महाभाष्यम्/प्रथमोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः

-1-1-1- वृद्धिरादैच् ।।(1।1।1) ।।
कुत्वं कस्मान्न भवति चोः कुः पदस्य इति । भत्वात् । कथं भसंज्ञा । अयस्मयादीनि च्छन्दसि इति । छन्दसीत्युच्यते, न चेदं छन्दः । छन्दोवत्सूत्राणि भवन्ति । यदि भसंज्ञा,वृद्धिरादैजदेङ् गुणः इति जश्त्वमपि न प्राप्नोति । उभयसंज्ञान्यपि च्छन्दांसि दृश्यन्ते । तद्यथा स सुष्टुभा स ऋक्वता गणेन पदत्वात्कुत्वम् । भत्वाज्जश्त्वं न भवति । एवमिहापि पदत्वाज्जश्त्वं भत्वात्कुत्वं न भविष्यति ।। किं पुनरिदं तद्भावितग्रहणम्--वृद्धिरित्येवं ये आकारैकारौकारा भाव्यन्ते, तेषां ग्रहणम्, आहोस्विदादैज्मात्रस्य । किं चातः । यदि तद्भावितग्रहणं शालीयो मालीय इति वद्धलक्षणश्छो न प्राप्नोति । आम्रमयम्, शालमयम्, वृद्धलक्षणो मयण्न प्राप्नोति । आम्रगुप्तायनिः, शालगुप्तायनिः, वृद्धलक्षणः फिञ्ञ् न प्राप्नोति । अथादैज्मात्रस्य ग्रहणम्, सर्वो भासः सर्वभास इति उत्तरपदवृद्धौ सर्वं च इत्येष विधिः प्राप्नोति । इह च तावती भार्या यस्य तावद्भार्यः, यावद्भार्यः वृद्धिनिमित्तस्य- इति पुंवद्भावप्रतिषेधः प्राप्नोति । अस्तु तर्हि आदैज्मात्रस्य ग्रहणम् । ननु चोक्तम्--सर्वो भासः सर्वभासः इत्युत्तरपदवद्धौ सर्वं च इत्येष विधिः प्राप्नोति । नैष दोषः । नैवं विज्ञायते--उत्तरपदस्य वृद्धिरुत्तरपदवृद्धिरुत्तरपदवृद्धाविति । कथं तर्हि । उत्तरपदस्य इत्येवं प्रकृत्य या वृद्धिस्तद्वत्युत्तरपदे, इत्येवमेतद्विज्ञायते । अवश्यं चैतदेवं विज्ञेयम् । तद्भावितग्रहणे सत्यपीह प्रसज्येत--सर्वः कारकः सर्वकारक इति । यदप्युच्यते-- इह तावती भार्या यस्य तावद्भार्यः, यावद्भार्य इति च वृद्धिनिमित्तस्य-- इति पुंवद्भावप्रतिषेधः प्राप्नोतीति । नैष दोषः । नैवं विज्ञायते--वृद्धेर्निमित्तं वृद्धिनिमित्तं वृद्धिनिमित्तस्येति । कथं तर्हि । वृद्धेर्निमित्तं यस्मिन्सोयं वृद्धिनिमित्तः, वृद्धिनिमित्तस्येति । किं च वृद्धेर्निमित्तम् । योऽसौ ककारो ञ्ञकारो णकारो वा । अथवा यः कृत्स्नाया वृद्धेर्निमित्तम् । कश्च कृत्स्नाया वृद्धेर्निमित्तम् । यस्त्रयाणामाकारैकारौकारणाम् । ।। ।। संज्ञाधिकारः संज्ञासम्प्रत्ययार्थः ।। अथ संज्ञा इत्येवं प्रकृत्य वृद्ध्यादयः शब्दाः पठितव्याः । किं प्रयोजनम् । संज्ञासम्प्रत्ययार्थः । वृद्ध्यादीनां शब्दानां संज्ञा इत्येष सम्प्रत्ययो यथा स्यात् । इतरथा ह्यसम्प्रत्ययो यथा लोके ।। अक्रियमाणे हि संज्ञाधिकारे वृद्ध्यादीनां संज्ञेत्येष सम्प्रत्ययो न स्यात् । इदमिदानीं बहुसूत्रमनर्थकं स्यात् । अनर्थकमित्याह । कथम् । यथा लोके । लोके ह्यर्थवन्ति चानर्थकानि च वाक्यानि दृश्यन्ते । अर्थवन्ति तावत्--देवदत्त गामभ्याज शुक्लां दण्डेन, देवदत्त गामभ्याज कृष्णाम् इति । अनर्थकानि--दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः, अधरोरुकमेतत्कुमार्याः स्फयकृतस्य पिता प्रतिशीन इति ।। संज्ञासंज्ञ्यसंन्देहश्च ।।
क्रियमाणेऽपि संज्ञाधिकारे संज्ञासंज्ञिनोरसन्देहो वक्तव्यः । कुतो ह्योतत्-वृद्धिशब्दः संज्ञा, आदैचः संज्ञिन इति । न पुनरादैच संज्ञा, वृद्धिशब्दः संज्ञीति । ।। यत्तावदुच्यते--संज्ञाधिकारः कर्तव्यः संज्ञासम्प्रत्ययार्थ इति,न कर्तव्यः ।
।। ।। आचार्याचारात्संज्ञासिद्धिः ।।। आचार्याचारात्संज्ञासिद्धिर्भविष्यति । किमिदमाचार्याचारादिति । आचार्याणामुपचारात् ।। ।। यथा लौकिकवैदिकेषु ।।
तद्यथा लौकिकेषु वैदिकेषु च कृतान्तेषु । लोके तावत् मातापितरौ पुत्रस्य जातस्य संवृतेऽवकाशे नाम कुर्वाते देवदत्तो यज्ञदत्त इति । तयोरुपचारादन्येपि जानन्ति इयमस्य संज्ञेति । वेदे याज्ञिकाः संज्ञां कुर्वन्ति--स्फयो यूपश्चषाल इति । तत्र भवतामुपचारादन्येऽपि जानन्ति इयमस्य संज्ञेति । एवमिहापि--इहैव तावत्केचिद् व्याचक्षाणा आहुः वृद्धिशब्दः संज्ञा, आदैचः संज्ञिन इति । अपरे पुनः सिचि वृद्धिः इत्युक्त्वाऽऽकारेकारौकारानुदाहरन्ति । तेन मन्यामहे यया प्रत्याय्यन्ते सा संज्ञा, ये प्रतीयन्ते ते संज्ञिन इति । यदप्युच्यते--क्रियमाणेपि संज्ञाधिकारे संज्ञासंज्ञिनोरसन्देहो वक्तव्य इति ।। ।। संज्ञासंज्ञ्यसन्देहश्च ।। संज्ञासंज्ञिनोरसन्देहः सिद्धः । कुतः । आचार्याचारादेव । उक्त आचार्याचारः ।। अनाकृतिः ।। अथवाऽनाकृतिः संज्ञा, आकृतिमन्तः संज्ञिनः । लोकेऽपि ह्याकृतिमतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते । ।। लिङ्गेन वा ।।। अथवा किञ्ञ्चिल्लिङ्गमासज्य वक्ष्यामि इत्थंलिङ्गा संज्ञेति । वृद्धिशब्दे च तल्लिङ्गः करिष्यते, नादैच्छब्दे । इदं तावदयुक्तं यदुच्यते--आचार्याचारादिति । किमत्रायुक्तम् । तमेवोपालभ्य अगमकं ते सूत्रम् इति, तस्यैव पुनः प्रमाणीकरणमित्येतदयुक्तम् । अपरितुष्यन् खल्वपि भवाननेन परिहारेण
अनाकृतिर्लिङ्गेन वा इत्याह ।
तच्चापि वक्तव्यम् । यद्यप्येतदुच्यते । अथवैतर्हि इत्संज्ञा न वक्तव्या लोपश्च न वक्तव्यः । संज्ञालिङ्गमनुबन्धेषु करिष्यते । न च संज्ञाया निवृत्तिरुच्यते । स्वभावतः संज्ञां संज्ञिनं प्रत्याय्य स्वयं निवर्तते । तेनानुबन्धानामपि निवृत्तिर्भविष्यति । सिध्यत्येवम् । अपाणिनीयं तु भवति । यथान्यासमेवास्तु । ननु चोक्तम्-संज्ञाधिकारः संज्ञासम्प्रत्ययार्थ इतरथा ह्यसम्प्रत्ययो यथा लोक इति । न च यथा लोके तथा व्याकरणे । प्रमाणभूत आचार्यो दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख उपविश्य महता प्रत्नेन सूत्राणि प्रणयति स्म । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किं पुनरियता सूत्रेण । किमतो यदशक्यम् । अतः संज्ञासंज्ञिनावेव ।। कुतो नु खल्वेतत् संज्ञासंज्ञिनावेवेति । न पुनः साध्वनुशासनेऽस्मिञ्ञ्शास्त्रे साधुत्वमनेन क्रियते । कृतमनयोः साधुत्वम् । कथम् । वृधिरस्मायविशेषणोपदिष्टः प्रकृतिपाठे, तस्मात् क्तिन्प्रत्ययः । आदैचोप्यक्षरसमाम्नाय उपदिष्टाः । प्रयोगनियमार्थं तर्हीदं स्यात्--वृद्धिशब्दात्परे आदैचः प्रयोक्तव्या इति । नेह प्रयोगनियम आरभ्यते । किन्तर्हि संस्कृत्य संस्कृत्य पदान्युत्सृज्यन्ते तेषां यथेष्टमभिसम्बन्धो भवति । तद्यथा--आहर पात्रम्, पात्रमाहरेति ।
आदेशास्तर्हीमे स्युः । वृद्धिशब्दस्यादैच आदेशाः । षष्ठीनिर्दिष्टस्यादेशा भवन्ति । न चात्र
षष्ठीं पश्यामः । आगमास्तर्हीमे स्युर्वृद्धिशब्दस्यादैच आगमः । आगमा अपि षष्ठीनिर्दिष्टस्यैवोच्यन्ते । लिङ्गेन च । न चात्र षष्ठीं न खल्पप्यागमलिङ्गं पश्यामः ।
इदं खल्वपि भूयः सामानाधिकरण्यमेकविभक्तिकत्वं च । द्वयोश्चैतद्भवति । कयोः । विशेषणविशेष्यवोर्वा संज्ञासंज्ञिनोर्वा । तत्रैतत्स्यात्--विशेषणविशेष्ये इति । तच्च न । द्वयो र्हि प्रतीतपदार्थकयोर्लोके विशेषणविशेष्यभावो भवति न चादैच्छब्दः प्रतीतपदार्थकः । तस्मात्संज्ञासंज्ञिनावेव ।। तत्र त्वेतावान्सन्देहः--कः संज्ञी का संज्ञेति । स चापि क्व सन्देहः । यत्रोभे समानाक्षरे । यत्र त्वन्यतरल्लघु सा संज्ञा, यद्गुरु स संज्ञी । कुत एतत् । लध्वर्थं हि संज्ञाकरणम् । तत्राप्ययं नावश्यं गुरुलघुतामेवोपलक्षयितुमर्हति, किन्तर्हि, आनाकृतितामपि । अनाकृतिः संज्ञा आकृतिमन्तः संज्ञिनः । लोकेपि ह्याकृतिमतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते ।
अथवाऽऽवर्तिन्यः संज्ञा भवन्ति । वृद्धिशब्दश्चावर्तते, नादैच्छब्दः । तद्यथा--इतरत्रापि देवदत्तशब्द आवर्तते, न मांसपिण्डः । अथवा पूर्वोच्चारितः संज्ञी, परोच्चारिता संज्ञा । कुत एतत् । सतो हि कार्यिणः कार्येण भवितव्यम् । तद्यथा--इतरत्रापि सतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते ।। कथं वृद्धिरादैज् इति । एतदेकमाचार्यस्य मङ्गलार्थं मृष्यताम् । माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुङ्क्ते । मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि भवन्त्यायुष्मत्पुरुषकाणि चाध्येतारश्च वृद्धियुक्ता यथा स्युरिति । सर्वत्रैव हि व्याकरणे पूर्वोच्चारिता संज्ञी, परोच्चारिता संज्ञा अदेङ् गुण इति यथा ।। दोषवान्खल्वपि संज्ञाधिकारः । अष्टमेपि हि संज्ञा क्रियते तस्य परमाम्रेडितम् इति । तत्रापीदमनुर्वत्य स्यात् । अथवाऽस्थानेऽयं यत्नः क्रियते । नहीदं लोकाद् भिद्यते । यदीदं लोकाद् भिद्येत ततो यत्नार्हं स्यात् । तद्यथा--अगोज्ञाय कश्चिद् गां सक्थनि कर्णे वा गृहीत्वोपदिशति--अयं गौरिति । न चास्मायाचष्टे इयमस्य संज्ञेति । भवति चास्य सम्प्रत्ययः । तत्रैतत्स्यात्--कृतस्तत्र पूर्वैरभिसम्बन्ध इति । इहापि कृतः पूर्वैरभिसम्बन्धः । कैः । आचार्यैः । तत्रैतत्स्यात्--यस्मै तर्हि सम्प्रत्युपदिशति तस्याकृत इति । लोकेऽपि हि यस्मै सम्प्रत्युपदिशति तस्याकृतः । अथ तत्र कृतः, इहापि कृतो द्रष्टव्यः ।
।। सतो वृद्ध्यदिषु संज्ञाभावात्तदाश्रय इतेरतराश्रयत्वादप्रसिद्धिः ।।।
सतः संज्ञिनः संज्ञाभावात् । तदाश्रये संज्ञाश्रये संज्ञिनि वृद्ध्यादिष्वितरेतराश्रयत्वादप्रसिद्धिः । का इतरेतराश्रयता । सतामादैचां संज्ञया भवितव्यम्, संज्ञया चादैचो भाव्यन्ते । तदेतद् इतरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । तद्यथा--नौर्नावि बद्धा नेतरत्राणाय भवति ।
ननु च भो इतरेतराश्रयाण्यपि कार्याणि दृश्यन्ते । तद्यथा--नौः शकटं वहति, शकटं च नावं वहति । अन्यदपि तत्र किञ्ञ्चिद् भवति जलं स्थलं वा । स्थले शकटं नावं वहति । जले नौः शकटं वहति । यथा तर्हि त्रिविष्टब्धकम् । तत्राप्यन्ततः सूत्रकं भवति । इदं पुनरितरेतराश्रयमेव । ।। सिद्धं तु नित्यशब्दत्वात् ।।
सिद्धमेतत् । कथम् । नित्यशब्दत्वात् । नित्याः शब्दाः, नित्येषु शब्देषु सतामादैचां संज्ञां क्रियते, न च संज्ञयाऽऽदैचो भाव्यन्ते । यदि तर्हि नित्याः शब्दाः, किमर्थं शास्त्रम् ।। किमर्थं शास्त्रमिति चेन्निवर्तकत्वात्सिद्धम् ।। निवर्तकं शास्त्रम् । कथम् । मृजिरस्मायविशेषेणोपदिष्टः । तस्य सर्वत्र मृजिबुद्धिः प्रसक्ता । तत्रानेन निवृत्तिः क्रियते मृजेरक्ङित्सु प्रत्ययेषु मृजिप्रसङ्गे मार्जिः साधुर्भवतीति । ।। वृद्धिगुणसंज्ञयोः प्रत्येकं वचनम् ।।
वृद्धिगुणसंज्ञयोः प्रत्येकं ग्रहणं कर्तव्यम् । प्रत्येकं वृद्धिगुणसंज्ञे भवत इति वक्तव्यम् । किं प्रयोजनम् । समुदाये मा भूतामिति । अन्यत्र सहवचनात्समुदाये संज्ञाऽप्रसङ्गः ।।
अन्यत्र सहवचनात्समुदाये वृद्धिगुणसंज्ञयोरप्रसङ्गः । यत्रेच्छति सहभूतानां कार्यं करोति तत्र सहग्रहणम् । तद्यथा सह सुपा उभे अभ्यस्तं सह इति । ।। प्रत्यवयवं च वाक्यपरिसमाप्तेः ।।। प्रत्यवयवं च वाक्यपरिसमाप्तिर्दृश्यते । तद्यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामिति । न चोच्यते प्रत्येकमिति । प्रत्येकं च भुजिः परिसमाप्यते । ननु चायमप्यस्ति दृष्टान्तः--समुदाये वाक्यपरिसमाप्तिरिति । तद्यथा गर्गाः शतं दण्ड्यन्तामिति । अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति । सत्येतस्मिन्दृष्टान्ते यदि तत्र सहग्रहणं क्रियते, इहापि प्रत्येकमिति वक्त्व्यम् । अथ तत्रान्तरेण सहग्रहणं सहभूतानां कार्यं भवति, इहापि नार्थः प्रत्येकमिति वचनेन ।।
अथ किमर्थमाकारस्तपरः क्रियते । ।। आकारस्य तपरकरणं सवर्णार्थम् ।।
आकारस्य तपरकरणं क्रियते । किं प्रयोजनम् । सवर्णार्थम् । तपरस्तःथ्द्य;ति तत्कालानां सवर्णानां ग्रहणं यथा स्यात् । केषाम् । उदात्तानुदात्तस्वरितानाम् । किं च कारणं न स्यात् । ।। भेदकत्वात्स्वरस्य ।। भेदका उदात्तादयः । कथं पुनर्ज्ञायते भेदका उदात्तादय इति । एवं दृश्यते लोके य उदात्ते कर्तव्येऽनुदात्तं करोति खण्डिकोपाध्यायस्तस्मै चपेटां ददाति अन्यत्त्वं करोषीति । अस्ति प्रयोजनमेतत् । किन्तर्हि इति । -- ।। भेदकत्वादुगुणस्य ।।। भेदकत्वाद्गुणस्येति वक्त्व्यम् । किं प्रयोजनम् । आनुनासिक्यं नाम गुणः, तदि्भन्नस्यापि ग्रहणं यथा स्यात् । किं च कारणं न स्यात् । भेदकत्वाद् गुणस्य । भेदका गुणाः । कथं पुनर्ज्ञायते भेदका गुणा इति । एवं हि दृश्यते लोके--एकोऽयमात्मा उदकं नाम, तस्य गुणभेदादन्यत्त्वं भवति-अन्यदिदं शीतम्, अन्यदिदमुष्णमिति । ननु भो अभेदका अपि गुणा दृश्यन्ते । तद्यथा देवदत्तो मुण्ड्यपि जट्यपि शिख्यपि स्वामाख्यां न जहाति, तथा बालो युवा वृद्धो वत्सो दम्यो बलीवर्द इति ।
उभयमिदं गुणेषूक्तम्--भेदका अभेदका इति । किं पुनरत्र न्याय्यम् । अभेदका गुणा इत्येव न्याय्यम् । कुत एतत् । यदयम् अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः इत्युदात्तग्रहणं करोति तज्ज्ञापयत्याचार्योऽभेदका गुणा इति । यदि हि भेदका गुणाः स्युः, उदात्तमेवोच्चारयेत् । यदि तर्ह्यभेदका गुणा अनुदात्तादेरन्तोदात्ताच्च यदुच्यते तत्स्वरितादेः स्वरितान्ताच्च प्राप्नोति । नैष दोषः । आश्रीयमाणो गुणो भेदको भवति । तद्यथा-शुक्लमालभेत, कृष्णमालभेत । तत्र यः शुक्ल आलब्धव्ये कृष्णमालभते, न हि तेन यथोक्तं कृतं भवति । असन्देहार्थस्तर्हि तकारः । ऐजित्युच्यमाने सन्देहः स्यात् किमिमावैचावेव, आहोस्विदाकारोप्यत्र निर्दिश्यत इति । सन्देहमात्रमेतद्भवति । सर्वसन्देहेषु चेदमुपतिष्ठते--व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् इति । त्रयाणां ग्रहणमिति व्याख्यास्यामः । अन्यत्राप्येवञ्ञ्जातीयकेषु सन्देहेषु न कंचिद् यत्नं करोति । तद्यथा--औतोम्शसोः इति । इदं तर्हि प्रयोजनम्--आन्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा मा भूवन्निति । खट्वा इन्द्रः खट्वेन्द्रः, खट्वा उदकम् खट्वोदकम्, खट्वा इर्षा खट्वेषा, खट्वा ऊढा खट्वोढा, खट्वा एलका खट्वैलका, खट्वा ओदनः खट्वौदनः खट्वा ऐतिकायनः खट्वैतिकायनः, खट्वा औपगवः खट्वौपगव इति ।
अथ क्रियमाणेपि तकारे कस्मादेव त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा न भवन्ति । तपरस्तत्कालस्य इति नियमात् । ननु तः परो यस्मात्सोऽयं तपरः । नेत्याह । तादपि परस्तपरः । यदि तादपि परस्तपरः, ऋदोरप् इतीहैव स्यात्--यवः स्तवः, लवः पव इत्यत्र न स्यात् । नैष तकारः । कस्तर्हि । दकारः । किं दकारे प्रयोजनम् । अथ किं तकारे । यद्यसन्देहार्थस्तकारः, दकारोपि । अथ मुखसुखार्थस्तकारः, दकारोपि
। वृद्धिरादैच् ।।
-1-1-3- इको गुणवृद्धी ।।1।1।3।।
इग्ग्रहणं किमर्थम् ।
।। इग्ग्रहणमात्सन्ध्यक्षरव्यञ्ञ्जननिवृत्त्यर्थम् ।।
इग्ग्रहणं क्रियते । किं प्रयोजनम् । आकारनिवृत्त्यर्थं सन्ध्यक्षरनिवृत्त्यर्थं व्यञ्ञ्जननिवृत्त्यर्थं च ।
आकारनिवृत्त्यर्थं तावत्--याता वाता । आकारस्य गुणः प्राप्नोति । इग्ग्र्हणान्न भवति । सन्ध्यक्षरनिवृत्त्यर्थम्--ग्लायति म्लायति । सन्ध्यक्षरस्य गुणः प्राप्नोति । इग्ग्र्हणान्न भवति ।
व्यञ्ञ्जननिवृत्त्यर्थम्-उम्भिता उम्भितुम् । उम्भितव्यम् । व्यञ्ञ्जनस्य गुणः प्राप्नोति । इग्ग्रहणान्न भवति ।
आकारनिवृत्त्यर्थेन तावन्नार्थः । आचार्यप्रवृत्तिर्ज्ञापयति-नाकारस्य गुणो भवतीति । यदयम् आतोऽनुपसर्गे कः इति ककारमनुबन्धं करोति । कथं कृत्वा ज्ञापकम् । कित्करण एतत्प्रयोजनम्-कितीत्याकारलोपो यथा स्यात् । यदि चाकारस्य गुणः स्यात् कित्करणमनर्थकं स्यात् । गुणे कृते द्वयोरकारयोः पररूपेण सिद्धं रूपं गोदः कम्बलद इति । पश्यति त्वाचार्यो
नाकारस्य गुणो भवतीति, ततः ककारमनुबन्धं करोति ।
सन्ध्यक्षरनिवृत्त्यर्थेनापि नार्थः । उपदेशसार्मथ्यात् सन्ध्यक्षरस्य गुणो न भवति ।
व्यञ्ञ्जननिवृत्त्यर्थेनापि नार्थः । आचार्यप्रवृत्तिर्ज्ञापयति न व्यञ्ञ्जनस्य गुणो भवतीति । यदयं जनेर्डं शास्ति । कथं कृत्वा ज्ञापकम् । डित्करण एतत्प्रयोजनम्-डितीति टिलोपो यथा स्यात् । यदि व्यञ्ञ्जनस्य गुणः स्याद् डित्करणमनर्थकं स्यात् । गुणे कृते त्रयाणामकाराणां पररूपेण सिद्धं रूपं स्यादुपसरजो मन्दुरज इति पश्यति त्वाचार्यो न व्यञ्ञ्जनस्य गुणो भवतीति । ततो जनेःथ्द्य;र् शास्ति ।
नैतानि सन्ति ज्ञापकानि । यत्तावदुच्यते--कित्करणं ज्ञापकं नाकारस्य गुणो भवतीति । उत्तरार्थमेतत्स्यात्--तुन्दशोकयोः परिमृजापुनदोः इति ।
यत्तर्हि गापोष्टक् इत्यनन्यार्थं ककारमनुबन्धं करोति ।
यदप्युच्यते--उपदेशसार्मथ्यात्सन्ध्यक्षरस्य गुणो न भवतीति । यदि यद्यत्सन्ध्यक्षरस्य प्राप्नोति तत्तदुपदेश-सार्मथ्याद् बाध्यते, आयादयोपि तर्हि न प्राप्नुवन्ति । नैष दोषः । यं विधिं प्रत्युपदेशोऽनर्थकः, स विधिर्बाध्यते । यस्य तु विधेर्निमित्तमेव, नासौ बाध्यते । गुणं च प्रत्युपदेशोऽनर्थकः, आयादीनां पुनर्निमित्तमेव ।।
यदप्युच्यते--जनेर्डंवचनं ज्ञापकम्--न व्यञ्ञ्जनस्य गुणो भवतीति । सिद्धे विधिरारभ्यमाणो ज्ञापकार्थो भवति । न च जनेर्गुणेन सिध्यति । कुतो ह्येतत्--जनेर्गुण उच्यमानोऽकारो भवति, न पुनरेकारो वा स्यादेकारो वेति
आन्तर्यतोऽर्धमात्रिकस्य व्यञ्ञ्जनस्य मात्रिकोऽकारो भविष्यति । एवमप्यनुनासिकः प्राप्नोति । पर-रूपेण शुद्धो भविष्यति । एवं तर्हि गमेरप्ययं डो वक्त्व्यः । गमेश्च गुण उच्यमान आन्तर्यत ओकारः प्राप्नोति । तस्मादिग्ग्रहणं कर्तव्यम् ।।
यदीग्ग्रहणं क्रियते द्यौः, पन्थाः, सः, इमम् इति, एतेऽपीकः प्राप्नुवन्ति ।
।। संज्ञया विधाने नियमः ।।।
संज्ञया ये विधीयन्ते तेषु नियमः ।
किं वक्तव्यमेतत् । न हि । कथमनुच्यमानं गंस्यते । गुणवृद्धिग्रहणसार्मथ्यात् । कथं पुनरन्तरेण गुणवृद्धिग्रहणमिको गुणवृद्धी स्याताम् । प्रकृतं गुणवृद्धिग्रहणमनुवर्तते । क्व प्रकृतम् । वृद्धिरादैजदेङ्गुणः इति । यदि तदनुवर्तते अदेङ्गुणो वृद्धिश्च इत्यदेङां वृद्धिसंज्ञापि प्राप्नोति । सम्बन्धमनुवर्तिष्यते--वृद्धिरादैच् । अदेङ्गुणः इति वृद्धिरादैच् । ततः इको गुणवृद्धी इति गुणवृद्धिग्रहणमनुवर्तते, आदैजदेङ्ग्रहणं निवृत्तम् ।
अथवा मण्डूकगतयोधिकाराः । यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ।
अथवैकयोगः करिष्यते--वृद्धिरादैजदेङ्गुणः, तत इको गुणवृद्धी इति । न चैकयोगेऽनुवृत्तिर्भवति ।
अथवा अन्यवचनाच्चकाराकरणाच्च प्रकृतापवादो विज्ञायते, यथोत्सर्गेण प्रसक्तस्यपवादो बाधको भवति ।
अन्यस्याः संज्ञाया वचनाच्चकारस्य चानुकर्षणार्थस्याकरणात्प्रकृताया वृद्धिसंज्ञाया गुणसंज्ञा बाधिका भविष्यति । यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति ।
अथवा वक्ष्यत्येतत्--अनुवर्तन्ते च नाम विधयः । न चानुवर्तनादेव भवन्ति । किन्तर्हि
यत्नाद्भवन्तीति ।
अथवा उभयं निवृत्तम्--तदपेक्षिष्यामहे ।।
किं पुनरयमलोन्त्यशेषः, अहोस्विदलोन्त्यापवादः । कथं चायं तच्छेषः स्यात्, कथं वा तदपवादः ।
यद्येकं वाक्यम्--तच्चेदं च, अलोन्त्यस्य विधयो भवन्ति, इको गुणवृद्धी अलोन्त्यस्य इति । ततोयं तच्छेषः । अथ नानावाक्यम्--तच्चेदं च, अलोन्त्यस्य विधयो भवन्ति, इको गुणवृद्धी अन्त्यस्य चानन्त्यस्य च इति । ततोऽयं तदपवादः ।
कश्चात्र विशेषः ।
।। वृद्धिगुणावलोन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपधार्च्छिदृशिक्षिप्रक्षुद्रेष्विग्रहणम् ।।
वृद्धिगुणावलोन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपधर्च्छिदृशि क्षिप्रक्षुद्रेष्विग्ग्रहणं कर्तव्यम् । मिदेर्गुणः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । मृजेर्वृद्धिः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । पुगन्तलघूपधस्य गुणः इक इति वक्तव्यम् अनन्त्यत्वाद्धि न प्राप्नोति । ऋच्छेर्लिटि गुणः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । ऋदृशोङि गुणः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । क्षिप्रक्षुद्रयोर्गुणः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति ।
।। सर्वादेशप्रसङ्गश्चानिगन्तस्य ।।
सर्वादेशश्च गुणोऽनिगन्तस्य प्राप्नोति । याता वाता । किं कारणम् । अलोन्त्यस्य इति षष्ठी चैव ह्यन्त्यमिकमुपसंक्रान्ता, अङ्गस्येति च स्थानषष्ठी । तद्यदिदानीमनिगन्तमङ्गं तस्य गुणः सर्वादेशः प्राप्नोति ।
नैष दोषः । यथैव ह्यलोन्त्यस्येति षष्ठी अन्त्यमिकमुपसङ्क्रान्ता, एवमङ्गस्येत्यपि स्थानषष्ठी । तद्यदिदानीमनिगन्तमङ्गं तत्र षष्ठ्येव नास्ति, कुतो गुणः, कुतः सर्वादेशः ।
एवं तर्हि नायं दोषसमुच्चयः । किं तर्हि । पूर्वापेक्षोयं दोषः । ह्यर्थे चायं चः
पठितः-- ।। मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्विग्ग्रहणं सर्वादेशप्रसङ्गो ह्यनिगन्तस्य इति ।। ।
मिदेर्गुणः इक इति वचनादन्त्यस्य न, अलोन्त्यस्य इति वचनादिको न । उच्यते च गुणः । स सर्वादेशः प्राप्नोति । एवं सर्वत्र ।।
अस्तु तर्हि तदपवादः ।
।। इङ्मात्रस्येति चेज्जुसि सार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्वनन्त्यप्रतिषेधः ।।
इङ्मात्रस्येति चेज्जुसि सार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्वनन्त्यप्रतिषेधो वक्तव्यः । जुसि गुणः--स यथेह भवति अजुहवुः अबिभयुः इति । एवम् अनेनिजुः पर्यवेविषुः अत्रापि प्राप्नोति । सार्वधातुकार्धधातुकयोर्गुणः--स यथेह भवति--कर्ता हर्ता नयति तरति इति । एवम् इर्हिता इर्हितुम् इर्हितव्यम् इत्यत्रापि प्राप्नोति । ह्रस्वस्य गुणः--स यथेह
भवति-हे अग्ने हे वायो इति । एवं हे अग्निचित् सोमसुद् इत्यत्रापि प्राप्नोति । जसि गुणः-स यथेह भवति-अग्नयो वायव इति । एवम् अग्निचितः सोमसुत इत्यत्रापि प्राप्नोति । ऋतो ङिसर्वनामस्थानयोर्गुणः--स यथेह भवति-कर्तरि कर्तारौ कर्तार इति । एवं सुकृति सुकृतौ सुकृत इत्यत्रापि प्राप्नोति । घेर्ङिति गुणः--स यथेह भवति-अग्नये वायवे इति । एवम् अग्निचिते
सोमसुते इत्यत्रापि प्राप्नोति । ओर्गुणः-स यथेह भवति बाभ्रव्यो माण्डव्य इति । एवं सुश्रुत् सौश्रुत इत्यत्रापि प्राप्नोति ।।
नैष दोषः ।
।। पुगन्तलघूपधग्रहणमनन्त्यनियमार्थम् ।।।
पुगन्तलघूपधग्रहणमनन्त्यनियमार्थं भविष्यति । पुगन्तलघूपधस्यैवानन्त्यस्य नान्यस्यानन्त्यस्येति ।
प्रकृतस्यैव नियमः स्यात् । किं च प्रकृतम् । सार्वधातुकार्धधातुकयोः इति । तेन भवेदिह नियमान्न स्याद् इर्हिता इर्हीतुम् इर्हितव्यम् इति । ह्रस्वाद्योर्गुणस्त्वनियतः, सोऽनन्त्यस्यापि प्राप्नोति ।
अथाप्येवं नियमः स्यात्--पुगन्तलघूपधस्य सार्वधातुकार्धधातुकयोरेवेति । एवमपि सार्वधातुकार्धधातुकयोर्गुणोऽनियतः, सोऽनन्त्यस्यापि प्राप्नोति इर्हिता इर्हितुम् इर्हितव्यमिति ।
अथाप्युभयतो नियमः स्यात्--पुगन्तलघूपधस्यैव सार्वधातुकार्धधातुकयोः । सार्वधातुकार्धधातुकयोरेव पुगन्तलघूपधस्येति । एवमप्ययं जुसि गुणोऽनियतः, सोऽनन्त्यस्यापि प्राप्नोति अनेनिजुः पर्यवेविषुः इति ।
एवं तर्हि--नायं तच्छेषः, नापि तदपवादः । अन्यदेवेदं परिभाषान्तरमसम्बद्धमनया परिभाषया ।
परिभाषान्तरमिति च मत्वा क्रोष्ट्रीयाः पठन्ति--
।। नियमादिको गुणवृद्धी भवतो विप्रतिषेधेन ।। इति ।। ।
यदि चायं तच्छेषः स्यात्तेनैव तस्यायुक्तो विप्रतिषेधः । अथापि तदपवादः, उत्सर्गापवादयोरप्ययुक्तो विप्रतिषेधः । तत्र नियमस्यावकाशः--राज्ञः क च राजकीयम् । इको गुणवृद्धी इत्यस्यावकाशः--चयन चायको लवनं लावक इति । इहोभयं प्राप्नोति--मेद्यति मार्ष्टीति । इको गुणवृद्धी इत्येतद्भवति विप्रतिषेधेन ।
नैवं युक्तो विप्रतिषेधः । विप्रतिषेधे परम् इत्युच्यते । पूर्वश्चायं योगः, परो नियमः ।
इष्टवाची परशब्दः । विप्रतिषेधे परं यदिष्टं तद्भवतीति । एवमप्ययुक्तो विप्रतिषेधः . द्विकार्ययोगो हि विप्रतिषेधः । न चात्रैको द्विकार्ययुक्तः । नावश्यं द्विकार्ययोग एव विप्रतिषेधः । किंतर्हि । असम्भवोपि । स चास्त्यत्रासंभवः । कोऽसावसंभंवः । इह तावद् वृक्षेभ्यः प्लक्षेभ्य इति । एकः स्थानी, द्वावादेशौ, न चास्ति संभवः यदेकस्य स्थानिनो द्वावादेशौ स्याताम् । इहेदानीं--मेद्यति, मेद्यतः, मेद्यन्ति इति द्वौ स्थानिनौ, एकादेशः, न चास्ति संभवः । द्वयोः स्थानिनोरेक आदेश स्यादित्येषोऽसम्भवः । सत्येतस्मिन्नसम्भवे युक्तो विप्रतिषेधः ।
एवमप्ययुक्तो विप्रतिषेधः । द्वयोर्हि सावकाशयोः समवस्थितयोर्विप्रतिषेधो भवति । अनवकाशश्चायं योगः ।
ननु चेदानीमेवास्यावकाशः प्रक्लृप्तः चयनं चायको लवनं लावक इति । अत्रापि नियमः प्राप्नोति । नाप्राप्ते नियमेऽयं योग आरभ्यते । यावता च नाप्राप्ते नियमेऽयं योग आरभ्यते, ततस्तस्यापवादोऽयं योगो भवति । उत्सर्गापवादयोश्चायुक्तो विप्रतिषेःः । अथापि कथंचिद् इको गुणवृद्धी इत्यस्यावकाशः स्यात्, एवमपि यथेह विप्रतिषेधादिको गुणो भवति मेद्यति, मेद्यतः,
मेद्यन्ति इति, एवमिहापि स्यात्--अनेनिजुः, पर्यवेविषुरिति ।
एवं तर्हि वृद्धिर्भवति गुणो भवतीति यत्र ब्रूयाद् इक इत्येतत्तत्रोपस्थितं द्रष्टव्यम् । किं कृतं भवति । द्वितीया षष्ठी प्रादुर्भाव्यते । तत्र कामचारः, गृह्यमाणेन वेकं विशेषयितुम्, इका वा गृह्यमाणम् । यावता कामचारः, इह तावन्मिदिमृजिपुगन्तलघूपधर्छिदृशिक्षिप्रक्षुद्रेषु गृह्यमाणमिकं विशेषयिष्यामः--एतेषां य इगिति । इहेदानीं जुसि सार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्विका गृह्यमाणं विशेषयिष्यामः--एतेषां गुणो भवति, इकः इगन्तानामिति ।
अथवा सर्वत्रैवात्र स्थानी निर्दिश्यते । इह तावन्मिदेरित्यविभक्तिको निर्देशः, मिद् एः मिदेरिति । अथवा षष्ठीसमासो भविष्यति--मिदः इ-, मिदिः, मिदेरिति ।
पुगन्तलघूपधस्येति । नैवं विज्ञायते पुगन्ताङ्गस्य लघूपधस्य चेति । कथं तर्हि । पुकि अन्तः पुगन्तः, लग्वी उपधा लघूपधा, पुगन्तश्च लघूपधा च पुगन्तलघूपधम्, पुगान्तलघूपधस्येति । अवश्यं चैतदेवं विज्ञेयम्, अङ्गविशेषणे सतीह प्रसज्येत भिनत्ति छिनत्तीति ।
ऋच्छेरपि प्रश्लिष्टनिर्देशोऽयम्--ऋच्छति ऋ ऋ ऋताम् ऋच्छत्यॄताम् इति ।
दृशेरपि योगविभागः करिष्यते--उरङि गुणः उः अङि गुणो भवति ततो दृशेः दृशेश्चाङि गुणो भवति । उरित्येव ।
क्षिप्रक्षुद्रयोरपि यणादिपरं गुणः इतीयता सिद्धम् । सोऽयमेवं सिद्धे सति यत्पूर्वग्रहणं करोति तस्यैतत्प्रयोजनम्--इको यथा स्यादनिको मा भूदिति ।
अथ वृद्धिग्रहणं किमर्थम् । किं विशेषेण वृद्धिग्रहणं चोद्यते न पुनर्गुणग्रहणमपि । यदि
किञ्ञ्चिद्गुणग्रहणस्य प्रयोजनमस्ति, वृद्धिग्रहणस्यापि तद्भवितुमर्हति । को वा विशेषः ।
अयमस्ति विशेषः । गुणविधौ न क्वचित्स्थानी निर्दिश्यते । तत्रावश्यं स्थानिनिर्देशार्थं गुणग्रहणं कर्तव्यम् । वृद्धिविधौ पुनः सर्वत्रैव स्थानी निर्दिश्यते अचोञ्ञ्णिति अत उपधायाः तद्धितेष्वचामादेः इति ।
अत उत्तरं पठति--
।। वृद्धिग्रहणमुत्तरार्थम् ।।
वृद्धिग्रहणं क्रियते । किमर्थम् । उत्तरार्थम् । क्ङिति इति प्रतिषेधं वक्ष्यति । स वृद्धेरपि यथा स्यात् ।
कश्चेदानीं क्ङित्प्रत्ययेषु वृद्धेः प्रसङ्गः । यावता ञ्ञ्णिति इत्युच्यते ।
।। तच्च मृज्यर्थम् ।।
मृजेर्वृद्धिरविशेषेणोच्यते । सा क्ङिति मा भूत्--मृष्टः मृष्टवानिति ।
।। इहार्थं चापि ।।।
इहार्थं चापि मृज्यर्थं वृद्धिग्रहणं कर्तव्यम् । मृजेर्वृद्धिरविशेषेणोच्यते सेको यथा स्यात्, अनिको मा भूदिति ।
।। मृज्यर्थमिति चेद्योगविभागा त्सिद्धम् ।।।
मृज्यर्थमिति चेद्योगविभागः करिष्यते--मृजेर्वृद्धिरचः । ततः ञ्ञ्णिति ञ्ञिति णिति च वृद्धिर्भवति अचः इत्येव ।
यद्यचो वृद्धिरुच्यते, न्यमार्ट् अटोपि वृद्धिः प्राप्नोति ।
।। अटि चोक्तम् ।।
किमुक्तम् । अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवति इति ।
।। वृद्धिप्रतिषेधानुपपत्तिस्त्विक्प्रकरणात् ।। । (तस्मादिग्लक्षणा वृ-द्धिः)
वृद्धेस्तु प्रतिषेधो नोपपद्यते । किं कारणम् । इक्प्रकरणात् । इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः । न चैवं सति मृजेरिग्लक्षणा वृद्धिर्भवति । तस्मान्मृजेरिग्लक्षणा वृद्धिरेषितव्या ।
एवं तर्हि--इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते--परिमृजन्ति परिमार्जन्ति, परिमृजन्तु परिमार्जन्तु परिममृजतुः परिममार्जतुरित्याद्यर्थम् । तदिहापि साध्यम् । तस्मिन्साध्ये योगविभागः करिष्यते मृजेर्वृद्धिरचो भवति । ततः अचि क्ङिति अजादौ च क्ङिति मृजेर्वृद्धिर्भवति । परिमार्जन्ति परिमार्जन्तु परिममार्जतुः ।
किमर्थमिदम् ।
नियमार्थम्, अजादावेव क्ङिति नान्यत्र । क्वान्यत्र मा भूत् । मृष्टः मृष्टवानिति । ततो वा ।
।वाऽचि क्ङिति मृजेर्वृद्धिर्भवति । परिमृजन्ति परिमार्जन्ति परिमृजतुः परिममार्जतुरिति ।
इहार्थमेव तर्हि सिजर्थं वृद्धिग्रहणं कर्तव्यम् । सिचि वृद्धिरविशेषेणोच्यते सेको यथा स्याद् अनिको मा भूदिति । कस्य पुनरनिकः प्राप्नोति । अकारस्य । अचिकीर्षीत्, अजिहीर्षीत् । नैतदस्ति । लोपोत्र बाधको भविष्यति । आकारस्य तर्हि प्राप्नोति--अयासीत् अवासीत् । नास्त्यत्र विशेषः सत्यां वृद्धावसत्यां वा । सन्ध्यक्षरस्य तर्हि प्राप्नोति । नैव सन्ध्यक्षरमन्त्यमस्ति । ननु चेदमस्ति ढलोपे कृते उदवोढाम् उदवोढम् उदवोढेति । नैतदस्ति । असिद्धो ढलोपः । तस्यासिद्धत्वान्नैतदन्त्यं भवति । व्यञ्ञ्जनस्य तर्हि प्राप्नोति अभैत्सीत् अच्छैत्सीत् । हलन्तलक्षणा वृद्धिर्बाधिका भविष्यति । यत्र तर्हि सा प्रतिषिध्यते नेटि इति अकोषीत् अमोषीत् । सिचि वृद्धेरप्येष प्रतिषेधः । कथम् । लक्षणं हि नाम ध्वनति भ्रमति मुहूर्त्तमपि नावतिष्ठते ।
अथवा सिचि वृद्धिः परस्मैपदेषु इति सिचि वृद्धिः प्राप्नोति । तस्या हलन्तलक्षणा वृद्धिर्बाधिका । तस्या अपि नेटि इति प्रतिषेधः ।
अस्ति पुनः क्वचिदन्यत्रापि अपवादे प्रतिषिद्धे उत्सर्गोपि न भवति । अस्तीत्याह--सुजाते अश्वसूनृते, अध्वर्यो अद्रिभिः सुतम्, शुक्रं ते अन्यदिति । पूर्वरूपे प्रतिषिद्धेऽयादयोपि न भवन्ति ।
उत्तरार्थमेव तर्हि सिजर्थं वृद्धिग्रहणं कर्तव्यम् । सिचि वृद्धिरविशेषेणोच्यते सा क्ङिति मा भूत् न्यनुवीत्
न्यधुवीत् । नैतदस्ति प्रयोजनम् । अन्तरङ्गत्वादत्रोवङ्ङादेशे कृतेऽनन्त्यत्वाद् वृद्धिर्न भविष्यति । यदि तर्हि सिच्यन्तरङ्गं भवति--अकार्षीत् अहार्षीत्, गुणे कृते रपरत्वे चानन्त्यत्वाद् वृद्धिर्न प्राप्नोति । मा भूदेवम् । हलन्तस्य-- इत्येवं भविष्यति । इह तर्हि न्यस्तारीत् न्यदारीत् । गुणे कृते रपरत्वे चानन्त्यत्वाद्
वृद्धिर्न प्राप्नोति । हलन्तलक्षणायाश्च नेटि इति प्रतिषेधः । मा भूदेवम् । ल्रान्तस्य इत्येवं भविष्यति । इह तर्हि अलावीत् अयावीत् । गुणे कृतेऽवादेशे चानन्त्यत्वाद् वृद्धिर्न प्राप्नोति । हलन्तलक्षणायाश्च नेटि इति प्रतिषेधः । मा भूदेवम् । ल्रान्तस्य इत्येवं भविष्यति । ल्रान्तस्य इत्युच्यते, न चेदं ल्रान्तम् । ल्रान्तस्य इत्यत्र वकारोपि निर्दिश्यते । किं वकारो न श्रूयते । लुप्तनिर्दिष्टो वकारः । यद्येवम्--मा भवानवीत्, मा भवान् मवीत् । अत्रापि प्राप्नोति । अविमव्योर्नेति वक्ष्यामि । तद्वक्तव्यम् । न वक्तव्यम् । णिश्विभ्यां तौ निमातव्यौ । यद्यप्येतदुच्यते । अथ वैतर्हि णिश्व्योः प्रतिषेधो न वक्तव्यो भवति । गुणे
कृतेऽयादेशे च यान्तानां नेत्येव प्रतिषेधो भविष्यति ।
एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति न सिच्यन्तरङ्गं भवतीति यदयम् अतो हलादेर्लघोः इत्यकारग्रहणं करोति । कथं कृत्वा ज्ञापकम् । अकारग्रहणस्यैतत्प्रयोजनम्--इह मा भूत्--अकोषीत् अमोषीत् । यदि सिच्यन्तरङ्गं स्याद् अकारग्रहणमनर्थकं स्यात् । गुणे कृतेऽलघुत्वाद् वृद्धिर्न भविष्यति । पश्यति त्वाचार्यो न सिच्यन्तरङ्गं भवतीति, ततोऽकारग्रहणं करोति ।
नैतदस्ति ज्ञापकम् । अस्त्यदेतस्य वचने प्रयोजनम् । किम् । यत्र गुणः प्रतिषिध्यते तदर्थमेतत् स्यात् न्यकुटीत् न्यपुटीत् । यत्तर्हि णिश्व्योः प्रतिषेधं शास्ति तेन नेहान्तरङ्गमिति दर्शयति । यच्च करोत्यकारग्रहणं लघोरिति कृतेपि ।
तस्मादिग्लक्षणा वृद्धिः ।।
तस्मादिग्लक्षणा वृद्धिरास्थेया ।।
षष्ठ्याः स्थानेयोगत्वादिग्निवृत्तिः ।।
षष्ठ्याः स्थानेयोगत्वात्सर्वेषामिकां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति दधि मधु । पुनर्वचनमिदानीं किमर्थं स्यात् ।
।। अन्यतरार्थ पुनर्वचनम् ।।।
अन्यतरार्थमेतत्स्यात्--सार्वधातुकार्धधातुकयोर्गुण एवेति ।
।। प्रसारणे च ।।।
प्रसारणे च सर्वेषां यणां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति वाता वाता । पुनर्वचनमिदानीं किमर्थं स्यात् ।
।। विषयार्थं पुनर्वचनम् ।।
विषयार्थमेतत्स्यात् वचिस्वपियजादीनां कित्येवेति ।
।। उरण् रपरे च ।।
उरण् रपरे च सर्वेषामृकाराणां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति--कर्तृ हर्तृ इति ।
।। सिद्धं तु षष्ठ्यधिकारे वचनात् ।।।
सिद्धमेतत् । कथम् । षष्ठ्यधिकारे इमे योगाः कर्तव्याः । एकस्तावत् क्रियते तत्रैव । इमावपि योगौ षष्ठ्यधिकारमनुवर्तिष्येते । अथवा षष्ठ्यधिकारे इमौ योगावपेक्षिष्यामहे । अथवेदं तावदयं प्रष्टव्यः--सार्वधातुकार्ध धातुकयोर्गुणो भवति इतीह कस्मान्न भवति--याता । इदं तत्रापेक्षिष्यते--इको गुणवृद्धी इति । यथैव तर्हि इदं तत्रापेक्षिप्यते एवमिहापि तदपेक्षिष्यामहे सार्वधातुकार्धधातुकयोः इति ।। इको गुणवृद्धी ।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे तृतीयमाह्निकं समाप्तम् ।।
-1-1-4- न धातुलोप आर्धधातुके
धातुग्रहणं किमर्थम्?
इह मा भूत्। लूञ्ञ्- लविता। लवितुम्। पूञ्ञ्- पविता। पवितुम् ।
आर्धधातुकग्रहणं किमर्थम्?
त्रिधा बद्धो वृषभो रोरवीति ।
किं पुनरिदमार्धधातुकग्रहणं लोपविशेषणम्। आर्धधातुकनिमित्ते धातुलोपे सति ये गुणवृद्धी प्राप्नुतस्ते न भवत इति। आहोस्विद् गुणवृद्धिविशेषणमार्धधातुकग्रहणम्। धातुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवत इति ।
किं चातः?
यदि लोपविशेषणम्। उपेद्धः प्रेद्धः अत्रापि प्राप्नोति। अथ गुणवृद्धिविशेषणम्। क्नोपयतीत्यत्रापि प्राप्नोति ।
यथेच्छसि तथास्तु। अस्तु लोपविशेषणम् ।
कथम् उपेद्धः प्रेद्ध इति?
बहिरङ्गो गुणः। अन्तरङ्गः प्रतिषेधः। असिद्धं बहिरङ्गमन्तरङ्गे ।
यद्येवं नार्थो धातुग्रहणेन। इह कस्मान्न भवति। लूञ्ञ् लविता। लवितुम्। पूञ्ञ्- पविता पवितुम्। आर्धधातुकनिमित्ते लोपे प्रतिषेधः। न चैष आर्धधातुकनिमित्तो लोपः।
अथवा पुनरस्तु गुणवृद्धिविशेषणम् ।
ननु चोक्तं क्नोपयतीत्यत्रापि प्राप्नोति ?
नैष दोषः। निपातनात् सिद्धम्। किं निपातनम्। चेले क्नोपेः इति ।
परिगणनं कर्तव्यम्।
।। यङ्यक्क्यवलोपे प्रतिषेधः ।। ।
यङ्यक्क्यवलोपे प्रतिषेधो वक्तव्यः। यङ्। बेभिदिता। मरीमृजः। यक्। कुषुभिता। मगधकः। क्य। समिधिता। दृषदकः। बलोपे- जीरदानुः। किं प्रयोजनम् ?
।। नुम्लोपेस्रिव्यनुबन्धलोपेऽप्रतिषेधार्थम् ।।।
नुम्लोपे स्रिव्यनुबन्धलोपे च प्रतिषेधो मा भूदिति। नुम्लोपे। अभाजि। रागः। उपबर्हणम्। स्रिवेः अस्रेमाणम्। अनुबन्धलोपे- लूञ्ञ् लविता लवितुम्।
यदि परिगणनं क्रियते स्यदः प्रश्रथः हिमश्रथ इत्यत्रापि प्राप्नोति ।
वक्ष्यत्येतत्- निपातनात् स्यदादिषु इति।
तत्तर्हि परिगणनं कर्तव्यम् ?
न कर्तव्यम्।
नुम्लोपे कस्मान्न भवति ?
इक्प्रकारणान्नुम्लोपे वृद्धिः।
इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चैषेग्लक्षणा वृद्धिः।
यदीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। स्यदः हिमश्रथः इत्यत्र न प्राप्नोति। इह च प्राप्नोति
। अवोदः एधः ओद्यः इति ।
।। निपातनात्स्यदादिषु ।।।
निपातनात् स्यादादिषु प्रतिषेधो भविष्यति। न च भविष्यति ।
यदीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। स्रिव्यनुबन्धलोपे कथम् ?
प्रत्ययाश्रयत्वादन्यत्र सिद्धम्।
आर्धधातुकनिमित्ते लोपे प्रतिषेधः। न चैष आर्धधातुकनिमित्तो लोपः ।
यद्यार्धातुकनिमित्ते लोपे प्रतिषेधः। जीरदानुरित्यत्र न प्राप्नोति ।
नैतज्जीवे रूपम्। रकि एतद् ज्यः सम्प्रसारणं भवति। यावता चेदानीं रकि जीवेरपि सिद्धं भवति ।
कथमुपबर्हणम् ?
बृहिः प्रकृत्यन्तरम्।
कथं ज्ञायते बृहिः प्रकृत्यन्तरमिति ?
अचीति हि लोप उच्यते। अनजादावपि दृश्यते-निबृह्यते। अनिटीति चोच्यते। इडादावपि दृश्यते- निबर्हिता निबर्हितुम् इति। अजादावपि न दृश्यते- बृहयति। बृंहकः। तस्मान्नार्थः परिगणनेन ।
यदि परिगणनं न क्रियते। भेद्यते छेद्यते अत्रापि प्राप्नोति ।
नैष दोषः। धातुलोप इति नैवं विज्ञायते- धातोर्लोपो धातुलोपो धातुलोपे इति। कथं तर्हि ? धातोर्लोपो यस्मिंस्तदिदं धातुलोपं धातुलोपे इति। तस्मादिग्लक्षणा वृद्धिः ।
यदि तर्हीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। पापचकः। पापठकः। मगधकः। दृषदकः। अत्र न प्राप्नोति ।
अल्लोपस्य स्थानिवत्त्वात्।
अकारलोपे कृते तस्य स्थानिवद्भावात् गुणवृद्धी न भविष्यतः ।
अनारम्भो वा पुनरस्य योगस्य न्याय्यः ।
।। अनारम्भो वा ।।
कथं बेभिदिता। मरीमृजकः। कुषुभिता। मगधकः। समिधिता इति ?
अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावाद् गुणवृद्धी न भविष्यतः ।
यत्र तर्हि स्थानिवद्भावो नास्ति तदर्थमयं योगो वक्तव्यः। क्व च स्थानिवद्भावो नास्ति? यत्र हलचोरादेशः। लोलुवः। पोपुवः। मरीमृजः। सरीसृपः इति ।
अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावाद् गुणवृद्धी न भविष्यतः ।
लुकि कृते न प्राप्नोति।
इदमिह सम्प्रधार्यं लुक् क्रियतामल्लोपो वेति। किमत्र कर्तव्यम्? परत्वादल्लोपः।
नित्यो लुक्। कृतेप्यल्लोपे प्राप्नोति अकृतेपि प्राप्नोति।
लुगप्यनित्यः। कथम्। अन्यस्य कृते लोपे प्राप्नोति, अन्यस्याकृते। शब्दान्तरस्य च प्राप्नुवन् विधिरनित्योभवति ।
अनवकाशस्तर्हि लुक्।
सावकाशो लुक्।
कोऽवकाशः?
अवशिष्टः। अथापि कथंचिदनवकाशो लुक् स्यादेवमपि न दोषः। अल्लोपे योगविभागः करिष्यते। अतो लोपः। ततो यस्य। यस्य च लोपो भवति। अत इत्येव। किमर्थमिदम्। लुकं वक्ष्यति तद्बाधनार्थम्। ततो हलः। हल उत्तरस्य यस्य च लोपो भवति।
इह तर्हि परत्वाद् योगविभागाद्वा लोपो लुकं बाधेत। कृष्णो नोनाव वृषभो यदीदम्। (ऋ
1,79,2) नोनूयतेर्नोनाव।
समानाश्रयो लुक् लोपेन बाध्यते। कश्च समानाश्रयः? यः प्रत्ययाश्रयः। अत्र च प्रागेव प्रत्ययोत्पत्तेर्लुग् भवति।
कथं स्यदः प्रश्रथः हिमश्रथः। जीरदानुः। निकुचितः इति।
।। उक्तं शेषे ।।।
किमुक्तम्। निपातनात् स्यदादिषु। प्रत्ययाश्रयत्वादन्यत्र सिद्धम्। रकिः ज्यः सम्प्रसारणम्। निकुचितेऽप्युक्तम्। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति।
-1-1-5- क्ङिति च
क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् ।
क्ङिति प्रतिषेधे तन्निमित्तग्रहणं कर्तव्यम्। क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवत इति वक्तव्यम् ।
किं प्रयोजनम्।
उपधारोरवीत्यर्थम्।
उपधार्थं रोरवीत्यर्थं च। उपधार्थं तावद्। भिन्नः। भिन्नवान् इति। किं पुनः कारणं न सिध्यति ? क्ङितीत्युच्यते तेन यत्र क्ङित्यनन्तरो गुणो भाव्यस्ति? तत्रैव स्यात्। चितम्। स्तुतम्। इह तु न स्याद् भिन्नः भिन्नवान् इति ।
ननु च यस्य गुण उच्यते तत् क्ङित्परत्वेन विशेषयिष्यामः। पुगन्तलघूपधस्याङ्गस्य गुण उच्यते तच्चात्र क्ङित्परम् ।
पुगन्तलघूपधस्येति नैवं विज्ञायते पुगन्ताङ्गस्य लघूपधस्य चेति। कथं तर्हि। पुकि अन्तः पुगन्तः। लघ्वी उपधा लघूपधा पुगन्तश्च लघूपधा च पुगन्तलघूपधं पुगन्तलघूपधस्येति। अवश्यं चैतदेवं विज्ञेयम्। अङ्गविशेषणे सतीह प्रसज्येत- भिनत्ति छिनत्ति इति।
रोरवीत्यर्थं च। त्रिधा बद्धो वृषभो रोरवीति।
यदि तन्निमित्तग्रहणं क्रियते, शचङन्ते दोषः--- रियति पियति धियति। प्रादुद्रुवत्। प्रासुस्रुवत्। अत्र न प्राप्नोति।
।। शचङन्तस्यान्तरङ्गलक्षणात्वात् सिद्धम् ।।।
अन्तरङ्गलक्षणत्वादियङुवङोः कृतयोरनुपधात्वाद् गुणो न भविष्यति। एवं क्रियते चेदं तन्निमित्तग्रहणं न च कश्चिद्दोषो भवति। इमानि च भूयस्तन्निमित्तग्रहणस्य प्रयोजनानि- हतो हथः। उपोयते, औयत, लौयमानिः, पौयमानिः,नेनिक्ते इति ।
नैतानि सन्ति प्रयोजनानि। इह तावत् हतो हथ इति प्रसक्तस्यानभिनिर्वृत्तस्य प्रतिषेधेन
निवृत्तिः शक्या कर्तुम्। अयं च धातूपदेशावस्थायामेवाकारः। इह चोपोयते-औयत- लौयमानिः- पौयमानिः इति। बहिरङ्गे गुणवृद्धी। अन्तरङ्गः प्रतिषेधः। असिद्धं बहिरङ्गमन्तरङ्गे। नेनिक्त इति परेण रूपेण व्यवहितत्वान्न भविष्यति।
उपधार्थेन तावन्नार्थः। धातोरिति वर्तते। धातुं क्ङित्परत्वेन विशेषयिष्यामः। यदि धातुर्विशेष्यते विकरणस्य न प्राप्नोति। चिनुतः। सुनुतः। लुनीतः पुनीतः इति। नैष दोषः। विहितविशेषणं धातुग्रहणम्। धातोर्यो विहित इति। धातोरेव तर्हि न प्राप्नोति। नैवं विज्ञायते धातोर्विहितस्य क्ङितीति। कथं तर्हि, धातोर्विहिते क्ङितीति।
अथवा
कार्यकालं सञ्ज्ञापरिभाषम्।
यत्र कार्यं तत्र द्रष्टव्यम्। पुगन्तलघूपधस्य गुणो भवतीत्युपस्थितमिदं भवति क्ङिति नेति ।
अथवा यदेतस्मिन् योगे क्ङिद्ग्रहणं तदनवकाशं तस्यानवकाशत्वाद् गुणवृद्धी न भविष्यतः ।
अथवाचार्यप्रवृत्तिर्ज्ञापयति- भवत्युपधालक्षणस्य गुणस्य प्रतिषेध इति। यदयं त्रसिगृधिधृषिक्षिपेः क्नुः। इको झल्, हलन्ताच्चेति क्नुसनौ कितौ करोति। कथं कृत्वा ज्ञापकम्। कित्करणस्येतत्प्रयोजनम्। गुणः कथं न स्यादिति। यदि चात्र गुणनिषेधो न स्यात् कित्करणमनर्थकं स्यात्। पश्यति त्वाचार्यो भवत्युपधालक्षणस्यापि गुणस्य प्रतिषेध इति ततः क्नुसनौ कितौ करोति ।
रोरवीत्यर्थेनापि नार्थः। क्ङितीत्युच्यते। न चात्र कितं ङितं वा पश्यामः। प्रत्ययलक्षणेन प्राप्नोति।
न लुमता तस्मिन्।
इति प्रत्ययलक्षणप्रतिषेधः। अथापि न लुमताङ्गस्येत्युच्यते। एवमपि न दोषः। कथम्। न लुमता लुप्तेऽङ्गाधिकारः प्रतिनिर्दिश्यते। किं तर्हि, योऽसौ लुमता लुप्यते तस्मिन् यदङ्गं तस्य यत्कार्यं तन्न भवतीति। अथाप्यङ्गाधिकारः प्रतिनिर्दिश्यते एवमपि न दोषः। कथम्। कार्यकालं
सञ्ज्ञापरिभाषम्। यत्र कार्यं तत्र द्रष्टव्यम्। सार्वधातुकार्धधातुकयोर्गुणो भवतीत्युपस्थितमिदं भवति क्ङिति नेति।
अथवा छान्दसमेतत्। दृष्टानुविधिश्छन्दसि भवति।
अथवा बहिरङ्गो गुणः। अन्तरङ्गः प्रतिषेधः। असिद्धं बहिरङ्गमन्तरङ्गे।
अथवा पूर्वस्मिन् योगे यदार्धधातुकग्रहणं तदनवकाशं तस्यानवकाशत्वाद् गुणो भविष्यति।
इह कस्मान्न भवति। लैगवायनः। कामयते?
