महाभाष्यम्/अष्टमोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः

8-2
-8-2-1- पूर्वत्राऽसिद्धम्
येयं सपादसप्ताध्याय्यनुक्रान्ता एतस्यामयं पादोनोऽध्यायोऽसिद्धो वेदितव्यः।। यदि सपादायां सप्ताध्याय्यामयं पादोनोऽध्यायोऽसिद्ध ःथ्द्य;त्युच्यते य(1) ःथ्द्य;ह सप्तमीनिर्देशाः पञ्ञ्चमीनिर्देशाः षष्ठीनिर्देशाश्चोच्यन्ते तेऽप्यसिद्धाः स्युः।। तत्र को दोषः?।। झलो झलि ह्रस्वादङ्गात् संयोगान्तस्य लोपःथ्द्य;त्येतेषां निर्देशानामसिद्धत्वात्तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य षष्ठी स्थानेयोगा ःथ्द्य;त्येताः परिभाषा न प्रकल्पेरन्।। नैषः दोषः, यद्यपीदं तत्राऽसिद्धं तत्त्विह सिद्धम्।। कथम्?।। कार्यकालं संज्ञापरिभाषम्।। यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम्। झलो झलि ह्रस्वादङ्गात् संयोगान्तस्य लोपः। उपस्थितमिदं भवति,-तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य षष्ठी स्थानेयोगेति।। यदि कार्यकालं संज्ञापरिभाषमित्युच्यते ःथ्द्य;यमपि परिभाषाऽस्ति विप्रतिषेधे परमिति। साऽपीहोपतिष्ठेत।। तत्र को दोषः?।। विस्फोर्यम् अवगोर्यमिति। गुणादीर्घत्वं स्याद्विप्रतिषेधेन।। अत उत्तरं पठति-।। पूर्वत्राऽसिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य।। पूर्वत्रासिद्धे नास्ति विप्रतिषेधः।। किं कारणम्?।। अभावादुत्तरस्य। द्वयोर्हि सावकाशयोः समवस्थितयोर्विप्रतिषेधो भवति न च पूर्वत्राऽसिद्धे परं पूर्वं प्रति भवति।। यद्येवं दोग्धा दोग्धुं,-घत्वस्याऽसिद्धत्वाड्ढत्वं प्राप्नोति।। काष्ठतट् कूटतट्। संयोगादिलोपस्याऽसिद्धत्वात्संयोगान्तलोपः प्राप्नोति। ।। अपवादो वचनप्रामाण्यात्।। झ्र्अपवादो वचनप्रामाण्यात्(1)ट। अनवकाशावेतौ(2) वचनप्रामाण्याद्भविष्यतः। तस्मात्कार्यकालं संज्ञापरिभाषमिति न दोषः।। पूर्वत्रासिद्धमधिकारः।। पूर्वत्राऽसिद्धमित्यधिकारोऽयं द्रष्टव्यः।। किं प्रयोजनम्? ।। परस्य(3) परस्य पूर्वत्र पूर्वत्राऽसिद्धविज्ञानार्थम्(4)।। झ्र्परस्य परस्य पूर्वत्र पूर्वत्राऽसिद्धविज्ञानार्थम्ट। परः परो योगः पूर्वं पूर्वं योगं प्रत्यसिद्धो यथा स्यात्। ।। अनधिकारे हि समुदायस्य समुदायेऽसिद्ध(त्व5)विज्ञानम्।। अनधिकारे हि सति समुदायस्य समुदायेऽसिद्धत्वं विज्ञायेत।। तत्र को दोषः?।। तत्राऽयथेष्टप्रसङ्गः।। तत्राऽयथेष्टं प्रसज्येत। गोधुङ्मान् गुडलिण्मानिति,-घत्वढत्वयोः कृतयोर्झय ःथ्द्य;ति वत्वं प्रसज्येत।।
।। तस्मादधिकारः।। तस्मादधिकारोऽयं द्रष्टव्यः।
अथाऽसिद्धवचनं(1) किमर्थम्।। असिद्धवचनम् उक्तम्।। झ्र्असिद्धवचने(2) उक्तम्ट।। किमुक्तम्(3)।। तत्र(4) तावदुक्तं-षत्वतुकोरसिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं चेति। एवमिहाऽपि पूर्वत्राऽसिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणावार्थं(5) च। आदेशलक्षणप्रतिषेधार्थं तावत्--राजभिः तक्षभिः राजभ्यां तक्षभ्याम् राजसु तक्षसु ःथ्द्य;ति। नलोपे कृतेऽत ःथ्द्य;त्यैस्भावादयः प्राप्नुवन्ति। असिद्धत्वान्न भवन्ति। उत्सर्गलक्षणभावार्थं च-अमुष्मै अमुष्मात् अमुष्य अमुष्मिन् ःथ्द्य;ति। अत्र मुभावेऽत ःथ्द्य;ति स्मायादयो न प्राप्नुवन्ति, असिद्धत्वाद्भवन्ति। सुपर्वाणौ। सुपर्वाणः। णत्वे कृते नोपधाया ःथ्द्य;ति दीर्घत्वं न प्राप्नोति। असिद्धत्वाद्भवति।
-8-2-2- नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति
सुब्विधिं प्रति नलोपोऽसिद्धो भवतीत्युच्यते भवेदिह राजभिः तक्षभिः ःथ्द्य;ति, नलोपे कृतेऽतःथ्द्य;त्यैस्भावो न स्यात्। ःथ्द्य;ह तु खलु राजभ्यां तक्षभ्यां राजसु तक्षसु ःथ्द्य;ति,-नलोपे कृते दीर्घत्वैत्त्वे प्राप्नुतः।। नैषः दोषः। ।। सुब्विधिरिति(1) सर्वविभक्त्यन्तः समासः।। झ्र्सुब्विधिरिति सर्वविभक्त्यन्तः(2) समासःट। सुपो विधिः सुब्विधिः, सुपि विधिः सुब्विधिरिति।
अथ संज्ञाविधौ किमुदाहरणम्?। पञ्ञ्च सप्त।। पञ्ञ्च सप्तेत्यत्र नलोपे कृते ष्णान्ता षडिति षट्संज्ञा न प्राप्नोति। असिद्धत्वाद्भवति।। संज्ञाग्रहणानर्थक्यं च तन्निमित्तत्वाल्लोपस्य।। संज्ञाग्रहणं चाऽनर्थकम्।। किं कारणम्?।। तन्निमित्तत्वाल्लोपस्य। नाऽकृतायां षट्संज्ञायां जश्शसोर्लुक्,न चाऽकृते लुकि पदसंज्ञा, न चाऽकृतायां पदसंज्ञायां नलोपः प्राप्नोति। तदेतदानुपूर्व्या सिद्धं भवति।। ःथ्द्य;दं तर्हि प्रयोजनं पञ्ञ्चभिः सप्तभिः ःथ्द्य;ति। षट्त्रिचतुर्भ्यो हलादिः झल्युपोत्तममित्येष स्वरो यथा स्यात्।।
