भुर्ज चैकम् ! वृत्ते धनुषी स्यातां कुलिशे चतरस्रकद्वितयम् ॥१०३॥ V इति क्षेत्राणि । मुरजे क्षत्रे बहिर्भोंगे हे कोदण्डे चापे भवतः। अन्तर्मध्ये बैक चतुर्भुजं स्यात् ॥कुलिशे बजाकरे क्षेत्रे द्रे वृत्ते द्रे धनुषी चापे स्यातां । तथा चतुरस्रकद्वितयं चतुरस्रद्वयं च भवति ॥१०३॥ इति क्षेत्रव्यवहारः । =ഷ-m-Im

  • सर्वेषु पुस्तकेषु पञ्चभुजस्य स्यातां चतुरस्रे षड्भुजस्यापि । इति प्रामादिकः पाठः ।

。マ3 94 सतिलके महासिद्धान्ते अथ खातव्यवहारः । तत्रादौ खातघनफलज्ञानार्थ करणसूत्र वृत्तम । क्षेत्रफल समवेधे वेधहत जायते गणितम्। । तन्मध्यस्थानामपि तद्वत् तद्योगतः फलं *वाप्याः ॥१०४॥ , समवेधे सर्वत्र तुल्यगाम्भीर्य क्षेत्रफल बेधहतं तदा गणित घनफलं स्यात् । तन्मध्यस्थानां तस्या वाप्या मध्ये यानि समवेधानि खातानि स्थिताने तेषां तद्वदधुनेत्तेन प्रकारेण घनफलाने साध्यानि । तुंद्योगतस्तेषां घनफलानां योगाद्वाप्याः फल घनफलं भवतीति प्रसेिद्धम् ॥ १० ४ ॥ - - इदानों विषमवधखाते करणसूत्र वृतम् । बहुव१धानां मिल्या चैक करण युर्त विभजेत् । लब्धेन क्षेत्रफलं हन्याद्गणितं त्रिभाजितं सूच्याः ॥१०९॥ बहुवेधानामनेकापलब्धवेधानामेककरणे साधनमभीष्टं तदा युर्त तेषां वेधानां योगं मित्या उपलब्धवधानां स्थानकामेत्या विभजेत् । लब्वेन क्षत्रफल हन्यादगुणयेद गणिर्त घनफल भवेत्। तदेव खातघनफलं त्रिभानितं तदा सूच्या घनफलं भवेत्। 'गणयत्वा विस्तारं बहुषु स्थानेषु इत्यादिभास्करोत्तमेतदनुरूपमेव ॥१०९॥ इदानी विशेषमाह । । मुखतलतद्युतिजानां क्षेत्रफलानां युतिं भजेत् षड्भः । | लब्धं वेधेन इतं खातफलं कूपवाप्योः स्यात् ।।१०६॥ स्पष्टम् । ' मुखजतलजतद्युतिजक्षत्रफलैक्यम् ।' इत्यादिभास्करोत्तमेतदनुरूपमेव ॥ १०६ ॥

  • वाच्यम् इति वि. पुस्तके प्रथमः पाठः ।। 'बहुवधानां युल्या वेधं करणं युतिं विभजेत् इति सर्वपुस्तकेषु प्रामादिकः पाठः ।। पाटीगणितम । s इदानीं पाषाणकरज्ञानार्थं सूत्रं वृत्तम् । वृत्तत्रिभुजादिशिलाक्षेत्रफलं पिण्डताडितं हस्ताः । घनसंज्ञा नवगुणिताः पाषाणकरा हृताश्चतुर्भिः स्युः ॥१०७॥ पिण्डताडितं पिण्डेन गुणितम् । घनहस्ता नवगुणाश्चतुर्भिर्हृताः पाषाणहस्ताः स्युरिति परिभाषा ॥१०७॥

r इदानीं गोलघनफलज्ञानार्थ करणसूत्र वृतम्। कन्दुकपिण्डस्य घनो दलितः स्वाष्टादशांशसंयुक्तः । घन*हस्ताश्चेति गदितविधिना पाषाणहस्ताः स्युः ॥१०८॥ इति खातः । कन्दुकपिण्डस्य कन्दुकगेलव्यासस्य घनः । शर्ष स्पष्टार्थम्। अत्रोपपात्तः ।* घनीष्कृतव्यासदलं निजैकविशांशयुकू' इत्या ९३ - २२ - - ** × ६ - - ३१ २१ ३ x ७ ३ x ६ × ७ १८ x ७ दिभास्करावधिना स्फुटा । तत्र =는 स्वल्पान्तरातू। इतेि कल्पितमाचार्येण ॥ १०८ ॥ इति ख्वातव्यवहारः । । अथ चितव्यवहारः । आपाकक्षेत्रफलं तडितमौच्च्येनचितिघनकराः स्युः । भक्तास्त इष्टिकाया घनफलकेनेष्टिकास्ताः स्युः ॥१०९॥ आपाकक्षेत्रफल चिति-क्षेत्रफलम्। ते चितिघनकरा इष्टिकाया घनफलकेन भक्तास्ता इष्टिका इष्टिकापरििमतयः स्यु । अत्रोपपत्तिः । त्रैराशिकेन स्फुटाः ॥ १०९ ॥ इदानी विशषमाह । आपाकसमुच्छार्म भिक्युच्छुायं च कूपवेधं च । संभक्तमिटिकाया उच्छ्त्यिा स्युस्तिरा लब्धम् ॥११०॥. '

  • थनहस्तास्ते निगदितविधिना इति वि. पुस्तके पाठ: । - * करालब्धम इति वि. पुस्तके प्रामादिक: पाठ: । će सतिलके महासिद्धान्ते

आपाकिस्य चिते: सर्वोच्च्यं वावेधमिष्टिकाया उच्छ्त्यिा संमतं छब्धैं स्तराः स्युरिति । शर्षस्पष्टम्। अत्रोपपात्तः । त्रैराशिकेन स्फुद्य ॥११०॥ वाञ्छिताभत्तिघनकरान् देयद्रव्येण ताडितान् विभजेत्। मानोद्भवघनहस्तैलैब्धैर्द्रम्मै*र्भवेद्भित्तिः ॥ १११ ॥ इति चितिः । । यैर्धनहस्तैर्येद्देयद्रव्यं ते मानोद्भवघनहस्ताः । शेषं स्पष्टार्थम्॥ अत्रोपपत्तिः । त्रैराशिकेन स्फुटयः ॥ १११ ॥ इति चिातिव्यवहारः । । अथ क्रकचव्यवहारः । विस्तृतपिण्डाङ्गुलहातिरभिमतमार्गाऽऽहता भक्ता ॥ । षट्सप्तपञ्चभिरिदं खादिरदारोर्विदारफलम् ॥११२॥ श्रीपर्णीशाखादिषु कल्प्यो हारः शतत्रयं सार्धम् । #जम्बूवीजादिषु वाम्लीषु नखोनं शतचतुष्कम् ॥११३॥ सार्धे शतद्वयं स्याच्छेदः शालाम्रसरलेषु । । शाल्मल्यादी द्विशती हारो हरवर्धने देयः ॥११४॥ इति क्रकचः । अभिमतमार्गाऽऽहता दारुदारणपथैर्गुणता । श्रीपर्णशाखादिषु कठिनत्वेन सार्धशतत्रयवर्गाङ्गुलैरेको वर्गहस्तः कल्प्यः । जम्बूवीजादिषु नखोनं शतचतुष्कमशीत्यधिकशतत्रयम्। एतैर्वर्गाङ्गुलैस्तत्रैको वर्गहस्तः কতহেঃ | . مو

  • भजेद्भिक्तिः ३ति बि. पुस्तके शोधितपाठः प्रामादिकः । विदारणफलम् इति वि. पुस्तकपाठ छन्देभिङ्कः ।

जम्बूबीजकदम्बाम्लीषु । इति पाठान्तरम । पाटीगणितम्र । §උදී शालाम्रसरेलेषु सार्ध शतद्वयं छेदो हर: स्यात्। तत्र सार्धशतद्वयवर्गङ्गुलैरेके वर्गहस्तो ज्ञेयः । हरवर्धने काष्ठानांहरणे छदे यद्ववर्धनमधिकद्रव्यदानं तस्मिन् । शेषं स्पष्टार्थम् । । अत्रोपपतिः । 'पिण्डयोगदलमग्रमूलयोः' इत्यादिभास्करप्रकारोपपत्या स्फुट ॥ ११२-१४ ॥ इति क्रकचव्यवहारः । अथ राशेिव्यवहारः । तत्रादौ धान्यघनहस्तज्ञानार्थ सूत्रं वृत्तद्वयम् । समभूमिस्थितराशेः परिधिषडंशस्य वर्गेण । गुणितोऽभ्युदयो गाणितं घनहस्तानां च ताः खार्यः॥११५॥ मागध्येोऽन्यत्रास्मादनुपातात् कल्पयेद्रणितम् । ग*क्तक्षेत्रफलप्नोत्सेधो गणितं तथा कोष्ठे ॥११६॥ अभ्युदय उच्छ्रुितिर्वा वेधः । गर्ताक्षेत्रफलप्नोत्सेधः खाताधारक्षेत्रफलेन गुणित उत्सेध उच्छुितिः । कोठे धान्यस्थापनार्थ पात्रविशेषे देशभाषायां 'कोठिला' इति पदवाच्ये। शेष स्पष्टम्। अत्रोपपात्तिः ।। * अनणुषु दशमांशोऽणुष्वथैकादशांशः ? इत्यादिभास्करप्रकारोपपत्त्या स्फुटा । मन्मुद्रितत्रिशतिकायाः ४३ पृष्ठं विलोक्यम् ॥ ११५-११६ ॥ इदानीं भितिलमधान्यघनफलज्ञानार्थ करणसूत्र वृतम्। भेित्त्याश्रेतस्य राशेरुछायः परिधिताडितो गणितम् । बाह्याभ्यन्तरकोणाश्रयेण चरितस्य वा भवति ॥११७॥ इति राशेः ।

  • गोन्ना इतपाठः साधुः । (රඥ सतिलके महासिद्धान्ते

परिधिताडितः परिधिना आधारस्य क्षेत्रफलेन गुणितः । एवं भित्तर्वाह्याभ्यन्तरकोणाश्रयेण चारितस्य स्थितस्य राशेर्वा गणितं घनफलं भवति । भास्करलीलावत्यामतदनुरूपमेवेति ॥ १७ ॥ इति राशिव्यवहारः । इदानी दिनगतशेषानयनमाह । नरभायुत्या द्विघ्न्या विभजेच्छड़े फलं ग्रगतशेषम् । द्युगतैष्यहृतं नृदलं शङ्कुविद्दीनं भवेच्छाया ॥११८॥ Y नरभायुत्या। नर इष्टशडुः। भा तच्छडुच्छाया । अनयईिगुणया युत्या शङ्कमिष्टशकुं विभजेद्रणक इति शषः । फलं प्राकपाले द्युगतं दिनगतं पश्चिमकपाले च दिनशेषं ज्ञेयम् । शेषं स्पष्टार्थम् । अत्रोपपात्तिः मन्मुद्रितात्रिशतिकायां ४९-४६ पृष्ठयोः ‘द्विगुणसशडुच्छायाभक्रे' इत्यादिसूत्रेोपपत्या स्फुटा ॥ ११८॥ इदानीं दिनगतशेषतश्छायाज्ञानाच्च शङ्कुप्रमाणज्ञानार्थे करणसूत्रं वृत्तम् । दिनगतशषविवर्जितदलेन संभाजयेच्छायाम् । दिन*गतशषेण गुणां लब्धं शङ्कुममाणे स्यात् ॥११९॥ दिनगतशेषविवर्जितदलेन दिनगतशेषण विवर्जितं हीनं दलं रूपार्धं तेन । शेषं स्पष्टार्थम् । अत्रोपपातः । पूर्वप्रकारेण - इों २ (इश + इशछा) *. इर्श = २( इशं+इशछ ) दिगशे =२इशं×दिगशे+९इशंछxदिगशे वा, इर्श (१- २दिगशे) =२इशंछाxदिगशे = বিনাই । ♚ दिनगतशेषकगुणितं इति वि. पुस्तके प्रामादिकः पाठः ।। पाटीगणितम । 43 - ཟའི་༡༦fའི་གཡེ་-ཨའི་གེ་ . १ - २दिगश ई-दिगाशे । अत उपपन्नम् ॥ ११९ ॥ इदानी विशषमाह । छायाग्राद्याम्योत्तररेखा कार्याऽथ तन्रयोः । तन्मागपरान्तमिह कल्प्या साधा. स्फुटा छाया ॥१३०॥ इत्यार्ये भटमहासिद्धान्ते पाठ्यध्यायः पञ्चदशः ॥१५॥ '. इष्टसमये यत्रष्टशङ्कश्छिायाग्रं दृष्र्ट तस्माच्छायाग्राद्याम्योतरा रेखा कार्यो । अथ तस्या रेखाया नरस्य शङ्केः शङ्कमूलस्य यल्लम्वरू' पमन्तरं तत्प्रागपरान्तरं पूर्वापरान्तरं भवति। स लम्बः पूर्वापरा भवतीत्यर्थः।। एवार्महात्र सा पूर्वीनीता छाया स्फुटा स्पष्टा दृग्गाणतैक्यरूपा कल्प्या । गणकेनेति शेषः । अत्रोपपत्तिः ।। क्षायाक्षेत्रदर्शनेन स्फुट ॥ १२० ॥ इति महार्यभटीयकृतेः स्फुटो बुध सुधाकरजस्तिलकोऽगमत्। fra S ra rN SA • * ' गणितकर्मविधौ पारिपूर्णतां सुजनमानमहंससुखाकरः ॥ इति सुधाकरडिवेदिकृते महार्यभटसिद्धान्ततिलके पाट्यध्यायः पञ्चदशः ॥ १९ ॥ ۔ ۔ - - ----- یحہ۔سی۔ٹی ویب جج؟ جمجبحیے-- جی۔ یہی س-ی۔ -----بہ ۔۔۔۔ अथ भुवनकोशप्रश्रोत्तरम।

  • गत्यवरोधककर्ममलयाश्र तदत्यये जीवाः ।

अकुण्ठगतयः । अकुण्ठा अनवरोधका गतिर्यषां ते । यत्र विचरन्ति असावेव भुवनाकाशाख्यगोलः। भुवनेषु चतुदर्शलोकेषु य आकाशसंज्ञेो गोलः । भुवनाकाशव्यासो भुवनाकाशविस्तृतिरेवाम्बरकक्षा खकक्षा सर्वोपरिष्ठा । ततोधी भानां कक्षा । तस्या भकक्षाया अर्वागध: क्रमेण अाकज्यारार्कभृगुज्ञचंन्द्राणां शनिगुरुभैमशुक्रचन्द्राणां कक्षाः सन्तीति । १-२ ॥ इदानी खर्गादिलोकपरिभाषा आह । निजनिजकर्मविपाकैर्जीवैरुपभुज्यते फर्ल चित्रम् । । तद्भोगस्थानाने खर्गादिकसंज्ञका लोकाः ॥ ३ ॥ जीवैः प्राणिभिः । निजनिजकर्मविपाकैः खखकर्मदशाभिश्चित्रं विचित्र फलमुपभुज्यते । तेषां सुकृतीनां यानि नानाविधानेि स्थानानि त एव स्वगादिसंज्ञका अाकाशे लोकाः सन्तीति ।। ३ ।। इदानी लोकेषु विशेषमाह । अनिलाधाराः केचित् केचिल्लोका वसुन्धराधाराः । वसुधा नान्याधारा तिष्ठति गगने स्वशक्तयैव ॥ ४ ॥

  • गल्यवरोधककर्मप्राप्तप्रलयास्तदल्यये जीवाः इति वि. पुस्तके पाठः ।।
  • ह्यवकाशे यत्र गोलोऽसौ इति वि. पुस्तके पाठः । * भुवनकोशप्रश्रोत्तरम । . , केचिलोका अनिलाधारा वाय्वाधाराः । केचिद्वसुन्धराधारा भूम्याधाराः । वसुधा पृथ्वी च नान्याधारा स्वशक्त्यैव गगने आकाशे तिष्ठति * मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ? इति तथैव सूर्यसिद्धान्तोत्तिश्च । अत एवायं सिद्धान्तो वस्तुतो न वृद्धार्येभटमतानुयायी यतो वृद्धार्यभटमते पृथिवी ख"क्षोपरि भ्रमतीति ॥ ४ ॥

इदानी भूगोलस्वरूपमाह । कन्दुकरूपा धात्री सर्वत्राम्भोधिपर्वतद्वीपैः । व्याप्तं कन्दुकपृष्ठं पुटानि पाताललोकाः स्युः ॥ ९ ॥ धात्री पृथ्वी । कन्दुकपृष्ठं भूमेः कन्दुकवत् पृष्ठम् । पाताललोकाश्च पृथिव्याः पुटानि स्युः सन्तीति ॥ ९ ॥ । इदानीं मेर्वदिसंस्थितिमाह । । ओणीं भित्वा मेरुर्निर्गत उभयत्र तन्मूले । निवसन्त्यसुरा दनुजाः शिरोविभागे सदा देवाः ॥ ६ ॥ मन्यन्तेऽन्योन्यं ते ह्यधःशिरस्कान् पुरःस्थितांस्तर्यक् । सुखग कन्दुकट्टे चरन्ति सर्वे यथाऽत्र वयम् ॥ ७ ॥ क्षेणी पृथ्वीम्। तन्मूले तस्य मेशेरधेोभागे । शिरोविभागे मेरुशिखरे । ते देवा असृग्रदनुजाश्चान्येन्यं मिथोऽधःशिरस्कान् मन्यन्ते । पुरःस्थितान् स्वपृष्ठस्थानादंभूचतुर्थाशान्तरे स्थितान् तियैग् मन्यन्ते । कन्दुकपृष्ठ कन्दुकपृष्ठक्दूगोलपृष्ठे । सुखगे शेोभनाकाशगते । शर्ष । स्पष्टम् || ६-७ ।। یر इदानी विशषमाह । अम्बरसंस्थितभूमेः कोऽधोभागः कश्*उध्र्व उत्पार्श्वः । सा कल्पनावधेः स्यालङ्का गोलोपरिस्थितोक्ताऽतः ॥ ८ ॥ * क् िवाप्यृध्र्वः इति वि- पुस्तके ሣffö፭ ! ՀՀ p: सतिलके महासिद्धान्ते । । अम्बरसंस्थितभूमेराकाशस्थितपृथिव्याः । उत्पार्श्वः कुक्षिस्थानम् । किंभूताया भूमः कल्पनावधेः कल्पनाया अवधिर्या तस्याः । शेषं स्पष्टार्थम्। ‘समे समन्तात् क पतत्वियं खे? इत्यादिभास्करोत्कमेतदनुरूपमेव ॥ ८ ॥ - इदानी पुरादिसँस्थितिमाह । लङ्कादिपुरचतुष्कं क्षारोदधिमध्यसंस्थितं ज्ञेयम् । क्षाराब्धरुत्तरते! जम्बूद्वीपं क्षितरर्धम् ॥ ९ ॥ याम्येऽर्धेऽन्यद्वीपाम्बुधयो*ऽन्ल्याब्धौ हुताशनो वसति । लङ्कादिपुरचतुष्कं लङ्का-यमकोटि-सिद्धपुर-रेमिकपुरसंज्ञम् । क्षारोदाधेमध्यसंस्थितं क्षारसमुद्रमध्यवर्त्तीति । क्षितेरर्धं भूमेः खण्डम् ॥ अन्त्याब्धी मुजलसमुद्रे । हुताशनो वडवाभिः । शर्ष स्पष्टम ॥ ९ ॥ इदानों द्वीपान्याह । दुग्धक्षारोदध्योः शाकद्वीपं यदन्तरे “तस्य ॥१०॥ · दधिदुग्धोदधिमध्ये कुशं दाधिस्नेहयोस्तथा क्रौञ्चम् । इक्षुरसस्नेहजयेर्मध्ये स्याच्छाल्मलीद्वीपम् ॥११॥ । इक्षुरसमद्यमध्ये गोमेदं पुष्करं tसुरोदध्योः ॥ · तदुदकमध्ये वह्निर्दैत्यास्तर्त्तीरोमरुमूलस्थाः ॥१२॥ दुग्धक्षारसमुद्रयोरन्तरे यत् तस्य नाम शाकद्वीपम्। कुशंकुशद्वीपम् । दधिस्नेहयोर्दधिघृतसमुद्रयोः। सुरोदध्योर्मद्यस्वादूदकसमुद्रयोः । तदुदकमध्ये सुजलजलधिमध्ये । तत्तीरोमेरुमूलस्थास्तस्य स्वादूदकस्य तोटे यो मेरुस्तस्य मूलस्थाः ' शेषं स्पष्टम् । भास्करभुवनकेशेऽप्येतद्नुरूपम् l १०-१2 ।।