तद्धितकाम्योरिक् प्रकरणात्।
इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चैते इग्लक्षणे।
।। लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावप्रसङ्गः ।।।
लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावः प्राप्नोति। अचिनवम्। असुनवम्। अकरवम्।
।। लकारस्य ङित्त्वादादेशेषु स्थानिवद्वावप्रसङ्ग इति चेद् यासुटो ङिद्वचनात् सिद्धम् ।।।
यदयं यासुटो ङिद्वचनं शास्ति तज्ज्ञापयत्याचार्यो न ङिदादेशा ङितो भवन्तीति।
यद्येतज्ज्ञाप्यते, कथं नित्यं ङितः। इतश्चेति। ङितो यत् कार्यं तद् भवति। ङिति यत्कार्यं तन्न भवतीति।
किं वक्तव्यमेतत्। नहि। कथमनुच्यमानं गंस्यते। यासुट एव ङिद्वचनात्। अपर्याप्तश्चैव हि यासुट् समुदायस्य ङित्त्वे, ङितं चैनं करोति। तस्यैतत् प्रयोजनं ङितो यत्कार्यं तद् यथा स्यात्, ङिति यत्कार्यं तन्मा भूदिति ।
-1-1-6- दीधीवेवीटाम्
किमर्थमिदमुच्यते ?
गुणवृद्धी मा भूताम् इति। आदीध्यनम्। आदीध्यकः। आवेव्यनम्। आवेव्यकः ।
अयं योगः शक्योऽकर्तुम्। कथम्?
।। दीधीवेव्योश्छन्दोविषयत्वाद् दृष्टानुविधित्वाच्च छन्दसश्छन्दस्यदीधेददीधयुरिति च गुणस्य दर्शनादप्रतिषेधः ।। ।
दीधीवेव्योश्छन्दोविषयत्वात्। दीधीवेव्यौ छन्दसो विषयौ। दृष्टानुविधित्वाच्च छन्दसः। दृष्टानुविधिश्च छन्दसि भवति। अदीधेत्, अदीधयुः इत्यत्र च गुणस्य दर्शनादप्रतिषेधः। अनर्थकः प्रतिषेधः अप्रतिषेधः। प्रजापतिर्वै यत् किंचिन्मनसा अदीधेत्। होत्राय वृतः कृपयन्नदीधेत्। अदीधयुर्दाशराज्ञे वृतासः।
भवेदिदं युक्तमुदाहरणमदीधेदिति। इदं त्वयुक्तमदीधयुरिति। अयं जुसि गुणः प्रतिषेधविषय आरभ्यते स यथैव क्ङिति चेत्येन बाधते एवमेनमपि बाधेत।
नैष दोषः। जुसि गुणः प्रतिषेधविषय आरभ्यमाणस्तुल्यजातीयं प्रतिषेधं बाधते। कश्च तुल्यजातीयः प्रतिषेधः। यः प्रत्ययाश्रयः। प्रकृत्याश्रयश्चायम्। अथवा येन नाप्राप्ते तस्य बाधनं भवति। न चाप्राप्ते क्ङिति नेत्येतस्मिन् प्रतिषेधे जुसि गुण आरभ्यते। अस्मिन् पुनः प्राप्ते
चाप्राप्ते च ।
यदि तर्ह्ययं योगो नारभ्यते, कथं दीध्यत् इति, वेव्यत् इति च ।
।। दीध्यदिति श्यन्व्यत्ययेन ।।।
दीध्यदिति वेव्यदिति च स्यन्व्यत्ययेन भविष्यति ।
इटश्चापि ग्रहणं शक्यमकर्तुम्। कथम् अकणिषम् अरणिषम्। कणिता श्वो रणिता श्वः इति। आर्धदातुकस्येड्वलादेरित्यत्र इडित्यनुवर्तमाने पुनरिङ्ग्रहणस्य प्रयोजनम् इट् इडेव यथा स्यात्। यदन्यत् प्राप्नोति तन्मा भूदिति। किं चान्यत् प्राप्नोति। गुणः ।
यदि नियमः क्रियते पिपठिषतेरप्रत्ययः पिपठीः दीर्घत्वं न प्राप्नोति ।
नैष दोषः। आङ्गं यत्कार्यं तन्नियम्यते न चैतदाङ्गम्। अथवा असिद्धं दीर्घत्वं तस्यासिद्धत्वान्नियमो न भविष्यति ।
-1-1-7- हलोऽनन्तराः संयोगः
अनन्तरा इति कथमिदं विज्ञायते अविद्यमानमन्तरं येषामिति। आहोस्विदविद्यमाना अन्तरा येषामिति। किं चातः। यदि विज्ञायते अविद्यमानमन्तरं येषामिति। अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति। अप्सु इत्यप्ऽसु इति। विद्यते ह्यत्रान्तरमिति। अथ विज्ञायते अविद्यमाना अन्तरा
येषामिति, न दोषो भवति ।
यथा न दोषस्तथास्तु। अथवा पुनरस्तु अविद्यमानमन्तरं येषामिति। ननु चोक्तम् अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति अप्सु इत्यप्ऽसु इति। विद्यते ह्यत्रान्तरमिति। नैव दोषो न प्रयोजनम् ।
।। संयोगसञ्ज्ञायां सहवचनं यथान्यत्र ।।।
संयोगसञ्ज्ञायां सहग्रहणं कर्तव्यम्। हलोनन्तराः संयोगः सहेति वक्तव्यम्। किं प्रयोजनम् ? सहभूतानां संयोगसञ्ज्ञा यथा स्यादेकैकस्य मा भूदिति। यथान्यत्र। तद्यथा अन्यत्रापि यत्रेच्छति सहभूतानां कार्यं करोति तत्र सहग्रहणम्। तद्यथा सह सुपा। उभे अभ्यस्तं सह इति ।
किं च स्याद् यद्येकैकस्य संयोगसञ्ज्ञा स्यात् ?
इह निर्यायात् निर्वायात्। वान्यस्य संयोगादेः इति एत्वं प्रसज्येत। इह च संहृषीष्ट इति ऋतश्च संयोगादेः इतीट् प्रसज्येत। इह च संह्रियते इति गुणोर्तिसंयोगाद्योरिति गुणः प्रसज्येत। इह च दृषत्करोति समित्करोति इति संयोगान्तस्येति लोपः प्रसज्येत। इह च शक्ता वस्तेति स्कोः संयोगाद्योरन्ते च इति लोपः प्रसज्येत। इह च निर्यातो निर्वातः। संयोगादेरातो धातोरिति निष्ठानत्वं प्रसज्येत ।
नैष दोषः। यत्तावदुच्यते इह तावत् निर्यायात् निर्वायात् वान्यस्य संयोगादेः इत्येत्वं प्रसज्येतेति। नैवं विज्ञायते संयोग आदिर्यस्य सोयं संयोगादिः संयोगादेरिति। कथं तर्हि? संयोगौ आदी यस्य सोयं संयोगादिः संयोगादेरिति। एवं तावत् सर्वमाङ्गं परिहृतम्। यदप्युच्यते इह च दृषत्करोति समित्करोतीति संयोगान्तस्य लोप इति लोपः प्रसज्येतेति। नैवं विज्ञायते संयोगोऽन्तो यस्य तदिदं संयोगान्तं संयोगान्तस्येति। कथं तर्हि। संयोगौ अन्तौ यस्य तदिदं
संयोगान्तं संयोगान्तस्येति। यदप्युच्यते इह च शक्ता वस्तेति स्कोः संयोगाद्योरन्ते च इति लोपः प्रसज्येतेति। नैवं विज्ञायते संयोगौ आदी संयोगादी संयोगाद्योरिति। कथं तर्हि? संयोगयोरादी संयोगादी संयोगाद्योरिति। यदप्युच्यते इह च निर्यातः निर्वातः इति संयोगादेरातो धातोर्यण्वतः इति निष्ठानत्वं प्रसज्येतेति। नैवं विज्ञायते संयोग आदिर्यस्य सोयं संयोगादिः संयोगादेरिति। कथं तर्हि। संयोगावादी यस्य सोयं संयोगादिः संयोगादेरिति ।
कथं कृत्त्वकैकस्य संयोगसञ्ज्ञा प्राप्नोति ?
प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति। तद्यथा। वृद्धिगुणसंज्ञे प्रत्येकं भवतः ।
ननु चायमप्यस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिरिति। तद्यथा गर्गाः शतं दण्ड्यन्ताम्। अर्थिनश्च राजानो हिरण्येन भवन्ति न च प्रत्येकं दण्डयन्ति। सत्येतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकमित्युच्यते इहापि सहग्रहणं कर्तव्यम्। अथ तत्रान्तरेण प्रत्येकमिति वचनं प्रत्येकं गुणवृद्धिसंज्ञे भवतः, इहापि नार्थः सहग्रहणेन ।
अथ यत्र बहूनामानन्तर्यं किं तत्र द्वयोर्द्वयोः संयोगसञ्ज्ञा भवति आहोस्विदविशेषेण।
कश्चात्र विशेषः ? समुदाये संयोगादिलोपो मस्जेः। समुदाये संयोगादिलोपो मस्जेर्न सिध्यति। मङ्क्ता। मङ्क्तुम्। इह च निर्ग्लेयात् निर्ग्लायात् निर्म्लेयात् निर्म्लायात्। वान्यस्य संयोगादेरित्येत्वं न प्राप्नोति। इह च संस्वरिषीष्ट इति ऋतश्च संयोगादेरितीट् न प्राप्नोति। इह च संस्वर्यते इति गुणोर्तिसंयोगाद्योः इति गुणो न प्राप्नोति। इह च गोमान् करोति यवमान्
करोतीति संयोगान्तस्य लोप इति लोपो न प्राप्नोति। इह च निर्ग्लानो निर्म्लानः इति संयोगादेरातो धातोर्यण्वतः इति निष्ठानत्वं न प्राप्नोति ।
अस्तु तर्हि द्वयोर्द्वयोः संयोगसञ्ज्ञा।
द्वयोर्हलोः संयोगसंज्ञेति चेद् द्विर्वचनम्।
द्वयोर्हलोः संयोगसंज्ञेति चेद् द्विर्वचनं न सिध्यति। इन्द्रमिच्छति इन्द्रीयति। इन्द्रीयतेः सन्। इन्दिद्रीयिषति। न न्द्राः संयोगादयः इति दकारस्य द्विर्वचनं न प्राप्नोति ।
।। न वाज्विधेः ।।।
न वा एष दोषः। किं कारणम्? अज्विधेः। न्द्राः संयोगादयो न द्विरुच्यन्ते। अजादेरिति वर्तते ।
अथ यद्येव बहूनां संयोगसञ्ज्ञा। अथापि द्वयोर्द्वयोः। किं गतमेतदियता सूत्रेण। आहोस्विदन्यतरस्मिन् पक्षे
भूयः सूत्रं कर्तव्यम् ।
गतमित्याह। कथम्। यदा तावद् बहूनां संयोगसञ्ज्ञा तदैवं विग्रहः करिष्यते-अविद्यमानमन्तरमेषाम् इति। यदा द्वयोर्द्वयोः संयोगसञ्ज्ञा तदैवं विग्रहः करिष्यते-अविधिद्यमाना अन्तरा येषामिति। द्वयोश्चैवान्तरा कश्चिद् विद्यते वा न वा ।
एवमपि बहूनामेव प्राप्नोति। यान् हि भवानत्र षष्ठ्या प्रतिनिर्दिशति एतेषामन्येन व्यवायेन न भवितव्यम् ।
अस्तु तर्हि समुदाये सञ्ज्ञा। ननु चोक्तं-- समुदाये संयोगादिलोपो मस्जेरिति। नैष दोषः। वक्ष्यत्येतत् मस्जेरन्त्यात्पूर्वो मिदनुषङ्गसंयोगादिलोपार्थम् इति ।
अथवा अविशेषेण संयोगसञ्ज्ञा विज्ञास्यते द्वयोरपि बहूनामपि। तत्र द्वयोर्या संयोगसञ्ज्ञा तदाश्रयो लोपो भविष्यति। यदप्युच्यते इह निर्ग्लेयात् निर्ग्लायात् निर्म्लेयात् निर्म्लायात् वान्यस्य संयोगादेः इत्येत्वं न प्राप्नोति। अङ्गेन संयोगादिं विशेषयिष्यामः। अङ्गस्य संयोगादेरिति। एवं तावत्सर्वमाङ्गं परिहृतम्। यदप्युच्यते इह च गोमान् करोति यवमान् करोतीति संयोगान्तस्य लोप इति लोपो न प्राप्नोतीति। पदेन संयोगान्तं विशेषयिष्यामः। पदस्य संयोगान्तस्येति। यदप्युच्यते इह च निर्ग्लानो निर्म्लान इति संयोगादेरातो धातोः इति निष्ठानत्वं न प्राप्नोतीति धातुना संयोगादिं विशेषयिष्यामः। धातोः संयोगादेरिति।
।। स्वरानन्तर्हितवचनम् ।।।
स्वरैरनन्तर्हिता हलः संयोगसञ्ज्ञा भवन्तीति वक्तव्यम्। किं प्रयोजनम्। व्यवहितानां मा
भूत्। पचति पनसम् ।
ननु चान्तरा इत्युच्यते तेन व्यवहितानां न भविष्यति ।
दृष्टमानन्तर्यं व्यवहितेपि। व्यवहितेप्यनन्तरशब्दो दृश्यते। तद्यथा अनन्तराविमौ ग्रामावित्युच्यते तयोश्चैवान्तरा नद्यश्च पर्वताश्च भवन्तीति ।
यदि तर्हि अनन्तरशब्दो व्यवहितेपि भवति आनन्तर्यवचनमिदानीं किमर्थं स्यात्?
आनन्तर्यवचनं किमर्थमिति चेदेकप्रतिषेधार्थम्।
एकस्य हलः संयोगसञ्ज्ञा मा भूदिति ।
किं च स्याद् यद्येकस्य हलः संयोगसञ्ज्ञा स्यात् ?
इयेष उवोष। इजादेश्च गुरुमतोनृच्छ इत्याम् प्रसज्येत ।
।। नवाऽतज्जातीयव्यवायात् ।।।
न वा एष दोषः। किं कारणम्। अतज्जातीयस्य व्यवायात्। अतज्जातीयकं हि लोके व्यवधायकं भवति। कथं पुनर्ज्ञायते अतज्जातीयकं हि लोके व्यवधायकं भवतीति। एवं हि कंचित् कश्चित् पृच्छति अनन्तरे एते ब्राह्मणकुले इति। स आह नानन्तरे। वृषलकुलमनयोरन्तरेति ।
किं पुनः कारणं क्वचिदतज्जातीयकं हि लोके व्यवधायकं भवति क्वचिन्नेति ?
सर्वत्रैव ह्यतज्जातीयकं व्यवधायकं भवति ।
कथमनन्तराविमौ ग्रामाविति ?
ग्रामशब्दोऽयं बह्वर्थः। अस्त्येव शालासमुदाये वर्तते। तद्यथा--ग्रामो दग्ध इति। अस्ति वाटपरिक्षेपे वर्तते। तद्यथा-- ग्रामं प्रविष्ट इति। अस्ति मनुष्येषु वर्तते। तद्यथा ग्रामो गतो ग्राम आगत इति। अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते। तद्यथा ग्रामो लब्ध इति। तद्यः सारण्यके ससीमके सस्थण्डिलके वर्तते तमभिसमीक्ष्यैतत्प्रयुज्यते-- अनन्तराविमौ ग्रामाविति।
सर्वत्रैव ह्येतज्जातीयकं व्यवधायकं भवति ।

-1-1-8- मुखनासिकावचनोऽनुनासिकः
किमिदं मुखनासिकावचनम् ?
मुखं च नासिका च मुखनासिकम्। मुखनासिकं वचनमस्य सोऽयं मुखनासिकावचनः ।
यद्येवं मुखनासिकवचन इति प्राप्नोति।
निपातनाद् दीर्घत्वं भविष्यति। अथवा मुखनासिकमावचनमस्य सोऽयं मुखनासिकावचनः। अथ किमिदमावचनमिति। इर्षद्वचनमावचनम्। किंचिन्मुखवचनं किंचिन्नासिकावचनम्। मुखद्वितीया वा नासिका वचनमस्य सोऽयं मुखनासिकावचनः। मुखोपसंहिता वा नासिका वचनमस्य सोऽयं मुखनासिकावचनः ।
अथ मुखग्रहणं किमर्थम् ?
नासिकावचनोनुनासिकः इतीयत्युच्यमाने यमानुस्वाराणामेव प्राप्नोति। मुखग्रहणे पुनः क्रियमाणे न दोषो भवति ।
अथ नासिकाग्रहणं किमर्थम् ?
मुखवचनोनुनासिक इतीयत्युच्यमाने क-च-ट-त-पानामेव प्राप्नोति। नासिकाग्रहणे पुनः क्रियमाणे न दोषो भवति ।
मुखग्रहणं शक्यमकर्तुम्। केनेदानीमुभयवचनानां सिद्धं भविष्यति। प्रासादवासिन्यायेन। तद्यथा केचित्प्रासादवासिनः। केचिद् भूमिवासिनः। केचिदुभयवासिनः। तत्र ये प्रासादवासिनो, गृह्यन्ते ते प्रासादवासिग्रहणेन। ये भूमिवासिनो, गृह्यन्ते ते भूमिवासिग्रहणेन। ये तूभयवासिनो, गृह्यन्ते ते प्रासादवासिग्रहणेन भूमिवासिग्रहणेन च। एवमिहापि केचिन्मुखवचनाः। केचिन्नासिकावचनाः केचिदुभयवचनाः । तत्र ये मुखवचनाः,गृह्यन्ते ते मुखग्रहणेन । ये नासिकावचनाः, गृह्यन्ते ते नासिकाग्रहणेन। ये उभयवचनाः, गृह्यन्ते ते मुखग्रहणेन नासिकाग्रहणेन च ।
भवेदुभयवचनानां सिद्धम्। यमानुस्वाराणामपि प्राप्नोति।
नैवं दोषो न प्रयोजनम् ।
इतरेतराश्रयं तु भवति।
 का इतरेतराश्रयता? सतोनुनासिकस्य सञ्ञ्ज्ञया भवितव्यम्।
सञ्ञ्ज्ञया चानुनासिको भाव्यते। तदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।
।। अनुनासिकसञ्ज्ञायामितेरेतराश्रये उक्तम् ।। ।
किमुक्तम्। सिद्धं तु नित्यशब्दत्वादिति। नित्याः शब्दाः। नित्येषु च शब्देषु सतोनुनासिकस्य सञ्ञ्ज्ञां क्रियते। न सञ्ञ्ज्ञया अनुनासिको भाव्यते ।
यदि तर्हि नित्याः शब्दाः किमर्थं शास्त्रम् ?
।। किमर्थं शास्त्रमिति चेन्निवर्तकत्वात् सिद्धम् ।। ।
निवर्तकं हि शास्त्रम्। कथम्। आङस्मायविशेषेणोपदिष्टोननुनासिकस्तस्य सर्वत्राननुनासिकबुद्धिः प्रसक्ता। तत्रानेन निवृत्तिः क्रियते। छन्दस्यचि परत आङोऽननुनासिकस्य प्रसङ्गेनुनासिकः साधुर्भवतीति ।
-1-1-9- तुल्यास्यप्रयत्नं सवर्णम्
तुलया संमितं तुल्यम्। आस्यं च प्रयत्नश्च आस्यप्रयत्नम्। तुल्यास्यं च तुल्यप्रयत्नं च सवर्णसञ्ञ्ज्ञं भवति।
किं पुनरास्यम् ?
लौकिकमास्यम्। ओष्ठात् प्रभृति प्राक् काकलकात्।
कथं पुनरास्यम् ?
अस्यन्त्यनेन वर्णानिति आस्यम्। अन्नमेतदास्यन्दते इति वा आस्यम्।
अथ कः प्रयत्नः ?
प्रयतनं प्रयत्नः। प्रपूर्वाद्यततेर्भावसाधनो नङ् प्रत्ययः।
यदि लौकिकमास्यं, किमास्योपादाने प्रयोजनम्। सर्वेषां हि तत् तुल्यं भवति।
वक्ष्यत्येतत्- प्रयत्नविशेषणमास्योपादानमिति।
।। सवर्णसञ्ज्ञायां भिन्नदेशेष्वतिप्रसङ्गः प्रयत्नसामान्यात् ।। ।
सवर्णसञ्ज्ञायां भिन्नदेशेष्वतिप्रसङ्गो भवति---जबगडदशाम्। किं कारणम्? प्रयत्नसामान्यात्। एतेषां हि समानः प्रयत्नः ।
सिद्धं त्वास्ये तुल्यदेशप्रयत्नं सवर्णम्।
सिद्धमेतत्। कथम्। आस्ये येषां तुल्यो देशः प्रयत्नश्च ते सवर्णसञ्ज्ञा भवन्तीति वक्तव्यम् ।
एवमपि किमास्योपादाने प्रयोजनम्। सर्वेषां हि तत् तुल्यम् ।
प्रयत्नविशेषणमास्योपादानम्। सन्ति ह्यास्याद् बाह्याः प्रयत्नाः। ते हापिता भवन्ति। तेषु सत्स्वसत्स्वपि सवर्णसञ्ज्ञा सिद्धा भवति। के पुनस्ते ? विवारसंवारौ, श्वासनादौ, घोषवदघोषता, अल्पप्राणता, महाप्राणतेति। तत्र वर्गाणां प्रथमद्वितीया विवृतकण्ठाः श्वासानुप्रदाना अघोषाश्च। एकेऽल्पप्राणा इतरे महाप्राणाः। तृतीयचतुर्थाः संवृतकण्ठा नादानुप्रदाना घोषवन्तः। एकेऽल्पप्राणाः। अपरे महाप्राणाः। यथा तृतीयास्तथा पञ्चमाः। आनुनासिक्यवर्जम्। आनुनासिक्यमेषामधिको गुणः ।
एवमप्यवर्णस्य सवर्णसञ्ज्ञा न प्राप्नोति। बाह्यं ह्यास्यात् स्थानमवर्णस्य ।
सर्वमुखस्थानमवर्णमेकं इच्छन्ति ।
एवमपि व्यपदेशो न प्रकल्पते- आस्ये येषां तुल्यो देश इति ।
व्यपदेशिवद्भावेन व्यपदेशो भविष्यति ।
सिध्यति। सूत्रं तर्हि भिद्यते। यथान्यासमेवास्तु। ननु चोक्तं सवर्णासञ्ज्ञायां भिन्नदेशेष्वतिप्रसङ्गः प्रयत्नसामान्यात् इति। नैष दोषः। नहि लौकिकामस्यम्। किं तर्हि? तद्धितान्तमास्यम्। आस्ये भवम् आस्यम्। शरीरावयवाद्यत्। किं पुनरास्ये भवम्। स्थानं करणं च ।
एवमपि प्रयत्नोऽविशेषितो भवति ।
प्रयत्नश्च विशेषतः। कथम्। न हि प्रयतनं-- प्रयत्नः। किं तर्हि? प्रारम्भो यत्नस्य प्रयत्नः।
यदि प्रारम्भो यत्नस्य प्रयत्नः एवमप्यवर्णस्य एङोश्च सवर्णसञ्ज्ञा प्राप्नोति।
प्रश्लिष्टावर्णावेतौ।
अवर्णस्य तर्ह्यैचोश्च सवर्णसञ्ज्ञा प्राप्नोति।
विवृततरावर्णावेतौ।
एतयोरेव तर्हि मिथः सवर्णसञ्ज्ञा प्राप्नोति।
नैतौ तुल्यस्थानौ।
उदात्तादीनां तर्हि सवर्णसञ्ज्ञा न प्राप्नोति।
अभेदका उदात्तादयः।
अथवा किं न एतेन प्रारम्भो यत्नस्य प्रयत्न इति। प्रयतनमेव प्रयत्नः तदेव च तद्धितान्तमास्यम्। यत् समानं तदाश्रयिष्यामः ।
किं सति भेदे ?
सतीत्याह। सत्येव हि भेदे सवर्णसञ्ञ्ज्ञया भवितव्यम्। कुत एतत्। भेदाधिष्ठाना हि सवर्णसञ्ज्ञा। यदि हि यत्र सर्वं समानं तत्र स्यात्, सवर्णसञ्ज्ञावचनमनर्थकं स्यात् ।
यदि तर्हि सति भेदे किंचित्समानमिति कृत्वा सवर्णसञ्ज्ञा भविष्यति। शकार-छकारयोः षकार-ठकारयोः सकार-थकारयोः सवर्णसञ्ज्ञा प्राप्नोति। एतेषां हि सर्वमन्यत् समानं करणवर्जम्।
एवं तर्हि प्रयतनमेव प्रयत्नः। तदेव हि तद्धितान्तमास्यम्। न त्वयं द्वन्द्वः आस्यं च प्रयत्नश्च आस्यप्रयत्नमिति। किं तर्हि? त्रिपदोऽयं बहुव्रीहिः--तुल्य आस्ये प्रयत्न एषामिति। अथवा पूर्वस्तत्पुरुषस्ततो बहुव्रीहिः--तुल्य आस्ये तुल्यास्यः। तुल्यास्यः प्रयत्न एषामिति। अथवा परस्तत्पुरुषस्ततो बहुव्रीहिः--आस्ये प्रयत्न आस्यप्रयत्नः। तुल्य आस्यप्रयत्न एषामिति।
।। तस्य ।। ।
तस्येति तु वक्तव्यम्। किं प्रयोजनम्? यो यस्य तुल्यास्यप्रयत्नः स तस्य सवर्णसंज्ञो यथा स्यात्। अन्यस्य
तुल्यास्यप्रयत्नोऽन्यस्य सवर्णसंज्ञो मा भूत्-इति ।
।। तस्यावचनं वचनप्रमाण्यात् ।।।
तस्येति न वक्तव्यम्। अन्यस्य तुल्यास्यप्रयत्नोऽन्यस्य सवर्णसंज्ञः कस्मान्न भवति।
वचनप्रामाण्यात्। सवर्णसञ्ज्ञावचनसार्मथ्यात्। यदि हि अन्यस्य तुल्यास्यप्रयत्नोऽन्यस्य सवर्णसंज्ञः स्यात् सवर्णसञ्ज्ञावचनमनर्थकं स्यात्।
।। सम्बन्धिशब्दैर्वा तुल्यम् ।।।
सम्बन्धिशब्दैर्वा पुनस्तुल्यमेतत्। तद्यथा-- सम्बन्धिशब्दः मातरि वर्तितव्यम्। पितरि शुश्रूषितव्यमिति। न चोच्यते--- स्वस्यां मातरि स्वस्मिन् पितरीति। सम्बन्धाच्चैतद् गम्यते या यस्य माता यश्च यस्य पितेति। एवमिहापि-- तुल्यास्यप्रयत्नं सवर्णमित्यत्र सम्बन्धिशब्दावेतौ। तत्र सम्बन्धादेतद्गन्तव्यम्-- यत्प्रति यत्तुल्यास्यप्रयत्नं तत्प्रति तत्सवर्णसञ्ञ्ज्ञं भवतीति।
।। ऋकारलृकारयोः सवर्णविधिः ।। ।
ऋकारलृकारयोः सवर्णसञ्ज्ञा विधेया। होतृ- लृकारः होतृकार इति। किं प्रयोजनम्? अकः सवर्णे दीर्घ इति दीर्घत्वं यथा स्यात्।
नैतदस्ति प्रयोजनम्। वक्ष्यत्येतत्--- सवर्णदीर्घत्वे ऋति ऋ वा वचनम्। लृति लृ वा
वचनमिति।
तत्सवर्णे यथा स्यात्। इह मा भूत्। दध्य्लृकारः मध्व्लृकार इति ।
यदेतत् सवर्णदीर्घत्वे ऋतीति एतद् ऋतः इति वक्ष्यामि। ततः लृति। लृकारे परतः लृकारो वा भवतीति। ऋत इत्येव ।
तन्न वक्तव्यं भवति ।
अवश्यं तद् वक्तव्यम्। ऊकालोऽच् ह्रस्वदीर्घप्लुतसंज्ञो भवतीत्युच्यते। न च ऋकार लृकारो वाऽजस्ति ।
ऋकारस्य लृकारस्य चाच्त्वं वक्ष्यामि। तच्चावश्यं वक्तव्यम्। प्लुतो यथा स्यात्। होतृ- ऋकारः- होतॄकारः । होतॄ3कारः इति। होत्लृकारः। होत्लृकारः। होत्लृ3कारः इति ।
किं पुनरत्र ज्यायः ?
सवर्णसञ्ज्ञावचनमेव ज्यायः। दीर्घत्वं चैव हि सिद्धं भवति। अपि च ऋकारग्रहणेन लृकारग्रहणं संनिहितं भवति। यथेह भवति। ऋत्यकः खट्व ऋश्यः माल ऋश्यः। इदमपि सिद्धं भवति खट्व लृकारो माल लृकार इति। वा सुप्यापिशलेः । उपर्कारीयति, उपार्कारीयति। इदमपि सिद्धं भवति। उपल्कारीयति। उपाल्कारीयति ।
यदि तर्हि ऋकारग्रहणेन लृकारग्रहणं संनिहितं भवति। उरण् रपरः लृकारस्यापि रपरत्वं प्राप्नोति ।
लृकारस्य लपरत्वं वक्ष्यामि। तच्चावश्यं वक्तव्यम्। असत्यां सवर्णसञ्ज्ञायां विध्यर्थम्। तदेव सत्यां रेफबाधनार्थं भविष्यति ।
इह तर्हि रषाभ्यां नो णः समानपदे इत्यत्र ऋकारग्रहणं चोदितम्। मातृणां पितृणामित्येतदर्थम्। तदिहापि प्राप्नोति क्लृप्यमानं पश्येति ।
अथासत्यामपि सवर्णसञ्ज्ञायामिह कस्मान्न भवति प्रक्लृप्यमानं पश्येति। चुटुतुलर्शव्यवाये
न इति वक्ष्यामि। अपर आह त्रिभिश्च मध्यमैर्वर्गैर्लशसैश्च व्यवाये नेति वक्ष्यामि इति। वर्णैकदेशाश्च वर्णग्रहणेन गृह्यन्ते इति योसौ लृकारे लकारस्तदाश्रयः प्रतिषेधो भविष्यति। यद्येवं नार्थो रषाभ्यां नो णत्वे ऋकारग्रहणेन। वर्णैकदेशाश्च वर्णग्रहणेन गृह्यन्त इति योऽयौ ऋकारे
रेफस्तदाश्रयं णत्वं भविष्यति ।
-1-1-10- नाज्झलौ
।। अज्झलोः प्रतिषेधे शकारप्रतिषेधोऽज्झलत्वात् ।। ।
अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति। किं कारणम्? अज्झल्त्वात्। अच्चैव हि शकारो हल् च। कथं तावदच्त्वम्? इकारः सवर्णग्रहणेन शकारमपि गृह्णातीत्येवमच्त्वम्। हल्षु
चोपदेशाद्हल्त्वम्।
तत्र को दोषः? तत्र सवर्णलोपे दोषः। तत्र सवर्णलोपे दोषो भवति। परश्शतानि कार्याणि-- झरो झरि सवर्णे इति लोपो न प्राप्नोति ।
।। सिद्धमनच्त्वात् ।। ।
सिद्धमेतत्। कथम्? अनच्त्वात्। कथमनच्त्वम्? स्पृष्टं स्पर्शानां करणं। इर्षत्स्पृष्टमन्तस्थानाम्। विवृतमूष्मणाम्। इर्षदित्येवानुवर्तते। स्वराणां च विवृतम्। इर्षदिति निवृत्तम् ।
।। वाक्यापरिसमाप्तेर्वा ।। ।
वाक्यापरिसमाप्तेर्वा पुनः सिद्धमेतत्। किमिदं वाक्यापरिसमाप्तेरिति। वर्णानामुपदेशस्तावत्। उपदेशोत्तरकाला इत्संज्ञा। इत्संज्ञोत्तरकाल आदिरन्त्येन सहेतेति प्रत्याहारः। प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा। सवर्णसंज्ञोत्तरकालमणुदित्सवर्णस्य चाप्रत्यय इति सवर्णग्रहणम्। एतेन सर्वेण समुदितेन वाक्येनान्यत्र सवर्णानां ग्रहणं भवति। न चात्रेकारः शकारं गृह्णाति ।
यथैव तर्हीकारः शकारं न गृह्णाति एवमीकारमपि न गृह्णीयात्, तत्र को दोषः। कुमारी- इर्हते कुमारीहते। अकः सवर्णे दीर्घः इति दीर्घत्वं न प्राप्नोति ।
नैष दोषः। यदेतदकः सवर्णे इत्यत्र प्रत्याहारग्रहणं तत्रेकारः इर्कारं गृह्णाति शकारं न गृह्णाति ।
अपर आह।
।। अज्झलोः प्रतिषेधे शकारप्रतिषेधोऽज्झल्त्वात् ।।।
अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति। किं कारणम्? अज्झल्त्वात्। अच्चैव हि शकारो हल् च। कथं तावदच्त्वम्। इकारः सवर्णग्रहणेन शकारमपि गृह्णातीत्येवमच्त्वम्। हल्षूपदेशाद् हलत्वम्। तत्र को दोषः। तत्र सवर्णलोपे दोषः। तत्र सवर्णलोपे दोषो भवति। परश्शतानि कार्याणि। झरोझरि सवर्णे इति लोपो न प्राप्नोति। सिद्धमनच्त्वात्। सिद्धमेतत्। कथम्। अनच्त्वात्। कथमनच्त्वम्। वाक्यापरिसमाप्तेर्वा। उक्ता
वाक्यापरिसमाप्तिः ।
अस्मिन् पक्षे वेत्येतदसमर्थितं भवति ।
एतच्च समर्थितम्। कथम्। अस्तु वा शकारस्य शकारेण सवर्णसञ्ज्ञा मा वा भूत्। ननु चोक्तं परश्शतानि कार्याणि। झरो झरि सवर्णे इति लोपो न प्राप्नोतीति। मा भूल्लोपः ।
ननु च भेदो भवति। सति लोपे द्विशकारकम्। असति लोपे त्रिशकारकम्। नास्ति भेदः। असत्यपि लोपे द्विशकारकमेव। कथम्। विभाषा द्विर्वचनम्। एवमपि भेदः। असति लोपे
कदाचिद् द्विशकारकं कदाचित् त्रिशकारकम्। सति लोपे द्विशकारकमेव। स एष कथं भेदो न
?
स्याद् यदि नित्यो लोपः स्यात्। विभाषा तु स लोपः। यथाऽभेदस्तथास्तु ।
इति चतुर्थमाह्निकम् ।
अथ पञ्चमाह्निकम्
-1-1-11- इर्दूदेद् द्विवचनं प्रगृह्यम्
किमर्थमीदादीनां तपराणां प्रगृह्यसंज्ञोच्यते ?
तपरस्तत्कालस्येति तत्कालानां सवर्णानां ग्रहणं यथा स्यात्। केषाम्। उदात्तानुदात्तस्वरितानाम् ।
अस्ति प्रयोजनमेतत्। किं तर्हीति। प्लुतानां तु प्रगृह्यसञ्ज्ञा न प्राप्नोति। किं कारणम्। अतत्कालत्वात्। नहि प्लुतास्तत्कालाः ।
असिद्धः प्लुतस्तस्यासिद्धत्वात् तत्काला एव भवन्ति ।
सिद्धः प्लुतः स्वरसन्धिषु ।
कथं ज्ञायते सिद्धः प्लुतः स्वरसन्धिषु इति ।
यदयं प्लुतः प्रकृत्येति प्लुतस्य प्रकृतिभावं शास्ति। कथं कृत्वा ज्ञापकम् ? सतो हि कार्यिणः कार्येण भवितव्यम् ।
किमेतस्य ज्ञापने प्रयोजनम् ?
अप्लुतादप्लुते इत्येतन्न वक्तव्यं भवति ।
किमतो यत् सिद्धः प्लुतः स्वरसन्धिषु। सञ्ज्ञाविधावसिद्धः। तस्यासिद्धत्वात् तत्काला एव भवन्ति ।
सञ्ज्ञाविधौ च सिद्धः। कथम् ? कार्यकालं सञ्ज्ञापरिभाषम्। यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम्। प्रगृह्यः प्रकृत्येत्युपस्थितमिदं भवति इर्दूदेद् द्विवचनं प्रगृह्यमिति ।
किं पुनः प्लुतस्य प्रगृह्यसञ्ज्ञावचने प्रयोजनम् ।
प्रगृह्याश्रयः प्रकृतिभावो यथा स्यात् ।
मा भूदेवम्। प्लुतः प्रकृत्येत्येवं भविष्यति ।
नैवं शक्यम्। उपस्थिते हि दोषः स्यात्। अप्लुतवदुपस्थिते इत्यत्र पठिष्यति
ह्याचार्यः- वद्वचनं प्लुतकार्यप्रतिषेधार्थम्। प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गोन्येन विहितत्वादिति। तस्मात् प्लुतस्य प्रगृह्यसंज्ञैषितव्या। प्रगृह्याश्रयः प्रकृतिभावो यथा स्यात्।
यदि पुनर्दीर्घाणामतपराणां प्रगृह्यसंज्ञोच्येत ।
नैवं शक्यम्। इहापि प्रसज्येत। अकुर्वहि अत्र, अकुर्वह्यत्रेति। तस्माद् दीर्घाणामेव तपराणां प्रगृह्यसञ्ज्ञा वक्तव्या। दीर्घाणां चोच्यमाना प्लुतानां न प्राप्नोति ।
एवं तर्हि किं न एतेन यत्नेन यत् सिद्धः प्लुतः स्वरसन्धिषु इति। असिद्धः प्लुतस्तस्यासिद्धत्वात् तत्काला एव भवन्ति ।
कथं यत् तज्ज्ञापकमुक्तं प्लुतप्रगृह्या अचीति ।
प्लुतभावी प्रकृत्येत्येवमेतद् विज्ञायते।
कथं यत् तत्प्रयोजनमुक्तम् ?
क्रियते तन्न्यास एव। अप्लुतादप्लुते इति ।
एवमपि यत् सिद्धे प्रगृह्यकार्यं तत् प्लुतस्य न प्राप्नोति। अणोऽप्रगृह्यास्यानुनासिक इति ।
एवं तर्हि किं न एतेन यत्नेन कार्यकालं सञ्ज्ञापरिभाषमिति। यथोद्देशमेव सञ्ज्ञापरिभाषम्। अत्र चासावसिद्धः। तस्यासिद्धत्वात् तत्काला एव भवन्ति ।
कथं पुनरिदं विज्ञायते- इर्दादयो यद् द्विवचनमाहोस्विद् इर्दाद्यन्तं यद् द्विवचनमिति। कश्चात्र विशेषः ?
।। इर्दादयो द्विवचनं प्रगृह्या इति चेद् अन्त्यस्य विधिः।।
इर्दादयो द्विवचनं प्रगृह्या इति चेद् अन्त्यस्य प्रगृह्यसञ्ज्ञा विधेया। पचेते इति। पचेथे इति। वचनाद् भविष्यति। अस्ति वचने प्रयोजनम्। किम्। खट्वे इति। माले इति ।
अस्तु तर्हि इर्दाद्यन्तं यद् द्विवचनमिति ।
   ।। इर्दाद्यन्तं यद् द्विवचनमिति चेदेकस्य विधिः।। इर्दाद्यन्तं द्विवचनमिति चेदेकस्य प्रगृह्यसञ्ज्ञा विधेया। खट्वे इति, माले इति ।
न वा एष दोषः। किं कारणम्। आद्यन्तवत्त्वात्। आद्यन्तवदेकस्मिन् कार्यं भवतीत्येवमेकस्यापि भविष्यति। अथवा एवं वक्ष्यामि- इर्दाद्यन्त यद् द्विवचनान्तमिति ।
।। इर्दाद्यन्तं यद् द्विवचनान्तमिति चेल्लुकि प्रतिषेधः।।
।। इर्दाद्यन्तं यद् द्विवचनान्तमिति चेल्लुकि प्रतिषेधो वक्तव्यः।। कुमार्योरगारं कुमार्यगारम् वध्वोरगारं वध्वगारम्। एतद्धीदाद्यन्तं श्रूयते, द्विवचनान्तं च भवति प्रत्ययलक्षणेन।
सप्तम्यामर्थग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधस्य।
यदयमीदूतौ च सप्तम्यर्थे इत्यर्थग्रहणं करोति तज्ज्ञापयत्याचार्यो न प्रगृह्यसञ्ज्ञायां प्रत्ययलक्षणं भवतीति।
तत्तर्हि ज्ञापकार्थमर्थग्रहणं कर्तव्यम् ?
न कर्तव्यम्। इर्दादिभिर्द्विवचनं विशेषयिष्यामः। इर्दादिविशिष्टेन च द्विवचनेन तदन्तविधिर्भविष्यति। इर्दाद्यन्तं यद् द्विवचनं तदन्तमीदाद्यन्तमिति।
एवमप्यशुक्ले वस्त्रे शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रे इति अत्र प्राप्नोति। अत्र हीदादि च द्विवचनं तदन्तं च भवति प्रत्ययलक्षणेन।
अत्राप्यकृते शीभावे लुग् भविष्यति।
इदमिह सम्प्रधार्यम्। लुक् क्रियतां शीभाव इति। किमत्र कर्तव्यम्। परत्वाच्छीभावः। नित्यो लुक्। कृते शीभावे प्राप्नोत्यकृतेपि। अनित्यो लुक्। अन्यस्याकृते शीभावे प्राप्नोति अन्यस्य कृते। शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति। शीभावोप्यनित्यः। न हि कृते लुकि प्राप्नोति। उभयोरनित्ययोः परत्वाच्छीभावः। शीभावे कृते लुक्। अथापि कथं चिन्नित्यो लुक् स्यादेवमपि दोषः। वक्ष्यत्येतत्- पदसञ्ज्ञायामन्तग्रहणमन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे
तदन्तविधिप्रतिषेधार्थमिति। इदं चापि प्रत्ययग्रहणमयं चापि सञ्ज्ञाविधिः। अवश्यं खल्वस्मिन् पक्षे आद्यन्तवद्भाव एषितव्यः।
तस्मादस्तु स एव मध्यमः पक्षः ।
-1-1-12- अदसो मात्
  ।। मात्प्रगृह्यसञ्ज्ञायां तस्यासिद्धत्वादयावेकादेशप्रतिषेधः।।
मात् प्रगृह्यसञ्ज्ञायां तस्य इर्त्वस्य ऊत्वस्य चासिद्धत्वादयावेकादेशाः प्राप्नुवन्ति तेषां प्रतिषेधो वक्तव्यः। अमी अत्र। अमी आसते।अमू अत्र। अमू आसते। ननु च प्रगृह्यसञ्ज्ञावचनसार्मथ्यादयादयो न भविष्यन्ति।
।। वचनार्थो हि सिद्धे।।
नेदं वचनाल्लभ्यम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्। यत् सिद्धे प्रगृह्यकार्यं तदर्थमेतत् स्यात्। अणोऽप्रगृह्यस्यानुनासिक इति ।।
नैकं प्रयोजनं योगारम्भं प्रयोजयति। यद्येतावत् प्रयोजनं स्यात् तत्रैवायं ब्रूयादणोऽप्रगृह्यस्यानुनासिकोऽदसो नेति।
।। विप्रतिषेधाद्वा।।
अथवा प्रगृह्यसञ्ज्ञा क्रियताम् अयादयो वेति। प्रगृह्यसञ्ज्ञा भविष्यति विप्रतिषेधेनेति।
नैष युक्तो विप्रतिषेधः। विप्रतिषेधे परमित्युच्यते। पूर्वा च प्रगृह्यसञ्ज्ञा परेऽयादयः। परा प्रगृह्यसञ्ज्ञा करिष्यते। सूत्रविपर्यासः कृतो भवति।
एवं तर्हि परैव प्रगृह्यसञ्ज्ञा। कथम्। कार्यकालं सञ्ज्ञापरिभाषम्। यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम्। प्रगृह्यः प्रकृत्येत्युपस्थितमिदं भवति अदसो मादिति।
एवमप्ययुक्तो विप्रतिषेधः। कथम्। द्विकार्ययोगो हि विप्रतिषेधः। नचात्रैको द्विकार्ययुक्तः। एचामयादयः। इर्दूतोः प्रगृह्यसञ्ज्ञा।
नावश्यं द्विकार्ययोग एव विप्रतिषेधः। किं तर्हि असंभवोपि। स चास्त्यत्रासंभवः। कोऽसावत्रासंभवः? प्रगृह्यसञ्ज्ञाऽभिनिर्वर्तमाना अयादीन् बाधते। अयादयोऽभिनिर्वर्तमानाः प्रगृह्यसञ्ज्ञाया निमित्तं विघ्नन्तीत्येषोऽसंभवः। सत्यसंभवे युक्तो विप्रतिषेधः।
एवमप्ययुक्तो विप्रतिषेधः। सतोर्हि विप्रतिषेधो भवति। न चात्रेत्वोत्वे स्तः। नापि मकारः। उभयमप्यसिद्धम् ।
।। आश्रयात् सिद्धत्वं च यथा रोरुत्वे।।
आश्रयात् सिद्धत्वं भविष्यति। तद्यथा रुरुत्वे आश्रयात् सिद्धो भवति ।
किं पुनः कारणं रुरुत्वे आश्रयात् सिद्धो भवति। न पुनर्यत्रैव रुः सिद्धस्तत्रैवोत्वमप्युच्येत ।
नैवं शक्यम्।
।। असिद्धे ह्युत्वे आद्गुणाप्रसिद्धिः।।
असिद्धे ह्युत्वे आद्गुणस्याप्रसिद्धिः स्यात्। वृक्षोऽत्र। प्लक्षोऽत्र। तस्मात् तत्राश्रयात् सिद्धत्वमेषितव्यम्। यथा तत्राश्रयात् सिद्धत्वं भवति। एवमिहाप्याश्रयात् सिद्धत्वं भविष्यति।
।। अथवा प्रगृह्यसञ्ज्ञावचनसार्मथ्यादयादयो न भविष्यन्ति।।
अथवा योगविभागः करिष्यते। अदसः। अदसः परे इर्दादयः प्रगृह्यसञ्ज्ञा भवन्तीति। ततो मात्। माच्च परे इर्दादयः प्रगृह्यसञ्ज्ञा भवन्तीति। अदस इत्येव। किमर्थो योगविभागः। एको
यत् तत् सिद्धे प्रगृह्यकार्यं तदर्थः। अपरो यदसिद्धे ।
इहापि तर्हि प्राप्नोति। अमुया। अमुयोरिति। किं च स्यात् यद्यत्र प्रगृह्यसञ्ज्ञा स्यात्।
प्रगृह्याश्रयः प्रकृतिभावः प्रसज्येत ।
नैष दोषः। पदान्तप्रकरणे प्रकृतिभावः। न चैष पदान्तः ।
एवमप्यमुकेऽत्र,अत्रापि प्राप्नोति। द्विवचनमिति वर्तते। यदि द्विवचनमिति वर्तते अमी अत्र न प्राप्नोति ।
एवं तर्हि एदन्तमिति निवृत्तम्। अथवाहायमदसो मादिति। न च इर्त्वोत्वे स्तः। नापि मकारः। तत एवं विज्ञास्यामः मार्थादीदाद्यर्थानामिति।
।। उक्तं वा।।
किमुक्तम्।
अदस इर्त्वोत्वे स्वरे बहिष्पदलक्षणे सिद्धे वक्तव्ये। प्रगृह्यसञ्ज्ञायां चेति ।
।। तत्र सकि दोषः।।
तत्र सककारे दोषो भवति। अमुकेऽत्र ।
नवा ग्रहणविशेषणत्वात्।
न माद्ग्रहणेन इर्दाद्यन्तं विशेष्यते, किं तर्हि। इर्दादयो विशेष्यन्ते मात्परे ये इर्दादय इति ।
-1-1-13- शे
इह कस्मान्न भवति काशे कुशे वंशे इति ?
।। शेऽर्थवद्ग्रहणात्।।
अर्थवतः शे शब्दस्य ग्रहणम्। न चैषोऽर्थवान् ।
एवमपि हरिशे बभ्रुशे इत्यत्रापि प्राप्नोति ।
एवं तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेत्येवं न भविष्यति। अथवा पुनरस्तु अर्थवद्ग्रहणे नानर्थकस्येति। कथं तर्हि- हरिशे बभ्रूशे इति। एकोऽत्र विभक्त्यर्थेनार्थवान्। अपरस्तद्धितार्थेन। समुदायोऽनर्थकः ।
-1-1-14- निपात एकाजनाङ्
निपात इति किमर्थम् ?
चकारात्र। जहारात्र।
एकाजिति किमर्थम् ?
प्रेदं ब्रह्म। प्रेदं क्षत्रम्।
एकाजित्यप्युच्यमानेऽत्रापि प्राप्नोति। एषोऽपि ह्येकाच्।
एकाजिति नायं बहुव्रीहिः। एकोऽज् यस्मिन् सोऽयमेकाच् एकाजिति। किं तर्हि तत्पुरुषोऽयं समानाधिकरणः।
एकः अच् एकाच् एकाजिति।
यदि तत्पुरुषोऽयं समानाधिकरणो नार्थ एकग्रहणेन। इह कस्मान्न भवति। प्रेदं ब्रह्म। प्रेदं क्षत्रम्।
अजेव यो निपात इत्येवं विज्ञायते। किं वक्तव्यमेतत्। नहि। कथमनुच्यमानं गंस्यते। अज्ग्रहणसामार्थ्यात्। यदि हि अच्च अन्यच्च तत्र स्याद् अज्ग्रहणमनर्थकं स्यात् ।
  अस्ति ह्यन्यदज्ग्रहणस्य प्रयोजनम्। किम्। अजन्तस्य यथा स्यात् हलन्तस्य मा भूत् ।
नैव दोषो न प्रयोजनम् ।
एवमपि कुत एतत्। द्वयोः परिभाषयोः सावकाशयोः समवस्थितयो: आद्यन्तवदेकस्मिन् येन विधिस्तदन्तस्येति च। इयमिह परिभाषा भविष्यति आद्यन्तवदेकस्मिन् इति। इयं च न भविष्यति येन विधिस्तदन्तस्येति।
आचार्यप्रवृत्तिर्ज्ञापयति। इयमिह परिभाषा भवति आद्यन्तवदेकस्मिन्निति। इयं च न भविष्यति-- येन विधिस्तदन्तस्येति। यदयमनाङिति प्रतिषेधं शास्ति ।
एवं तर्हि सिद्धे सति यदज्ग्रहणे क्रियमाणे एकग्रहणं करोति तज्ज्ञापयत्याचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणं भवतीति।
किमेतस्य ज्ञापने प्रयोजनम् ?
दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धमितियदुक्तं तदुपपन्नं भवति।
अनाङिति किमर्थम् ?
आ उदकान्तात् -ओदकान्तात् ।
इह कस्मान्न भवति आ एवं नु मन्यसे। आ एवं किल तद् इति ।
सानुबन्धकस्येदमाकारस्य ग्रहणम्। अननुबन्धकश्चात्राकारः ।
क्व पुनरयं सानुबन्धकः। क्व निरनुबन्धकः ।
इर्षदर्थे क्रियायोगे मर्यादाभिविधौ च यः।
एतमातं ङितं विद्याद् वाक्यस्मरणयोरङित् ।
-1-1-15- ओत्
किमुदाहरणम् ?
आहो इति। उताहो इति ।
नैतदस्ति प्रयोजनम्। निपातसमाहारोऽयम्। आह उ आहो इति। उत आह उ उताहो इति। तत्र निपात एकाजनाङ् इत्येव सिद्धम् ।
एवं तर्ह्येकनिपाता इमे। अथवा प्रतिषिद्धार्थोऽयमारम्भः। ओ षु यातं मरुतः, ओ षु यातं बृहती शक्वरी च। ओ चित्सखायं सख्या ववृत्त्याम् ।
।। ओतश्च्वि प्रतिषेधः।।
ओदन्तो निपात इत्यत्र च्व्यन्तस्य प्रतिषेधो वक्तव्यः। अनदः अदः अभवत् अदोऽभवत्। तिरोऽभवत् ।
न वक्तव्यः। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्येत्येवं न भविष्यति ।
एवमपि अगौः गौः समपद्यत गोऽभवत्। अत्र प्राप्नोति ।
एवं तर्हि गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्यय इति। तद्यथा गौरनुबन्ध्योऽजोऽग्नीषोमीयः इति न वाहीकोनुबध्यते ।
कथं तर्हि वाहीके वृद्ध्यात्वे भवतः। गौस्तिष्ठति। गामानयेति ।
अर्थाश्रय एतदेवं भवति। यद्धि शब्दाश्रयं शब्दमात्रे तद् भवति। शब्दाश्रये च वृद्ध्यात्वे ।
-1-1-17-18 उञ्ञ ऊँ
इह कस्मान्नं भवति आहो। उताहो इति ।
उञ्ञ इत्युच्यते। न चात्रोञ्ञं पश्यामः ।
उञ्ञोऽयमन्येन सहैकादेश उञ्ञ्ग्रहणेन गृह्यते ।
आचार्यप्रवृत्तिर्ज्ञापयति नोञ्ञ एकादेश उञ्ञ्ग्रहणेन गृह्यते इति। यदयमोदिति ओदन्तस्य निपातस्य प्रगृह्यसञ्ञ्ज्ञां शास्ति ।
नैतदस्ति ज्ञापकम्। उक्तमेतत्- प्रतिषिद्धार्थोऽयमारम्भ इति। दोषः खल्वपि स्याद् यद्युञ्ञ
एकादेश उञ्ञ् ग्रहणेन न गृह्येत। जानु उ अस्य रुजति-जानू अस्य रूजति, जान्वस्य रुजति। मय उञ्ञो वो
वेति वत्वं न स्यात्।
एवं तर्ह्येकनिपाता इमे। अथवा द्वावुकाराविमौ। एकोऽननुबन्धकः। अपरः सानुबन्धकः। तद्योऽननुबन्धकस्तस्यैष एकादेशः।
।। उञ्ञ इति योगविभागः।।
 उञ्ञ इति योगविभागः कर्तव्यः। उञ्ञः शाकल्यस्याचार्यस्य मतेन प्रगृह्यसञ्ज्ञा भवति। उ इति। विति। ततः ऊँ। ऊँ इत्ययमादेशो भवति शाकल्यस्याचार्यस्य मतेन दीर्घोऽनुनासिकः प्रगृह्यसञ्ञ्ज्ञकश्च। ऊँ इति।
किमर्थो योगविभागः।
ऊँ वा शाकल्यस्य।
शाकल्यस्याचार्यस्य मतेन ऊँ विभाषां यथा स्यात्। ऊँ इति, उ इति। अन्येषामाचार्याणां मतेनविति।
-1-1-19- इर्दूतौ च सप्तम्यर्थे
।। इर्दूतौ सप्तमीत्येव।।। इर्दूतौ सप्तमीत्येव सिद्धं नार्थोऽर्थग्रहणेन।
।। लुप्तेऽर्थग्रहणाद् भवेत्।।
लुप्तायां सप्तम्यां प्रगृह्यसञ्ज्ञा न प्राप्नोति। क्व। सोमो गौरी अधिश्रितः। इष्यते चात्रापि स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीत्येवमर्थमर्थग्रहणम्।
नात्र सप्तमी लुप्यते। किं तर्हि। पूर्वसवर्णोऽत्र भवति।
।। पूर्वस्य चेत् सवर्णोऽसावाडाम् भावः प्रसज्यते।।
यदि पूर्वसवर्ण आट् आम् भावश्च प्राप्नोति।
एवं तर्हि आहायमीदूतौ सप्तमीति। न चास्ति सप्तमी इर्दूतौ। तत्र वचनाद् भविष्यति।
।। वचनाद् यत्र दीर्घत्वम्।।
नेदं वचनाल्लभ्यम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्। यत्र सप्तम्या दीर्घत्वमुच्यते। दृतिं न शुष्कं सरसी शयानम् इति। सति प्रयोजने इह न प्राप्नोति। सोमो गौरी अधिश्रित इति ।
।। तत्रापि सरसी यदि।।
तत्रापि सिद्धम्। कथम्। यदि सरसी शब्दस्य प्रवृत्तिरस्ति। अस्ति च लोके सरसीशब्दस्य प्रवृत्तिः। कथम्। दक्षिणापथे हि महान्ति सरांसि सरस्य इत्युच्यन्ते ।
।। ज्ञापकं स्यात् तदन्तत्वे।।
एवं तर्हि ज्ञापयत्याचार्यो---- न प्रगृह्यसञ्ज्ञायां प्रत्ययलक्षणं भवतीति। किमेतस्य ज्ञापने प्रयोजनम्। कुमार्योरगारं कुमार्यगारम्। वध्वोरगारं वध्वगारम्। प्रत्ययलक्षणेन प्रगृह्यसञ्ज्ञा न भवति।
।। मा वा पूर्वपदस्य भूत्।।
अथवा पूर्वपदस्य मा भूदित्येवमर्थमर्थग्रहणम्। वाप्यमश्वो वाप्यश्वः। नद्यमातिर्नद्यातिः ।
अथ क्रियमाणेऽप्यर्थग्रहणे कस्मादेवात्र न भवति।
जहत्स्वार्था वृत्तिरिति।
अथाजहत्स्वार्थायां वृत्तौ दोष एव। अजहत्स्वार्थायां च न दोषः। समुदायार्थोऽभिधीयते।
इर्दूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद् भवेत्।
पूर्वस्य चेत् सवर्णोऽसावाडाम्भावः प्रसज्यते ।। 1 ।।
वचनाद् यत्र दीर्घत्वं तत्रापि सरसी यदि।
ज्ञापकं स्यात् तदन्तत्वे मा वा पूर्वपदस्य भूत् ।। 2 ।।
-1-1-20- दाधा घ्वदाप्
।। घुसञ्ज्ञायां प्रकृतिग्रहणं शिदर्थम्।।
घुसञ्ज्ञायां प्रकृतिग्रहणं कर्तव्यम्। दाधाप्रकृतयो घुसञ्ज्ञा भवन्तीति वक्तव्यम्। किं प्रयोजनम्। आत्वभूतानामियं सञ्ज्ञा क्रियते सा आत्वभूतानामेव स्यात्। अनात्वभूतानां न स्यात्। ननु च भूयिष्ठानि
घुसञ्ज्ञाकार्याणि आर्धधातुके तत्र चैते आत्वभूता दृश्यन्ते। शिदर्थम्। शिदर्थं प्रकृतिग्रहणं कर्तव्यम्। शित्यात्वं प्रतिषिध्यते तदर्थम्। प्रणिदयते प्रणिद्यति प्रणिधयतीति।
भारद्वाजीयाः पठन्ति।
।। घुसञ्ज्ञायां प्रकृतिग्रहणं शिद्विकृतार्थम्।।
घुसञ्ज्ञायां प्रकृतिग्रहणं कर्तव्यम्। किं प्रयोजनम्। शिदर्थं विकृतार्थं च। शित्युदाहृतम्। विकृतार्थं खल्वपि। प्रणिदाता। प्रणिधाता।
किं पुनः कारणं न सिध्यति।
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति प्रतिपदं ये आत्वभूतास्तेषामेव स्यात्। लक्षणेन ये आत्वभूतास्तेषां न स्यात्।
अथ क्रियमाणेपि प्रकृतिग्रहणे कथमिदं विज्ञायते दाधाः प्रकृतयः इति, आहोस्विद् दाधां प्रकृतय इति। किं चातः। यदि विज्ञायते दाधाः प्रकृतय इति स एव दोषः आत्वभूतानामेव स्यात्। अनात्वभूतानां न स्यात्। अथ विज्ञायते दाधां प्रकृतय इति, अनात्वभूतानामेव स्यादात्वभूतानां न स्यात् ।
एवं तर्हि नैवं विज्ञायते दाधाः प्रकृतय इति। नापि दाधां प्रकृतय इति। कथं तर्हि? दाधा घुसञ्ज्ञा भवन्ति प्रकृतयश्चैषामिति ।
तत्तर्हि प्रकृतिग्रहणं कर्तव्यम् ?