।। स्वरेऽवधारणाच्च(1)।। स्वरेऽवधारणाच्च सञ्ञ्ज्ञाग्रहणमनर्थकम्। स्वरेऽवधारणं क्रियते-स्वरविधिं प्रतीति। क्रियते-स्वरविधिं प्रतीति।। ःथ्द्य;दं(1) तर्हि--दण्डिदत्तौ दत्तदण्डिनौ(1)।
तुग्विधौ किमुदाहरणम्?।। वृत्रहभ्याम् वृत्रहभिः। नलोपे कृते ह्रस्वस्य पिति कृति तुगिति तुक् प्राप्नोत्यसिद्धत्वान्न भवति।। तुग्विधौ चोक्तम्(2)।। (तुग्विधौ चोक्तम्(3))।। किमुक्तम्?।। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति।। ःथ्द्य;दं तर्हि प्रयोजनंकृतीति वक्ष्यामीति। ःथ्द्य;ह मा भूत्-ब्रह्महच्छत्रम्। भ्रूणहच्छाया(1)। न ह्येषे संनिपातलक्षणो नलोपः।।
-8-2-3- न मु ने
ःथ्द्य;ह ने यत्कार्यं प्राप्नोति तत्प्रति मुभावो नाऽसिद्ध ःथ्द्य;त्युच्यते नाभावश्चैव तावन्न प्राप्नोति।। एवं तर्हि,-।। न मु टादेशे।। न मु टादेश ःथ्द्य;ति वक्तव्यम्।। किमिदं टादेश ःथ्द्य;ति?।। टाया आदेशः टादेशः।। यदि तर्हि टाया आदेश ःथ्द्य;त्युच्यते टायामादेशेऽप्रतिषिद्धं(4) भवति।। तत्र को दोषः?।। अमुना ःथ्द्य;त्यत्र मुभावस्याऽसिद्धत्वादतो दीर्घो यञ्ञि सुपि चेति दीर्घत्वं प्रसज्येत।। नैषः दोषः झ्र्ठटादेश ःथ्द्य;ति(3)ट सर्वविभक्त्यन्तोऽयं समासः-टाया आदेशः टादेशः, टायामादेशः टादेश ःथ्द्य;ति।। सिध्यति। सूत्रं तर्हि भिद्यते।। यथान्यासमेवाऽस्तु।। ननु चोक्तं ने यत्कार्यं प्राप्नोति तस्मिन्मुभावो नासिद्ध ःथ्द्य;त्युच्यते नाभावश्चैव तावन्न प्राप्नोतीति।। नैषः दोषः। ःथ्द्य;हेङि्गतेन चेष्टितेन निमिषितेन महता वा(1) सूत्रनिबन्धेनाचार्याणामभिप्रायो लक्ष्यते। एतदेव(2) ज्ञापयत्याचार्यो(3) भवत्यत्र नाभावःथ्द्य;ति यदयं ने परतोऽसिद्धत्वप्रतिषेधं शास्ति।। अथ वा द्विगता(4) अपि हेतवो भवन्ति। तद्यथा-आम्राश्च सिक्ताः पितरश्च प्रीणिता भवन्ति। तथा वाक्यान्यपि द्विगतानि दृश्यन्ते,-श्वेतो धावति, अलंबुसानां यातेति,(5) अथ वा वृद्धकुमारीवाक्यव(4)दिदं द्रष्टव्यम्। तद्यथा-वृद्धकुमारीन्द्रेणोक्ता वरं वृणीष्वेति, सा वरमवृणीत-पुत्रा मे बहुक्षीरघृतमोदनं कांस्यपात्र्यां भुञ्ञ्जीरन्निति। न च तावदस्याः पतिर्भवति कुतः पुत्राः, कुतो वा गावः, कुतो धान्यम्?।। तत्राऽनयैकेन वाक्येन पतिः पुत्रा गावो धान्यमिति सर्वं सङ्गृहीतं भवति। एवमिहापि नेऽसिद्धत्वप्रतिषेधं ब्रुवता नाभावोऽपि सङ्गृहीतो भवति।।झ्र्न मु नेट
-8-2-4- उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य
।। यण्स्वरो यणादेशे स्वरितयणः स्वरितार्थम्।। यण्स्वरो यणादेशे सिद्धो वक्तव्यः।। किं प्रयोजनम्?।। स्वरितयणः स्वरितार्थम् । स्वरितयणः स्वरितत्वं यथा स्यात्, -खलप्व्यटति खलप्व्यश्नाति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। आहाऽय-स्वरितयणःथ्द्य;ति, न चाऽस्ति सिद्धः(1) स्वरितः, तत्राश्रयात्सिद्धत्वं भविष्यति(2)।। आश्रयात्सिद्धत्वमिति(3) चेदुदात्तात्स्वरिते दोषः।। आश्रयात्सिद्धत्वमिति चेदुदात्तात्स्वरिते दोषो भवति-दध्याशा(4) मध्वाशा।। एवं तर्हि योगविभागः करिष्यते। झ्र्ठउदात्तयणः(5)ट उदात्तयणः परस्याऽनुदात्तस्य स्वरितो भवति। ततः स्वरितयणः। स्वरितयणश्च(6) परस्यानुदात्तस्य स्वरितो भवति। उदात्तयण ःथ्द्य;त्येव।। अथ वा स्वरितग्रहणं न करिष्यते।। केनेदानीं स्वरितयणः परस्याऽनुदात्तस्य स्वरितो भविष्यति?।। उदात्तयण ःथ्द्य;त्येव।। ननु च स्वरितयणा व्यवहितत्वान्न प्राप्नोति।। स्वरविधौ व्यञ्ञ्जनमविद्यमानवदिति नास्ति व्यवधानम्।। अथ वा नैवं विज्ञायते- स्वरितस्य यण्, स्वरितयण्,स्वरितयण ःथ्द्य;ति।। कथं तर्हि?।। स्वरिते यण् स्वरितयण्,स्वरितयण ःथ्द्य;ति।।
-8-2-6- स्वरितो वाऽनुदात्ते पदादौ