  • ऽन्त्येऽब्धौ इति वि. पुस्तके पाठः ।। ** तत् स्थात् इति वि. पुस्तक पाठ: ॥

í सुरोदकयोः इति वि. पुस्तके पाठ: ॥ भुवनकोशप्रश्नोत्तरम। 49 इदानी पातालवासेिनः सौम्यदिर्श चाह । पातालेषु च दैत्या दनुजाः केचिइसन्ति नागाश्च । जम्बूद्वीपान्तःस्थेो मेरुः सौम्येऽखिलपुरेभ्यः ॥१३॥ जम्बूद्वीपान्तःस्थो जम्बूद्वीपमध्यगतः । तेभ्यः अखिलपुरेभ्यः सौम्ये उत्तरदिशि मेरुरव । 'उदक्स्थितो मेरुरिति प्रसिद्धम्' इत्यादि भास्करोत्तमेतदनुरूपमेव । शेषं स्पष्टम् ॥ १३ ॥ इदानी पुरव्यवस्थामाह । लङ्काया यमकोटिः प्राकं पश्चाद्रोमकं तलस्थं च । सिद्धपुरं भगणोऽयं भ्रमति पुराणां सदा शिरासि ॥१४॥ अयं भगणो भचक्र पूर्वोदितानांपुराणां शिरसेि सदा भ्रमति । नाडीमण्डलमेव भचक्रमध्यस्थ सदा निरक्षवासिमस्तकेषु भ्रमंतीत्यर्थः । धयः 'भ्रमन्द्रचक्र निजमस्तकोपरि इत्यादिभास्करोत्तमेतदनुरूपम् ॥ १४ । इदानी कुलाचलव्यवस्थामाह । लङ्कातस्तुहिनाद्रिः सौम्यस्तस्माच्च हेमकूटाख्यः । तस्मान्निषधोऽथैते दीर्घाः पूर्वापराब्धिपर्यन्ताः ॥१९॥ तुहिनाद्रिर्हिमालयः । पूर्वीपराब्धिपर्यन्ताः पूर्वपश्चिमसमुद्राव। शेषं स्पष्टम् ॥ १९ ॥ \ इदानीं वर्षाण्याह। सागराहमगिरिमध्ये चापाकारं हि भारतै वर्षम् । हिमहेमकूटगियोंर्मिध्ये किंपुरुषकं खण्डधूं॥१६॥ निषधाद्रोिहेमकूटाचलयोर्मध्ये स्थिर्त च हरिवर्षम् । शृङ्गव्यद्रिसिद्धपुरयोः कुरुखण्डं चापवन्मध्ये ॥१७॥ । शृङ्गश्चेताचलयोर्येदन्तरं तद्धिरण्मण्यं वर्षम् । । घेताद्रिनीलगियोंर्मिध्ये रम्याहयं वर्षम् ॥१८॥ । तेऽप्पञ्चलाः पूर्वापरजलराश्यन्तास्तु विज्ञेयाः ॥ *<< सतिलके महासिद्धान्ते किंपुरुर्ष किन्नरम्। शेर्ष स्पष्टम् । भास्करभुवनकोशतः प्रसिद्धं च ॥ १६-१८ ॥ इदानी निषधादीना स्थितिमाह । मेरोर्याम्यो निषधः सौम्यो नीलस्तदन्तरं तुल्यम् ॥१९॥ माग माल्यवान् सुराद्वेदीघों नीलाद्रिनिषधपर्यन्तः । तद्वत् पश्चाद्भन्धाचलस्तयोरन्तरं तुल्यम् ॥२०॥ सुराद्रेर्मेरोः । गन्धाचलः सुगन्धपर्वतः । शेषं स्पष्टम् ॥१९-२०॥ इदानी वर्षेषु विशेषमाह । यमकोटेभैद्रार्श्वे माल्यवदवसानकं वर्षम् । रोमकगन्धाचलयोर्यदन्तरं *केतुपालाख्यम् ||२१॥ मेरुतले चतुरस्र तादलावृतसंज्ञक ज्ञेयम् । भद्राश्वकेतुमाले ‘ज्ञये चतुरस्रके खण्डे ॥२२॥ इतराणि तु वर्षाणि क्षेत्रफलैस्तुल्यरूपाणि ॥ यमकेोटयैमकोटेः सकाशात् । माल्यवदवसानकं माल्यवत्पर्यन्तम् । चतुरस्त्रं चतुर्भुजाकारम् । भद्राश्वकेतुमाले द्वे अपि खण्डे चतुरस्त्रके चतुर्भुजाकारे। इतरााण अन्यानि । शेष स्पष्टम् ॥ २१-२२ ॥ इदानी भारतवर्ष गिरिसंस्थान्माह । माहेन्द्रपारियात्रर्क्षमलयाविन्ध्याः सशुक्तिसह्याश्च ॥२३॥ भारतवर्ष गिरयो मैनाकथाष्टमोऽम्भोधौ। ऐन्द्रादिकानि खण्डान्यन्यान्यपि सन्ति भारत वर्षे ॥२४॥

  • माहन्द्रशुक्तिमलयक्षकपरियात्राः ? इत्यादिभास्करोक्तमेत- • दनुरूपमव । अप्टमो मैनाको गिरिरम्भोधौ समुद्रमध्ये वसति । शर्ष स्पष्टम् ॥ २३-२४ ॥ *केतुमालं तत् इति वि. पुस्तके पाठः। ईषचतुरस्रके खण्डे इति वि. पुस्तके पाठ:। भुवनकोशप्रश्रोत्तरम । R<r,

w a VM VM i fr-N इदानों मवाद वणयात । /^N fa धनूरपुष्पतुल्यो ह्युपरेि विभागोमाराचलस्यास्ति । तत्प्राच्यामाधारः*स्तम्भवदचलोऽस्ति मन्दरो नाम ॥२५॥ तटूच गन्धमादनसंज्ञी याम्ये विभागेऽस्ति ! विपुलः पश्चिमभागे सुपार्श्वसंज्ञस्तथोत्तरतः ॥२६॥ fं एषु च कदम्बजम्बूवटपिप्पलसंज्ञकाः क्रमाद्वृक्षाः । | सन्त्यथ तज्जम्बूफलरसतो जम्बूनदी जाता ॥२७॥ धत्तूरपुष्यतुल्यः कनककुलानिभः । अमराचलस्य मेरुगिरेः । स्तम्भवच्चतुर्भुजस्तम्भाकारः।भास्करभुवनकोशतः सर्वे स्फुटम्॥२९-२७॥ इदानीमाधारपर्वतेषु वनाद्याह । चैत्ररर्थ नन्दनक ध्रुतिवैभ्राजे वनाने च क्रमशः । अरुणं मानससंज्ञं महाह्रदं 'श्चेतकं सरांस्येषु ॥ २८ ॥ सीता नन्दा चक्षुभेद्रा नद्यो विनिःसृतास्तेभ्यः । । #भद्रतुरगभारतवर्षकेतुमालककुरून् याता ॥ २९ ॥ तभ्यः सरोभ्यः । भास्करेण स्वभुवनकोशे गङ्गाया एव सीतार्दाने नामानि लिखितानि । इह तु ता भिन्ना भिन्ना नद्यो विलेखिताः । अन्यत् सर्वै भास्करभुवनकोशतः स्पटम् ॥ २८-२९ ॥ । इदानों भचक्रव्यवस्थामाह । क्षितिलग्रे ध्रुवतारे पश्याति पुरुषो निरक्षदेशस्थः । उपरि भचक्रं सौम्यं ध्रुवं सुरा याम्यमसुराश्च ॥ ३० ॥ . भगणं क्षितिजे लग्नं सव्यासव्यप्रयातं च । अक्षांशका ध्रुवोन्नतिभागा भूमेर्निरीक्षकस्थाने । ३१ ॥ ♚ स्तम्ब इति पाठान्तरम् । “ एतेषु इति वि. पुस्तके पाठः ।। ःि ता भद्रतुरगभारतसुकेतुमालककुरूनूि याताः इति वि. पुस्तके पाठ: । ro सतिलके महासिद्धान्ते भूमेभूमिपृष्ठोपरि । नेिरीक्षकस्थाने द्रष्टुईटिस्थाने। ‘निरक्षदेशे क्षितिमण्डलोपगैौधुर्वेौ' इत्यादिभास्करोत्तमेतदनुरूपमेव ॥३०-३१॥ इदानीमक्षाशानयनमाह । निजदेशपरिधिनिघ्री गज्या मध्येन परिधिना भक्ता । लम्बज्या तद्धनुषा ईना झोनाः पलांशाः स्युः ॥ ३२ ॥ तैरप्यन्तरितोऽशैस्तत्स्थानाद्व्यक्षदेशः स्यात् । निजदेशपरिधिनिघ्नी स्वदेशस्फुटभूपरिधेना गुण्या । गज्या त्रिज्या । मध्येन परिधिना पाठपाठिंतभूषरिधिना । झोना नवत्यंशाः । तत्स्थानाद् द्रष्टुर्दृष्टिस्थानात् । तैरंशैरक्षांशैर्दक्षिणेोत्तरवृत्तेऽन्तरितो व्यक्षदेशः स्वनिरक्षदेशः । शेषं स्पष्टम् । अत्रोपपत्तिः । स्फुटपरिध्यानयनवैपरीत्येन सुगमा ॥ ३२ ॥ इदानी स्वदेशनिरक्षयोरन्तरयोजनानयनमाह । अक्षांशैः संगुणितं *मध्यं परिधिं भजेद्भचक्रांशैः ॥ ३३ ॥ लब्धी योजननिचयो निरक्षनिजदेशयोर्मध्ये। | * पुरान्तरं चेदिदमुत्तरं स्यात्? इत्यादिभास्करोक्तवैपरीत्येन सर्वे स्फुटम् । प्रथमै पुरं निरक्षपुरं कल्प्यम् ॥ ३३ ॥ इदानी भूपरिध्यानयनमाह । याम्योत्तरनगरान्तरयोजनगुणितं तदक्षविश्लेषम् ॥३४॥ गतनै विभेजल्लब्धे मध्यमपरिधेर्भवेन्मानम्। तदक्षविश्लेषं तयोः पुरयोरक्षांशान्तरम्। गतनैः भचक्रांशैः ३६०॥ मध्यमपरिधेः पाठपठितभूपरिधेः । शेषं *पुरान्तरं चेदिदमुत्तरं स्यात् ? इत्यादिभास्करोक्तमतदनुरूपमेव ॥ ३४ ॥ -

  • मध्यमपरिधि इति वि. पुस्तके पाठ: । भुवनकोशप्रश्रोत्तरम। १९.१ इदानी भूल्याप्तादिमानमाह रूयनधा किञ्चिन्न्यूनो भूव्यासोऽयं ततारमा परिधिः॥३९॥ केगीधूसटददधा क्षोणीगोलस्य पृष्ठफलम्। पपनो११०भागः परिधेः समस्थलोऽतः समेव भूर्भाति ॥३६॥

ख्यनघाः = २१०९ । तताराः = ६६.२५ । केगीधूसटदढधाः = १३९७१८४९ । क्षेोणीगोलस्य भूगोलस्य । पपनेोभागो दशाधिकशतभागः ११० ।। Q VX SVX - Y \s

suc duy अत्रोपपतः । मूल्या=** २२ tr R

- t A pia A. =RR O ( - Rr इति आचायसूक्ष्मांवाधना सध्यात. ॥ अत आचार्यण स्फुटतरः प्रकारोप्रे वक्ष्यते तेन प्रकारेण च a vs X Yጻ\መ3 »« भूल्यासः=- 翌。 भूप R 6 o o 6 to o १९१ × भूप १९१ × ६६२५ १९१ × १३२५ 参二 =ெ Є оо to o ዓ ቔ መ · ጎ%ፃ × ጻ ና'ኣ “ኣ• & ፃ'ኣ t ح-- =----===२१०९ " । अतः किञ्चिन्न्यूनः रव्यनधा इत्युपपद्यते । ཨ་། སྤྱgཏ༧༥- ཅ༡༩༠༥ - ༣༣༣༢(༥༠༢-) -- 0- _로 - ངག་འདོ༣༠ རི྾ དེའི་ ፵ ¥ =१३९७९१२६ ༣་ =१३९७१८४९-=१३९७१८४९ स्वल्पान्तरात्।

  • समो यतः स्यात् परिधेः शतांशः ? इत्यादिना भास्करेण शतांश एव सम इत्युक्तम् । आचार्येण ततेोऽपि सूक्ष्भेो दशाधिकशतभाग उत्त इति सर्वमुपपन्नम् ॥ ३९•-३६ ॥ सतिलके महासिद्धान्ते इदानी परिधेब्र्यासानयनमाह । खगुणा गज्या व्यासस्तत्र भलिप्ताः स्फुटः परिधिः | कुधकै गुणितं परिधिं तुनिनै विभजेत्फलं व्यासः ॥३७॥

खगुणा हिगुणा। गज्यात्रिज्या=३४३८। भलिताः = २१६०० । sa k x if ava Xar ns i xtr · ܓܡ अता व्यासः --E RY go o e o o too व्यासपरिधिसंबन्धज्ञानार्थ भास्करलीलावत्यां मट्टिप्पणी : विलोक्या ॥ ३७ ॥ - इदानी व्यासात् पारध्यानयनमाह । व्यासाद्धिलोमविधिना परिधिरिदं नाधिक सूत्रम् । परिराधघ्नो व्यासः स्यात् कन्दुकजालोपमं कुपृष्ठफलम् ॥३८॥ विलोमविधिना व्यासात् पारोिधभैवति । अतो व्यासतः परिधेज्ञानार्थे सूत्रं नाधिकं कर्त्तव्यम् । तद्यर्थमेवेत्यर्थः । अन्यत् स्पष्टम्॥३८॥ इदानी दिनव्यवस्थामाह । लङ्कायां रब्युदये दिनावसान हि सिद्धपुरे । यमकोष्ठ्यां दिवसार्धे रोमकनगरेऽर्धरात्रं स्यात् ॥३९॥ ‘लङ्कापुरेऽर्कस्य यदेोदयः स्यात् ? इत्यादिभास्करोत्तेन स्फुटम् ॥ ३९ । । इदानी दिग्ठयवस्थामाह । उदितो यत्रार्कः सा पूर्वास्तं याति पश्चेिमा तत्र । *सर्वत्र तद्विचिन्ल्यं दिक्सद्ध्यै ‘मेरुरुत्तरञ्चान् ॥४०॥ । स्पष्टम्।।' यंत्रेोदितोऽर्कः किल तत्र पूर्वा? इत्यादिभास्करोत्तमेतदनुरूपमेव ॥ ४० ॥ `* सर्वत्रैतच्चिन्ल्यम् इति वि. पुस्तके पाठः ।। *j° मेरुरुक्तरतः इति वि' पस्तके पाठः । ten a . 双电 r ry N इदानों लोकव्यवस्थामाह। च्यक्षाद्दक्षिणभागे भूर्लोकोऽयं भुवः सौम्ये । खगों मेरुर्गगनेऽप्युपर्युपरि संस्थिताश्चान्ये ॥४१॥ ब्रह्माच्युतगौरीशा मेरोः शिखरत्रये वसन्त्येते । तदधः शक्रप्रमुखा वसान्ति देवाः स्वकाष्ठासु ॥४२॥ स्पष्टार्थम्। 'भूलैंकाख्यो दक्षणे व्यक्षदेशात्' इत्यादिभास्करोक्कमतदनुरूपमेव ॥ ४१-४२ ॥ । इदानी चन्द्रलोकव्यवस्थामाह । । पितरः शशिनः पृष्ठे सिद्धा विद्याधरा घनाः क्रमशः । ' तुहिनमयूखस्याधा विचरन्त्येते स्वकाष्ट्रासु ॥४३॥ घनामेघाः। तुहिनमयूखस्य चन्द्रस्य। स्वकाष्ठामु स्वस्वभामेषु॥४३॥ इदानी भूवायुव्यवस्थामाह । कठयोजनानि भूपेभूवायुर्धमति सर्वकाष्ठासु । *तत्रवाम्बुदकामुकांनघांतपुरादयः सन्ति ॥४४॥ कठयोजननि द्वादशयोजनानि। कार्भुकमन्द्रधनुः । पुरं गन्धवैपुरम्। शर्ष स्पष्टार्थम्। ‘भूमवैहिद्वदशयोजनाने इत्यादिभास्करोक्तमेतदनुरूपमेव ॥४४॥ इदानी प्रवहव्यवस्थामाह । तदुपरि नियतः प्रवही वायुर्विचरात भमण्डलव्यापी+ । तेन भ्रमणं भानां तदुपरि तु महर्जनतपःसल्याः ॥ ४९ ॥ महजैनतपःसंत्या लोका भानां नक्षत्राणामुपरि सन्ति । शेषं स्पष्टार्थम् ॥ ४९ ॥ १९३

  • तत्राम्बुदैन्द्र इति वि. पुस्तके पाठ: । ‘ाँ भपजरव्यापी इति वि. पुस्तके पाठ: ।

R R सतिलके महासिद्धान्ते इदानी विशिष्टलोकानाह । तदुपरि वैष्णवशैवस्थानान्यन्यान्यनेकशः सन्ति । तान्यपि भेोग्यान्येवं प्रपञ्चविलयेष्मलो•मोक्षः ॥४६॥ इत्यार्यभटीये महासिद्धान्ते गोलाध्याये भुवनकोशमश्रोत्तरं · · नाम षोडशोऽध्यायः । प्रपञ्चविलये संसारप्रपञ्चानां नाशे । अमलः स्वच्छः । शेषं स्पष्टार्थम् ॥ ४६ ॥ इति महार्यभटीयकृते: स्फुटी बुध सुधाकरजस्तिलकोऽगमत भुवनकोशविधौ परिपूर्णतां सुजनमानसहंससुखाकरः ॥ इति सुधाकरहिवेदिकृते महार्यभटसिद्धान्ततिलके भुवनकोशप्रश्नोत्तरं नाम षोडशोऽध्यायः ॥१६a ா- r अथ प्रश्नोत्तराध्यायः ॥ तत्रादौ साधारणप्रश्नेोत्तरार्थे वत्ति । ۔۔۔۔۔۔ शशिकुजयुल्यवसानाः प्रक्षाः सिध्यन्ति मध्यमाध्यायात् । प्रक्षेपकविधिना स्यान्मिलितद्युसदां पृथक्करणम् ॥ १ ॥ मूनायये (રૂ ኀፍጻጝ) १९श्लोकमारभ्य शशिकुजुयुत्यन्तं ܓܒܪ १७श्लोकपयेन्तं ये प्रश्नास्ते च मध्यमाध्यायात् सध्यांन्त। मालेतहुसदमेकीभूतग्रहाणांपृथक्करणंच प्रक्षेपकविधिना पाटीगणितेन स्यादिति । अत्रोपपत्तिः॥‘उद्देशकालापवदेव कार्यं योगान्तराद्यं ग्रहपर्येयाणाम' इत्यादिभास्करप्रकारोपपत्या स्फुटा,॥ १ ॥ इदानों ज्ञातग्रहादज्ञातग्रहानयनमाह अज्ञातग्रहभगणा ज्ञातस्येष्ठैर्हता भगणमानैः । ज्ञातस्य कल्पचकैर्भक्ता लब्धः खखेटः स्यात् ॥ २ ॥ अज्ञातग्रहभगणा अज्ञातग्रहस्य कल्रभगणाः । ज्ञातस्येटैभगणमानैर्भगणादिमानैः शेषं स्पष्टम् । अत्रोपपत्तिः । त्रैराशिकेन स्फुटा । ‘साध्यस्य चकैर्गुणितः प्रसिद्धो भक्तैः? इत्यादिभास्करोत्तमेतदनुरूपमेव ॥ २ ॥ इदानी ग्रहयोगान्तरादिसम्बन्धिप्रश्नोत्तरमाह । मक्षेदितं विधार्ने कार्य ग्रहकल्पभगणानाम्। व्ययराशेः कहभक्ताचेषं मविशोधयेदायान् ॥ ३ ॥ प्रश्ने यथायथा ग्रहणां योगान्तरार्थ तथातथा ग्रहकल्पभगणानां प्रभोदितं प्रश्नोत येगान्तरार्थ कार्यम्। योगादिकृते यदि व्ययराशिः क्षयराशिः शेोधनराशिरित्यर्थः । कल्पकुदिनाधिकस्तदा तस्र्गात् । o सतिलके महासिद्धान्ते कल्पकुदिनभक्ताद्यच्छेषं तदायात् धनराशेः शोध्यम् अत्रोपपत्तिः ‘उद्देशकालापवदेव कार्य योगान्तराद्य ग्रहपर्ययाणाम्' इत्यादिना ।

  • कहैश्च तक्ष्यं कुदिनाधिकं चेत्? इत्यादिना च भास्करमहाप्रश्नाधिकारोक्तया स्फुटा ॥ ३ ॥