न कर्तव्यम्। इदं प्रकृतमर्थग्रहणमनुवर्तते। क्व प्रकृतम्? इर्दूतौ च सप्तम्यर्थे इति।
वक्ष्यामि। दाधाध्वदाप् अर्थे इति ।
नैवं शक्यम्। ददातिना समानार्थान् रातिरासतिदाशतिमंहतिप्रीणातिप्रभृतीनाहुः। तेषामपि
घुसञ्ज्ञा प्राप्नोति। तस्मान्नैवं शक्यम्। न चेदेवं प्रकृतिग्रहणं कर्तव्यमेव ।
न कर्तव्यम्। शिदर्थेन तावन्नार्थः प्रकृतिग्रहणेन। अवश्यं तत्र मार्थं प्रकृतिग्रहणं कर्तव्यम्। प्रणिमयते प्रण्यमयतेत्येवमर्थम्। तत् पुरस्तादपक्रक्ष्यते धुप्रकृतौ माप्रकृतौ चेति ।
यदि प्रकृतिग्रहणं क्रियते प्रनिमिनोति प्रनिमीनाति--अत्रापि प्राप्नोति।
अथाक्रियमाणेऽपि प्रकृतिग्रहणे इह कस्मान्न भवति। प्रनिमाता प्रनिमातुं प्रनिमातव्यमिति। आकारान्तस्य ङितो ग्रहणं विज्ञायते। यथैव तर्हि अक्रियमाणे प्रकृतिग्रहणे आकारान्तस्य ङितो ग्रहणं विज्ञायते एवं क्रियमाणेपि प्रकृतिग्रहणे आकारान्तस्य ङितो ग्रहणं विज्ञास्यते। विकृतार्थेन चापि नार्थः। दोष एवैतस्याः परिभाषाया लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति। गामादाग्रहणेष्वविशेष इति ।
।। समानशब्दप्रतिषेधः।।
समानशब्दानां प्रतिषेधो वक्तव्यः। प्रनिदारयति। प्रनिधारयति। दा धा घुसञ्ज्ञा भवन्तीति
घुसञ्ज्ञा प्राप्नोति।
।। समानशब्दाप्रतिषेधोऽर्थवद्ग्रहणात्।।
समानशब्दानामप्रतिषेधः। अनर्थकः प्रतिषेधः अप्रतिषेधः। घुसञ्ज्ञा कस्मान्न भवति। अर्थवद्ग्रहणात्। अर्थवतोर्दाधोर्ग्रहणम्। न चैतावर्थवन्तौ।
।। अनुपसर्गाद्वा।।
अथवा यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्यपसर्गसञ्ज्ञा भवन्ति। न चैतौ दाधौ प्रति क्रियायोगः।
यद्येवम् इहापि तर्हि न प्राप्नोति। प्रणिदापयति। प्रणिधापयति। अत्रापि नैतौ दाधावर्थवन्तौ। नाप्येतौ दाधौ प्रति क्रियायोगः ।
।। न वाऽर्थवतो ह्यागमस्तद्गुणीभूतस्तद्ग्रहणेन गृह्यते यथान्यत्र।।
न वा एष दोषः। किं कारणम्? अर्थवत आगमस्तद्गुणीभूतोऽर्थवद्ग्रहणेन गृह्यते। यथान्यत्र। तद्यथा अन्यत्रापि अर्थवत आगमोऽर्थवद्ग्रहणेन गृह्यते। क्वान्यत्र। लविता चिकीर्षितेति।
युक्तं पुनर्यन्नित्येषु शब्देष्वागमशासनं स्यात्? न नित्येषु नाम शब्देषु
कूटस्थैरविचालिभिर्वर्णैर्भवितव्यमनपायोपजनविकारिभिः। आगमश्च नामापूर्वः शब्दोपजनः। अथ युक्तं यन्नित्येषु शब्देष्वादेशाः स्युः। बाढं युक्तम्। शब्दान्तरैरिह भवितव्यम्। तत्र शब्दान्तराच्छब्दान्तरस्य प्रतिपत्तिर्युक्ता ।
आदेशास्तर्हीमे भविष्यन्ति। अनागमकानां सागमकाः। तत् कथम्?
सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः।
एकदेशविकारे हि नित्यत्वं नोपपद्यते ।
दीडः प्रतिषेधः स्थाघ्वोरित्त्वे।
।। दीङः प्रतिषेधः स्थाघ्वोरित्त्वे वक्तव्यः।।। उपादास्तास्य स्वरः शिक्षकस्येति।
मीनातिमिनोतीत्यात्त्वे कृते स्थाघ्वोरिच्चेतीत्त्वं प्राप्नोति।
कुतः पुनरयं दोषो जायते। किं प्रकृतिग्रहणादाहोस्विद् रूपग्रहणात् ?
रूपग्रहणादित्याह।
इह खलु प्रकृतिग्रहणाद् दोषो जायते। उपदिदीषते। सनि मीमाघुरभलभेति।
नैष दोषः। दाप्रकृतिरित्युच्यते। न चेयं दाप्रकृतिः। आकारान्तानामेजन्ताः प्रकृतयः। एजन्तानामपीकारान्ताः। न च प्रकृतेः प्रकृतिः प्रकृतिग्रहणेन गृह्यते।
स तर्हि प्रतिषेधो वक्तव्यः।
न वक्तव्यः। घुसंज्ञा कस्मान्न भवति? संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्येवं न भविष्यति।
।। दाप् प्रतिषेधे न दैप्यनेजन्तत्वात्।।
दाप् प्रतिषेधे दैपिप्रतिषेधो न प्राप्नोति। अवदां मुखम्। ननु चात्त्वे कृते भविष्यति। तद्ध्यात्त्वं न प्राप्नोति। किं कारणम्। अनेजन्तत्वात्।
सिद्धमनुबन्धस्यानेकान्तत्वात्।
सिद्धमेतत्। कथम्। अनुबन्धस्यानेकान्तत्वात्। अनेकान्ता अनुबन्धाः।
पित्प्रतिषेधाद्वा।
अथवा दाधा घ्वपिदिति वक्ष्यामि। तच्चावश्यं वक्तव्यम्। अदाबिति ह्युच्यमाने इहापि प्रसज्येत प्रणिदापयतीति। शक्यं तावदनेनाबिति ब्रुवता बान्तस्य प्रतिषेधो विज्ञातम् ।
सूत्रं तर्हि भिद्यते ।
यथान्यासमेवास्तु। ननु चोक्तं दाप् प्रतिषेधे न दैपीति। परिहृतमेतत् सिद्धमनुबन्धस्यानेकान्तत्वादिति। अथैकान्तेषु दोष एव। एकान्तेष्वपि न दोषः। आत्त्वे कृते भविष्यति। ननु चोक्तं तद्ध्यात्त्वं न प्राप्नोति। किं कारणम् अनेजन्तत्वादिति। पकारलोपे कृते भविष्यति। नह्ययं तदा दाप् भवति। भूतपूर्वगत्या भविष्यति। एतच्चात्र युक्तम्। यत्सर्वेष्वेव सानुबन्धकग्रहणेषु भूतपूर्वगतिर्विज्ञायते। अनैमित्तिको ह्यनुबन्धलोपस्तावत्येव भवति। अथवाचार्यप्रवृत्तिर्ज्ञापयति नानुबन्धकृतमनेजन्तत्वमिति। यदयमुदीचां माङो व्यतिहारे इति मेङः सानुबन्धकस्यात्त्वभूतस्य ग्रहणं करोति। अथवा दाबेवायं न दैबस्ति। कथमवदायति। श्यन् विकरणो भविष्यति ।
-1-1-21- आद्यन्तवदेकस्मिन्
किमर्थमिदमुच्यते ?
सत्यन्यस्मिन्नाद्यन्तवद्भावादेकस्मिन्नाद्यन्तवद्वचनम्।
सति अन्यस्मिन् यस्मात् पूर्वं नास्ति परमस्ति स आदिरित्युच्यते। सति अन्यस्मिन् यस्मात् परं नास्ति पूर्वमस्ति सोऽन्त इत्युच्यते। सत्यन्यस्मिन्नाद्यन्तवद्भावादेतस्मात् कारणात्
एकस्मिन्नाद्यन्तापदिष्टानि कार्याणि न सिध्यन्ति इष्यन्ते च स्युरिति। तान्यन्तरेण यत्नं न सिध्यन्ति इत्येकस्मिन्नाद्यन्तवद् वचनम्। एवमर्थमिदमुच्यते।
अस्ति प्रयोजनमेतत्। किं तर्हीति।
तत्र व्यपदेशिवद्वचनम्।
तत्र व्यपदेशिवद्भावो वक्तव्यः। व्यपदेशिवदेकस्मिन् कार्यं भवतीति वक्तव्यम्।
किं प्रयोजनम् ?
एकाचो द्वे प्रथमार्थम्।
वक्ष्यति- एकाचो द्वे प्रथमस्येति बहुव्रीहिनिर्देश इति। तस्मिन् क्रियमाणे इहैव स्यात् पपाच पपाठ। इयाय आर इत्यत्र न स्यात्। व्यपदेशिवदेकस्मिन् कार्यं भवतीत्यत्रापि सिद्धं भवति।
षत्वे चादेशसम्प्रत्ययार्थम्।
वक्ष्यति- आदेशप्रत्यययोरित्यवयवषष्ठीति। एतस्मिन् क्रियमाणे इहैव स्यात् करिष्यति हरिष्यति। इह न स्यात् इन्द्रो मा वक्षत्, स देवान्यक्षत् इति। व्यपदेशिवदेकस्मिन् कार्यं भवतीत्यत्रापि सिद्धं भवति।
स तर्हि व्यपदेशिवद्भावो वक्तव्यः।
न वक्तव्यः।
अवचनाल्लोकविज्ञानात् सिद्धम्।
अन्तरेणैव वचनं लोकविज्ञानात् सिद्धमेतत्। तद्यथा लोके शालासमुदायो ग्राम इत्युच्यते। भवति चैतदेकस्मिन्नपि--- एकाशालो ग्राम इति।
विषम उपन्यासः। ग्रामशब्दोऽयं बह्वर्थः। अस्त्येव शालासमुदाये वर्तते। तद्यथा ग्रामो दग्धः इति। अस्ति वाटपरिक्षेपेवर्तते। तद्यथा ग्रामं प्रविष्ट इति। अस्ति च मनुष्येषुवर्तते। तद्यथा ग्रामो गतो ग्राम आगत इति। अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते। तद्यथा ग्रामो लब्ध इति। तद् यः सारण्यके ससीमके सस्थण्डिलके वतते तमभिसमीक्ष्यैतत् प्रयुज्यते एकशालो ग्राम इति।
यथा तर्हि वर्णसमुदायः पदम्। पदसमुदाय ऋक्। ऋक् समुदायः सूक्तमित्युच्यते। भवति चैतदेकस्मिन्नप्येकवर्णं पदम् एकपदा ऋक्, एकर्चं सूक्तमिति।
अत्राप्यर्थेन युक्तो व्यपदेशः। पदं नामार्थः। ऋङ् नामार्थः। सूक्तं नामार्थ इति।
यथा तर्हि बहुषु पुत्रेषु एतदुपपन्नं भवति अयं मे ज्येष्ठोऽयं मे मध्यमोऽयं मे कनीयानिति। भवति चैतदेकस्मिन्नपि अयमेव मे ज्येष्ठोऽयमेव मे मध्यमोऽयमेव मे कनीयानिति।
तथाऽसूतायामसोष्यमाणायां च भवति--- प्रथमगर्भेण हतेति।
तथाऽनेत्यनाजिगमिषुराह- इदं मे प्रथममागमनमिति ।
आद्यन्तवद्भावश्य शक्योऽवक्तुम्। कथम्?
अपूर्वानुत्तरलक्षणत्वादाद्यन्तयोः सिद्धमेकस्मिन्।
अपूर्वलक्षण आदिः, अनुत्तरलक्षणोऽन्तः, एतच्चैकस्मिन्नपि भवति। अपूर्वानुत्तरलक्षणत्वाद् एतस्मात् कारणाद् एकस्मिन्नप्याद्यन्तापदिष्टानि कार्याणि भविष्यन्तीति नार्थ आद्यन्तवद्भावेन।
गोनर्दीयस्त्वाह-- सत्यमेतत् सति त्वन्यस्मिन्निति।
कानि पुनरस्य योगस्य प्रयोजनानि?
आदिवत्त्वे प्रयोजनं प्रत्ययञ्ञ्निदाद्युदात्तत्वे।
प्रत्ययस्यादिरुदात्तो भवतीति इहैव स्यात् कर्तव्यं, तैत्तिरीयः। औपगवः कापटवः इत्यत्र न
स्यात्। ञ्ञ्नित्यादिर्नित्यम् इति इहैव स्यात्-- अहिचुम्बकायनिः, आग्निवेश्यः। गार्ग्यः, कृतिः इत्यत्र न स्यात्।
वलादेरार्धधातुकस्येट् प्रयोजनम्।
 आर्धधातुकस्येड् वलादेरितीहैव स्यात्-- करिष्यति हरिष्यति। जोषिषत् मन्दिषदित्यत्र न स्यात्।
यस्मिन्विधिस्तदादित्वे।
यस्मिन् विधिस्तदादित्वे प्रयोजनम्।
 वक्ष्यति यस्मिन् विधिस्तदादावल्ग्रहणे इति। तस्मिन् क्रियमाणे अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इति इहैव स्यात्--- श्रियः भ्रुवः। श्रियौ भ्रुवौ-- इत्यत्र न स्यात्।
अजाद्याट्त्वे प्रयोजनम्।
आडजादीनाम् इति इहैव स्यात् ऐक्षिष्ट, ऐहिष्ट । ऐष्ट अध्यैष्ट इत्यत्र न स्यात्।
अथान्तवत्त्वे कानि प्रयोजनानि ?
अन्तवद् द्विवचनान्तप्रगृह्यत्वे।
अन्तवद् द्विवचनान्तप्रगृह्यत्वे प्रयोजनम्। इर्दूदेद् द्विवचनं प्रगृह्यम् इतीहैव स्यात् पचेते इति, पचेथे इति। खट्वे इति, माले इति इत्यत्र न स्यात्।
मिदचोऽन्त्यात्परः प्रयोजनम्।
 इहैव स्यात्--- कुण्डानि वनानि। तानि यानीत्यत्र न स्यात्।
अचोन्त्यादि टि प्रयोजनम्।
टित आत्मनेपदानां टेरे इहैव स्यात्-- कुर्वाते, कुर्वाथे। कुरुते-कुर्वे इत्यत्र न स्यात्।
अलोन्त्यस्य प्रयोजनम्।
अतो दीर्घो यञ्ञि सुपि च इहैव स्यात्--- घटाभ्यां पटाभ्यामिति। आभ्याम् इत्यत्र न स्यात्।
येन विधिस्तदन्तत्वे प्रयोजनम्।
अचो यत् इहैव स्यात् चेयं जेयम्। एयमध्येयमित्यत्र न
स्यात्। आद्यन्तवदेकस्मिन् कार्यं भवतीत्यत्रापि सिद्धं भवति।।21।।
-1-1-22- तरप् तमपौ घः
घसञ्ज्ञायां नदीतरेऽप्रतिषेधः।
घसञ्ज्ञायां नदीतरेऽप्रतिषेधो वक्तव्यः। नद्यास्तरो नदीतरः।
घसञ्ज्ञायां नदीतरेऽप्रतिषेधः।
अनर्थकः प्रतिषेधः अप्रतिषेधः। घसञ्ज्ञा कस्मान्न भवति।
तरप्ग्रहणं ह्यौपदेशिकम्।
औपदशिकस्य तरपो ग्रहणम्। न चैष उपदेश तरप् शब्दः।
किं वक्तव्यमेतत् ?
नहि।
कथमनुच्यमानं गंस्यते?
इह हि व्याकरणे सर्वेष्वेव सानुबन्धकग्रहणेषु रूपमाश्रीयते। यत्रास्यैतद् रूपमिति। रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगम्। तस्मिंश्च लौकिके प्रयोगे सानुबन्धकानां प्रयोगो
नास्तीति कृत्वा द्वितीयः प्रयोग उपास्यते। कोऽसौ?
उपदेशो नाम। न चैष उपदेशे तरप् शब्दः। अथवास्त्वस्य घसञ्ज्ञा। को दोषः ? घादिषु नद्या ह्रस्वो भवतीति ह्रस्वत्वं प्रसज्येत। समानाधिकरणेषु घादिषु इत्येवं तत्। यदा तर्हि सैव नदी स एव तरस्तदा प्राप्नोति। स्त्रीलिङ्गेषु घादिषु इत्येवं तत्। अवश्यं चैतदेवं विज्ञेयम्। समानाधिकरणेषु घादिषु इत्युच्यमान इह प्रसज्येत- महिषीरूपमिव। ब्राह्मणीरूपमिवेति।
-1-1-23- बहुगणवतुडति सङ्ख्या
सङ्ख्यासञ्ज्ञायां सङ्ख्याग्रहणं संख्यासंप्रत्ययार्थम्।
सङ्ख्यासञ्ज्ञायां सङ्ख्याग्रहणं कर्तव्यम्। बहुगणवतुडतयः सङ्ख्या सञ्ज्ञा भवन्ति, सङ्ख्या च सङ्ख्या सञ्ज्ञा भवतीति वक्तव्यम्। किं प्रयोजनम्?
सङ्ख्या सम्प्रत्ययार्थम्।
एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सङ्ख्येत्येष सम्प्रत्ययो यथा स्यात्। ननु चैकादिका सङ्ख्या लोके सङ्ख्येति प्रतीता, तेनास्याः सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययो भविष्यति। एवमपि कर्तव्यम्। किं प्रयोजनम्?
इतरथा ह्यसम्प्रत्ययोऽकृत्रिमत्वाद् यथा लोके।
अक्रियमाणे हि सङ्ख्याग्रहणे एकादिकायाः सङ्ख्यायाः सङ्ख्येत्येष सम्प्रत्ययो न स्यात्। किं कारणम्।
अकृत्रिमत्वात्। वह्वादीनां कृत्रिमा सञ्ज्ञा। कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति। यथा लोके। गोपालकमानय
कटजकमानयेति यस्यैषा सञ्ज्ञा भवति स आनीयते न योगाः पालयति यो वा कटे जातः।
यदि तर्हि कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति नदीपौर्णमास्याग्रहायणीभ्य इत्यत्रापि प्रसज्येत।
पौर्णमास्याग्रहणसमार्थ्यान्न भविष्यति।
तद्विशेषेभ्यस्तर्हि प्राप्नोति गङ्गायमुने इति।
एवं तर्हि आचार्यप्रवृत्तिर्ज्ञापयति न तद्विशेषेभ्यो भवतीति। यदयं विपाट् शब्दं शरत्प्रभृतिषु पठति।
इह तर्हि प्राप्नोति--- नदीभिश्चेति।
बहुवचननिर्देशान्न भविष्यति।
स्वरूपविधिस्तर्हि प्राप्नोति।
बहुवचननिर्देशादेव न भविष्यति।
एवं च न चेदमकृतं भवति--- कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय इति। न च कश्चिद्दोषो भवति।
उत्तरार्थं च।
उत्तरार्थं च सङ्ख्याग्रहणं कर्तव्यम्। ष्णान्ता षट्। षकारनकारान्तायाः सङ्ख्यायाः षट्
सञ्ञ्ज्ञां यथा स्यात्। इह मा भूत्-- पामानो विप्रुष इति।
इहार्थेन तावन्नार्थः सङ्ख्याग्रहणेन। ननु चोक्तम् --इतरथा ह्यसम्प्रत्ययोऽकृत्रिमत्वाद् यथा लोके इति ।। नैष दोषः। अर्थात् प्रकरणाद्वालोके कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति। अर्थो वास्यैवंसञ्ञ्ज्ञकेन भवति प्रकृतं वा तत्र भवति। इदमेवंसञ्ञ्ज्ञकेन कर्तव्यमिति। आतश्चार्थात् प्रकरणाद्वा। अङ्ग हि भवान् ग्राम्यं पांशुरपादमप्रकारणज्ञमागतं ब्रवीतु-- गोपालकमानय कटजकमानयेति। उभयगतिस्तस्य भवति। साधीयो वा यष्टिहस्तं गमिष्यति।
यथैव तर्ह्यर्थात्प्रकरणाद्वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति एवमिहापि प्राप्नोति। जानाति ह्यसौ बह्वादीनामियं सञ्ज्ञा कृतेति।
न यथा लोके तथा व्याकरणे। उभयगतिः पुनरिह भवति। अन्यत्रापि नावश्यमिहैव। तद्यथा कर्तुरीप्सिततमं कर्मेति कृत्रिमा कर्म सञ्ज्ञा। कर्मप्रदेशेषु चोभयगतिर्भवति-- कर्मणि द्वितीया इति कृत्रिमस्य ग्रहणम्। कर्तरि कर्मव्यतिहारे इत्यत्राकृत्रिमस्य। तथा--- साधकतमं करणमिति कृत्रिमा करणसञ्ज्ञा। करणप्रदेशेषु चोभयगतिर्भवति। कर्तृकरणयोस्तृतीयेति कृत्रिमस्य ग्रहणम्। शब्दवैरकलहाभ्रकण्वमेघभ्यः करणे इत्यत्राकृत्रिमस्य। तथा-- आधारोऽधिकरणमिति कृत्रिमा अधिकरणसञ्ज्ञा। अधिकरणप्रदेशेषु चोभयगतिर्भवति। सप्तम्यधिकरणेचेति कृत्रिमस्य ग्रहणम्। विप्रतिषिद्धं चानधिकरणवाची त्यत्राकृत्रिमस्य।
अथवा-- नेदं सञ्ज्ञाकरणं तद्वदतिदेशोऽयम्। बहुगणवतुडतयः सङ्ख्यावद् भवन्तीति।
स तर्हि वतिनिर्देशः कर्तव्यः।
न कर्तव्यः।
न ह्यन्तरेण वतिमतिदेशो गम्यते ।
अन्तरेणापि वतिमतिदेशो गम्यते। तद्यथा-- एष ब्रह्मदत्तः। अब्रह्मदत्तं ब्रह्मदत्त इत्याह तेन मन्यामहे ब्रह्मदत्तवदयं भवतीति। एवमिहापि असख्यां सङ्ख्येत्याह। सङ्ख्यावदिति गम्यते।
अथवाचार्यप्रवृत्तिर्ज्ञापयति भवत्येकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सम्प्रत्यय इति। यदयं सङ्ख्याया अतिशदन्तायाः कन् इति तिशदन्तायाः प्रतिषेधं शास्ति। कथं कृत्वा ज्ञापकम्? न हि कृत्रिमात्यन्ता शदन्ता वा सङ्ख्यास्ति।
ननु चेयमस्ति डतिः।
यत्तर्हि शदन्तायाः प्रतिषेधं शास्ति। यच्चापि त्यन्तायाः प्रतिषेधं शास्ति। ननु चोक्तं इत्यर्थमेतत् स्यात्। अर्थवद्ग्रहणे नानर्थकस्येति अर्थवतस्तिशब्दस्य ग्रहणं, न च डतेस्तिशब्दोऽर्थवान्।
अथवा महतीयं सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थं हि सञ्ज्ञाकरणम्। तत्र महात्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत। सङ्ख्यायते अनयेति सङ्ख्या। एकादिकया चापि सङ्ख्यायते।
उत्तरार्थेन चापि नार्थः सङ्ख्याग्रहणेन। इदं प्रकृतमुत्तरत्रानुवर्तिष्यते।
इदं वै सञ्ज्ञार्थमुत्तरत्र च सञ्ज्ञिविशेषणेनार्थः। न चान्यार्थे प्रकृतमन्यार्थं भवति। न खल्वप्यन्यत् प्रकृतमनुवर्तनादन्यद् भवति। न हि गोधा सर्पन्ती सर्पणादहिर्भवति।
यत्तावदुच्यते--- न चान्यार्थं प्रकृतमन्यार्थं भवतीति। अन्यार्थमपि प्रकृतमन्यार्थं भवति।
तद्यथा-- शाल्यर्थं कुल्याः प्रणीयन्ते। ताभ्यश्च पानीयं पीयते। उपस्पृश्यते च। शालयश्च भाव्यन्ते। यदप्युच्यते-- न खल्वप्यन्यत् प्रकृतमनुवर्तनादन्यद् भवति। न हि गोधा सर्पन्ती सर्पणादहिर्भवतीति। भवेद् द्रव्येष्वेतदेवं स्यात्। शब्दस्तु खलु येन येन विशेषेणाभिसंबध्यते तस्य तस्य विशेषको भवति।
अथवा सापेक्षोऽयं ष्णान्ता इति निर्देशः क्रियते। न चान्यत् किंचिदपेक्ष्यमस्ति। तेन सङ्ख्यामेवापेक्षिष्यामहे।
अध्यर्धग्रहणं च समासकन्विध्यर्थम्।
अध्यर्धग्रहणं च कर्तव्यम्। किं प्रयोजनम्? समासकन्विध्यर्थम्। समासविध्यर्थम्।
कन्विध्यर्थं च। समासविध्यर्थं तावत्-- अध्यर्धशूर्पम्। कन्विध्यर्थम्-- अध्यर्धकम्।
लुकि चाग्रहणम्।
लुकि चाध्यर्धग्रहणं न कर्तव्यं भवति-- अध्यर्धपूर्वद्विगोर्लुगसञ्ज्ञायामिति। द्विगोरित्येव सिद्धम्।
अर्धपूर्वपदश्च पूरणप्रत्ययान्तः।
अर्धपूर्वपदश्च पूरणप्रत्ययान्तः सङ्ख्यासंज्ञो भवतीति वक्तव्यम्। किं प्रयोजनम्? समासकन्विध्यर्थमेव। समासविध्यर्थं कन्विध्यर्थं च। समासविध्यर्थं तावत्। अर्धपञ्चमशूर्पम्। कन्विध्यर्थम्। अर्धपञ्चमकम्।
अधिकग्रहणं चालुकि समासोत्तरपदवृद्ध्यर्थम्।
अधिकग्रहणं चालुकि कर्तव्यम्। किं प्रयोजनम्? समासोत्तरपदवृद्ध्यर्थम्।
समासविध्यर्थमुत्तरपदवृद्ध्यर्थं च। समासविध्यर्थं तावत्। अधिकषाष्टिकः। अधिकसाप्ततिकः। उत्तरपदवृद्ध्यर्थम्। अधिकषाष्टिकः। अधिकसाप्ततिकः। अलुकीति किमर्थम्? अधिकषाष्टिकः। अधिकसाप्ततिकः।
बहुव्रीहौ चाग्रहणम्।
बहुव्रीहौ चाधिकशब्दस्य ग्रहणं न कर्तव्यं भवति। संख्ययाव्ययासन्नादूराधिकसंख्याः सङ्ख्येये इति सङ्ख्येत्येव सिद्धम्।
बह्वादीनामग्रहणम्।
बह्वादीनां ग्रहणं शक्यमकर्तुम्।
केनेदानीं सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययो भविष्यति।
ज्ञापकात् सिद्धम्।
ज्ञापकं किम् ? यदयं वतोरिड् वेति सङ्ख्याया विहितस्य कनो वत्वन्तादिटं शास्ति।
वतोरेव तज्ज्ञापकं स्यात्।
नेत्याह। योगापेक्षं ज्ञापकम्।
-1-1-24- ष्णान्ता षट्
षट्संज्ञायामुपदेशवचनम्।
षट्संज्ञायामुपदेशग्रहणं कर्तव्यम्। उपदेशे षकारनकारान्ता सङ्ख्या षट्संज्ञा भवतीति वक्तव्यम्। किं प्रयोजनम्? शताद्यष्टनोनुम्नुडर्थम्। शतानि सहस्राणि नुमि कृते ष्णान्ता षडिति
षट्संज्ञा प्राप्नोति। उपदेशग्रहणान्न भवति। अष्टानामित्यत्रात्वे कृते षट्संज्ञा न प्राप्नोति। उपदेशग्रहणाद् भवति।
उक्तं वा।
किमुक्तम्? इह तावत् शतानि सहस्राणीति संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति। अष्टनोऽप्युक्तम्। किमुक्तम्? अष्टनो दीर्घग्रहणं षट्संज्ञाज्ञापकमाकारान्तस्य नुडर्थमिति।
अथवाऽऽकारोप्यत्र निर्दिश्यते पकारान्ता--षकारन्ता नकारान्ता आकारान्ता च सङ्ख्या षट्संज्ञा भवतीति।
इहापि तर्हि प्राप्नोति-- सधमादो द्युम्न एकास्ताः। एका इति।
नैष दोषः। एकशब्दोऽयं बह्वर्थः। अस्त्येव सङ्ख्यापदम्। तद्यथा-- एको द्वौ बहव इति। अस्त्यसहायवाची। तद्यथा- एकाग्नयः। एकहलानि। एकाकिभिः क्षुद्रकैर्जितमिति। असहायैरित्यर्थः। अस्त्यन्यार्थे वर्तते। तद्यथा-- प्रजामेका रक्षत्यूर्जमेकेति। अन्येत्यर्थः। सधामादो द्युम्न एकास्ताः। अन्या इत्यर्थः। तद्योऽन्यार्थे वर्तते तस्यैष प्रयोगः।
इह तर्हि प्राप्नोति-- द्वाभ्यामिष्टये विंशत्या चेति।
एवं तर्हि सप्तमे योगविभागः करिष्यते--अष्टाभ्य औश्। ततः षड्भ्यः। षड्भ्यश्च यदुक्तमष्टाभ्योपि तद् भवति। ततः-- लुक् लुक् च भवति। षड्भ्य इति।
अथवा-- उपरिष्टाद् योगविभागः करिष्यते--अष्टन आ विभक्तौ। ततो रायः। रायश्च विभक्तावाकारादेशो भवति। हलीत्युभयोः शेषः।
यद्येवं प्रियाष्टौ प्रियाष्टाः इति न सिध्यति। प्रियाष्टानौ प्रियाष्टानः इति प्राप्नोति।
यथालक्षणमप्रयुक्ते।
-1-1-25- डति च
इदं डतिग्रहणं द्विः क्रियते--- सङ्ख्यासञ्ज्ञायां, षट्संज्ञायां च। एकं शक्यमकर्तुम्। कथम्? यदि तावत् सङ्ख्यासञ्ज्ञायां क्रियते, षट्संज्ञायां न करिष्यते। कथम्? ष्णान्ता षट् डति इतीत्यनुवर्तिष्यते। अथ षट्संज्ञायां क्रियते सङ्ख्यासञ्ज्ञायां न करिष्यते। इति चेत्यत्र सङ्ख्या सञ्ज्ञाप्यनुवर्तिष्यते।
-1-1-26- क्तक्तवतू निष्ठा
निष्ठासञ्ज्ञायां समानशब्दप्रतिषेधः।
निष्ठासञ्ज्ञायां समानशब्दानां प्रतिषेधो वक्तव्यः। लोतो गर्त इति।
निष्ठासञ्ज्ञायां समानशब्दप्रतिषेधः।
निष्ठासञ्ज्ञायां समानशब्दानामप्रतिषेधः। अनर्थकः प्रतिषेधः अप्रतिषेधः। निष्ठासञ्ज्ञा कस्मान्न भवति। अनुबन्धोऽन्यत्त्वकरः। अनुबन्धः क्रियते सोऽन्यत्त्वं करिष्यति।
अनुबन्धोऽन्यत्त्वकर इति चेन्न लोपात्।
अनुबन्धोऽन्यत्त्वकर इति चेत् तन्न। किं कारणम्। लोपात्। लुप्यतेऽत्रानुबन्धः। लुप्तेऽत्रानुबन्धे नान्यत्त्वं भवति। तद्यथा कतरद् देवदत्तस्य गृहम्। अदो यत्रासौ काक इति। उत्पतिते काके नष्टं तद् गृहं भवति। एवमिहापि लुप्तेऽनुबन्धे नष्टः प्रत्ययो भवति।
यद्यपि लुप्यते जानाति त्वसौ सानुबन्धकस्येयं सञ्ज्ञा कृतेति। तद्यथा इतरत्रापि कतरद्
देवदत्तस्य गृहम्। अतो यत्रासौ काक इति। उत्पतिते काके यद्यपि नष्टं तद् गृहं भवति। अन्ततस्तमुद्देशं जानातीति।
सिद्धविपर्यासश्च।
सिद्धश्च विपर्यासः। यद्यपि जानाति संदेहस्तु तस्य भवति। अयं स तशब्दो लोतो गर्त इति। अयं स तशब्दो लूनो गीर्ण इति। तद्यथा इतरत्रापि कतरद् देवदत्तस्य गृहम्। अतो यत्रासौ काक इति। उत्पतिते काके यद्यपि तमुद्देशं जानाति सन्देहस्तु तस्य भवति इदं तद् गृहमिदं तद् गृहमिति।
एवं तर्हिं---
कारककालविशेषात् सिद्धम्।
कारककालविशेषावुपादेयौ। भूते यस्तशब्दः कर्मणि कर्तरि भावे चेति। तद्यथा इतरत्रापि य एष मनुष्यः
प्रेक्षापूर्वकारी भवति सोऽध्रुवेण निमित्तेन ध्रुवं निमित्तमुपादत्ते वेदिकां पुण्डरीकं वा।
एवमपि प्राकीर्ष्ट इत्यत्रापि प्राप्नोति।
लुङि सिजादिदर्शनात्।
लुङि सिजादिदर्शनान्न भविष्यति।
यत्र तर्हि सिजादयो न दृश्यन्ते प्राभित्तेति।
दृश्यन्तेऽत्रापि सिजादयः।
किं वक्तव्यमेतत् ?
नहि।
कथमनुच्यमानं गंस्यते ?
यथैवायमनुपदिष्टान् कारकालविशेषानवगच्छति। एवमेतदप्यवगन्तुमर्हति यत्र सिजादयो नेति।
इति पञ्चम आह्निकं समाप्तम्।
-1-1-27- सर्वादीनि सर्वनामानि
सर्वादीनीति कोऽयं समासः ?
बहुव्रीहिरित्याह।
कोऽस्य विग्रहः ?
सर्वशब्द आदिर्येषां तानीमानीति।
यद्येवं सर्वशब्दस्य सर्वनामसञ्ज्ञा न प्राप्नोति। किं कारणम् ? अन्यपदार्थत्वाद् बहुव्रीहेः। बहुव्रीहिरयमन्यपदार्थे वर्तते। तेन यदन्यत् सर्वशब्दात् तस्य सर्वनामसञ्ज्ञा प्राप्नोति। तद्यथा-- चित्रगुरानीयतामित्युक्ते यस्य ता गावो भवन्ति स एवानीयते न गावः।
नैष दोषः। भवति हि बहुव्रीहौ तद्गुणसंविज्ञानमपि। तद्यथा चित्रवाससमानय, लोहितोष्णीषा ऋत्विजः प्रचरन्तीति। तद्गुण आनीयते तद्गुणाश्च प्रचरन्तीति।
इह सर्वनामानीति पूर्वपदात् सञ्ज्ञायामगः इति णत्वं प्राप्नोति तस्य प्रतिषेधो वक्तव्यः।
सर्वनामसञ्ज्ञायां निपातनाण्णत्वाभावः।
सर्वनामसञ्ज्ञायां निपातनाण्णत्वं न भविष्यति।
किमेतन्निपातनं नाम ?
अथ कः प्रतिषेधो नाम ?
अविशेषेण किंचिदुक्त्वा विशेषेण नेत्युच्यते। तत्र व्यक्तमाचर्यस्याभिप्रायो गम्यते इदं न भवतीति।
निपातनमप्येवंजातीयकमेव। अविशेषेण णत्वमुक्त्वा विशेषेण निपातनं क्रियते। तत्र व्यक्तमाचार्यस्याभिप्रायो गम्यते इदं न भवतीति।
ननु च निपातनाच्चाणत्वं स्यात्, यथा प्राप्तं च णत्वम् ।
किमन्येऽप्येवंविधयो भवन्ति ? (यदि भवन्ति तदा) इको यणचीति यण् स्यात् यथाप्राप्तश्चेक् श्रूयेत ?
नैष दोषः। अस्त्यत्र विशेषः। षष्ठ्यात्र निर्देशः क्रियते। षष्ठी च पुनः स्थानिनं निवर्तयति।
इह तर्हि कर्तरि शप् दिवादिभ्यः श्यन् इति वचनाच्च श्यन् स्यात्, यथाप्राप्तश्च शप् श्रूयेत।
नैष दोषः। शबादेशाः श्यन्नादयः करिष्यन्ते।
तत्तर्हि शपो ग्रहणं कर्तव्यम् ?
न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम् ? कर्तरि शप् इति।
तद्वै प्रथमानिर्दिष्टं, षष्ठीनिर्दिष्टेन चेहार्थः।
दिवादिभ्य इत्येषा पञ्चमी शपिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्येति।
प्रत्ययविधिरयम्। न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति।
नायं प्रत्ययविधिः। विहितः प्रत्ययः। प्रकृतश्चानुवर्तते।
इह तर्हि अव्ययसर्वनाम्नामकच् प्राक् टेरिति वचनाच्चाकच् स्यात्। यथा प्राप्तश्च कः
श्रूयेत।
नैष दोषः। नाप्राप्ते हि केऽकजारभ्यते स बाधको भविष्यति।
निपातनमप्येवजातीयकमेव। नाप्राप्ते णत्वे निपातनमारभ्यते तद् बाधकं भविष्यति।
यदि तर्हि निपातनान्यप्येवंजातीयकानि भवन्ति समस्तते दोषो भवति। इहान्ये वैयाकरणाः समस्तते विभाषा लोपमारभन्ते समोहितततयोर्वेति। सततम्। संततम्। सहितम्। संहितम्। इह पुनर्भवान् निपातनाच्च लोपमिच्छति अपरस्पराः क्रियासातत्ये इति। यथाप्राप्तं चालोपम्--- संततमित्येतन्न सिध्यति।
कर्तव्योऽत्र यत्नः। बाधकान्येव हि निपातनानि भवन्ति।
।। संज्ञोपसर्जनप्रतिषेधः ।। ।
संज्ञोपसर्जनीभूतानां सर्वादीनां प्रतिषेधो वक्तव्यः। सर्वो नाम कश्चित्। तस्मै सर्वाय देहि। अतिसर्वाय देहि।
स कथं कर्तव्यः ?
।। पाठात् पर्युदासः पठितानां सञ्ज्ञाकरणम् ।। ।
पाठादेव पर्युदासः कर्तव्यः। शुद्धानां पठितानां सञ्ज्ञा कर्तव्या। सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति। संज्ञोपसर्जनीभूतानि न सर्वादीनि।
किमविशेषेण ?
नेत्याह। विशेषेण च। किं प्रयोजनम् ?
।। सर्वाद्यानन्तर्यकार्यार्थम् ।। ।
सर्वादीनामानन्तर्येण यदुच्यते कार्यं तदपि संज्ञोपसर्जनीभूतानां मा भूदिति। किं प्रयोजनम् ?
प्रयोजनं डतरादीनामद्ड्भावे।
डतरादीनामद्ड्भावे प्रयोजनम्। अतिक्रान्तमिदं ब्राह्मणकुलं कतरत् अतिकतरं ब्राह्मणकुलमिति।
।। त्यदादिविधौ च ।। ।
त्यदादिविधौ च प्रयोजनम्। अतिक्रान्तोयं ब्राह्मणस्तम् अतितद् ब्राह्मण इति।
सञ्ज्ञाप्रतिषेधस्तावन्न वक्तव्यः। उपरिष्टाद् योगविभागः करिष्यते। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम्। ततोऽसञ्ज्ञायाम् इति। सर्वादीनीत्येवं यान्यनुक्रान्तानि असञ्ज्ञायां तानि द्रष्टव्यानि।
उपसर्जनप्रतिषेधश्च न कर्तव्यः। अनुपसर्जनादित्येष योगः प्रत्याख्यायते तमेवमभिसंभन्त्स्यामः। अनुपसर्जन अ अदिति। किमिदम् अ अदिति। अकारात्कारौ शिष्यमाणावनुपसर्जनस्य द्रष्टव्यौ।
यद्येवम् अतियुष्मत् अत्यस्मत् इति न सिध्यति।
प्रश्लिष्टनिर्देशोऽयम्। अनुपसर्जन अ अ अदिति। अकारान्तात् अकारात्कारौ शिष्यमाणावनुपसर्जनस्य द्रष्टव्यौ।
अथवा अङ्गाधिकारे यदुच्यते गृह्यमाणविभक्तेस्तद् भवति।
यद्येवं परमपञ्च- परमसप्त। षड्भ्यो लुक् न प्राप्नोति।
नैष दोषः। षट्प्रधान एष समासः।
इह तर्हि प्रियसक्थ्ना ब्राह्मणेन। अनङ् न प्राप्नोति।
सप्तमीनिर्दिष्टे यदुच्यते, प्रकृतविभक्तौ तद् भवति।
यद्येवम् अतितद् अतितदः। इति अत्वं प्राप्नोति। तच्चापि वक्तव्यम्।
न वक्तव्यम्। इह तावद् --अद्ड्डतरादिभ्यः पञ्चभ्यः इति पञ्चमी। अङ्गस्येति षष्ठी। तत्राशक्यं भिन्न विभक्तित्वात् डतरादिभ्य इति पञ्चम्याऽङ्गं विशेषयितुम्। तत्र किमन्यच्छक्यं विशेषयितुमन्यदतो विहितात्प्रत्ययात्-- डतरादिभ्यो यो विहित इति। इहेदानीम्--- अस्थिदधिसक्थ्यक्ष्णामनङुदात्त इति। त्यदादीनामो भवतीति। अस्थ्यादीनामित्येषा षष्ठी। अङ्गस्येत्यपि। त्यदादीनामित्यपि षष्ठी। अङ्गस्येत्यपि। तत्र कामचारः,
गृह्यमाणेन वा विभक्तिं विशेषयितुमङ्गेन वा। यावता कामचारः, इह तावदस्थिदधिसक्थ्यक्ष्णामनुङुदात्त इत्यङ्गेन विभक्तिं विशेषयिष्यामः। अस्थ्यादिभिरनङम्। अङ्गस्य विभक्तावनङ् भवति अस्थ्यादीनामिति। इहेदानीं त्यदादीनामो भवतीति गृह्यमाणेन विभक्तिं विशेषयिष्यामः। अङ्गेनाकारम्-- त्यदादीनां विभक्तावो भवति। अङ्गस्येति।
यद्येवम् अतिसः। अत्वं न प्राप्नोति।
नैष दोषः। त्यदादिप्रधान एष समासः।
अथवा नेदं सञ्ज्ञाकरणम्। पाठविशेषणमिदम्। सर्वेषां यानि नामानि तानि सर्वादीनि। संज्ञोपसर्जने च विशेषेऽवतिष्ठेते ।
यद्येवं सञ्ज्ञाश्रयं यत् कार्यं तन्न सिध्यति--सर्वनाम्नः स्मै आमि सर्वनाम्नः सुडिति।
अन्वर्थग्रहणं तत्र विज्ञास्यते। सर्वेषां यन्नाम तत् सर्वनाम। सर्वनाम्न उत्तरस्य ङेः स्मै भवति। सर्वनाम्न उत्तरस्यामः सुट् भवति।
यद्येवं सकलं कृत्स्नं जगदित्यत्रापि प्राप्नोति। एतेषां चापि शब्दानामेकैकस्य स स विषयः। तस्मिंस्तस्मिन् विषये यो यः शब्दो वर्तते तस्य तस्य तस्मिंस्तस्मिन् वर्तमानस्य सर्वनामकार्यं प्राप्नोति।
एवं तर्ह्युभयमनेन क्रियते। पाठश्चैव विशेष्यते सञ्ज्ञा च।
कथं पुनरेकेन यत्नेनोभयं लभ्यम् ?
लभ्यमित्याह। कथम्। एकशेषनिर्देशात्। एकशेषनिर्देशाऽयम्-- सर्वादीनि च सर्वादीनि च सर्वादीनि। सर्वनामानि च सर्वनामानि सर्वनामानि। सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति। सर्वेषां यानि च नामानि तानि सर्वादीनि। संज्ञोपसर्जने च विशेषेऽवतिष्ठेते।
अथवा-- महतीयं सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थे हि सञ्ज्ञाकरणम्। तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम्। अन्वर्थसञ्ज्ञा यथा विज्ञायेत। सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति। सर्वेषां नामानि इति चातः सर्वनामानि। संज्ञोपसर्जने च विशेषेऽवतिष्ठेते।
अथोभस्य सर्वनामत्वे कोऽर्थः ?
।। उभस्य सर्वनामत्वेऽकजर्थः ।। ।
उभस्य सर्वनामत्वेऽकचर्थः पाठः क्रियते। उभकौ।
किमुच्यतेऽकजर्थ इति। न पुनरन्यान्यपि सर्वनामकार्याणि।
।। अन्याभावो द्विवचनटाब् विषयत्वात् ।। ।
अन्येषां सर्वनामकार्याणामभावः। किं कारणम्? द्विवचनटाब्विषयत्वात्। उभशब्दोऽयं द्विवचनटाब्विषयः। अन्यानि च सर्वनामकार्याणि एकवचनबहुवचनेषूच्यन्ते।
यदा पुनरुभशब्दो द्विवचनटाब्विषयः, क इदानीमस्यान्यत्र भवति ?
।। उभयोऽन्यत्र ।। ।
उभयशब्दोऽस्यान्यत्र भवति। उभये देवमनुष्याः। उभयो मणिरिति।
किं च स्याद् यद्यत्राकच् न स्यात् ?
कः प्रसज्येत।
कश्चेदानीं काकचोर्विशेषः?
उभशब्दोऽयं द्विवचनटाब्विषय इत्युक्तम्। तत्राकचि सति अकचस्तन्मध्यपतितत्वाच्छक्यते एतद्वक्तुं--- द्विवचनपरोऽयमिति। के पुनः सति नायं द्विवचनपरः स्यात्। तत्र द्विवचनपरता वक्तव्या।
यथैव तर्हि के सति नायं द्विवचनपरः। एवमाप्यपि सति नायं द्विवचनपरः स्यात्। तत्रापि
द्विवचनपरता वक्तव्या।
।। अवचनादापि तत्परविज्ञानम् ।।।
अन्तरेणापि वचनमापि द्विवचनपरोऽयं भविष्यति।
किं वक्तव्यमेतत् ?
नहि।
कथमनुच्यमानं गंस्यते ?
एकादेशे कृते द्विवचनपरोऽयमन्तादिवद्भावेन।
।। अवचनादापि तत्परविज्ञानमिति चेत्केपि तुल्यम् ।। ।
अवचनादापि तत्परविज्ञानमिति चेत् केपि अन्तरेण वचनं द्विवचनपरो भविष्यति। कथम्? स्वार्थिकाः प्रत्ययाः प्रकृतितोऽविशिष्टा भवन्तीति प्रकृतिग्रहणेन स्वार्थिकानामपि ग्रहणं भवति।
अथ भवतः सर्वनामत्वे कानि प्रयोजनानि ?
।। भवतोऽकच्छेषात्वानि ।। ।
भवतोऽकच्छेषात्वानि प्रयोजनानि। अकच्। भवकान्। शेषः- स च भवांश्च भवन्तौ। आत्वम् भवादृगिति।
किं पुनरिदं परिगणनमाहोस्विदुदाहरणमात्रम् ?
उदाहरणमात्रमित्याह। तृतीयादयोपि दृश्यन्ते। सर्वनाम्नस्तृतीया च। भवता हेतुना। भवतो हेतोरिति।।27।।
-1-1-28- विभाषा दिक्समासे बहुव्रीहौ
दिक्ग्रहणं किमर्थम् ?
न बहुव्रीहाविति प्रतिषेधं वक्ष्यति। तत्र न ज्ञायते क्व विभाषा क्व प्रतिषेध इति। दिग्ग्रहणे पुनः क्रियमाणे न दोषो भवति। दिगुपदिष्टे विभाषा अन्यत्र प्रतिषेधः।
अथ समासग्रहणं किमर्थम् ?
समास एव यो बहुव्रीहिस्तत्र यथा स्याद्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूदिति। दक्षिणदक्षिणस्यै देहि।
अथ बहुव्रीहिग्रहणं किमर्थम् ?
द्वन्द्वे मा भूत्। दक्षिणोत्तरपूर्वाणाम् इति।
नैतदस्ति प्रयोजनम्। द्वन्द्वे चेति प्रतिषेधो भविष्यति।
नाप्राप्ते प्रतिषेधे इयं विभाषा आरभ्यते सा यथैव न बहुव्रीहावित्येतं प्रतिषेधं बाधते एवं द्वन्द्वे चेत्येतमपि बाधेत।
न बाधेत। किं कारणम्। येन नाप्राप्ते तस्य बाधनं भवति। न चाप्राप्ते न बहुव्रीहावित्येतस्मिन् प्रतिषेधे इयं विभाषा आरभ्यते। द्वन्द्वे चेत्येतस्मिन् पुनः प्राप्ते चाप्राप्ते च। अथवा पुरस्तादपवादा अनन्तरान् विधीन्नोत्तरानि इत्येवमियं विभाषा न बहुव्रीहावित्येतं
प्रतिषेधं बाधिष्यते, द्वन्द्वे चेत्येतं प्रतिषेधं न बाधिष्यते। अथवा इदं तावदयं प्रष्टव्यः, इह कस्मान्न भवति या पूर्वा सोत्तरा अस्योन्मुग्धस्य सोऽयं पूर्वोत्तर उन्मुग्धः। तस्मै पूर्वोत्तराय देहीति। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति। यद्येवं नार्थो बहुव्रीहिग्रहणेन। द्वन्द्वे कस्मान्न भवति। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति।
उत्तरार्थं तर्हि बहुव्रीहिग्रहणं कर्तव्यम्।
न कर्तव्यम्। क्रियते तत्रैव न बहुव्रीहाविति।
द्वितीयं कर्तव्यम्। बहुव्रीहिरेव यो बहुव्रीहिस्तत्र यथा स्याद्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूत्। एकैकस्मै देहि।
एतदपि नास्ति प्रयोजनम्। समास इति वर्तते तेन बहुव्रीहिं विशेषयिष्यामः। समासो यो बहुव्रीहिरिति।
इदं तर्हि प्रयोजनम्। अवयवभूतस्यापि बहुव्रीहेः प्रतिषेधो यथा स्यात्। इह मा भूत्।
वस्त्रमन्तरमेषां त इमे वस्त्रान्तराः। वसनमन्तरमेषां त इमे वसनान्तराः। वस्त्रान्तराश्च वसनान्तराश्च वस्त्रान्तरवसनान्तराः।
-1-1-29- न बहुव्रीहौ
किमुदाहरणम् ?
प्रियविश्वाय।
नैतदस्ति प्रयोजनम्। सर्वाद्यन्तस्य बहुव्रीहेः प्रतिषेधेन भवितव्यम्। वक्ष्यति चैतद्- बहुव्रीहौ सर्वनामसंख्ययोरुपसङ्ख्यानमिति। तत्र विश्वप्रियाय इति भवितव्यम्।
इदं तर्हि द्व्यन्याय। त्र्यन्याय।
ननु चात्रापि सर्वनाम्न एव पूर्वनिपातेन भवितव्यम्।
नैष दोषः। वक्ष्यत्येतत्- सङ्ख्यासर्वनाम्नोर्यो बहुव्रीहिः परत्वात् तत्र सङ्ख्यायाः पूर्वनिपातो भवतीति इदं चाप्युदाहरणं प्रियविश्वाय। ननु चोक्तं विश्वप्रियायेति भवितव्यमिति। वक्ष्यत्येतत् वा प्रियस्येति। न खल्वप्यवश्यं सर्वाद्यन्तस्यैव बहुव्रीहेः प्रतिषेधेन भवितव्यम्। किं तर्हि। असर्वाद्यन्तस्यापि भवितव्यम्। किं प्रयोजनम्? अकच् मा भूदिति।
किं च स्याद्? यद्यत्राकच् स्यात्।
को न स्यात्।
कश्चेदानीं काकचोर्विशेषः ?
व्यञ्ञ्जनान्तेषु विशेषः---अहकं पिता यस्य मकत्पितृकः। त्वकं पिता यस्य त्वकत्पितृक इति प्राप्नोति। मत्कपितृकः त्वत्कपितृक इति चेष्यते।
कथं पुनरिच्छतापि भवता बहिरङ्गेण प्रतिषेधेनान्तरङ्गो विधिः शक्यो बाधितुम्।
अन्तरङ्गानपि विधीन् बहिरङ्गो विधिर्बाधते गोमत्प्रिय इति यथा।
क्रियते तत्र यत्नः--- प्रत्ययोत्तरपदयोश्चेति।
ननु चेहापि क्रियते--- न बहुव्रीहाविति।
अस्त्यन्यदेतस्य वचने प्रयोजनम्। किम्? प्रियविश्वाय।
उपसर्जनप्रतिषेधेनाप्येतत् सिद्धम्। अयं खल्वपि बहुव्रीहिरस्त्येव प्राथमकल्पिकः, यस्मिन्नैकपद्यमैकस्वर्यमेकविभक्तित्वं च। अस्ति तार्दथ्यात् ताच्छब्द्यम्। बहुव्रीह्यर्थानि पदानि --बहुव्रीहिरिति। तद्यत् तार्दथ्यात् ताच्छब्द्यं तस्येदं ग्रहणम्।
गोनर्दीयस्त्वाह--- अकच्स्वरौ तु कर्तव्यौ प्रत्यङ्गं मुक्तसंशयम्। त्वकत्पितृको मकत्पितृक इत्येव भवितव्यमिति।
।। प्रतिषेधे भूतपूर्वस्योपसङ्ख्यानम् ।। ।
प्रतिषेधे भूतपूर्वस्योपसङ्ख्यानं कर्तव्यम्। आढ्यो भूतपूर्वः-- आढ्यपूर्वः। आढ्यपूर्वाय देहीति।
।। प्रतिषेधे भूतपूर्वस्योपसङ्ख्यानानर्थक्यं पूर्वादीनां व्यवस्थायामिति वचनात् ।।
प्रतिषेधे भूतपूर्वस्योपसङ्ख्यानमनर्थकम्। किं कारणम्? पूर्वादीनां व्यवस्थायामिति वचनात्। पूर्वादीनां व्यवस्थायां सर्वनामसंज्ञोच्यते। न चात्र व्यवस्था गम्यते।
-1-1-30- तृतीयासमासे
समास इति वर्तमाने पुनः समासग्रहणं किमर्थम् ?
अयं तृतीयासमासोऽस्त्येव प्राथमकल्पिकः। यस्मिन्नैकपद्यमैकस्वर्यमेकविभक्तिकत्वं चेति। अस्ति च तार्दथ्यात् ताच्छब्द्यम्। तृतीयासमासार्थानि पदानि-- तृतीयासमास इति। तद्यत् तार्दथ्यात् ताच्छब्द्यं तस्येदं ग्रहणम्। अथवा- समास इति वर्तमाने पुनः समासग्रहणस्यैतत् प्रयोजनम्। योगाङ्गं यथा विज्ञायेत। सति च योगाङ्गे योगविभागः करिष्यते--- तृतीया तृतीयासमासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति। मासपूर्वाय देहि। संवत्सरपूर्वाय देहीति। ततोऽसमासे। असमासे च तृतीयायाः सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति। मासेन पूर्वाय देहि। संवत्सरेण पूर्वाय देहीति।।30।।
-1-1-32- विभाषा जसि
जसः कार्यं प्रति विभाषा। अकज् हि न भवति। द्वन्द्वे चेति प्रतिषेधात्।
-1-1-34- पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसञ्ज्ञायाम्
।। अवरादीनां च पुनः सूत्रपाठे ग्रहणानर्थक्यं गणे पठितत्वात् ।।।
अवरादीनां च पुनः सूत्रपाठे ग्रहणमनर्थकम्। किं कारणम्? गणे पठितत्वात्। गणे ह्येतानि पठ्यन्ते।
कथं पुनर्ज्ञायते स पूर्वः पाठः। अयं पुनः पाठ इति।
तानि हि पूर्वादीनि। इमान्यवरादीनि।
इमान्यपि पूर्वादीनि।
एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति स पूर्वः पाठः। अयं पुनः पाठ इति। यदयं पूर्वादिभ्यो नवभ्यो
वेति नवग्रहणं करोति। नवैव हि पूर्वादीनि।
इदं तर्हि प्रयोजनम्---व्यवस्थायामसञ्ज्ञायाम् इति वक्ष्यामीति।
एतदपि नास्ति प्रयोजनम्। एवं विशिष्टान्येवैतानि गणे पठ्यन्ते।
इदं तर्हि प्रयोजनम्। द्वयादिपर्युदासेन पर्युदासो मा भूदिति।
एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति--- नैषां द्व्यादिपर्युदासेन पर्युदासो भवतीति। यदयं-- पूर्वत्रासिद्धमिति निपातनं करोति। वार्तिककारश्च पठति ।। जश्भावादिति चेदुत्तरत्राभावादपवादप्रसङ्ग इति ।। ।
इदं तर्हि प्रयोजनम्, जसि विभाषां वक्ष्यामीति ।
-1-1-35- स्वमज्ञातिधनाख्यायाम्
आख्याग्रहणं किमर्थम् ?