स्वरितग्रहणं(1)-शक्यमकर्त्तुम्।। कथम्?।। अनुदात्ते परतः पदादौवा(2) उदात्त ःथ्द्य;त्येव सिद्धम्।। केनेदानीं स्वरितो भविष्यति-गाङ्गेऽनूपे(2) ःथ्द्य;ति?।। आन्तर्यत उदात्तानुदात्तयोरेकादेशः स्वरितो भविष्यति।। ःथ्द्य;दं तर्हि प्रयोजनं तेन र्वज्यमानता मा भूदिति(3)।। अथ क्रियमाणेऽपि स्वरितग्रहणे यः सिद्धः स्वरितस्तेन र्वज्यमानता कस्मान्न भवति - कन्याऽनूपे ःथ्द्य;ति?।। बहिरङ्गलक्षणत्वात्। असिद्धं बहिरङ्गमन्तरङ्ग ःथ्द्य;त्येवं न भविष्यति।। यथैव तर्हि क्रियमाणे स्वरितग्रहणे(1) यः सिद्धः स्वरितस्तेन र्वज्यमानता न भवत्येवमक्रियमाणेऽपि न भविष्यति। तस्मान्नार्थः स्वरितग्रहणेन। असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षण ःथ्द्य;त्येव सिद्धम्।। एकादेशस्वरोऽन्तरङ्गः(अयवायावेकादशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम्(2))।। झ्र्एकादेशस्वरोऽन्तरङ्गः सिद्धो वक्तव्यः।। किं प्रयोजनम्?।। अयवायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम्(3)।।ट ।। अय्-वृक्ष ःथ्द्य;दम् प्लक्ष ःथ्द्य;दम्।
उदात्तानुदात्तयोरेकादेशस्तस्यैकादेश उदात्तेनोदात्त ःथ्द्य;त्येतद्भवति। तस्य सिद्धत्वं वक्तव्यम्। आन्तर्यत उदात्तस्य उदात्तोऽयादेशो यथा स्यात्।। झ्र्अय्(1)ट।। अवादेशो नास्ति। आय्-कुमार्या ःथ्द्य;दम्
किशोर्या ःथ्द्य;दम्(1)। उदात्तानुदात्तयोरेकादेशस्तस्यैकादेश उदात्तेनोदात्त ःथ्द्य;त्येतद्भवति, तस्य सिद्धत्वं वक्तव्यम्। आन्तर्यत उदात्तस्य उदात्त आयादेशो यथा स्यात्।। नैतदस्ति प्रयोजनं, एकादेशे कृते उदात्तयणो हल्पूर्वादित्युदात्तो भविष्यति।। ःथ्द्य;दमिह संप्रधार्यम्-उदात्तत्वं क्रियतामेकादेश ःथ्द्य;ति, किमत्र कर्त्तव्यम्?। परत्वादुदात्तत्वम्।। नित्य एकादेशः। कृतेऽप्युदात्तत्वे(1) प्राप्नोत्यकृतेऽपि प्राप्नोति।। एकादेशोऽप्यनित्यः(2)। अन्यथा--स्वरस्य कृते उदात्तत्वे प्राप्नोत्यन्यथास्वरस्याऽकृते, स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यो भवति।। अन्तरङ्गस्तर्ह्येकादेशः।। काऽन्तरङ्गता?।। वर्णावाश्रित्यैकादेशः पदस्योदात्तत्वम्।। एवं तर्हीदमिह संप्रधार्यम्-आट् क्रियतामुदात्तत्वमिति; किमत्र कर्त्तव्यम्?।। परत्वादाडागमः।। नित्यमुदात्तत्वम्, कृतेऽप्याटि प्राप्नोत्यकृतेऽपि प्राप्नोति।। आडपि नित्यः,-कृतेप्युदात्तत्वे प्राप्नोत्यकृतेऽपि प्राप्नोति।। अनित्य आट्। अन्यथा स्वरस्य कृते उदात्तत्वे प्राप्नोत्यन्यथा स्वरस्याऽकृते। स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यो भवति।। उदात्तत्वमप्यनित्यम्-अन्यस्य कृते आटि प्राप्नोत्यन्यस्याऽकृते प्राप्नोति। शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति। उभयोरनित्ययोः परत्वादाडागमः। आटि कृतेऽन्तरङ्ग एकादेशः।झ्र्आय्(1)ट।
अव्-वृक्षाविदम्। प्लक्षाविदम्(1)।। उदात्तनुदात्तयोरेकादेशः। तस्यैकादेश उदात्तेनोदात्त ःथ्द्य;त्येतद्भवति, तस्य सिद्धत्वं वक्तव्यम्। आन्तर्यत उदात्तस्योदात्त आवादेशो यथा स्यात्। झ्र्आव्(1)ट।।
एकादेशस्वरः-गाङ्गेऽनूप ःथ्द्य;ति। उदात्तानुदात्तयोरेकादेशः। तस्यैकादेश उदात्तेनोदात्त ःथ्द्य;त्येतद्भवति, तस्य सिद्धत्वं वक्तव्यं, स्वरितो वानुदात्ते पदादावित्येष(2) स्वरो यथा स्यात्। झ्र्एकादेशस्वरःट।। शतृस्वरः--तुदती नुदती। उदात्तानुदात्तयोरेकादेशः, तस्यैकादेश उदात्तेनोदात्त ःथ्द्य;त्येतद्भवति तस्य सिद्धत्व वक्तव्यम्। शतुरनुमोऽनद्यजादिरन्तोदात्ता(3)दित्येष स्वरो यथा स्यात्।। नैतदस्ति प्रयोजनम्-आचार्यप्रवृत्तिर्ज्ञापयति सिद्ध एकादेशस्वरः शतृस्वरे ःथ्द्य;ति, यदयमनुम ःथ्द्य;ति प्रतिषेधं शास्ति।। कथं कृत्वा ज्ञापकम्?।। न ह्यन्तरेणोदात्तानुदात्तयोरेकादेशं शात्रन्तं सनुम्कमन्तोदात्तमस्ति।।
ननु चेदमस्ति यान्ती वान्तीति।। एतदपि निघाते कृते नाऽन्तरेणोदात्तानुत्तदायोरेकादेशं शत्रन्तं सनुम्कमन्तोदात्तं(1) भवति।। ःथ्द्य;दमिह संप्रधार्यं-निघातः क्रियतामेकादेश ःथ्द्य;ति, किमत्र कर्तव्यम्?।। परत्वान्निघातः।। नित्य एकादेशः,-- कृतेऽपि निघाते प्राप्नोत्यकृतेऽपि प्राप्नोति।। एकादेशोऽप्यनित्यः। अन्यथास्वरस्य कृते निघाते प्राप्नोत्यन्यथास्वरस्याऽकृते निघाते। स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यो भवति।। अन्तरङ्गस्तर्ह्येकादेशः।। काऽन्तरङ्गता?।। वर्णावाश्रित्यैकादेशः पदस्य निघातः।। निघातोऽप्यन्तरङ्गः।। कथम्?।। उक्तमेतत्,(2)-पदग्रहणं परिमाणार्थमिति। उभयोरन्तरङ्गयोः परत्वान्निघातो, निघाते कृते एतदपि नाऽन्तरेणोदात्तानुदात्तयोरेकादेशमन्तोदात्तं भवति। शतृस्वर।।
एकानुदात्त-तुदन्ति लिखन्ति। उदात्तानुदात्तयोरेकादेशस्तस्य एकादेश उदात्तेनोदात्त ःथ्द्य;त्येतद्भवति, तस्य सिद्धत्वं वक्तव्यं, तेन र्वज्यमानता यथा स्यात्। (एकानुदात्त(3))।। सर्वानुदात्त-ब्राह्मणास्तुदन्ति ब्राह्मणा