इदानी तौत्रव विशेषमाह । अल्पायात्सकुदिवसादेवं कार्योऽत्र सोऽपि विधिः । शेषादुत्पन्नग्रहभगणै रहितादृणाख्यभगणाः स्युः ॥ ४ ॥ अल्पायात्। धनराशिर्यदि ऋणराशेरल्पस्तदा तस्मात् कल्पकुदिनसहितात् पूर्वोक्तविधानेन सेोऽपि विधिः कार्यो गणकेनेति शेषः । शेषादुत्पन्नग्रहभगगैः प्रओक्तनिईिष्टग्रहभगगै रहितात् ऋणाख्यभगणाः शोधनग्रहस्य भगणाः स्युः । अत्रेोपपत्तिः । भास्करमहाप्रश्नेोक्तप्रकारेण पूर्वोदितेन स्फुटा ॥४॥ इदानी पुनस्तत्रैव विशेषमाह । उत्पन्नग्रहभगणाः शेषविहीना धनाख्याः स्युः । इष्टद्युगणोऽथ खगैग्रेहादिकैः स्यात्मतीतिरिह॥ ५ ॥ यदि उत्पन्नग्रहभगणाः शेषाविहीनाः शेषग्रहभगणेहींना। स्तदा धनाख्या भगणाः स्युः । न पूर्वोक्ता ऋणभगणा इत्यर्थः । अथ गृहादिकैः खगैर्ग्रहैरत्र द्युगणोऽहर्गणः साध्यस्तस्मादालापेो घटते एवमिह प्रतीतिर्विश्वासः पूर्वोदितप्रकारस्य स्यात् ॥ ९ ॥ इदानी कृष्टकसम्बन्धि प्रश्रोत्तरमाह । कुट्टकविषयाः प्रश्नाः कुट्टकसूत्रैश्च सिध्यन्ति । तन्मध्यस्थाः खेटास्तद्दिननिचयानुपातेन ।। ६ ॥ तन्मध्यस्थाः खेटास्तत्र प्रक्षे सर्वे मध्यमा ग्रहाः । तद्दिनानिचयानुपातेन तद्देवसोद्भवाहर्गणानुपातेन कल्पकुदिनैः कल्पग्रहभगणास्तदाहर्गणेन किम् ।। इति त्रैराशिकेनेत्यथैः शेषं स्पष्टम् ॥ ६ ॥ प्रश्श्रोत्तराध्यायः । RRN9 इदानी ग्रहगणितसम्बन्धि (१३६ पृ.) २९छोकोक्तप्रओत्तरमाह । ध ९२ हृतात्कलिकावगीदित्यादावानयेद्धहं स्वधिया। तस्मात्खेटात् कुट्टकविधिना दिनसञ्चयः साध्यः ॥ ७ ॥ अत्र ग्रहं स्वधिया स्वबुद्धया ‘बीजं च विमला मतिः? इत्युक्तेबीजेन आनयेत् । शेर्ष स्पष्टम्। अत्र प्रभालापानुसारेण यदि कलाः = क गृहाण = गृ ॥ क' - गृ ". . = "it ਲ: ਹੁ R r fą ANA, - R གྲྭ4-ki+་ཨོཾ་4ཞི=གྲྭ+4- ཆ+་ या २७६ गृ+३क' - ३गृ+ २७६क+९२गृ' و هة ९२गृ' + २७३गृ' + ३क' + २७६क २७६ ।। = የየዩ રૂ*િ+૨૭દ્દiિ++૨૭રૂg = રૂદ્દિ वा, क*+९३क = १-२२-(७+५यू ) वा, क'+९२क+२१९६=१३२-- ( est ༤ག་ཀྱ) =(币+k)° अथ ‘गृहकृतिगांशः’ इत्यनेन गृहं त्रिभिरपवर्त्यम्। परन्तु गृहस्थाने ९ उत्थापनेनैव 密マミマーー (९ 4-༤༥) अर्य मूलप्रदः । अतः (क+४६)'=(श्-(९× २७+९१×९) = የሞገኝ=--( ማዳ=8+ =ነe)= የሚፀገs – እኃጸ= €ea =(€g)° सतिलके महासिद्धान्ते •. क +४६ = ९५। ततः क =४९ । ततो राश्यादिग्रहमानम्= ९ । २६ । ४९ । २७ ॥ सर्वयोगः = १ ॥ ७ ॥ इदानीमन्यत्कठिनप्रश्नोत्तरमाह । नानासूत्रभवान्यथ विषमप्रश्श्रोत्तराणि कथयामि । चगुणमश्क्षजभगणा ग्लखहरिधमासिम्तुहिर् स्वाख्याः ॥८॥ चगुणप्रश्नः प्रश्नाध्याये (१३३-पृ०) १८श्लोके कथितः । तत्र प्रश्नालापानुसारेण ग्रहभगणानां योगान्तरार्थ न्यासः । वभx६=५७७५३३३४०००४६ =३४६५२००४००० = ४३२००००००० =३०८४०००४००० ८ भौभ =२६-३१०००x८ = १८३७४६४८००० ८ भौभ –(६ चं भ+ र भ)= शे = – ३३२४६५३५६००० अथ, २ + इभ=गुम= वा - ३३२४६५३५६०००+इभ = ३६४२१९६८२ समशेोधनेन धनप्रक्षे इष्टभगणाः =३६४२१९६८२+३३२४६५३५६००० =३३२८२९५७५६८२ धनाख्याः । यदा शे-इभ=गुभ । तदा पूवेसाधिता भगणा ऋणात्मिका भवन्ति । अतस्तैः कल्पकुदिनानि हीनानि । शेषसमा भगणा-ऋण प्रश्ने भविष्यन्ति । अत एव ते ऋणाख्या इति अग्रिमश्लोके स्वयमेवा चायों वक्ष्यति ॥ ८ ॥ इदानीं विशेषमाह । एभिर्धरणीदिवसा ऋणाभिधाना विहीनाः स्युः । एभिः पूर्वसाधतैर्धनमगणैर्धरणीदिवसाः कल्पकुदिनानि वि हीनास्तदा ऋणाभिधाना इष्टभगणाः स्युरिति ।

  • 'ग्लखहरिधमसिंसे (शे) तुहिरमिताः स्वाख्या:’ इति वि० पुस्तके प्रामा

दिकः पाठः ।। प्रोत्तराध्यायः । ते च ༣ལུssesའea༠ - ཟུ་ཟུ་དང་རའི་ལུང་ =१२४५४-७९६३१८ एते भवन्तीति पूर्वलोकेन स्पष्टम् । इदानी प्रश्नोत्तरार्थमहर्गणमाह । कल्पगताब्दा रसुगसुमिता ग्रजमिघा रवेर्मासाः ॥ ९ ॥ आधिमासा यननोधा रावदिवसा धुजमतीरेमा । गनगुणितैरधिमासैरिनदिवसाः संयुता विधोर्दिवसाः॥१०॥ अवमानि किमिजधूमा यनिनिननिनिना दिवसनिचयः । अस्मादद्युगणात् कुट्टकविषयाः प्रश्ना न सिध्यन्ति ॥११॥ अत्रोदाहरणेनैव व्याख्या गता भवतीति । कल्पगताब्दा रसुगसुमिताः=२७३७ गतमासाः=१०lगतास्तिथयः =५ तदा कल्पगतसैौरमासाः = २७३७×१२+१० = ३२-४+१० = ३२८५४ ग्रजमिघाः । । 'ળતૌફિનાનિ = રિવષણxરૂ+=હરિ૦+=sરિષ પુનमतोरेमाः । ३२८५४ x १५९३३३४ CYoo o o ४० ८३५२३६ ЧА“ї схоо оо गतसैरमासेभ्योगताधिमासाः = ५२३४७ રૂs૧૨ R lo exo o o o -- ඉeeළු صحيح Yo<,Ru R R & o o o V 4 o U. o o o te o निरवयवा गताधिमासाः=१००&=यननोधाः। त्रिंशद्रुणैरेवैरधिमासैः सहिता गताः सौराहा जाताश्धान्द्रोहा गताः = १ee६x ३०+९८६२ = ३°३७० -Hཙང་དིན་ལྡ-༢༠ངl see roo सतेलके महासिद्धान्ते no n'e'k x R' o e reve o ao o o o Ro N Roxe ? * e '94“ o_ Y vo 4 oo o --ཟ t་ང་གསལ་ --t་ལྡངས་ལ།: : a एभगताः क्षयाहाः = o e o o o Ro o Roo e o Ro o. O o अतो निरवयवानि अवमाने = १५८&५ = किमिजधूमाः । pare NA NA VA एभिर्निरवयवैः क्षयाहैर्हीना गताश्चान्द्राहा जातोऽहर्गेणेो बुधवारे = १०००००० = यनिनिननिनिनाः । अतेोऽयमहगेणः २७३७ कल्पगताब्देषु माघशुक्रुषप्ठ्यां बुधवारे सूर्योदये जातः । अस्मादहर्गणात् प्रायः पूर्वोक्ताः कुदृकाविषयाः प्रश्नाः सिध्यन्ति, ये च न सिध्यन्ति तदर्थेमग्रिमश्लेोकेन कथयिष्यति अाचायैः । अत्रैवास्याध्यायस्य ५१-५२ श्लोकविधिना ९८५६२५गत मौरदिनेप्वाधमासशेषम्=* अधिशे +कधिमाxगात सोरांदनष्वाधमासशषमू= कसोरिदि · · · ४•८३५२३६००० x ३०+१५९३३३४°°° *' ቘèስ፫ኛ ༣ འ༢༥༠ ༥༦ ༠༠༠ ༠ - ༠ 4- ༦༢༣ དི་ ༦༠༠༠་༠༤ ༣ འིའི ཅེ༠ རིའི་ན་”༠”” ། ক্ষীৰি Га ч ччо o o o o o • о अनेन १४अध्यायस्य (३३-पृ०)२०इड्रेकठिताविशेषमुग्पन्नं भवति । अधिशेषज्ञानात् कुदृकविधिना त एवाहगणादया भवान्त । * १४ अध्यायस्य २१ शलोकपाठितमवमाग्रं चाधुनानीतावमाग्रモi前ll Sー ll w ये तान, वश्ये दशें कुजाहेि धोधीधधीधिघा युचयः । कुजद्दढवासरदृन्दान्गुणात्सगणाद् भ्रगोर्दिने युगणः ॥१२॥ प्रश्श्रोत्तराध्यायः । २०१ । दर्शे माघकृष्णामायाम् । पूर्वसाधितोऽहर्गणः षड्भस्तिथिभिरूनेी जातेोदशें माघकृष्णामायामहगैणः=धोधीधधाधिघाः=९९४ ॥ अवशिष्टा अमान्तकालेिकाः प्रश्ना अननाहर्गणेन सिध्यन्तीति । कुजस्य दृढकृदिनानेि १५७७९१७५४२ पश्वगुणानेि ७८e५८७९° दृष्त्वा यदि प्रयुतमितेऽहर्गणे योज्यन्ते तर्हि जातोहर्गणेो ७८९०५-७१eभ्रगृवारे । इदानी विशेषमाह । ... \ – • a N w a Na सदृढ़ोऽयं शशिजदिने कीजे जतिधरिगचीरनीसधा । ध्रहरेभेधा लिप्ताः* सहजधुमदुसासिकेनीननाद्युगणः॥१३॥ स एवायं भृगुवारीयेोऽहर्गणः सदृढेो दृढकुदिनैयुतस्तदाऽयं ९४६८५०५२५२ बुधवारे जात: । चतुर्दशाध्यायस्य ( १३६ पृ० ) २८श्लेोके 'कढविकलोनोऽथवा महीजदिने' इति प्रश्नोत्तरेऽहर्गणः कुजवारे जतिधरिगचीरनीसेधाः =cerrest १४ अध्यायस्य २९ लेोकप्रभे यत्र भ्रष्हरस्तत्र धहरे प्रभे भधाः =४& कला भवन्ति ततो ग्रहो राश्यादिकः &||२६४&२७ । इति अस्यैवाध्यायस्य ७-श्लोकतिलके मया सर्वे प्रदर्शितम् । राश्याद्यक इतेि प्रश्ने ( द्रष्टव्येोऽग्रिमश्लोकः ) सहजधुमदुससिकिनीननाः =७८८७५८७७१००० द्युगणेो दृढकुदिनानि सन्तीति । अन्त्रोपपत्तिः । e YRĘ Rovio vezo.'« ovo o qSqA AATASAS qS SMSMASMSASLLLLLSLSSSSMSLLSMMSMMSMSSLSLS ze Rvsvog y. sa 8 ※ वि. पुस्तके सहजधुमधुससिकिनीनका ve evaYVovno o 1 इति प्रमाfärs: Tö: - ૨૬ ReR सतिलके महासिद्धान्ते । मैौमदृढभगणदृढकुदिनमाने माज्यहारौ रूपसृणसेर्प प्रकल्य གྱི་ཚོ་ཚོ་ཡི་གེ་ཨ་གཤIརྩ་ཆབ་ས ། ཅses)ཅན་གང་དང་(༠ २२९६८३१ ) **kw9v9YnvolvY R (ና « $ . Rw Cove

      • ç, 4 er nes vYtre

ovs RYR Rwa ore ३२५१४७६} २२५६८ ३१ (१

      • \ss

R Y R o RYve o vo -¥<ዔፃ) “iነካካ ( ፃ YeYY ¥ኛ እv• ና YY) Yes (ho RVYCW Y线Y YCY' ༢ ། ། o ኛፃ ፀ) 3ካፃ (ፃ विषमा बी = C. ኛ ፃ a ( Y - Y RV te) ჯ} (ና o 2) Re (, རེད་ཅེ་ K १५) २३ (१ “༣་ - <) ፃሤ (ፃ T 6 ༤ (། ) ܫ . Trif ዝ•ጝዒካና o Rovye Rie f ক্ষুদ্ৰাকবৰ্ষৰ যুগ; = ২০৩৫৬, ২২•৭ अश्नोत्तराध्यायः । भौमो fasa vo, Rvo" ፃ ፃ e¥ኳ`ፈቕቕጽ\•%¥ - Ryve '06 “YoRo * Vivo do vs 4 १२६ २३३४०३३६ ዓ ፃe¥ሂጻ¥ቕጾቕev9%ቖ डकु×अवि sRayors awayo (sio's','oee चक्रवकलाहते, ११६६४ at a stoy'Ayoes vs o o v9WV9 \१२४२६ ¶ ዓ ፪ ፍ ¥ ७६५७ Yo e o v༅ང༠༠༤ ) ፃፃ $ & ¥ ዓ ፃY 8 vs to see ፃ © €ዒ`¥ or 6 कविकलिकाभके शेषम = ३२६३४० Ro, e o o e ९६९६६० = विकलाशेषम् । RO R O सतिलके महासिद्धान्तै 'a CYR's १६५९५३९०४८ 4 ; a < Y R * ماه R۹۹۹ و 3 مه ۹ ዓሩ 5 & $ « ጝ`ፈኛ % १२४४६५४ २८६ *くミ 5"、と"\ R* भ शे × गुणक = १९५३४३६४१४६५७५०९०९ ५१२६३३३३७ • दृढकुदिनभत्ती, १५४७९१७५४२ ' YY VA" i < 4 v Re ३१५५८३५०८४ ९९९३५३.६ ४२५ ९४६७५०५२५२ ५२६० ३१ १७३७ Rs ؟ چاو 33ھا ܉ ܪ ܪ ܟ ܝ ܸ ܼ ४७३३७५२६२ ६ v. Re CY as o ४७३३७५२६२६ । । ५८४६ ३२२६४९ Yusi 3 3 \svqR şR E ʻ ʻ R 'vs o o R 3 o, " oo Fo RR Vo°,8 अहर्गणः = ' ८०२७७४ ३६९. शुक्रवारीयः। पश्चगुणितदृढकुादनयोजनेन भीमवारेऽहर्मणः = ८६९२३६२ ०७९ ॥ ९ ॥ इदानी राश्याद्यर्क इति प्रश्नात्तरमाह । राश्याद्यर्क इतीह प्रपनरिचाहिरा स्युरिट्रखेटचक्राणि ॥ खेटो भा क्मा ताभ्या चिकिसिकिजेमानरीरिखा युगणः॥१४॥ राश्याद्यर्क इति चतुर्दशाध्यायस्य ३१-३२ श्लेोकयेोः प्रश्नः ।

  • वि. पुस्तके चिकिनिष्किंगजपीपची रमा ६१०.१३८११६२५ इति शोांधतपाठः । गणितानुसारेण खिामिमांसासिजनग्सचरमा इति साधुपाठः ।। प्रश्श्रोत्तराध्यायः । მდcზ8

अत्रालापानुसारेणास्याध्यायस्य ३-४ श्लेकोक्तया е қч. = sccceeeeeee गुभ = ३६४२२९६८२ ૬ મેંૌમ. = શરૂ૭૬૬eee હમમગુમ +=ૌમ = પૂ૭૬૬૬૩૬૬૨ “ảo{ = ụ99ụR889ôôo མ-(༤ར་མ+གུ་མོ+ང་ཤི་མ་)- ༣ཐུ88འི་སྣང་ ततः १३४४६६३१८ +इभ =शभ = १४६५६९eee .*. इष्टभगणाः = इभ = १४६५६&ce०-१३४४६६३१८ - ༈་བ་༢༠འང་། ། r अथात्र यदि ४ ॥ १५ ॥ ६ ॥ ४१ इटग्रहः समीचीनो यद्राश्यादीनां योगब्ध तता भवति तहिं ‘राश्यादेर्यहविकला' इत्यादिकरणन ग्रवि = ४८६४०१' । दृकु = ७८८&५८७७०c० । इष्टग्रहदृढभगणाः =દૂધુરૂ8{ l 羚 તતઃ દxપ્રવિ=૭૬૬૬૭૭૦eexવદ્દe=ર્વરૂ૭ષરૂરૂષ૭રૂ૭eee चक्रविकलिका-१२९६eee भत्ते लब्धम्'= २९६१°३६'३६-३ शेषम् ३eee । ཀ་ अतो दृढभगणशेषम् = २&६१०३६५३६८४ । दृढविकलाशेषम् = sta-Rode=Reseea k आचार्योत्तविकलाशेषं द्वाभ्यामपवार्ततं जातमाचार्यदृढविकलाशेषम्=२६६२५२-२९ee० । आनीताचायॉक्तदृढविकलाशेषयेोरन्तरम् =२६६२५२८२९ee०-१२९३ee०=२६६२५१५३६००० । इदं चक्रविकलिकाभक्ततं लब्धं निरग्रम् = २०५४४१ । एतद्युतं प्रथमानीतं दृढभगणशेषं · जातमाचार्यभिमतं दृढभगणशेषम् = રહદૂeરૂદ્દષરૂદ્દવાન-ર૦૪ર =२&६१०३८५&२५ । इदं दृढभगणशेषमृणक्षेपं दृढभगणान् भाज्यं ROS सतिलके महासिद्धान्ते दृढकुदिनानि च हारं प्रकल्प्य यदि गुणः साध्यते तदहर्गणः = २५५s७८०३७६२५ इति सिध्यति ॥ अत्र गणकानां प्रतीत्यर्थ गणितेपयोगनः पदार्थी विलिस्यन्ते। एकदिगुणित दृढभाज्यम् एकादगुणतानेि दृढकुदिनानि ፍ eዒፃ a¥ ፃlፃ V94 e o el és vs o o os १२१० २६८२|२ V, V9 vsʻ*, ʻ V9"Y6 R o o o|R १८१५४० २३||३ २३६६८७६ ३१३०० ०|३ २४२०५३६ ४||४ ker o e Y e o os · R • ጻዒ ፍv• • “ኣlፂ R&Y’s vs. Ret e o ot Rę 3 o co Y;ę Yv & R vsk R & R & 0 0 0 & Y R Rb. Yr a cvsws “ኣ°ኣኛ ፂvo ጝፃ 8%v9• • olve Y&xo ovo R&& . ( vo 4oo ole 'Y`x ş R o s*|Y VOT oro Re Roo o oso & o"ኣፃ 8¥ፃ etፃ ° W962 4Y'A«< \sv9Y o o o o o परस्परमजनाल्लुब्धयः । ve e Revovo “A o o o) $ •'ዃፃ 8¥ፃ (o ፍo 'ኣ% 8¥ ፃ) veeovyevo un o o o () 3e3 чw ፍ oዒፃ 8¥ፃ r १८३८२४ ६७ ፃ ረ ፃ “ኣ¥ • a a RReYYY no sa 'Yo RR Y A o Revy o Y Rą Voevo YYYYaro ४२३५९३८७ . o&UYY3)€i o'r' 3Yʻ' (' ३०८५४४३ २९६५८९८)३• ८५४४३ (१ Rooto &* & ፃ ነ%'ነቕፉፂ प्रश्नोत्तराध्यायः । ReS ፃፃዔካvሤ) *ዒ¢'ኣ<ዔe (ጻ• Ryoo o wYve N’ve e o sea) Yuyt (, Ce RRv Rw) Yee (Y o oro Z ܗܝ ५९१०). २२७२७ (३