ज्ञातिधनपर्यायवाची यः स्वशब्दस्तस्य यथा स्यात्। इह मा भूत्। स्वे पुत्राः। स्वाः पुत्राः।
स्वे गावः। स्वाः गावः।
-1-1-36- अन्तरं बहिर्योगोपसंव्यानयोः
उपसंव्यानग्रहणमनर्थकं बहिर्योगेन कृतत्वात्।
उपसंव्यानग्रहणमनर्थकम्। किं कारणम्? बहिर्योगेन कृतत्वात्। बहिर्योग इत्येव सिद्धम्।
न वा शाटकयुगाद्यर्थम्।
नवानर्थकम्। किं कारणम्? शाटकयुगाद्यर्थम्। शाटकयुगाद्यर्थं तर्हीदं वक्तव्यम्। यत्रैतन्न ज्ञायते-- किमन्तरीयं किमुत्तरीयमिति।
अत्रापि य एष मनुष्यः प्रेक्षापूर्वकारी भवति निर्ज्ञातं तस्य भवति इदमन्तरीयमिदमुत्तरीयमिति। अपुरि।
।। अपुरीति वक्तव्यम् ।। ।
 इह मा भूत्---अन्तरायां पुरि वसति।
।। वाप्रकरणे तृतीयस्य ङित्सूपसङ्ख्यानम् ।। ।
वाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानं कर्तव्यम्। द्वितीयायै। द्वितीयस्यै। तृतीयायै। तृतीयस्यै। विभाषा द्वितीयातृतीयाभ्यामित्येतन्न वक्तव्यं भवति।
किं पुनरत्र ज्यायः ?
उपसङ्ख्यानमेवात्र ज्यायः। इदमपि सिद्धं भवति। द्वितीयाय। द्वितीयस्मै। तृतीयाय। तृतीयस्मै।
-1-1-37- स्वरादिनिपातमव्ययम्
किमर्थं पृथग् ग्रहणं स्वरादीनां क्रियते, न चादिष्वेव पठ्येरन्।
चादीनां वै असत्त्ववचनानां निपातसञ्ज्ञा । स्वरादीनां पुनः सत्त्ववचनानामसत्त्ववचनानां च।
अथ किमर्थमुभे संज्ञे क्रियेते, न निपातसंज्ञैव स्यात्।
नैवं शक्यम्। निपात एकाजनाङ् इति प्रगृह्यसंज्ञोक्ता सा स्वरादीनामप्येकाचां प्रसज्येत। क्व इव क्वेव।
एवं तर्ह्यव्ययसंज्ञैवास्तु।
तच्चाशक्यम्। वक्ष्यत्येतत्- अव्यये नञ्ञ्कुनिपातानामिति। तद् गरीयसा न्यासेन परिगणनं कर्तव्यं स्यात्।
तस्मात् पृथग्ग्रहणं कर्तव्यम्। उभे च संज्ञे कर्तव्ये।।37।।
-1-1-38- तद्धितश्चासर्वविभक्तिः
।। असर्वविभक्तावविभक्तिनिमित्तस्योपसङ्ख्यानम् ।। ।
असर्वविभक्तावविभक्तिनिमित्तस्योपसङ्ख्यानं कर्तव्यम्। विना। नाना।
किं पुनः कारणं न सिध्यति?
सर्वविभक्तिर्ह्यविशेषात्।
सर्वविभक्तिर्ह्येष भवति। किं कारणम्? अविशेषेण विहितत्वात्।
।। त्रलादीनां चोपसङ्ख्यानम् ।। ।
त्रलादीनां चोपसङ्ख्यानं कर्तव्यम्। तत्र। यत्र। ततः यतः।
ननु च विशेषेण एते विधीयन्ते। पञ्चम्यास्तसिल्। सप्तम्यास्त्रल् इति।
वक्ष्यत्येतद्- इतराभ्योपि दृश्यन्ते इति।
यदि पुनरविभक्तिः शब्दोऽव्ययसंज्ञो भवतीत्युच्यते।
।। अविभक्तावितरेतराश्रयत्वादप्रसिद्धिः ।। ।
अविभक्तावितरेतराश्रयत्वादप्रसिद्धिः सञ्ज्ञायाः। का इतरेतराश्रयता? सत्यविभक्तित्वे सञ्ञ्ज्ञया भवितव्यम्। सञ्ञ्ज्ञया चाविभक्तित्वं भाव्यते। तदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते।
।। अलिङ्गमसंख्यमिति वा ।। ।
अथवा अलिङ्गमसंख्यमव्ययसञ्ञ्ज्ञं भवतीति वक्तव्यम्।
एवमपीतरेतराश्रयमेव भवति। का इतरेतराश्रयता? सत्यलिङ्गासंख्यत्वे सञ्ञ्ज्ञया भवितव्यम्। सञ्ञ्ज्ञया चालिङ्गासंख्यत्वं भाव्यते। तदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते।
नेदं वाचनिकमलिङ्गता असंख्यता च। किं तर्हि? स्वाभाविकमेतत्। तद्यथा-- समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते अपरे न। तत्र किमस्माभिः शक्यं कर्तुम्। स्वाभाविकमेतत्।
तत्तर्हि वक्तव्यमलिङ्गमसंख्यमिति।
न वक्तव्यम्।
सिद्धं तु पाठात्।
पाठाद्वा सिद्धमेतत्। कथं पाठः कर्तव्यः? तसिलादयः प्राक् पाशपः। शस्प्रभृतयः प्राक् समासान्तेभ्यः। मान्तः। तसिवती। कृत्वोऽर्थः। नानाञ्ञाविति।
अथवा पुनरस्त्वविभक्तिः शब्दोऽव्यसंज्ञो भवतीत्येव। ननु चोक्तमविभक्तावितरेतराश्रयत्वादप्रसिद्धिरिति। नैष दोषः। इदं तावदयं प्रष्टव्यः। यद्यपि तावद् वैयाकरणा विभक्तिलोपमारभमाणा अविभक्तिकान् शब्दान् प्रयुञ्ञ्जते ये त्वेते वैयाकरणेभ्योऽन्ये मनुष्याः कथं तेऽविभक्तिकान् शब्दान् प्रयुञ्ञ्जते? अभिज्ञाश्च पुनर्लौकिका एकत्वादीनामर्थानाम्। आतश्चाभिज्ञाः। अन्येन हि वस्नेनैकं गां क्रीणन्ति। अन्येन द्वावन्येन त्रीन्। अभिज्ञाश्च न च प्रयुञ्ञ्जते। तदेतदेवं संदृश्यताम्-- अर्थरूपमेवैतदेवञ्ञ्जातीयकं येनात्र विभक्तिर्न भवतीति। तच्चाप्येतदेवमनुगम्यमानं दृश्यताम्। किंचिदव्ययं विभक्त्यर्थप्रधानं, किंचित्
क्रियाप्रधानम्। उच्चैर्नीचैरिति विभक्त्यर्थप्रधानम्। हिरुक् पृथगिति क्रियाप्रधानम्। तद्धितश्चापि कश्चिद् विभक्त्यर्थप्रधानः। कश्चित् क्रियाप्रधानः। तत्र यत्रेति विभक्त्यर्थप्रधानः। विना नानेति
क्रियाप्रधानः। न चैतयोरर्थयोर्लिङ्गसङ्ख्याभ्यां योगोस्ति।
अथाप्यसर्व विभक्तिरित्युच्यते। एवमपि न दोषः। कथम्? इदं चाप्यद्यत्वेऽति बहु क्रियते एकस्मिन् एकवचनम्। द्वयोर्द्विवचनम्। बहुषु बहुवचनमिति। कथं तर्हि ? एकवचनमुत्सर्गः करिष्यते। तस्य द्विबह्वोरर्थयोर्द्विवचनबहुवचने बाधके भविष्यतः। न चाप्येवं विग्रहः करिष्यते-- न सर्वाः असर्वाः। असर्वा विभक्तयो यस्मादिति। कथं तर्हि? न सर्वा असर्वा। असर्वा विभक्तिरस्मादिति। त्रिकं पुनर्विभक्तिसञ्ञ्ज्ञम्।
एवं गते कृत्यपि तुल्यमेतन् मान्तस्य कार्यं ग्रहणं न तत्र।
ततः परे चाभिमता न कार्यास्त्रयः कृदर्था ग्रहणेन योगाः ।। 1 ।।
कृत्तद्धितानां ग्रहणं तु कार्यं सङ्ख्याविशेषं ह्यभिनिश्चिता ये।
तेषां प्रतिषेधो भवतीति वक्तव्यम्। इह मा भूत्---एको द्वौ बहव इति।
तस्मात् स्वरादिग्रहणं च कार्यं, कृत्तद्धितानां ग्रहणं च पाठे ।। 2 ।।
पाठेनेयमव्ययसञ्ज्ञा क्रियते सेह न प्राप्नोति-- परमोच्चैः परमनीचैरिति।
तदन्तविधिना भविष्यति।
इहापि तर्हि प्राप्नोति--- अत्युच्चैः। अत्युच्चैसौ। अत्युच्चैसः इति।
उपसर्जनस्य नेति प्रतिषेधो भविष्यति।
स तर्हि प्रतिषेधो वक्तव्यः।
न वक्तव्यः। सर्वनामसञ्ज्ञायां प्रकृतः प्रतिषेधः इहानुवर्तिष्यते।
स वै तत्र प्रत्याख्यायते।
यथा स तत्र प्रत्याख्यायते, तथेहापि शक्यः प्रत्याख्यातुम्।
कथं च स तत्र प्रत्याख्यायते।
महतीयं सञ्ज्ञा क्रियते इति। इहापि च महती सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न
लघीयः। कुत एतत्। लघ्वर्थं हि सञ्ज्ञाकरणम्। तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम्-- अन्वर्थसञ्ज्ञा यथा विज्ञायेत। न व्येतीत्यव्ययमिति। क्व पुनर्न व्येति? स्त्रीपुंनपुंसकानि सत्त्वगुणाः, एकत्वद्वित्वबहुत्वानि च। एतानर्थान् केचिन्न वियन्ति। ये न वियन्ति तदव्ययम्।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ।। 1 ।।
-1-1-39- कृन्मेजन्तः
कथमिदं विज्ञायते- कृद् यो मकारन्त इति। आहोस्वित् कृदन्तं यन्मान्तमिति। किं चातः? यदि विज्ञायते---- कृद् यो मान्त इति। कारयांचकार हारयांचकार इत्यत्र न प्राप्नोति। अथ विज्ञायते- कृदन्तं यन्मान्तमिति प्रतामौ प्रतामः अत्रापि प्राप्नोति।
यथेच्छसि तथास्तु। अस्तु तावत् कृद् यो मान्त इति।
कथं कारयांचकार हारयांचकार इति?
किं पुनरत्राव्ययसञ्ञ्ज्ञया प्रार्थ्यते ?
अव्ययादित लुग् यथा स्यादिति।
मा भूदेवम्। आमः इत्येवं भविष्यति।
न सिध्यति। लिग्रहणं तत्रानुवर्तते।
लिग्रहणं तत्र निवर्तिष्यते।
यदि निवर्तते प्रत्ययमात्रस्य लुक् प्राप्नोति।
इष्यते च प्रत्ययमात्रस्य। आतश्चेष्यते। एवं ह्याह- कृञ्ञ्चानुप्रयुज्यते लिटीति। यदि च प्रत्ययमात्रस्य लुग् भवति तत एतदुपपन्नं भवति।
अथवा पुनरस्तु कृदन्तं यन्मान्तमिति ।
कथं प्रतामौ प्रतामः इति।
आचार्यप्रवृत्तिर्ज्ञापयति--- न प्रत्ययलक्षणेनाव्ययसञ्ञ्ज्ञां भवतीति। यदयं प्रशान् शब्दं स्वरादिषु पठति।
।। कृन्मेजन्तश्चानिकारोकारप्रकृतिः ।। ।
कृन्मेजन्तश्चानिकारोकारप्रकृतिरिति वक्तव्यम्। इह मा भूत्-- आधये, आधेः। चिकीर्षवे- चिकीर्षोरिति।
।। अनन्यप्रकृतिरिति वा ।। ।
अथवा--- अनन्यप्रकृतिः कृदव्ययसंज्ञो भवतीति वक्तव्यम्।
किं पुनरत्र ज्यायः ?
अनन्यप्रकृतिरिति वचनमेव ज्यायः। इदमपि सिद्धं भवति-- कुम्भकारेभ्यो नगरकारेभ्य इति।
तत्तर्हि वक्तव्यम् ?
।। न वा संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति ।। ।
 न वा वक्तव्यम्। किं कारणम्? संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्येषा परिभाषा कर्तव्या।
कः पुनरत्र विशेषः-- एषा वा परिभाषा क्रियेत। अनन्यप्रकृतिरिति वोच्येत?
अवश्यमेषा परिभाषा कर्तव्या। बहून्येतस्याः परिभाषायाः प्रयोजनानि।
कानि पुनस्तानि ?
प्रयोजनं ह्रस्वत्वं तुग्विधेर्ग्रामणिकुलम्।
ग्रामणिकुलम् सेनानिकुलम् इत्यत्र ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुगिति तुक् प्राप्नोति।
संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति।
नैतदस्ति प्रयोजनम्। बहिरङ्गं ह्रस्वत्वम्। अन्तरङ्गस्तुक्। असिद्धं बहिरङ्गमन्तरङ्गे।
।। न लोपो वृत्रहभिः ।। ।
वृत्रहभिर्भ्रूणहभिरित्यत्र नलोपे कृते ह्रस्वस्य पिति कृति तुगिति तुक् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति।
एतदपि नास्ति प्रयोजनम्। असिद्धो नलोपः। तस्यासिद्धत्वान्न भविष्यति।
।। उदुपधत्वमकित्त्वस्य निकुचिते ।। ।
उदुपधत्वमकित्त्वस्यानिमित्तम्। क्व? निकुचिते। निकुचितमित्यत्र नलोपे कृते उदुपधाद् भावादिकर्मणोरन्यतरस्यामित्यकित्त्वं प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति।
एतदपि नास्ति प्रयोजनम्। अस्त्वत्राकित्त्वम्। न धातुलोप आर्धधातुके इति प्रतिषेधो भविष्यति।
।। नाभावो यञ्ञि दीर्घत्वस्यामुना ।। ।
नाभावो यञ्ञि दीर्घत्वस्यानिमित्तम्। क्व? अमुना। नाभावे कृते अतो दीर्घो यञ्ञि सुपि चेति दीर्घत्वं प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति।
एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत्-- न मु टादेशे इति।
।। आत्वं कित्त्वस्योपादास्त ।। ।
आत्वं कित्त्वस्यानिमित्तं स्यात्। क्व? उपादास्तास्य स्वरः शिक्षकस्येति। आत्वे कृते स्थाघ्वोरिच्चेतीत्त्वं प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति।
एतदपि नास्ति प्रयोजनम्। उक्तमेतत्--- दीङः प्रतिषेधः स्थाघ्वोरित्त्वे इति।
।। तिसृचतसृत्वं ङीब् विधेः ।। ।
तिसृचतसृत्वं ङीब् विधेरनिमित्तम्। क्व? तिस्रस्तिष्ठन्ति। चतस्रस्तिष्ठन्तीति। तिसृ चतसृभावे कृते ऋन्नेभ्यो ङीप् इति ङीप् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं
तद्विघातस्येति न दोषो भवति।
एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति न तिसृचतसृभावे कृते ङीप् भवतीति। यदयं न तिसृचतसृ इति नामि दीर्घत्वस्य प्रतिषेधं शास्ति।
इमानि तर्हि प्रयोजनानि-- शतानि सहस्राणि नुमि कृते ष्णान्ता षडिति षट्संज्ञा प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति।
शकटौ पद्धतौ। अत्त्वे कृते अतः इति टाप् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति।
इयेष -उवोष। गुणे कृते इजादेश्च गुरुमतोऽनृच्छः इत्याम् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति।
।। तस्य दोषो वर्णाश्रयः प्रत्ययो वर्णविचालस्य ।। ।
तस्यैतस्य लक्षणस्य दोषो वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तं स्यात्। क्व? अत
इञ्ञ्। दाक्षिः। प्लाक्षिः।
न प्रत्ययः संनिपातलक्षणः।
अङ्गसञ्ज्ञा तर्ह्यनिमित्तं स्यात्।
।। आत्वं पुग्विधेः क्रापयति ।। ।
आत्वं पुग्विधेरनिमित्तं स्यात्। क्व? क्रापयतीति।
।। पुग् ह्रस्वत्वस्यादीदपत् ।। ।
पुग् ह्रस्वत्वस्यानिमित्तं स्यात्। क्व? अदीदपदिति।
।। त्यदाद्यकारष्टाब् विधेः ।। ।
त्यदाद्यकारष्टाब्विधेरनिमित्तं स्यात्। क्व? या सेति।
।। इड्विधिराकारलोपस्य पपिवान् ।। ।
इड्विधिराकारलोपस्यानिमित्तं स्यात्। क्व? पपिवान्। तस्थिवानिति।
।। मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य ।। ।
मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्यानिमित्तं स्यात्। क्व? अग्निमान्। वायुमान्। परमवाचा। परमवाचे इति।
।। नदीह्रस्वत्वं सम्बुद्धिलोपस्य ।। ।
नदीह्रस्वत्वं सम्बुद्धिलोपस्यानिमित्तं स्यात्। क्व? नदि कुमारि किशोरि ब्राह्मणि बह्मबन्धु इति। नदीह्रस्वत्वे कृते एङ्ह्रस्वात्संबुद्धेरिति सम्बुद्धिलोपो न प्राप्नोति।
मा भूदेवम्। ङ्यन्तादित्येवं भविष्यति।
न सिध्यति। दीर्घादित्युच्यते। ह्रस्वान्ताच्च न प्राप्नोति।
इदमिह सम्प्रधार्यं ह्रस्वत्वं क्रियतां सम्बुद्धिलोप इति। किमत्र कर्तव्यम्?
परत्वाद्ह्रस्वत्वम्।
नित्यः सम्बुद्धिलोपः। कृते ह्रस्वत्वे प्राप्नोति, अकृतेपि।
अनित्यः सम्बुद्धिलोपः। न हि कृते ह्रस्वत्वे प्राप्नोति। किं कारणम्? संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति। एते दोषाः समा भूयांसो वा। तस्मान्नार्थोऽनया परिभाषया।
न हि दोषाः सन्तीति परिभाषा न कर्तव्या, लक्षणं वा न प्रणेयम्। नहि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते। न च मृगाः सन्तीति यवा नोप्यन्ते। दोषाः खल्वपि साकल्येन परिगणिताः प्रयोजनानामुदाहरणमात्रम्। कुत एतत्? नहि दोषाणां लक्षणमस्ति। तस्माद् येन्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा परिभाषा कर्तव्या। प्रतिविधेयं दोषेषु।।39।।
-1-1-41- अव्ययीभावश्च
।। अव्ययीभावस्याव्ययत्वे प्रयोजनं लुङ्मुखस्वरोपचाराः ।। ।
अव्ययीभावस्य अव्ययत्वे प्रयोजनम्। किम्? लुङ्मुखस्वरोपचाराः। लुक्। उपाग्नि। प्रत्यग्नि। अव्ययादिति लुक् सिद्धो भवति। मुखस्वरः। उपाग्निमुखः प्रत्यग्निमुखः। नाव्ययदिक्
शब्दगोमहत्स्थूलमुष्टि पृथुवत्सेभ्यः इत्येष प्रतिषेधः सिद्धो भवति। उपचारः। उपपयःकारः। उपपयःकामः। अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्येति प्रतिषेधः सिद्धो
भवति।
किं पुनरिदं परिगणनमाहोस्विदुदाहरणमात्रम्?
परिगणनमित्याह। अपि खल्वप्याहुः--- यदन्यदव्ययीभावस्याव्ययकृतं प्राप्नोति तस्य प्रतिषेधो वक्तव्यः इति। किं पुनस्तत्? पराङ्गवद्भावः। पराङ्गवद्भावे अव्ययप्रतिषेधश्चोदितः। उच्चैरधीयान नीचैरधीयानेत्येवमर्थम्। स इहापि प्राप्नोति-उपाग्न्यधीयान प्रत्यग्न्यधीयान। अकच्यव्ययग्रहणं क्रियते।
उच्चकैर्नीचकैरित्येवमर्थम्। तदिहापि प्राप्नोति--उपाग्निकम् प्रत्यग्निकमिति। मुमि अव्ययप्रतिषेधश्चोद्यते, दोषामन्यमहर्दिवामन्या रात्रिरित्येवमर्थम्। स इहापि प्राप्नोति-- उपकुम्भंमन्यः-- उपमणिकंमन्य इति। अस्य च्वौ। अव्ययप्रतषेधश्चोद्यते, दोषाभूतमहर्दिवा भूता रात्रिरित्येवमर्थम्। स इहापि प्राप्नोति-- उपकुम्भीभूतम्- उपमणिकीभूतम्।
यदि परिगणनं क्रियते नार्थोऽव्ययीभावस्याव्ययसञ्ञ्ज्ञया।
कथं यान्यव्ययीभावस्याव्ययत्वे प्रयोजनानि ?
नैतानि सन्ति। यत्तावदुच्यते लुगिति। आचार्यप्रवृत्तिर्ज्ञापयति-- भवत्यव्ययीभावाल्लुगिति। यदयम्--- नाव्ययीभावादत इति प्रतिषेधं शास्ति। उपचारः--- अनुत्तरपदस्थस्येति वर्तते। तत्र मुखस्वर एकः प्रयोजयति। न चैकं प्रयोजनं योगारम्भं प्रयोजयति। यद्येतावत् प्रयोजनं स्यात् तत्रैवायं ब्रूयान्नाव्ययादव्ययीभावाच्चेति।।41।।
-1-1-42- शि सर्वनामस्थानम्
।। शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः ।।
शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः प्राप्नोति। कुण्डानि तिष्ठन्ति। वनानि तिष्ठन्ति।
असमर्थसमासश्चायं द्रष्टव्योऽनपुंसकस्येति। न हि नञ्ञो नपुंसकेन सार्मथ्यम्। केन तर्हि ? भवतिना। न भवति नपुंसकस्येति।
यत्तावदुच्यते-- शि सर्वामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेध इति।
।। नाप्रतिषेधात् ।। ।
नायं प्रसज्यप्रतिषेधः--- नपुंसकस्य नेति। किं तर्हि ? पर्युदासोऽयम्-- यदन्यन्नपुंसकादिति। नपुंसके न व्यापारः। केनचित् यदि प्राप्नोति, तेन भविष्यति। पूर्वेण च प्राप्नोति।
।। अप्राप्तेर्वा ।। ।
अथवा--- अनन्तरा प्राप्तिः सा प्रतिषिध्यते। कुत एतत् ? अनन्तरस्य विधिर्वा भवति
प्रतिषेधो वेति पूर्वा प्राप्तिरप्रतिषिद्धा, तया भविष्यति।
ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधेत।
नोत्सहते प्रतिषिद्धा सती पूर्वां बाधितुम्।
यदप्युच्यते--- असमर्थसमासश्चायं द्रष्टव्य इति। यद्यपि वक्तव्यः। अथवैतर्हि बहूनि प्रयोजनानि। कानि? असूर्यंपश्यानि मुखानि। अपुनर्गेयाः श्लोकाः। अश्राद्धभोजी ब्राह्मण इति।
-1-1-43- सुडनपुंसकस्य
।। शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः ।।
शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः प्राप्नोति। कुण्डानि तिष्ठन्ति। वनानि तिष्ठन्ति।
असमर्थसमासश्चायं द्रष्टव्योऽनपुंसकस्येति। न हि नञ्ञो नपुंसकेन सार्मथ्यम्। केन तर्हि ? भवतिना। न भवति नपुंसकस्येति।
यत्तावदुच्यते-- शि सर्वामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेध इति।
।। नाप्रतिषेधात् ।। ।
नायं प्रसज्यप्रतिषेधः--- नपुंसकस्य नेति। किं तर्हि ? पर्युदासोऽयम्-- यदन्यन्नपुंसकादिति। नपुंसके न व्यापारः। केनचित् यदि प्राप्नोति, तेन भविष्यति। पूर्वेण च प्राप्नोति।
।। अप्राप्तेर्वा ।। ।
अथवा--- अनन्तरा प्राप्तिः सा प्रतिषिध्यते। कुत एतत् ? अनन्तरस्य विधिर्वा भवति
प्रतिषेधो वेति पूर्वा प्राप्तिरप्रतिषिद्धा, तया भविष्यति।
ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधेत।
नोत्सहते प्रतिषिद्धा सती पूर्वां बाधितुम्।
यदप्युच्यते--- असमर्थसमासश्चायं द्रष्टव्य इति। यद्यपि वक्तव्यः। अथवैतर्हि बहूनि प्रयोजनानि। कानि?
असूर्यंपश्यानि मुखानि। अपुनर्गेयाः श्लोकाः। अश्राद्धभोजी ब्राह्मण इति।
-1-1-44- न वेति विभाषा
।। न वेति विभाषायामर्थसञ्ज्ञा करणम् ।।।
नवेति विभाषायामर्थस्य सञ्ज्ञा कर्तव्या। नवाशब्दस्य योऽर्थस्तस्य सञ्ज्ञा भवतीति वक्तव्यम्। किं प्रयोजनम् ?
।। शब्दसञ्ज्ञायां ह्यर्थासम्प्रत्ययो यथान्यत्र ।। ।
शब्दसञ्ज्ञायां हि सत्यामर्थस्यासम्प्रत्ययः स्यात्। यथान्यत्र। अन्यत्रापि हि शब्दसञ्ज्ञायां शब्दस्यैव सम्प्रत्ययो भवति नार्थस्य। क्वान्यत्र ? दाधाघ्वदाप् तरप् तमपौ घ इति। घुग्रहणेषु घग्रहणेषु च शब्दस्य सम्प्रत्ययो भवति नार्थस्य।
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्।
।। इतिकरणोऽर्थनिर्देशार्थः ।। ।
इतिकरणः क्रियते सोऽर्थनिर्देशार्थो भविष्यति।
किं गतमेतदितिना, आहोस्विच्छब्दाधिक्यादर्थाधिक्यम् ।
गतमित्याह। कुतः? लोकतः तद्यथा लोके गौरित्ययमाहेति गोशब्दादितिकरणः प्रयुज्यमानो गोशब्दं स्वस्मात् पदार्थात् प्रच्यावयति। सोऽसौ स्वस्मात् पदार्थात् प्रच्युतो योसावर्थपदार्थकता तस्याः शब्दपदार्थकः सम्पद्यते। एवमिहापि नवा शब्दादितिकरणः प्रयुज्यमानो नवाशब्द स्वस्मात्
पदार्थात् प्रच्यावयति। सोऽसौ स्वस्मात् पदार्थात् प्रच्युतो यासौ शब्दपदार्थकता तस्या लौकिकमर्थं प्रत्याययति न वेति यद् गम्यते, न वेति यत् प्रतीयते इति।
।। समानशब्दप्रतिषेधः ।। ।
समानशब्दानां प्रतिषेधो वक्तव्यः। नवा कुण्डिका नवा घटिकेति।
किंच स्यात्, यद्येतेषामपि विभाषासञ्ज्ञा स्यात्।
विभाषा दिक्समासे बहुव्रीहौ---- दक्षिणपूर्वस्यां शालायाम्। अचिरकृतायां सम्प्रत्ययः स्यात्।
।। न वा विधिपूर्वकत्वात् प्रतिषेधसम्प्रत्ययो यथा लोके ।। ।
न वा एष दोषः। किं कारणम्? विधिपूर्वकत्वात्। विधाय किंचिन्नवेत्युच्यते। तेन प्रतिषेधवाचिनः सम्प्रत्ययो भवति। तद्यथा लोके--- ग्रामो भवता गन्तव्यो न वा। नेति गम्यते।
अस्ति कारणं-- येन नवेति लोके प्रतिषेधवाचिनः सम्प्रत्ययो भवति। किं कारणम्?
विलिङ्गं हि भवान् लोके निर्देशं करोति। अङ्ग हि समानलिङ्गो निर्देशः क्रियतां प्रत्यग्रवाचिनः सम्प्रत्ययो भविष्यति। तद्यथा ग्रामो भवता गन्तव्यो नवः। प्रत्यग्र इति गम्यते।
एतच्चैव न जानीमः--- क्वचिद् व्याकरणे समानलिङ्गो निर्देशः क्रियते इति। अपि चात्र कामचारः प्रयोक्तुः शब्दानामभिसम्बन्धे। तद्यथा--- यवागूर्भवता भोक्तव्या नवा। यदा यवागूशब्दो भुजिना सम्बध्यते भुजिर्नवाशब्देन, तदा प्रतिषेधवाचिनः सम्प्रत्ययो भवति---यवागूर्भवता भोक्तव्या नवा। नेति गम्यते। यदा तु यवागूशब्दो नवाशब्देनाभिसम्बध्यते न भुजिना तदा प्रत्यग्रवाचिनः सम्प्रत्ययो भवति। यथा-- यवागूर्नवा भवता भोक्तव्या। प्रत्यग्रेति गम्यते। न चेह वयं विभाषाग्रहणेन सर्वादीन्यभिसंबध्नीमः-- दिक्समासे बहुव्रीहौ सर्वादीनि विभाषा भवन्तीति। किं तर्हि सर्वनामसञ्ज्ञाभिसम्बध्यते---- दिक्समासे सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति विभाषेति।
।। विध्यनित्यत्वमनुपपन्नं प्रतिषेधसञ्ज्ञाकरणात् ।। ।
विधेरनित्यत्वं नोपपद्यते। शुशाव-- शुशुवतुः- शुशुवुः। शिश्वाय- शिश्वियतुः- शिश्वियुः। किं कारणम्? प्रतिषेधसञ्ज्ञाकरणात्। प्रतिषेधस्येयं सञ्ज्ञा क्रियते। तेन विभाषाप्रदेशेषु प्रतिषेधस्यैव
सम्प्रत्ययः स्यात्।
।। सिद्धं तु प्रसज्यप्रतिषेधात् ।। ।
सिद्धमेतत्। कथम्? प्रसज्यप्रतिषेधात्। विधाय किंचिन्नवेत्युच्यते तेनोभयं भविष्यति।
।। विप्रतिषिद्धं तु ।। ।
विप्रतिषिद्धं तु भवति। अत्र न विज्ञायते-- केनाभिप्रायेण प्रसजति। केन निवृत्तिं करोतीति।
।। न वा प्रसङ्गसार्मथ्यादन्यत्र प्रतिषेधविषयात् ।। ।
न वा एष दोषः। किं कारणम्? प्रसङ्गसार्मथ्यात्। प्रसङ्गसार्मथ्याच्च विधिर्भविष्यति अन्यत्र प्रतिषेधविषयात्। प्रतिषेधसार्मथ्याच्च प्रतिषेधो भविष्यति अन्यत्र विधिविषयात्।
तदेतत् क्व सिद्धं भवति--- या अप्राप्ते विभाषा या हि प्राप्ते विभाषा कृतसार्मथ्यस्तत्र पूर्वेणैव विधिरिति कृत्वा प्रतिषेधस्यैव सम्प्रत्ययः स्यात्।
एतदपि सिद्धम्। कथम्? विभाषेति महती सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थं हि सञ्ज्ञाकरणम्। तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् उभयोः सञ्ज्ञा यथा विज्ञायेत। नेति च वेति च। तत्र या तावद् अप्राप्ते विभाषा तत्र प्रतिषेध्यं नास्तीति कृत्वा वेत्यनेन विकल्पो भविष्यति। या हि प्राप्ते विभाषा, तत्रोभयमुपस्थितं भवति नेति च वेति च। तत्र नेत्यनेन प्रतिषिद्धे वेत्यनेन विकल्पो भविष्यति।
एवमपि।
।। विधिप्रतिषेधयोर्युगपद्वचनानुपपत्तिः ।। ।
विधिप्रतिषेधयोर्युगपद्वचनं नोपपद्यते। शुशाव, शुशुवतुः, शुशुवुः। शिश्वाय, शिश्वियतुः, शिश्वुयुः। किं कारणम्?
।। भवतीति चेन्न प्रतिषेधः ।। ।
भवतीति चेत् प्रतिषेधो न प्राप्नोति।
।। नेति चेन्न विधिः ।। ।
नेति चेद्विधिर्न सिध्यति।
।। सिद्धं तु पूर्वस्योत्तरेण बाधितत्वात् ।। ।
 सिद्धमेतत्। कथम्?
पूर्वं विधिमुत्तरो विधिर्बाधते। इतिकरणोऽर्थनिर्देशार्थ इत्युक्तम्।
।। साध्वनुशासनेऽस्मिन् शास्त्रे यस्य विभाषा तस्य साधुत्वम् ।। ।
साध्वनुशासनेऽस्मिन् शास्त्रे यस्य विभाषा क्रियते स विभाषा साधुः स्यात्। समासश्चैव हि विभाषा क्रियते, तेन समासस्यैव विभाषा साधुत्वं स्यात्।
अस्तु यः साधुः स प्रयोक्ष्यते असाधुर्न प्रयोक्ष्यते।
न चैव हि कदाचिद् व्याकरणे राजपुरुष इत्येतस्यामवस्थायामसाधुत्वमिष्यते। अपि च-
।। द्वेधाऽप्रतिपत्तिः ।। ।
द्वैधं शब्दानामप्रतिपत्तिः स्यात्। इच्छामश्च--- पुनर्विभाषाप्रदेशेषु द्वैधं शब्दानां प्रतिपत्तिः स्यादिति। तच्च न सिध्यति। यस्य पुनः कार्याः शब्दाः। विभाषासौ समासं निर्वर्तयति।
यस्यापि नित्याः शब्दास्तस्याप्येष दोषो न भवति। कथम्? न विभाषाग्रहणेन साधुत्वमभिसम्बध्यते। किं तर्हि? समाससञ्ज्ञाभिसम्बध्यते। समास इत्येषां सञ्ज्ञा विभाषा भवतीति
। तद्यथा-- मेध्यः पशुर्विभाषितः मेध्योऽनङ्वान् विभाषितः इति। नैतद् विचार्यते-- अनड्वान्
नानड्वान् इति। किं तर्हि? आलब्धव्यो नालब्धव्य इति।
।। कार्येषु युगपदन्वाचययौगपद्यम् ।। ।
कार्येषु शब्देषु युगपदन्वाचयेन च यदुच्यते तस्य युगपद्वचनता प्राप्नोति। तव्यत्तव्यानीयरः। ढक् च मण्डूकादिति। यस्य पुनर्नित्याः शब्दाः प्रयुक्तानामसौ साधुत्वमन्वाचष्टे।
ननु च यस्यापि कार्यास्तस्याप्येष न दोषः। कथम्? प्रत्ययः परो भवतीत्युच्यते। न चैकस्याः
प्रकृतेरनेकस्य प्रत्ययस्य युगपत्परत्वेन संभवोस्ति।
नापि ब्रूमः-- प्रत्ययमाला प्राप्नोतीति। किं तर्हि? कर्तव्यमिति प्रयोक्तव्ये युगपद् द्वितीयस्य तृतीयस्य च प्रयोगः प्राप्नोतीति।
नैष दोषः। अर्थगत्यर्थः शब्दप्रयोगः। अर्थं सम्प्रत्याययिष्यामीति शब्दः प्रयुज्यते। तत्रैकेनोक्तत्वात् तस्यार्थस्य द्वितीयस्य तृतीयस्य च प्रयोगेण न भवितव्यम्-- उक्तार्थानामप्रयोगः
इति।
।। आचार्यदेशशीलनेन च तद्विषयत्वम् ।।।
आचार्यदेशशीलनेन च यदुच्यते तस्य तद्विषयता प्राप्नोति। इको ह्रस्वोऽङ्यो गालवस्य। प्राचामवृद्धात् फिन् बहुलम् इति। गालवा एव हि ह्रस्वान् प्रयुञ्ञ्जीरन्। प्राक्षु चैव हि फिन् स्यात्।
तद्यथा-- जमदग्निर्वा एतत्पञ्चममवदानमवाद्यत्। तस्मान्नाजामदग्न्यः पञ्ञ्चावृत्तं जुहोति। यस्य पुनर्नित्याः शब्दाः गालवग्रहणं तस्य पूजार्थम्। देशग्रहणं च कीर्त्त्यर्थम्।
ननु च यस्यापि कार्याः शब्दास्तस्यापि गालवग्रहणं पूजार्थं स्यात्। देशग्रहणं च कीर्त्यर्थम्।
।। तत्कीर्तने च द्वेधाऽप्रतिपत्तिः ।। ।
तत्कीर्तने च द्वैधं शब्दानामप्रतिपत्तिः स्यात्। इच्छामश्च पुनराचार्यग्रहणेषु देशग्रहणेषु च द्वैधं शब्दानां प्रतिपत्तिः स्यादिति। तच्च न सिध्यति।
।। अशिष्यो वा विदितत्वात् ।। ।
अशिष्यो वा पुनरयं योगः। किं कारणम्? विदितत्वात्। यदनेन योगेन प्रार्थ्यते तस्यार्थस्य विदितत्वात्। येपि ह्येतां सञ्ञ्ज्ञां नारभन्ते तेपि विभाषेत्युक्तेऽनित्यत्वमवगच्छन्ति। याज्ञिकाः खल्वपि सञ्ज्ञामनारभमाणा विभाषेत्युक्तेऽनित्यत्वमवगच्छन्ति। तद्यथा-- मेध्यः पशुर्विभाषितो मेध्योऽनड्वान् विभाषित इति। आलब्धव्यो नालब्धव्य इति गम्यते। आचार्यः खल्वपि सञ्ज्ञामारभमाणो भूयिष्ठमन्यैरपि शब्दैरेतमर्थं सम्प्रत्याययति-- बहुलमन्यतरस्याम् उभयथा वा एकेषामिति।
।। अप्राप्ते त्रिसंशयाः ।। ।
इत उत्तरं या विभाषा अनुक्रमिष्यामः अप्राप्ते ता द्रष्टव्याः। त्रिंसंशयास्तु भवन्ति। प्राप्ते अप्राप्ते उभयत्र वेति।
।। द्वन्द्वे च विभाषा जसि ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्रेति?
उभयशब्दः सर्वादिषु पठ्यते। तयपश्चायजादेशः क्रियते। तेन वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति।
अप्राप्ते। अयच् प्रत्ययान्तरम्।
यदि प्रत्ययान्तरम्। उभयी इति इर्कारो न प्राप्नोति ।
मा भूदेवम्। मात्रच् इत्येवं भविष्यति। कथम्? मात्रजिति नेदं प्रत्ययग्रहणम्। किं तर्हि? प्रत्याहारग्रहणम्। क्व संनिविष्टानां प्रत्याहारः? मात्रशब्दात् प्रभृत्या अयचश्चकारात्।
यदि प्रत्याहारग्रहणम्। कति तिष्ठन्ति अत्रापि प्राप्नोति।
अत इति वर्तते।
एवमपि-- तैलमात्रा घृतमात्रा अत्रापि प्राप्नोति।
सदृशस्याप्यसंनिविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम्।
।। ऊर्णोतेर्विभाषा ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र ?
असंयोगाल्लिट् किदिति वा नित्ये प्राप्ते। अन्यत्र वा अप्राप्ते। उभयत्र वेति।
अप्राप्ते। अन्यद्धि कित्त्वमन्यद्धि ङित्त्वम्।
एकं चेन्ङित्कितौ।
यद्येकं ङित्कितौ ततः संदेहः। अथ हि नाना, नास्ति सन्देहः।
यद्यपि नाना, एवमपि सन्देहः-- प्रौर्णुवीति। सार्वधातुकमपिदिति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते, उभयत्र वेति।
अप्राप्ते।
।। विभाषोपयमने।। प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र ?
गन्धन इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
अप्राप्ते। गन्धने इति निवृत्तम्।
।। अनुपसर्गाद्वा ।। । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
वृत्तिसर्गतायनेषु क्रमः इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
अप्राप्ते। वृत्त्यादिष्विति निवृत्तम्।
।। विभाषा वृक्षमृगादीनाम् ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
जातिरप्राणिनाम् इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
अप्राप्ते। जातिरप्राणिनाम् इति निवृत्तम्।
।। उषविदजागृभ्योऽन्यतरस्याम् ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
प्रत्ययान्तादिति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। अभयत्र वेति। अप्राप्ते। प्रत्ययान्ता धात्वान्तराणि ।
।। दीपादीनां विभाषा ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र ?
भावकर्मणोरिति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
अप्राप्ते। कर्तरीति हि वर्तते।
एवमपि सन्देहः। सकर्मकस्य कर्ता कर्मवद् भवति। अकर्मकाश्च दीपादयः।
अकर्मका अपि वै सोपसर्गाः सकर्मका भवन्ति।
कर्मापदिष्टा विधयः कर्मस्थभावकानां कर्मस्थक्रियाणां च भवन्ति। कर्तृस्थभावकाश्च दीपादयः।
।। विभाषाग्रेप्रथमपूर्वेषु।।
प्राप्ते अप्राप्ते, उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
आभीक्ष्ण्ये इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
अप्राप्ते। आभीक्ष्ण्ये इति निवृत्तम्।
।। तृन्नादीनां विभाषा ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
आक्रोशे इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
अप्राप्ते। आक्रोशे इति निवृत्तम्।
।। एकहलादौ पूरयितव्येऽन्यतरस्याम् ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
उदकस्योदः सञ्ज्ञायाम् इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
अप्राप्ते। सञ्ज्ञायामिति निवृत्तम्।
।। श्वादेरिञ्ञि पदान्तस्यान्यतरस्याम् ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
इञ्ञि इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
अप्राप्ते। इञ्ञीति निवृत्तम्।
।। सपूर्वायाः प्रथमाया विभाषा ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
चादिभिर्योगे इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
अप्राप्ते। चादिभिर्योगे इति निवृत्तम्।
।। ग्रो यङि। अचि विभाषा ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
यङीति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
अप्राप्ते। यङीति निवृत्तम्।
।। प्राप्ते च ।। ।
इत उत्तरं या विभाषा अनुक्रमिष्यामः प्राप्ते ता द्रष्टव्याः। त्रिसंशयास्तु भवन्ति। प्राप्ते अप्राप्ते उभयत्र वेति।
।। विभाषा विप्रलापे ।। ।
प्राप्ते, अप्राप्ते, उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
व्यक्तवाचामिति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
प्राप्ते। व्यक्तवाचामिति हि वर्तते।
।। विभाषोपपदेन प्रतीयमाने ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
स्वरितञ्ञिति इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
प्राप्ते। स्वरितञ्ञिति इति हि वर्तते।
।। तिरोन्तर्घौ,विभाषा कृञ्ञि ।।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
अन्तर्धाविति नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
प्राप्ते। अन्तर्धाविति हि वर्तते।
।। अधिरीश्वरे। विभाषा कृञ्ञि ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
प्राप्ते। अधिरीश्वरे इति वर्तते।
।। दिवस्तदर्थस्य। विभाषोपसर्गे ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
तदर्थस्येति नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
प्राप्ते। तदर्थस्येति वर्तते।
।। उभयत्र च ।। ।
इत उत्तरं या विभाषा अनुक्रमिष्याम उभयत्र ता द्रष्टव्याः। त्रिसंशयास्तु भवन्ति प्राप्ते अप्राप्ते उभयत्र वेति।
।। हृक्रोरन्यतरस्याम् ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
।। गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णाविति ।। नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
उभयत्र। प्राप्ते तावत्। अभ्यवहारयति सैन्धवान् अभ्यवहारयति सैन्धवैः। विकारयति सैन्धवान्, विकारयति सैन्धवैः। अप्राप्ते। हरति भारं देवदत्तः। हारयति भारं देवदत्तम् हारयति भारं देवदत्तेन। करोति कटं देवदत्तः। कारयति कटं देवदत्तम् कारयति कटं देवदत्तेन।
।। न यदि। विभाषा साकाङ्क्षे ।। ।
प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते?कथं चोभयत्र?
यदीति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
उभयत्र। प्राप्ते तावत् अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः। यत् कश्मीरेष्ववसाम। यत्तत्रौदनं भोक्ष्यामहे। यत्तत्रौदनमभुञ्ञ्ज्महि। अप्राप्ते-- अभिजानासि देवदत्त कश्मीरान् गमिष्यामः। कश्मीरानगच्छाम। तत्रौदनं भोक्ष्यामहे। तत्रौदनमभुञ्ञ्जमहि।
।। विभाषा श्वेः ।। ।
प्राप्ते, अप्राप्ते, उभयत्र वेति सन्देहः।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
कितीति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
उभयत्र। प्राप्ते तावत्। शुशुवतुः , शुशुवुः। शिश्वियतुः, शिश्वियुः। अप्राप्ते। शुशविथ। शिश्वाय, शिश्वयिथ।
।। विभाषा संघुषास्वनाम् ।।।
संपूर्वाद् घुषेः प्राप्ते अप्राप्ते उभयत्र वेति सन्देह।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
घुषिरविशब्देन इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
उभयत्र। प्राप्ते तावत्। संघुष्टा संघुषिता वा रज्जुः। अप्राप्ते संघुष्टं संघुषितं वा वाक्यमाह।
आङ्पूर्वात् स्वनेः प्राप्ते अप्राप्ते उभयत्र वति।
कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?
मनसीति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति।
उभयत्र। प्राप्ते तावत्। आस्वान्तं मनः। आस्वनितं मनः। अप्राप्ते। आस्वनितो देवदत्तः। आस्वान्तो देवदत्त इति।।44।।
-1-1-45- इग्यणः सम्प्रसारणम्
किमियं वाक्यस्य सम्प्रसारणसञ्ज्ञा क्रियते इग्यण इत्येतद् वाक्यं सम्प्रसारणसञ्ञ्ज्ञं भवतीति। आहोस्विद् वर्णस्य, इग् यो यणः स्थाने वर्णः स सम्प्रसारणसंज्ञो भवतीति।
कश्चात्र विशेषः?
।। सम्प्रसारणसञ्ज्ञायां वाक्यस्य सञ्ज्ञा चेद् वर्णविधिः ।। ।
सम्प्रसारणसञ्ज्ञायां वाक्यस्य सञ्ज्ञा चेद् वर्णविधिर्न सिध्यति। सम्प्रसारणात् परः पूर्वो भवतीति। सम्प्रसारणस्य दीर्घो भवतीति। न हि वाक्यस्य सम्प्रसारणसञ्ज्ञायां सत्यामेष निर्देश उपपद्यते। नाप्येतयोः कार्ययोः सम्भवोस्ति।
अस्तु तर्हि वर्णस्य।
।। वर्णस्य सञ्ज्ञा चेन्निर्वृत्तिः ।। ।
वर्णस्य सञ्ज्ञा चेन्निर्वृत्तिर्न सिध्यति। ष्यङः सम्प्रसारणम् इति। स एव हि तावदिग् दुर्लभो यस्य सञ्ज्ञा क्रियते। अथापि कथं चिल्लभ्येत। केनासौ यणः स्थाने स्यात्। अनेन चैव ह्यसौ व्यवस्थाप्यते। तदितरेतरश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते।
।। विभक्तिविशेषनिर्देशस्तु ज्ञापक उभयसञ्ज्ञात्वस्य ।। ।
यदयं विभक्तिविशेषैर्निर्देशं करोति-- सम्प्रसारणात् परः पूर्वो भवति, सम्प्रसारणस्य दीर्घो भवति, ष्यङः सम्प्रसारणं भवतीति। तेन ज्ञायते उभयोः सञ्ज्ञा भवतीति। यत्तावदाह सम्प्रसारणात् परः पूर्वो भवति, सम्प्रसारणस्य दीर्घो भवतीति तेन ज्ञायते वर्णस्य भवतीति। यदप्याह- ष्यङः सम्प्रसारणमिति तेन ज्ञायते वाक्यस्यापि सञ्ज्ञा भवतीति।
अथवा पुनरस्तु वाक्यस्यैव। ननु चोक्तं सम्प्रसारणसञ्ज्ञायां वाक्यस्य सञ्ज्ञा चेद् वर्णविधिर्न सिध्यतीति। नैष दोषः। यथा काकाज्जातः काकः। श्येनाज्जातः श्येनः। एवं सम्प्रसारणाज्जातं सम्प्रसारणम्। तस्मात्परः पूर्वो भवति, तस्य दीर्घो भवतीति।
अथवा दृश्यन्ते हि वाक्येषु वाक्यैकदेशान् प्रयुञ्ञ्जानाः। पदेषु च पदैकदेशान्। वाक्येषु तावद् वाक्यैकदेशान्- प्रविश पिण्डीम्। प्रविश तर्पणम् इति। पदेषु पदैकदेशान्- देवदत्तो दत्तः। सत्यभामा भामेति। एवमिहापि--- सम्प्रसारणनिर्वृत्तात्, सम्प्रसारणनिर्वृत्तस्य एतस्य वाक्यस्यार्थे सम्प्रसारणात् सम्प्रसारणस्येत्येष वाक्यैकदेशः प्रयुज्यते। तेन निर्वृत्तस्य विधिं विज्ञास्यामः। सम्प्रसारणनिर्वृत्तात्, सम्प्रसारणनिर्वृत्तस्येति।
अथवा-- आहायं सम्प्रसारणात् परः पूर्वो भवति। सम्प्रसारणस्य दीर्घो भवतीति। न च वाक्यस्य सम्प्रसारणसञ्ज्ञायां सत्यामेष निर्देश उपपद्यते। नाप्येतयोः कार्ययोः सम्भवोऽस्तीति
तत्र वचनाद् भविष्यति।
अथवा पुनरस्तु वर्णस्य। ननु चोक्तम्--- वर्णसञ्ज्ञा चेन्निर्वृत्तिरिति। नैष दोषः। इतरेतराश्रयमात्रमेतच्चोदितम्। सर्वाणि चेतरेतराश्रयाण्येकत्वेन परिहृतानि सिद्धं तु नित्यशब्दत्वादिति।
नेदं तुल्यमन्यैरितरेतराश्रयैः। न हि तत्र किंचिदुच्यते अस्य स्थाने ये आकारैकारौकारा भाव्यन्ते ते वृद्धिसञ्ज्ञा भवन्तीति। इह हि पुनरुच्यते इग् यो यणः स्थाने वर्णः स सम्प्रसारणसंज्ञो भवतीति।
एवं तर्हि भाविनीयं सञ्ज्ञा विज्ञास्यते। तद्यथा कश्चित् कंचित् तन्तुवायमाह अस्य सूत्रस्य शाटकं वयेति। स पश्यति यदि शाटको, न वातव्यः। अथ वातव्यो न शाटकः। शाटको वातव्यश्चेति विप्रतिषिद्धम्। भाविनी खल्वस्य सञ्ज्ञाऽभिप्रेता स मन्ये वातव्यो यस्मिन्नुते शाटक इत्येतद् भवतीति। एवमिहापि स यणः स्थाने भवति यस्याभिनिर्वृत्तस्य सम्प्रसारणमित्येषा सञ्ज्ञा भविष्यति।
अथवा इजादियजादिप्रवृत्तिश्चैव हि लोके लक्ष्यते। यजाद्युपदेशात्तु इजादिनिवृत्तिः प्रसक्ता। प्रयुञ्ञ्जते च
पुनर्लोका इष्टम् उप्तम् इति। ते मन्यामहे अस्य यणः स्थाने इममिकं प्रयुञ्ञ्जते इति। तत्र तस्यासाध्वभिमतस्य शास्त्रेण साधुत्वमन्वाख्यायते-- किति साधुर्भवति, ङिति साधुर्भवतीति।।45।।
-1-1-46- आद्यन्तौ टकितौ
समासनिर्देशोऽयम्। तत्र न ज्ञायते-- क आदिः कोऽन्त इति। तद्यथा-- अजाविधनौ देवदत्तयज्ञदत्तावित्युक्ते तत्र न ज्ञायते-- कस्याजा धनं कस्यावय इति।
यद्यपि तावल्लोक एष दृष्टन्तः। दृष्टान्तस्यापि तु पुरुषारम्भो निवर्तको भवति।
अस्ति वेह कश्चित् पुरुषारम्भः?
अस्तीत्याह।
कः?
सङ्ख्यातानुदेशो नाम।
कौ पुनष्टकितावाद्यन्तौ भवतः ?
आगमावित्याह।
युक्तं पुनर्यन्नित्येषु नाम शब्देषु आगमशासनं स्यात्। न नित्येषु नाम शब्देषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यमनपायोपजनविकारिभिः। आगमश्च नामापूर्वः शब्दोपजनः।
अथ युक्तं यन्नित्येषु शब्देष्वादेशाः स्युः।
बाढं युक्तम्। शब्दान्तरैरिह भवितव्यम्। तत्र शब्दान्तरात् शब्दान्तरस्य प्रतिपत्तिर्युक्ता।
आदेशास्तर्हीमे भविष्यन्ति। अनागमकानां सागमकाः। तत् कथम् ? सञ्ज्ञाधिकारोऽयम्। आद्यन्तौ चेह संकीर्त्येते। टकारककारावितावुदाह्रियेते। तत्राद्यन्तयोष्टककारावितौ संज्ञे
भविष्यतः। तत्रार्धधातुकस्येड्वलादेरित्युपस्थितमिदं भवति-- आदिरिति। तेनेकारादिरादेशो भविष्यति।
एतावदिह सूत्रमिडिति। कथं पुनरियता सूत्रेण इकारादिरादेशो लभ्यः?
लभ्य इत्याह। कथम्? बहुव्रीहिनिर्देशात्। बहुव्रीहिनिर्देशोऽयम्। इकार आदिरस्येति।
यद्यपि तावदत्रैतच्छक्यते वक्तुम्। इह तु कथम्--- लुङ्लङ्लृङ्क्ष्वडुदात्तः इति। अत्राशक्यमुदात्तग्रहणेनाकारो विशेषयितुम्। तत्र को दोषः। अङ्गस्योदात्तत्वं प्रसज्येत।
नैष दोषः। त्रिपदोऽयं बहुव्रीहिः। तत्र वाक्य एवोदात्तग्रहणेनाकारो विशेष्यते। अकार उदात्त आदिरस्येति।
यत्र तर्ह्यनुवृत्त्यैतद् भवति-- आडजादीनाम् इति।
वक्ष्यत्येतद्- अजादीनामटा सिद्धम् इति।
अथवा यत्तावदयं सामान्येनोपदेष्टुं शक्नोति तत्तावदुपदिशति प्रकृतिं ततो वलाद्यार्धघातुकं ततः पश्चादिकारम्। तेनायं विशेषेण शब्दान्तरं समुदायं प्रतिपद्यते। तद्यथा खदिरबर्बुरयोः-- खदिरबर्हुरौ गौरकाण्डौ सूक्ष्मपर्णौ। ततः पश्चादाह--- कङ्कटवान् खदिर इति। तेनासौ विशेषेण द्रव्यान्तरं समुदायं प्रतिपद्यते।
अथवा-- एतयानुपूर्व्याऽयं शब्दान्तरमुपदिशति। प्रकृतिं, ततो वलाद्यार्धधातुकं ततः पश्चादिकारं, यस्मिंस्तस्यागमबुद्धिर्भवति।
।। टकितोराद्यन्तविधाने प्रत्ययप्रतिषेधः ।। ।
टकितोराद्यन्तविधाने प्रत्ययस्य प्रतिषेधो वक्तव्यः। प्रत्यय आदिरन्तो वा मा भूदिति। चरेष्टः। आतोऽनुपसर्गे क इति।
परवचनात् सिद्धम्।
परवचनात् प्रत्यय आदिरन्तो वा न भविष्यति।
परवचनात् सिद्धमिति चेन्नापवादत्वात्।
परवचनात् सिद्धमिति चेन्न, किं कारणम्? अपवादत्वात्। अपवादोऽयं योग। तद्यथा मिदचोन्त्यात्परः इत्येष योगः स्थानेयोगत्वस्य प्रत्ययपरत्वस्य चापवादः।
विषम उपन्यासः युक्तं तत्र यदनवकाशं मित्करणं स्थानेयोगत्वं प्रत्ययपरत्वं च बाधते। इह पुनरुभयं
सावकाशम्। कोऽवकाशः? टित्करणस्यावकाशः- टित इति इर्कारो यथा स्यात्। कित्करणस्यावकाशः- कितीत्याकारलोपो यथा स्यात्।
प्रयोजनं नाम तद् वक्तव्यं यन्नियोगतः स्यात्। यदि चायं नियोगतः परः स्यात् तत एतत् प्रयोजनं स्यात्। कुतो नु खल्वेतत्-- टित्करणादयं परो भविष्यति न पुनरादिरिति। कित्करणाच्च परो भविष्यति- इति न पुनरन्त इति। टितः खल्वप्येष परिहारः, यत्र नास्ति सम्भवः यत्परश्च स्याद् आदिश्च। कितस्त्वपरिहारः, अस्ति हि सम्भवो यत्परश्च स्यादन्तश्च। तत्र को दोषः? उपसर्गे घोः किः। आध्योः प्रध्योः। नोङ्धात्वोरिति प्रतिषेधः प्रसज्येत।
टितश्चाप्यपरिहारः, स्यादेव ह्ययं टित्करणादादिः, न पुनः परः।
क्व तर्हीदानीमिदं स्यात्-- टित इर्करो भवतीति।
य उभयवान् गापोष्टगिति।
।। सिद्धं तु षष्ठ्यधिकारे वचनात् ।।।
सिद्धमेतत्। कथम्? षष्ठ्यधिकारेऽयं योगः कर्तव्यः। आद्यन्तौ टकितौ षष्ठी निर्दिष्टस्येति।
।। आद्यन्तयोर्वा षष्ठ्यर्थत्वात् तदभावेऽसम्प्रत्ययः ।। ।
आद्यन्तयोर्वा षष्ठ्यर्थत्वात् तदभावे षष्ठ्या अभावे असम्प्रत्ययः स्यात्। आदिरन्तो वा न भविष्यति।
युक्तं पुनर्यच्छब्दनिमित्तको नामार्थः स्यात्। नार्थनिमित्तकेन नाम शब्देन भवितव्यम्।
अर्थनिमित्तक एव शब्दः। तत् कथम्। आद्यन्तौ षष्ठ्यर्थौ। नैवात्र षष्ठीं पश्यामः। तेन मन्यामहे-- आद्यन्तावेवात्र न स्तः। तयोरभावे षष्ठ्यपि न भवतीति।
-1-1-47- मिदचोऽन्त्यात्परः
किमर्थमिदमुच्यते?
।। मिदचोन्त्यात्परः स्थानपरप्रत्ययस्यापवादः ।।।
मिदचोन्त्यात्पर इत्युच्यते। स्थानेयोगत्वस्य प्रत्ययपरत्वस्य चापवादः। स्थानेयोगत्वस्य तावत्। कुण्डानि वनानि। पयांसि यशांसि। प्रत्ययपरत्वस्य। भिनत्ति छिनत्ति।
भवेदिदं युक्तमुदाहरणम्-- कुण्डानि वनानि। यत्र नास्ति सम्भवो यदयमचोन्त्यात्परश्च स्यात् स्थाने चेति। इदं त्वयुक्तम्- पयांसि, यशांसीति। अस्ति हि सम्भवो यदयमचोन्त्यात्परश्च स्यात् स्थाने चेति।
एतदपि युक्तम्। कथम्? नैवेश्वर आज्ञापयति नापि धर्मसूत्रकाराः पठन्ति-- अपवादैरुत्सर्गा बाध्यन्तामिति। किं तर्हि? लौकिकोऽयं दृष्टान्तः। लोके हि सत्यपि सम्भवे बाधनं भवति। तद्यथा ब्रह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति सत्यपि सम्भवे दधिदानस्य तक्रदानं निवर्तकं भवति। एवमिहापि सत्यपि सम्भवे अचामन्त्यात्परत्वं षष्ठीस्थानेयोगत्वं बाधिष्यते।
।। अन्त्यात्पूर्वो मस्जेर्मिदनुषङ्गसंयोगादिलोपार्थम् ।।।
अन्त्यात्पूर्वो मस्जेर्मिद्वक्तव्यः। किं प्रयोजनम्? अनुषङ्गसंयोगादिलोपार्थम्। अनुषङ्गलोपार्थं संयोगादिलोपार्थं च । अनुषङ्गलोपार्थं तावत्। मग्नः। मग्नवान्। संयोगादिलोपार्थम् मङ्क्ता मङ्क्तुम् मङ्क्तव्यम्।
।। भर्जिर्मच्योश्च।।
भर्जिर्मच्योश्चान्तात्पूर्वो मिद्वक्तव्यः। भरूजा मरीचय इति।
स तर्हि वक्तव्यः।
न वक्तव्यः। निपातनात् सिद्धम्। किं निपातनम्? भरूजाशब्दोऽङ्गुल्यादिषु पठ्यते।
मरीचिशब्दो बाह्यादिषु।
किं पुनरयं पूर्वान्तः, आहोस्वित् परादि, आहोस्विदभक्तः।
कथं चायं पूर्वान्तः स्यात्, कथं वा परादिः कथं वाऽभक्तः?