लिखन्ति। उदात्तानुदात्तयोरेकादेशस्तस्य एकादेश उदात्तेनोदात्तःथ्द्य;त्येतद्भवति, तस्य सिद्धत्वं वक्तव्यम्।। किं प्रयोजनम्?।। तिङ्ङतिङ ःथ्द्य;ति निघातो यथा स्यात्।. किमुच्यतेऽन्तरङ्ग ःथ्द्य;ति?।। यो हि बहिरङ्गोऽसिद्ध एवासौ भवति प्रपचति ःथ्द्य;ति, सोमसुत् पचति ःथ्द्य;ति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। सर्वत्रैव नुम्प्रतिषेधो ज्ञापकः-सिद्ध एकादेशस्वरोऽन्तरङ्ग ःथ्द्य;ति।।
।। संयोगान्तलोपो रोरुत्त्वे हरिवो(1) मेदिनं त्वा।। संयोगान्तलोपो रोरुत्त्वे सिद्धो वक्तव्यः।। किं प्रयोजनम्?।। हरिवो मेदिनं त्वा। संयोगान्तलोपस्याऽसिद्धत्वाद्धशीत्युत्त्वं न प्राप्नोति।। प्लुतिश्च।। प्लुतिश्चोत्त्वे सिद्धा वक्तव्या। सुस्रोता3 अत्र न्वसी(2)त्यत्र प्लुतेरसिद्धत्वादतोऽतीत्युत्त्वं प्राप्नोति। अप्लुतादप्लुत ःथ्द्य;त्येतन्न वक्तव्यं भवति।। नैतदस्ति प्रयोजनं, क्रियते न्यास एव।। सिज् लोप एकादेशे(1)(सिद्धः(2))।। सिज्लोप एकादेशे सिद्धो वक्तव्यः(1)। अलावीत्। अपावीत्। सिज्लोपस्याऽसुद्धत्वात्सवर्णदीर्घत्वं न प्राप्नोति।। यदि पुनरिडादेः सिचो लोप उच्येत?।। नैवं शक्यमिह हि माहिलावीत् मा हि पावीत्। यद्यत्र ःथ्द्य;ण्न स्यादनुदात्तस्य ःथ्द्य;र्टः श्रवणं
प्रसज्येत। ःथ्द्य;र्टि पुनः सत्युक्तमेतत् अर्थवत्तु चित्करणसार्मथ्याद्धीट उदात्तत्वमिति। तत्रैकादेश उदात्तेनोदात्त ःथ्द्य;त्युदात्तत्वं सिद्धं भवति।।
।। संयोगादिलोपः संयोगान्तलोपे।। संयोगादिलोपः संयोगान्तस्य लोपे सिद्धो वक्तव्यः। काष्ठतट्। कूटतट्। संयोगादिलोपस्याऽसिद्धत्वात्संयोगान्तलोपः प्राप्नोति। नैषः दोषः। उक्तमेतत्-अपवादो वचनप्रामाण्यादिति।। निष्ठादेशः षत्वस्वरप्रत्ययेडि्वधिषु।। निष्ठादेशः षत्वस्वरप्रत्ययेङि्वधिषु सिद्धो वक्तव्यः। वृक्णः वृक्णवान्। निष्ठादेशस्याऽसिद्धत्वाज्झलीति षत्वं प्राप्नोति झ्र्षत्वट।। स्वर--क्षीबः। निष्ठादेशस्यासिद्धत्वाझ्र्दिट्सहितस्य(1) निष्ठातस्य निपातनलोपरूपत्वाटत् निष्ठा च द्व्यजनादित्येष स्वरो न प्राप्नोति (स्वर(1))।। प्रत्ययः-क्षीबेन तरति क्षीबिकः। निष्ठादेशस्याऽसिद्धत्वाव्द्यचष्टन्निति ठन्न प्राप्नोति।। झ्र्प्रत्यय(5)ट।। ःथ्द्य;डि्वधिः(1) --क्षीबः। निष्ठादेशस्याऽसिद्धत्वाद्वलादिलक्षण ःथ्द्य;ट् प्राप्नोति।। ननु च यः प्रत्ययविधौ सिद्धःझ्र्सिद्धटसिद्धोऽसाविडिधौ।। ःथ्द्य;दं तर्हि प्रयोजनम्-ओ लस्जी-लग्नः। निष्ठादेशः सिद्धो वक्तव्यः। झ्र्निष्ठादेशस्य(1) सिद्धत्वात्ट ठनेङ्वशि कृतीतीट्प्रतिषेधो यथा स्यात्। ःथ्द्य;र्दित्करणं न वक्तव्यं भवति।। एतदपि नास्ति प्रयोजनं, क्रियते न्यास(3) एव। ।। वस्वादिषु दत्वं सौ दीर्घत्वे।। वस्वादिषु दत्वं सौ दीर्घत्वे सिद्धं वक्तव्यम्। उखास्रत्। पर्णध्वत्। दत्वस्याऽसिद्धत्वादत्वसन्तस्येति दीर्घत्वं प्राप्नोति। अधातोरिति न वक्तव्यं भवति।। नैतदस्ति प्रयोजनं, क्रियते न्यास एव।। अदस ःथ्द्य;र्त्वोत्वे स्वरे बहिष्पदलक्षणे।। अदस ःथ्द्य;र्त्वोत्वे स्वरे बहिष्पदलक्षणे सिद्धे वक्तव्ये। अमी अत्र। अमी आसते। अमू आसाते। ःथ्द्य;र्त्वोत्वयोरसिद्धत्वादेच ःथ्द्य;त्ययावेकादेशाः प्राप्नुवन्ति।। किमुच्यते बहिष्पदलक्षण ःथ्द्य;ति?।। यो ह्यन्यः सोऽसिद्ध(2)एवाऽसौ भवति। अमुया अमुयोरिति।। प्रगृह्यसंज्ञायां च।। प्रगृह्यसंज्ञायां च सिद्धे वक्तव्ये। अमी अत्र। झ्र्अमी आसते(3)। अमू अत्रट।। अमू आसाते। ःथ्द्य;त्वोत्वयोरसिद्धत्वाददसो मादिति प्रगृह्यसंज्ञा न प्राप्नोति।। किमर्थमिदमुभयमुच्यते न प्रगृह्यसंज्ञायामित्येव स्वरेऽपि बहिष्पदलक्षणे चोदितं स्यात्।। पुरस्तादिदमाचार्येण दृष्टं, स्वरे बहिष्पदलक्षणे ःथ्द्य;ति, तत्पठितम्। तत उत्तरकालमिदं दृष्टं प्रगृह्यसंज्ञायां चेति, तदपि पठितम्। न चेदानीमाचार्याः सूत्राणि कृत्वा निवर्तयन्ति। ।। प्लुतिस्तुग्विधौ छे च(3) ।। प्लुतिस्तुग्विधौ च्छे च सिद्धा वक्तव्या। अग्ना3ःथ्द्य;च्छत्रम्। पटा3उच्छत्रम्। प्लुतेरसिद्धत्वाच्छे चेति तुग्न प्राप्नोति।। किमुच्यते छे चेति(4)?।। यो ह्यन्योऽसिद्ध एवाऽसौ भवति-अग्निची3त्। सोमसू3त्। ।। श्चुत्वं धुट्त्वे(1)।। श्चुत्वं धुट्त्वे सिद्धं वक्तव्यम्। अट्श्च्योतति षट् श्चयोतति। श्चुत्वस्याऽसिद्धत्वाड्डः सि धुडिति धुट् प्रसज्येत। ।। अभ्यासजश्त्वर्चत्वमेत्वतुकोः।। अभ्यासजश्त्वर्चत्वमेत्वतुकोः सिद्धं वक्तव्यम्। बभणतुः बभणुः। अभ्यासादेशस्याऽसिद्धत्वादेत्वं प्राप्नोति। उचिच्छिषति। अभ्यासादेशस्याऽसिद्धत्वाच्छे चेति तुक्-प्राप्नोति।। द्विर्ववचने परसवर्णत्वम्।। द्विर्वचने परसवर्णत्वं सिद्धं वक्तव्यम्। सँय्यन्ता। सँव्वत्सरः तँल्लोकं यँल्लोकम् ःथ्द्य;ति ।