  • VSV Ro

४९९७) ५९१०(१ ¥ገኝ) ፂፃ ፀ (x Yoove YʻY) YRR (€ ` Ÿጝ Š “ጻ ३९२ Y R | Yo) Yr (n Yr o कृष्णरूपक्षेपे विषमा y) Yo (Y ३६

  • ~

RY ܛܠܝܠܗ एकद्यादिगुणी गुणः Y ....-س îovo a eș R | ३ ३'१४२९७२३२५२२|२ b ་་་་་་་་་་་ ' îYY'<Yeve | V "I $ ፃ 8 ጻ$ ፃ V°° 4ʻk* YYş" o | R ܟܪ">ܐYܨ܉ ܘ ܕ ܪ ܐ ܘ ܕ݁ܶ ( १०६२८५१६९७५६६६ t १२४०°४०३१३८२७७ می که مه ۹۹ که ۹ و ۹۹ R १५'$४३३७५४६३४९||९ Y ነV”vን`ኛ< ና ፃ $ % 8 ፃ•iነo J *Rඟර सतिलके महासिद्धान्ते भशे• २९६१०३८५९१२५ ««'rv9Y R o«3 3 o'r ३५४२९७२३२५२२ vvəl Y < ş i ş R I “ìw$x o o v%x$ 3 Y% « <' v9`w 3 o < 9 s o " eve asso be a VARY YeYe Ve ivvxe FR o R&o i Yvs Ş ş ፃዒአ%¥ a 8\•'ኣቕ ና 8¥ፄ ३५४२९७२३२५२२ दृष्भश*गुणक:=५२४५४३८८५१३५३५e:२८३३१६२५(६६४८५५८९४१४ દઢ નિમરો, ૪૭રૂરૂ૭૧૨૬૨૬ “ኣፃ ጎ $ < ና ጻ እ 'ኣ3 R4: Rio o wstą $v'ኅጎ ና'ኳ ፃ%ፃ 8 YYo 4 vx R$శళuగి ४६५०२३६००८ ३*४४७९३८५५ ६३११६७०१६८ ७४२७५१ ३६'४८ ७१० ०६२८९३९ 3R: 44Yvso or i Bo' Roo 4 R V90 ("A Cvsky pa 'M V. እ ጝYኣ% ረ 8'ኣ• ረ`ፈ दृढकुादनतटऽहगण: = ጻዔ'ጻ\9\g « • 8\9% 8ዔ মীনাৰাছ থাই: , ROR नाम्रभझे युगणी ममिगधिखुधिमुनिकधीरेखा । क्यारेजा केधा प्रा गृहादिखेटो गुरोर्दिवसे ॥१५॥ नाप्रप्रत्रे शून्यशेषप्रत्रे । चतुर्दशाध्यायस्य ३१-३२ श्लोकाोचप्रभे विकलाशेर्ष यदि शून्र्ष मवेत्तदा ग्रहभगणविलिसा माज्यो विकस्राशेषमृणक्षेपः कल्पकुदिनानि हार इत्यत्र विकलाशेषं शून्यं प्रकल्प्य आचार्योतकुट्टकाध्यायस्य ४६-४७ श्लेकोत्तविधिना गणिते ३. अह× १२१०२६८२ × १२५६ • • ••° R Ou A अद३येते নদন্তমন্ত্রন-১। অসংলগ্নও অন্বন্ধনন ማ«x ናeኳፃ ፀvፃ x *ቖ ጻ–• sx Rtvo 313-o ጓ8 ዓፄ¢ $ቕ ዒሞ dignup RĘ RYe Rivo अतोन्हर्गणी गुणः=६३९-६५७ । विकलात्मकग्रही लब्धिः =२६१४१७९३१२ । एताविष्टगुणावनेकधा भव्रतः॥ अत्र तता ६६ योगार्थ द्वौ १३४६-ईष्टेन गुणैौ क्रमेणाहर्गणः = ३५३७५°{&स्रे । विकलात्मको ग्रहः = ३५१८६८३३&र'= ५८६४४७५५s&' ।। १२” - R l = essare eiţR=șReesei RSI er” Τ - = ३७१e३४ ॥ ११ ! २-' I १é' ॥१'। अत्र राश्यादीनां । योगः सप्ततिर्भवति न षट्षष्टिः । आचार्येण स्वल्पान्तरेणानीतः। अद्यैव सूर्योदयात् प्राग् ४विकलाऋणचालनेन ग्रहः ११||२८||१९||८ एवं भविव्यति यद्राश्यादीनां येोगः षटषष्टिरिति स्फुटं ज्योतिर्विदामिति॥१९॥ इदानी तिथ्यन्ते रावेचन्द्वानयनमाह । चैत्रसिताद्या यातास्तिथयो भागादिरर्कः स्यात् । पल१३गुणितोऽसौ चन्द्रोगधीपासषाच्छशाझ्यासहताद्॥१६॥ यद्भागादिकलब्ध तेनेौनौ रविविधू कायीं। • वि. पुस्तके सा देजा केधा प्रा इति प्रामादिक: पाठ: । AVS) TRO सतिलके महासिद्धान्ते । स्पष्टार्थम् ॥ *चैष्त्रादियातास्तिथयः पृथक्स्था विधैर्हताः । इत्याद्रिभास्करप्रकार एतदनुरूप एव । is . अत्रेोपपतेः १ उत्तभास्करप्रकागेोपपत्या स्फुटा ॥ 2. इदानीं तिथ्यन्तकालिकरविचन्द्राभ्यामौदयिकी रविशशी आह। कथकनुसजुनजुनजुनै आम्ला अवमाग्रकात् कलिकाः । यास्त्वाभिस्निो युक्तो मध्थोऽथो अवमशेषकाद्भक्तात् । खनुरसुबनुननुनीनै आप्तकलाभिर्युतः शशीमध्यः ॥१८॥ कथकनुसनुननुनबुनै: = хэрэгсоого ধ্ৰুবুহষ্ণুৰঝুনলুর্নাল; = ২৩২,৩২,০০,০০০ । शेषे स्पष्टम् । अत्रोपपत्तिः । तिथ्यन्तसूर्योदययोर्मेध्येऽवमशेषं तच्च सवर्न प्रसेिखम् । कल्पकुदिनैः कल्पार्कभगणकलास्तदावमशेषेण किम्। .-रम × २५६°° *क्षरे -- क्षषे लब्धाः कलाः = कक्षदिक्कुदि = कचादि कंकुदि VRXr ʻ , o o क्षशे A pia. A =エ"" भागहरे किञ्चित्प्रक्षिप्य मुखार्थ see७०eeeee मर्य भागहरि: पठितः । सिद्धान्तशिरोमणी भास्करेणाप्यत्र ‘कोट्याहतैर्यद्रवगैरवासम्' इत्यादिनाधिकी भागहारः पठेतः । হৰি चन्द्रस्य चालने भागहाँरे किञ्चित् प्रक्षिप्य રeર૭છeeee अयं भागहारः पठित इति ॥ १८ । । इदानी गतौरमासेभ्योऽहर्गणनयनमाह ! f रूख्पादिगतान्यासान् शशिमासहतान् भजेरारणिमासै । फलमासान्गन-निहतान् गततिथिसहितान् कुवासरैर्गुणयेत् ॥१९॥ विभजेतुहिनांशुदिनैर्लब्धः कन्युतो दिवागिणो भवति । प्रश्रोत्तराध्यायः । ret मसान् सौरमासान्। तराणमासै कल्पसैरमासै। गन-निह। तान् त्रिंशद्गुणितान् । कुवासरैः कल्पकुदिनैः । तुहिनांशुदिनै. कल्पचान्द्रदिनैः । क-युत एकसहितः । शेषं स्पष्टार्थम् । । अञोपपत्तिः । त्रैराशिकेन स्फुटा । अहर्गणस्व वर्त्तमानमध्यरव्युदये निरवयवत्वात् लब्धफलं सैकं कृतमिति ॥ १९ ॥ इदानी वर्तमानसौरवर्षीदावधिशषतिथ्यानयनमाह । सधतिततीसैगुणिताः कल्पगताब्दा हृताः सनिनीनै॥२०॥ तिथयस्ता गन-भक्ता अधिमासाः शेषकाः शुद्धिः । सघातिततीसैः ওৎইইইও एतैर्गुणिताः ।।सठिननीनैः ܘܪܘ oo एतैर्द्दताः । गन-भक्ताख्रिंशद्धृताः । शेषं स्पष्टार्थम् । । अत्रोपपत्तिः । त्रैराशिकेन कल्पसैौरवर्षैः कल्पाधिभासतिथ्. यस्तदेष्टकल्पगतसौरवर्षैः किम् ! लब्धा अधिमासतिथयः । -गसौव × अधिमा × ३•-गौव × १५९३३३४ x ३० tugis উদ্ভািল 蜴 y R Roo o or ' मसौव re A. N, FN ="******** । तिथयत्रिशद्भक्ता अधिमासाः शेषमधिशेषमिति vak ovo o. प्रसिद्धम् ॥ २० ।। इदानी वर्तमा v i vr vir y ". खत्रीषनूणेसै कल्फ्गताब्दान इतान विभजेत् ॥२१॥ सरननुनने लब्ध याताख्योगहर्मेजो भवति । く तच्छेषाद्यर् घटिकादिफलं तदृणाभिधानं स्यात् ॥२२॥ खत्रीधजत्रिणेसैः ६.श्र&८६२७ एतैर्गुनितान् । सरनमुनीनैः ७२०००० ऎतैर्भजेत् । याताख्यो यतिसंज्ञः शेषं स्पष्टार्थम् । अत्रोपतिः । कल्पर्सौरवर्षे: कल्पकुद्विनाने तदा गतेप्ट ཚ, e २१३ सतिलके महासिद्धान्ते सौरवर्षेः किम्। लब्धो याताख्योऽहर्गणः -టెక్టరీ

  • h "vov9ʻ**ʻ9'rY Ro o o x VIéfrR numo • ooetov × गसौव

'w RR o o o o o o or WS) Roo»o«a» o‘ अत्र शषाद्यदघटिकादिफलं तदवमशेषघटिकादि । अधिशेषतिथ्यादिषु तच्छोधनेन सैौरवर्षदौ दिनादिघटिकादि भवेत् । अत इदमृणाभिधानम् इत्यादि सर्वे * यत् त्वधिमासकशेषकनाडीपूर्वम* इत्यादि भास्करोक्ता स्फुटम् ॥ ११-१२ ॥ इदानी वर्तमानसौरवर्षादेत इष्टादेनपर्यन्तलम्वहर्गणानयनमाह । चैत्रासिताद्यास्तिथयोः *गतास्तु शुद्धयूनिता लघुद्युगणः । याताख्योऽनेन युतो दिवसगणः कल्पपूर्वः स्यात् ॥२३॥ स-हृतायाताख्यगणाच्छेषोग्काँब्दाधिपो वारः । ऋणफलहीनो लघुदिनगणोऽर्कवर्षादिको द्युचयः ॥२४॥ अनेन लव्हर्गणेन पूर्वसाधितो यातसंज्ञोईंगणे युक्तः कल्पགྲུ་ কুল্লাবিনীsজ্বলি: स्यात् । याताख्यगणात् पूर्वसाधिताद्वर्तमानसौरवर्षदैौ याताख्यादहर्गणात् स-हृतात् सप्तभक्ताद्यः शेषस्तस्माद्येो वप्ररः । सोऽर्काब्दाधिपः सौरवर्षपतिरिति । पूर्वसाधितो लघुदिनगणः ऋणफलेन पूर्वसाधितात्रमशेषघटीभिहनेोऽर्कवर्षीदितो द्युचयोऽहर्गणः स्यात् । अत्र A विशेषस्तु भास्करसाघितलव्हर्गेणे प्रसिद्ध एव ॥ २३-२४ ॥ इदानीं लब्वहर्गणतो करायानयननाह । वर्षेपवारादग्राद झुमणातू माग्बद्धहा येते । S SCA गतविषभगणघाताद् कल्पाब्दावॆंता E: FRA वर्षपवारातू वर्षपतिवारात् । युगणाछष्हर्पणात पूर्ववये ग्रहास्ते वार्षादसमुद्रवैगैतसौरवर्षग्रहकल्पभगणघातात् कल्पसौरवर्षेरापैः

  • गत इति वि. पुस्तके प्रामादिक: पाठ: । प्रश्नोत्तराध्यायः । R प्रसैिथुंवैथुतास्तदा कल्पादितो मध्या ग्रहः स्युरितेि फत्करलघ्नहर्यणग्रहानयनतः स्फुटम् ॥ २५ ॥

इदानी सौरवर्षदौ चन्द्रधुर्व ततो लाघवेन चन्द्रानयनमाह । सावयवा कर-गुणिता शुद्धिभीगा भवन्ति तैर्युक्तः । रव्यब्दाददनौघप्रभवो रजनीश्धरो मध्यः ॥ २६ ॥ कर-गुणता द्वादशगुणा । रव्यब्दादिदिनौघप्रभवः सौरवर्षदितो लध्वर्हगणोत्पन्नः । शेषं स्पष्टम् । . अत्रोपपत्तिः । ‘यत् तु दिनाद्याधिशेषमिनघ्नम्? इत्यादिभास्करप्रकारोपपत्या सौरवर्षीदौ द्वादशगुणा शुद्धिश्चन्द्रधुवस्तेन युक्ती लष्वहर्गणोत्पन्नश्चन्द्रो मध्यश्चम्द्रो भवतीति स्फुटा. ॥ २६ ॥ इदानीं गततिथितोऽवमशेषज्ञाने च रविविध्वानयनमाह । किडिपदिधगननुननुनिन-भत्तादवमाग्रकालवा ये तैः । गततिथिकरवधसहितैर्युक्तोनाविनविधू विधुरवी स्तः ॥२७॥ अवमाग्रकात् क्षयदिनशेषात् किडिपढेधगननुननुनेनैः १३१४:३eeeee०भक्तादत्रये लवा अंशास्तैगैततिथिकरवधसहितैर्गततिधिद्वादशघातयुक्तैरर्कचन्द्रैौ क्रमेण युक्तोनौ तदा क्रमेण चन्द्ररवी भवतः । । अत्रोपपत्तिः। अहर्गणानयने क्षयशेषं सावनं तस्य चान्द्रीकरणाय । त्रैराशिकम् । यदि कल्पकुदिनैः कल्पञ्चान्द्राहास्तदाऽवमशेषेण किं लब्धं Grrr - — *** कचादि क्षशे PAAA चान्द्र दिनम् = 'x ककु ककु । गत ॥ाताथषु युत जातं सावयवचन्द्रदिनमानम् = गति + ' ', इदं द्वादशगुणं जात - OM NA ܣ A. १२ क्षशे शात्मकमन्तरं रविचन्द्रयः = १२ गति-+ *。 R ལ། क्षश% ؟ ܪ . ܠrܗ ܕ ܝ -- in - শল্প-সম্পাদ----------------- , ነጓባia+ vs vs who o o १२गांत -H ፃ 8 ፃ ¥ % 8 ጝኝ ¢ዔ• • २५५ सतिलके ६Iहासिद्धान्ते अत्र द्वितीयखण्डस्य हरे आदितः षट्सुस्थानेषु शून्यानेि कृत्वा हरः पठितः । तथा कृतेऽत्रैकविकलाया अप्यन्तरं न पतति । भास्कराचार्यणाप्यास्मन् प्रकारे 'कोटयाहतैरङ्ककृतन्दुविधैः' इत्यादै हरस्थान अदितः सप्तसु स्थानेषु शून्यानि कृत्वा भागहारः पठितः। शेषवासना मुगमता ॥ २७ ॥ इदानीमवमशेषाद्रताधिमासतच्छेषाभ्याँ चाहगेणानयनमाह । अवमात्र कल्पाधिकमासैरधिशेषक कुदिनैः । इन्यात् तत्संयोगं विभजेच्छशिवासरैर्लब्धम् ॥ २८ ॥ धरणोदिवसैर्याप्ताधिकमासगुजैर्युत विभजेत् । । कल्पादिकाधिमासैर्दिनश्*निचयो वा फलं प्रभवेत् ॥२९॥ क्षयशेषं कल्पाधिमासैरधिशेषं च कुदिनैः क्रमेण हन्यात् । तयेोः संयोगं कल्पचन्द्रदिनैर्विभजेत् लब्धं गताधिमासगुणैर्धरणीदिवसैः कल्पकुदिनैर्युतं कल्पाषेिमासैर्विभजेत् फर्ल वा प्रकारान्तरेण दिननिचयोऽहर्गणः प्रभेकेन् अत्रोपपत्तिः । तिथ्यन्तसूर्योदययेर्मध्ये सावनमवमशेषं तत्सम्बन्ध्यधिशेषार्थ त्रैराशिकम् । यदि कल्पकुदिनैः कल्पाधिमासास्तदावमशेषान्तःपातिकुदिनावयवेन किम् । लब्धैं तत्सम्बन्ध्यधिशेषम् क्षशे- कआधिमा Tकचादि- ककृडि । इदं तिथ्यन्तकालिकसावयवाधिमासयुतं जातं सूर्यो AMRA अधिशे या क्षशे' क अधिमा दये सावयवामासमानम्र = गअधिमा++ अधिशे. ककुदि ' + क्षशे• कअधिमा अधिशे. ककुदि+क्षशे. कअधिम = . गअधिमा+ कच!द

  • दिननिचयवत् फलं भवेत् इति वि. पुस्तके प्रामादिकः पाठः ।। प्रश्नोत्तराध्यायः । ጻ፻ዔ