यद्यन्त इति वर्तते ततः पूर्वान्तः। अथादिरिति वर्तते ततः परादिः। अथोभयं निवृत्तं
ततोऽभक्तः।
कश्चात्र विशेषः?
।। अभक्ते दीर्घनलोपस्वरणत्वानुस्वारशीभावाः।।
यद्यभक्तो दीर्घत्वं न प्राप्नोति। कुण्डानि वनानि। नोपधायाः सर्वनामस्थाने चासम्बुद्धाविति दीर्घत्वं न प्राप्नोति। दीर्घ । नलोप। नलोपश्च न सिध्यति। अग्ने त्री ते वाजिना त्री षधस्था। ता ता पिण्डानाम्।
नलोपः प्रातिपदिकान्तस्येति नलोपो न प्राप्नोति। नलोप । स्वर- स्वरश्च न सिध्यति। सर्वाणि ज्योतींषि। सर्वस्य सुपीत्याद्युदात्तत्वं न प्राप्नोति। स्वर । णत्व- णत्वं च न सिध्यति। माषवापाणि। व्रीहिवापाणि। पूर्वान्ते प्रातिपदिकान्तनकारस्येति सिद्धम्। परादौ विभक्तिनकारस्येति। अभक्ते नुमो ग्रहणं कर्तव्यम्। न कर्तव्यम्। क्रियते एतन् न्यास एव। प्रातिपदिकान्तनुम्विभक्तिषु चेति। णत्व । अनुस्वार- अनुस्वारश्च न सिध्यति। द्विषन्तपः परन्तपः। मोनुस्वारो हलीत्यनुस्वारो न प्राप्नोति मा भूदेवम्। नश्चापदान्तस्य झलीत्येवं
भविष्यति। यस्तर्हि न झल्परः। वहंलिहो गौः। अभ्रंलिहो वायुः। अनुस्वार ।
शीभाव- शीभावश्च न सिध्यति। त्रपुणी जतुनी तुम्बुरुणी। नपुंसकादुत्तरस्यौङः शीभावो भवतीति शीभावो न प्राप्नोति। शीभाव ।
एवं तर्हि परादिः करिष्यते।
।। परादौ गुणवृद्ध्यौत्त्वदीर्घनलोपानुस्वारशीभावे नकारप्रतिषेधः।।
यदि परादिः गुणः प्रतिषेध्यः। त्रपुणे जतुने तुम्बुरुणे। घेर्ङितीति गुणः प्राप्नोति। गुण । वृद्धिः प्रतिषेध्या। अतिसखीनि ब्राह्मणकुलानि। सख्युरसंबुद्धौ इति णित्त्वे अचो ञ्ञ्णितीति वृद्धिः प्राप्नोति। वृद्धि । औत्त्व- औत्त्वं च प्रतिषेध्यम्। त्रपुणि जतुनि तुम्बुरुणि। इदुद्भ्याम् औदच्च घोरिति औत्त्वं प्राप्नोति। औत्त्व। दीर्घ दीर्घत्वं च न सिध्यति। कुण्डानि वनानि। नोपाधायाः सर्वनामस्थाने चासम्बुद्धौ इति दीर्घत्वं न प्राप्नोति। मा भूदेवम्। अतो दीर्घो यञ्ञि सुपि चेत्येवं भविष्यति। इह तर्हि अस्थीनि दधीनि प्रियसखीनि ब्राह्मणकुलानि। दीर्घ। नलोप- नलोपश्च न सिध्यति। अग्ने त्री ते वाजिना त्री षधस्था। ता ता पिण्डानाम्। नलोपः प्रातिपदिकान्तस्येति नलोपो न प्राप्नोति। नलोप। अनुस्वार- अनुस्वारश्च न प्राप्नोति। मा भूदेवम्। नश्चापदान्तस्य झलीत्येवं भविष्यति। यस्तर्हि न झल्परः। वहंलिहो गौः। अभ्रंलिहो वायुः। अनुस्वार। शीभावे नकारप्रतिषेधः। शीभावे नकारप्रतिषेधो वक्तव्यः। त्रपुणी जतुनी तुम्बुरुणी। सनुम्कस्य शीभावः प्राप्नोति। नैष दोषः। निर्दिश्यमानस्यादेशा भवन्तीत्येवं न
भविष्यति। यस्तर्हि निर्दिश्यते तस्य न प्राप्नोति। कस्मात्। नुमा व्यवहितत्वात्।
एवं तर्हि पूर्वान्तः करिष्यते।
।। पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरश्च।।
यदि पूर्वान्तः क्रियते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरश्च न सिध्यति।
नपुंसकोपसर्जनह्रस्वत्वम्। आराशस्त्रिणी। धाना शष्कुलिनी। निष्कौशाम्बिनी। निर्वाराणसिनी। द्विगुस्वर- पञ्ञ्चारत्निनी। दशारत्निनी ।। नुमि कृतेऽनजन्तत्वादेते विधयो न प्राप्नुवन्ति।
।। न वा बहिरङ्गलक्षणत्वात्।।
न वा एष दोषः। किं कारणम्? बहिरङ्गलक्षणत्वात्। बहिरङ्गो नुम्। अन्तरङ्गा एते विधयः। असिद्धं बहिरङ्गमन्तरङ्गे। द्विगुस्वरे भूयान् परिहारः। संघातभक्तोऽसौ नोत्सहतेऽवयवस्येगन्ततां विहन्तुमिति कृत्वा द्विगुस्वरो भविष्यति।
-1-1-48- एच इग्घ्रस्वादेशे
किमर्थमिदमुच्यते।
।। एच इग्वचनं सवर्णाकारनिवृत्त्यर्थम्।।
एच इग् भवतीत्युच्यते सवर्णानिवृत्त्यर्थमकारनिवृत्त्यर्थं च। सवर्ण निवृत्त्यर्थे तावत्- एङो ह्रस्वादेशशासनेषु अर्ध एकारः, अर्ध ओकारो वा मा भूदिति। अकारनिवृत्त्यर्थं च। इमावैचौ समाहारवर्णौ। मात्रावर्णस्य, मात्रेवर्णोवर्णयोः। तयोर्ह्रस्वशासनेषु कदाचिदवर्णः स्यात्। कदाचिदिवर्णो वर्णौ। मा कदाचिदवर्णौ भूदित्येवमर्थमिदमुच्यते।
अस्ति प्रयोजनेतत्। किं तर्हीति?
।। दीर्घप्रसङ्गस्तु।।
दीर्घास्त्विकः प्राप्नुवन्ति। किं कारणम्? स्थानेन्तरतमो भवतीति।
     ननु च ह्रस्वादेश इत्युच्यते तेन दीर्घा न भविष्यन्ति।
विषयार्थमेतत् स्यात्। एचो ह्रस्वप्रसङ्गे इग् भवतीति।
।। दीर्घाप्रसङ्गस्तु निवर्तकत्वात्।।
दीर्घाणां त्विकामप्रसङ्गः। किं कारणम्? निवर्तकत्वात्। नानेनेको निर्वत्यन्ते। किं तर्हि? अनिको निर्वत्यन्ते। सिद्धा ह्यत्र ह्रस्वा इकाश्चानिकश्च। तत्रानेनानिको निर्वत्यन्ते।
।। सवर्णनिवृत्त्यर्थेन तावन्नार्थः।।
।। सिद्धमेङः सस्थानत्वात्।।
सिद्धमेतत्। कथम्? एङः सस्थानत्वात् इकारोकारौ भविष्यतः। अर्ध एकारोऽर्ध ओकारो वा न भविष्यति।
ननु च एङः सस्थानतरावर्धैकारार्धौकारौ।
न तौ स्तः। यदि हि तौ स्यातां तावेवायमुपदिशेत्।
ननु च भोश्छन्दोगानां सात्यमुग्रिराणायनीया अर्धमेकारमर्धमोकारं चाधीयते। सुजाते ए
अश्वसूनृते। अध्वर्यो ओ अद्रिभिः सुतम्। शुक्रं ते ए अन्यत्। यजतं ते ए अन्यदिति।
पार्षदकृतिरेषा तत्र भवताम्। नैव लोके नान्यस्मिन् वेदे अर्ध एकारः, अर्ध ओकारो वास्ति।
अकारनिवृत्त्यर्थेनापि नार्थः।
।। ऐचोश्चोत्तरभूयस्त्वात्।।
ऐचोश्चोत्तर भूयस्त्वादवर्णो न भविष्यति। भूयसी मात्रेवर्णोवर्णयोरल्पीयस्यवर्णस्य। भूयस एव ग्रहणानि भविष्यन्ति। तद्यथा ब्राह्मणग्राम आनीयतामित्युच्यते। तत्र चावरतः पञ्चकारुकी भवति।
-1-1-49- षष्ठी स्थानेयोगा
किमिदं स्थानेयोगेति ?
स्थाने योगोऽस्याः सा स्थानेयोगा। सप्तम्यलोपो निपातनात्। तृतीयाया वा एत्वम्। स्थानेन योगोऽस्याः सा स्थानेयोगेति।
किमर्थं पुनरिदमुच्यते?
षष्ठी स्थानेयोगवचनं नियमार्थम्। नियमार्थोऽयमारम्भः। एकशतं षष्ठ्यर्था यावन्तो वा सन्ति ते सर्वे षष्ठ्यामुच्चारितायां प्राप्नुवन्ति। इष्यते च व्याकरणे या षष्ठी सा स्थानेयोगैव स्यादिति तच्चान्तरेण यत्नं न सिध्यतीति षष्ठ्याः स्थानेयोगवचनं नियमार्थम्। एवमर्थमिदमुच्यते।
अस्ति प्रयोजनमेतत्। किं तर्हीति?
।। अवयवषष्ठ्यादिष्वतिप्रसङ्गः शासो गोह इति ।।
अवयवषष्ठ्यादयस्तु न सिध्यन्ति। तत्र को दोषः। शास इदङ् हलोरिति शासेश्चान्त्यस्य स्यादुपधामात्रस्य च। ऊदुपधाया गोहः इति गोहेश्चान्त्यस्य स्यादुपधामात्रस्य च।
।। अवयवषष्ठ्यादीनां चाप्राप्तिर्योगस्यासंदिग्धत्वात्।।
अवयवषष्ठ्यादीनां च नियमस्याप्राप्तिः। किं कारणम्? योगस्यासंदिग्धत्वात्। सन्देहे
नियमः। न चावयवषष्ठ्यादिषु सन्देहः।
किं वक्तव्यमेतत्?
नहि।
कथमनुच्यमानं गंस्यते?
लौकिकोऽयं दृष्टान्तः। तद्यथा लोके कश्चित् कंचित् पृच्छति ग्रामान्तरं गमिष्यामि पन्थानं मे भवानुपदिशत्विति। स तस्मायाचष्टे अमुष्मिन्नवकाशे हस्तदक्षिणो ग्रहीतव्यः। अमुष्मिन्नवकाशे हस्तवाम इति।
यस्तत्र तिर्यक्पथो भवति, न तस्मिन् सन्देह इति कृत्वा नासावुपदश्यते। एवमिहापि सन्देहे नियमः। न चावयवषष्ठ्यादिषु सन्देहः।
अथवा स्थाने अयोगा स्थानेयोगा। किमिदमयोगेति। अव्यक्तयोगा अयोगा।
अथवा योगवती योगा। का पुनर्योगवती। यस्या बहवो योगाः। कुत एतत्? भूम्नि हि
मतुप् भवति।
।। विशिष्टा वा षष्ठी स्थानेयोगा।।
अथवा किंचिल्लिङ्गमासज्य वक्ष्यामि इत्थं लिङ्गा षष्ठी स्थानेयोगा भवतीति। न च तल्लिङ्गमवयवषष्ठ्यादिषु करिष्यते।
यद्येवं शास इदङ्हलोः। शा हौ। शासिग्रहणं कर्तव्यं स्थाने योगार्थं लिङ्गमासङ्क्ष्यामीति।
न कर्तव्यम्। यदेवादः पुरस्तादवयवषष्ठ्यर्थं प्रक्लृप्तम्, एतदुत्तरत्रानुवृत्तं सत् स्थानेयोगार्थं भविष्यति। कथम्? अधिकारो नाम त्रिप्रकारः। कश्चिदेकदेशस्थः सर्वं शास्त्रमभिज्वलयति। यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयति। अपरोऽधिकारो यथा रज्ज्वा अयसा वा बद्धं काष्ठमनुकृष्यते तद्वदनुकृष्यते चकारेण। अपरोऽधिकारः प्रतियोगं तस्यानिर्देशार्थ इति योगे योगे
उपतिष्ठते। तद् यदैष पक्षः अधिकारः प्रतियोगं तस्यानिर्देशार्थ इति, तदा हि यदेवादः पुरस्तादवयवषष्ठ्यर्थम् एतदुत्तरत्रानुवृत्तं सत् स्थानेयोगार्थं भविष्यति।
सम्प्रत्ययमात्रमेतद् भवति। न ह्यनुच्चार्य शब्दं लिङ्गं शक्यमासङ्क्तुम्।
एवं तर्ह्यादेशे तल्लिङ्गं करिष्यते। तत् प्रकृतिमास्कन्त्स्यति।
यदि नियमः करिष्यते। यत्रैका षष्ठी अनेकं च विशेष्यं तत्र न सिध्यति। अङ्गस्य हलः अणः सम्प्रसारणस्येति। हलपि विशेष्योऽणपि विशेष्यः। सम्प्रसारणमपि विशेष्यम्। असति पुनर्नियमे कामचारः। एकया षष्ठ्या अनेकं विशेषयितुम्। तद्यथा देवदत्तस्य पुत्रः पाणिः कम्बल इति। तस्मान्नार्थो नियमेन।
ननु चोक्तम् एकशतं षष्ठ्यर्थाः यावन्तो वा सन्ति ते सर्वे षष्ठ्यामुच्चारितायां प्राप्नुवन्तीति।
नैष दोषः। यद्यपि लोके बहवोऽभिसम्बन्धा आर्था यौना मौखाः स्रौवाश्चेति। शब्दस्य तु शब्देन कोऽन्योभिसम्बन्धो भवितुमर्हति अन्यदतः स्थानात्।
शब्दस्यापि शब्देनानन्तरादयोऽभिसम्बन्धाः। अस्तेर्भूर्भवतीति सन्देहः स्थाने अनन्तरे समीपे इति।
सन्देहमात्रमेतद् भवति। सर्वसन्देहेषु चेदमुपतिष्ठते व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम् इति। स्थान इति व्याख्यास्यामः।
न तर्हीदानीमयं योगो वक्तव्यः। वक्तव्यश्च। किं प्रयोजनम्? षष्ठ्यन्तं स्थानेन यथा युज्येत यतः षष्ठ्युच्चारिता। किं कृतं भवति? निर्दिश्यमानस्यादेशा भवन्तीति परिभाषा न कर्तव्या भवति।
-1-1-50- स्थानेन्तरतमः
किमुदाहरणम् ?
इको यणचि। दध्यत्र। मध्वत्र। तालुस्थानस्य तालुस्थानः। ओष्ठस्थानस्य ओष्ठस्थानो
यथा स्यादिति।
नैतदस्ति। सङ्ख्यातानुदेशेनाप्येतत् सिद्धम्।
इदं तर्हि तस्थस्थमिपां तान्तन्तामः इति। एकार्थस्यैकार्थः। द्व्यर्थस्य द्वयर्थः। बह्वर्थस्य बह्वर्थो यथा स्यादिति।
ननु च एतदपि सङ्ख्यातानुदेशेनैव सिद्धम्।
इदं तर्ह्यकः सवर्णे दीर्घ इति। दण्डाग्रम्। क्षुपाग्रम्। दधीन्द्रः। मधूष्ट्रः। कण्ठस्थानयोः कण्ठस्थानः। तालुस्थानयोस्तालुस्थानः। ओष्ठस्थानयोरोष्ठस्थानो यथा स्यात्।
अथ स्थान इति वर्तमाने पुनः स्थानग्रहणं किमर्थम्।
यत्रानेकविधमान्तर्यं तत्र स्थानत एवान्तर्यं बलीयो यथा स्यात्। किं पुनस्तत्? चेता स्तोता।
प्रमाणतोऽकारो गुणः प्राप्नोति। स्थानत एकारौकारौ। पुनः स्थानग्रहणादेकारौकारौ भवतः।
अथ तमग्रहणं किमर्थम्?
झयो होन्यतरस्यामित्यत्र सोष्मणः सोष्माण इति द्वितीयाः प्रसक्ताः। नादवतो नादवन्त इति तृतीयाः प्रसक्ताः। तमग्रहणाद् ये सोष्माणो नादवन्तश्च ते भवन्ति चतुर्थाः। वाग्घसति। त्रिष्टुब् भसति।
किमर्थं पुनरिदमुच्यते।
   ।। स्थानिन एकत्वनिर्देशादनेकादेशनिर्देशाच्च सर्वप्रसङ्गस्तस्मात् स्थानेन्तरतमवचनं नियमार्थम्।।
स्थान्येकत्वेन निर्दिश्यते अक इति। अनेकश्च पुनरादेशः प्रतिनिर्दिश्यते दीर्घ इति। स्थानिन एकत्वनिर्देशादनेकादेशनिर्देशाच्च सर्वप्रसङ्गः। सर्वे सर्वत्र प्राप्नुवन्ति। इष्यन्ते चान्तरतमा एव स्युरिति। तच्चान्तरेण यत्नं न सिध्यति तस्मात् स्थानेन्तरमवचनं नियमार्थम्। एवमर्थमिदमुच्यते।
अस्ति प्रयोजनमेतत्। किं तर्हीति? यथा पुनरियमन्तरतमनिर्वृत्तिः सा किं प्रकृतितो भवति स्थानिन्यन्तरतमे षष्ठीति। आहोस्विदादेशतः स्थाने प्राप्यमाणानामन्तरतम आदेशो भवतीति।
कुतः पुनरियं विचारणा?
उभयथा हि तुल्या संहिता। स्थानेन्तरतम उरण् रपर इति।
किं चातः? यदि प्रकृतितः। इको यणचीति यणां ये अन्तरतमा इकस्तत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीति इहैव स्यात् दध्यत्र मध्वत्र। कुमार्यर्थम् ब्रह्मबन्ध्वर्थम् इत्यत्र न स्यात्।
आदेशतः पुनरन्तरतमनिर्वृत्तौ सत्यां सर्वत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीति सर्वत्र सिद्धं भवति। तथा इको गुणवृद्धी इति गुणवृद्ध्योर्ये अन्तरतमा इकस्तत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीति इहैव स्यात् नेता लविता नायको लावकः। चेता स्तोता चायक स्तावक इत्यत्र न
स्यात्। आदेशतः पुनरन्तरतमनिर्वृत्तौ सत्यां सर्वत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीति सर्वत्र सिद्धं भवति।
तथा ऋवर्णस्य गुणवृद्धिप्रसङ्गे गुणवृद्ध्योर्यदन्तरतममृवर्णं तत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीति इहैव स्यात्। कर्ता हर्ता आस्तारको निपारकः। आस्तरिता निपरिता कारको हारक इत्यत्र न स्यात्। आदेशतः पुनरन्तरतमनिर्वृत्तौ सत्यां सर्वत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीति सर्वत्र सिद्धं भवतीति।
आदेशतोऽन्तरतमनिर्वृत्तौ सत्यामयं दोषः। वान्तो यि प्रत्यये इत्यत्र स्थानिनिर्देशः कर्तव्यः। ओकारौकारयोरिति वक्तव्यम्। एकारैकारयोर्मा भूदिति। प्रकृतितः पुनरन्तरतमनिर्वृत्तौ सत्यां वान्तादेशस्य एक्षु या अन्तरतमा प्रकृतिस्तत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीत्यन्तरेण स्थानिनिर्देशं सिद्धं भवति।
आदेशतोऽप्यन्तरतमनिर्वृत्तौ सत्यां न दोषः। कथम्। वान्तग्रहणं न करिष्यते। यि प्रत्यये एचोऽयादयो भवन्तीत्येव।
यदि न क्रियते चेयं जेयमित्यत्रापि प्राप्नोति।
क्षय्यजय्यौ शक्यार्थे इत्येतन्नियमार्थं भविष्यति। क्षिज्योरेवैच इति।
तयोस्तर्हि शक्यार्थादन्यत्रापि प्राप्नोति। क्षेयं पापं, जेयो वृषलः।
उभयतो नियमो विज्ञास्यते क्षिज्योरेवैचस्तयोश्च शक्यार्थ एवेति।
इहापि तर्हि नियमान्न प्राप्नोति। लव्यम्। पव्यम्। अवश्यलाव्यम्। अवश्यपाव्यमिति।
तुल्यजातीयस्य नियमः।
कश्च तुल्यजातीयः?
यथाजातीयकः क्षिज्योरेच्।
कथं जातीयकः क्षिज्योरेच्?
एकारः।
एवमपि रायमिच्छति रैयति इत्यत्रापि प्राप्नोति।
रा यिच्छान्दसः। दृष्टानुविधिश्छन्दसि भवति।
ऊदुपधाया गोहः। आदेशतोऽन्तरतमनिर्वृत्तौ सत्यामुपधाग्रहणं कर्तव्यम्। प्रकृतितः पुनरन्तरतमनिर्वृत्तौ
सत्यामूकारस्य गोहो यान्तरतमा प्रकृतिस्तत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीत्यन्तरेणोपधाग्रहणं सिद्धं भवति।
आदेशतोऽप्यन्तरमनिर्वृत्तौ सत्यां न दोषः। क्रियते एतन्न्यास एव।
रदाभ्यां निष्ठातो नः पूर्वस्य च दः। आदेशतोऽन्तरतमनिर्वृत्तौ सत्यां तकारग्रहणं कर्तव्यम्। प्रकृतितः पुनरन्तरतमनिर्वृत्तौ सत्यां नकारस्य निष्ठायां याऽन्तरतमा प्रकृतिस्तत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीत्यन्तरेणापि तकारग्रहणं सिद्धं भवति।
किं पुनरिदं निर्वर्तकम्--- अन्तरतमा अनेन निर्र्वत्यन्ते। आहोस्वित् प्रतिपादकम्। अन्येन
निर्वृत्तानामनेन प्रतिपत्तिः।
कश्चात्र विशेषः?
।। स्थानेन्तरतमनिर्वर्तके सर्वस्थानिनिवृत्तिः ।।
स्थानेऽन्तरतमनिर्वर्तके सर्वस्थानिनां निवृत्तिः प्राप्नोति। अस्यापि प्राप्नोति दधि मधु।
अस्तु। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते। तत्रान्तर्यतो दधिशब्दस्य दधिशब्द एव, मधुशब्दस्य मधुशब्द एवादेशो भविष्यति।
यदि चैवं क्वचिद् वैरूप्यं तत्र दोषः स्यात्। बिसं मुसलमिति। इण्कोरादेशप्रत्यययोरिति षत्वं प्राप्नोति। अपि च इष्टा व्यवस्था न प्रकल्पेत। तद्यथा तप्ते भ्राष्ट्रे तिलाः प्रक्षिप्ता मुहूर्तमपि नावतिष्ठन्ते एवमिमे वर्णा मुहुर्तमपि नावतिष्ठेरन्।
अस्तु तर्हि प्रतिपादकम्। अन्येन निर्वृत्तानामनेन प्रतिपत्तिः।
।। निर्वृत्तप्रतिपत्तौ निर्वृत्तिः।।
निर्वृत्तप्रतिपत्तौ निर्वृत्तिर्न सिध्यति। सर्वे सर्वत्र प्राप्नुवन्ति।
किं तर्ह्युच्यते निर्वृत्तिर्न सिध्यतीति। न साधीयो निर्वृत्तिः सिद्धा भवति।
न ब्रूमो निर्वृत्तिर्न सिध्यतीति। किं तर्हि? इष्टा व्यवस्था न प्रकल्पते। न सर्वे सर्वत्रेष्यन्ते।
इदमिदानीं किमर्थं स्यात्?
।। अनर्थकं च।।
अनर्थकमेतत् स्यात्। यो हि भुक्तवन्तं ब्रूयात् मा भुक्था इति किं तेन कृतं स्यात्।
।। उक्तं वा।।
किमुक्तम्? सिद्धं तु षष्ठ्यधिकारे वचनादिति। षष्ठ्यधिकारेऽयं योगः कर्तव्यः। स्थानेन्तरतमः षष्ठीनिर्दिष्टस्येति।
।। प्रत्यात्मवचनं च।।
प्रत्यात्ममिति च वक्तव्यम्। किं प्रयोजनम्? यो यस्यान्तरतमः स तस्य स्थाने यथा स्यात्। अन्यस्यान्तरतमोऽन्यस्य स्थाने मा भूदिति।
।। प्रत्यात्मवचनमशिष्यं स्वभावसिद्धत्वात्।।
प्रत्यात्मवचनमशिष्यम्। किं कारणम्? स्वभावसिद्धत्वात्। स्वभावत एतत् सिद्धम्। तद्यथा समाजेषु समाशेषु समवायेषु चास्यतामित्युक्ते न चोत्यते प्रत्यात्ममिति प्रत्यात्मं चासते।
।। अन्तरतमवचनं च।।
अन्तरतमवचनं चाशिष्यम्। योगश्चाप्ययमसिष्यः। कुतः? स्वभावसिद्धत्वादेव। तद्यथा समाजेषु समवायेषु चास्यतामित्युक्ते नैव कुशाः कृशैः सहासते न पाण्डवः पाण्डुभिः। येषामेव किंचिदर्थकृतमान्तर्यं तैरेव सहासते। तथा गावो दिवसं चरितवत्यो यो यस्याः प्रसवो भवति तेन सह शेरते। तथा यान्येतानि गोयुक्तकानि संघुष्टकानि भवन्ति तान्यन्योन्यमपश्यन्ति शब्दं कुर्वन्ति।
एवं तावच्चेतनावत्सु।
अचेतनेष्वपि। तद्यथा लोष्टः क्षिप्तो बाहुवेगं गत्वा नैव तिर्यग् गच्छति नोर्ध्वमारोहति पृथिवीविकारः पृथिवीमेव गच्छत्यान्तर्यतः। तथा या एता आन्तरिक्ष्यः सूक्ष्मा आपस्तासां विकारो
धूमः। स धूम आकाशे निवाते नैव तिर्यग् गच्छति नार्वागवरोहति। अब्विकारोऽप एव
गच्छत्यान्तर्यत:। तथा ज्योतिषो विकारोऽर्चिराकाशदेशे निवाते सुप्रज्वलितं नैव तिर्यग् गच्छति नार्वागवरोहति। ज्योतिषो विकारो ज्योतिरेव गच्छत्यान्तर्यतः।
।। व्यञ्ञ्जनस्वरव्यतिक्रमे च तत्कालप्रसङ्गः।।
व्यञ्ञ्जनव्यतिक्रमे स्वरव्यतिक्रमे च तत्कालता प्राप्नोति। व्यञ्ञ्जनव्यतिक्रमे। इष्टम्। उप्तम्। आन्तर्यतोऽर्धमात्रिकस्य व्यञ्ञ्जनस्यार्धमात्रिक इक् प्राप्नोति।
नैव लोके नैव वेदे अर्धमात्रिक इगस्ति।
कस्तर्हि ?
मात्रिकः। योस्ति स भविष्यति।
स्वरव्यतिक्रमे। दध्यत्र मध्वत्र। कुमार्यर्थम् ब्रह्मबन्ध्वर्थम्। आन्तर्यतो मात्रिकस्य द्विमात्रिकस्येको मात्रिको द्विमात्रिको द्विमात्रिको यण् प्राप्नोति।
नैव लोके नैव वेदे मात्रिको द्विमात्रिको वा यणस्ति।
कस्तर्हि?
अर्धमात्रिकः। योस्ति स भविष्यति।
।। अक्षु चानेकवर्णादेशेषु।।
अक्षु चामेकवर्णादेशेषु तत्कालता प्राप्नोति। इदम इश्। आन्तर्यतोऽर्धतृतीयमात्रिकस्येदमः स्थानेऽर्धतृतीयमात्रमिवर्णं प्राप्नोति।
नैष दोषः। भाव्यमानेन सवर्णानां ग्रहणं नेत्येवं न भविष्यति।
।। गुणवृद्ध्येज्भावेषु च।।
गुणवृद्ध्योरेज्भावेषु च तत्कालता प्राप्नोति। खट्वा इन्द्रः खट्वेन्द्रः। खट्वा उदकम् खट्वोदकम्। खट्वा इर्षा खट्वेषा। खट्वा ऊढा खट्वोढा। खट्वा एडका खट्वैडका। खट्वा ओदनः खट्वौदनः। खट्वा ऐतिकायनः खट्वेतिकायनः। खट्वा औपगवः खट्वौपगव इति। आन्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशाः प्राप्नुवन्ति।
नैष दोषः। तपरे गुणवृद्धी।
ननु च तः परो यस्मात् सोऽयं तपरः।
नेत्याह। तादपि परस्तपर इति।
यदि तादपि परस्तपरः। ऋदोरबिति इहैव स्यात् यवः, स्तवः। लवः, पव इत्यत्र न स्यात्।
नैष तकारः। कस्तर्हि? दकारः।
किं दकारे प्रयोजनम् ?
अथ किं तकारे ? यद्यसन्देहार्थस्तकारः, दकारोपि। अथ मुखसुखार्थस्तकारः, दकारोपि।
एज्भावे। कुर्वाते कुर्वाथे। आन्तर्यतोऽर्धतृतीयामात्रस्य टिसञ्ञ्ज्ञकस्यार्धतृतीयमात्र एच्
प्राप्नोति।
नैव लोके न च वेदेऽर्धतृतीयामात्र एजस्ति।
।। ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गोऽविशेषात्।।
ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः। सर्वगुणवृद्धिप्रसङ्गः सर्वे गुणवृद्धिसञ्ञ्ज्ञका ऋवर्णस्य स्थाने प्राप्नुवन्ति। किं कारणम्? अविशेषात्। न हि कश्चिद् विशेष उपादीयते एवं जातीयको गुणवृद्धिसञ्ञ्ज्ञक ऋवर्णस्य स्थाने भवतीति। अनुपादीयमाने विशेषे सर्वप्रसङ्गः।
  ।। न वा ऋवर्णस्य स्थाने रपरप्रसङ्गाद् अवर्णस्यान्तर्यम्।।
न वा एष दोषः। किं कारणम्? ऋवर्णस्य स्थाने रपरप्रसङ्गात्। उः स्थाने अण् प्रसज्यमान एव रपरो भवतीत्युच्यते तत्र ऋवर्णस्यान्तर्यतो रेफवतो रेफवानकार एवान्तरतमो भवति।
।। सर्वादेशप्रसङ्गस्त्वनेकाल्त्वात्।। सर्वादेशस्तु गुणवृद्धिसञ्ञ्ज्ञक ऋवर्णस्य प्राप्नोति। किं कारणम्? अनेकाल्त्वात्। अनेकाल् शित् सर्वस्येति।
न वा एष दोषः। किं कारणम्? अनेकाल्त्वस्य तदाश्रयत्वात्। यदायमुः स्थानेऽण् तदायमनेकाल्। अनेकाल्त्वस्य तदाश्रयत्वाद् ऋवर्णादेशस्य विघातो न भविष्यति।
अथवाऽनान्तर्यमेवैतयोरान्तर्यम्। एकस्याप्यन्तरतमा प्रकृतिर्नास्ति। अपरस्यान्तरतम आदेशो नास्ति। एतदेवैतयोरान्तर्यम्।
।। सम्प्रयोगो वा नष्टाश्वदग्धरथवत्।।
अथवा नष्टाश्वदग्धरथवत् सम्प्रयोगो भविष्यति। तद्यथा तवाश्वो नष्टो ममापि रथो दग्धः। उभौ सम्प्रयुज्यावह इति। एवमिहापि तवाप्यन्तरतमा प्रकृतिर्नास्ति ममाप्यन्तरतम आदेशो नास्ति, अस्तु नौ सम्प्रयोग इति।
विषम उपन्यासः। चेतनावत्स्वर्थात् प्रकरणाद्वा लोके सम्प्रयोगो भवति। वर्णाश्च पुनरचेतनाः, यस्त्वसौ प्रयुङ्क्ते स चेतनावान्।
यद्यपि वर्णा अचेतनाः, यस्त्वसौ प्रयुङ्क्ते स चेतनावान्।
।। एजवर्णयोरादेशेऽवर्णं स्थानिनोऽवर्णप्रधानत्वात्।।
एजवर्णयोरादेशेऽवर्णे प्राप्नोति। खट्वैलका। मालौपगवः। किं कारणम्? स्थानिनोऽवर्णप्रधानत्वात्। स्थानी ह्यत्रावर्णप्रधानः।
।। सिद्धं तूभयान्तर्यात्।।
सिद्धमेतत्। कथम्? उभयोर्योऽन्तरतमस्तेन भवितव्यम्। नचावर्णमुभयोरन्तरतमम्।।50।।
-1-1-51- उरण् रपरः
किमिदमुरण्रपरवचनमन्यनिवृत्त्यर्थम्। उः स्थाने अणेव भवति रपरश्चेति। आहोस्विद् रपरत्वमात्रमनेन विधीयते। उः स्थाने अण् च अनण् च। अण् तु रपर इति।
कश्चात्र विशेषः?
।। उरण्रपरवचनमन्यनिवृत्यर्थमिति चेदुदात्तादिषु दोषः।।
उरण्रपरवचनमन्यनिवृत्त्यर्थं चेदुदात्तादिषु दोषो भवति।
के पुनरुदात्तादयः?
उदात्तानुदात्तस्वरितानुनासिकाः। कृतिः हृतिः। कृतं हृतम्। प्रकृतं प्रहृतम्। नॄँँ पाहि।
अस्तु तर्हि उः स्थाने अण् च अनण् च। अण् तु रपर इति।
।। य उः स्थानेऽण् स रपर इति चेद् गुणवृद्ध्योरवर्णाप्रतिपत्तिः ।। य उः स्थाने अण् स रपर इति चेद् गुणवृद्ध्योरवर्णस्याप्रतिपत्तिः। कर्ता हर्ता वार्षगण्यः। किं हि साधीयः--- ऋवर्णस्यासवर्णे यदवर्णं स्यात् न पुनरेङैचौ?
पूर्वस्मिन्नपि पक्षे एष दोषः। किं हि साधीयः? तत्रापि ऋवर्णस्यासवर्णे यदवर्णं स्यात् न पुनरिकारोकारौ। अथ मतमेतत्- उः स्थान अणश्चानणश्च प्रसङ्गे अणेव भवति रपरश्चेति सिद्धा पूर्वस्मिन् पक्षेऽवर्णस्य प्रतिपत्तिः। यत्तु तदुक्तमुदात्तादिषु दोष इति स इह दोषो जायते न वा जायते।
जायते स दोषः। कथम्? उदात्त इत्यनेनाणोपि प्रतिनिर्दिश्यन्ते अनणोपि।
यद्यपि अणोपि प्रतिनिर्दिश्यन्ते न तु प्राप्नुवन्ति। किं कारणम्? स्थानेन्तरतमो भवतीति।
कुतो नु खल्वेतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः स्थानेन्तरतम इति उरण् रपर इति च, स्थानेन्तरतम इत्यनया परिभाषया व्यवस्था भविष्यति न पुनरुरण् रपर इति।
अतः किम् ?
अत एष दोषो जायते उदात्तादिषु दोष इति। ये चाप्येते ऋवर्णस्य स्थाने प्रतिपदमादेशा उच्यन्ते तेषु रपरत्वं न प्राप्नोति। ऋत इद् धातोरुदोष्ठ्य पूर्वस्येति।
।। सिद्धं तु प्रसङ्गे रपरत्वात्।।
सिद्धमेतत्। कथम्? प्रसङ्गे रपरत्वात्। उः स्थाने अण् प्रसज्यमान एव रपरो भवति।
किं वक्तव्यमेतत् ?
नहि।
कथमनुच्यमानं गंस्यते?
स्थान इति वर्तते। स्थानशब्दश्च प्रसङ्गवाची।
यद्येवमादेशोऽविशेषितो भवति।
आदेशश्च विशेषितः। कथम्? द्वितीयं स्थानग्रहणं प्रकृतमनुवर्तते। तत्रैवमभिसम्बन्धः करिष्यते। उः स्थाने अण् स्थाने इति। उः स्थाने प्रसङ्गे अण् प्रसज्यमान एव रपरो भवति।
अथाण् ग्रहणं किमर्थम्? न ऊ रपरो भवतीत्येवोच्येत।
ऊ रपरः इतीयत्युच्यमाने क इदानीं रपरः स्यात् ?
यः स्थाने भवति।
कश्च स्थाने भवति।
आदेशः।
  ।। आदेशो रपर इति चेद्रीरिविधिषु रपरप्रतिषेधः।।
आदेशो रपर इति चेद्रीरिविधिषु रपरत्वस्य प्रतिषेधो वक्तव्यः।
के पुना रीरिविधयः ?
।। अकङ्लोपानङनङ्रीङ्रिङादेशाः।इ/एऊ अकङ् सौधातकिः। अकङ्। लोप पैतृष्वसेयः। लोप
। आनङ् होतापोतारौ। आनङ्। अनङ्- कर्ता हर्ता। अनङ्। रीङ्- मन्त्रीयति पित्रीयति। रीङ्। रिङ् क्रियते ह्रियते। रिङ्।
।। उदात्तादिषु च।।
उदात्तादिषु च किम्? रपरत्वस्य प्रतिषेधो वक्तव्यः। कृतिः। हृतिः। कृतं हृतम्। प्रकृतं प्रहृतम्। नॄँ पाहि। तस्मादण्ग्रहणं कर्तव्यम्।
।। एकादेशस्योपसङ्ख्यानं कर्तव्यम्।।
एकादेशस्योपसङ्ख्यानं कर्तव्यम्। खर्ट्वश्यः। मार्लश्यः।
किं पुनः कारणं न सिध्यति?
उः स्थानेऽण् प्रसज्यमान एव रपरो भवतीत्युच्यते, न चायमुरेव स्थानेऽण् शिष्यते। किं तर्हि? उश्चान्यस्य च।
।। अवयवग्रहणात् सिद्धम्।।
यदत्र ऋवर्णं तदाश्रयं रपरत्वं भविष्यति। तद्यथा माषा न भोक्तव्या इत्युक्ते मिश्रा अपि न भुज्यन्ते।
।। अवयवग्रहणात् सिद्धमिति चेदादेशे रान्तप्रतिषेधः।।
अवयवग्रहणात् सिद्धमिति चेदादेशे रान्तस्य प्रतिषेधो वक्तव्यः। होतापोतारौ। यथैवोश्चान्यस्य च स्थानेऽण् रपरो भवतीति एवं य उः स्थानेऽण् चानण् च सोपि रपरः स्यात्।
यदि पुनॠवर्णान्तस्य स्थानिनो रपरत्वमुच्येत- खर्ट्वश्यः। मार्लश्यः।
नैवं शक्यम्। इह न प्रसज्येत। कर्ता हर्ता। किरति गिरति। ऋवर्णान्तस्येत्युच्यते न चैतद् ऋवर्णान्तम्।
ननु चैतदपि व्यपदेशिवद्भावेन ऋवर्णान्तम्।
अर्थवता व्यपदेशिवद्भावः। न चैषोऽर्थवान्। तस्मान्नैवं शक्यम्। न चेदेवमुपसङ्ख्यानं कर्तव्यम्। इह च रपरत्वस्य प्रतिषेधो वक्तव्यः। मातुः पितुरिति।
उभयं न वक्तव्यम्। कथम्। यो द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभतेऽसावन्यतरतो
व्यपदेशम्। तद्यथा देवदत्तस्य पुत्रः। देवदत्तायाः पुत्र इति।
कथं मातुः पितुरिति ?
अस्त्वत्र रपरत्वम्। का रूपसिद्धिः। रात्सस्येति सकारस्य लोपः। रेफस्य विसर्जनीयः।
नैवं शक्यम्। इह हि मातुः करोति पितुः करोतीति। अप्रत्ययविसर्जनीयस्येति षत्वं
प्रसज्येत।
अप्रत्ययविसर्जनीयस्येत्युच्यते। प्रत्ययविसर्जनीयश्चायम्।
लुप्यतेऽत्र प्रत्ययो रात्सस्येति।
एवं तर्हि।
।। भ्रातुष्पुत्रग्रहणं ज्ञापकमेकादेशनिमित्तात् षत्वप्रतिषेधस्य।।
यदयं कस्कादिषु भ्रातुष्पुत्रशब्दं पठति तज्ज्ञापयत्याचार्यो नैकादेशनिमित्तात् षत्वं भवतीति ।
किं पुनरयं पूर्वान्तः, आहोस्वित् परादिः, आहोस्विदभक्तः ?
कथं वाऽयं पूर्वान्तः स्यात्, कथं वा परादिः, कथं वा अभक्तः ?
यद्यन्त इति वर्तते ततः पूर्वान्तः। अथादिरिति वर्तते ततः परादिः। अथोभयं निवृत्तम्। ततोऽभक्तः।
कश्चात्र विशेषः?
।। अभक्ते दीर्घलत्वयगभ्यस्तस्वरहलादिःशेषविसर्जनीयप्रतिषेधः।।
।। प्रत्ययाव्यवस्था च।।
यद्यभक्तः दीर्घत्वं न प्राप्नोति-- गीः पूः। रेफवकारान्तस्य धातोरिति दीर्घत्वं न प्राप्नोति।
किं पुनः कारणं रेफवकारभ्यां धातुर्विशेष्यते न पुनः पदं विशेष्येत-- रेफवकारान्तस्य पदस्येति।
नैवं शक्यम्। इहापि प्रसज्येत- अग्निर्वायुरिति।
एवं तर्हि रेफवकाराभ्यां पदं विशेषयिष्यामो धातुनैकम्। रेफवकारान्तस्य पदस्येको धातोरिति।
एवं प्रियं ग्रामणि कुलमस्य प्रियग्रामणिः, प्रियसेनानिः अत्रापि प्राप्नोति। तस्माद् धातुरेव विशेष्यते। धातौ च विशेष्यमाणे इह दीर्घत्वं न प्राप्नोति गीः पूः । दीर्घ।
लत्व। लत्वं च न सिध्यति। निजेगिल्यते। ग्रो यङीति लत्वं न प्राप्नोति।
नैष दोषः। ग्र इत्यनन्तरस्यैेैषा षष्ठी।
एवमपि स्वर्जेगिल्यते इत्यत्रापि प्राप्नोति।
एवं तर्हि यङा आनन्तर्यं विशेषयिष्यामः। अथवा ग्र इति पञ्चमी। लत्व।
यक्स्वर। यक्स्वरश्च न सिध्यति। गीर्यते स्वयमेव पूर्यते स्वयमेव। अचः कर्तृयकीत्येष स्वरो न प्राप्नोति। रेफेण व्यवहितत्वात्।
नैष दोषः। स्वरविधौ व्यञ्ञ्जनमविद्यमानवद् भवतीति नास्ति व्यवधानम्। यक्स्वर।
अभ्यस्तस्वर। अभ्यस्तस्वरश्च न सिध्यति। मा हि स्म ते पिपरुः। मा हि स्म ते बिभरुः। अभ्यस्तानामादिरुदात्तो भवति अजादौ लसार्वधातुके इत्येष स्वरो न प्राप्नोति। रेफेण व्यवहितत्वात्।
नैष दोषः। स्वरविधौ व्यञ्ञ्जनमविद्यमानवद् भवतीति नास्ति व्यवधानम्। अभ्यस्तस्वर।
हलादिः शेष। हलादिः शेषश्च न सिध्यति। ववृते ववृधे। अभ्यासस्येति हलादिः शेषो न प्राप्नोति। हलादिः शेष।
विसर्जनीय। विसर्जनीयस्य प्रतिषेधो वक्तव्यः। नार्कुटो नार्पत्यः। खरवसानयोर्विसर्जनीय इति विसर्जनीयः प्राप्नोति। विसर्जनीय।
प्रत्ययाव्यवस्था च, प्रत्यये च व्यवस्था न प्रकल्पते। किरतः गिरतः। रेफोऽप्यभक्तः प्रत्ययोपि, तत्र व्यवस्था न प्रकल्पते।
एवं तर्हि पूर्वान्तः करिष्यते।
पूर्वान्तर्ववधारणं विसर्जनीयप्रतिषेधो यक्स्वरश्च।
यदि पूर्वान्तः रोरवधारणं कर्तव्यम्। रोः सुपि रोरेव सुपि नान्यस्य। सर्पिष्षु, धनुष्षु। इह मा भूत्- गीर्षु
पूर्षु।
परादावपि सत्यवधारणं कर्तव्यम्। चतुर्षु इत्येवमर्थम्।
विसर्जनीयप्रतिषेधः। विसर्जनीयस्य च प्रतिषेधो वक्तव्यः। नार्कुटः,नार्पत्यः खरवसानयोर्विसर्जनीयः प्राप्नोति।
परादावपि विसर्जनीयस्य प्रतिषेधो वक्तव्यः। नार्कल्पिरित्येवमर्थम्। कल्पिपदसंघातभक्तोऽसौ नोत्सहतेऽवयवस्य पदान्ततां विहन्तुमिति विसर्जनीयः प्राप्नोति।
यक्स्वर। यक्स्वरश्च न सिध्यति। गीर्यते स्वयमेव। स्तीर्यते स्वयमेव। अचः कर्तृयकि इत्येष स्वरो न प्राप्नोति।
नैष दोषः। उपदेश इति वर्तते।
अथवा पुनरस्तु परादिः।
         ।। परादावकारलोपौत्त्वपुक्प्रतिषेधश्चङ्युपधाह्रस्वत्वमिटोऽव्यवस्थाऽभ्यासलोपोऽभ्यस्ततादिस्वरो दीर्घत्वं च।।। यदि परादिः। अकारलोपः प्रतिषेध्यः। कर्ता हर्ता। अतो लोपः आर्धधातुके इत्यकारलोपः प्राप्नोति।
नैष दोषः। उपदेश इति वर्तते।
यद्युपदेश इति वर्तते, धिनुतः कृणुतः अत्र लोपो न प्राप्नोति।
नोपदेशग्रहणेन प्रकृतिरभिसम्बध्यते। किं तर्हिं? आर्धधातुकमभिसम्बध्यते आर्धधातुकोपदेशे यदकारान्तमिति। अकारलोप।
औत्त्व। औत्त्वं च प्रतिषेध्यम्। चकार, जहार। आत औ णलः इत्यौत्वं प्राप्नोति।
नैष दोषः। निर्दिश्यमानस्यादेशा भवन्तीत्येवं न भविष्यति।
यस्तर्हि निर्दिश्यते तस्य कस्मान्न भवति?
रेफेण व्यवहितत्वात्। औत्व।
पुक्प्रतिषेध। पुक् च प्रतिषेध्यः। कारयति, हारयति। आतः पुगिति पुक् प्राप्नोति। पुक्
प्रतिषेध।
चङ्युपधाह्रस्व। चङ्युपधाह्रस्वत्वं च न सिध्यति। अचीकरत्। अजीहरत्। णौ चङ्युपधाया ह्रस्व इति ह्रस्वत्वं न प्राप्नोति।
इटोऽव्यवस्था। इटश्च व्यवस्था न प्रकल्पते। आस्तरिता। निपरिता। इडपि परादिः। रेफोऽपि। तत्र व्यवस्था न प्रकल्पते।
अभ्यास लोपः। अभ्यासलोपश्च वक्तव्यः। ववृते ववृधे। अभ्यासस्य हलादिः शेषो न प्राप्नोति। अभ्यासलोप।
अभ्यस्तस्वर। अभ्यस्तस्वरश्च न सिध्यति। मा हि स्म ते पिपरुः। मा हि स्म ते बिभरुः
। अभ्यस्तानामादिरुदात्तो भवति अजादौ लसार्वधातुके इत्येष स्वरो न प्राप्नोति। अभ्यस्तस्वर।
तादिस्वर। तादिस्वरश्च न सिध्यति। प्रकर्ता, प्रकर्तुम्। तादौ च निति कृत्यतौ इत्येष स्वरो न प्राप्नोति।
नैष दोषः। उक्तमेतत्- कृदुपदेशे वा ताद्यर्थमिडर्थमिति। तादिस्वर।
दीर्घः। दीर्घत्वं च न सिध्यति। गीः पूः। रेफवकारान्तस्य धातोरिति दीर्घत्वं न प्राप्नोति। दीर्घः ।
-1-1-52- अलोऽन्त्यस्य
किमिदमल्ग्रहणमन्त्यविशेषणम् आहोस्विद्-- आदेशविशेषणम्?
किं चातः?
यद्यन्तविशेषणम्, आदेशोऽविशेषितो भवति।
तत्र को दोषः।
अनेकालप्यादेशोऽन्त्यस्य प्रसज्येत। यदि पुनरलन्त्यस्येत्युच्यते तत्रायमप्यर्थः- अनेकाल् शित्सर्वस्येत्येतन्न वक्तव्यं भवति। इदं नियमार्थं भविष्यति-- अलेवान्त्यस्य भवति नान्य इति।
एवमप्यन्त्योऽविशेषितो भवति।
तत्र को दोषः।
वाक्यस्यापि पदस्याप्यन्त्यस्य प्रसज्येत। यदि खल्वप्येषोऽभिप्रायस्तन्न क्रियेतेति, अन्त्यविशेषणेपि सति तन्न करिष्यते। कथम्? ङिच्च अलोन्त्यस्येत्येतन्नियमार्थं भविष्यति- ङिदेवानेकालन्त्यस्य भवति नान्य इति।
किमर्थं पुनरिदमुच्यते?
।। अलोन्त्यस्येति स्थाने विज्ञातस्यानुसंहारः।।
अलोऽन्त्यस्येत्युच्यते। स्थाने विज्ञातस्यानुसंहारः क्रियते। स्थाने प्रसक्तस्येति।
।। इतरथा ह्यनिष्टप्रसङ्गः।।
इतरथा ह्यनिष्टं प्रसज्येत। टित्किन्मितोऽप्यन्त्यस्य स्युः।
यदि पुनरयं योगशेषो विज्ञायेत।
।। योगशेषे च।।
किम्? अनिष्टं प्रसज्येत। टित्किन्मितोऽप्यन्त्यस्य स्युः। तस्मात् सुष्ठूच्यते- अलोन्त्यस्येति स्थाने विज्ञातस्यानुसंहारः। इतरथा ह्यनिष्ट प्रसङ्ग इति।
-1-1-53- ङिच्च
तातङ् अन्त्यस्य स्थाने कस्मान्न भवति। ङिच्चालोन्त्यस्येति प्राप्नोति।
।। तातङि ङित्करणस्य सावकाशत्वाद् विप्रतिषेधात् सर्वादेशः।।
तातङि ङित्करणं सावकाशम्। कोऽवकाशः? गुणवृद्धिप्रतिषेधार्थो ङकारः। तातङि ङित्करणस्य सावकाशत्वाद् विप्रतिषेधात् सर्वादेशो भविष्यति।
प्रयोजनं नाम तद् वक्तव्यं यन्नियोगतः स्यात्। यदि चायं नियोगतः सर्वादेशः स्यात्, तत एतत् प्रयोजनं स्यात्। कुतो नु खल्वेतत् ङित्करणादयं सर्वादेशो भविष्यति, न पुनरन्त्यस्य स्यादिति।
एवं तर्ह्येतदेव ज्ञापयति-- न तातङ् अन्त्यस्य स्थाने भवतीति। यदेतं ङितं करोति। इतरथा हि लोट एरुप्रकरण एव ब्रूयात्- तिह्योस्तादाशिष्यन्तरस्यामिति।
-1-1-54- आदेः परस्य
अलोन्त्यस्यादेः परस्यानेकाल्शित्सर्वस्येत्यपवादविप्रतिषेधात् सर्वादेशः।
अलोन्त्यस्येत्युत्सर्गः। तस्यादेः परस्य, अनेकाल्शित्सर्वस्येत्यपवादौ। अपवादविप्रतिषेधात् सर्वादेशो भविष्यति। आदेः परस्येत्यस्यावकाशः द्व्यन्तरुपसर्गेभ्योऽप इर्त्। द्वीपम्। अन्तरीपम्,समीपम्। अनेकाल्शित्सर्वस्येत्यस्यावकाशः। अस्तेर्भूः। भविता, भवितुम्। इहोभयं प्राप्नोति । अतो भिस ऐस्। अनेकाल्शित्सर्वस्येत्येतद् भवति विप्रतिषेधेन। शित्सर्वस्येत्यस्यावकाशः इदम इश् इतः। इह। आदेः परस्येत्यस्यावकाशः स एव। इहोभयं प्राप्नोति अष्टाभ्य औश्। शित्सर्वस्येत्येतद् भवति विप्रतिषेधेन।
-1-1-55- अनेकाल्शित् सर्वस्य
शित्सर्वस्येति किमुदाहरणम् ?
इदम इश्; इतः इह।
नैतदस्ति प्रयोजनम्। शित्करणादेवात्र सर्वादेशो भविष्यति।
इदं तर्हि अष्टाभ्य औश्।
ननु चात्रापि शित्करणादेव सर्वादेशो भविष्यति।
इदं तर्हि जसः शी। जश्शसोः शिः।
ननु चात्रापि शित्करणादेव सर्वादेशो भविष्यति।
अस्त्यन्यच्छित्करणे प्रयोजनम्। किम्? विशेषणार्थः शकारः। क्व विशेषणार्थेनार्थः। शि सर्वनामस्थानम्। विभाषा ङिश्योरिति।
शित्सर्वस्येति शक्यमकर्तुम्। कथम्? अन्त्यस्यायं स्थाने भवन्नप्रत्ययः स्यात्। असत्यां
प्रत्ययसञ्ज्ञायामित्संज्ञा न स्यात्। असत्यामित्संज्ञायां लोपो न स्यात्। असति लोपे अनेकाल्। यदा अनेकाल् , तदा सर्वादेशः। यदा सर्वादेशः तदा प्रत्ययः। यदा प्रत्ययस्तदेत्संज्ञा तदा लोपः।
एवं तर्हि सिद्धे सति यच्छित्सर्वस्येत्याह तज्ज्ञापयत्याचार्यः भवत्येषा परिभाषा नानुबन्धकृतमनेकाल्त्वं भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? तत्रासरूपसर्वादेशदाप्प्रतिषेधेषु पृथग् निर्देशोऽनाकारान्तत्वादित्युक्तं तन्न वक्तव्यं भवति।
सप्तम आह्निकं समाप्तम् । -1-1-56- स्थानिवदादेशोऽनल्विधौ
वत्करणं किमर्थम् ?
स्थान्यादेशोऽनल्विधावितीयत्युच्यमाने सञ्ज्ञाधिकारोऽयं तत्र स्थानी आदेशस्य सञ्ज्ञा स्यात्।
तत्र को दोषः ?
आङो यमहनः आत्मनेपदं भवतीति वधेरेव स्यात्, हन्तेर्न स्यात्। वत्करणे पुनः क्रियमाणे न दोषो भवति। स्थानिकार्यमादेशेऽतिदिश्यते। गुरुवद् गुरुपुत्रे इति यथा।
अथादेशग्रहणं किमर्थम् ?
स्थानिवदनल्विधावितीयत्युच्यमाने क इदानीं स्थानिवत् स्यात् ?
यः स्थाने भवति।
कश्च स्थाने भवति ?
आदेशः।
इदं तर्हि प्रयोजनम्। आदेशमात्रं स्थानिवद् यथा स्यात्। एकदेशविकृतस्योपसङ्ख्यानं चोदयिष्यति तन्न वक्तव्यं भवति।
अथ विधिग्रहणं किमर्थम् ?
सर्वविभक्त्यन्तः समासो यथा विज्ञायेत-- अलः परस्य विधिः-- अल्विधिः। अलो विधिः अल्विधिः। अलि विधिः अल्विधिः। अला विधिः अल्विधरिति।
नैतदस्ति प्रयोजनम्। प्रातिपदिकनिर्देशोऽयम्। प्रातिपदिकनिर्देशाश्चार्थतन्त्रा भवन्ति। न कांचित् प्राधान्येन विभक्तिमाश्रयन्ति। तत्र प्रातिपदिकार्थे निर्दिष्टे यां यां विभक्तिमाश्रयितुं बुद्धिरुपजायते सा सा आश्रयितव्या।
इदं तर्हि प्रयोजनम्--- उत्तरपदलोपो यथा विज्ञायेत। अलमाश्रयते अलाश्रयः। अलाश्रयो विधिः--अल्विधिरिति। यत्र प्राधान्येनालाश्रीयते तत्रैव प्रतिषेधः स्यात्। यत्र
विशेषणत्वेनालाश्रीयते तत्र प्रतिषेधो न स्यात्। किं प्रयोजनम्? प्रदीव्य- प्रसीव्येति। वलादिलक्षण इट् मा भूदिति।
किमर्थं पुनरिदमुच्यते?
।। स्थान्यादेशपृथक्त्वादादेशे स्थानिवदनुदेशो गुरुवद् गुरुपुत्रे इति यथा। ।।
अन्यः स्थानी अन्य आदेशः। स्थान्यादेशपृथक्त्वादेतस्मात् कारणात् स्थानिकार्यमादेशे न प्राप्नोति। तत्र को दोषः। आङो यमहन इत्यात्मनेपदं भवतीति हन्तेरेव स्याद् वधेर्न स्यात्। इष्यते च वधेरपि स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति तस्मात् स्थानिवदनुदेशः। एवमर्थमिदमुच्यते। गुरुवद् गुरुपुत्रे इति यथा। तद्यथा गुरुवद् गुरुपुत्रे वर्तितव्यमिति गुरौ यत् कार्यं तद् गुरुपुत्रे अतिदिश्यते। एवमिहापि स्थानिकार्यमादेशे अतिदिश्यते।
नैतदस्ति प्रयोजनम्। लोकत एतत् सिद्धम्। तद्यथा लोके यो यस्य प्रसङ्गे भवति लभतेऽसौ तत्कार्याणि। तद्यथा उपाध्यायस्य शिष्यो याज्यकुलानि गत्वा अग्रासनादीनि लभते।
यद्यपि तावल्लोक एष दृष्टान्तः। दृष्टान्तस्यापि तु पुरुषारम्भो निवर्तको भवति।
अस्ति वेह कश्चित् पुरुषारम्भः ?
अस्तीत्याह।
कः?
स्वंरूपविधिर्नाम। हन्तेरात्मनेपदमुच्यमानं हन्तेरेव स्यात् वधेर्न स्यात्।
एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति स्थानिवदादेशो भवतीति। यदयं युष्मदस्मदोरनादेशे इत्यादेशे प्रतिषेधं शास्ति। कथं कृत्वा ज्ञापकम्? युष्मदस्मदोर्विभक्तौ कार्यमुच्यमानं कः प्रसङ्गो यदादेशेपि स्यात्। पश्यति त्वाचार्यो यत् स्थानिवदादेशो भवतीति अत आदेशे प्रतिषेधं शास्ति।
इदं तर्हि प्रयोजनम्। अनल्विधाविति प्रतिषेधं वक्ष्यामीति। इह मा भूत्। द्यौः पन्थाः स इति।
एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति- अल्विधौ स्थानिवद्भावो न भवतीति। यदयमदो जग्धिर्ल्यप्तिकिति इति ति कितीत्येव सिद्धे ल्यब्ग्रहणं करोति। तस्मान्नार्थोऽनेन योगेन।
आरभ्यमाणेऽप्येतस्मिन् योगे।
।। अल्विधौ प्रतिषेधेऽविशेषणेऽप्राप्तिस्तस्यादर्शनात्।।
अल्विधौ प्रतिषेधेऽसत्यपि विशेषणे समाश्रीयमाणे असति तस्मिन् विशेषणे अप्राप्तिर्विधेः। प्रदीव्य, प्रसीव्य। किं कारणम्? तस्यादर्शनात्। वलादेरित्युच्यते। न चात्र वलादिं पश्यामः।
ननु चैवमर्थ एवायं यत्नः क्रियते- अन्यस्य कार्यमुच्यमानमन्यस्य यथा स्यादिति।
सत्यमेवमर्थो, न तु प्राप्नोति। किं कारणम्?