परसवर्णस्याऽसिद्धत्वाद्यर ःथ्द्य;ति द्विर्वचनं न प्राप्नोति।। पदाधिकारश्चेल्लत्वघत्व(ढत्व3)नत्वरुत्वषत्वानुनासिकच्छत्वानि।। पदाधिकारश्चेल्लत्वघत्व(ढत्व1)नत्वरुत्वषत्वणत्वानुनासिकच्छत्वानि सिद्धानि वक्तव्यानि। लत्व-गरो(1) गरः। गलो गलः। लत्व।। घत्वद्रोग्धा-द्रोग्धा(2)। घत्व ।। झ्र्ढत्व(3)-ट द्रोढा-द्रोढा। झ्र्ढत्व(3)ट।। नत्व-नुन्नो नुन्नः। नुत्तो नुत्तः। नत्व।। रुत्व-अभिनोऽभिनः। अभिनदभिनत्। रुत्व।। षत्व-मातुः-ष्वसा मातुःष्वसा। मातुःस्वसा मातुःस्वसा। षत्व।। पितुःष्वसा पितुःष्वसा पितुःस्वसा पितुःस्वसा ।। षत्व ।। णत्व-माषवापाणि-माषवापाणि। माषवापानि माषवापानि। णत्व।। अनुनासिक-वाङ्नयनं वाङ्नयनम्। वाग्नयनं वाग्नयनम्। अनुनासिक।। छत्व - वाक्च्छयनं वाक्च्छयनम् वाक्शयनं-वाक्शयनम्। उभयथा चाऽयं दोषो यद्यपि स्थाने द्विर्वचनमथापि द्विःप्रयोगः।। कथम्?।। यदि तावत्स्थाने द्विर्वचनं संप्रमुग्धत्वात्प्रकृतिप्रत्ययस्य लत्वाद्यभावः। झ्र्तेनैष दोषः(1)सिद्धःट। अथ द्विःप्रयोगो द्विर्वचनमसिद्धत्वाल्लत्वादीनि(2) निवर्त्तेरन्।।
-8-2-7- न लोपः प्रातिपदिकान्तस्य
नलोपेऽन्तग्रहणं किमर्थम्?।। नलोपेऽन्तग्रहणं पदाधिकारस्य विशेषणत्वात्।। नलोपेऽन्तग्रहणं क्रियते।।
किं कारणम्?।। पदाधिकारस्य विशेषणत्वात्। पदाधिकारो विशेषणम्।। कथम्?।। पदस्येति नैषा स्थानषष्ठी।। का तर्हि?।। विशेषणषष्ठी।। अह्नो नलोपप्रतिषेधः।। अह्नो नलोपस्य(3) प्रतिषेधो वक्तव्यः। अहोभ्याम्। अहोभिः ःथ्द्य;ति।। स तर्हि प्रतिषेधो वक्तव्यः?।। न वक्तव्यः। रुरत्र बाधको भविष्यति।।
असिद्धो रुस्तस्याऽसिद्धत्वान्नलोपः प्राप्नोति। अनवकाशो रुर्नलोपं बाधिष्यते।। साऽवकाशो रुः।। कोऽवकाशः?।। अनन्त्योऽकारः।। आचार्यप्रवृत्तिर्ज्ञापयतिनानन्त्यस्य रुर्भवतीति यदमहन्ग्रहणं करोति।। अह्न्ग्रहणादिति चेत्संबुद्ध्यर्थं वचनम्।। अहन्ग्रहणादिति चेत्संबुद्ध्यर्थमेत्स्यात्। हेऽह ःथ्द्य;ति।। यत्तर्हि रुत्वं शास्ति।। एतदपि संबुद्ध्यर्थमेव स्यात्। हे दीर्घाहोऽत्र। यत्तर्हि रूपरात्रिरथन्तरेषूपसङ्ख्यानं करोति तज्ज्ञापयत्याचार्यो नानन्त्यस्य रुर्भवतीति।। कथं कृत्वा ज्ञापकम्?।। न ह्यस्ति विशेषो रूपरात्रिरथन्तरेष्वनन्त्यस्य रौ वा रे वा।। झ्र्नलोपः प्रातिपदिकान्तस्यट।।
-8-2-8- न ङिसंबुद्ध्योः
।। न ङिसंबुद्ध्योरनुत्तरपदे।। न ङिसंबुद्ध्योरनुत्तरपद ःथ्द्य;ति वक्तव्यम्। ःथ्द्य;ह मा भूत्-चर्मणि तिला अस्य चर्मतिल ःथ्द्य;ति। राजन् वृन्दारक राजवृन्दारक ःथ्द्य;ति।। वा नपुंसकानाम्।। वा नपुंसकानामिति वक्तव्यम्।। हे चर्म(1) हे चर्मन्। झ्र्हे वर्म(2) हे वर्मन्ट।। तत्तर्ह्यनुत्तरपद ःथ्द्य;ति वक्तव्यम्?।। न वक्तव्यम्। नङिसंबुद्ध्योरित्युच्यते न चाऽत्र ङिसंबुद्धी पश्यामः।। प्रत्ययलक्षणेन।। न लुमता तस्मिन्निति प्रत्ययलक्षणप्रतिषेधः(3)।। न क्व चिन्ङिर्लोपेन लुप्यते, सर्वत्र लुमतैव। स यथैवेह भवति-आर्द्रे चर्मन् लोहिते चर्मन्नित्येवमिहापि स्यात्-चर्मणि तिला अस्य चर्मतिल ःथ्द्य;ति। तस्मादुपसङ्ख्यानं कर्त्तव्यम्। एवं तर्हि ङ्यर्थेन तावन्नाऽर्थः।। भत्वात्तु ङौ प्रतिषेधानर्थक्यम्।। ङौ प्रतिषेधोऽनर्थकः।। किं कारणम्?।। भत्वात्। भसंज्ञाऽत्र भविष्यति(4)।। यदि तर्हि भसंज्ञाऽत्र भवति रथन्तरे सामन्नित्यत्र अल्लोपोऽनःथ्द्य;त्यल्लोपः प्राप्नोति।। नैषः दोषः। उक्तमुभयसंज्ञान्यपि च्छन्दांसि दृश्यन्ते। तद्यथा-स सुष्ठुभा स ऋक्वता गणेन। पदत्वात्कुत्वं भत्वाज्जश्त्वं न भवति-एवमिहापि पदत्वादल्लोपो नझ्र्ःथ्द्य;ति लोपो न(1)ट, भत्वान्नलोपो न भविष्यति। तस्मान्नाऽर्थो ङिग्रहणेन।।
संबुद्ध्यर्थेन चाऽपि नार्थः।. कथम्?।। संबुद्ध्यन्तानामसमासो(2) राजवृन्दारक ःथ्द्य;ति।। किं वक्तव्यमेतत्?।। न हि।। कथमनुच्यमानं गंस्यते?।। ःथ्द्य;ह तावत्समानार्थेन(3) वाक्येन भवितव्यं समासेन च। यश्चेहाऽर्थो वाक्येन गम्यते नाऽसौ जातु चित्समासेन गम्यते। अवयवसम्बोधनं वाक्येन गम्यते, समुदायसम्बोधनं समासेन।। वा नपुंसकानामित्येतद्वक्तव्यमेव।।