• ग:अधिमा+ ल A. S కాసిల్దా+ ततोऽनुपातः कल्पाधिमासैः कल्पकु दिनादि तदा सावयवगताधिमासै: किम् । लब्धोऽहर्गणः E కోక్టె *-। अत उपपजमर्हगणानयनम॥२८-२९॥ इदानीमवमशेषाद्रताधिमासशेषाभ्यामहर्गणानयर्न विनैवग्रहानयनमाह। कल्पाधिकमासावमशेषहातभूदिनैईताप्तयुतात् । अधिमासाग्राच्छशिदिनभक्तात् मासादिलब्धेन ॥३०॥ युनैगैताधिमार्सर्गुणयेटूयोर्मीकसां भगणान् । कल्पोक्तैराधिमासैर्विभजेच्चक्रादिखेटाः स्युः ॥३१ ॥ आप्तयुताल्लब्धन सहितात् । अधिमासायादधिमासशेषात्। मासादिलब्धेन फलेन युतैर्गताधिमसैिव्येॉमैौकसांग्रहाणां कल्पभगणान् । गुणयेत् कल्पोक्तैरधिमासैभेजेत्। शेर्ष स्पष्टम् । अत्रोपपत्तिः । पूर्वप्रतिपादितोपपत्त्याऽभीष्टसूर्योदये गताधि अधिशे -- क्षशे. कअधिमा । मासाः सावयवाः = गअधिमा + कचादि ' कचादि. ककुदि . A अधिशे - आस - अधिशे+आस = गअघन्मI + कचाद -- कचादि T বাসাঘমা+—মঈ = गअधिमा + लब्ध । ततोऽनुपातेो यदि कल्पाधिमसैिः कल्पग्रहभगणा लभ्यन्ते तदा सावयवैगताधिमासै: किम् । लब्धो भगणादिप्रैह इत्युपपन्नम् ॥ ३०-३१ ॥ इदानीमवमतच्छेषाभ्यां ग्रहानयनमाह। । अवूमाग्रुत् क्षुितिद्वैवसैर्भक्तूादाप्तं दिनादि यत् तेन । चक्राण खचराणाग्र ॥ ३२ ॥ क्षयादिवसैः कल्पोक्तैर्भजेद्भगणपूर्वकं फलानि खगाः । कुदिनावमहति*श्रवमाग्रयुता कल्पावमैर्हृता द्युगणः ॥३३॥ * रवमाग्रयुतात् इति वि. पुस्तके प्रामादिकः पाठः । । ter ጻ፻፪ सतिलके महासिद्धान्ते अवमाप्रात् क्षयशेषात् । याँतैरवमैर्गतावमैः । चक्राणि कल्षभगणार । भगणपूर्वकाणि भगणादीनि । कुदिनावमहतिः कल्पकुादनगतावमबधः । शेषं स्पष्टम् । अत्रेोपपत्तिः । अहर्गणार्थे चान्द्रदिनेभ्यो यान्यवमानि तच्छेषं तथा चान्द्रदिनाथैमहर्गणात् कल्पकुदिनेभ्यो यान्यवमानेि तच्छेर्ष चोभर्य भिथस्तुल्यम् । तद्यथा कक्ष. इचादि = इक्ष. कचादि+ क्षशे कक्ष. इक्ष = कक्ष. इक्ष द्वयोर्योगेन कक्ष.(इचादि+इक्ष )= कक्ष. अह = इक्ष (कचादि+कक्ष) +क्षशे =इक्षता. ककुदि +क्षशे । अतः گل = Rچt + ' | अतोऽहर्गणसम्वधि सावयवावममानस्=अहर्गणानयंने गतावमानि कल्पकुदिनभक्तक्षयशेधैर्मुतानि । तेभ्योऽनुपातो यदि कल्पावमैः कल्पग्रहभगणास्तदोहगैणसम्बन्धिसावयवगतावमैः किम् । लब्धो भगणादिर्ग्रहः । अथ पूर्वोदितसमीकरणेकक्ष.अह=इक्ष.ककु+क्षशे कल्पक्षयाहभते लब्धोऽहर्गणः=अह =*** आत उपपत्रं सर्वम् ॥ ३२-३३ ॥ इदानी सावयवगतावमेभ्यो गताधिमासानाह । यातावमकल्पामृतकरदिनवधमवमशेषयुतम्। कल्पोनरात्रभक्तं कल्पाधिकमासकैर्गुणयेत् ॥ ३४ ॥ तुहिनांशुदिनैर्विभजेल्लब्धं याताधिमासाः स्युः । कल्पामृतकरदिनानि । कल्पचान्द्रदिनानि । कल्पोनरात्रभक्त कल्पक्षयाहभक्तम् । तुहिनांशुदिनैः कल्पञ्चान्द्रदिनैः । शेषं स्पष्टार्थम् । प्रश्श्रोत्तराध्यायः । २१७ अत्रोपपत्तिः ।। ३२-३३ श्लोकोपपत्तौ प्रदर्शितं यत् कक्ष. इचादि = इक्ष. कचादि+क्षशे इक्ष. कचादि+क्षशे इचादि = " कक्ष " " एभ्यो गतचान्द्रदिनेभ्यो गताधिमासा=*ीवादि । अत उपपन्नम् ॥ ३४ ॥ इदानीं गताधिमासतच्छेषाभ्यां गतचाद्रदिनान्याह । *कल्पेन्दुदिवसयाताधिमासघातोऽधिशेषयुतः ॥ ३५ ॥ कल्पाधिमासभक्तो लब्धे तुहिनांशुदिवसाः स्युः । तुहिनांशुदिवसा गतचान्द्रदिनानि । शेषं स्पष्टम् । । अत्रोपपतिः । अहर्गणानयने गतसैौरदिनेभ्यो ये सावयवा गताधिमासास्त एव गतचान्द्रदिनेभ्यश्चायान्ति इति ‘सैौरेभ्यः साधितास्ते चेदधिमासास्तदैन्दवाः' इत्यादिभास्करप्रकारोपपत्त्या स्फुटम्। अतस्तद्वशेन ‘कअधिमा. इचादि = गअधिमा. कचादेि+अधिशे ਜਾਕਿ= ਬਹਿਸਜਿਥੇ । अत उपपन्नम्॥३९॥ कल्पार्कदिवसयात्राधिपासघातोऽधिमासूशेषयुतः ॥३६॥ कल्पाधिमासभक्तो लब्धं याता दिनेशदिवमाः स्युः । एभिः कल्पगतावममासाद्युगणादयः साध्याः ॥ ३७ ॥ एभिर्गतसैरदिवसैः । कल्पगता अवमचान्द्रमासाहर्गणादयः साध्या भवन्ति । शेषं स्पष्टार्थम् । । अत्रोपपत्तिः । अधिमासानयनवैपरीत्येन स्फुटा ॥३६-३७॥

  • वि. पुस्तके नास्त्यर्थ श्लोकः । さく २१८ सतिलके महासिद्धान्ते

इदानीमिष्टग्रहौदायिकानाधिन्यौदायेकान् वा मध्यखेटानाह । इष्टग्रहसावनदिननिचयाद् द्युगणोऽनुपाततः साध्यः । तस्मादनुपातेन स्युस्तदुदयकालिकाः खेटाः ॥ ३८ ॥ इँट्टैरुडुपरिवत्तैरेर्व नासत्यभौदयिकाः । दयकालिकाः । शेषं स्पष्टम् ॥ ३८ ॥ इदानी वारानयनमाह । त-हतेो दिवसव्रातो युक्तो य-विहीनवारमानेन ॥३९॥ थ-हृतः शेषो वाञ्छितवाराद्यस्तो गतो वारः । *घ-गुणो द्युगणो ग-युतश्छ-हृतस्तत्कक्षिकाविशतः ॥४०॥ । दिवसव्रातोऽहर्गणः । त-हतः षड्गुणः । य-विहीनवारमानन रूपेोनवारसँख्यया ॥ थ-हृतः सप्तहृतः । वाञ्छितवाराद्भीष्टवारात् । व्यस्तो विपरीतो विपरीतगणनयेत्यर्थः । घ-गुणश्चतुराहतः । ग-युतस्त्रियुक्तः । छ-हृतः सप्तभक्तः । तत्कक्षिकाविशतो ग्रहकक्षाक्रमेण वारः स्यात् । यथा। यदि अहिर्गणः = १७ तदा रव्यादिक्रमगणनया कुजवारो गतः । बुधवारे सूर्योदयेऽहर्गणे जुतः । अथ शुकवाहिपरीतगणनया स एव बुधवारः कथमागच्छतीत्यपेक्षितम् । एतदथेमहगणः १७ षङ्गुणः १०२ ।। शुक्रवारसंख्यया ६ रूपेोनया १ सहितः १०७ । सप्ततिष्टः शेषम् २॥ शुक्रवाराद्विपरीतगणनया बृहस्पतिगतो बुधवारो वर्तमाने जातः । अथ स एवाहर्गणः १७ चतुराहतः ६८। त्रियुतश्च जातः ७१ । सप्ततिष्टः शेषम् १ । शशिकक्षाक्रमेण चन्द्रबुधशुक्रेतिगणनया चन्द्रो गतो बुधो वर्तमानो जात इति । अत्रोपपात्तः । यदि रूपमितोऽहगैष्णो भवेत्तर्हि रव्यादिविलेोमगणनया षड्वारा गता भवन्ति । ततोऽनुपातो यदि एकेना।हर्गणेन

  • ग-गुणः इति वि. पुस्तके प्रामादिकः पाठ: ॥ प्रश्श्रोत्तराध्यायः । २१९

विपरीतगणनया षडुारा गतास्तदेष्टाहगैणेन किं लब्धा रविवाराद्विपरीतगणनया गता वारा:=६अह, राववारा भीष्टवारसंख्ययोर्मध्ये च स्थिता संख्या=इवा-१ । अतः पूर्वीनीतेषु गतवरेषु इयं .संख्या युता जाताभीष्टवारती विपरीतगणनया गतवार:=६अह+(इवा-१)। एते सततष्टा अभीष्टवाराद्यस्तगणनया गतवारो भवतीति । 'रूषतुल्ये ऽहगैणे a&- क्रमेण शशिरावमध्ये चत्वारो वारास्तदाहगणन किं लब्धा वारा: =४इअ । ततः कक्षाक्रमेण रव्यग्राच्छनिपर्यन्तं वारत्रयं प्रक्षिप्तं जाताः कक्षाक्रमेण गतवाराः=४इष्म+३ ।।इत्युपपन्नं सर्वम् ॥३९-४०॥ इदानी चन्द्रमार्स रविमासं चाह । यावत्कालेन शशी प्रविशतेि सूर्य स शीतगोर्मासः । *राविराशिभेोगमात्रो मध्यममानेन मध्यमोऽर्कश्च ॥४१॥ यावता कालेन शशिरवियोगात् पुनः शशी सूर्यं प्रविशति मिलति स शीतगेोश्चन्द्रस्य मासः । ‘रवीन्द्वोर्युतेः संयुतिर्यावदन्या विधोमसः? इतेि भास्करोतिरपीदृशी । मध्यममानेन मध्यमगत्या राविराशिभोगमात्रो मध्यमेोऽर्कः मध्यमसैौरमासश्च । मध्यमगत्या यावता कालेन राविरेकरार्शि मुङ्क्ते स सौरो मासः इति सर्वस्फुटमेव ज्योतिर्विदाम्॥४१॥ इदानी विशेषमाह । रविशशिमासावियोगेऽधिकमासाः स्युर्विधोर्मसाः । सौरेभ्यो बहवोऽतः सौरान्मासाल्लघुश्चान्द्रः ॥४२॥ तस्माद्दर्शविरामादुपरिष्टाद्येन कालेन । ' मध्योऽर्कसंक्रमः स्यात् सोधिकमासाग्रजः कालः ॥४३॥ स्पष्टार्थम्।' सौरान्मासादैन्दवः स्याल्लघीयान्? इत्यादिना ‘दर्शावधिश्चान्द्रमसो हि मासः ? इत्यादिना च भास्करोत्तेन वासना च स्फुटा ग्रन्थगौरवेणालम् ।४२-४३॥

  • रविशशिभभोगमात्रः इति वि० पुस्तके पाठ: । RRO सतिलके महासिद्धान्ते

इदानीमहर्गणानयनेऽधिमासशेषत्यागकारणमाह । चैत्रासितादेरिन्दोर्वेषादिर्भास्करस्य मेषादेः । प्र-घ्नोऽब्दौघो यद्यापि चैत्राद्यातैर्युतः कृतो मासैः ॥४४॥ सौरस्तथापि जातो मासौघो मध्यमार्कमासान्ते । यस्मादधिमासाप्त्यै भास्करमासव्रजच्छेदः ॥४५॥ रविमासान्तभवाः स्युस्ततोऽधिमासास्तदग्रदिवसाश्च । तैरधिमासाग्रभवैर्दिवसैहींनोऽर्कमासौघः ॥४६॥ दर्शान्ते स भवेदिनमासव्रातस्त्वयं युक्तः । अधिमासैः साग्रदिनैर्दशन्ते स्थाच्छशाङ्कमासगणः ॥४७॥ तस्मादृणधनसाम्यादधिमासाग्रे परित्यक्तम् । एतदभीष्टतिथौ वा ज्ञेखस्तत्रार्कवासराश्छेदः ॥४८॥ रव्यब्दान्ताधिकमासाग्रजदिनसंमितिः शुद्धिः । यस्मात् तस्मात् मधुसितपूर्वेषु भवेदृणं तिथिषु ॥४९॥ प्र-घ्नो द्वादशगुणः। अधिमासाप्त्यै अधिमासप्राप्त्यर्थम् । भास्करमासब्रजच्छेदः कल्पसैौरमाससमूहहरः। इनमसत्रातोगतसौरमाससमूहः। एतदेवाभीष्टतिथावभीष्टचान्द्रादनेषु सर्व कारणमधिमासशेषत्यागे ज्ञेयं तत्राधिमासानयने अर्कवासरच्छेदः कल्पसैरदिनहरो भवतीलेतावानक . विशेषः । सौरवर्षान्ते यदधिशेषं तज्जा दिनसंमितिरेव चैत्रसितादेरिन्द्वब्दान्ताद्रव्यब्दान्तपयैन्तं दिनसमूहः शुद्धिः । शेषं स्पष्टार्थेम् । अत्रोपपत्तिः । ‘दर्शावधिश्चान्द्रमसो हि मासः? इत्यादिभास्करप्रकारोपपत्या स्फुटा ॥ ४४-४९ ॥ As इदानीमवमशेषत्यागकारणमाह । तिथयश्चान्द्रा दिवसा रव्युदया मेदिनीदिवसाः । कल्पे बहवश्चान्द्रास्ततो लघीयान् कहाच्चान्द्रः ॥५०॥ * प्रश्श्रोत्तराध्यायः । २२१

  • क्षितिादनशशिदिनविवरं क्षयादिवसाः स्युस्ततस्तिथिविरापात्। येन समयेन भास्कर उदयं कुरुतेऽवमाग्रजः स भवेत् ॥५१॥ शशिदिवसालैराशिकतः स्यादवमादिक यस्मात्। तस्मात् साग्रैरवमै रहितस्तिथिसञ्चयो द्युगणः ॥९२॥ तिथ्यन्तजोऽवमाग्रेण विना स्याद्भास्करोदयजः । गततिथिसूर्योदययोरन्तरमवमाग्रकं यस्मात् ॥५३॥ । तस्मात् क्षयदिनसिद्ध्यै युताः क्रियन्ते गतास्तथयः ।