।। सामान्यातिदेशे हि विशेषानतिदेशः।।
सामान्ये ह्यतिदिश्यमाने विशेषो नातिदिष्टो भवति। तद्यथा ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति। सामान्यं यद् ब्राह्मणकार्यं तत् क्षत्रियेऽतिदिश्यते। यद् विशिष्टं माठरे कौण्डिन्ये वा न तदतिदिश्यते। एवमिहापि यत् सामान्यं यत्प्रत्ययकार्यं तदतिदिश्यते यद् विशिष्टं वलादेरिति न तदतिदिश्यते।
यद्येवमग्रहीत्, इट इर्टीति सिचो लोपो न प्राप्नोति। अनल्विधाविति पुनरुच्यमाने इहापि प्रतिषेधो भविष्यति--- प्रदीव्य प्रसीव्येति। विशिष्टं ह्येषोऽलमाश्रयते वलं नाम। इह च प्रतिषेधो न भविष्यति अग्रहीदिति। विशिष्टं ह्येषोऽनलमाश्रयते इटं नाम।
यदि तर्हि सामान्यमप्यतिदिश्यते विशेषश्च।
।। सत्याश्रये विधिरिष्टः।।
सति च वलादित्वे इटा भवितव्यम्। अरुदिताम्। अरुदितम्। अरुदित।
किमो यत् सति भवितव्यम्।
।। प्रतिषेधस्तु प्राप्नोत्यल्विधित्वात्।।
प्रतिषेधस्तु प्राप्नोति। किं कारणम्? अल्विधित्वात्। अल्विधिरयं भवति। तत्रानल्विधाविति प्रतिषेधः प्राप्नोति।
।। न वानुदेशिकस्य निषेधादितरेण भावः।।
नवा एष दोषः। किं कारणम्? आनुदेशिकस्य प्रतिषेधात्। अस्त्वत्रानुवेशिकस्य वलादित्वस्य प्रतिषेधः। स्वाश्रयमत्र वलादित्वं भविष्यति।
नैतद् विवदामहे वलादिर्नवलादिरिति। किं तर्हि ? स्थानिवद्भावात्
सार्वधातुकत्वमेषितव्यम्। तत्रानल्विधाविति प्रतिषेधः प्राप्नोति।
किं पुनरादेशिन्यल्याश्रीयमाणे प्रतिषेधो भवति। आहोस्विदविशेषेण। आदेशे चादेशिनि च।
कश्चात्र विशेषः?
।। आदेश्यल्विधिप्रतिषेधे कुरुवधपिबां गुणवृद्धिप्रतिषेधः।।
आदेशिन्यल्विधिप्रतिषेधे कुरुवधपिबां गुणवृद्ध्योः प्रतिषेधो वक्तव्यः। कुरु इत्यत्र स्थानिवद्भावादङ्गसञ्ज्ञा स्वाश्रयं च लघूपधत्वम्। तत्र लघूपधगुणः प्राप्नोति। वधक इत्यत्र स्थानिवद्भावादङ्गसञ्ज्ञा स्वाश्रयं चादुपधत्वं तत्र वृद्धिः पिबेत्यत्र प्राप्नोति स्थानिवद्भावादङ्गसञ्ज्ञा स्वाश्रयं च लघूपधत्वम् । तत्र लघूपधगुणः प्राप्नोति।
अस्तु तर्ह्यविशेषेण-- आदेशे आदेशिनि च।
।। आदेश्यादेश इति चेत् सुप्तिङ्कृदतिदिष्टेषूपसङ्ख्यानम्।।
आदेश्यादेश इति चेत् सुप्तिङकृदतिदिष्टेपूपसङ्ख्यानं कर्तव्यम्। सुप्, वृक्षाय प्लक्षाय। स्थानिवद्भावात् सुप्संज्ञा। स्वाश्रयं च यञ्ञादित्वं तत्र प्रतिषेधः प्राप्नोति। सुप्। तिङ्, अरुदिताम्। अरुदितम्। अरुदित। स्थानिवद्भावात् सार्वधातुकसञ्ज्ञा। स्वाश्रयं च वलादित्वं तत्र प्रतिषेधः प्राप्नोति। तिङ्। कृदतिदिष्टम्, भुवनम्
। सुवनम्। धुवनम्। स्थानिवद्भावात् प्रत्ययसञ्ज्ञा। स्वाश्रयं चाजादित्वं तत्र प्रतिषेधः प्राप्नोति।
किं पुनरत्र ज्यायः ?
आदेशिन्यल्याश्रीयमाणे प्रतिषेध इत्येतदेव ज्यायः। कुत एतत्? यथा ह्ययं विशिष्टं स्थानिकार्यमादेशेऽतिदिशति गुरुवद् गुरुपुत्रे इति यथा। तद्यथा गुरुवदस्मिन् गुरुपुत्रे
वर्तितव्यमन्यत्रोच्छिष्टभोजनात् पादोपसंग्रहणाच्चेति। यदि च गुरुपुत्रोपि गुरुर्भवति तदपि कर्त्तव्यं भवति।
अस्तु तर्हि आदेशिन्यल्याश्रीयमाणे प्रतिषेधः।
ननु चोक्तमादेश्यल्विधिप्रतिषेधे कुरुवधपिबां गुणवृद्धिप्रतिषेध इति।
नैष दोषः। करोतौ तपरनिर्देशात् सिद्धम्। पिबिरदन्तः। वधक इति नायं ण्वुल्। अन्योऽयमकशब्दः किदौणादिकः। रुचक इति यथा।
।। एकदेशविकृतस्योपसङ्ख्यानम्।।
एकदेशविकृतस्योपसङ्ख्यानं कर्तव्यम्। किं प्रयोजनम्? पचतु, पचन्तु इति। तिङ्ग्रहणेन ग्रहणं यथा स्यात्।
।। एकदेशविकृतस्यानन्यत्वात् सिद्धम्।।
एकदेशविकृतमनन्यवद् भवतीति तिङ्ग्रहणेन ग्रहणं भविष्यति। तद्यथा श्वा कर्णे पुच्छे वा छिन्ने श्वैव भवति। नाश्वो न गर्दभ इति।
।। अनित्यविज्ञानं तु।।
अनित्यविज्ञानं तु भवति। नित्याः शब्दाः। नित्येषु च नाम शब्देषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यमनपायोपजनविकारिभिः। तत्र स एवायं विकृतश्चेत्येतन्नित्येषु
शब्देषु नोपपद्यते। तस्मादुपसङ्ख्यानं कर्तव्यम्। भारद्वाजीयाः पठन्ति-
।। एकदेशविकृतेषूपसङ्ख्यानं कर्तव्यम्।।
किं प्रयोजनम्? पचतु, पचन्तु। तिङ्ग्रहणेन ग्रहणं यथा स्यात्।
किं च कारणं न स्यात् ?
।। अनादेशत्वात्।।
आदेशः स्थानिवदित्युच्यते। न चेमे आदेशाः।
।। रूपान्यत्वाच्च।।
अन्यत् खल्वपि रूपं पचतीति , अन्यत् पचत्विति।
इमेऽप्यादेशाः। कथम्? आदिश्यते यः स आदेशः। इमेऽप्यादिश्यन्ते।
।। आदेशः स्थानिवदिति चेन्नानाश्रितत्वात्।।
आदेशः स्थानिवदिति चेत् तन्न। किं कारणम्? अनाश्रितत्वात्। योत्रादेशो नासावाश्रीयते। यश्चाश्रीयते नासावादेशः।
नैतन्मन्तव्यं समुदाये आश्रीयमाणेऽवयवो नाश्रीयते इति। अभ्यन्तरो हि
समुदायस्यावयवः। तद्यथा वृक्षः प्रचलन् सहावयवैः प्रचलति।
।। आश्रय इति चेदल्विधिप्रसङ्गः।।
आश्रय इति चेदल्विधिरयं भवति। तत्रानल्विधाविति प्रतिषेधः प्राप्नोति।
नैष दोषः। नैवं सति कश्चिदनल्विधिः स्यात्। उच्यते चेदमनल्विधाविति। तत्र
प्रकर्षगतिर्विज्ञास्यते साधीयो योऽल्विधिरिति। कश्च साधीयः? यत्र प्राधान्येनाल् आश्रीयते। यत्र हि
नान्तरीयकोऽल् आश्रीयते नासावल्विधिरिति। अथवोक्तमादेशग्रहणस्य प्रयोजनम् आदेशमात्रं स्थानिवद् यथा स्यादिति।
।। अनुपपन्नं स्थान्यादेशत्वं नित्यत्वात्।।
स्थानी आदेश इति नित्येषु शब्देषु नोपपद्यते। किं कारणम्? नित्यत्वात्। स्थानी हि नाम भूत्वा यो न भवति। आदेशो हि नाम योऽभूत्वा भवति। एतच्च नित्येषु शब्देषु नोपपद्यते यत् सतो नाम विनाशः स्यात् असतो वा प्रादुर्भाव इति।
।। सिद्धं तु यथा लौकिकवैदिकेष्वभूतपूर्वेपि स्थानशब्दप्रयोगात्।।
सिद्धमेतत्। कथम्? यथा लौकिकवैदिकेषु कृतान्तेषु अभूतपूर्वेपिस्थानशब्दप्रयोगो वर्तते। लोके तावदुपाध्यायस्य स्थाने शिष्य इत्युच्यते। न च तत्रोपाध्यायो भूतपूर्वो भवति। वेदेपि। सोमस्य स्थाने पूतीकतृणान्यभिषुणुयादित्युच्यते। न च तत्र सोमो भूतपूर्वो भवति।
।। कार्यविपरिणामाद्वा सिद्धम्।।
अथवा कार्यविपरिणामात् सिद्धमेतत्।
किमिदं कार्यविपरिणामादिति?
कार्या- बुद्धिः सा विपरिणम्यते।
ननु च कार्याविपरिणामादिति भवितव्यम्।
सन्ति चैव ह्यौत्तरपदिकानि ह्रस्वानि। अपि च बुद्धिः सम्प्रत्यय इत्यनर्थान्तरम्। कार्या बुद्धिः-कार्यः-सम्प्रत्ययः। कार्यस्य-सम्प्रत्ययस्य विपरिणामः। कार्यविपरिणामः -कार्यविपरिणामादिति।
परिहारान्तरमेवेदं मत्वा पठितम्।
कथं चेदं परिहारान्तरं स्यात्?
यदि भूतपूर्वे स्थानशब्दो वर्तते।
भूतपूर्वे चापि स्थानशब्दो वर्तते। कथम्? बुद्ध्या। तद्यथा कश्चित् कंचिदुपदिशति प्राचीनं ग्रामादाम्रा इति। तस्य सर्वत्राम्रबुद्धिः प्रसक्ता। ततः पश्चादाह ये क्षीरिणोऽवरोहवन्तः पृथुपर्णास्ते न्यग्रोधा इति। स तत्राम्रबुद्ध्या न्यग्रोधबुद्धिं प्रतिपद्यते। स ततः पश्यति बुद्ध्या आम्रांश्चापकृष्यमाणान् न्यग्रोधांश्चोपधीयमानान्। नित्या एव च स्वस्मिन् विषये आम्राः नित्याश्च न्यग्रोधाः। बुद्धिस्त्वस्य विपरिणम्यते। एवमिहाप्यस्तिरस्मायविशेषेणोपदिष्टस्तस्य सर्वत्रास्तिबुद्धिः प्रसक्ता। सोऽस्तेर्भूरित्यनेनास्तिबुद्ध्या भवतिबुद्धिं प्रतिपद्यते। स ततः पश्यति-- बुद्ध्या अस्तिं
चापकृष्यमाणं भवतिं चोपधीयमानम्। नित्य एव च स्वस्मिन् विषयेऽस्तिः, नित्यो भवतिश्च। बुद्धिस्त्वस्य विपरिणम्यते।
।। अपवादप्रसङ्गस्तु स्थानिवत्त्वात्।।
अपवादे उत्सर्गकृतं च प्राप्नोति। कर्मण्यण् आतोनुपसर्गे कः इति केपि अण्कृतं
प्राप्नोति। किं कारणम् स्थानिवत्त्वात्?
।। उक्तं वा।।
किमुक्तम्? विषयेण तु नानालिङ्गकरणात् सिद्धमिति। अथवा
।। सिद्धं तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात्।।
सिद्धमेतत्। कथम्? षष्ठीनिर्दिष्टस्यादेशः स्थानिवदिति वक्तव्यम्।
तत्तर्हि षष्ठीनिर्दिष्टग्रहणं कर्तव्यम्।
न कर्तव्यम्। प्रकृतमनुवर्तते।
क्व प्रकृतम् ?
षष्ठी स्थानेयोगेति। अथवा आचार्यप्रवृत्तिर्ज्ञापयति नापवादे उत्सर्गकृतं भवतीति यदयं श्यन्नादीन् कांश्चित् शितः करोति। श्यन् श्नम् श्ना शः श्नुरिति।
।। तस्य दोषस्तयादेश उभयप्रतिषेधः।।
तस्यैतस्य लक्षणस्य दोषः। तयादेशे उभयप्रतिषेधो वक्तव्यः। उभये देवमनुष्याः। तयपो ग्रहणेन ग्रहणाद् जसि विभाषा प्राप्नोति।
नैष दोषः। अयच् प्रत्ययान्तरम्।
यदि प्रत्ययान्तरम् , उभयी इति इर्कारो न प्राप्नोति।
मा भूदेवम्। मात्रच इत्येवं भविष्यति। कथम्? मात्रजिति नेदं प्रत्ययग्रहणम्। किं तर्हि?
प्रत्याहारग्रहणम्। क्व संनिविष्टानां प्रत्याहारः? मात्रशब्दात् प्रभृति आ अयचश्चकारात्।
यदि प्रत्याहारग्रहणं, कति तिष्ठन्ति अत्रापि प्राप्नोति।
अत इति वर्तते।
एवमपि तैलमात्रा, घृतमात्रा अत्रापि प्राप्नोति।
सदृशस्याप्यसंनिविष्टस्य न भवति प्रत्याहारग्रहणेन ग्रहणम्।
।। जात्याख्यायां बहुवचनातिदेशे स्थानिवद्भावप्रतिषेधः।।
जात्याख्यायां बहुवचनातिदेशे स्थानिवद्भावस्य प्रतिषेधो वक्तव्यः। व्रीहिभ्य आगत इत्यत्र घेर्ङिति इति गुणः प्राप्नोति।
नैष दोषः। उक्तमेतत्- अर्थातिदेशात् सिद्धमिति।
।। ङ्याब्ग्रहणेऽदीर्घः।।
ङ्याब्ग्रहणेऽदीर्घ आदेशो न स्थानिवदिति वक्तव्यम्। किं प्रयोजनम्? निष्कौशाम्बिः।
अतिखट्वः। ङ्याब्ग्रहणेन ग्रहणात् सुलोपो मा भूदिति।
ननु च दीर्घादित्युच्यते।
तन्न वक्तव्यं भवति।
किं पुनरत्र ज्यायः ?
स्थानिवद्भावप्रतिषेध एव ज्यायान्। इदमपि सिद्धं भवति अतिखट्वाय, अतिमालाय। याडाप इति याङ् न भवति।
अथेदानीमसत्यपि स्थानिवद्भावे दीर्घत्वे कृते पिच्चासौ भूतपूर्व इति कृत्वा याट् कस्मान्न भवति।
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति।
ननु चेदानीं सत्यपि स्थानिवद्भावे एतया परिभाषया शक्यमिहोपस्थातुम्।
नेत्याह। न तर्हीदानीं क्वचिदपि स्थानिवद्भावः स्यात्।
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्। प्रश्लिष्टनिर्देशात् सिद्धम्। प्रश्लिष्टनिर्देशोऽयम्। ङी इर् इर्कारान्तात्। आ आप् आकारान्तादिति।
।। आहिभुवोरीट्प्रतिषेधः।।
आहिभुवोरीट्प्रतिषेधो वक्तव्यः। आत्थ अभूत्। अस्तिब्रूग्रहणेन ग्रहणादीट् प्राप्नोति।
आहेस्तावन्न वक्तव्यः। आचार्यप्रवृत्तिर्ज्ञापयति नाहेरीड् भवतीति। यदयमाहस्थ इति झलादिप्रकरणे थत्वं शास्ति।
नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्? भूतपूर्वगतिर्यथा विज्ञायेत। झलादिर्यो भूतपूर्व इति।
यद्येवं थवचनमनर्थकं स्यात्। आथिमेवायमुच्चारयेत्। ब्रुवः पञ्ञ्चानामादिति आथो ब्रुवः इति।
भवतेश्चापि न वक्तव्यः। अस्तिसिचोऽपृक्ते इति द्विसकारको निर्देशः। अस्तेः सकारान्तादिति।
।। वध्यादेशे वृद्धितत्वप्रतिषेधः।।
वध्यादेशे वृद्धितत्वयोः प्रतिषेधो वक्तव्यः। वधकं पुष्करमिति। स्थानिवद्भावाद् वृद्धितत्वे प्राप्नुतः।
नैष दोषः। उक्तमेतत्- नायं ण्वुल्। अन्योऽयमकशब्दः किदौणादिको रुचक इति
यथेति।
।। इडि्वधिश्च।।
इड् विधेयः। आवधिषीष्ट। एकाच उपदेशेऽनुदात्तादितीट् प्रतिषेधः प्राप्नोति।
नैष दोषः। आद्युदात्तनिपातनं करिष्यते। स निपातनस्वरः प्रकृतिस्वरस्य बाधको
भविष्यति।
एवमप्युपदेशिवद्भावो वक्तव्यः। यथैव हि निपातनस्वरः प्रकृतिस्वरं बाधते एवं प्रत्ययस्वरमपि बाधेत। आवधिषीष्टेति।
नैष दोषः। आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु। तत्रार्धधातुकसामान्ये
वधिभावे कृते, सति शिष्टत्वात् प्रत्ययस्वरो भविष्यति।
।। आकारान्तान्नुक्षुक् प्रतिषेधः। ।।
आकारान्तान्नुक्षुकोः प्रतिषेधो वक्तव्यः। विलापयति। भापयते। लीभीग्रहणेन ग्रहणान्नुक्षुकौ प्राप्नुतः।
नैष दोषः। लीभियोः प्रश्लिष्टनिर्देशात् सिद्धम्। लीभियोः प्रश्लिष्टनिर्देशोऽयम्। ली इर् इर्कारान्तस्येति। भी इर् इर्कारान्तस्येति।
।। लोडादेशे शाभावजभावधित्वहिलोपैत्त्वप्रतिषेधः। ।।
एषां लोडादेशे प्रतिषेधो वक्तव्यः। शिष्टात्। हतात्। भिन्तात्। कुरुतात्। स्तात्। लोडादेशे कृते शाभावो जभावो धित्वं हिलोप एत्त्वमित्येते विधयः प्राप्नुवन्ति।
नैष दोषः। इदमिह सम्प्रधार्यम्। लोडादेशः क्रियतामेते विधय इति। किमत्र कर्तव्यम्? परत्वाल्लोडादेशः।
अथेदानीं लोडादेशे कृते पुनः प्रसङ्गविज्ञानात् कस्मादेते विधयो न भवन्ति?
सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेवेति कृत्वा।
त्रयादेशे स्रन्तप्रतिषेधः।
त्रयादेशे स्रन्तस्य प्रतिषेधो वक्तव्यः। तिसृणाम्। तिसृभावे कृते त्रेस्त्रय इति त्रयादेशः प्राप्नोति।
नैषः दोषः। इदमिह सम्प्रधार्यम्, तिसृभावः क्रियतामाहोस्वित् त्रेस्त्रय इति। किमत्र कर्तव्यम्। परत्वात् तिसृभावः।
अथेदानीं तिसृभावे कृते पुन प्रसङ्गविज्ञानात् त्रयादेशः कस्मान्न भवति।
सकृद्गतौ विप्रतिषेधे यद् बाधितं तद्बाधितमेवेति।
।। आम्विधौ च। ।।
आम्विधौ स्रन्तस्य प्रतिषेधो वक्तव्यः। चतस्रस्तिष्ठन्ति। चतसृभावे कृते चतुरनडुहोरामुदात्त इत्याम् प्राप्नोति।
नैष दोषः। इदमिह सम्प्रधार्यम्, चतुसृभावः क्रियतामाहोस्वित् चतुरनडुहोरामुदात्त इत्याम् इति। किमत्र कर्तव्यम्? परत्वात् चतसृभावः।
अथेदानीं चतुसृभावे कृते पुनः प्रसङ्गविज्ञानाद् आम् कस्मान्न भवति।
सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेवेति।
।। स्वरे वस्वादेशे। ।।
स्वरे वस्वादेशे प्रतिषेधो वक्तव्यः। विदुषः पश्य। शतुरनुमो नद्यजादी अन्तोदात्तादित्येष
स्वरः प्राप्नोति।
नैष दोषः। अनुम इति प्रतिषेधो भविष्यति।
अनुम इत्युच्यते न चात्र नुमं पश्यामः।
अनुम इति नेदमागमग्रहणम्। किं तर्हि? प्रत्याहारग्रहणम्। क्व संनिविष्टानां प्रत्याहारः? उकारात् प्रभृति आ नुमो मकारात्।
यदि प्रत्याहारग्रहणं, लुनता, पुनता अत्रापि प्राप्नोति।
नानुम्ग्रहणेन शत्रन्तं विशेष्यते। किं तर्हि? शतैव विशेष्यते शता योऽनुम्क इति। अवश्यं चैतदेवं विज्ञेयम्। आगमग्रहणे हि सतीह प्रसज्येत- मुञ्चता, मुञ्चते इति।
।। गोः पूर्वणित्त्वात्त्वस्वरेषु। ।।
गोः पूर्वणित्त्वात्त्वस्वरेषु प्रतिषेधो वक्तव्यः। चित्रग्वग्रम्। शबलग्वग्रम्। सर्वत्र विभाषा गोरिति विभाषा पूर्वत्वं प्राप्नोति।
नैषः दोषः। एङ इति वर्तते। तत्रानल्विधाविति प्रतिषेधो भविष्यति।
एवमपि हे चित्रगोऽग्रम् इत्यत्रापि प्राप्नोति।
णित्त्वम्। चित्रगुः। चित्रगू। चित्रगवः। गोतो णिदिति णित्त्वं प्राप्नोति। आत्वम्। चित्रगुं पश्य। शबलगुं पश्य। आओतः-- इत्यात्त्वं प्राप्नोति।
नैष दोषः। तपरकरणात् सिद्धम्। तपरकरणसार्मथ्यात् णित्त्वात्त्वे न भविष्यतः।
स्वर। बहुगुमान्। न गोश्वन्साववर्णेति प्रतिषेधः प्राप्नोति।
।। करोतिपिबत्योः प्रतिषेधः। ।।
करोतिपिबत्योः प्रतिषेधो वक्तव्यः। कुरु पिबेति। स्थानिवद्भावाल्लघूपधगुणः प्राप्नोति।
।। उक्तं वा। ।।
किमुक्तम्? करोतौ तपरकरणनिर्देशात् सिद्धम्। पिबिरदन्त इति।।56।।
-1-1-57- अचः परस्मिन् पूर्वविधौ
  अच इति किमर्थम्?
प्रश्नो, विश्नः। द्यूत्वा, स्यूत्वा। आक्राष्टाम्। आगत्य। प्रश्नो, विश्नः इत्यत्र छकारस्य शकारः परनिमित्तकस्तस्य स्थानिवद्भावाच्छे चेति तुक् प्राप्नोति। अच इति वचनान्न भवति।
    नैतदस्ति प्रयोजनम्। क्रियमाणेपि अच्ग्रहणे अवश्यमत्र तुगभावे यत्नः कर्तव्यः। अन्तरङ्गत्वाद्धि तुक् प्राप्नोति।
इदं तर्हि प्रयोजनम्। द्यूत्वा,स्यूत्वा। वकारस्य ऊठ् परनिमित्तकः।तस्य स्थानिवद्भावादचीति यणादेशो न प्राप्नोति। अच इति वचनाद् भवति।
एतदपि नास्ति प्रयोजनम्। स्वाश्रयमत्राच्त्वं भविष्यति। अथवा योह्यत्रादेशो नासावाश्रीयते यश्चाश्रीयते नासावादेशः।
इदं तर्हि प्रयोजनम्। आक्राष्टाम्। सिचो लोपः परनिमित्तकस्तस्य स्थानिवद्भावात् षढोः कः सी ति कत्वं प्राप्नोति। अच इति वचनान्न भवति।
एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत् पूर्वत्रासिद्धे न स्थानिवदिति।
इदं तर्हि। प्रयोजनम्। आगत्य। अभिगत्य। अनुनासिकलोपः परनिमित्तकस्तस्य
स्थानिवद्भावाद् ह्रस्वस्येति तुक् न प्राप्नोति। अच इति वचनाद् भवति।
अथ परस्मिन्निति किमर्थम् ?
युवजानिः। वधूजानिः। द्विपदिका। वैयाघ्रपद्यः। आदीध्ये। युवजानिः वधूजानिः इति जायाय निङ् नपरनिमित्तकः। तस्य स्थानिवद्भावाद् वलीति यलोपो न प्राप्नोति। परस्मिन् इति वचनाद् भवति।
नैतदस्ति प्रयोजनम्। स्वाश्रयमत्र वल्त्वं भविष्यति। अथवायोह्यत्रादेशो नासावाश्रीयते । यश्चाश्रीयतेनासावादेशः।
   इदं तर्हि प्रयोजनम्। द्विपदिका। त्रिपदिका। पादस्य लोपोऽपरनिमित्तकस्तस्य स्थानिवद्भावात् पद्भावो ल प्राप्नोति । परस्मिन् इति वचनाद् भवति।
      एतदपि नास्ति प्रयोजनम्। पुनर्लोपवचनसार्मथ्यात् स्थानिवद्भावो न भविष्यति।
इदं तर्हि प्रयोजनम्। वैयाघ्रपद्यः।
ननु चात्रापि पुनर्लोपवचनसार्मथ्यादेव भविष्यति।
अस्ति ह्यन्यत् पुनर्लोपवचने प्रयोजनम्। किम्? यत्र भसञ्ज्ञा न, व्याघ्रपात्,श्येनपाद् इति। इदं चाप्युदाहरणम्- आदीध्ये, आवेव्ये। इकारस्य एकारोऽपरनिमित्तकस्तस्य स्थानिवद्भावाद् यीवर्णयोर्दीधीवेव्योरिति लोपः प्राप्नोति। परस्मिन्निति वचनान्न भवति।
अथ पूर्वविधाविति किमर्थम् ?
हे गौः। बाभ्रवीयाः। नैधेयः। हे गौरित्यौकारः परनिमित्तकस्तस्य स्थानिवद्भावाद् एङ्ह्रस्वात्संबुद्धेरिति लोपः प्राप्नोति। पूर्वविधाविति वचनान्न भवति।
नैतदस्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति न सम्बुद्धिलोपे स्थानिवद्भावो भवतीति। यदयमेङ्ह्रस्वात्संबुद्धेरित्येङ्ग्रहणं करोति।
नैतदस्ति ज्ञापकम्। गोऽर्थमेतत् स्यात्।
यत्तर्हि प्रत्याहारग्रहणं करोति। इतरथा ह्योह्रस्वादित्येव ब्रूयात्।
इदं तर्हि प्रयोजनम्। बाभ्रवीयाः। माधवीयाः। वान्तादेशः परनिमित्तकस्यस्य स्थानिवद्भावाद् हलस्तद्धितस्येति यलोपो न प्राप्नोति। पूर्वविधाविति वचनाद् भवति।
एतदपि नास्ति प्रयोजनम्। स्वाश्रयमत्र हल्त्वं भविष्यति। अथवा योऽत्रादेशो नासावाश्रीयते यश्चाश्रीयतेनासावादेशः।
इदं तर्हि प्रयोजनम्। नैधेयः। आकारलोपः परनिमित्तकस्तस्य स्थानिवद्भावाद् द्व्यज्लक्षणो ढक् न प्राप्नोति। पूर्वविधाविति वचनाद् भवति।
अथ विधिग्रहणं किमर्थम् ?
सर्वविभक्त्यन्तः समासो यथा विज्ञायेत। पूर्वस्य विधिः पूर्वविधिः। पूर्वस्माद् विधिः पूर्वविधिरिति।
कानि पुनः पूर्वस्माद् विधौ स्थानिवद्भावस्य प्रयोजनानि।
बेभिदिता चेच्छिदिता। माथितिकः। अपीपचन्। बेभिदिता चेच्छिदितेति अकारलोपे कृते
एकाज्लक्षण इट्प्रतिषेधः प्राप्नोति। स्थानिवद्भावान्न भवति। माथितिक इत्यकारलोपे कृते तान्तात् क इति कादेशः प्राप्नोति स्थानिवद्भावान्न भवति। अपीपचन् इत्येकादेशे कृते अभ्यस्तात् झेर्जुस् भवतीति जुस्भावः प्राप्नोति स्थानिवद्भावान्न भवति।
नैतानि सन्ति प्रयोजनानि। प्रातिपदिकनिर्देशोऽयम्। प्रातिपदिकनिर्देशाश्चार्थतन्त्रा भवन्ति। न कांचित् प्राधान्येन विभक्तिमाश्रयन्ति। तत्र प्रातिपदिकार्थे निर्दिष्टे यां यां विभक्तिमाश्रयितुं बुद्धिरुपजायते सा सा आश्रयितव्या।
इदं तर्हि प्रयोजनम्। विधिमात्रे स्थानिवद्भावो यथा स्यात्, अनाश्रीयमाणायामपि प्रकृतौ। वाय्वोः अर्ध्वय्वोः, लोपो व्योर्वलीति यलोपो मा भूदिति।
अस्ति प्रयोजनमेतत्। किं तर्हीति?
(अपरविधाविति तु )
।। अपरविधाविति तु वक्तव्यम्।। किं प्रयोजनम्? स्वविधावपि स्थानिवद्भावो यथा स्यात्।
कानि पुनः स्वविधौ स्थानिवद्भावस्य प्रयोजनानि ?
आयन्। आसन्। धिन्वन्ति। कृण्वन्ति। दध्यत्र मध्वत्र। चक्रतुः चक्रुः। इह तावद्
आयन् आसन् इति इणस्त्योर्यण्लोपयोः कृतयोरनजादित्वादाडजादीनामित्याट् न प्राप्नोति। स्थानिवद्भावाद् भवति। धिन्वन्ति कृण्वन्ति। यणादेशे कृते वलादिलक्षण इट् प्राप्नोति। स्थानिवद्भावान्न भवति। दध्यत्र मध्वत्र। यणादेशे कृते संयोगान्तस्य लोपः प्राप्नोति। स्थानिवद्भावान्न भवति। चक्रतुः, चक्रुः। यणादेशे कृतेऽनच्कत्वाद् द्विर्वचनं न प्राप्नोति। स्थानिवद्भावाद् भवति।
यदि तर्हि स्वविधावपि स्थानिवद्भावो भवति। द्वाभ्यां देयं लवनम् अत्रापि प्राप्नोति। द्वाभ्यामित्यत्रात्वस्य स्थानिवद्भावाद् दीर्घत्वं न प्राप्नोति। लवनमित्यत्र गुणस्य स्थानिवद्भावादवादेशो न प्राप्नोति।
नैष दोषः। स्वाश्रया अत्रैते विधयो भविष्यन्ति।
तत्तर्हि वक्तव्यम् अपरविधाविति ?
न वक्तव्यम्। पूर्वविधावित्येव सिद्धम्। कथम्? न पूर्वग्रहणेनादेशोऽभिसम्बध्यते। अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवद्भवति। कुतः पूर्वस्य, आदेशादिति। किं तर्हि? निमित्तमभिसम्बध्यते। अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवद् भवति। कुतः पूर्वस्य? निमित्तादिति।
अथ निमित्तेऽभिसम्बध्यमाने यत्तदस्य योगस्य मूर्धाभिषिक्तमुदाहरणं तदपि संगृहीतं भवति ?
पट्व्या- मृद्व्येति।
बाढं संगृहीतम्।
ननु च इर्कारयणा व्यवहितत्वात् नासौ निमित्तात् पूर्वो भवति ।
व्यवहितेपि पूर्वशब्दो वर्तते। तद्यथा पूर्वं मथुरायाः पाटलिपुत्रमिति। अथवा पुनरस्तु आदेश एवाभिसम्बध्यते इति।
कथं यानि स्वविधौ स्थानिवद्भावस्य प्रयोजनानि ?
नैतानि सन्ति। इह तावत्- आयन्,आसन्,धिन्वन्ति,कृण्वन्ति इति। अयं विधिशब्दोऽस्त्येव कर्मसाधनो विधीयते विधिरिति। अस्ति भावसाधनः। विधानं विधिरिति। तत्र कर्मसाधनस्य विधिशब्दस्योपादाने न सर्वमिष्टं संगृहीतमिति कृत्वा भावसाधनस्य विधिशब्दस्योपादानं विज्ञास्यते। पूर्वस्य विधानं प्रति पूर्वस्य भावं प्रति, पूर्वः स्यादिति स्थानिवद् भवतीति। एवमाट् भविष्यति। इट् च न भविष्यति। दध्यत्र, मध्वत्र, चक्रतुः, चक्रुरित्यत्र परिहारं वक्ष्यति।
कानि पुनरस्य योगस्य प्रयोजनानि ?
।। स्तोष्याम्यहं पादिकमौदवाहिं ततः श्वोभूते शातनीं पातनीं च।।
।। नेतारावागच्छतं धारणिं रावणिं च ततः पश्चात् रंत्रस्यते ध्वंस्यते च ।।।
इह तावत् पादिकम्, औदवाहिम्, शातनीम्, पातनीम्, धारणिम्, रावणिम् इति। अकारलोपे कृते पद्भावः, ऊठ् , अल्लोपः, टिलोपः इत्येते विधयः प्राप्नुवन्ति। स्थानिवद्भावान्न भवन्ति। स्रंस्यते, ध्वंस्यते इत्यत्र णिलोपे कृते अनिदितां हल उपधायाः क्ङितीति नलोपः प्राप्नोति। स्थानिवद्भावान्न भवतीति।
नैतानि सन्ति प्रयोजनानि। असिद्धवदत्राभादित्यनेनाप्येतानि सिद्धानि।
इदं तर्हि प्रयोजनम्। याज्यते वाप्यते णिलोपे कृते यजादीनां कितीति सम्प्रसारणं प्राप्नोति। स्थानिवद्भावान्न भवति।
एतदपि नास्ति प्रयोजनम्। यजादिभिरत्र कितं विशेषयिष्यामः। यजादीनां यः किदिति। कश्च यजादीनां कित् ? यजादिभ्यो यो विहित इति। न चायं यजादिभ्यो विहितः।
इदं तर्हि प्रयोजनम्। पट्व्या मृद्व्येति। परस्य यणादेशे कृते पूर्वस्य न प्राप्नोति। इर्कारयणा व्यवहितत्वात्। स्थानिवद्भावाद् भवति।
किं पुनः कारणम्? परस्य तावद् भवति न पुनः पूर्वस्य ।
नित्यात्वात्। नित्यः परयणादेशः। कृतेपि पूर्वयणादेशे प्राप्नोति। अकृतेपि प्राप्नोति।
नित्यात्वात् परस्य यणादेशे कृते पूर्वस्य न प्राप्नोति। स्थानिवद्भावाद् भवति।
एतदपि नास्ति प्रयोजनम्। असिद्धं बहिरङ्गलक्षणमन्तरङगलक्षणे इत्यसिद्धत्वाद्
बहिरङ्गलक्षणस्य परयणादेशस्य, अन्तरङ्गलक्षणः पूर्वयणादेशो भविष्यति। अवश्यं चैषा
परिभाषा आश्रयितव्या स्वरार्थम्। र्कत्र्या, र्हत्र्या इति। उदात्तयणो हल्पूर्वाद् इत्येष स्वरो यथा स्यात्।
अनेनापि सिद्धः स्वरः। कथम्?
।। आरभ्यमाणे नित्योऽसौ।।
आरभ्यमाणे त्वस्मिन् योगे नित्यः पूर्वयणादेशः। कृतेपि परयणादेशे प्राप्नोति। अकृतेपि।
परयणादेशेऽपि नित्यः। कृतेपि पूर्वयणादेशे प्राप्नोति, अकृतेपि।
।। परश्चासौ व्यवस्थया।।
व्यवस्थया चासौ परः।
।। युगपत् संभावो नास्ति।।
न चास्ति यौगपद्येन संभवः। कथं च सिध्यति?
बहिरङ्गेण सिध्यति।
असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इत्यनेन सिध्यति।
एवं तर्हि योऽत्रोदात्तयण् तदाश्रयः स्वरो भविष्यति।
इर्कारयणा व्यवहितत्त्वान्न प्राप्नोति।
स्वरविधौ व्यञ्ञ्जनमविद्यमानवद् भवतीति नास्ति व्यवधानम्।
सा तर्हि एषा परिभाषा कर्तव्या।
ननु चेयमपि कर्तव्या असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति।
बहु प्रयोजनैषा कर्तव्या। सा चाप्येषा लोकतः सिद्धा। कथम्? प्रत्यङ्गवर्ती लोको लक्ष्यते। तद्यथा पुरुषोऽयं प्रातरुत्थाय यान्यस्य प्रतिशरीरं कार्याणि तानि तावत्, करोति। ततः सुहुदां ततः सम्बन्धिनाम्। प्रातिपदिकं चाप्युपदिष्टं सामान्यभूतेऽर्थे वर्तते। सामान्ये वर्तमानस्य व्यक्तिरुपजायते। व्यक्तस्य सतो लिङ्गसङ्ख्याभ्यामन्वितस्य बाह्येनार्थेन योगो भवति। यथैव चानुपूर्व्याऽर्थानां प्रादुर्भावस्तथैव शब्दानामपि, तद्वत् कार्यैरपि भवितव्यम्।
इमानि तर्हि प्रयोजनानि। पटयति। लघयति। अवधीत्। बहुखट्वकः। पटयति लघुयतीति णिचि टिलोपे कृते अत उपधाया इति वृद्धिः प्राप्नोति। स्थानिवद्भावान्न भवति। अवधीदित्यकारलोपे कृते अतो हलादेर्लघोरिति विभाषा वृद्धिः प्राप्नोति। स्थानिवद्भावान्न
भवति। बहुखट्वक इति आपोऽन्यतरस्यामिति ह्रस्वे कृते ह्रस्वान्तेऽन्त्यात्पूर्वमिति एष स्वरः प्राप्नोति। स्थानिवद्भावान्नभवति ।
इह वैयाकरणः सौवश्व इति य्वोः स्थानिवद्भावादायावौ प्राप्नुतस्तयोः प्रतिषेधो वक्तव्यः।
।। अचः पूर्वविज्ञानादैचोः सिद्धम्।।
योनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः। आदिष्टाच्चैषोऽचः पूर्वः।
किं वक्तव्यमेतत् ?
नहि।
कथमनुच्यमानं गंस्यते ?
अच इति पञ्चमी। अचः पूर्वस्य।
यद्येवमादेशोऽविशेषितो भवति।
आदेशश्च विशेषितः। कथम्? न ब्रूमो यत् षष्ठीनिर्दिष्टमज्ग्रहणं तत् पञ्चमीनिर्दिष्टं
कर्तव्यमिति।
किं तर्हि अन्यत् कर्तव्यम् ?
अन्यच्च न कर्तव्यम्। यदेवादः षष्ठीनिर्दिष्टमज्ग्रहणं तस्य दिक्शब्दैर्योगे पञ्चमी भविष्यति। अजादेशः परनिमित्तकः पूर्वविधिंप्रति स्थानिवद् भवति। कुतः पूर्वस्य? अच इति। तद्यथा आदेशः प्रथमानिर्दिष्टः। तस्य दिक्शब्दयोगे पञ्चमी भवति। अजादेशः परनिमित्तकः पूर्वस्य अच इति। तद्यथा आदेशः प्रथमानिर्दिष्टः। तस्य दिक्शब्दयोगे पञ्चमी भवति। अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवद् भवति। कुतः पूर्वस्य ? आदेशादिति।
।। तत्रादेशलक्षणप्रतिषेधः।।
तत्रादेशलक्षणं कार्यं प्राप्नोति। तस्य प्रतिषेधो वक्तव्यः। वाय्वोः, अर्ध्वय्वोः। लोपो व्योर्वली ति लोपः प्राप्नोति।
।। असिद्धवचनात् सिद्धम्।।
अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रत्यसिद्धो भवतीति वक्तव्यम्।
।। असिद्धवचनात् सिद्धमिति चेदुत्सर्गलक्षणानामनुदेशः।।
असिद्धवचनात् सिद्धमिति चेदुत्सर्गलक्षणानामनुदेशः कर्तव्यः। पट्व्या, मृद्व्येति।
नतु चैतदप्यसिद्धवचनात् सिद्धम्।
।। असिद्धवचनात् सिद्धमिति चेन्नान्यस्यासिद्धवचनादन्यस्य भावः। ।।
असिद्धवचनात् सिद्धमिति चेत् तन्न। किं कारणम्? नान्यस्यासिद्धवचनादन्यस्य भावः। न ह्यन्यस्यासिद्धत्वादन्यस्य प्रादुर्भावो भवति। तद्यथा नहि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावो भवति।
।। तस्मात् स्थानिवद्धचनमसिद्धत्वं च।।
तस्मात् स्थानिवद्भावो वक्तव्यः, असिद्धत्वं च। पट्व्या मृद्व्येति स्थानिवद्भावः। वाय्वोर्रध्वय्वोरित्यत्रासिद्धत्वम्।
।। उक्तं वा।।
किमुक्तम्? स्थानिवद्वचनानर्थक्यं शास्त्रासिद्धत्वादिति।
विषम उपन्यासः। युक्तं तत्र यदेकादेशशास्त्रं तुक्शास्त्रे असिद्धं स्यात्। अन्यदन्यस्मिन्। इह पुनरयुक्तम्। कथं हि तदेव नाम तस्मिन्नसिद्धं स्यात्? तदेव चापि तस्मिन्नसिद्धं भवति। वक्ष्यति ह्याचार्यः चिणो लुकि तग्रहणानर्थक्यं संघातस्याप्रत्ययत्वात् तलोपस्य चासिद्धत्वादिति। चिणो लुक् चिणो लुक्येवासिद्धो भवति।
।। काममतिदिश्यतां सच्चासच्चापि नेह भारोस्ति।
।। कल्प्यो हि वाक्यशेषो वाक्यं वक्तर्यधीनं हि ।।।
अथवा वतिनिर्देशोऽयम्। कामचारश्च वतिनिर्देशे वाक्यशेषं समर्थयितुम्। तद्यथा उशीनरवन्मद्रेषु यवाः। सन्ति न सन्तीति। मातृवदस्याः कलाः। सन्ति न सन्तीति।
एवमिहापि। स्थानिवन्न भवतीति वाक्यशेषं समर्थयिष्यामहे। इह तावत् पट्व्या मृद्व्येति यथा स्थानिनि यणादेशो भवति एवमादेशेपि भवति। इहेदानीं वाख्योर्रध्वय्वोरिति यथा स्थानिनि यलोपो
न भवति एवमादेशेऽपि न भवतीति।
किं पुनरनन्तस्य विधिं प्रति स्थानिवद्भावः,आहोस्वित् पूर्वमात्रस्य।
कश्चात्र विशेषः ?
।। अनन्तरस्य चेदेकाननुदात्तद्विगुस्वरगतिनिघातेषूपसङ्ख्यानम्।।
अनन्तरस्येति चेदेकाननुदात्तद्विगुस्वरगतिनिघातेषूपसङ्ख्यानं कर्तव्यम्। एकाननुदात्तालुनीह्यत्र। पुनीह्यत्र। अनुदात्तं पदमेकवर्जमित्येष स्वरो न प्राप्नोति। द्विगुस्वरापञ्ञ्चारत्न्यः। दशारत्न्यः। इगन्तकालेत्येष स्वरो न प्राप्नोति। गतिनिघाता यत्प्रलुनीह्यत्र । यत्प्रपुनीह्यत्र। तिङ चोदात्तवतीत्येष स्वरो न प्राप्नोति।
अस्तु तर्हि पूर्वमात्रस्य।
।। पूर्वमात्रस्येति चेदुपधाह्रस्वत्वम्।।
पूर्वमात्रस्येति चेदुपधाह्रस्वत्वं वक्तव्यम्। वादितवन्तं प्रयोजितवान् अवीवदत् वीणां परिवादकेन।
किं पुनः कारणं न सिध्यति ?
योऽसौ णौ णिर्लुप्यते तस्य स्थानिवद्भावाद् ह्रस्वत्वं न प्राप्नोति।
।। गुरुसञ्ज्ञा च।।
गुरुसञ्ज्ञा च न सिध्यति। श्लेष्मश्ध्न। पित्तश्घ्न। दश्घ्यश्व। मश्घ्वश्व। हलोऽनन्तराः संयोगः इति संयोगसञ्ज्ञा। संयोगे गुरु इति गुरुसञ्ज्ञा। गुरोरिति प्लुतो न प्राप्नोति।
ननु च यस्याप्यनन्तरस्य विधिं प्रति स्थानिवद्भावस्तस्याप्यनन्तरलक्षणो विधिः संयोगसंज्ञा विधेया।
।। न वा संयोगस्यापूर्वविधित्वात्।।
न वा एष दोषः। किं तर्हि कारणम्? संयोगस्यापूर्वविधित्वात्। न पूर्वविधिः संयोगः। किं तर्हि?
पूर्वपरविधिः संयोगः।
।। एकादेशस्योपसङ्ख्यानम्।।
एकादेशस्योपसङ्ख्यानं कर्तव्यम्। श्रायसौ, गौमतौ। चातुरौ। आनडुहौ। पादे। उदवाहे। एकादेशे कृते नुमामौ पद्भावः ऊठ् इत्येते विधयः प्राप्नुवन्ति।
  किं पुनः कारणं न सिध्यन्ति ?
।। उभयनिमित्तत्वात्।।
अजादेशः परनिमित्तक इत्युच्यते। उभयनिमित्तश्चायम्।
।। उभयादेशत्वाच्च।।
अच आदेश इत्युच्चते। अचोश्चायमादेशः। नैष दोषः। यत्तावदुच्यते
उभयनिमित्तत्वादिति। इह यस्य ग्रामे नगरे वा अनेकं भवति, शक्नोत्यसौ ततोऽन्यतरतो व्यपदेष्टुम्। तद्यथा गुरुनिमित्तं वसामः। अध्ययननिमित्तं वसामः इति। यदप्युच्चते उभयादेशत्वाच्चेति। इह यो द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति, लभतेऽसावन्यतरतो व्यपदेशम्। तद्यथा-- देवदत्तस्य पुत्रः देवदत्तायाः पुत्रः इति।
अथ हलचोरादेशः स्थानिवद् भवति उताहो न।
कश्चात्र विशेषः ?
।। हलचोरादेशः स्थानिवदिति चेद् विंशतेस्तिलोपे एकादेशः। ।।
हलचोरादेशः स्थानिवदिति चेद् विंशतेस्तिलोपे एकादेशो वक्तव्यः। विंशकम्। विंशं शतम्। विंशः।
।। स्थूलादीनां यणादिलोपेऽवादेशः। ।।
स्थूलादीनां यणादिलोपे कृते अवादेशो वक्तव्यः। स्थवीयान्, दवीयान्।
।। केकयमित्रय्वोरियादेशे एत्वम्। ।।
केकयमित्रय्वोरियादेशे कृते एत्वं न सिध्यति। कैकेयः। मैत्रेयः। अचीत्येत्वं न सिध्यति।
।। उत्तरपदलोपे च।।
उत्तरपदलोपे च दोषो भवति। दध्युपसिक्ताः सक्तवो दधिसक्तवः। अचीति यणादेशः प्राप्नोति।
।। यङ्लोपे यणियङुवङः। ।।
यङ्लोपे यण् इयङ् उवङो न सिध्यन्ति। चेच्यः। नेन्यः। चेक्षियः। चेक्रियः। लोलुवः। पोपुवः। अचीति यण् इयङ् उवङो न सिध्यन्ति। अस्तु तर्हि न स्थानिवत्।
।। अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः। ।।
अस्थानिवत्त्वे यङ्लोपे गुणवृद्ध्योः प्रतिषेधो वक्तव्यः। लोलुवः, पोपुवः। सरीसृपः मरीमृज इति।
नैष दोषः। न धातुलोप आर्धधातुके इति प्रतिषेधो भविष्यति।
किं पुनराश्रीयमाणायां प्रकृतौ स्थानिवद् भवति आहोस्विदविशेषेण ?
कश्चात्र विशेषः ?
।। अविशेषेण स्थानिवदिति चेल्लोपयणादेशे गुरुविधिः।।
अविशेषेण स्थानिवदिति चेल्लोपयणादेशे गुरुविधिर्न सिध्यति। श्लेष्मश्न्घ। पित्ताश्न्घ। दाश्ध्यश्व। मश्ध्वश्व। हलोनन्तराः संयोग इति संयोगसञ्ज्ञा। संयोगे गुरु इति गुरुसञ्ज्ञा।
गुरोरिति प्लुतो न प्राप्नोति।
।। द्विर्वचनादयश्च प्रतिषेधे।।
द्विर्वचनादयश्च प्रतिषेधे वक्तव्या। द्विर्वचनवरेयलोपा इति।
।। क्सलोपे लुग्वचनम्।।
क्सलोपे लुग् वक्तव्यः। अदुग्ध, अदुग्धाः। लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये इति।
।। हन्तेर्घत्वम्।।
हन्तेर्घत्वं वक्तव्यम्। न्घन्ति। न्घन्तु। अन्घन्।
अस्तु तर्ह्याश्रीयमाणायां प्रकृताविति।
।। ग्रहणेषु स्थानिवदिति चेज्जग्ध्यादिष्वादेशप्रतिषेधः।।
ग्रहणेषु स्थानिवदिति चेज्जग्ध्यादिषु आदेशस्य प्रतिषेधो वक्तव्यः। निराद्य, समाद्य। अदो जग्धिर्ल्यप् ति किति इत्यदो जग्धिभावः प्राप्नोति।
।। यणादेशे युलोपेत्वानुनासिकात्व प्रतिषेधः ।।
यणादेशे युलोपोत्त्वानुनासिकानां प्रतिषेधो वक्तव्यः। यलोप- वाय्वोः, अर्ध्वय्वोः। लोपो व्योर्वली ति यलोपः प्राप्नोति। उलोप- अकुर्वि-- आशाम्- अकुर्व्याशाम्। नित्यं करोतेः ये चे त्युकारलोपः प्राप्नोति। इर्त्व- अलुनि- आशाम्- अलुन्याशाम्। इर् हल्यघोरितीत्वं प्राप्नोति। अनुनासिकात्त्व- अजज्ञि- आशाम्- अजज्ञ्याशाम्। ये विभाषेत्यनुनासिकात्वं प्राप्नोति।
।। रायात्वप्रतिषेधश्च।।
रायात्वस्य च प्रतिषेधो वक्तव्यः। रायि- आशाम्- राय्याशाम्। रायो हलीत्यात्वं प्राप्नोति।
।। दीर्घे यलोपप्रतिषेधः।।
दीर्घे यलोपस्य प्रतिषेधो वक्तव्यः। सौर्ये नाम हिमवतः श्रृङ्गे। तद्वान्- सौर्यी हिमवानिति। सौ इन्नाश्रये दीर्घत्वे कृते सूर्यतिष्येति यलोपः प्राप्नोति।
।। अतो दीर्घे यलोपवचनम्।।
अतो दीर्घे यलोपो वक्तव्यः। गार्गाभ्याम्। वात्साभ्याम्। दीर्घेकृते आपत्यस्य च तद्धितेऽनातीति प्रतिषेधः प्राप्नोति।
नैष दोषः। आश्रीयते तत्र प्रकृतिस्तद्धित इति ।।
।। सर्वेषामेष परिहारः। उक्तं विधिग्रहणस्य प्रयोजनम्- विधिमात्रे स्थानिवद् यथा स्याद् अनाश्रीयमाणायामपि प्रकृताविति।
अथवा पुनरस्त्वविशेषेण स्थानिवदिति। ननु चोक्तम्- अविशेषेण स्थानिवदिति चेल्लोपयणादेशे गुरुविधिः। द्विर्वचनादयश्चप्रतिषेधे। क्सलोपे लुग्वचनम्। हन्तेर्घत्वम् इति। नैष दोषः। यत्तावदुच्चते- अविशेषेण स्थानिवदिति चेल्लोपयणादेशे गुरुविधिरिति। उक्तमेतत्। न वा संयोगस्यपूर्वविधित्वादिति। यदप्युच्यते द्विर्वचनादयश्च प्रतिषेधे वक्तव्या इति। उच्यन्ते न्यास एव। क्सलोपे लुग्वचनमिति। क्रियते न्यास एव। हन्तेर्घत्वमिति सप्तमे परिहारं वक्ष्यति।।57।।
-1-1-58- न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु
पदान्तविधिं प्रति न स्थानिवदित्युच्यते। तत्र वेतस्वानिति रुः प्राप्नोति। नैष दोषः। भसञ्ज्ञाऽत्र बाधिका भविष्यति-- तसौ मत्वर्थे इति। अकारान्तमेतद् भसञ्ञ्ज्ञां प्रति। पदसञ्ञ्ज्ञां प्रति तु सकारान्तम्। ननु चैवं विज्ञायते यः सम्प्रतिपदान्त इति। कर्मसाधनस्य
विधिशब्दस्योपादाने एतदेवं स्यात्। अयं च विधिशब्दोऽस्त्येव कर्मसाधनः। विधीयते इति विधिरिति। अस्ति च--भावसाधनो विधानं- विधिरिति। तत्र भावसाधनस्य विधिशब्दस्योपादाने एष दोषो भवति। इदं च --ब्रह्यबन्ध्वा, ब्रह्यबन्ध्वै धकारस्य जश्त्वं प्राप्नोति।
अस्ति पुनः किंचिद् भावसाधनस्य विधिशब्दस्योपादाने सतीष्टं संगृहीतम्। आहोस्विद् दोषान्तमेवेति।
अस्तीत्याह। इह कानि सन्ति, यानि सन्ति, कौ स्तः, यौ स्तः इति। योऽसौ पदान्तो यकारो वकारो वा श्रूयेत, न स श्रूयते। षडिकश्चापि सिद्धो भवति।
वाचिकस्तु न सिध्यति।
अस्तु तर्हि कर्मसाधनः।
यदि कर्मसाधनः, षडिको न सिध्यति।
अस्तु तर्हि भावसाधनः।
वाचिको न सिध्यति।
वाचिकषडिकौ न संवदेते।
कर्तव्योऽत्र यत्नः।
कथं-- ब्रह्यबन्ध्वा, ब्रह्यबन्ध्वै?
उभयत आश्रयणे नान्तादिवत् इति।
कथं वेतस्वान् ?
नैवं विज्ञायते-- पदस्यान्तः, पदान्तः। पदान्तस्य विधिः पदान्तविधिः। पदान्तविधिं प्रतीति। कथं तर्हि? पदे अन्तः पदान्तः। पदान्तस्य विधिः पदान्तविधिः। पदान्तविधिं प्रतीति। अथवा यथैवान्यान्यपि पदकार्याण्युपप्लवन्ते रुत्वं जश्त्वं च, एवमिदमपि पदकार्यमुपप्लोष्यते। किम्? भसञ्ज्ञा नाम।
वरे यलोपविधिं प्रति न स्थानिवद्भवतीत्युच्यते तत्र ते अप्सु यायावरः प्रवपेत पिण्डान् इति। अवर्णलोपविधिं प्रति स्थानिवत् स्यात्।
नैष दोषः। नैवं विज्ञायते-- वरे यलोपविधिं प्रति न स्थानिवदिति। कथं तर्हि? वरे
अयलोपविधिं प्रतीति। किमिदमयलोपविधिं प्रतीति? अवर्णलोपविधिं प्रति, यलोपविधिं च प्रतीति।
अथवा योगविभागः करिष्यते। वरे लुप्तं न स्थानिवत् ततो यलोपविधिं प्रति न स्थानिवदिति।
यलोपे किमुदाहरणम् ?
कण्डूयतेरप्रत्ययः कण्डूः इति।
नैतदस्ति। क्वौ लुप्तं न स्थानिवत्।
इदं तर्हि प्रयोजनम्। सौरी बलाका।
नैतदस्ति। उपधात्वविधिं प्रति न स्थानिवत्।
इदं तर्हि प्रयोजनम्। आदित्यः।
नैतदस्ति। पूर्वत्रासिद्धे न स्थानिवत्।
इदं तर्हि प्रयोजनम्। कण्डूतिर्वल्गूतिः।
नैतदस्ति प्रयोजनम्। कण्डूया , वल्गूया इति भवितव्यम्। इदं तर्हि- कण्डूयतेः क्तिच्।
ब्राह्मणकण्डूतिः। क्षत्रियकण्डूतिः ।
।। प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्।।
प्रतिषेधे स्वरदीर्घयलोपविधिषु लोपाजादेशो न स्थानिवदिति वक्तव्यम्। स्वर- आकर्षिकः। चिकीर्षकः। यो ह्यन्य आदेशः स्थानिवदेवासौ भवति--- पञ्ञ्चारत्न्यो, दशारत्न्यः। स्वर। दीर्घ- प्रतिदीव्ना। प्रतिदीव्ने। यो ह्यन्य आदेशः स्थानिवदेवासौ भवति। किर्योः गिर्योः। दीर्घ। यलोप- ब्राह्मणकण्डूतिः क्षत्रियकण्डूतिः। यो ह्यन्य आदेशः स्थानिवद्वासौ भवति। वाय्वोः
अर्ध्वय्वोरिति ।
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्। इह हि लोपोपि प्रकृतः। आदेशोपि। विधिग्रहणमपि प्रकृतमनुवर्तते। दीर्घादयोपि निर्दिश्यन्ते। केवलं तत्राभिसम्बन्धमात्रं कर्तव्यम्। स्वरदीर्घयलोपविधिषु लोपाजादेशो न स्थानिवदिति।
आनुपूर्व्येण सन्निविष्टानां यथेष्टमभिसम्बन्धः शक्यते कर्तुम्। न चैतान्यानुपूर्व्येण संनिविष्टानि।
अनानुपूर्व्येंणापि संनिविष्टानां यथेष्टमभिसम्बन्धो भवति। तद्यथा अनड्वाहमुदहारि या त्वं हरसि शिरसा कुम्भं, भगिनि साचीनमभिधावन्तमद्राक्षीः इति। तस्य यथेष्टमतिसम्बन्धो भवति-- उदहारि भगिनि या त्वं कुम्भं हरसि शिरसा, अनड्वाहं साचीनमभिधावन्तमद्राक्षीः इति। क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषूपसङ्ख्यानम्।
।। क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषूपसङ्ख्यानं कर्तव्यम्। ।।
क्वौ किमुदाहरणम् ?
कण्डूयतेरप्रत्ययः कण्डूरिति।
नैतदस्ति। यलोपविधिं प्रति न स्थानिवत्।
इदं तर्हि पिपठिषतेरप्रत्ययः पिपठीः।
नैतदस्ति। दीर्घविधिं प्रति न स्थानिवत्।
इदं तर्हि -- लावयते र्लौः। पावयतेः पौः।
नैतदस्ति। अकृत्वा वृद्ध्यावादेशौ णिलोपः। प्रत्ययलक्षणेन वृद्धिर्भविष्यति।
इदं तर्हि लवमाचष्टे लवयति। लवयतेरप्रत्यये लौः। स्थानिवद्भावाद् णेरूठ् न प्राप्नोति। क्वौ लुप्तं न स्थानिवदिति भवति।
एवमपि न सिध्यति। कथम्? कण्डूतिः क्वौ णिलोपो णावकारलोपः। तस्य स्थानिवद्भावादूठ् न प्राप्नोति।
नैष दोषः। नैवं विज्ञायते-- क्वौ लुप्तं न स्थानिवदिति। कथं तर्हि ? क्वौ विधिं प्रति न
स्थानिवदिति।
लुकि किमुदाहरणम् ?
बिम्बम्। बदरम्।
नैतदस्ति। पुंवद्भावेनाप्येतत् सिद्धम्।
इदं तर्हि आमलकम्।
नैतदस्ति। वक्ष्यत्येतत् फले लुग्वचनार्थक्यं प्रकृत्यन्तरत्वादि।
इदं तर्हि पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः दशपटुरिति।
ननु चैतद् पुंवद्भावेनैव सिद्धम्।
कथं पुंवद्भावः ?