-8-2-11- संज्ञायाम्
आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्द्रुमण्वच्चर्मण्वती ।।
किमयमेक योग आहो स्विन्नानायोगौ?।। किं चातः?।। यद्येकयोगः अहीवती कपीवती-अत्र न प्राप्नोति।। अथ नानायोगौ-ःथ्द्य;क्षुमती द्रुमती-अत्रापि प्राप्नोति।। यथेच्छसि तथास्तु।। अस्तु तावदेकयोगः।। कथमहीवती कपीवती?।। आचार्यप्रवृत्तिर्ज्ञापयति-भवत्येवंजातीयकानां वत्वमिति यदयमन्तोऽवत्या ःथ्द्य;र्वत्या ःथ्द्य;त्याह।। अथवा पुनरस्तु नानायोगौ। ननु चोक्तमिक्षुमती द्रुमती अत्रापि प्राप्नोतीति।। यवादिषु पाठः करिष्यते।।
-8-2-12- आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्द्रुमण्वच्चर्मण्वती
संज्ञायाम् ।।
किमयमेक योग आहो स्विन्नानायोगौ?।। किं चातः?।। यद्येकयोगः अहीवती कपीवती-अत्र न प्राप्नोति।। अथ नानायोगौ-ःथ्द्य;क्षुमती द्रुमती-अत्रापि प्राप्नोति।। यथेच्छसि तथास्तु।। अस्तु तावदेकयोगः।। कथमहीवती कपीवती?।। आचार्यप्रवृत्तिर्ज्ञापयति-भवत्येवंजातीयकानां वत्वमिति यदयमन्तोऽवत्या ःथ्द्य;र्वत्या ःथ्द्य;त्याह।। अथवा पुनरस्तु नानायोगौ। ननु चोक्तमिक्षुमती द्रुमती अत्रापि प्राप्नोतीति।। यवादिषु पाठः करिष्यते।।
-8-2-15- छन्दसीरः
छन्दसीर(1) ःथ्द्य;त्युच्यते(2) तत्र ते विश्वकर्माणन्ते सप्तर्षिमन्तमित्यत्रापि प्राप्नोति।। नैष दोषो-नैवं विज्ञायते-छन्दसि ःथ्द्य;रःथ्द्य;ति।। कथं तर्हि?।। छन्दसि-ःथ्द्य;र्र ःथ्द्य;ति।। एवमपि-त्विषीमान्
पतीमानित्यत्रापि प्राप्नोति।। नैष दोषो-विहितविशेषणमीकारग्रहणम्-ःथ्द्य;र्कारान्ताद्यो विहितःथ्द्य;ति।। एवमपि-सूर्यं ते देवा पृथिवीमन्तम् ःथ्द्य;त्यत्राऽपि
प्राप्नोति। ःथ्द्य;ह च(3) न प्राप्नोति-त्रिवतीर्याज्यानुवाक्या भवन्तीति।। एवं तर्हि परिगणनं कर्त्तव्यम्।। त्रिहर्यधिपत्यग्निरे(1)।। त्रि-त्रिवतीर्याज्यानुवाक्या भवन्ति। त्रि।। हरि-हरिवो मेदिनं त्वा। हरि।। अधिपति-अधिपतिवतीर्जुहोति। अधिपति।। अग्नि-चतुरग्निवानिव। अग्नि।। रे-आरेवानेतु नो विश ःथ्द्य;ति।। यदि तर्हि परिगणनं क्रियते सरस्वतीवान् भारतीवान्(2) अपूपवान् दधिवांश्चरुः ःथ्द्य;त्यत्र न प्राप्नोति।। एवं तर्हिझ्र्।।छन्दसीरो(3) बहुलम्।।ट।। छन्दसीरो बहुलमिति वक्तव्यम्।
-8-2-16- अनो नुट्
यदि पुनरयं नुट् पूर्वान्तः क्रियेत-अनो(2) नुगिति।। अनो नुकिविनामरुविधिप्रतिषेधः।। अनो नुकि सति विनामो विधेयः। अक्षण्वान् पदान्तस्य(4) नेति निषेधः प्राप्नोति।। रुश्च प्रतिषेध्यः-सुपथिन्तरः। नश्छव्यप्रशानिति रुः प्राप्नोति।। अस्तु तर्हि परादिः।। परादौ वत्वप्रतिषेधोऽवग्रहश्च।। यदि परादिर्वत्वस्य प्रतिषेधो वक्तव्यः। अक्षण्वानिति(2)। मादुपधायाश्च मतोर्वोऽयवादिभ्य ःथ्द्य;ति वत्वं प्राप्नोति। अवग्रहश्चाऽनिष्टे देशे प्राप्नोति-अक्षण्वानिति(2)।। अस्तु तर्हि पूर्वान्तः।। ननु चोक्तम्-अनो नुकि विनामरुविधिप्रतिषेधःथ्द्य;ति। ।। भत्वात्सिद्धम्।। झ्र्भत्वात्सिद्धमेतत्(3)ट भसंज्ञा वक्तव्या।। यदि तर्हि भसंज्ञा अल्लोपोऽन ःथ्द्य;त्यल्लोपः प्राप्नोति।। अनस्तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि।। अनस्तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि वक्तव्यम्।।
ःथ्द्य;ह तर्हि सुपथिन्तरः-नान्तस्य टिस्तद्धिते लुप्यत ःथ्द्य;ति लोपः प्राप्नोति।।
।। घग्रहणं च।। घग्रहणं च कर्तव्यम्।।
तत्तर्हीदं बहुवक्तव्यं, नुग्वक्तव्यो, भसंज्ञा च वक्तव्या, अनस्तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि कर्त्तव्यं(1), घग्रहणं च कर्तव्यमिति।। न कर्तव्यम्-यत्तावदुच्यते नुग्वक्तव्यःथ्द्य;ति, नुक एष परिहारो भत्वात्सिद्धमिति।। झ्र्यदप्युच्यते(2)ट ठभसंज्ञा वक्तव्येति। क्रियते न्यास एव-अयस्मयादीनिच्छन्दसीति।। यदप्युच्यते अनस्तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि घग्रहणं च कर्तव्यमिति, न कर्तव्यम्। उभयसंज्ञान्यपि हि छन्दांसि दृश्यन्ते। तद्यथा-स सुष्ठुभा स ऋक्वता गणेन। पदत्वात्कुत्वं, भत्वाज्जश्त्वं, न भवति। एवमिहापि पदत्वादल्लोपटिलोपौ न, भत्वाद्विनामरुविधिप्रतिषेधौ भविष्यतः।। सिध्यति-सूत्रं तर्हि भिद्यते।। यथान्यासमेवाऽस्तु।। ननु चोक्तं-परादौ वत्वप्रतिषेधोऽवग्रहश्चेति।। यत्तावदुच्यते वत्वप्रतिषेधःथ्द्य;ति। निर्दिश्यमानस्यादेशा भवन्ती- त्येवं न भविष्यति। यस्तर्हि(3) निर्दिश्यते तस्य न प्राप्नोति।। किं कारणम्?।। नुटा व्यवहितत्वात्।। असिद्धो नुट्, तस्याऽसिद्धत्वाद्भविष्यति।।