कहात् भूमिदिनात् सावनात् । चान्द्रश्चन्द्रदिवसः ॥ तिथि। विरामात् गततिथ्यन्तात् । अवमाग्रजोऽवमशेषोत्पन्नः कालः शशिदिता वसात् कल्पचन्द्रदिनमानात् । अवमादिकं सावयवमवमादिनमानम् । साग्रैरवमैः क्षयशेषसहितैः क्षयाहैः । तिथिसञ्चयश्चान्द्राहर्गणः । द्युगणः सावनाहर्गणः । अवमाग्रेण क्षयशेषेण विना केवलक्षयहैर्विराहतश्वान्द्रा। हर्गणः । अवमाद्यकं क्षयशेषम् । शेषं स्पष्टम् । अत्रोपपत्तिः ।। * तिथ्यन्तसूर्योदययोस्तु मध्ये सदैव तिष्ठत्यवमावशषम् ? इत्यादिभ्स्करप्रकारोपपत्त्य: स्फुटा ॥६०-६३॥ इदानी ग्रहसावनमानमाह । चन-घटिकमहोरात्रं तन्नाक्षत्रं यतो धिष्ण्यम् ॥ ५४ ॥ मवहानिलवेगवशात् पुनरुदयं याति वा निजस्थानम् । उदयात् पुनरुदयः स्यात् सावनदिवसेन भेषु नित्योऽसौ ॥५॥ भदिनं सूर्यादीनां निजगतिलिप्तासृभिः सहितम् । । सावनदिनं तु चित्रं स्फुटभुक्तेश्चश्चलत्वेन ॥ ९६ ॥ चन-घटिकं षष्टिघटिकात्मुकम् । तदहोरात्रं षष्टिघटिकात्मकं नाक्षत्रं नक्षत्रसम्बन्धि । यतो धिष्ण्यं नक्षत्रं प्रवहवायुगतिवशात् तेना ° शशिभूदिनविवरम. इति वि. पुस्तकप ठे छन्दोभङ्ग । RRR सतिलके महासिद्धान्ते wa होरात्रेण उदयात् पुनरुदयं वा निजस्थानात् पुनर्नेिजस्थानं याति । एवं सावनदिवसेन एकेन ग्रहसावनदिनेन ग्रहस्य उदयात् पुनरुदयः स्यात् । असौ सावनदिवसो भेषु नक्षत्रेषु नित्यः सर्वदा समे नश्वत्राणां स्वगतेरभावात् । एवं भदिनं षष्टिनाक्षत्रघटिकात्मकं स्थिरं भवति इत्यर्थः।। तद्भदिनं निजगतिकलोत्थासुभिः सहितं ग्रहसावनादिने सावयवाः षष्टिनक्षत्रघटिका भवन्ति । एवं स्फुटभुक्तेश्चञ्चलत्वन स्पष्टगतिविलक्षणत्वन । ग्रहसावनमानं चित्रं प्रत्यहं विलक्षणं गतिकलोत्पन्नासूनामस्थिरत्वात् । । अत्रोपपत्तिः । ‘समं भसूर्यावुदितौ' इत्यादिभास्करप्रकारोपपत्त्या स्फुटाः ॥ ९४--९६ ॥ इदानी कक्षादिव्यवस्थामाह । अवकाशी गोले यः साम्बरकक्षा ततोऽध उडुकक्षा ! तदधो मन्देज्यासृग्दनकरशुक्रज्ञचन्द्राणाम् ॥ ९७ ॥ (*कक्षा कुधकै गुणिता तुनिनै भक्ता भवेद्व्यासः । व्यासाद्विळुोमविाधना कक्षायास्तात्विकं सूत्रम्) ॥ कक्षावृत्तव्यासो वसुधाव्यासेन वर्जितो दलितः । । श्रुतिसंज्ञोऽसौ कक्षाव्यक्षान्तरयेोजनव्रातः ॥ ९८ ॥ अनुपातभवाः खचरा मृदुचलफलयोरभावकाले तु । निजनिजकक्षावृत्ते लङ्काशिरसि भ्रमन्त्येव ॥ ५९ ॥ फलकाले कक्षातो भ्रमन्ति नीचोच्चमार्गेण । दूरसमीपत्वात् सोऽनुपातजातोऽन्यथा भवति दृष्टः ॥६०॥ यो गोले आकाशगेले.वकाशेी भूमेरत्युचस्थाने दृश्यते सैवास्वरकक्षा खकक्षा सर्वोपरि ज्ञेयेत्यर्थ:। ततोऽध उडुकक्षा भकक्षा। तदधस्तस्या भकक्षाया अघः क्रमेण शानगुरुभैौमसूयैशुक्रबुधचन्द्राणां कक्षाः । वसुधाव्यासेन भूव्यासेन । असौ कर्णसंज्ञः कक्षाव्यक्षान्तर । • वि. पुस्तकेsर्थ श्लेौकोऽधिकः। षोडशाध्यायस्य ३७ लेौको द्रष्टव्यः । प्रश्श्रोत्तराध्यायः । २२३ योजनत्रातः कक्षाभूपृष्ठस्थनिरक्षदेशयोरन्तरे योजनसमूहः । अनुपातभवा ग्रहभगणाहगैष्णकल्पकुदिनतबैराशिकेनेोत्पन्नाः । अनुपातजातः स मध्यग्रहः स्वकक्षायां दूरनिकटत्वातूदृश्याऽन्यथा दृष्टे भवति नाहगैणेत्पन्नसम इति शेषं स्पष्टार्थम् ॥ ५७--६० ॥ इदानी देशान्तरसंस्कारकारणभाह । *रेखाकोंदयकालात् प्राक् प्राच्यां दृश्यते यतः सूर्य:। 'iरेखाकदयतोऽसौ तस्माद्दशान्तरफलमृणमुक्तम् ॥६१॥ रेखापश्चिमतोऽर्कः पश्चाददृश्यस्ततो धनं तत्र " एवं सर्वेखगानां देशान्तरसंस्कृतिः कार्या ॥ ६२ ॥ इति श्रीमदार्यभटकृते महासिद्धान्ते गोलाध्यायप्रश्नेत्तराधिकारः सप्तदशः ॥ १७ ॥ स्पष्टार्थम्। ‘आदैी प्रागुदयेऽपरत्र विषये पश्चाद्ध रेखोदयात् इत्यादिभास्करप्रकारोपपत्या वासना चातिसुगमा ॥ ६१-६२ ॥ इति महार्यभटीयकृतेः स्फुटो बुध सुधाकरजस्तिलकेोऽगमत् । बहुविचारविधी परिपूर्णतां सुजनमानसहंससुखाकरः ॥ इतेि सुधाक्ररद्विवेदिकृते महार्यभटसिद्धान्ततिलके प्रश्नोत्तराधिकारः. सप्तदशः ॥ १७ ॥ . रेखाकीदल्पोऽसी इति वि. पुस्तके पाठ: । ' देशान्तरमुक्तवत् कार्यम् इति वि. पुस्तके पाठः । • अथ कुट्टकाध्यायः ॥ –e>0<>-0<=- तत्रादौ वलीमानयति । भाज्यक्षेपच्छेदा यथोदिताः संस्थिताः क-विधिरेषः । ते च करण्या भक्ता दृढाभिधाना अयं ख-विधिः ॥ १ ॥ भाज्यक्षेपौ ग-विधिः क्षेषच्छेदौ यदा तदा घ-बिधिः । भाज्यक्षपी क्षेपच्छेदी ड-विधिविभिन्नकरणीभ्याम् ॥ २ ॥ ऐषां टाशेषं स्याद्भल्लीकरणेऽत्र तैः सिाद्धिः । नाशेषं चेदिह तत् कुट्टाकारं न पृच्छको वेत्ति ॥ ३ ॥ भाज्यहरावन्योन्यं विभजेत् टा-शेषर्क भवेद्यावत् । सा वछी तेन हतेऽन्त्येनोध्वें कान्विते स्फुटा वल्ली ॥ ४ ॥ विषमसमत्वं ज्ञात्वाऽनष्टोपान्त्येन ताडिते स्वाध्र्वे । स्वस्थानच्युतमन्ल्यं योज्यमनन प्रकारेण ॥ ५ ॥ पृच्छकेन यथोदिता भाज्यक्षेपच्छदे एकत्र क्रमण संस्थिताः कार्याः। एषः क-विधिः प्रथमविधिर्वेदितव्यः । ते भाज्यक्षेपहराः करण्या महत्तमापवर्त्तङ्केन भक्ता ब्ब्धाः दृढाभिधाना दृढसंज्ञास्ते पृथक् स्थाप्याः । अयं ख-विधिर्द्वितीयः प्रकारः स्यात् । यत्र भाज्यक्षेपैौ केनाप्यपवक्त्यै असौ ग-विधिस्तृतीयः प्रकारः । यत्र क्षेपच्छदैः केनाप्यपवत्त्यै असौ । घ-विधिश्चतुर्थ: प्रकारः । यत्र भाज्यक्षेपी क्षेपच्छदौ च विभिन्नकरणीभ्यां भिन्नाभ्यामपवर्त्तनाङ्काभ्यां भक्तौ असौ ङ-विधिः पञ्चमप्रकार इति । एषां भाज्यक्षेपहाराणां मध्ये वल्लीकरणे वक्ष्यमाणवलींसाधनविधौ यदा टा रूपं शेषं स्यात् तदैव तैर्भाज्यक्षेपहारैः सिद्धिः कुदृकासिद्धिः स्यात्। यदि न शून्यं शेषं स्यात् अर्थात् हारेण भाज्येो निः शेषो भवेत्। क्षेपश्च नैव शुद्धयेत् तदा पृच्छकः कुदृाकारं प्रभं न वेत्तीति वाच्यम् । TTC: II ՀՀԿ अथ भाज्यहरी मिथस्तावद्विभजेयावत् टा रूप शेषक स्यात्। कलानि च क्रमेणाधोऽधःस्थाप्याने तदा सा मध्यमा वली भवति । तत्र तेनान्त्यनान्त्यस्थिताड़ेन ऊध्र्वे तदूध्वड़ेि हते कान्विते रूपयुते याङ्कपरम्परा सा स्फुटा वल्ली । अङ्कानामघोऽधीनिषेशेन वङीरूपाङ्कस्थितिः स्यादिति । * एवं बलीस्थानामङ्कान समत्र्व विषमत्व वा ज्ञात्वा समा वा विषमा स्फुटा वल्ली इति निश्चित्याग्रे कर्म कर्तव्यम् । कालीस्थेनाऽनप्टेनोपान्तिमाङ्केन ऊर्ध्वे स्वोर्ध्वस्थाङ्के गुणिते गुणनफलेऽन्त्यं योज्यं तदन्तिमं च स्वस्थानच्युतं स्वस्थानाद्धष्टं कार्यमर्थात्तदुच्छेदः कायैः। अनेन प्रकारेयासकृत् कर्म कार्यम् । एवमन्त्ये कर्मण यो ही राशी तौ कुट्ठास्यौ स्त इत्यग्रे सम्बन्धः ॥ १-५ ।। इदानीमन्यत् कर्मोह। राशी कुट्टाख्यौं स्तो चक्ष्येन्यौ तौ सदा विषमजाख्यौ । सकृदेवच्छेदहते भाज्ये शेषं यदा टा स्यान् ॥ ६ ॥ लब्धं तदोर्धवैकुट्टः शेषं चाधःस्थितेो ज्ञेयः ।। " कुट्टौ स्वक्षेपहतावूध्र्वाधःस्थौ क्रमाद्भत्तौ ॥ ७ ॥ निजभाज्यच्छेदाभ्यां फलगुणकी शेषकी भवतः । ग-विधावूध्र्व कुटुं प्रभक्षेपण संगुणयेत् ॥ ८ ॥ * करणीजक्षेपेणाऽधःस्थं घ-विधावतो व्यस्तम् । । अनयोर्विध्योरेवं गुणितौ कुट्टौ क्रमाद्भक्तौ ॥ ९ ॥ पृच्छककथितविभाज्यच्छेदाभ्यां फलगुणी शेषौ । भाज्यक्षेपकरण्या ड्-विधावूध्र्वतलस्थमन्यकया ॥१०॥ । हन्यान्मध्यफलगुणी भक्षच्छेद फलेन संगुणयेत्। भाज्यं गुणकेन तथा तद्धिवरं हार इष्टः स्यात् ॥११॥ प्रश्नक्षेपप्रौ फलगुणको मध्यावभीष्टहारहृतौ । खब्धी मक्षविभाज्यच्छेदहते फलगुर्णी क्षेत्रौ ॥१२॥ > २९ s २२६ । सतलके महसिद्धान्ते यावन्यौ सदा विषमजाख्यौ बिषमवलोभवैौ कुट्टी तो वक्ष्ये। अथ तावाह सकृदेवच्छेदहते इति । यदा भाज्ये छेदेन हारेण हृते सकृदेव प्रथमवार एव टाशेषं रूपशेषं स्यात् तदा यलब्धं स एवेोध्वैकुट्टः शेर्षे रूपमेवाधःस्थितः कुट्टो ज्ञेयः- इत्यनुत्तमेव बुद्धिमता ज्ञायत अ|ाचार्येण मन्दाववेोधार्थमिहोदितम् । एवमूर्ध्वाधः कुट्टौ रूपक्षेपे फलगुणैौ जातौ तैौ स्व- · क्षेपहतो निजभाज्यहराभ्यां हृतौ शषौ स्वक्षेपे फलगुणौ। स्तः। ग-विधौ तृतीयप्रकारे यत्र भाज्यक्षेपौ करणीसैज्ञन महत्तमापवर्तन हृतौ लब्धौ भाज्यक्षेपौ कल्पितौ तत्र प्रथमं रूपक्षेपे य ऊर्ध्वकुट्टः समागतस्तं प्रश्नक्षेपेणनपवर्तितक्षेपण गुणयेत् करणीनक्षेपेणापवर्तितक्षेपेण भनेदित शषः । तदा स वास्तव ऊर्ध्वस्थः कुट्टो ज्ञेयः । अथ ध-विधैौ चतुर्थप्रकारे यत्र भाजकक्षेपौ करण्यापवर्त्तितैौ तदाऽतो व्यस्तं कर्म कर्त्तव्यम् । अधःस्थं कुट्टं प्रश्नक्षेपेण गुणयेत् करणीजक्षेपेण भजेल्लब्धो वास्तवोऽधःस्थः कुट्टो ज्ञेय इत्यर्थः । अनयोर्द्वयेोः प्रकारयोर्यौ पूर्वविधिना कुट्टौ जातौ तौ प्रश्नक्षपेण गुणिती ततः क्रमेण भाज्यहाराम्यां भक्तौ शपैी स्वक्षेपे फलगुणैौ स्तः । ङ-विधौ पञ्चमप्रकारे यत्र भाज्यक्षेपावेकया करण्या भत्तौ यौ भाज्यक्षेपौ जातै तत्र पुनहीरापवर्तितक्षपावन्यया करण्या भक्तै तौ हारक्षेपौ जातौ । एवमपवर्तितभाज्यक्षेपहरेभ्यो यौ कुट्टै तयो रूर्ध्वस्थः कुट्टः प्रयमकरण्या भाज्यक्षेपजया तलस्थश्चान्यकया भ्राजका 'SA) ܟ* ” ܕܟ पवर्त्तितक्षेपजया गुण्यस्तदा तौ मध्यफलगुणौ कुट्टौ भवतः । एतैौ द्वौ कस्मिन् क्षेपे जातैौ तदथैमाह प्रश्नच्छेदमिति । मध्याख्यफलं प्रश्नोत्तभानकेन मध्यगुणं च प्रश्नोत्तभाज्येन गुणयेतू फलट्टयान्तरमिष्टहारो भवति । अस्मिन् क्षेपे मध्याख्यकुट्टकौ वास्तवैौ फल्गुणौ भवतः । शेषं सुगमम् । । अत्रोपपात्तः । भास्करकुट्टकविधिना स्फुटा । आलोपेन मध्यफलगुणयोश्छेदभाज्यहतयोरन्तेरेणष्टक्षेप आनीत इकुट्टकाध्यायः । zirS स्तस्येष्टहारसंज्ञा कृता । ततः स्वक्षेपे वैराशिकेनानीती । तैौ स्वस्वह` राधिकौ स्वस्वहराभ्यां तष्टावित्यादिवासना सुगमा ॥ ६-१२ ॥ - इदानी विशेषमाह । एवमभीष्टविधिभवौ फलगुणकी प्रस्फुट धनक्षेपे। समवल्यां विषमायामृणसंज्ञे क्षेपके स्याताम् ॥१३॥ स्पष्टार्थम् ।। * एवं तदैवात्र यदा समास्ताः ? इत्यादि भास्करप्रकारोपपत्या वासना चातिस्पष्टा (भास्करलीलावत्यां मट्टिप्पणी विलोक्या) ॥ १३ !! - इदानी नर्विशेषमाह । समवल्यामृणसंज्ञे धनसंज्ञे वा विषमवल्याम् । स्वविधौ फलगुणहीन सुदृढी भाज्यच्छिद फलगुर्णी स्तः॥१४॥ ऋणसंज्ञे ऋणक्षेपे। स्वविधौ धनक्षेपे। शर्ष स्पष्टम्। अत्रोपपतिः । 'योगने तक्षणाच्छुढे गुणाप्ती स्तो वियोगजे इतेि भास्करप्रकारोपपत्या स्फुटा ॥ १४ ॥ इदानी विशषमाह । अन्यत्र प्रभोक्तावथ तत्सम्बधजे यदा लब्धी । न समे गुण एव तदा ग्राह्मी हेर्य फल धनक्षेपे । १५ ॥ फलमृणसंज्ञे ग्राह्यं हेयो गुणको गुणात् फलोत्पत्तिम् । । वक्ष्ये फलतोऽपि तथा सर्वत्र समां गुणोत्पत्तिम् ॥ १६ ॥ अन्यत्र कस्मिचित् प्रश्नावशेपे यदि प्रश्नोतो प्रश्नक्षेपौ कुट्टी यौ तत्सम्बन्धजे तयोः सम्बन्धन जाते लब्धी। प्रश्नक्षेपनाभ्यांकुइाभ्यां स्वस्वहरभक्ताम्यां ये लब्धी ते यदा समें न तदा धनक्षेपे गुण एव ग्राह्यः फलं लब्धिः हेयं त्याज्यम् । एवमृणसंज्ञे क्षेपे फलं लब्धिरेव आह्य तत्र गुणको हेयः । अथ धनक्षेपे गुणात् फलोत्पत्ति ऋणक्षेपे R सतिलके महासिद्धान्ते च फलतः सर्वत्र समामव्यभिचारिणीं गुणेोत्पति चे वक्ष्ये कथयिष्येऽप्रेऽहमिति शेषः । अत्रोपपात्तिः । गुणलब्ध्योः समं ग्राह्यं धीमता तक्षणे फलम् । इति भास्करप्रकारोपपत्त्या । तत्र धनक्षेपे ऊर्धवैकुझे भाज्यभक्तः फलमधिकमधः कुट्टो हारभक्तः फलमल्पं तत्राल्पफलमेवोभयत्र ग्राह्यमत आचार्यण तत्र गुण एवगृहीतो हराल्पत्वात्। एवमृणक्षेपे लाब्धेरेवगृहीता भाज्याल्पत्वात् । गुणलब्धिभ्यां प्रश्नालापानुसारेण लब्धिगुणयेोर्मीने सुगमेन व्यत्के भवत इति सर्वै निरवद्यम् । एवं तदैव भवति यद् क्षेपसंख्या भाज्यहारघातादाधका अतो मत्सूत्रम् । क्षेपसंख्या यंदा भाज्यहारघाताधिका भोवेत्। गुणलब्ध्योः समं नैव तदा स्यात तक्षणे फलम् ॥ इति ॥११-१६॥ इदानी गुणाल्लब्धिमाह । गुणपृच्छाभाज्यवर्ध पृच्छाक्षेपेण संस्कृर्त विभजेत् । यश्नोत्तच्छेदेन स्पष्टं लब्धं फलं भवति ॥१७॥ । पृच्छाभाज्यः प्रश्नेोक्तो भाज्यः पृच्छाक्षेपः प्रश्नोत्कः क्षेपः । शेषं स्पष्टार्थम् । अत्रोपपत्तिः । अालापेनैव स्फुटा ॥१७॥ इदानी लब्धितोगुणमाह । मश्नच्छित्फलघात व्यस्ताख्य क्षेपकेण संस्कृत्य } प्रश्नोदितेन पृच्छाभाज्येन भजेद् गुणो भवेलुब्धम् ॥१८॥ पृच्छाभाज्येन भजेद्यल्लब्धं स गुणे भवेदिति । शेषं स्पष्टार्थम् । अत्रेोपपतिः । व्यस्तविधिना स्फुटा ॥ १८ ॥ V इदानी विशेषमाह । । स्वक्षेपे छेदहते निरग्रके ना गुणः फलं लब्धिः । एवसृणक्षेपे नो ना-क्षेपे फलगुणौ नौ स्तः ॥ १९ ॥ कुट्टबकाध्यायः । निरग्रके निःशेषे । ना गुणः शून्यं गुणः । एवमृणक्षेपे ऋणफलत्वात् न कर्म कर्तव्यम् ना-क्षेपे शून्यक्षेपे क्षेपाभवे । नै शून्यौ इत्यर्थः । शेषं स्पष्टम् । अत्रोपपत्तिः ।। *क्षेपाभावेोऽथवा यत्र क्षेपः शुद्धेद्धरोद्धृतः? इत्यादिभास्करप्रकारोपपत्या स्फुटा ॥ १९ ॥ इदानी पुनर्विशेषमाह । *, फलगुणकौ युक्तौ स्तः प्रक्षोक्ताभ्यामभीष्टगुणिताभ्याम् । भाज्यच्छिङ्ह्यां बहुधा सुदृढाभ्यांचेष्टगुणिताभ्याम् ॥२०॥ आभ्यां कथितेत्सिगोपवादकलनेाद्भवफलगुणाभ्याम्। प्रश्न बूयाद्वहृधा मतौतिदाभ्यामभीष्टविधिजाभ्याम् ॥२१॥ सुदृढविभाज्यच्छिद्यां फलगुणयोः स्याच यो युचरगणिते । अन्यविधिजयोर्वाऽऽभ्यामर्वे ख-विधिसम्भवेऽन्यथानैव॥२॥ प्रश्नोक्ताभ्यामुद्देिष्टाभ्यां भाज्यच्छिन्द्रयां भाज्यहाराभ्याम्। वेष्टगुणताभ्यां वा इष्टगुणिताम्यां दृढाभ्यांभाज्यहराभ्याम्। कथितेत्सर्गापवादकलनेोद्भवफलगुणाम्याम् । पूर्वप्रतिपादित उत्सर्गे दुष्टप्रश्नस्तस्यापवादे कलनया गणनया उद्रवावुत्पत्रौ येौ फलगुर्णौ लब्धिगुणौ ताम्याम् । फलगुणयोर्मध्ये द्युचरगणिते ग्रहगणिते यश्चापक्षितः स्यात् । किंभूतयोः फलुगुणयेरन्यविधिजयोः कुट्टकातिरिक्तविधित उत्पन्नयोः वा ख-विधिसंभवे पूर्वोत्तद्वितीयविधिसंभवे सति आभ्यां दृढ़भाज्यहाराभ्यामुत्पन्नयोः । शेषं स्पष्टम् ॥ २०-२२ ॥ इदानी प्रश्नविशेषे वििध सूचयति । राश्याद्यग्रे ख-विधिः कार्यस्तश्*त्राप्यसंभवे शेषः । । साग्राधिकमासादौ कञ्-विधिः ख-विधिस्तथान्यत्र ॥२३॥ । यत्र प्रश्ने ग्रहस्य राश्यादिशेषमुद्दिष्टं तत्र ख-विधिर्द्वतीयो विधिः * स्तदसम्भवे शेषः इति वि. पुस्तके पाठः ।। २३० सतिलके महासिद्धान्ते N. "Ni Wera yn a N ܢ कार्येः । तत्राप्यसंभवेऽपवर्त्तनाभावे शेषः शेषविधिः कार्येः । अधि । साहिताधिमासादौ प्रश्ने क-विधिः प्रथमविधिरन्यत्र · सर्वत्र ख-विधिरेव मुख्य इति ।। २३ ॥ इदानीमधिशेष दृष्टे कल्पगतसौरमासाद्यानयनमाह । । कल्पाधिमासनिचयो ग्राहो भाज्योऽर्कमासकाश्छेदः। अधिमासकशेषमृणक्षेपोऽतः कलगुणाँ साध्यौ ॥२४॥ फलमधिमासा याता गुणक: सौरा गता मासाः । तद्युतिदिवसाश्चान्द्रास्तत्कल्पद्युगणयोर्घातम् ॥२५॥ कल्पेन्दुदिनैर्विभजेलुब्ध युगणो भवेद्दशें । दिनकरदिनानुपातजशेषं यदि पृच्छकेनोक्तम् ॥२६॥ छेदोऽर्कदिनानि तदा फलमधिमासा गुणो रवेर्दिवसाः ॥ तेऽधिकमासदिनाढ्याश्चान्द्राः पृच्छातिथौ ततो द्युगणः ॥२७॥ रविदिवसैरिनमासाः साध्यास्तैरेव कल्पयातं च । अथवा चन्द्रदिनौघच्छेदाच्छीतांशुदिवसाः स्युः ॥२८॥ ते त्वधिमासादिनोनाः सौराः स्युः कल्पयातसिध्यर्थम् । । शशिदिवसा गन-भक्ताः शषास्तिथयो भवन्ति गताः॥२९॥ कल्पाधिमासनेिचयः पाठपाठेतकल्पाधिमाससमूहः। अर्कमासकाः कल्पसौरमासाः ।फलगुणेंौ लब्धिगुणौ । तत्कल्पद्युगणयोरिष्टचान्द्र‘दिनकल्पकुदिनसमूहयोः। दर्श दर्शान्तदिने। यदि सौरदिनानुपातजमधिशेषम् । तदा पूर्वविधौ कल्पार्कमासस्थाने कल्पसौरदिनानि हारः कल्प्यः । पृच्छातिथावभीष्टतियौं । अथवा कल्यार्कमासस्थाने कल्प। चन्द्रदिनहरादेव पूर्वविधिना यो गुणस्ते चन्द्रदिवसाः स्युः । गन-मत्ता। स्त्रिशद्भक्ताः । शेषं स्पष्टम् ।। अत्रोपपत्तिः ।। *तथाधमासावमाग्रकाभ्यां दिवसा रवीन्दृोः? इत्यादिमास्करप्रकारोपपत्या स्फुटा ॥ २४-२९ ॥ ۔ कुट्टकाध्यायः । २३१ इदानीमवमशेषे दृष्टे गतचन्द्रदिनाद्याह । कल्पावमानि भाज्योऽश्वमशेषं स्यादृणक्षेपः । चन्द्रदिनानिच्छेदक एभिः साध्यं फलं तथा गुणकः ॥३०॥ फलमवमानि गुणः स्यादिन्दुदनाद्योऽवमैरेभिः । हीनोऽसौ द्युगणोऽस्मात् कल्पगतं पूर्ववत् साध्यम् ॥३१॥ यद्वा भूदिनहाराद् गुणकः स्यादीप्सितो द्युर्गेणः । भूदिनहारात् कल्पकुदिनहारात्। देशर्ष स्पष्टम् । अत्रोपपत्तिः। भास्करोक्तेन महाप्रश्नाधिकरण स्फुटा॥३०-३१॥ इदानीं भगणशषादेर्ग्रहाद्यानयनमाह। भगणाद्यग्राणि स्यः क्षेपा ऋणसंज्ञकाः कहाश्छेदः ॥३२॥ भगणादीनां भाज्या भगणा यंखा गना तना तेना। विकलाशेषोत्पन्नं फलं विलिप्सा गुणः कलाशेषम् ॥३३॥ लिसाग्रोत्पन्नफल लिसा गुणकोशशेर्ष स्यात्। लवशेषजफलर्मशा गुणकी राश्यग्रक भवति ॥ ३४ ॥ राश्यग्रोत्पन्नफल गृहाणि गुणका भवेन्दगणशेषम् । । मण्डलशेषमभवं फलं च*चक्राण्यहर्गणो गुणकः ॥३९॥ . . यंखाः= १२ । गनाः = ३० । तन्नाः = ६० ॥ तेनाः = ६० ।। शेषं स्पष्टार्थम् । अत्रोपपत्तिः ।। * कल्प्याथ शुद्धिार्विकलावशेषम्? इत्यादिभास्करपाटीसूत्रेोपपत्या स्फुटा ॥ ३२-३९ ॥ इदानी विकलाशेषतो लाघवेनाहर्गणग्रहावाह । क्षितिदिवसौघो हारो विकलाग्रे स्यादृणक्षेपः । । भाज्यः कल्पविलिप्ता एभिर्यौ फलगुणौ ख-विधेः ॥३६॥ • वि. पुस्तके भचक्राण्यहर्गणः इति पाठ:। २३२ सतिलके महासिद्धान्ते युगणविलिसानिचयौ सकृदानयनाद्धचेताँ तौ । श्वं भांशकलात्रैः कल्पभलवलिसिकागणेंश्रेते ॥ ३७ ॥ क्षितिदवसौघः कल्पकुदिनानि । कल्पविलिप्ताः कल्पग्रहभगणविलिताः। ख-विधेः पूर्वोक्ताड़ितीयप्रकारात्। द्युगणविलितानिचयी अहर्गणविकलात्मकग्रही । भांशकलमै राशिशषांशशषकलाशेपै: कल्पभलवाख्रसिकागपैः कल्पभगणराशिभिः कल्पभगणांशैः कल्पभगणकलाभिः क्रमेण भाज्यैरेते राशिलवाद्यः साध्याः । शेषं स्पष्टार्थम् । अत्रोपपात्तिः। कुट्टकविधिना प्रश्नालापेन च स्फुटा ॥३१-३७॥ गणितोपयोगिनोऽब्दाः कञ्-विधिकरण्या समाहता भक्ताः । कल्पाब्दैलैब्धौ सुद्दर्दी फळगुणयुताविष्ट्रौ ॥ ३८ ॥ कल्पाब्दैः कल्पग्रहभगणास्तदेष्टाब्दैः किं लब्धा गतभगणाः = गभ । शेष भगणशेषम् = भशे । एवं भगणशेषेण गतभगणेभ्यश्च “海 A 甲ö等霄一 સરેો M कुट्टकार्थे समकारणम्- केव - =गभ । अत्र भाज्यक्षेपहाराणां कल्यते करणी =म । तदपवर्तनेन भाज्यक्षपहाराः क्रमेण भाँ भशे, qisi, q r 'इव. कर्म-भसे' व' पर्पराशी भवतः । अर्थात्रैव यदि कल्पवर्षहरस्थाने गणितेपयोगिनोब्दाः = गाव ओपेक्षितास्तदा पूर्वसमीकरणस्य भाज्यहरक्षेपा दृष्ट्गुणिता जातं नवसमीकरणम्। 蒙 अत्रापि लब्धिगुणौ तवैव । अथात्र。 هم يقع यदि कर्व, इ = गव तदा द्वयोः पक्षयोः करणगुणितयोन्यसः कर्वxम. इ = गव×म अत्र यौ फलगुगौ तौ क्रमेण गतभगणेष्ट कुट्टकाध्याय: t Ra3. w • भ गाव. मा . ミ* エ 'इष्टाहतस्वस्वहरेणयुक्तै मव• में इत्यादिकुट्टकविधिना *- =इ, इष्र्ट प्रकल्प्य सघिताविष्टसम्ब . ३ न्धिनावन्यैौ फलगुणैौ । एवं तदैव यदाऽ यं निरग्रः स्यादिति स्पष्टे ज्योतिर्विदाम् ॥ ३८ k " . इदानीं ग्रहराशिज्ञानेऽहर्गणमाह । राश्यादिव्योमचरे दृढकुदिनहर्त करै भजलब्धम। शेषत्यागे क-युतं भगणाग्रमतो दिनौघभगणाः स्युः ॥३९॥ व्योमचरं ग्रहम् । करैः द्वादशभिः। क-युतं रूपयुतम् । भगणाग्रं भगणशेषं स्यात् । भगणाग्रतो भगणशेषात् । दिनौघभगणा अहर्गणकल्पगतभगणाः । देशर्ष स्पष्टम् । V अत्रोपपत्तिः। कल्प्यत दृढभगणशेषम्=य, राशिशेषम् =राशे, राश्यादिग्रहः=ग्ररा, तदा प्रश्नेोतया । १२थं=ग्ररा.दृकु+राशे । リE राशे TrN A e . य=प्रा. ! गागा । अत्राचार्येण राशिशेषं द्वादशास्त्रं रा A. शे + wa ta प्रथमं कल्पितम् । तदा य = ल+*" । शे < १२, राशे >१२, अथ भगणशेषं ‘य' निरग्रम् । अतः शे+राशे=१२, अतॊ भगणशेषमानम्=ल+१ । अथ राशिशर्ष दृढकुदिनाल्पं भवतीति प्रसिद्धम्। तथा शे+राशे=१२ ·'. अथराशे=१२-शे । १२य =ग्ररा.दृकु+राशे १२य+१२इ =ग्ररा.इकु+राशे+१२३ १२ ( इ+या ) =ग्ररा. སྔ་རྒྱུ4ཅདེ་4 ༥༢ R य 'राशे + १२ 3 (+)-at- ཡ་ཕ་རྒྱུ་ । अत्र यदि e R3 सतिलके महसिद्धान्ते दृकु> राशे+१२ · । तदा इ+य इदमपि भगणशेषम् । राशे+१२’इ इदं च राशिशेषं भवितुमर्हति ।। * राश्यादेर्ग्रहाविकलाः ? इत्यादिभास्करोत्तमप्यतादृशमव ॥ ३९ ॥ इदानी विशेषमाह । *करणीमिताधिकाल्पाः कलेप स्युभेगणपूर्वशेषाणाम् । करधितननुनै सुदृढा युगणा आसा ग्रहस्य विकलाम्राः ॥४०॥ भगणपूर्वशेषाणां भगणराशिलवकलाविकलाशेषाणां मितयः करणीमेिताधिकाल्पाः । करणी अपवर्तनाङ्गो हारः । राशिशेष द्वादश, अंशशेषे भगणांशाः ३६० कलाशेषे भगणकलाः २१६००, ‘ विकलाशेषे चक्राविकलिकाः १२९६००० । एभिहराः समा अधिका अल्पाश्च भवितृमहेन्ति । सुदृढा द्यगणाः कल्पे दृढकुदिनानि । कराधतननुनैः १२९६००० आप्ताः । ततः शेषत्यागे लब्धं रूपयुतं भगणशेषं स्यादित्यादि कर्म कर्त्तव्यम् ॥४०॥ . इदानी विशेषमाह । कल्पद्युगणः ख-विधेरभावतो वा यदा दृढी घुगण: । करधितननुनै अल्पस्तदात्र केचित् खिलाः प्रश्नाः ॥४१॥ ख-विधेः पूर्वोक्तद्वितीयप्रकारस्य यदा भाज्यहारक्षेपाः केनाप्यक्त्र्या न तदा कल्पद्युगणः कल्पकुदिनान्येव दृढकुदिनमानं ज्ञेयमित्यर्थत एव सिध्यति । अथ यदा दृढो द्युगणः कुदिनानेि चक्राविकलाभरल्पस्तदात्र शेषेोनहरो विकलाशेषं ३९,श्लेकोपपत्तौ यत् प्रदर्शितं । तस्य काचित् दृढकुदिनाधिकत्वात् केचित् प्रश्नाः खिला भवन्तीति स्फुटं ज्योतिर्विदाम् ॥४१॥ इदानी पुनर्विशेषमाह । भगणा ऊर्ध्वः कुट्टोऽधः कुट्टो वासरौघश्च । *भगणाग्रादेवें वा दृष्ट्रग्रहजा विलिसाः स्युः ॥४२॥ = 'करणीमिताः प्रकल्प्याः इति वि. पुस्तके पाठः ।। † भगणाद्रेक्षा एवं वृद्धया ग्रहजा विकल्पाः स्युः इति वि. पुस्तके प्रामादक: पाठ: । " कुट्टकाध्यायः । २३५ मगणशेषात् कुट्टकविधिना यौ कुट्टाख्यौ हौ राशी आगच्छतः । तत्र ऊर्ध्वस्थः कुट्टे लब्ध्याख्यस्ते भगणागतभगणाः। अधोऽधःस्थः कुट्टो गुणाख्यश्ध वासरौघोऽहर्गणो भवति । एवं वा भगणाग्राद्रगणशेषाद द्वादशगुणात् दृढकुदिनभक्ताद्राशयः शेषं च राशिशेषं तत् त्रिंशद्गुणं दृढकुदनहृतं फलमंशाः शेषमंशशेषमित्यादिना ग्रहजा विकलाः स्युः । क्किलापर्यन्तं ग्रहमानं स्यादिति सर्वं स्फुटम् ॥४२॥ « इदानी पुनर्विशेषमाह । दृढ़दिनभादिखगाभ्यां भगणाग्रं स्याद्यथा तथा कार्यम्। *कुदृढखगाभ्यां तस्मादविनष्टात् साधयेद्विलिप्ताग्रम् ॥४३॥ तदुदितविकलाग्रकयोर्विवरें भधतिननुने भजलब्ध्या । अविनष्टभगणशेषो युक्तः स्यादीप्सितो द्युचयः ॥ ४४ ॥ यथा पूर्व दृढदिनभदिखगाम्यां दृढकुदिन-राश्यादिग्रहाभ्यां ’ ३९सूत्रविधिना भगूाग्रं स्यात् तथा कुदृढखगाभ्यां ढढकुदिनविकलात्मकग्रहाभ्यां कमें कायेम । एवं भगणशषे स्यात् तस्मादनष्टात् पूर्ववद्विकलाग्रं चक्रविकलालंपे साधयेद्रणक इति शेषः । तदुदितविकलाग्रकयोस्तस्य साधितविकलाशेषस्य उदितविकलाशेषस्योद्दिष्टाविकलाशेषस्य च विवरमन्तरं चक्रविकलाभि १२९६००० भैजेत् । लब्ध्या अविनष्टभगणशेषः पूर्वस्थापितः ३९सूत्रविाधिनाऽऽनीतो भगणशेषेो युक्त। स्तदेद्दिष्टविकलाशेष ईप्सितोऽभीष्टे भगणशेषः स्यात् । ततो द्युचयोऽ हर्गणः पूर्ववत् साधंनीय इति । । − अत्रोपपतिः । कुप्यते चक्रविकलार्ल विकलशेषम्=विशेष् । , तत्संबन्धि भगणशषम् = भशे । विकलात्मको ग्रहश्च = विग्र, तदा। प्रश्नोक्तया\। चवि.भशे=विग्र.दृकु+विशे 峰 कदिनखगाभ्याम् इति वि. पुस्तके पाठ: । २३६ सतलके महासिद्धान्ते མགེ་-འི་ལfའི་ཐེ - ཆ శిక్టికి ہ” =- छ+१, ३९छेकोपपत्तियुक्तया । अथ शे+विशे=चवि .’. विशे=चवि-शे । । अतः प्रथममनष्टमाचार्यानीतं विकलाशेषम्=विशे, भगणशेषं च = भशे । पृथमनष्टं स्थापितम् । अथ पूर्वसाधितेन समीकरणेन मशे,चवि = ग्रवि.दृकु+विशे इ.चवि = इ. चवेि इयेोयेॉमेन चवि(भशे+इ) = प्रक्.ि दृकु+इ.चवि+विशे चविी ( भशे+ इ ) इ. चविष्+विशे . . ਬਰਿ+ अत्र इचक्+िविशे यदि दृढकुदिनाल्प तदेदमपि प्रश्नालापेन विकलाशेषं भवितुमर्हति, तदा भगणशेषं च भशे+इ इदं भविष्यति । अतो यदि r इ.चवि+विशे=उद्दिष्टविकलाशेषम्=उावैशे तदा इ. चवि =उविशे-विशे विशे-विशे *. इ =** । अत उपपन्नम् । शेषबासना चा तिमुगमा । साधितोद्देिष्टविकलाशेषयोरन्तरं चक्रावेकलाभक्त यदि न शुध्यति तदा प्रश्नो दुष्ट इति स्फुटम्। ‘राश्यादेर्वकला दृढकुदिनगुणा: । इत्यादिभास्करप्रकारे कमलाकरोक्तः संशोधकेतश्चैतदनुरूप एवेति सुधीभिर्निपुणं विचिन्त्यम् ॥४३-४४॥ - । इदानीमन्य प्रश्न तदुत्तरं चाह। राश्र्यशकलाविकलायोगे दृष्ट विलिप्तिकांग्रे च । विकलाशेषातू खचरद्युचर्यां साध्यौं तथा तदुर्भौ ॥४५॥ कुट्टकाध्यायः । • Ras चालकसंज्ञौ युचरघुगणटढाभ्यां च चालयेत् तावत् । यावत् सिध्यत्यैक्यं बहुधैवं पूरयेत् संख्याम् ॥४६॥ अग्राभावे'केवलचालकतश्वालनादवम् । खगकल्पविकलिकागणकृदिनौघौ चालकी सुदृढौ ॥४७॥ विकलाशेषात ३२-३६ श्लेकविधिना खचरद्युचर्यौ ग्रहाहगैणी साध्यौ । यदि प्रहराश्यंशकलाविकलैक्यमुदिष्टैक्यसमें तदेतरं। जातम् । यदि समं न तदैतौ ग्रहाहर्गणैौ चालकसैज्ञतौ प्रकल्प्य सुचरयुग्णदृढाभ्यां ग्रहकल्पभगणविकलाकल्पकुदिनदृढाभ्याम् । कल्पअहभगणविकलाः कल्पकृदननि च महत्तमापवर्तन दृढीकृत्य ताभ्यां भाज्यहाराभ्यां दृढाभ्यां क्रमण ग्रहाहगणौ चालकसंज्ञौ तावच्चालयेत्। यावद्ब्रहराश्येशाद्यैक्यं निर्दिष्टं सिध्यति । एवं बहुधा संख्यामुद्दिष्टयोगसंख्यां पूरयेद्रणक इतेि शेषः । अग्राभावे विकलाशेषाभावे केवलचालकतश्धालनात् एकद्यादिगुणितदृढकल्पग्रहभगणविकलाकल्पाकुादनत एव संख्यां पूरयेत् । अथ दृढचालकॅौ च मन्दार्थ कथयति खगकल्याविकलिकागणकुदिनौ कल्पग्रहभगणविकलाकल्पकुदनसमूहौ भाज्यहरी सुदृढी महत्तमापवर्तितौ चालको ज्ञेयौ। अत्रोपपत्तिः । कुट्टकविधिना स्फुटा । अहकल्पभगणविकला अहर्गणगुणा विकलाशेषेोनाः कल्पकुदिनभक्ताः फलं विकलात्मको ग्रहः । अतो दृढाभ्यां अहमगणविकलाकुदिनसमूहाभ्यां स्वतक्षणाम्यां साहती ग्रहाहर्गणैौ वहुधा भवत इति ॥४९-४७॥ इदानी विशेषमाह । एवं राश्येशकला भूदनतश्वालका: कल्याः ।