भस्याढे तद्धिते पुंवद् भवतीति।
भस्येत्युच्यते। यजादौ च भसञ्ज्ञा भवति। न चात्र यजादिं पश्यामः।
प्रत्ययलक्षणेन यजादिः।
वर्णाश्रये नास्ति प्रत्ययलक्षणम्।
एवं तर्हि ठक् छसोश्च इत्येवं भविष्यति।
ठक्छसोश्चेत्युच्यते। न चात्र ठक्छसौ पश्यामः।
प्रत्ययलक्षणेन।
न लुमता तस्मिन्नितिप्रत्ययलक्षणस्य प्रतिषेधः।
न खल्वप्यवश्यं ठगेव क्रीतप्रत्ययः। क्रीताद्यर्थो एव वा तद्धिताः। किं तर्हि, अन्येपि तद्धिता ये लुकं प्रयोजयन्ति। पञ्ञ्चेन्द्राण्यो देवता अस्येति पञ्ञ्चेन्द्रः। दशेन्द्रः। पञ्ञ्चाग्निः। दशाग्निः।
उपधात्वे किमुदाहरणम् ?
पिपठिषतेरप्रत्ययः पिपठीरिति।
नैतदस्ति। दीर्घविधिं प्रति न स्थानिवत्।
इदं तर्हि सौरी बलाका।
नैतदस्ति। यलोपविधिं प्रति न स्थानिवत्।
इदं तर्हि पारिखीयः।
चङ्परनिर्ह्रासे चोपसङ्ख्यानं कर्तव्यम्।
 वादिवतन्तं प्रयोजितवान्। अवीवदत् वीणां परिवादकेन।
किं पुनः कारणं न सिध्यति ?
योऽसौ णौ णिर्लुप्यते तस्य स्थानिवद्भावाद् ह्रस्वत्वं न प्राप्नोति।
ननु चैतदप्युपधात्वविधिं प्रति न स्थानिवदित्येव सिद्धम्।
विशेषत एव तद् वक्तव्यम्। क्व ? प्रत्ययविधौ इति। इह मा भूत्। पटयति लघयति।
कुत्वे चोपसङ्ख्यानं कर्तव्यम्। अर्चयतेरर्कः। मर्चयतेर्मकः। नैतद् घञ्ञन्तम्। औणादिक एष कप्रत्ययः। तस्मिन् आष्टमिकं कुत्वम्।
एतदपि णिचा व्यवहितत्वान्न प्राप्नोति।
।। पूर्वत्रासिद्धे च ।। पूर्वत्रासिद्धे च न स्थानिवदिति वक्तव्यम् । किं प्रयोजनम् ?
।। प्रयोजनं क्सलोपः सलोपे। ।।
  क्सलोपः सलोपे प्रयोजनम्। अदुग्ध, अदुग्धाः। लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये
इति लुग्ग्रहणं न कर्तव्यं भवति।
।। दध आकारलोप आदिचतुर्थत्वे प्रयोजनम्।।
धत्से, धद्ध्वे, धद्ध्वम्। दधस्तथोश्चेति चकारो न कर्तव्यो भवति।
।। हलो यमां यमि लोपे ।।
हलो यमां यमि लोपे प्रयोजनम्।
 आदित्यः। हलो यमां यमि लोपः सिद्धो भवति।
।। अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु ।। ।। प्रयोजनम्।
    पापच्यतेः, पापक्तिः। यायज्यते---यायष्टिः। पाचयतेः, पाक्तिः। याजयते, याष्टिः।
द्विर्वचनादीनि च।
।। द्विर्वचनादीनि च न पठितव्यानि भवन्ति। पूर्वत्रासिद्धेनैव सिद्धानि भवन्ति। किमविशेषेण ? नेत्याह।
वरे यलोपस्वरवर्जम्।
।। वरे यलोपं स्वरं च वर्जयित्वा।।
।। तस्य दोषः संयोगादिलोपलत्वणत्वेषु। ।।
तस्यैतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणत्वेषु। संयोगादिलोप ---काक्यर्थम्,वास्यर्थम्। स्कोः संयोगाद्योरन्ते च इति लोपः प्राप्नोति। लत्व-निगार्यते,निगाल्यते। अचि विभाषा इति लत्वं न प्राप्नोति। णत्व --माषवपनी-व्रीहिवपनी। प्रातिपदिकान्तस्य इति णत्वं प्राप्नोति। न पदान्तद्विर्वचन ।।58।।
-1-1-59- द्विर्वचनेऽचि
।। आदेशे स्थानिवदनुदेशात् तद्वतो द्विर्वचनम्। ।।
आदेशे स्थानिवदनुदेशात् तद्वतः। किंवतः। आदेशवतो द्विर्वचनं प्राप्नोति।
तत्र को दोषः ?
।। तत्राभ्यासरूपम्।।
तत्राभ्यासरूपं न सिध्यति। चक्रतुः चकुः इति।
।। अजग्रहणं ज्ञापकं रूपभावस्यस्थानिवद्भवतीति ।।
यदयमजग्रहणं करोति तज् ज्ञापत्याचार्यः-- रूपं स्थानिवद्भवतीति । कथं कृत्वा ज्ञापकम्?
    अज्ग्रहणस्यैतत् प्रयोजनम्--- इह मा भूत् जेघ्रीयते, देध्मीयते। यदि च रूपं स्थानिवद् भवति, ततोऽज्ग्रहणमर्थवद् भवति। अथ हि कार्यं नार्थोऽज्ग्रहणेन। भवत्येवात्र द्विर्वचनम्।
।। तत्र गाङ्प्रतिषेधः।।
तत्र गाङः प्रतिषेधो वक्तव्यः। अधिजगे। इवर्णाभ्यासता प्राप्नोति।
न वक्तव्यः। गाङ् ल्लिटि इति द्विलकारको निर्देशः। लिटि लकारादाविति।
।। कृत्येजन्तदिवादिनामधातुष्वभ्यासरूपम्।।
कृत्येजन्तदिवादिनामधातुष्वभ्यासरूपं न सिध्यति। कृति- अचिकीर्तत्। एजन्त- जग्ले ल्मे। दिवादि- दुद्यूषति सूस्यूषति- दिवादि। नामधातु- भवनमिच्छति भवनीयति। भवनीयतेः सन् बिभनीयिषते।
एवं तर्हि प्रत्यय इति वक्ष्यामि।
।। प्रत्यय इति चेत् कॄत्येजन्तनामधातुष्वभ्यासरूपम्। ।।
प्रत्यय इति चेत् कॄत्येजन्तनामधातुष्वभ्यासरूपं न सिध्यति। दिवादय एके परिह्रताः।
एवं तर्हि द्विर्वचननिमित्ते अचि अजादेशः स्थानिवदिति वक्ष्यामि।
स तर्हि निमित्तशब्द उपादेयः। नह्यन्तरेण निमित्तशब्दं निमित्तार्थो गम्यते।
अन्तरेणापि निमित्तशब्दं निमित्तार्थो गम्यते। तद्यथा-- दधित्रपुसं प्रत्यक्षो ज्वरः। ज्वरनिमित्तमिति गम्यते। नड्वलोदकं पादरोगः। पादरोगनिमित्तमिति गम्यते। आयुः धृतम् आयुषो निमित्तमिति गम्यते।
अथवा-- अकारो मत्वर्थीयः। द्विर्वचनमस्मिन् अस्ति सोऽयं द्विर्वचनः, द्विर्वचने-इति।
एवमपि न ज्ञायते-- कियन्तमसौ कालं स्थानिवद्भवतीति। यः पुनराह द्विर्वचने कर्तव्ये इति, कृते तस्य द्विर्वचने स्थानिवन्न भविष्यति।
एवं तर्हि प्रतिषेधः प्रकृतः सोऽनुवर्तिष्यते। क्व प्रकृतः? न पदान्तद्विर्वचनेति। द्विर्वचननिमित्ते अचि अजादेशो न भवतीति।
एवमपि न ज्ञायते--- कियन्तमसौ कालमजादेशो न भवतीति। यः पुनराह द्विर्वचने कर्तव्ये इति। कृते तस्य द्विर्वचने अजादेशो भविष्यति।
एवं तर्हि उभयमनेन क्रियते। प्रत्ययश्च विशेष्यते द्विर्वचनं च।
कथं पुनरेकेन यत्नेनोभयं लभ्यम्?
लभ्यमित्याह। कथम् ? एकशेषनिर्देशात्। एकशेषनिर्देशोऽयम्। द्विर्वचनं च द्विर्वचनश्च
द्विर्वचने। द्विर्वचने कर्तव्ये द्विर्वचने अचि प्रत्यये इति।
।। द्विर्वचननिमित्तेऽचि स्थानिवदिति चेण्णौ स्थानिवद्वचनम्। ।।
द्विर्वचननिमित्तेऽचि स्थानिवदिति चेण्णौ स्थानिवद्भावो वक्तव्यः। अवनुनावयिषति अवचुक्षावयिषति।
न वक्तव्यः।
।। ओः पुयण्जिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्य।।
यदयमोः पुयण्ज्यपरे इत्याह तज्ज्ञापयत्याचार्यो भवति णौ स्थानिवत्- इति।
यद्येत्तज् ज्ञाप्यते-- अचिकीर्तत् अत्रापि प्राप्नोति।
तुल्यजातीयस्य ज्ञापकम्। कश्च तुल्यजातीयः? यथाजातीयकाः पुयण्जयः। कथं जातीयकाश्चैते ? अवर्णपराः।
कथं जग्ले ल्मे ?
अनैमित्तिकमात्वं, शिति तु प्रतिषेधः।
कानि पुनरस्य योगस्य प्रयोजनानि ?
पपतुः, पपुः। तस्थतुः, तस्थुः। जग्मतुः, जग्मुः। आटिटत्। आशिशत्। चक्रतुः, चक्रुरिति। आल्लोपोपधालोपणिलोपयणादेशेषु कृतेष्वनच्कत्वाद् द्विर्वचनं न प्राप्नोति। स्थानिवद्भावाद् भवति।
नैतानि सन्ति प्रयोजनानि। पूर्वविप्रतिषेधेनाप्येतानि सिद्धानि। कथम् ? वक्ष्यति ह्याचार्यः- द्विर्वचनं यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्वेभ्यः इति।
स पूर्वप्रतिषेधो न पठितव्यो भवति।
किं पुनरत्र ज्यायः ?
स्थानिवद्भाव एव ज्यायान्। पूर्वप्रतिषेधे हीदं वक्तव्यं स्यात् ओदौदादेशस्य उद् भवति चुटुतुशरादेरभ्यासस्येति।
ननु च त्वयापीत्त्वं न वक्तव्यम्।
परार्थं मम भविष्यति सन्यत इद् भवतीति।
ममापि तर्हि उत्त्वं परार्थे भविष्यति। उत्परस्यातस्ति चेत्।
इत्वमपि त्वया वक्तव्यम्। यत् समानाश्रयम्। उत्पिपविषते संयियविषतीत्येवमर्थम्। तस्मात् स्थानिवदित्येष एव पक्षो ज्यायान्।।59।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाषये प्रथमस्याध्यायस्य प्रथमे पादेऽष्टमाह्निकम्।
-1-1-60- अदर्शनं लोपः
अर्थस्य सञ्ज्ञा कर्तव्या। शब्दस्य मा भूदित। इतरेतराश्रयं च भवति। का इतरेतराश्रयता ? सतोऽदर्शनस्य सञ्ञ्ज्ञया भवितव्यम्। सञ्ञ्ज्ञया चादर्शनं भाष्यते। तदितरेतराश्रयं भवति।
इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते।
लोपसञ्ज्ञायामर्थसतोरुक्तम्।
किमुक्तम्? अर्थस्य तावदुक्तम्- इतिकरणोऽर्थनिर्देशार्थे इति। सतोऽप्युक्तम्। सिद्धं तु नित्यशब्दत्वादिति। नित्याः शब्दाः। नित्येषु शब्देषु च सतोऽदर्शनस्य सञ्ज्ञा क्रियते। न हि
सञ्ञ्ज्ञया अदर्शनं भाव्यते।
सर्वप्रसङ्गस्तु सर्वस्यान्यत्रादृष्टत्वात्।
सर्वप्रसङ्गस्तु भवति। सर्वस्यादर्शनस्य लोपसञ्ज्ञा प्राप्नोति। किं कारणम्? सर्वस्यान्यत्रादृष्टत्वात्। सर्वो हि शब्दो यो यस्य प्रयोगविषयः स ततोऽन्यत्र न दृश्यते। त्रपु- जतु इत्यत्राणोऽदर्शनं तत्रादर्शनं लोप इति लोपसञ्ज्ञा प्राप्नोति।
तत्र को दोषः।
तत्र प्रत्ययलक्षणप्रतिषेधः।
तत्र प्रत्ययलक्षणं कार्यं प्राप्नोति। तस्य प्रतिषेधो वक्तव्यः। अचो ञ्ञ्णितीति वृद्धिः प्राप्नोति।
नैष दोषः। ञ्ञ्णित्यङ्गस्याचो वृद्धिरुच्यते। यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गं भवति। यस्माच्च प्रत्ययविधिर्न तत् प्रत्यये परतः। यच्च प्रत्यये परत, न तस्मात् प्रत्ययविधिः।
क्विपस्तर्ह्यदर्शनम्। तत्रादर्शनं लोप इति लोपसञ्ज्ञा प्राप्नोति। तत्र को दोषः। तत्र प्रत्ययलक्षणप्रतिषेधः। तत्र प्रत्ययलक्षणं कार्यं प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः। ह्रस्वस्य पिति कृति तुगित तुक् प्राप्नोति।
सिद्धं तु प्रसक्तादर्शनस्य लोपसञ्ञ्ज्ञत्वात्।
सिद्धमेतत्। कथम् ? प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवतीति वक्तव्यम्।
यदि प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवति इत्युच्यते, ग्रामणीः--सेनानीः,अत्र वृद्धिः प्राप्नोति।
प्रसक्तादर्शनं लोपसंज्ञं भवति षष्ठीनिर्दिष्टस्य। यदि षष्ठीनिर्दिष्टस्येत्युच्यते--चाहलोप एवेत्यवधारणम्। चादिलोपे विभाषा अत्र लोपसञ्ज्ञा न प्राप्नोति।
अथ प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवतीत्युच्यमाने कथमिवैतत् सिध्यति ?
को हि शब्दस्य प्रसङ्गः? यत्र गम्यते चार्थो न च प्रयुज्यते।
अस्तु तर्हि प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवतीत्येव।
कथं ग्रामणीः -सेनानीः ?
योऽत्राणः प्रसङ्गः क्विपासौ बाध्यते।।60।।
-1-1-61- प्रत्ययस्य लुक् श्लुलुपः
प्रत्ययग्रहणं किमर्थम् ?
लुमति प्रत्ययग्रहणमप्रत्ययसञ्ज्ञाप्रतिषेधार्थम्।
लुमति प्रत्ययग्रहणं क्रियते। अप्रत्ययस्यैताः सञ्ज्ञा मा भूवन्निति। किं प्रयोजनम्?
प्रयोजनं तद्धितलुकि कंसीयपरशव्ययोर्लुकि च गोप्रकृतिनिवृत्त्यर्थम्।
तद्धितलुकि गोनिवृत्त्यर्थम्। कंसीयपरशव्ययोश्च लुकि प्रकृतिनिवृत्त्यर्थम्। लुक्तद्धितलुकीति गोरपि लुक् प्राप्नोति। प्रत्ययग्रहणान्न भवति कंसीयपरशव्ययोर्यञ्ञञ्ञौ लुक् चेति प्रकृतेरपि लुक् प्राप्नोति। प्रत्ययग्रहणान्न भवति।
गोनिवृत्त्यर्थेन तावन्नार्थः।
योगविभागात् सिद्धम्।
योगविभागः करिष्यते-- गोरुपसर्जनस्य। गोन्तस्य प्रातिपदकस्योपसर्जनस्य ह्रस्वो भवति। ततः स्त्रियाः। स्त्रीप्रत्ययान्तस्य प्रातिपदिकस्योपसर्जनस्य ह्रस्वो भवति। ततो लुक्तद्धितलुकीति। स्त्रिया इति वर्तते। गोरिति निवृत्तम्।
कंसीयपरशव्ययोर्विशिष्टनिर्देशात् सिद्धम्।
कंसीयपरशव्ययोर्विशिष्टनिर्देशः कर्तव्यः। कंसीयपरशव्ययोर्यञ्ञञ्ञौ भवतश्छयतोश्च लुग् भवतीति। स चावश्यं विशिष्टनिर्देशः कर्तव्यः। क्रियमाणेऽपि वै प्रत्ययग्रहणे उकारसकारयोर्मा भूदिति। कमेः सः कंसः। परान् शृणातीति परशुः इति।
नैष दोषः। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि। स एषोऽनन्यार्थो विशिष्टनिर्देशः कर्तव्यः। प्रत्ययग्रहणं वा कर्तव्यम्।
किमुक्तम्? ङ्याप्प्रातिपदिकग्रहणमङ्गभपदसञ्ज्ञार्थं यच्छयोश्च लुगर्थमिति।
षष्ठीनिर्देशार्थं तु।
षष्ठीनिर्देशार्थं तर्हि प्रत्ययग्रहणं कर्तव्यम्। षष्ठीनिर्देशो यथा प्रकल्पेत।
अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः।
अक्रियमाणे हि प्रत्ययग्रहणे षष्ठ्यर्थस्याप्रसिद्धि स्यात्। कस्य? स्थानेयोगत्वस्य।
क्व पुनरहि षष्ठीनिर्देशेनार्थः प्रत्ययग्रहणेन यावता सर्वत्रैव षष्ठ्युच्चार्यते- अणिञ्ञोः, तद्राजस्य, यञ्ञञ्ञोः, शप इति।
इह न काचित् षष्ठी। जनपदे लुबिति।
अत्रापि प्रकृतं प्रत्ययग्रहणमनुवर्तते। क्व प्रकृतम्? प्रत्ययः परश्चेति।
तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः।
ङ्याप्प्रातिपदिकादित्येषा पञ्चमी प्रत्यय इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्येति।
प्रत्ययविधिरयम्। न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति।
नायं प्रत्ययविधिः। विहितः प्रत्ययः। प्रकृतश्चानुवर्तते।
सर्वादेशार्थं वा वचनप्रामाण्यात्।
सर्वादेशार्थं तर्हि प्रत्ययग्रहणं कर्तव्यम्। लुक् श्लु लुपः सर्वादेशा यथा स्युः।
अथ क्रियमाणेऽपि प्रत्ययग्रहणे कथमिव लुक् श्लु लुपः सर्वादेशा लभ्याः।
वचनप्रामाण्यात्। प्रत्ययग्रहणसार्मथ्यात्।
एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति लुक् श्लुलुपः सर्वादेशा भवन्तीति।
यदयं लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये इति लोपे प्रकृते लुकं शास्ति।
उत्तरार्थं तु।
उत्तरार्थं तर्हि प्रत्ययग्रहणं कर्तव्यम्।
क्रियते तत्रैव प्रत्ययलोपे प्रत्ययलक्षणमिति।
द्वितीयं कर्तव्यम्। कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणं यथा स्यात्। एकदेशलोपे मा भूदिति। आघ्नीत। सं रायस्पोषेण ग्मीयेति।।61।।
-1-1-62- प्रत्ययलोपे प्रत्ययलक्षणम्
प्रत्ययग्रहणं किमर्थम् ?
लोपे प्रत्ययलक्षणम् इतीयत्युच्यमाने सौरथी वैहतीति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत।
नैष दोषः। नैवं विज्ञायते-- लोपे प्रत्ययलक्षणं भवति-- प्रत्ययस्य प्रादुर्भाव इति। कथं तर्हि? प्रत्ययो लक्षणं यस्य कार्यस्य तत् लुप्तेपि भवति।
इदं तर्हि प्रयोजनम्। सति प्रत्यये यत् प्राप्नोति तत् प्रत्ययलक्षणं यथा स्यात्। लोपोत्तरकालं यत् प्राप्नोति तत् प्रत्ययलक्षणं मा भूदिति।
किं प्रयोजनम् ?
ग्रामणिकुलं सेनानिकुलम् इत्यत्रौत्तरपदिके ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुगिति तुक् प्राप्नोति स मा भूदिति।
यदि तर्हि यत् सति प्रत्यये प्राप्नोति तत् प्रत्ययलक्षणेन भवति, लोपोत्तरकालं यत् प्राप्नोति तन्न भवन्ति, जगत् जनगदित्यत्र तुक् न प्राप्नोति। लोपोत्तरकालं ह्यत्र तुगागमः। तस्मान्नार्थ एवमर्थेन प्रत्ययग्रहणेन।
कस्मान्न भवति ग्रामणिकुलं, सेनानिकुलम्।
बहिरङ्गं ह्रस्वत्वम्। अन्तरङ्गस्तुक्। असिद्धं बहिरङ्गमन्तरङ्गे।
इदं तर्हि प्रयोजनम्--- कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणं यथा स्याद एकदेशलोपे मा भूदिति। आघ्नीति। सं रायस्पोषेण ग्मीय-इति।
पूर्वस्मिन्नपि योगे प्रत्ययग्रहणस्यैतत् प्रयोजनमुक्तम्। अन्यतरच्छक्यमकर्तुम्।
अथ द्वितीयं प्रत्ययग्रहणं किमर्थम्?
प्रत्ययलक्षणं यथा स्यात्। वर्णलक्षणं मा भूदिति। गवे हितं गोहितम्। रायः कुलं रैकुलमिति।
किमर्थं पुनरिदमुच्यते?
प्रत्ययलोपे प्रत्ययलक्षणवचनं सदन्वाख्यानाच्छास्त्रस्य।
प्रत्ययलोपे प्रत्ययलक्षणमित्युच्यते। सदन्वाख्यानाच्छास्त्रस्य। सच्छास्त्रेणान्वाख्यायते।
सतो वा शास्त्रमन्वाख्यायकं भवति। सदन्वाख्यानाच्छास्त्रस्य। उगिदचां सर्वनामस्थानेऽधातोरिति इहैव स्याद्--- गोमन्तौ, यवमन्तौ। गोमान्, यवमान् इत्यत्र न स्यात्। इष्यते च स्यादिति। तच्चान्तरेण न सिध्यतीत्यतः प्रत्ययलोपे प्रत्ययलक्षणवचनमित्येवमर्थमिदमुच्यते।
अस्ति प्रयोजनमेतत्। किं तर्हीति?
लुक्युपसङ्ख्यानम्।
लुक्युपसङ्ख्यानं कर्तव्यम्। पञ्च सप्त।
किं पुनः कारणं न सिध्यति? लोपे हि विधानम्।
लोपे हि प्रत्ययलक्षणं विधीयते तेन लुकि न प्राप्नोति।
न वा दर्शनस्य लोपसञ्ज्ञित्वात्।
न वा कर्तव्यम्। किं कारणम्? अदर्शनस्य लोपसञ्ज्ञित्वात्। अदर्शनं लोपसञ्ञ्ज्ञं भवतीत्युच्यते। लुमत्संज्ञाश्चाप्यदर्शनस्य क्रियन्ते। तेन लुक्यपि भविष्यति।
यद्येवम्।
प्रत्ययादर्शनं तु लुमत्संज्ञम्।
प्रत्ययादर्शनं तु लुमत्संज्ञमपि प्राप्नोति।
तत्र को दोषः ?
तत्र लुक श्लुविधिः प्रतिषेध्यः।
तत्र लुकि श्लुविधिः प्राप्नोति स प्रतिषेध्यः। अत्ति हन्ति। श्लाविति द्विर्वचनं प्राप्नोति।
न वा पृथक् सञ्ज्ञाकरणात्।
न वा एष दोषः। किं कारणम्? पृथक् सञ्ज्ञाकरणात्। पृथक् सञ्ज्ञाकरणसार्मथ्याल्लुकि श्लुविधिर्न भविष्यति। तस्माददर्शनसामान्याल्लोपसञ्ज्ञा लुमत्संज्ञा अवगाहते।
यथैव तर्हि अदर्शनसामान्यल्लोपसञ्ज्ञा लुमत्सज्ञा अवगाहते एवं लुमत्संज्ञा अपि लोपसञ्ज्ञामवगाहेरन्।
तत्र को दोषः।
अगोमती गोमती सम्पन्ना गोमती भूतेति लुक् तद्धितलुकीति ङीपो लुक् प्रसज्येत।
ननु चात्रापि न वा पृथक् सञ्ज्ञाकरणादित्येव सिद्धम्।
यथैव तर्हि पृथक् सञ्ज्ञाकरणसार्मथ्यादत्र लुमत्संज्ञा लोपसञ्ञ्ज्ञां नावगाहन्ते एवं लोपसञ्ज्ञापि लुमत्संज्ञा
नावगाहेत। तत्र स एव दोषो लुक्युपसङ्ख्यानमिति।
अस्त्यन्यल्लोपसञ्ज्ञायाः पृथक् करणे प्रयोजनम्। किम्? लुमत्संज्ञासु यदुच्यते तल्लोपमात्रे मा भूदिति।
लुमति प्रतिषेधाद्वा।
अथवा यदयं न लुमताङ्गस्येति प्रत्ययलक्षणप्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यो भवति
लुकि प्रत्ययलक्षणमिति।
सतो निमित्ताभावात् पदसञ्ज्ञाभावः।
सन् प्रत्ययो येषां कार्याणामनिमित्तं राज्ञः पुरुष इति, स लुप्तोऽप्यनिमित्तं स्याद् राजपुरुष इति।
अस्तु तस्या अनिमित्तं या स्वादौ पदमिति पदसञ्ज्ञा। या तु सुबन्तं पदमिति पदसञ्ज्ञा सा भविष्यति।
सत्येतत् प्रत्यय आसीत्। अनया भविष्यत्यनया न भविष्यतीति। लुप्त इदानीं प्रत्यये यावत एवावधेः स्वादौ पदमिति पदसञ्ज्ञा तावत एव सुबन्तं पदमिति। अस्ति च प्रत्ययलक्षणेन यजादिपरतेति कृत्वा भसञ्ज्ञा प्राप्नोति।
तुग्दीर्घत्वयोश्च विप्रतिषेधानुपपत्तिरेकयोगलक्षणत्वात् परिवीर् इति।
तुग्दीर्घत्वयोश्च विप्रतिषेधो नोपपद्यते। क्व? परिवीरिति। किं कारणम्? एकयोगलक्षणत्वात्। एकयोगलक्षणे हि तुग्दीर्घत्वे। इह लुप्ते प्रत्यये सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवपन्नानि भवन्ति। तान्येतेन प्रत्युत्थाप्यन्ते। अनेनैव तुक्। अनेनैव च दीर्घत्वमिति।
तदेकयोगलक्षणं भवति। एकयोगलक्षणानि च कार्याणि न प्रकल्पन्ते।
सिद्धं तु स्थानिसञ्ज्ञानुदेशादान्यभाव्यस्य।
सिद्धमेतत्। कथम्? स्थानिसञ्ज्ञाऽन्यभूतस्य भवतीति वक्तव्यम्। किं कृतं भवति? सत्तामात्रमनेन क्रियते। यथाप्राप्ते तुग्दीर्घत्वे भविष्यतः।
तद् वक्तव्यं भवति।
यद्यप्येतदुच्यते।अथवैतर्हि स्थानिवद्भावो नारभ्यते। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वक्ष्यामि।
यद्येवमाङो यमहन इत्यात्मनेपदं भवतीति हन्तेरेव स्यात्, वधेर्न स्यात्। नहि काचिद् हन्तेः सञ्ज्ञास्ति या वधेरतिदिश्येत।
हन्तेरपि सञ्ज्ञास्ति। का? हन्तिरेव। कथम्? स्वं रूपं शब्दस्याशब्दसंज्ञेति वचनात् स्वं रूपं शब्दस्य सञ्ज्ञा भवतीति हन्तेरपि हन्तिः सञ्ज्ञा भविष्यति।
भसञ्ज्ञा- ङीप्- गोरात्वेषु च सिद्धम्।
भसञ्ज्ञा ङीप्ष्फ गोरात्वेषु च सिद्धं भवति।
भसञ्ज्ञा- राज्ञः पुरुषः राजपुरुषः प्रत्ययलक्षणेन यचीति भसञ्ज्ञा प्राप्नोति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न भवति।
ङीप्- चित्रायां जाता चित्रा। प्रत्ययलक्षणेनाणान्तदितीकारः प्राप्नोति . स्थानिसञ्ज्ञान्यभूतस्यानल्विधविति वचनान्न भवति।
ष्फ- वतण्डी। प्रत्ययलक्षणेन यञ्ञन्तादिति ष्फः प्राप्नोति। स्थानिसञ्ज्ञान्यानल्विधाविति वचनान्न भवति।
गोरात्वम्- गामिच्छति गव्यति। प्रत्ययलक्षणेनामि औतोम्शसोरित्यात्वं प्राप्नोति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न भवति।
तस्य दोषो ङौ नकारलोपेत्वेम् विधियः।
तस्यैतस्य लक्षणस्य दोषः। ङौ नकारलोपः। आर्द्रे चर्मन् लोहिते चर्मन्। प्रत्ययलक्षणेन
यचीति सिद्धा भवति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न प्राप्नोति। इत्त्वम्- आशीः। प्रत्ययलक्षणेन हलीति इत्वं भवति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न प्राप्नोति। इम्- अतृणेट्। प्रत्ययलक्षणेन हलीति इम् सिद्धो भवति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न प्राप्नोति। सूत्रं च भिद्यते।
यथान्यासमेवास्तु।
ननु चोक्तं सतो निमित्ताभावात् पदसञ्ज्ञाभावः। तुग्दीर्घत्वयोश्च
विप्रतिषेधानुपपत्तिरेकयोगलक्षणत्वात् परिवीरिति।
नैष दोषः। वक्ष्यत्यत्र परिहारम्। इहापि परिवीरिति। शास्त्र परविप्रतिषेधेन परत्वात् दीर्घत्वं भविष्यति।प्रयोजनमपृक्तशिलोपे नुममामौ गुणवृद्धी दीर्घत्वेमडाट्श्नम्विधयः।
अपृक्तलोपे शिलोपे च कृते नुम्-अमामौ- गुणवृद्धी दीर्घत्वम् इम् अडाटौ श्नम्विधिरिति प्रयोजनानि।
नुम्- अग्ने त्री ते वाजिना त्री षधस्था। ता ता पिण्डानाम्।
अमामौ- हे अनड्वन्। अनड्वान्।
गुणः- अधोक्। अलेट्। वृद्धिः- न्यमार्ट्।
दीर्घत्वम्- अग्ने त्री ते वाजिना त्री षधस्था। ता ता पिण्डानाम्।
इम्- अतृणेट्।
अडाटौ- अधोक्। अलेट्। ऐयः। औनः।
श्नम्विधिः- अभिनोऽत्र। अच्छिन्नोऽत्र। अपृक्तशिलोपयोः कृतयोरेते विधयो म प्राप्नुवन्ति। प्रत्ययलक्षणेन भवन्ति।
नैतानि सन्ति प्रयोजनानि। स्थानिवद्भावेनाप्येतानि सिद्धानि।
न सिध्यन्ति। आदेशः स्थानिवदित्युच्यते। न च लोप आदेशः।
लोपोऽप्यादेशः। कथम्? आदिश्यते यः स आदेशः। लोपोऽप्यादिश्यते। दोषः खल्वपि स्याद् यदि लोपो नादेशः स्यात्। इहाचः परस्मिन् पूर्वविधावित्येतस्य भूयिष्ठानि लोप उदाहरणानि तानिः न स्युः।
यत्र तर्हि स्थानिद्भावो नास्ति तदर्थमयं योगो वक्तव्यः।
क्व च स्थानिवद्भावो नास्ति?
योऽल्विधिः। किं प्रयोजनम्?
प्रयोजनं ङौ नकारलोरेत्वेम्विधयः।
भसञ्ज्ञाङीप्ष्फगोरात्वेषु च दोषः।
भसञ्ज्ञा ङीप्ष्फगोरात्वेषु च दोषो भवति ।
भसञ्ज्ञायां तावन्न दोषः। आचार्यप्रवृत्तिज्ञापयति न प्रत्ययलक्षणेन भसञ्ज्ञा भवतीति। यदयं न ङिसम्बुद्धयोरिति ङौ प्रतिषेधं शास्ति। ङीप्यपि नैवं विज्ञायते अण्तादकारान्तादिति।
कथं तर्हि ? अण् योऽकार इति। ष्फोऽपि नैवं विज्ञायते यञ्ञन्तादकारान्तादिति। कथं तर्हि? यञ्ञ् योऽकार इति। गोरात्वेऽपि नैवं विज्ञायते अमि अचीति। कथं तर्हि अच्यमीति?
प्रयोजनान्यपि तर्हि नैतानि सन्ति। यत्तावदुच्यते ङौ नकारलोप इति। कियते एतन्नास एव, न ङि सम्बुद्धयोरिति। इत्त्वमपि, वक्ष्यत्येतत्- शास इत्तवे आशासः क्वाविति। इम्विधिरपि हलीति निवृत्तम्।
यदि हलीति निवृत्तम्। तृणहानि अत्रापि प्राप्नोति।
एवं तर्हि अचि नेत्यनुवर्तिष्यते।
न तर्हीदानीमयं योगो वक्तव्यः। वक्तव्यश्च। किं प्रयोजनम्? प्रत्ययं गृहीत्वा यदुच्यते
तत् प्रत्ययलक्षणेन मा भूदिति। किं प्रयोजनम्? शोभना दृषदोऽस्य ब्राह्यणस्य सुदृषद् ब्राह्यणः। सोर्मनसी अलोमोषसी इत्येष स्वरो मा भूत्।
-1-1-63- न लुमताङ्गस्य
लुमिति प्रतिषेधे एकपदस्वरस्योपसंख्यानम्।
लुमति प्रतिषेधे एकपदस्वरस्योरसङ्ख्यानं कर्तव्यम्। एकपदस्वरे च लुमता लुप्ते प्रत्ययलक्षणं न भवतीति वक्तव्यम्।
किमविशेषण ?
नेत्याह।
सर्वामन्त्रितसिज्लुक्स्वरवर्जम्।
सर्वस्वरमामन्त्रितस्वरं सिज्लुक्स्वरं च वर्जयित्वा। सर्वस्वर। सर्वस्तोमः सर्वपृष्ठः। सर्वस्य सुपीत्याद्युदात्तत्वं यथा स्यात्। आमन्त्रितस्वर- सर्पिरागच्छ। सप्तागच्छत। आमन्त्रितस्य चेत्याद्युदात्तत्वं यथा स्यात्। सिज्लुक्स्वर- मा हि दाताम्। मा हि धाताम्। आदिः सिचोऽन्यतरस्यामित्येष स्वरो यथा स्यात्।
किं प्रयोजनम् ?
प्रयोजनं ञ्ञिनिकिल्लुकि स्वराः।
ञ्ञिनिकित्स्वरा लुकि प्रयोजयन्ति। गर्गा वत्साः। बिदा उर्वाः। उष्ट्रग्रीवा वामरज्जुः। ञ्ञ्नितीत्याद्युदात्तत्वं मा भूदिति। इह चात्रयः कित इत्यन्तोदात्तत्वं मा भूदिति।
पथिमथोः सर्वनामस्थाने लुकि।
पथिमथोः सर्वनामस्थाने लुकि प्रयोजनम्। पतिमथोः सर्वनामस्थाने लुमता लुप्ते प्रत्ययलक्षणं न भवतीति वक्तव्यम्। पथिप्रियोमथिप्रियः। पथिमथोः सर्वनामस्थाने इत्येष स्वरो मा
भूदिति।
अह्रो रविधौ।
अह्रो रविधाने लुमता लुप्ते प्रत्ययलक्षणं न भवतीति वक्तव्यम्। अहर्ददाति। अहर्भुङक्ते। रोऽसुपीति प्रत्ययलक्षणेन प्रतिषेधो मा भूदिति।
उत्तरपदत्वे चापदादिविधौ।
उत्तरपदत्वे चापदादिविधौ लुमता लुपते प्रत्ययलक्षणं न भवतीति वक्तव्यम्। परमवाचा परमवाचे। परमगोदुहा परमगोदुहे। परमश्वलिहा परमश्वलिहे। पदस्येति प्रत्ययलक्षणेन कुत्वादीनि मा भूवन्निति।
अपदादिविधाविति किमर्थम् ?
दधिसेचौ दधिसेचः। सात्पदाधोरिति प्रतिषेधो यथा स्यात्।
यद्यपदादिविधावित्युच्चते उत्तरपदाधिकारो न प्रकल्पते।
तत्र को दोषः ?
कर्णो वर्णलक्षणादि त्येवमादिविधिर्न सिध्यति।
यदि पुनर्नलोपादिविधौ प्लुत्यन्ते लुमता लुप्ते प्रत्ययलक्षणं न भवतीत्युच्चेत।
नैवं शक्यम्। इह राजकुमार्थै राजकुमारः इति शाकलं प्रसज्येत।
नैष दोषः। यदेतत् सिति शाकलं नेति। एतत् प्रत्यये शाकलं नेति वक्ष्यामि।
यदि प्रत्यये शाकलं नेत्युच्यते, दधि अधुना। मधु अधुना। अत्रापि प्राप्नोति।
प्रत्यये शाकलं न भवति, कतरस्मिन्, .स्माद्यः प्रत्ययो विहित इति।
इह तर्हि परमजिवा परमदिवे। दिव उदित्युत्वं प्राप्नोति।
अस्तु तर्ह्यविशेषेण।
ननु चोक्तम् उत्तरपदाधिकारो न प्रकल्पेतेति।
वचनादुत्तरपदाधिकारो भविष्यति।
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्। अनुवृत्तिः करिष्यते। इदमस्ति, यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्। सुप्तिङन्तं पदम् यस्मात् सुप्तिङ्विधिस्तदादि सुबन्तं तिङन्तं च। नः क्ये। नान्तं क्ये पदसञ्ञ्ज्ञं भवतीति। यस्मात् क्यविधिस्तदादि सुबन्तं च। स्वादिष्वसर्वनामस्थाने पूर्वं पदसञ्ञ्ज्ञं भवति। यस्मात् स्वादिविधिस्तदाति सुबन्तं च। यचि भम्। यजादिप्रत्यये पूर्वं भं भवति। यस्माद् यजादिविधिस्तदादि सुबन्तं च।
इदं तर्हि परमवाक्। असर्वनामस्थाने इति प्रतिषेधः प्राप्नोति।
अस्तु तस्याः प्रतिषेधः या स्वादौ पदमिति पदसञ्ज्ञा। या तु सुबन्तं पदमिति पदसञ्ज्ञा सा भविष्यति।
सत्येतत् प्रत्यये आसीत्। अनया भविष्यत्यनया न भविष्यतीति। लुप्त इदानीं प्रत्यये
यावत एवावधेः सुबन्तं पदमिति पदसञ्ज्ञा, तावत एवाऽवधेः सुबन्तं पदमिति। अस्ति च प्रत्ययलक्षणेन सर्वनामस्थानपरतेति कृत्वा प्रतिषेधाश्च वलीयांसो भवन्तीति प्रतिषेधः प्राप्नोति।
नाप्रतिषेधात्।
नायं प्रसज्यप्रतिषेधः सर्वनामस्थाने नेति। किं तर्हि? पर्युदासोऽयं यदन्यत्
सर्वनामस्थानादिति। सर्वनामस्थाने अव्यापारः। यदि केनचित् प्राप्नोति तेन भविष्यति। पूर्वेण च प्राप्नोति।
अप्राप्तेर्वा।
अथवा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते। कुत एतत्? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति। पूर्वा प्राप्तिरप्रतिषिद्धा तथा भविष्यति।
ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधेत।
नोत्सहते प्रतिषिद्धा सती बाधितुम्।
यद्येवं परमवाचौ परमवाच इति सुप्तिङन्तं पदमिति पदसञ्ज्ञा प्राप्नोति।
एवं तर्हि योगविभागः करिष्यते। स्वादिषु पूर्वं पदसञ्ञ्ज्ञं भवति। ततः सर्वनामस्थाने अयचि। पूर्वं पदसञ्ञ्ज्ञं भवति। ततो भम्। भसञ्ञ्ज्ञं भवति यजादावसर्वनामस्थाने इति।
यदि तर्हि सावपि पदं भवति। एचः प्लुतविकारे पदान्तग्रहणं चोदयिष्यति। इह मा भूत् भद्रं करोषि गौः इति। तस्मिन् क्रियमाणेपि प्राप्नोति।
वाक्यपदयोरन्त्यस्येत्येवं तत्।
इह तर्हि-- दधिसेचौ , दधिसेचः-इति सात्पदाद्योरिति पदादिलक्षणः षत्वप्रतिषेधो न प्राप्नोति।
मा भूदेवं पदस्यादिः पदादि पदादेर्नेति। कथं तर्हि? पदादादिः पदादिः पदादेर्नेत्येवं भविष्यति।
नैवं शक्यम्। इहापि प्रसज्येत। ऋक्षु - वाक्षु-त्वक्षु, कुमारीषु किशोरीष्विति।
सात्प्रतिषेधो भवतीति।
इह तर्हि-- बहुसेचौ,बहुसेचः ,बहुजयं प्रत्ययः। तत्र पदादादिः पदादिः पदादार्नेत्युच्यमानेऽपि न सिध्यति।
एवं तर्हि।
उत्तरपदत्वे च पदादिविधौ।
लुमता लुप्ते प्रत्ययलक्षणं भवतीति वक्ष्यामि। तन्नियमार्थे भविष्यति पदादिविधावेव। न पदानतविधाविति।
कथं बहुसेचौ बहुसेचः इति?
बहुच्पूर्वस्य च।
बहुच्पूर्वस्य च पदादिविधावेव। न पदान्तविधाविति।
द्वन्द्वेऽन्त्यस्य।
द्वन्द्वेऽन्त्यस्य लुप्ता लप्ते प्रत्ययलक्षणं न भवतीति वक्तव्यम्। वाकस्रक्त्वचम्।
इहाभूवन्निति प्रत्ययलक्षणने जुस्भावः प्राप्नोति।
सिचि जुसोऽप्रसङ्ग आकारप्रकरणात्।
सिचि सिज्निमित्तस्य जुसोऽप्रसङ्गः। किं कारणम्? आकारप्रकरणात्। आतः इति वर्तते तन्नियमार्थे भविष्यति। आत एव सिज्लुगन्तान्नान्यस्मादिति।
इह च इति युष्मत्पुत्रो ददाति। इत्यस्मत्पुत्रो ददाति इत्यत्र प्रत्ययलक्षणेन युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावादयः प्राप्नुवन्ति।
युष्मदस्मदोः स्थग्रहणात्।
स्थग्रहणं तत्र क्रियते। तच्छ्रूयामाणविभक्तिविशेषणं विज्ञास्यते।
अस्त्यन्यत् स्थग्रहणस्य प्रयोजनम्। किम्? सविभक्तिकस्य वांनावादयो यथा स्युरिति।
नैतदस्ति प्रयोजनम्। पदस्येति वर्तते। विभक्तयन्तं च पदम्। तत्र अन्तरेणापि स्तग्रहणं सविभक्तिकस्यैव भविष्यन्ति।
भवेत् सिद्धं यत्र विभक्त्यन्तं पद्म। यत्र खलु विभक्तौ पदं तत्र न सिध्यति। ग्रामो नौ दीयते।
सर्वग्रहणमपि प्रकृतमनुवर्तते। तेन सविभक्तिकस्यैव भविष्यति।
इह चक्षुष्कामं याजयांचकारेति तिङ्ङतिङः इति तस्य च निघातः तस्माच्चानिघातः प्राप्नोति।
आमि लिलोपात् तस्य चानिघातस्माच्च निघातः।
आमि लिलोपात्तस्य चानिघातः तस्माच्च निघातः सिद्धो भविष्यति।
अङ्गधिकार इटो विधिप्रतिषेधौ।
अङगाधिकारे इटो विधिप्रतिषेधौ न सिध्यतः। जिगमिष। संविवृत्स। अङ्गस्येतीटो
विधिप्रतिषेधौ न प्राप्नुतः।
कमेर्दीर्घत्वं च।
किं च?
इटश्च विधिप्रतिषेधौ।
नेत्याह। अदेशेऽयं चः पठितः। क्रमेश्च दीर्घत्वम्। उत्क्राम- संक्रामेति।
इह किंचिदङ्गाधिकारे लुमता लुप्ते प्रत्ययलक्षणेन भवति। किंचिच्चान्यत्र न भवति। यदि पुनर्न लुमता तस्मिन्नित्युच्यते।
अथ न लुमता तस्मिन्नित्युच्यमान किं सिद्धमेतद् भवति-- इटो विधिप्रतिषेधौ क्रमे दीर्घत्वं च
वाढं सिद्धम्। न इटो विधिप्रतिषेधौ परस्मैपदेष्वित्युच्चते। कथं तर्हि? सकारादाविति। तद्विशेषणं परस्मैपदग्रहणम्। न खल्वपि कमेदीर्घत्वं परस्मैपदेष्वित्युच्चते। कथं तर्हि? शितीति। तद्विशेषणं परस्मैपदग्रहणम्। न लुप्ता तस्मिन्निति चनिणिङादेशास्तलोपे।
न लुप्ता तस्मिन् इति चेद्वनिणिङादेशास्तलोपे
न लुप्ता तस्मिन् इति चेद्वनिणिङादेशास्तलोपे न सिध्यन्ति। अवधि भवता दस्युः। अगायि भवता ग्रामः। अध्यगायि भवतानुवाकः। तलोपे कृते लुङीति हनिणिङादेशा न प्राप्नुवन्ति।
नैष दोषः। न लुङीति हनिणिङादेशा उच्चन्ते। किं तर्हि? अर्धधातुक इति। तद्विशेषणं लुङ्ग्रहणम्।इह च-- सर्वस्तोमः, सर्वपृष्ठः सर्वस्य सुपीत्याद्युदात्तत्वं न प्राप्नोति। तच्चापि वक्तव्यम्। न वक्तव्यम्। न लुमताङ्गस्येत्येव सिद्धम्। कथम्? न लुमता लुप्तेऽङ्गाधिकारः प्रतिनिर्दिश्यते। किं तर्हि? योऽसौ लुमता लुप्यते तस्मिन् यदङ्गं तस्य यत् कार्ये तन्न भवति।
एवमपि सर्वस्वरो न सिध्यति।
कर्तव्योत्र यत्नः।।63।।
-1-1-65- अलोऽन्यात् पूर्व उपधा
किमिदमल्ग्रहणमन्त्यविशेषणम्।
एवं भवतुमर्हति।
उपधासञ्ज्ञायामल्ग्रहणमन्त्यनिर्देशश्चेत् संघातप्रतिषेधः।
उपधासञ्ज्ञायामल्ग्रहणमन्त्यनिर्देशश्चेत् प्रतिषेधो वक्तव्यः। संघातस्य उपधासञ्ज्ञा प्राप्नोति।
तत्र को दोषः ?
शास इदङ्हलोः शिष्टः, शिष्टवान्। संघातस्येत्वं प्राप्नोति।
यदि पुनरलन्त्यादित्युच्चते।
एवमत्यन्त्योऽविशेषितो भवति।
तत्र को दोषः ?
संघातादपि पूर्वस्योपधासञ्ज्ञा प्रसज्येत। तत्र को दोषः। शास इदङ्हलोः। शिष्टः शिष्टवान्। शाकारस्य इत्त्वं प्रसज्येत। सूत्रं च भिद्यते।
यथान्यासमेवास्तु।
ननु चोक्तमुपधासञ्ज्ञायामल्ग्रहमन्त्यनिर्देशश्चेत् संघातप्रतिषेध इति।
नैष दोषः।
अन्त्यविज्ञानात् सिद्धम्।
सिद्धमेतत्। कथम्? अलोन्त्यस्य विधियो भवन्तीत्यन्त्यस्य भविष्यति।
अन्त्यविज्ञानात् सिद्धमिति चेन्नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।
अन्त्यविज्ञानात् सिद्धमिति चेत् तन्न। किं कारणम्? नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।
अनर्थकेऽलोन्त्यस्य विधिर्नेत्येषा परिभाषा कर्तव्या।
किमविशेषेण?
नेत्याह। अनभ्यासविकारे। अभ्यासविकारान् वर्जयित्वा। भृञ्ञामित्। अर्तिपिर्पत्त्योश्चेति।
कान्येतस्याः परिभाषायाः प्रयोजनानि ?
प्रयोजनमव्यक्तानुकरणस्यात इतौ।
अव्यक्तानुकरणस्यात इतावित्यन्त्यस्य प्राप्नोति। अनर्थकेऽलोन्त्यविधिर्नेति न दोषो भवति।
नैतदस्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति नान्त्यस्य पररूपं भवतीति। यदयं नाम्रेडितस्यान्त्यस्य तु वेत्याह।
घ्वसोरद्वोवभ्यासलोपश्च।
घ्वसोरेद्वावभ्यासलोपश्चेतेयन्त्यस्य प्राप्नोति। अनर्थकेऽलोन्त्यविधिर्नेति न दोषो भवति।
एतदपि नास्ति प्रयोजनम्। पुनर्लोपवचनसार्मथ्यात् सर्वस्य भविष्यति।
अथवा शिल्लोपः करिष्यते। स शित्सर्वस्येति सर्वादेशो भविष्यति।
स तर्हि शकारः कर्तव्यः।
न कर्तव्यः। क्रियते न्यास एव। द्विशकारको निर्देशः। घ्वसोरेद्वावभ्यासलोपश्चेति।
आपि लोपोऽकोऽनचि।
तिष्ठति सूत्रम्।
अन्यथा व्याख्यायते।
आपि हलि लोप इत्यन्त्यस्य प्राप्नोति। अनर्थकेऽलोन्त्यविधिर्नेति न दोषो भवति।
एतदपि नास्ति प्रयोजनम्। अन एव लोपं वक्ष्यामि।
तदनो ग्रहणं कर्तव्यम्।
न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? अनाप्यक इति।
तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः।
हलीत्येषा सप्तमी अनिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मिन्निति निर्दिष्टे पूर्वस्येति।
अत्र लोपोऽभ्यासस्य।
अन्त्यस्य प्राप्नोति। नानर्थकेऽलोन्त्यविधिरिति न दोषो भवति।
एतदपि नास्ति प्रयोजनम्। अत्र ग्रहणसार्मथ्यात् सर्वस्य भविष्यति।
अस्त्यन्यदत्रग्रहणस्य प्रयोजनम्। किम्? सन्निधिकारोऽपेक्ष्यते। इह मा भूत् ददौ, दधौ।
अन्तरेणाप्यत्र ग्रहणं सन्नधिकारमपेक्षिष्यामहे।
संस्तर्हि सकारादिरपेक्ष्यते। सनि सकारादाविति। इह मा भूत्- जिज्ञपयिषति इति।
अन्तरेणाप्यत्रग्रहणं सन्नधिकारोपेक्षिष्यामहे।
प्रकृतयस्तर्ह्यपेक्ष्यन्ते। एतासां प्रकृतीनां लोपो यथा स्यात्। इह मा भूत्- पिपक्षति।
यियक्षति।
अन्तरेणाप्यत्रग्रहणमेताः प्रकृतीरपेक्षिष्यामहे।
विषयस्तर्ह्यपेक्ष्यते। मुचोऽकर्मकस्य गुणो वेति। इह मा भूत्मुमुक्षति गाम् इति।
अन्तरेणाप्यत्रग्रहणमेतं विषयमपेक्षिष्यामहे। कथम्? अकर्मकस्येत्युच्यते। तेन यत्रैवायं
मुचिरकर्मकस्तत्रैव भविष्यति। तस्मान्नार्थोऽनया परिभाषया नानार्थकेऽलोन्त्यविधिरिति।
अलोन्त्यात्पूर्वोऽलुपधेति वा।
अथवा व्यक्तमेव पठितव्यम्। अलोऽन्त्यात् पूर्वोऽल् उपधासंज्ञो भवतीति।
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्।
अवचनाल्लोकविज्ञानात् सिद्धम्।
अन्तरेणापि वचनं लोकविज्ञानात् सिद्धमेतत्। तद्यथा लोके अमीषां ब्राह्यणानामन्त्यात्पूर्व आनीयते।।65।।
-1-1-66- तस्मिन्निति निर्दिष्टे पूर्वस्य
तस्मादित्युत्तरस्य
किमुदाहरणम् ?
इह तावत् तस्मिन्निति निर्दिष्टे पूर्वस्येति इको यणचि दध्यत्र,मध्वत्र। इह तस्मादित्युत्तरेति द्वयन्तरूपसर्गेभ्योऽप इर्त्। द्वीपम्। अन्तरीपम्। समीपम्।
अन्यथाजातीयकेन शब्देन निर्देशः कियते। अन्यथाजातीयक उदाह्रियते।
किं तर्ह्युदाहरणम् ?
इह तावत् तस्मिन्निति निर्दिष्टे पूर्वस्येति तस्मिन्नणि च युष्माकास्माकाविति। तस्मादित्युत्तरस्येति। तस्माच्छसो नः पुंसीति।
इदं चाप्युदाहरणम्-- इको यणचि, द्वयन्तरूपसर्गेभ्योऽप इर्दिति। कथम्? सर्वनाम्नायं निर्देशः क्रियते। सर्वनाम च सामान्यवाची। तत्र सामान्ये निर्दिष्टे विशेषः अप्युदाहरणानि भवन्ति।
किं पुनः सामान्यं, को विशेषः ?
गौः सामान्यं कृष्णो विशेषः।
न तर्हीदानीं कृष्णः सामान्यं गौर्विशेषो भवति।
भवति च।
यदि तर्हि सामान्यमपि विशेषो विशेषोपि सामान्यं, सामान्यविशेषौ न प्रकल्पेते।
प्रकल्पेते च। कथम्? विविक्षातः। यदास्य गौः सामान्येन विविक्षतो भवति कृष्णो विशेषत्वेन, तदा गौः सामान्यं, कृष्णो विशेषः। यदास्य कृष्णः सामान्येन विवक्षितो भवति गौर्विशेषत्वेन तदा कृष्णः सामान्यं, गौर्विशेषः।
अपर- आह- प्रकल्पेते च। कथम्? पितापुत्रवत्। तद्यथा स एव कंचित् प्रति पिता भवति। कंचित् प्रति पुत्रो भवति। एवमिहापि स एव कंचित् प्रति सामान्यं कंचित् प्रति विशेषः। एते खल्वपि नैर्द्देशिकानां वार्त्ततरका भवन्ति, ये सवर्नाम्ना निर्देशाः क्रियन्ते। एतैर्हि बहुतरकं व्याप्यते।
अथ किमर्थमुपसर्गनिर्देशः क्रियते ?
शब्दे सप्तम्या निर्दिष्टे पूर्वस्य कार्यं यथा स्यात्। अर्थे मा भूत्। जनपदे अतिशायने इति।
किं गतमेतदुपसर्गेण। आहोस्विच्छब्दाधिक्यादर्थाधिक्यम्।
गतमित्याह। कथम्? निरयं बहिर्भावे वर्तते। तद्यथा-- निष्क्रान्तो देशात्-- निर्देशः। बर्हिर्देश इति गम्यते। शब्दश्च शब्दाद् बहिरभूतः। अर्थोऽबहिर्भूतः।
अथ निर्दिष्टग्रहणं किमर्थम् ?
निर्दिष्टग्रहणमानन्तर्यार्थम्।
निर्दिष्टग्रहणं क्रियते। आनन्तर्यार्थम्। आनन्तर्यमात्रे कार्यं यथा स्यात्। इको यणचि। दध्यत्र। मध्वत्र। इह मा भूत् समिधौ। समिधः। दृषदौ। दृषदः।
किमर्थं पुनरिदमुच्यते ?
तस्मिंस्तस्मादिति पूर्वोत्तरयोर्योगयोरविशेषान्नियमार्थं वचनं
दध्युदकं प्रचत्योदनम्।
तस्मिन् तस्मात् इति पूर्वोत्तरयोर्योगयोरविशेषान्नियमार्थोऽयमारम्भः। ग्रामे देवदत्तः। पूर्वः पर इति सन्देहः। ग्रामाद् देवदत्तः पूर्वः पर इति सन्देहः। एवमिहापि दध्युदकं पचत्योदनम्। उभाविकौ। उभावचौ। अचि पूर्वस्य अचि परस्येति संदेहः। तिङि्ङ्तङ इति अतिङः पूर्वस्य अतिङः परस्येति सन्देहः। इष्यते चाचि पूर्वस्य स्यात्। अतिङश्च परस्येति। तच्चान्तरेण यत्नं न सिध्यतीति नियमार्थं वचनम्। एवमर्थमिदमुच्यते।
अस्ति प्रयोजनमेतत्। किं तर्हीति? अथ यत्रोभयं निर्दिश्यते किं तत्र? पूर्वस्य कार्यं भवति आहोस्वित् परस्येति।
उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशः।
उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशो भविष्यति।
किं प्रयोजनम् ?