अवग्रहेऽपि, न लक्षणेन पदकारा अनुर्वत्याः, पदकारैर्नाम लक्षणमनुर्वत्त्यम्। यथालक्षणं पदं कर्तव्यम्।। झ्र्अनो नुट्ट।।
-8-2-17- नाद्धस्य
।। ःथ्द्य;र्द्रथिनः।। रथिन ःथ्द्य;र्द्वक्तव्यः। रथीतरः।। भूरिदाव्नस्तुट्।। भूरिदाव्नस्तुड् वक्तव्यः। भूरिदावत्तरो जनः।। झ्र्नाद्धस्यट।।
-8-2-18- कृपो रो लः
।। कृपणादीनां प्रतिषेधः।। कृपणादीनां प्रतिषेधो वक्तव्यः। कृपणः। कृपाणः। कृपा(1)। कृपीटम्।। वालमूललघ्वलमङ्गुलीनां(1)(2) वा लो र(त्व) मापद्यते।। वालमूललघ्वलमङ्गुलीनां वा लो र(त्व)मापद्यत ःथ्द्य;ति वक्तव्यम्। वाल(1)-अश्ववारः। अश्ववालः(2)। वाल।। मूल-मूरदेवः। मूलदेवः(2)। मूल।। लघु-वरुणस्य(3) लघुस्यदः। वरुणस्य रघुस्यदः। लघु।। अलम्-अलं भक्ताय(4)। अरं भक्ताय(4)। अलम्।। अङ्गुलि-सुबाहुः स्वङ्गुलिः। सुबाहुः स्वङ्गुरिः।। संज्ञाच्छन्दसोर्वा कपिलकादीनाम्।। संज्ञाच्छन्दसोर्वा कपिलकादीनामिति वक्तव्यम्। कपिरकः। कपिलकः(2)। तिल्पिलिकम्। तिर्पिरिकम्। कल्मषम्। कर्मषम्। रोमाणि। लोमानि। पांसुलम्। पांसुरम्। कर्म। कल्म। शुक्रः। शुक्लः(5)।।
-8-2-19- उपसर्गस्यायतौ
किमिदमयतिग्रहणं रेफविशेषणम्-अयतिपरस्य रेफस्य लो भवति स चेदुपसर्गस्य
भवतीति,-आहोस्विदुपसर्गविशेषणम्-अयतिपरस्योपसर्गस्य यो रेफस्तस्य लो भवतीति।। कश्चात्र विशेषः? ।। रेफस्याऽयताविति चेत्परेरुपसङ्ख्यानम्।। रेफस्याऽयताविति चेत्परेरुपसङ्ख्यानं कर्तव्यम्। पल्ययते।। वचनाद्भविष्यति।। अस्ति वचने प्रयोजनम्।। किम्(1)?।। प्लायते। पलायते।। अस्तु तर्हि-उपसर्गविशेषणम्।। उपसर्गस्येति चेदेकादेशेऽप्रसिद्धिः।। उपसर्गस्येति चेदेकादेशेऽप्रसिद्धिर्भवति। प्लायते पलायते। एकादेशे कृते व्यपवर्गाभावादयताविति(2) लत्वं न प्राप्नोति।। अन्तादिवद्भावेन व्यपवर्गः।। उभयत आश्रये नान्तादिवत्।। एवं तर्ह्येकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाव्द्यपवर्गः।। प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवदिति।। दोषा एवैते तस्याः परिभाषायाः-तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति।। अथवा पुनरस्तु रेफविशेषणम्।। ननु चोक्तं-रेफस्यायताविति चेत्परेरुपसङ्ख्यानमिति।। वचनाद्भविष्यति।। ननु चोक्तम्-अस्ति वचने प्रयोजनं(1), किं, प्लायते पलायतःथ्द्य;ति।। अत्राप्यकारेण व्यवहितत्वान्न प्राप्नोति।। एकादेशे कृते नास्ति व्यवधानम्।। एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्य्ववधानमेव।। प्रतिषिध्यतेऽत्रस्थानिवद्भावः-पूर्वत्रासिद्धे न स्थानिवदिति।। दोषा एवैते तस्याः परिभाषायास्तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति।।
-8-2-21- अचि विभाषा
।। णावुपसङ्ख्यानम्(1)।। णावुपसङ्ख्यानं कर्तव्यम्।। ःथ्द्य;हापि यथा स्यात्-निगार्यते निगाल्यते।। किं पुनः कारणं न सिध्यति?।। अचीत्युच्यते न चात्राऽजादिं पश्यामः।। प्रत्ययलक्षणेन।। वर्णाश्रये नास्ति प्रत्ययलक्षणम्।। एवं तर्हि स्थानिवद्भावाद्भविष्यति।। प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवदिति।। अत उत्तरं पठति।। गिरतेर्लत्वे णावुक्तम्(1)।। झ्र्गिरतेर्लत्वे णावुक्तम्(2)ट।। किमुक्तम्?।। तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति।। झ्र्अचि विभाषाट।
-8-2-22- परेश्च घाऽङ्कयोः
।। योगे च(1)।। योगे चेति वक्तव्यम्। ःथ्द्य;हापि यथा स्यात्परियोगः पलियोगः। ।। सङि लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि।। सङीति प्रकृत्य लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि वक्तव्यानि।। किं प्रयोजनम्?।। प्रयोजनं-गिरौ गिरः पयो धावति द्विष्टरां दृषत्स्थानं काष्ठशक्स्थाता क्रुञ्ञ्चा धुर्यः झ्र्ःथ्द्य;ति(1)ट।। झ्र्प्रयोजनं गिरौ गिरः पयो धावति द्विष्टरां दृषत्स्थानं काष्ठाशक्स्थाता क्रुञ्ञ्चा धुर्य ःथ्द्य;तिट।। गिरौ गिर ःथ्द्य;त्यत्र अचि विभाषेति लत्वं प्राप्नोति-सङीति वचनान्न भवति।। नैतदस्ति प्रयोजनम्। उक्तमेतत्-धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्सिद्धमिति।।