  • एवं यस्मिन् प्रश्ने ग्रहाणां राश्यंशकलानामैक्यं कलाशेषं चेद्दिष्टं तत्र कृलाशेषते ग्रहाहर्गणैौ यौ तैौ चालकसंज्ञौ कल्प्यैौ । तौ ग्राहकल्पभगणकलाकल्पभूदनसमूहाभ्यां दृढाभ्यां तावचालयेद्यावर्दैर्य सिध्यतीति प्रासिद्धम् । RØ सतिलके महासिद्धान्ते

इदानी सश्लिष्टकुट्टकमाह । गुणकैक्यं संश्लिष्ट भाज्यः शेषैक्यकं भवेत् क्षेपः ॥४८॥ तुल्यच्छेदे कर्मे मन्दार्थ कथ्यत विततः । संश्लिष्टे संश्लिष्टनामकुट्टकगणिते । तुल्यच्छेदे तुल्यहरे । मन्दार्थमिदं संश्लिष्टकुट्टकानयने मया विततेो विस्तरः कथ्यते । शेषं स्पष्टम् । ‘एको हरधदुणकी विभिन्नौ' इत्यादिभास्करोत्तमतदनुरूपमेव ॥४८॥ - इदानी तत्सैश्लिष्टकुट्टकै विस्तोरेणाह । दिनकरमासमभवधिमासशेषेऽधिमासयुते ॥४९॥ दृष्ट ऋणक्षेपोऽसौ कोना इनमासिका हारः । अधिमासगणो भाज्यः फलमधिमासा गुणाऽत्र रविमासाः ॥९०॥ दिनकरमासप्रभवे सौरमासत उत्पन्ने। ऋणक्षेपोऽसौ दृष्टो योगः। कोना इनमासका व्येककल्पसैरमासाः । अधिमाप्तगणः कल्पाधिमाससमूहः । रविमासाः सौरा गता मासाः । शेषं स्पष्टाथैम् । अत्रेोपपत्तिः । कल्प्यते गतसैौरमासाः=गसैौमा । " गताधिमासाः=गधिमा । कल्पसौरमासाः=कसमा । कल्पाधिमासाः = गाधिमा । तदा प्रशनेोक्तया । - v अधिशेषम्=कधेिमा. गसैमा - कसौमा, गधिमा अतो गधिमा+अधिशे = ऐ = कधिमा. गर्सौमा-गधिमा (कसैौमा - १ ) कधिमा. गसौमा - ऐ कसौमा - १ ततः गाधिमा = अतः कुट्टकविधिना गुणेो गतसैौरमासाः । फलं गताधिमासाः ॥ इत्युपपन्नम् ॥४९-१०॥ कुट्टकाध्यायः । इदानी विशेषमाह । रश्चिमासहरजमाधिमासाग्रं गन-ताडितं गतैस्तिथिभिः : अधिमासहतैः सहितं ह्यधिमासाग्रं भवेदिनहरप्रभवम् ॥५१॥ अथ दिनकरहरजातादधिमासाग्रात् निगद्यते तावत् । अग्राधिमासयोगे दृष्टे स स्यादृणक्षेपः ॥ ५२ ॥ ॥ गन-ताडितं त्रिंशद्गुणम् । अधिमासहतैः कल्पाधिमासगुणैस्तिथिभिः सहितम् । अधिशेषगताधिमासयोगे दृष्टे साति स योगः ऋणक्षेपः स्यादिति प्रसिद्धम् । । अत्रोपपात्तिः। गतसैौरा दिवसाः =३०गसैौमा+गति ततो गताधिमासार्थमनुपातेन WA ३० गसौमा× कधिमा+ कधिमा. गति सावयवागताधमासा:-- 瓦सौदि - ३० अधिशे +कधमा. गतेि कस्रैौदि --س+ITdHt = अत उपपन्नम् । अन्ने यदि - a ~ Yn sa pa ३०अधिशे+कधिमा.गति> कसेंदि । R NA ܬ तदा गताधिमामा:सैकाः कार्याः । पूर्वांगताधिशेषे कल्पर्सौरदि- ' (a a. *ܟ नानि विशोध्यशषमधिशेषं ज्ञेयमित्यनुत्तमपि बुद्धिमता ज्ञायत ॥५१-५२॥ We ) इदानी सौरादनहरेण चन्द्रदनहेरेण वा जातमधशेर्ष यत्र तत्राधिमास- तच्छषयोग दृष्टे गतसौरचान्द्राहार्थमाह ।