प्रयोजनमतो लसार्वधातुकानुदात्तत्वे।
वक्ष्यति तास्यादिभ्योऽनुदात्तत्वे सप्तमीनिर्देशोऽभ्यस्तसिजर्थ इति। तस्मिन् क्रियमाणे तास्यादिभ्यः परस्य लसार्वधातुकस्य लसार्वधातुके परतस्तास्यादीनामिति सन्देहः। तास्यादिभ्यः परस्य लसार्वधातुकस्य।
बहोरिष्ठादीनामादिलोपे।
बहोरुत्तरेषामिष्ठेमेयसाम्। इष्ठेमेयःसु परतो बहोरिति सन्देहः। बहोरुत्तरेषामिष्ठेमेयसाम्।
गोतो णित्।
गोतः परस्य सर्वनामस्थानस्य सर्वनामस्थाने परतो गोत इति सन्देहः। गोतः परस्य
सर्वनामस्थानस्य।
रुदादिभ्यः सार्वधातुके।
रुदादिभ्यः परस्य सार्वधातुकस्य। सार्वधातुके परतो रुदादीनामिति सन्देहः। रुदादिभ्यः परस्य सार्वधातुकस्य।
आने मुगीदासः।
आस उत्तरस्यानस्य। आने परत आस इति सन्देहः। आस उत्तरस्य आनस्य।
आमि सर्वनाम्नः सुट्।
सर्वनाम्न उत्तरस्यामः। आमि परतः सर्वनाम्न इति सन्देहः। सर्वनाम्न उत्तरस्यामः।
घेर्ङित्याण् नद्याः।
नद्या उत्तरेषां ङितां, ङित्सु परतो नद्या इति सन्देहः। नद्या उत्तरेषां ङिताम्।
याडापः।
आप उत्तरस्य ङितः, ङिति परत आप इति सन्देहः। आप उत्तरस्य ङितः।
ङमो ह्रस्वादचि ङमुणम् नित्यम्।
ङम उत्तरस्याचः, अचि परतो ङम इति सन्देहः। ङम उत्तरस्माचः।
विभक्तिविशेषनिर्देशानवकाशत्वादविप्रतिषेधः।
विभक्तिविशेषनिर्देशस्यानवकाशत्वादयुक्तो विप्रतिषेधः। सर्वत्रैवात्र कृतसार्मथ्या सप्तमी। अकृतसार्मथ्या पञ्चमीति कृत्वा पञ्चमीनिर्देशो भविष्यति।
यथार्थं वा षष्ठीनिर्देशः।
यथार्थं वा षष्ठीनिर्देशः कर्तव्यः। यत्र पूर्वस्य कार्यमिष्यते तत्र पूर्वस्य षष्ठी कर्तव्या। यत्र परस्य कार्यमिष्यते तत्र परस्य षष्ठी कर्तव्या।
स तर्हि तथा निर्देशः कर्तव्यः।
न कर्तव्यः। अनेनैव प्रक्लृप्तिर्भविष्यति। तस्मिन्निति निर्दिष्टे पूर्वस्य षष्ठी। तस्मादित्युत्तरस्य षष्ठीति।
तत्तर्हि षष्ठीग्रहणं कर्तव्यम्।
न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? षष्ठी स्थानेयोगेति।
प्रकल्पकमिति चेन्नियमाभावः।
प्रकल्पकमिति चेत् नियमस्याभावः। उक्तं चैतन्नियमार्थोऽयमारम्भ इति। प्रत्ययविधौ खल्वपि पञ्चभ्यः प्रकल्पिकाः स्युः। तत्र को दोषः? गुप्तिज्किद्भ्यः सन्। गुप्तिज्किद्भ्य इत्येषा पञ्चमी सन्निति प्रथमायाः षष्ठीं प्रकल्पयेत् तस्मादित्युत्तरेति।
अस्तु। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते तत्रान्तर्यतः सनः सन्नेव भविष्यति।
नैवं शक्यम्। इत्संज्ञा न प्रकल्पेत। उपदेश इतीत्संज्ञोच्चते।
प्रकृतिविकारव्यवस्था च।
प्रकृतिविकारयोश्च व्यवस्था न प्रकल्पते। इको यणिचि , अचीत्येषा सप्तमी यणिति प्रथमायाः षष्ठीं प्रकल्पयेत् तस्मिन्निति निर्दिष्टे पूर्वस्येति।
सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीं प्रक्लृप्तिस्तत्रोभयकार्यप्रसङ्गः।
सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीं प्राप्नोति। तास्यादिभ्य इत्येषा पञ्चमी लसार्वधातुके इत्यस्याः षष्ठीं प्रकल्पयेत्। तस्मादित्युत्तरस्येति। तथा लसार्वधातुके इत्येषा सप्तमी तास्यादिभ्य इति पञ्चम्याः षष्ठीं प्रकल्पयेत् तस्मिन्निति निर्दिष्टे पूर्वस्येति। तत्र को दोषः। तत्रोभयकार्यप्रसङ्गः। तत्र उभयोः कार्ये प्राप्नोति।
नैष दोषः। यत्तावदुच्चते प्रकल्पकमिति चेन्नियमाभाव इति। मा भून्नियमः। सप्तमीनिर्दिष्टे पूर्वस्य षष्ठीं प्रकल्पयते पञ्चमीनिर्दिष्टे परस्य। यावता सप्तमीनिर्दिष्टे पूर्वस्य षष्ठीं प्रकल्पयते पञ्चमीनिर्दिष्टे परस्य नोत्सहते सप्तमीनिर्दिष्टे परस्य कार्यं भवितुम्। नापि पञ्चमीनिर्दिष्टे पूर्वस्य। यदप्युच्चते प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः स्युरिति। सन्तु प्रकल्पिकाः। ननु चोक्तं गुप्तिज्किद्भ्यः सन् इत्येषा पञ्चमी सन्निति प्रथमायाः षष्ठीं प्रकल्पयेत् तस्मादित्युत्तरस्येति। परिहतमेतत्। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते तत्रान्तर्यतः सनः सन्नेव भविष्यति। ननु चोक्तं नैवं शक्यमित्संज्ञा न प्रकल्पेत। उपदेश इति इत्संज्ञोच्यते। स्यादेष दोषो यदीत्संज्ञा आदेशं प्रतीक्षेत। तत्र खलु कृतामित्संज्ञायां लोपे च कृते आदेशो भविष्यति। उपदेश इति हीत्संज्ञोच्यते। अथवा --ननुपन्ने सनि प्रक्लृप्त्या भवितव्यम्। यदा चोत्पन्नः सन् तदा कृतस्मार्थ्या पञ्चमीति कृत्वा प्रक्लृप्तिर्न भविष्यति। यदप्युच्चते प्रकृतिविकारव्यवस्था चेति। अत्रापि प्रकृतौ षष्ठी इक इति। विकृतौ प्रथमा यणिति। यत्र च नाम सौत्री षष्ठी नास्ति तत्र प्रक्लृप्त्या भवितव्यम्। अथवा- अस्तु तावदिको यणिति यत्र नाम सौत्री षष्ठी। यदि चेदानीमचीत्येषा सप्तमी यणिनि प्रथमायाः षष्ठी नास्ति तत्र प्रकल्पयेत् तस्मिन्निति निर्दिष्टे पूर्वस्येति। अस्तु। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते तत्रान्तर्यतो यणो यणेव भविष्यति। यदप्युच्चते सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीप्रक्लृप्तिस्तत्रोभयकार्यप्रसङ्ग इति नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति नोभे युगपत् प्रकल्पिके भवति इति। यदयमेकः पूर्वपरयोरिति पूर्वपरग्रहणं करोति।
-1-1-67- तस्मादित्युत्तरस्य
किमुदाहरणम् ?
इह तावत् तस्मिन्निति निर्दिष्टे पूर्वस्येति इको यणचि दध्यत्र,मध्वत्र। इह तस्मादित्युत्तरेति द्वयन्तरूपसर्गेभ्योऽप इर्त्। द्वीपम्। अन्तरीपम्। समीपम्।
अन्यथाजातीयकेन शब्देन निर्देशः कियते। अन्यथाजातीयक उदाह्रियते।
किं तर्ह्युदाहरणम् ?
इह तावत् तस्मिन्निति निर्दिष्टे पूर्वस्येति तस्मिन्नणि च युष्माकास्माकाविति। तस्मादित्युत्तरस्येति। तस्माच्छसो नः पुंसीति।
इदं चाप्युदाहरणम्-- इको यणचि, द्वयन्तरूपसर्गेभ्योऽप इर्दिति। कथम्? सर्वनाम्नायं निर्देशः क्रियते। सर्वनाम च सामान्यवाची। तत्र सामान्ये निर्दिष्टे विशेषः अप्युदाहरणानि भवन्ति।
किं पुनः सामान्यं, को विशेषः ?
गौः सामान्यं कृष्णो विशेषः।
न तर्हीदानीं कृष्णः सामान्यं गौर्विशेषो भवति।
भवति च।
यदि तर्हि सामान्यमपि विशेषो विशेषोपि सामान्यं, सामान्यविशेषौ न प्रकल्पेते।
प्रकल्पेते च। कथम्? विविक्षातः। यदास्य गौः सामान्येन विविक्षतो भवति कृष्णो विशेषत्वेन, तदा गौः सामान्यं, कृष्णो विशेषः। यदास्य कृष्णः सामान्येन विवक्षितो भवति गौर्विशेषत्वेन तदा कृष्णः सामान्यं, गौर्विशेषः।
अपर- आह- प्रकल्पेते च। कथम्? पितापुत्रवत्। तद्यथा स एव कंचित् प्रति पिता भवति। कंचित् प्रति पुत्रो भवति। एवमिहापि स एव कंचित् प्रति सामान्यं कंचित् प्रति विशेषः। एते खल्वपि नैर्द्देशिकानां वार्त्ततरका भवन्ति, ये सवर्नाम्ना निर्देशाः क्रियन्ते। एतैर्हि बहुतरकं व्याप्यते।
अथ किमर्थमुपसर्गनिर्देशः क्रियते ?
शब्दे सप्तम्या निर्दिष्टे पूर्वस्य कार्यं यथा स्यात्। अर्थे मा भूत्। जनपदे अतिशायने इति।
किं गतमेतदुपसर्गेण। आहोस्विच्छब्दाधिक्यादर्थाधिक्यम्।
गतमित्याह। कथम्? निरयं बहिर्भावे वर्तते। तद्यथा-- निष्क्रान्तो देशात्-- निर्देशः। बर्हिर्देश इति गम्यते। शब्दश्च शब्दाद् बहिरभूतः। अर्थोऽबहिर्भूतः।
अथ निर्दिष्टग्रहणं किमर्थम् ?
निर्दिष्टग्रहणमानन्तर्यार्थम्।
निर्दिष्टग्रहणं क्रियते। आनन्तर्यार्थम्। आनन्तर्यमात्रे कार्यं यथा स्यात्। इको यणचि। दध्यत्र। मध्वत्र। इह मा भूत् समिधौ। समिधः। दृषदौ। दृषदः।
किमर्थं पुनरिदमुच्यते ?
तस्मिंस्तस्मादिति पूर्वोत्तरयोर्योगयोरविशेषान्नियमार्थं वचनं
दध्युदकं प्रचत्योदनम्।
तस्मिन् तस्मात् इति पूर्वोत्तरयोर्योगयोरविशेषान्नियमार्थोऽयमारम्भः। ग्रामे देवदत्तः। पूर्वः पर इति सन्देहः। ग्रामाद् देवदत्तः पूर्वः पर इति सन्देहः। एवमिहापि दध्युदकं पचत्योदनम्। उभाविकौ। उभावचौ। अचि पूर्वस्य अचि परस्येति संदेहः। तिङि्ङ्तङ इति अतिङः पूर्वस्य अतिङः परस्येति सन्देहः। इष्यते चाचि पूर्वस्य स्यात्। अतिङश्च परस्येति। तच्चान्तरेण यत्नं न सिध्यतीति नियमार्थं वचनम्। एवमर्थमिदमुच्यते।
अस्ति प्रयोजनमेतत्। किं तर्हीति? अथ यत्रोभयं निर्दिश्यते किं तत्र? पूर्वस्य कार्यं भवति आहोस्वित् परस्येति।
उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशः।
उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशो भविष्यति।
किं प्रयोजनम् ?
प्रयोजनमतो लसार्वधातुकानुदात्तत्वे।
वक्ष्यति तास्यादिभ्योऽनुदात्तत्वे सप्तमीनिर्देशोऽभ्यस्तसिजर्थ इति। तस्मिन् क्रियमाणे तास्यादिभ्यः परस्य लसार्वधातुकस्य लसार्वधातुके परतस्तास्यादीनामिति सन्देहः। तास्यादिभ्यः परस्य लसार्वधातुकस्य।
बहोरिष्ठादीनामादिलोपे।
बहोरुत्तरेषामिष्ठेमेयसाम्। इष्ठेमेयःसु परतो बहोरिति सन्देहः। बहोरुत्तरेषामिष्ठेमेयसाम्।
गोतो णित्।
गोतः परस्य सर्वनामस्थानस्य सर्वनामस्थाने परतो गोत इति सन्देहः। गोतः परस्य
सर्वनामस्थानस्य।
रुदादिभ्यः सार्वधातुके।
रुदादिभ्यः परस्य सार्वधातुकस्य। सार्वधातुके परतो रुदादीनामिति सन्देहः। रुदादिभ्यः परस्य सार्वधातुकस्य।
आने मुगीदासः।
आस उत्तरस्यानस्य। आने परत आस इति सन्देहः। आस उत्तरस्य आनस्य।
आमि सर्वनाम्नः सुट्।
सर्वनाम्न उत्तरस्यामः। आमि परतः सर्वनाम्न इति सन्देहः। सर्वनाम्न उत्तरस्यामः।
घेर्ङित्याण् नद्याः।
नद्या उत्तरेषां ङितां, ङित्सु परतो नद्या इति सन्देहः। नद्या उत्तरेषां ङिताम्।
याडापः।
आप उत्तरस्य ङितः, ङिति परत आप इति सन्देहः। आप उत्तरस्य ङितः।
ङमो ह्रस्वादचि ङमुणम् नित्यम्।
ङम उत्तरस्याचः, अचि परतो ङम इति सन्देहः। ङम उत्तरस्माचः।
विभक्तिविशेषनिर्देशानवकाशत्वादविप्रतिषेधः।
विभक्तिविशेषनिर्देशस्यानवकाशत्वादयुक्तो विप्रतिषेधः। सर्वत्रैवात्र कृतसार्मथ्या सप्तमी। अकृतसार्मथ्या पञ्चमीति कृत्वा पञ्चमीनिर्देशो भविष्यति।
यथार्थं वा षष्ठीनिर्देशः।
यथार्थं वा षष्ठीनिर्देशः कर्तव्यः। यत्र पूर्वस्य कार्यमिष्यते तत्र पूर्वस्य षष्ठी कर्तव्या। यत्र परस्य कार्यमिष्यते तत्र परस्य षष्ठी कर्तव्या।
स तर्हि तथा निर्देशः कर्तव्यः।
न कर्तव्यः। अनेनैव प्रक्लृप्तिर्भविष्यति। तस्मिन्निति निर्दिष्टे पूर्वस्य षष्ठी। तस्मादित्युत्तरस्य षष्ठीति।
तत्तर्हि षष्ठीग्रहणं कर्तव्यम्।
न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? षष्ठी स्थानेयोगेति।
प्रकल्पकमिति चेन्नियमाभावः।
प्रकल्पकमिति चेत् नियमस्याभावः। उक्तं चैतन्नियमार्थोऽयमारम्भ इति। प्रत्ययविधौ खल्वपि पञ्चभ्यः प्रकल्पिकाः स्युः। तत्र को दोषः? गुप्तिज्किद्भ्यः सन्। गुप्तिज्किद्भ्य इत्येषा पञ्चमी सन्निति प्रथमायाः षष्ठीं प्रकल्पयेत् तस्मादित्युत्तरेति।
अस्तु। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते तत्रान्तर्यतः सनः सन्नेव भविष्यति।
नैवं शक्यम्। इत्संज्ञा न प्रकल्पेत। उपदेश इतीत्संज्ञोच्चते।
प्रकृतिविकारव्यवस्था च।
प्रकृतिविकारयोश्च व्यवस्था न प्रकल्पते। इको यणिचि , अचीत्येषा सप्तमी यणिति प्रथमायाः षष्ठीं प्रकल्पयेत् तस्मिन्निति निर्दिष्टे पूर्वस्येति।
सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीं प्रक्लृप्तिस्तत्रोभयकार्यप्रसङ्गः।
सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीं प्राप्नोति। तास्यादिभ्य इत्येषा पञ्चमी लसार्वधातुके इत्यस्याः षष्ठीं प्रकल्पयेत्। तस्मादित्युत्तरस्येति। तथा लसार्वधातुके इत्येषा सप्तमी तास्यादिभ्य इति पञ्चम्याः षष्ठीं प्रकल्पयेत् तस्मिन्निति निर्दिष्टे पूर्वस्येति। तत्र को दोषः। तत्रोभयकार्यप्रसङ्गः। तत्र उभयोः कार्ये प्राप्नोति।
नैष दोषः। यत्तावदुच्चते प्रकल्पकमिति चेन्नियमाभाव इति। मा भून्नियमः। सप्तमीनिर्दिष्टे पूर्वस्य षष्ठीं प्रकल्पयते पञ्चमीनिर्दिष्टे परस्य। यावता सप्तमीनिर्दिष्टे पूर्वस्य षष्ठीं प्रकल्पयते पञ्चमीनिर्दिष्टे परस्य नोत्सहते सप्तमीनिर्दिष्टे परस्य कार्यं भवितुम्। नापि पञ्चमीनिर्दिष्टे पूर्वस्य। यदप्युच्चते प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः स्युरिति। सन्तु प्रकल्पिकाः। ननु चोक्तं गुप्तिज्किद्भ्यः सन् इत्येषा पञ्चमी सन्निति प्रथमायाः षष्ठीं प्रकल्पयेत् तस्मादित्युत्तरस्येति। परिहतमेतत्। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते तत्रान्तर्यतः सनः सन्नेव भविष्यति। ननु चोक्तं नैवं शक्यमित्संज्ञा न प्रकल्पेत। उपदेश इति इत्संज्ञोच्यते। स्यादेष दोषो यदीत्संज्ञा आदेशं प्रतीक्षेत। तत्र खलु कृतामित्संज्ञायां लोपे च कृते आदेशो भविष्यति। उपदेश इति हीत्संज्ञोच्यते। अथवा --ननुपन्ने सनि
प्रक्लृप्त्या भवितव्यम्। यदा चोत्पन्नः सन् तदा कृतस्मार्थ्या पञ्चमीति कृत्वा प्रक्लृप्तिर्न भविष्यति। यदप्युच्चते प्रकृतिविकारव्यवस्था चेति। अत्रापि प्रकृतौ षष्ठी इक इति। विकृतौ प्रथमा यणिति। यत्र च नाम सौत्री षष्ठी नास्ति तत्र प्रक्लृप्त्या भवितव्यम्। अथवा- अस्तु तावदिको यणिति यत्र नाम सौत्री षष्ठी। यदि चेदानीमचीत्येषा सप्तमी यणिनि प्रथमायाः षष्ठी नास्ति तत्र प्रकल्पयेत् तस्मिन्निति निर्दिष्टे पूर्वस्येति। अस्तु। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते तत्रान्तर्यतो यणो यणेव भविष्यति। यदप्युच्चते सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीप्रक्लृप्तिस्तत्रोभयकार्यप्रसङ्ग इति नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति नोभे युगपत् प्रकल्पिके भवति इति। यदयमेकः पूर्वपरयोरिति पूर्वपरग्रहणं करोति।
-1-1-68- स्वं रूपं शब्दस्याशब्दसञ्ज्ञा
रूपग्रहणं किमर्थम् ? न स्वं शब्दस्याशब्दसञ्ज्ञा भवतीत्येव रूपं शब्दस्य सञ्ज्ञा भविष्यति। न ह्यन्यत् स्वं शब्दस्यास्ति, अन्यदतो रूपात्।
एवं तर्हि सिद्धे सति यद् रूपग्रहणं करोति तज्ज्ञापयत्याचार्यः-- अस्त्यन्यद् रूपात् स्वं शब्दस्येति। किं पुनस्तत्? अर्थः।
किमेतस्य ज्ञापने प्रयोजनम्?
अर्थवद्ग्रहणे नानर्थकस्येत्येषा परिभाषा न कर्तव्या भवति।
किमर्थं पुनरिदमुच्यते ?
शब्देनार्थावगतेः अर्थे कार्यस्यासम्भवात् तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थं स्वं रूपवचनम्।
शब्देनोच्चारितेनार्थो गम्यते। गामानय दध्यशानेति अर्थ आनीयते अर्थश्च भुज्यते। अर्थे कार्यस्यासंभावात्। इह च व्याकरणे अर्थे कार्यस्यासम्भवः। अग्नेर्ढगिति न शक्यतेऽङ्गारेभ्यः
परो ढक कर्तुम्। शब्देनार्थावगतेरर्थे कार्यस्यासम्भवात् यावन्तस्तद्वाचिनः शब्दास्तावद्भ्यः सर्वेभ्य उत्पत्तिः प्राप्नोति। इष्यते च तस्मादेव स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थं स्वंरूपवचनम् एवमर्थमिदमुच्यते।
न वा शब्दपूर्वको ह्यर्थे सम्प्रत्ययतस्मादर्थनिवृत्तिः।
न वा एतत् प्रयोजनमस्ति। किं कारणम्? शब्दपूर्वको ह्यर्थे सम्प्रत्ययः। आतश्च शब्दपूर्वकः। योपि ह्यसावाहूयते नाम्ना। नाम च यदानेन नोपलब्धं भवति तदा पृच्छति किं भवानाहेति। शब्दपूर्वकश्चार्थस्य सम्प्रत्ययः। इह च व्याकरणे शब्दे कार्यस्य संभावः, अर्थेऽसंभावः तस्मात् तदर्थनिवृत्तिर्भविष्यति।
इदं तर्हि प्रयोजनम्। अशब्दसंज्ञेति वक्ष्यामीति। इह मा भूत् दाधा घ्वदाप्। तरप्तमपौ घ इति।
शब्दसञ्ज्ञाप्रतिषेधानर्थक्यं वचनप्रमाण्यात्।
शब्दसञ्ज्ञायाः प्रतिषेधोऽनर्थकः। शब्दसञ्ज्ञायां स्वरूपविधिः कस्मान्न भवति। वचनप्रामाण्यात्। शब्दसञ्ज्ञावचनसामार्थ्यात्।
ननु च वचनप्रामाण्यात् सञ्ज्ञिनां सम्प्रत्ययः स्यात् स्वरूपग्रहणाच्च सञ्ज्ञायाः।
एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति-- न शब्दसञ्ज्ञायां स्वरूपविधिर्भवतीति। यदयं ष्णान्ता षडिति षकारान्तायाः सङ्ख्यायाः षट्संज्ञां शास्ति। इतरथा हि वचनप्रामाण्याच्च नकारान्तायाः सङ्ख्यायाः सम्प्रत्ययः स्यात्। स्वरूपग्रहणाच्च षकारान्तायाः।
नैतदस्ति ज्ञापकम्। नहि षकारान्ता सञ्ज्ञा। का तर्हि? डकारान्ता।
असिद्धं जश्त्वं, तस्यासिद्धत्वात् षकारान्ता।
मन्त्राद्यर्थं तर्हीदं वक्तव्यम्। मन्त्रे ऋचि यजुषीति यदुच्यते तन्मन्त्रशब्दे ऋक्शब्दे यजुःशब्दे च मा भूत्। मन्त्राद्यर्थमिति चेच्छास्त्रसार्मथ्यादर्थगतेः सिद्धम्।
मन्त्राद्यर्थमिति चेत् तन्न। किं कारणम्? शास्त्रस्य सामार्थ्यादर्थस्य गतिर्भविष्यति। मन्त्रे ऋचि यजुषिति यदुच्यते मन्त्रशब्दे ऋक् शब्दे यजुःशब्दे च तस्य कार्यास्य सम्भवो नास्तीति कृत्वा मन्त्रादिसहचारितो योऽर्थस्तस्य गतिर्भविष्यति साहचर्यात्।
सित्तद्विशेषाणां वृक्ष्याद्यार्थम्।
सिन्निर्देशः कर्तव्यः। ततो वक्तव्यं तद्विशेषाणां ग्रहणं भवतीति। किं प्रयोजनम्? वृक्षाद्यर्थम्। विभाषा वृक्षमृगेति। प्लक्षन्यग्रेधं प्लक्षन्यग्रोधाः।
        पित्पर्यायवचनस्य च स्वाद्यर्थम्।
पिन्निर्देशः कर्तव्यः। ततो वक्तव्यम्। पर्यायवचनस्य च तद्विशेषाणां च ग्रहणं भवति स्वस्य रूपस्येति। किं प्रयोजनम्? स्वाद्यर्थम्। स्वे पुषः। स्वपोषं पुष्यति। रैपोषम्। धनपोषम्। अश्वपोषम्। गोपोषम्।
जित्पर्यायवचनस्यैव राजाद्यर्थम्।
जिन्निर्देशः। कर्तव्यः। ततो वक्तव्यम्। पर्यावचनस्यैव ग्रहणं भवति। किं प्रयोजनम्? राजाद्यर्थम्। सभा राजाऽमनुष्यपूर्वा। इनसभम्। इर्श्वरसभम्। तस्यैव न भवति। राजसभा। तद्विशेषाणां च न भवति। पुष्यमित्रसभा। चन्द्रगुप्तसभा।
झित्तस्य च तद्विशेषाणां च मत्स्याद्यार्थम्।
झिन्निर्देशः। कर्तव्यः। ततो वक्तव्यम्-- तस्य च ग्रहणं भवति तद्विशेषाणां चेति। किं
प्रयोजनम्? मत्स्याद्यर्थम्। पक्षिमत्स्यमृगान् हन्ति। मात्स्यिकः। तद्विशेषाणाम्शाफरिकः,। शाकुलिकः। पर्यायवचनानां न भवति। अजिह्यान् हन्ति। अनिमिषान् हन्ति। अस्यैकस्य पर्यायवचनस्येष्यते- मीनान् हन्ति मैनिकः।
-1-1-69- अणुदित्सवर्णस्य चाप्रत्ययः
अप्रत्ययः इति किमर्थम् ?
सनाशंसभिक्ष उः अ साम्प्रतिके।
अत्यल्पमिदमुत्यते--- अप्रत्यय इति। अप्रत्ययादेशटित्किन्मितः इति वक्तव्यम्। प्रत्यय- उदाहृतम्। आदेशे- इदम् इश्। इतः इह। टिति-- लविता लवितुम्। किति-- बभूव। मिति- हे अनड्वन्।
टितः परिहारः-- आचार्यप्रवृत्तिर्ज्ञापयति न टिता सवर्णानां ग्रहणं भवतीति। यदयं ग्रहोऽलिटि दीर्घत्वं शास्ति।
नैतदस्ति ज्ञापकम्। नियमार्थमेतत् स्यात्। ग्रहोऽलिटि दीर्घ एवेति।
यत्तर्हि वृतो वे ति विभाषां शास्ति। सर्वेषामेष परिहारः- भाव्यमानेन सवर्णानां ग्रहणं नेत्येवं न भविष्यति। प्रत्यये भूयान् परिहारः- अनभिधानात् प्रत्ययः सवर्णान् न ग्रहीष्यति। यान् हि प्रत्ययः सवर्णान् गृह्णीयात् न तैरर्थस्याभिधानं स्यात्। अनभिदानान्न भविष्यति।
इदं तर्हि प्रयोजनम्। इह केचित् प्रतीयन्ते केचित् प्रत्यात्याय्यन्ते। ह्रस्वाः प्रतीयन्ते, दीर्घाः प्रत्याय्यन्ते। यावच्च ब्रूयात्---प्रत्याय्यमानेन सवर्णानां ग्रहणं नेति तावदप्रत्यय इति।
कं पुनर्दीर्घः सवर्णग्रहणेन गृह्णीयात् ?
ह्रस्वम्।
यत्नाधिक्यान्न ग्रहीष्यति।
प्लुतं तर्हि गृह्णीयात्।
अनण्तवान्न ग्रहीष्यति।
एवं तर्हि सिद्धे सति यदप्रत्यय इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा भाव्यमानेन सवर्णानां ग्रहणं नेति।
किमर्थं पुनरिदमुच्यते ?
अण् सवर्णस्येति स्वरानुनासिक्यकालभेदात्।
अण् सवर्णस्येत्युच्यते। स्वरभेदादनुनासिकभेदात् कालभेदाच्च अण् सवर्णान्न गृह्णीयात्। इष्यते च ग्रहणं स्यादिति। तच्चान्तरेण यत्नं न सिध्यतोत्येवमर्थमिदमुच्यते।
अस्ति प्रयोजनमेतत्। किं तर्हीति?
तत्र प्रत्याहारग्रहणे सवर्णग्रहणमनुपदेशात्।
तत्र प्रत्याहारग्रहणे सवर्णानां ग्रहणं न प्राप्नोति। अकः सवर्णेदीर्घ इति। किं कारणम्? अनुपदेशात्। यथाजातीयकानां सञ्ज्ञा कृता तथाजातीयकानां सम्प्रत्यायिका स्यात्। ह्रस्वानां च क्रियते ह्रस्वानामेव सम्प्रत्यायिका स्यात् दीर्घाणां न स्यात्।
ननु च ह्रस्वाः प्रतीयमाना दीर्घान् सम्प्रत्याययिष्यन्ति।
ह्रस्वसम्प्रत्ययादिति चेदुच्चार्यमाणशब्दसम्प्रत्यायकत्वाच्छब्दस्यावचनम्।
ह्रस्वसम्प्रत्ययादिति चेदुच्चार्यमाणः शब्दः सम्प्रत्यायको भवति न सम्प्रतीयमानः। तद्यथा-- ऋगित्युक्ते संपाठमात्रं गम्यते।
एवं तर्हि वर्णपाठ एवोपदेशः करियष्ते।
वर्णपाठ उपदेश इति चेदवरकालत्वात् परिभाषाया अनुपदेशः।
वर्णपाठक्रमे उपदेश इति चेद् अवरकालत्वात् परिभाषाया अनुपदेशः।
किं परा सूत्रात् क्रियते इत्यतोऽवरकाला?
नेत्याह। सर्वथावरकालैव। वर्णानामुपदेशस्तावत्। उपदेशोत्तरकाला--इत्संज्ञा। इत्संज्ञोत्तरकाल आदिरन्त्येन सहेतेति प्रत्याहारः। प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा। सवर्णसंज्ञोत्तरकालमनुदित्सवर्णस्यचाप्रत्यय इति। सैषाऽवरकाला उपदेशोत्तरकाला वर्णानामुत्पत्तौ निमित्तत्वाय प्रकल्पिष्यत इत्येतन्न।
तस्मादुपदेशः।
कर्तव्यः।
तत्रानृवृत्तिनिर्देशे सवर्णग्रहणमनण्त्वात्।
तत्रानुवृत्तिनिर्देशे सवर्णानां ग्रहणं न प्राप्नोति। अस्य च्वौ। यस्येति चेति। किं कारणम्? अनण्त्वात्। नह्येतेऽणो येऽनुवृतौ। के तर्हि ? येऽक्षरसमाम्नाये उपदिश्यन्ते।
एवं तर्हि अन्ण्त्वादनुवृत्तौ न, अनुपदेशाच्च प्रत्याहारे न। उच्यते चेदमण् सवर्णान् गृह्णातीति तत्र वचनाद् भविष्यति।
वचनाद् यत्र तन्नास्ति।
नेदं वचनाल्लभ्यम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्? य एते
प्रत्याहाराणामादितो वर्णास्तैः सवर्णानां ग्रहणं यथा स्यात्।
एवं तर्हि।
सवर्णेऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणात्।
सवर्णेऽण्ग्रहणमपरिभाष्यम्। कुतः? आकृतिग्रहणात्। अवर्णाकृतिरुपदिष्टा सर्वमवर्णकुलं
ग्रीहीष्यति। तथेवर्णाकृतिः।
ननु चान्या आकृतिरकारस्य। अन्या चाऽऽकारस्य।
अन्यात्वाच्च।
अनन्याकृतिरकारस्याकारस्य च।
अनेकान्तो ह्यनन्यत्त्वकरः।
यो ह्यनेकान्तेन भेदो नासावन्यत्त्वं करोति। तद्यथा न यो गोश्च गोश्च भेदः सोऽन्यत्त्वं करोति। यस्तु खलु गोश्चाश्वस्य च भेदः सोऽन्यत्त्वं करोति। अपर आह-
सवर्णेऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणादनन्यत्वम्।
सवर्णोऽण्ग्रहणमपरिभाष्यम्।आकृतिग्रहणादनन्यत्वंभविष्यति। अनन्याकृतिरकारस्याकारस्य च।
अनेकान्तो ह्यनन्यत्वकरः।
यो ह्येनकान्तेन भेदो नासावन्यत्वं करोत। तद्यथा न यो गोश्च गोश्च भेदः सोऽन्यत्त्वं
करोति। यस्तु खलु गोश्च अश्वस्य च भेदः सोऽन्यत्त्वं करोति।
तद्वच्च हल्ग्रहणेषु।
एवं च कृत्वा हल्ग्रहणेषु सिद्धं भवति। झलो झलि। अवात्ताम्। अवात्तम्। अवात्त।
यत्रैतन्नास्ति- अण् सवर्णान् गृह्णातीति।
अनेकान्तो ह्यनन्यत्त्वकर।
इत्युक्तार्थम्।
द्रुतविलम्बितयोश्चानुपदेशात्।
द्रुतविलम्बितयोश्चानुपदेशान् मन्यामहे आकृतिग्रहणात् सिद्धमिति। यदयं कस्यां चिद् वृत्तौ वर्णानुपदिश्य सर्वत्र कृती भवति।
अस्ति प्रयोजनमेतत्। किं तर्हीति?
वृत्तिपृथक्त्वं तु नोपपद्यते।
वृत्तेः पृथक्त्वं नोपपद्यते।
तस्मात् तत्र तपरनिर्देशात् सिद्धम्।
तस्मात् तत्र तपरनिर्देशः कर्तव्यः। न कर्तव्यः। क्रियते न्यास एव। अतो भिस ऐस् इति।
-1-1-70- तपरस्तत्कालस्य
अयुक्तोऽयं निर्देशस्तत्कालस्येति। तदित्यनेन कालं प्रतिनिर्देश्यते। तदित्ययं च वर्णः।
तत्रायुक्तं वर्णस्य कालेन सह सामानाधिकरण्यम्।
कथं तर्हि निर्देशः कर्तव्यः?
तत्कालकालस्येति।
किमिदं तत्कालकालस्येति।
तस्य कालः तत्कालः। तत्कालः कालो यस्येति सोऽयं तत्कालकालः तत्कालकालस्येति।
स तर्हि तथा निर्देशः कर्तव्यः। न कर्तव्यः। उत्तरपदलोपोऽत्र द्रष्टव्यः। तद्यथा- उष्ट्रमुखमिव मुखमस्य सोऽयमुष्ट्रमुखः। खरमुखः। एवं तत्कालकालः तत्कालः तत्कालस्यति। अथवा साहचर्यात् ताच्छब्द्यं भविष्यति। कालसहचरितो वर्णोपि काल एव।
किं पुनरिदं नियमार्थमाहोस्वित् प्रापकम्  ?
कथं च नियमार्थे स्यात् कथं वा प्रापकम्।
यद्यत्राण्ग्रहणमनुवर्तते ततो नियमार्थम्। अथ निवृत्तं ततः प्रापकम्।
कश्चात्र विशेषः?
तपरस्तत्कालस्येति नियमार्थमिति चेद् दीर्घग्रहणे स्वरभिन्नाग्रहणम्।
तपरस्तत्कालस्येति नियमार्थमिति चेद् दीर्घग्रहणे स्वरभिन्नानां ग्रहणं न प्राप्नोति। केषाम्? उदात्तानुदात्तस्वरितानुनासिकानाम्।
अस्तु तर्हि प्रापकम्।
प्रापकमिति चेद् ह्रस्वग्रहणे दीर्घप्लुतप्रतिषेधः।
प्रापकमिति चेद् ह्रस्वग्रहणे दीर्घप्लुतयोः प्रतिषेधो वक्तव्यः।
न वक्तव्यः।
विप्रतिषेधात् सिद्धम्।
अण् सवर्णान् गृह्णातीत्येतदस्तु। तपरस्तत्कालस्य वा। तपरस्तत्कालस्येत्येतद् भवति विप्रतिषेधेन। अण् सवर्णान् गृह्णातीत्यस्यावकाशः ह्रस्वा अतपरा अणः। तपरस्तत्कालस्येत्यस्यावकाशः दीर्घास्तपराः। ह्रस्वेषु तपरेषूभयं प्राप्नोति। तपरस्तत्कालस्येत्येतद् भवति विप्रतिषेधेन।
यद्येवम्---
द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसमख्यानं कालभेदात्।
द्रुतायां तपरकरणे मध्यमविसम्बितयोरुपसङ्ख्यानं कर्तव्यं, तथा मध्यमायां द्रुतविलम्बितयोः, तथा विलम्बितायां द्रुतमध्यमयोः। किं पुनः कारणं न सिध्यति? कालभेदात्। ये हि द्रुतायां वृत्तौ वर्णास्त्रिभागाधिकास्ते मध्यमायां वर्णास्त्रिभागाधिकास्ते विलम्बितायाम्।
सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यन्ते।
सिद्धमेतत्। कथम्? अवस्तिथा वर्णा द्रुतमध्यमविलम्बितासु। किंकृतस्तर्हि वृत्तिविशेषः?
वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यन्ते। वक्ता कश्चिदाश्वभिधायी भवति। आशु वर्णानभिधत्ते। कश्चिच्चिरेण। कश्चिच्चितरेण। तद्यथा-- तमेवाध्वानं कश्चिदाशु गच्छति।
कश्चिच्चिरेण कश्चिच्चितरेण। कश्चिच्चरतरेण गच्छति। रथिक आशु गच्छति। आश्विकश्चिरेण। पदातिश्चिरतरेण। शिशुश्चिरतरेण।
विषम उपन्यासः। अधिकरणमत्राध्वा व्रजति-क्रियायाः। तत्रायुक्तं यदधिकरणस्य वृद्धिह्रासौ स्याताम्।
एवं तर्हि स्फटोः शब्दः। ध्वनिः शब्दगुणः। कथम्?
भेर्याघातवत्।
तद्यथा-- भेर्याघातः भेरीमाहत्य कश्चिद्विंशति पदानि गच्छति। कश्चि त्र्रिंशत्। कश्चिच्चत्वारिशत्। स्फटोस्तावानेव भवति। ध्वनिकृता वृद्धिः।
ध्वनिः स्फटोश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते।
अल्पो महांश्च केषांचिदुभयं तत् स्वभावतः ।।
-1-1-71- आदिरन्त्येन सहेता
आदिरन्त्येन सहेतेत्यसम्प्रत्ययः सञ्ज्ञिनोऽनिर्देशात्।
आदिरन्त्येन सहेतेति असम्प्रत्ययः। किं कारणम्? सञ्ज्ञिनोऽनिर्देशात्। नहि सञ्ज्ञिनो निर्देश्यन्ते।
सिद्धं त्वादिरिता सह तन्मध्यस्येति वचनात्।
सिद्धमेतत्। कथम्? आदिरन्त्येन सहेता गृह्यमाणः स्वस्य च रूपस्य ग्राहकः तन्मध्यानां चेति वक्तव्यम्।
सम्बन्धिशब्दैर्वा तुल्यम्।
सम्बन्धिशब्दैर्वा तुल्यमेतत्। तद्यथा सम्बन्धिशब्दाः मातरि वर्तितव्यम्। पितरि
शुश्रूषितव्यमिति। न चोच्चते-- स्वस्यां मातरि, स्वस्मिन् पितरीति। सम्बन्धाञ्च गम्यते या यस्य माता,यो यस्य पितेति। एवमिहापि आदिरन्त्य इति सम्बन्धिशब्दावेतौ। तत्र सम्बन्धादेतद् गन्तव्यम्। यं प्रति य आदिरन्त्य इति च भवति तस्य ग्रहणं भवति स्वस्य च रूपस्येति।।71।।
-1-1-72- येन विधिस्तदन्तस्य
इह कस्मान्न भवति। इको यणचि। दध्यत्र, मध्वत्र।
अस्तु। अलोन्त्यस्य विधियो भवन्तीत्यन्त्यस्य भविष्यति।
नैवं शक्यम्। येऽनेकाल आदेशास्तेषु दोषः स्यात्- एचोऽयवायावः इति।
नैष दोषः। यथैव प्रकृतितस्तदन्तविधिर्भवति एवमादेशतोऽपि भविष्यति। तत्रैजन्तस्यायाद्यन्ता आदेशा भविष्यन्ति।
यदि चैवं क्वचिद् वैरूप्यं तत्र दोषः स्यात्। ब्रह्योदकम्। ब्रह्येन्द्रः।
अपि चानतरङ्गबहिरङ्गे न प्रकल्पेयाताम्। तत्र को दोषः? स्यानः,स्योना। अनतरङ्गलक्षणस्य यणादेशस्य बहिरङ्गलक्षणो गुणो बाधिकः प्रसज्येत। ऊनशब्दमाश्रित्य यणादेशो नशब्दमाश्रित्य गुणः।
अलविधिश्च न प्रकल्पेत। द्यौः, पन्थाः स इति। तस्मात्-- प्रकृते तदन्तिविधिरिति
वक्तव्यम्।
न वक्तव्यम्। येनेति करण एषा तृतीया। अन्येन चान्यस्य विधिर्भवति। तद्यथा-- देवदत्तस्य समाशं शरावैरोदनेन च यज्ञदत्तः प्रतिविधत्ते। तथा संग्रामं हस्त्यश्वरथपदातिभिः। एवमिहाप्यचा धातोर्यतं विधते। अकारेण प्रातिपदिकस्य इञ्ञं विधत्ते।
येन विधिस्तदन्तस्येति चेद् ग्रहणोपाधीनां तदन्तोपाधिप्रसङ्गः।
येन विधिस्तदन्तस्येति चेद् ग्रहणोपाधीनां तदन्तोपाधिताप्रसङ्गः। ये ग्रहणोपाधयः ते तदन्तोपाधयः स्युः। तत्र को दोषः? उतश्च प्रत्ययादसंयोगपूर्वादिति असंयोगपूर्वग्रहणमुकारान्तविशेषणं स्यात्। तत्र को दोषः? असंयोगपूर्वग्रहणेन इहैव पर्युदासः स्यात्- अक्ष्णुहीति, तक्ष्णुहीति। इह न स्यात्- आप्नुहि शक्नुहि इति। तथा उदोष्ठपूर्वस्येति ओष्ठ्यपूर्वग्रहणमकारान्तविशेषणं स्यात्। तत्र को दोषः? ओष्ठ्यपूर्वग्रहणेन इह प्रसज्येत। संकीर्णे संकीर्णमिति। इह च न स्यात् निपूर्ताः पिण्डा इति।
सिद्धं तु विशेषणविशेष्ययोर्यथेष्टत्वात्।
सिद्धमेतत्। कथम्? यथेष्टं विशेषणविशेष्ययोर्योगो भवति। यावता यथेष्टम् इह तावदुतश्च प्रत्ययादसंयोगपूर्वदिति नासंयोगपूर्वग्रहणेन उकारान्तं विशेष्यते। किं तर्हि? उकार एव विशेष्यते। उकारोयोऽसंयोगपूर्वस्तदन्तात् प्रत्ययादिति। तथा उदोष्ठयपूर्वस्येति नौष्ठ्यपूर्वग्रहणेन ऋकार एव विशेष्यते। ऋकारो य ओष्ठ्यपूर्वस्तदन्तस्य धातोरिति।
समासप्रत्ययविधौ प्रतिषेधः।
समासविधौ प्रत्ययविधौ च प्रतिषेधो वक्तव्यः। समासविधौ तावत्। द्वितीया श्रितादिभिः। कष्टश्रितः। नरकश्रितः। कष्टं परमश्रित इत्यत्र मा भूत्। प्रत्ययविधौ। नडस्यापत्यं नाडायनः। इह न भवति। सूत्रनडस्यापत्यं सौत्रनाडिः।
किमविशेषेण ?
नेत्याह।
उगिद्वर्णग्रहणवर्जम्।
उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्वा। उगिद्ग्रहणम् उगितश्च। भवती। अतिभवतौ।
महती, अतिमहती। वर्णग्रहणम्--- अत् इञ्ञ्। दाक्षिः, प्लाक्षिः।
अस्ति चेदानीं कश्चित् केवलोऽकारः प्रातिपदिकं यदर्था विधिः स्यात्।
अस्तीत्याह। अततेर्डः, अः। तस्यापत्यम् अत इञ्ञ्---इः।
अकच् श्नम्वतः सर्वनामाव्ययधातुविधावुपसङ्ख्यानम्।
अकज्वतः सर्वनामाव्ययविधौ इनम्वतो धातुविधावुपसङ्ख्यानं कर्तव्यम्। अकज्वतः- सर्वके। विश्वके। अव्ययविधौ- उच्चकैः, नीचकैः। श्नम्वतः- भिनत्ति, छिनत्ति।
किं पुनः कारणं न सिध्यति?
इह तस्य वा ग्रहणं भवति तदन्तरस्य वा। न चेदं तत्। नापि तद्न्तम्।
सिद्धं तु तदन्तान्तवचनात्।
सिद्धमेत्त। कथम्? तदन्तान्तवचनात्। तदन्तान्तस्येति वक्तव्यम्।
किमिदं तदन्तान्तस्येति?
तस्यान्तः तदन्तः। तदन्तोऽन्तो यस्य तदिदं-- तदन्तान्तं, तदन्तान्तस्येति।
स तर्हि तथा निर्देशः कर्तव्यः।
न कर्तव्यः। उत्तरपदलोपोऽत्र द्रष्टव्यः तद्यथा उष्ट्रमुखमिव मुखमस्य-- उष्ट्रमुखः। खरमुखः। एवमिहापि तदन्तः अन्तो यस्य-- सोऽयं तदन्तः तदन्तस्येति।
तदेकदेशविज्ञानाद्वा सिद्धम्।
तदेकदेशविज्ञानाद्वा पुनः सिद्धमेतत्। तदेकदेशभूतःतद्ग्रहणेन गृह्यते। तद्यथा-- गङ्गा ,यमुना, देवदत्तेति। अनेका नदी गङ्गां यमुनां च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते। देवदत्तास्थो गर्भो देवदत्ताग्रहणेन गृह्यते।
विषम उपन्यासः। इह केचिच्छब्दा अक्तपरिमाणानामर्थानां वाचका भवन्ति। य एते सङ्ख्याशब्दाः परिमाणशब्दाश्च। पञ्चसप्तेति। एकेनाप्यपाये न भवन्ति। द्रोणः, खारी आढकमिति नैवाधिके भवन्ति, न न्यूने।
केचिद् यावदेव तद् भवति तावदेवाहुः। य एते जातिशब्दा गुणशब्दाश्च। तैलं घृतमिति। खार्यामपि भवति द्रोणेपि। शुक्लो नीलः कृष्ण इति हिमवत्यपि भवति वटकणिकामात्रेऽपि द्रव्ये। इमाश्चापि सञ्ज्ञा अक्तपरिमाणानामर्थानां क्रियन्ते ताः केनाधिकस्य स्युः।
एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति- तदेकदेशभूतं तद्ग्रहणेन गृह्यते इति। यदयं नेदमदसोरकोरिति सककारयोरिदमदसोः प्रतिषेधं शास्ति।
कथं कृत्वा ज्ञापकम् ?
इदमेदसोः कार्यमुच्यमानं कः प्रसङ्गे यत् सककारयोः स्यात्। पश्यति त्वाचार्यस्तदेकदेशभूतं तद्ग्रहणेन गृह्यत इति ततः सककारयोः प्रतिषेधं शास्ति।
कानि पुनरस्य योगस्य प्रयोजनानि ?
प्रयोजनं सर्वनामाव्ययसञ्ज्ञायाम्।
सर्वे परमसर्वे। विश्वे परमविश्वे। उच्चैः, परमोच्चैः। नीचैः, परमनीचैरिति।
उपपदविधौ भयाढ्यादिग्रहणं प्रयोजनम्।।
भयङ्करः । अभयंकरः। आढ्यंकरणनम्। स्वाढ्यंकरणम्
ङीब्दिधावुगिद्ग्रहणम्।
प्रयोजनम्। भवती अतिभवती। महती अतिमहती।
प्रतिषेधे स्वरत्रादिग्रहणम्।
प्रयोजनम्। स्वसा। परमस्वसा। दुहिता। परमदुहिता।
अपरिमाणबिस्तादिग्रहणं च प्रतिषेधे प्रयोजनम्।
अपरिमाणबिस्तादिग्रहणं च ङीप्प्रतिषेधे प्रयोजनम्। अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्वितलुकीति। द्विबिस्ता, द्विपरमबिस्ता। त्रिबिस्ता, त्रिपरमबिस्ता। द्वयाचित, द्विपरमाचित।
दिति।
दितिग्रहणं च प्रयोजनम्। दितेरपत्यं दैत्यः। अदितेरपत्यमादित्यः। दित्यदित्यादित्येत्यदिग्रहणं न कर्तव्यं भवति।
रोण्या अण्।
रोण्या अण् ग्रहणं च प्रयोजनम्। आजकरोणः। सौहिकरोणः।
तस्य च।
तस्य चेति वक्तव्यम्। रौणः।
किं पुनः कारणं न सिध्यति? न तदन्ताच्च तदन्तविधिना सिद्धं केवलाच्च व्यपदेशिवद्भावेन।
व्यपदेशिवद्भावोऽप्रातिपदिकेन।
किं पुनः कारणं व्यपदेशिवद्भावोऽप्रातिपदिकेन?
इह सूत्रान्ताट्ठग् भवति। दशान्ताड्डो भवतीति केवलादुत्पत्तिर्मा भूदिति।
नैतदस्ति ज्ञापकम्। सिद्धमत्र तदन्ताच्च तदन्तविधिना केवलाच्च व्यपदेशिवद्भावेन। सोऽयमेवं सिद्धे सति यदन्तग्रहणं करोति तज्ज्ञापयत्याचार्यः-- सूत्रान्तादेव दशान्तादेवेति
नात्र तदन्तादुत्पत्तिः प्राप्नोति। इदानीमेव ह्युक्तं समासप्रत्ययविधौ प्रतिषेध इति।
सा तर्ह्येषा परिभाषा कर्तव्या।
न कर्तव्या। आचार्यप्रवृत्तिर्ज्ञापयति भवत्येषा परिभाषा--- व्यपदेशिवद्भावोऽप्रातिपदिकेनेति। यदयं पूर्वादिनिः सपूर्वाच्च इत्याह।
नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्? सपूर्वादिनिं वक्ष्यामीति।
यत्तर्हि योगविभागं करोति। इतरथा पूर्वात् सपूर्वादिनिः इत्येव ब्रूयात्।
किं पुनरयमस्यैव शेषस्तस्य चेति?
नेत्याह। यच्चानुक्रान्तं यच्चानुक्रंस्यते सर्वस्यैव शेषस्तस्य चेति।
रथसीताहलेभ्यो यद्विधौ प्रयोजनम्।
रथसीताहलेभ्यो यद्विधौ प्रयोजनम्। रथ्यः। परमरथ्यः। सीत्यं परमसीत्यम्। हल्या
परमहल्या।
सुसर्वार्धदिक् शब्देभ्यो जनपदस्य।
सुसर्वार्धदिक्शब्देभ्यो जनपदस्य प्रयोजनम्। सु- सुपाञ्ञ्चालकः, सुमागधकः।
सर्व- सर्वपाञ्ञ्चालकः, सर्वमागधकः। अर्ध- अर्धपाञ्ञ्चालकः। अर्धमागधकः। दिक्शब्द- पूर्वपाञ्ञ्चालकः। अपरपाञ्ञ्चालकः। पूर्वमागधकः। अपरमागधकः।
ऋतोर्वृद्धिमद्विधाववयवानाम्।
ऋतोर्वृद्धिमद्विधाववयवानां प्रयोजनम्। पूर्वशारदम्। अपरशारदम्। पूर्वनैदाघम्। अपरनैदाघम्।
ठञ्ञ्विधौ सङ्ख्यायाः।
ठञ्ञ्विधौ सङ्ख्यायाः प्रयोजनम्। द्विषाष्टिकम्। पञ्ञ्चाषाष्टिकम्।
धर्मान्नञ्ञः।
धर्मान्नञ्ञः प्रयोजनम्। धर्मे चरति धार्मिकः। अधर्मे चरति आधर्मिकः।
अधर्माच्चेति न वक्तव्यं भवति।
पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च।
पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य चेति वक्तव्यम्।
पदाधिकारे किं प्रयोजनम् ?
प्रयोजनमिष्टकेषीकामालानां चिततूलभारिषु।
इष्टकेषूकामालानां चिततूलभारिषु प्रयोजनम्। इष्टकचितं चिन्वीति। पक्वेष्टकचितं तिन्वीत। इषीकतूलेन। मुञ्ञ्जेषीकतूलेन। मालभारिणी कन्या। उत्पलमालभरिणी कन्या।
अङ्गाधिकारे किं प्रयोजनम् ?
प्रयोजनं महदप्स्वसृनप्तॄणां दीर्घविधौ।
महान्। परममहान्। अप्- आपः तिष्टन्ति स्वापस्तिष्ठन्ति। स्वसृ- स्वसा स्वसारौ स्वसारः। परमस्वसा। परमस्वसारौ। परमस्वसारः। नप्तृ- नप्ता, नप्तारौ, नप्तारः। एवं परमनप्ता, परमनप्तारौ, परमनप्तारः।
पदयुष्मदस्मदस्थ्याद्यानडुहो नुम्।
पद्भावः प्रयोजनम्। द्विपदः पश्य।
अस्ति चेदानीं कश्चित् केवलः पाच्छब्दो यदर्थे विधिः स्यात्।
नास्तीत्याह।
एवं तर्हि अङ्गाधिकारे प्रयोजनं नास्तीति कृत्वा पदाधिकारस्य प्रयोजनमुक्तम्। हिमकाषिहतिषु च। यथा पत्काषिणौ, पत्काषिणः। एवं परमपत्काषिणौ। परमपत्काषिणः।
यदि पदाधिकारे पादस्य तदन्तविधिरभवति। पादस्य पदाज्यातिगोपहतेषु यथेह भवति-- पादेनोपहतं-- पदोपहतम्। अत्रापि स्यात्दिग्धपादेनोपहतं-- दिग्धपदोपहतम् इति।
एवं तर्ह्याधिकार एव प्रयोजनम्।
ननु चोक्तं न केवलः पाच्छब्द इति।
अयमस्ति-- पादयतेरप्रत्ययः-- पात्। पदः। पदा। पदे।
युष्मद्, अस्मद्। यूयम्, वयम्। परमयूयम्। परमवयम्। अस्थादि। अस्थना दध्ना
सक्थना। परमास्थना। परमदध्ना। परमसक्थ्ना। अनडुहो नुम्। अनड्वान्। परमानड्वान्।
द्युपथिमथिपुंगोसखिचतुरनडुत्त्रिग्रहणम्।
प्रयोजनम्। द्यौः, सुद्यौः। पन्थाः, सुपन्थाः। मन्थाः, परममन्थाः। पुमान्। परमपुमान्। गौः। सुगौः। सखा।
सखायौ। सखायः। सुसखा। सपसखायौ। सपसखायः। परमसखा। परमसखायौ। परमखायः। चत्वारः। परमचत्वारः। अनड्वाहः। परमानड्वाहः। त्रयाणां परमत्रयाणाम्।
त्यदादिविधिभस्त्रादिस्त्रीग्रहणं च।
प्रयोजनम्। सः। अतिसः। भस्त्रका। भस्त्रिका। बहुभस्त्रिका। बहुभस्त्रिका। निर्भस्त्रका। निर्भस्त्रिका। स्त्रीग्रहणं च प्रयोजनम्। स्त्रियौ, स्त्रियः। राजस्त्रियौ, राजस्त्रियः।
वर्णग्रहणं च सर्वत्र।
प्रयोजनम्। क्व सर्वत्र? अङ्गाधिकारे चान्यत्र च। अन्यत्रोदाहृतम्। अङ्गाधिकारे अतो दीर्घो यञ्ञि ,सुपि च। इहैव स्यात्-- आभ्याम्। घटाभ्याम् इत्यत्र न स्यात्।
प्रत्ययग्रहणं चापञ्चम्याः।
प्रत्ययग्रहणं च अपञ्चम्याः प्रयोजनम्। यञ्ञिञ्ञोः फग् भवति। गार्ग्यायणः। वात्स्यायनः। परमवात्स्यायनः। दाक्षायणः। परमदाक्षायणः।
अपञ्चम्या इति किमर्थम् ?
दृषत्तीर्णा। परिषत्तीर्णा।
अलैवानर्थकेन।
अलैवानर्थकेन तदन्तविधिर्भवति नाम्येनानर्थकेनेति वक्तव्यम्। किं प्रयोजनम् ? हन्ग्रहणे प्लीहन् ग्रहणं मा भूत्। उद्ग्रहणे गर्मुद्ग्रहणम्। स्त्रीग्रहणे शास्त्रीग्रहणम्। संग्रहणे पायसंग्रहणम् करोतीति मा भूत्।
किमर्थमिदमुच्यते। न पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य चेत्यव सिद्धम्। न चेदं तत्, नापि तदुत्तरपदम्।
तन्न वक्तव्यं भवति।
किं पुनरत्र ज्यायः ?
तदन्तविधिरेव ज्यायान्। इदमपि सिद्धं भवति। परमातिमहान्। एतद्धि नैव तत्। नापि तदुत्तरपदम्।
अनिनस्मन्ग्रहणानि च।
अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तद्न्तविधिं प्रयोजयन्ति। अन्- राज्ञा इत्यर्थवता, साम्नेत्यनर्थकेन। इन्- दण्डीत्यर्थवता, वाग्ग्मीत्यनर्थकेन। अस्- सुपयाः इत्यर्थवता, सुस्त्रोताः इत्यनर्थकेन। मन्- सुशर्मा इत्यर्थवता, सुप्रथिमा इतायनर्थकेन।
यस्मिन् विधिस्तदादावल्ग्रहणे।
यस्मिन् विधिस्तदादाविति वक्तव्यम्। किं प्रयोजनम् ? अचि श्नुधातुभ्रुवां य्वोरियङुवङाविति इहैव स्यात्- श्रियौ। भ्रुवौ। श्रियो भ्रुवः इत्यत्र न स्यात्।
-1-1-73- वृद्धिर्यस्याचामादिस्तद् वृद्धम्
वृद्धिग्रहणं किमर्थम् ?
यस्याचामादिस्तद् वृद्धम् इतीयत्युच्यमाने दाताः, राक्षिताः अत्रापि प्रसज्येत। वृद्धिग्रहणे पुनः क्रियमाणे न दोषो भवति।
अथ यस्यग्रहणं किमर्थम् ?
यस्येति व्यपदेशाय।
अथाज्ग्रहणं किमर्थम् ?
वृद्धिर्यस्यादिस्तद् वृद्धम् इतीयत्युच्यमाने इहैव स्यात्- एतिकायनीयाः। औपगवीयाः। इह न स्याद्- गार्गीयाः ,वात्सीयाः इति। अज्ग्रहणे पुनः क्रियमाणे न दोषो भवति।
अथादिग्रहणं किमर्थम् ?
वृद्धिर्यस्याचां तद् वृद्धम् इतीयत्युच्यमाने सभासंनयने भवः-- साभासंनयनः इत्यत्रापि प्रसज्येत। आदिग्रहणे पुनः क्रियमाणे न दोषो भवति।
वृद्धसञ्ज्ञायामजसंनिवेशादनादित्वम्।
वृद्धसञ्ज्ञायामजसंनिवेशाद् आदिरित्येतन्नोपपद्यते। न ह्यचां संनिवेशोऽस्ति।
ननु चैवं विज्ञायते-- अजेवादिरिति।
नैवं शक्यम्। इहैव प्रसज्येत औपगवियाः। इह न स्याद् गार्गीयाः। एकान्तादित्वं तर्हि विज्ञायते।
एकान्तादित्वे च सर्वप्रसङ्गः।
इहापि प्रसज्येत- सभासन्नयने भवः साभासन्नयनः इति।
सिद्धमजाकृतिनिर्देशात्।
सिद्धमेतत्। कथम्? अच आकृतिर्निर्देश्यते।
एवमपि व्यञ्ञ्जनैर्व्यवहितत्वान्न प्राप्नोति।
व्यञ्ञ्जनस्याविद्यमानत्वं यथान्यत्र।
व्यञ्ञ्जनस्याविद्यमानवद्भावो वक्तव्यो यथान्यत्रापि व्यञ्ञ्जनस्याविद्यमानवद्भावो भवति। क्वान्यत्र। स्वरे। वा नामघेयस्य।
वृद्धसञ्ज्ञा वक्तव्या। देवदत्तीयाः। दैवदत्ताः। यज्ञदत्तीयाः। याज्ञदत्ताः।
गोत्रोत्तरपदस्य च।
गोत्रोत्तरपदस्य च वृद्धसञ्ज्ञा वक्तव्या। कम्बलचारायणीयाः। ओदनपाणिनीयाः। वृतरौढीयाः।
गोत्रान्ताद्वाऽसमस्तवत्।
गोत्रान्ताद्वा असमस्तवत् प्रत्ययो भवतीति वक्तव्यम्। एतान्येवोदाहरणानि।
किमविशेषेण ?
नेत्याह।
जिह्राकात्यहरितकात्यर्वज्जम्।
जिह्राकात्यं हरितकात्यं च र्वज्जयित्वा। जैह्राकाताः। हारितकाताः।
किं पुनरत्र ज्यायः?
गोत्रान्ताद्वाऽसमस्चवादित्येव ज्यायः। इदमपि सिद्धं भवति। पिङ्गलकाण्व्यस्य छात्राः पैङ्गलकाण्वाः।
-1-1-74- त्यदादीनि च
यस्याचामादिग्रहणमनुवर्तते उताहो न।
किं चातः? यद्यनुवर्तते, इह च प्रसज्येत त्वत्पुत्रस्य छात्राः त्वात्पुत्रा। इह च न स्यात् त्वदीयो मदीय इति।
अथ निवृत्तम्, एङ् प्राचां देशे यस्याचामादिग्रहणं कर्तव्यम्।
एवं तर्ह्यनुवर्तते।
कथं त्वात्पुत्रा मात्पुत्रा इति ?
सम्बन्धमनुवर्तिष्यते। वृद्धिर्यस्याचामादिस्तद् वृद्धम्। त्यादादीनि च वृद्धसञ्ज्ञानि भवन्ति। वृद्धिर्यस्याचामादिस्तद् वृद्धम्। एङ् प्राचां देशे यस्याचामादिग्रहणमनुवर्तते। वृद्धिग्रहणं निवृत्तम्। तद्यथा कश्चित् कान्तारे समुपस्थिते सार्थमुपादत्ते। स यदा निष्कान्तकान्तारो भवति तदा सार्थे जहाति।
-1-1-75- एङ् प्राचां देशे
एङ् प्राचा देशे शैषिकेष्विति वक्तव्यम्।
सैपुरिकी सैपुरिका, स्कौनगरिकी, स्कौनगरिकेति।।75।।
-9-9-999-