  • भाज्योऽधिमासनिचयो रविदिवसाः कोनिताश्छेदः ।

केीना विधुदिवसा वा तत्संज्ञा वासरा गुणोऽत्र भवः॥९३॥ अधिमासनिचयः कल्पाधिमाससमूहः । कोना एकोनिताः । रविदिवसाः कल्पसौराहाः । विधुदिवसाः कल्पञ्चान्द्राहाः । तत्संज्ञा वासरा । रावेदनहेरे राववासराविधुदिनहरे विधुवासरा गता भवन्ति। शर्ष स्पप्टम्। A. ve सतिलके महासिद्धान्ते अत्रोपपात्तिः । प्रश्नानुसारेण अधिशेषम् = कधिमाइसैौदि-गधिमा, कसैौदि । ततः गाधमा+आधेशे=यो=कधिमा, इसौदि-गधिमा (कसैदि-१) a ܒ ܪ va sa fà u Ro-R** ৎসৱ: সাম্মা = कसैौदि-१ कधिमा. इच्चादि-श्रे কৰাদ-৭ एवं चान्द्रदिनेभ्यः गाधमा = अत उपपद्यते सर्क॥९६॥ इदानीमवमप्रश्नोत्तरमाह । अवमयुतमवमशेषं क्षेपोऽवमसञ्चयो भाज्यः । Y केनाः क्ष्माहाः कोनाश्चान्द्राहा वा हरः परं माग्वत् ॥५४॥ क्षेपः ऋणक्षेपः । अवमसञ्चयः कल्पावमानि । कोना एकेनाः । क्ष्माहाः कल्पकुदिनाने । धान्द्राहाः कल्पचान्द्रदिनानि । परं गतकुदिनानि वा गतचन्द्राहाः प्राग्वद्गुणो भवति इति । अत्रोपपत्तिः । प्राग्वत् क्षयशेषम् = कक्ष.अह- इक्ष, ककु अतः इक्ष+क्षयशेषम् = येो =कक्षं.भह-इक्ष ( ककु-१ ) कक्ष, अह- यो ३६=-- a . कक्ष. इचा - यो एवमव س : - چې ت– =؟؟؟ अत उपपन्नं सर्वम् ॥ ९° ॥ V इदानी विशेषयाह । मिश्रे भाज्ये साध्ये गुण एव ततो ह्यभीष्टसिद्धिः स्यात् । तः खहरादधिके क्षेपे स्वच्छेदहतेऽवशेषकः क्षेषः ॥९५॥ .. a ܓ* ܛܪ ܦ Y NA यत्रानेकेषां पदार्थानां योगो दृष्टस्तत्र कल्पोद्धवैस्तैर्मिश्रेरकी कुट्टकाध्यायः । ૨૪૨ कृतैरत्र भाज्यो भवति तास्मिन् मिश्रे भाज्ये प्राग्वद्रुणः कुट्टकविधिना साध्यस्ततोऽस्माद्गणकाद्भीष्टस्य सिद्धिः स्यात् । क्षेपे स्वहरादधिके सति लाद्यवार्थे स्वहरहृतेऽवशेषः क्षेपः कल्प्य इति भास्करकुट्टकविधिन। स्फुटम् ॥९९॥ इदानीमधिशेषावमशेषयोगे दृष्ट गतचान्द्राहानयनम् । अधिमासशेषमवमाग्रयुतं क्षेपं छिदिन्दुदिनवृन्दम् । अवमाधिकमासैक्यं भाज्योऽत्र भवो गुणो विधुदिनानि ॥५६॥ . . क्षेपः ऋणक्षेपः । अवमाग्रयुतं क्षयशेषयुतम् । छिद् हारः । इन्दुदिनवृन्दै कल्पचान्द्राहाः । अवमाधकमासैक्यं कल्पक्षयाहाधिमासयोगः । विधुदिनानि गतचान्द्राहाः । शेषं स्पष्टम् ।। · अत्रोपपत्तिः । प्रसिद्धयुक्तञ्चा अधिशेषम्=कधिमा. इचादि-गधिमा. कचादि:' क्षयशेषम्=कक्ष. इचादि - गक्ष. कचादि । द्वयोर्योगः = यो = इचादि ( काधिमा+कक्ष ) Lliw कचादि( गाधिमा+गक्ष ) इचादि (कधिमा+ कक्ष )-येी कचादि •*. गधिमा+गक्ष = अत्रो गुणे गतेन्दुदिनानेि। अत उपपन्नम् ॥ ९६ ॥ इदानीमन्यप्रश्नोत्तरमाह । स्वाग्रयुताधिकमासाः साग्रैरवमैर्युताः क्षेपः । अधिमासावमयेोगो भाज्यः कोना हरो विधोर्दिवसाः ॥५७॥ , इह सञ्जातो गुणका योसी शीतांशुदिवसीघः । । · स्वाग्रयुताधिकमासाः साधिशेषगताधिमासाः । साग्रैरवमैः क्षय ३१ R、 सतेिलके महासिद्धान्ते शेषसहितैर्गतक्षयाहैः क्षेपः ऋणक्षेपः। अधिमासावमयोगः कल्पाधिमासक्षयाहयेगः । कोना एकोनाः शंषं स्पष्टम् । अत्रोपपत्तिः। पूर्वैविधिना अधिशे-कधिमा. इचादि - गधिमा. कचादि '. गधिमा+अधिशे=कधिमा. इचादि-गधिमा(कचादि-) एवम् । गक्ष-+क्षशे=कक्ष. इचादि - गक्ष (कचादि - १ ) ततश्चतुर्णा योगः = यो = इच्चादि ( काधिमा+कक्ष ) - (गधिमा+गक्ष) ( कचादि - १ )। इचादि ( काधमा + कक्ष ) - यो कचादि - १ " गधिमा+गक्ष = अत उपपन्नम् ॥ ९७ ॥ इदानीमन्यप्रश्नै सोत्तरमाह । अथ यदधिमासदिनगतघातः कहभाजितः शेषम् ॥९८॥ तदधिकमासकशेषं भगणाद्यग्रैक्ययोग्यं स्यात् । भगणा भगणाग्रयुता अधिमासाः साग्रकाः क्षयाहाश्च ॥५९॥ एषामैक्ये दृष्टेऽधिमासचक्रावमैक्यकं भाज्यः । कोनाः क्ष्माहाश्छेदः स्यादेभिः पूर्ववद् द्युगणः ॥ ६० ॥ - अधिमासदिनगतघातः कल्पाधिमासाहर्गणघात : ] कहभाजितः कल्पकुदेनहृतो यच्छेष तद्भगणाद्यप्रैक्ययोग्यं भगणमगणशषादयोगे प्रक्षेपणयोग्यमधिशेषं ज्ञेयम् ! साग्रका अधिशेषसहिताः ।। क्षयाहाश्च क्षयशेषसहिताः । एषां षण्णामैक्ये योगे दृष्टे । अधिमासचक्रावमैक्यकं कल्पाधिमासग्रहभगणक्षयाहानां योगः । कोना एकोनाः । क्ष्माहाः कल्पकुदिनानि । एभिभीज्यक्षेपहाँरैः पूर्ववत् कुट्टकविधिना गुणो द्युगणोऽ हर्गणः स्यात् । ऋणक्षेपश्च षण्णां योगः । शेषं स्पष्टम् । अत्रोपपत्तिः । पूर्ववत् । कुट्टकाध्यायः । RV23 मगणशेषम्= कभ, अह - इभ, ककुदि । इभ+भगणशे = कम.अह - इभ (ककुदि-१ ) एवम्, गाधिमा+अधिशे = कधिमा. अह -गधिमा ( ककुदि - १ ) गक्ष-+क्षशे = कक्ष्.अह - गक्ष ( ककुदि - १ ) सर्वेषां योगः = यो =अह (कभ+कधिमा+कक्ष) -(ककुद - १ ) (इभ+गधिमा+गक्ष ) ', इभ+गधिमा+गक्ष=*' శా++; )- ཨེ་ अत्र गुणेोऽहर्गणः स्यादित्युपपन्नं सर्वम् ॥ ५८-६० ॥ इदानी विशेषमाह । युगणातू पृच्छाद्युसदां चक्राद्यग्राणि संसाध्य । तद्युतिरधिमासावमयुता कहाप्ता*वशेषको भाज्यः ॥६१॥ प्रश्नाग्रैक्ये कुदिनैर्भक्ते शेषं भवेदृणक्षेपः । क्ष्माहाश्छेदोऽतो यो गुणकोऽसौ वासरौघः स्यात् ॥६२॥ । यदि ग्रहाणां भगणशेषराशिशषादीनां योगोधिशेषावमशेषगतधिमासावमयोग उद्दिष्टः स्यातदा युगणादभीष्टाहर्गशाढूषमितादिति शेषः । चक्राद्यग्राणि भगणादिशेषाणि स्वाभीष्टानि संसाध्य । तद्युतिस्तेषां सर्वेषां युतिः । कार्या साऽधिमासावमयुता कल्पाधिमासावमयुता कहाप्ता कल्पकुदनैर्भक्ताऽवशेषको भाज्यः कल्प्यः । शर्ष स्पष्टम। ततः ६९-६० श्लोकोक्तवत् कर्म कर्तव्यम्। अत्र कल्पकुदिनैरहर्गणतश्च गताधिमासास्तच्छेषं चानीतमिति ध्येयम् । अत्रोपपतिः । 'चक्राम्राणि गृहाग्रकाणि? इत्यादिभास्करप्रक्षेोतरोपपत्या स्फुट ॥६१-६२॥ ' * वि. पुंस्तके वमशेष को भाज्यः इति प्रामादिकः पाठः । । R सतिलके महासिद्धान्ते इदानीमानीताहर्गणस्य प्रतीतिमाह । ज्माद् द्युगणाच्चक्राद्यग्राण्यवमाग्रकं च संसाध्यम् । तद्यागयोग्यमधिमासाग्रं चेोत्तप्रकारेण ॥६३॥} तद्योगात् प्रश्नोक्तं सर्वाग्रैक्यं स्फुटं भवति । ' गणिते दक्षः पटुमतिरधिकारी कुट्टके बीजे ॥६४॥ तद्योगयोग्यमधिमासाग्रं अथ * यदधिमासदिनगतघातः ? इत्येदिनाऽऽनीतमधिशेषम् । यः पटुमतिर्गणिते दक्षः कुशल: स कुद्दके बीजे चाधिकारी भवतीति । शेषं स्पष्टार्थम् ॥६३-६४॥ - इदानीं करणीतज्ञामाह । अन्येन्र्य भाज्यहरी विभजतावानरग्रतां गच्छत् । *कश्चिच्छोधश्छेदः करणीसंज्ञोऽत्र विज्ञेयः ॥६९॥ यदि कधिच्छेदो हर: शेौधो नि:शषकती स्वभाज्यस्य भवेतदा स एव छेदः करणीसंज्ञो महत्तमापवर्त्तको विज्ञेयः ॥ अत्रोपपत्यर्थ मच्छेोधितभास्करलीलावतीटिप्पणी विलेोक्या॥६९॥ इदानी वल्ल्यां विशषमाह । का-शेष नो करणी फलान्यधोऽधः क्रमेण धार्याणि । करणीजें ना धार्य वल्ली सा मध्यमा ख-विधौ ॥१६॥ का-शेषे रूपशेषे सति भाज्यहारयोः परस्परं भजनात्तदा। करणी महत्तमापवर्तको ने भवति । यदि करणी महत्तमापवर्तको भवति तदा तेन हृतेोऽन्तिमभाज्यो निःशेषेो भवति तत्र करणीजं महत्तमापवत्र्तेन हृतेऽन्तिमभाज्ये यज्जायमानं फलं तत्पूर्वागतफलानामधो न धार्यम् । तत्पूर्वागतफलानेि यान्यधोऽधःस्थापितनि सैव मध्यमा वल्ली ख-विधौ द्वितीयप्रकारे ज्ञेया । ♚ कश्चित्सेऽन्त्यश्छेदः इति वि. पुस्तके पाठः । कुट्टकाध्यायः । RY अत्रोपपतिः । करण्या भत्ताभ्यां भाज्यहराम्यां दृढाभ्यां मिथो। भजनादत्र करणीस्थाने रूपं शेषं भवति तत्रैव फलविरामः । अर्ततोऽग्रे करणीजं फलं न ग्राह्यं कुट्टकविधेरग्राह्यत्वादिति ॥६६॥ इदानीं गुणनफलादीनां शुद्धांशुद्धत्वज्ञानमाह । गुण्यगुणकगुणनभुवां राशीनां स्वाङ्कयोगकः कार्यैः । क-स्थानान्तस्तद्वद्राज्यच्छेदासिशेषकादीनाम्र॥६७॥ । तद्गुण्यगुणकहातयुतितुल्ये गुणनोद्रवे स्फुर्ट गुणनम्र । अाप्तिश्*च्छेदकघाते शेषयुते यो भवेदङ्कः ॥६८॥ तेन समाने भाज्ये स्पष्ट लब्ध तथा शेषम्। वर्गेक्ये पदयुतिकृतिशेपैक्यसमे स्फुर्टी स्वपदवर्गी ॥६९॥ घनयोगसमे घनपदयोगघनैक्य सशेषके तौ च । एवं गुणनादीनां शोधनिकेयं सुखोपायात् ॥७०॥ इति श्रीमदाचार्यार्यभटविरचिते महासिद्धान्ते गोलाध्याये कुट्टकाधिकारो नामाष्टादशोऽध्यायः सम्पूर्णः ॥१८॥ गुण्यगुणकगृणनभुवां गुण्यगुणकगुणनष्फलानां राशीनां स्वाङ्गयोगकः स्वस्वस्थानीयाङ्कानां योगः क-स्थानान्तो रूपस्थानान्तः कार्येः अचैतदुत भवति। स्थानाङ्कानां योग यदि स्थाने वास्थानानि स्युस्तईि पुनर्योंगस्थानीयाङ्कानां कार्यस्तत्रापि यदि स्थाने वा स्थानानि स्युस्तर्हि पुनरेतत्स्थानाङ्कानां योगः कार्येः । एवं तावद्यावद्योगे चैकस्थानं स्यात् । एवमत्र सर्वत्र योगशब्देन स्थानाङ्कयोगपरम्परासु एकस्थानीयो योगो विज्ञेयः तद्वतथैव भाज्यच्छेदासिशेषकादीनां भाज्यभाजकलब्धिशेषणां । स्थानाङ्कानां योगः कार्येः । आदिशब्देन वर्ग-वर्गमूल-घन-घनमूलानि तत्तच्छेषाण च गृह्यन्ते । गुणनेौद्धवे गुणनफलोत्पन्ने योगे गुण्यगुणकहति युतितुल्ये गुण्यगुणकस्थानाङ्गसवन्धितद्येोगघाते या संख्या a छद्यच्छदक घात इति वि. पुस्तके आमादक: पाठ: । ቒ88 सतिलके महासिद्धान्ते तत्स्थानीयाह्नानां पूर्ववद्या युतिस्तयातुल्ये सति गुणनं गुणनष्फलं स्फुर्ट शुद्ध उच्यम्। आतिच्छेदकघात लाब्घस्थानाङ्कतद्योगहरस्थानाङ्कतद्योगयोर्घते घातस्थानाङ्कसम्बन्धितद्योगे शेषयुते शषस्थानाङ्कसम्बन्धितद्योग साहिते यः पूर्वदङ्कः स्थानसंवान्धितद्योगाङ्कः । तेन समाने भाज्ये भाज्यस्थानाडूसम्बन्धितद्योगाझे लब्ध भागे फलं तथा शेषं चेति-द्वयं स्पष्टं समीचीनमिति वाच्यम् । वंगैंक्ये वर्गस्थानाङ्कानां तहयोगे पद्युतिकृतिशेषक्यसमे मूलस्थानाङ्कसम्बन्धितद्योगाङ्कस्य कृतिर्वर्गःशेषस्थानाङ्कसम्बन्धितद्योगश्वानयोरैक्ये योगे यः स्थानाङ्कसम्बन्धितद्योगस्तेन समे पदवर्गों द्वौ स्फुटी समीचीनी वाच्यौ। एवं घनपद्योगघनैक्ये घनमूलस्थानाङ्कसम्बन्धितद्योगस्य यो घनस्तत्स्थानाङ्कसम्बन्धितद्योगे सशेषके शेषस्थानाङ्कसम्बन्धितद्योगाङ्कसहिते घनयोगसमेघनस्थानाङ्कसम्बन्धितद्योगेन तुल्ये तु तौ घनमूलघनौ समीचीनी वाच्यौ । एवं सुखोपायालाघवेन गुणनादीनां गुणनफलादीनामयं शोधनिका शेधनकारिणी क्रिया गणकेन ज्ञेयेति । अत्र मन्दाववेाधार्थमेकैकोदाहरण प्रदश्र्यते । ( १ ) गुण्यः = ३६५२४२ ।। गुणकः = ४९९६७ ।। गुणनष्फलम्=१६७८९e७९०१४ ॥ अत्र गुण्यस्थानाङ्कानामेकस्थानपर्यन्तै योगपरम्परा =३+६+५+२+४+२=२२, २+२=४ अयं योग: कर्मयोग्य, अन्तिमयोगश्च एकस्थानीयत्वात् । गुणकस्थानाङ्गानां योगपरम्परा=४+५+&}६+७=३१, ३+१=४, गुणनफलस्थाङ्कानां योगपरम्परा =+k+3+c++c+S+c+c++y=yr,4+RFS कुट्टकाध्यायः । .. अथ गुण्यगुणकान्तिमयेोगाङ्कहतिः=१६, अत्रैकस्थानान्तपयेन्तं योगः=७। गुणनफलस्थानाङ्कसम्बन्ध्यन्तिमयोगेना ७ नेन सम ! अतो गुणनष्फलं समीचीनम् ॥ ( २ ) भाज्यः=१२३४५६६७८&०१ । । “Isiah:=reyisce लब्धिः=२७०.२७ ।। शषम्=४२५&८ ।। अत्र भाज्ययोगपरम्परा=१+२+३+४+५+६+७+८+९ 十9+?=※,8+氏=°,?+c=?1 w भानकयोगपरम्परा=४+५+६+७+८+९=३९, ३+९-२, । १+२=३ ॥ ጳ” लब्धियेोमपरम्परा=२+ S十9+云十 9=5, + =e शेपयोगपरम्परा-४+२+५+७+८=२८,२+८-१०,१+२= अथ लब्धिभाजकान्तिमयेोगघातस्या २७ स्य योगपरम्परा =२+७=& अयमन्तिमयोगः । शपान्तिमयोगयुता=<+१–१०, अत्र योगपरम्परा–१+ o= अयमन्तिमयोगो भाज्यान्त्ययोगसमः । अतेो लब्धिः शेषं चेते-इर्य समीचीनम्। (R) वगः:=र३०१&१८e&४०४ ।। वगमूलम्=४६&२४६ ।। q = CCC i अत्र वर्गयोगपरम्परा =R+Rま?サR+ペ+く+ー+2+ペ+8+2+8=8e, 8十9=8 वर्गमूल्योगपरम्परा =४+६+९+२+४+६-३१.३+ 密=沙 सतिलके महासिद्धान्ते शेषयोगपरम्परा = ८+८+८ キマ8 R十8ニé र्गमूलान्तिमयोगकृतः = १६ अस्य योगपरम्परा= १+६= ७, एतदन्तिमयोगे शषान्तिमयोगाङ्कसहिते जातम् ७+६= १३ अस्य योगपरम्परा = १+३= ४, अयमन्तिमयोगी वगन्तिमयोग ४ तुल्यः । अतो वर्गमूलवर्गों द्वैी समीचीनौ । (8)日可:=98°、 घनमूलम् = &०७ शेषम् = &८२ 3키 घनयोगपरम्परा 2. ७+४+६+१ 十8十录+线++出 =se s+c=R R+R=R I घनमूलयोगपरम्परा = ९+०+७= १६, १+६= ७ ।। शेषयोगपरम्परा=९+८+२=१९, १+९=१०, १+e = १ घनमूलान्त्ययोगधनम्।= ३४३, अस्य योगपरम्परा =s+8+も=" +・=R एतदन्तिमयोगः शेषान्तमयोगयुतः = २ अयं घनान्तिमयोगेन समः । अते घनमूलघनौ द्वावपि समीचीनौ ॥ अत्रोपपतिः। संख्यायाः स्थानीयाङ्कानां योगे नवहते यच्छेष तदेव नवभक्तसंख्यायां शेषमिति प्रसिद्धं दशगुणोत्तरसंख्यायाः ख+ o x+... +可 इतेि** - آواز +ヨ石ー× آگو रूपान्तरण । अतः स्थानाङ्कयोगपराम्परासु य एकस्थानीययेगाङ्कस्नदेव नवभक्तसंख्यायां शेषमिति । तदद्योतकम् = शै। १, श२ शे ३१’ । । कल्पते गुण्यः = ९ ३ २ +शे । गुणकः = & ३ २ 十部、1 ` काध्यायः । ૨૧ Voorho= or, +ù = (et, +RI) (et, +शे) ==ጸ ፣‹ቐs +< (ኝ‹ቅs +ቸእቅrs)+ቕrእቅ, नवतद्ये गुणनफले देशषम्=देश१ =शेशे अत्रनवाधिकेशेशे अस्मिन्शेषार्थमन्तिमो योग एकस्थानीयः साध्यः । एवम् भाज्यः =९ इ१ +शे ६ । স্বাসন্ধঃ = ণ্ড হুই ন-দ্বীৰ । ভা5মঃ = ৎ ৰ +ই ৷ देशषम्=९ इ५ +श५ ॥ तदा भागाहरविधिना भाजक×लब्ध+शे=भाज्यः =९ इ+शे = (e ፪s +ቅls) (« ፪, +ቅ እ)+e {,+ቅ... ' ==የ ፪‹ቑኣ +ዊ +ቑ ,ቕls)+ቅ እኳ, नवतेटे श = श२श +श, एवं वर्गघनयोरपि कर्म कर्त्तव्यमित्युपपन्नं सर्वम् इतेि महार्यभटीयकृते: स्फुटो बुध सुधाकरजस्तिलकोऽगमत! गुणकलब्धिविधौ परिपूर्णतां सुजनमानसड्रेससुखाकरः ॥ । इति सुधाकरसतिलकेन तन्मतिमतांवर कण्ठगतेन वै । सृजनतो नृपतेर्गणकाग्रणी: सततौख्यकरं फलमाप्नुहि ॥ इतेि सुधाकरद्विवेदिकृते महार्यभटसिद्धान्ततिलके गोलाध्याये कुट्टकाध्यायोऽष्टादशः समाप्तः ॥१८॥ उत्तरार्धरूपः समाप्तोऽयं गोलाध्यायः । इति महासद्धान्तः सतिलकः समाप्तः । संवत् १९६६ चैत्रशुश्रुनवम्यां कुजे । .. सन् १९७९ ई० मार्चमासस्य त्रिंशदिने । rest-les

"https://sa.wikisource.org/w/index.php?title=महासिद्धान्तः&oldid=156045" इत्यस्माद् प्रतिप्राप्तम्