पयो धावतीत्यत्र धि चेति सलोपः प्राप्नोति-सङीति वचनान्न भवति।। एतदपि नास्ति प्रयोजनं वक्ष्यत्येतत्--धिसकारे सिचो लोप ःथ्द्य;ति।। द्विष्टरामित्यत्र ह्रस्वादङ्गादिति सलोपः प्राप्नोति सङीति वचनान्न भवति।। एतदपि नास्ति प्रयोजनम्-----अत्रापि सिच ःथ्द्य;त्येवाऽनुवर्तिष्यते(1)।।
दृषत्स्थानमित्यत्र झलो झलीति सलोपः प्राप्नोति सङीति वचनान्न भवति।। एतदपि नास्ति प्रयोजनम्--अत्रापि सिच ःथ्द्य;त्येवानुवर्तिष्यते।।
काष्ठशक्स्थातेत्यत्र स्कोः संयोगाद्योरन्ते चेति ककारलोपः प्राप्नोति सङीति वचनान्न भवति।।
एतदपि नास्ति प्रयोजनं--काष्ठशगेव नास्ति कुतो यः काष्ठशकितिष्ठेत?।।
क्रुञ्ञ्चेत्यत्र चोः कुर्झलीति कुत्वं प्राप्नोतिः सङीति वचनान्न भवति।. एतदपि नास्ति प्रयोजनं, निपातनादेतस्तिद्धम्।। किं निपातनम्?।। ऋत्विग्दधृक्स्नग्दिगुष्णिगञ्ञ्चुयुजिक्रुञ्ञ्चामिति।।
धुर्य ःथ्द्य;त्यत्र हलि चेति दीर्घत्वं प्राप्नोति सङीति वचनान्न भवति।. एतदपि नास्ति प्रयोजनं न भकुर्छुरामिति प्रतिषेधो भविष्यति।।
-8-2-23- संयोगान्तस्य लोपः
।। संयोगान्तस्य लोपे यणः प्रतिषेधः।। संयोगान्तस्य लोपे यणः प्रतिषेधो वक्तव्यः। दध्यत्र मध्वत्रेति।। संयोगादिलोपे चझ्र्काक्यर्थं(2) वास्यर्थम्ट।। संयोगादिलोपे च यणः प्रतिषेधो वक्तव्यः।। किमर्थम्(3)?।।काक्यर्थं
वास्यर्थम्। ।। न वा झलो लोपात्।। न वा वक्तव्यम्।। किं कारणम्?।। झलो
लोपात्।। झलो लोपः संयोगान्तलोपो वक्तव्यः।। बहिरङ्गलक्षणत्वाद्वा।। अथ वा बहिरङ्गो यणादेशोऽन्तरङ्गो लोपः। असिद्धं बहिरङ्गमन्तरङ्गे। ।। संयोगान्तलोपे सग्रहणम्।। संयोगान्तलोपे सग्रहणं कर्तव्यम्। संयोगान्तलोपः सस्य चेति वक्तव्यम्। ःथ्द्य;हापि यथा स्यात्--श्रेयान् भूयान् ज्यायान्।। किं पुनः कारणं न सिध्यति?।। परत्वाद्रुः प्राप्नोति।। असिद्धो रुस्तस्याऽसिद्धत्वाल्लोपो भविष्यति।। न सिध्यति।। किं कारणम्?।। रुविधानस्याऽनवकाशत्वात्।। अनवकाशो(1) रुर्लोपं बाधेत।। सावकाशो रुः।। कोऽवकाशः?।। पयः शिरः।। ननु चात्रापि जश्त्वं प्राप्नोति, स यथैव रुर्जश्त्वं बाधते एवं लोपमपि बाधेत।। न बाधते।। किं कारणम्?।। येन नाऽप्राप्ते तस्य बाधनं भवति न चाऽप्राप्ते जश्त्वे रुरारभ्यते,लोपे पुनः प्राप्ते चाप्राप्ते च ।। झ्र्अथवा(2)ट योगविभागात्सिद्धम्(3)।।अथवा योगविभागः करिष्यते। एवं वक्ष्यामि--संयोगान्तस्य लोपोऽरात्। संयोगान्तस्य लोपो भवत्यरात्।। ततः सस्य। सस्य च लोपो भवति संयोगान्तस्य।। किमर्थम्पुनरिदमुच्यते?।। प्रतिषिद्धार्थं रुबाधनार्थं च।।
अथ वा यदेतद्रात्सस्येति सग्रहणं तत्पुरस्तादपक्रक्ष्यते(1)--संयोगान्तस्य लोपः। ततः सस्य। सस्य च संयोगान्तस्य लोपो भवति। ततः-- रात्। रात्सस्यैव संयोगान्तस्य लोपो भवतीति(2)। अथ वा रात्सस्येत्यत्र संयोगान्तस्य लोप ःथ्द्य;त्येतदनुवर्त्तिष्यते।। झ्र्संयोगान्तस्य लोपःट।
-8-2-25- धि च
।। धिसकारे(3) सिचो लोपः।। धिसकारे सिचो लोपो वक्तव्यः।। किं प्रयोजनम्?।। चकाद्धीति(3) प्रयोजनम्।। ःथ्द्य;ह मा भूत् सलोपः-चकाद्धि पलितं शिर ःथ्द्य;ति।। यदि तर्हि सिचो लोप ःथ्द्य;त्युच्यते ।। आशाध्वं तु कथन्ते(3) स्यात्।। झ्र्ठआशाध्वं तु कथम्?ट।। आशाध्वमित्यत्र लोपो न प्राप्नोति।। जश्त्वं(3) सस्य भविष्यति।। जश्त्वमत्र सकारस्य भविष्यति।। सर्वत्रैव(3) प्रसिद्धं स्यात्।। सर्वत्रैव जश्त्वेन सिद्धं स्यात्। ःथ्द्य;हापि आयन्ध्वमारन्ध्वमिति, जश्त्वेनैव सिद्धम्।। श्रुतिश्चापि(3) न भिद्यते।। श्रुतिकृतश्चापि न कश्चिद्भेदो भवति।। लुङश्चापि(3) न मूर्द्धन्ये ग्रहणम्।। तत्रायमप्यर्थः--ःथ्द्य;णः षीध्वंलुङ्लिटां धोऽङ्गादित्यत्र लुङ्ग्रहणं न कर्तव्यं भवति(1)।। ःथ्द्य;हापि अच्योड्ढ्वमप्लोड्ढ्वमिति षत्वे सिचो धस्य ष्टुत्वे च कृते जशत्वेन सिद्धम्।। सेटि दुष्यति(2)।। सेटि दोषो भवति। ःथ्द्य;दमेव रूपं स्यात्--अलविड्ढ्ववम्,--ःथ्द्य;दं न स्यात्--अलविध्वमिति। तस्मात्सिचो ग्रहणं कर्तव्यम्।। यदि तर्हि सिचो ग्रहणं क्रियते-।। घसिभस्योर्न(2) सिध्येत्तु।। घसिभस्योर्न सिध्यति-सग्धिश्च मे सपीतिश्च मे, बब्धां ते हरी धाना ःथ्द्य;त्यत्र न प्राप्नोति।। तस्मात्सिज्ग्रहणं(2) न तत्।। तस्माद्धिचेत्यत्र सिचो ग्रहणं न कर्तव्यम्।। कथंचकाद्धि पलितं शिर ःथ्द्य;ति?।। एवं तर्हि सिज्ग्रहणं कर्तव्यम्।। कथं सग्धिश्च मे सपीतिश्च मे बब्धां ते हरीधाना ःथ्द्य;ति?।। नैषः दोषः(1)।। ःथ्द्य;ह तावत् सग्धिरिति, नैतद्धसेरूपम्।। किं तर्हि?।। सघेरेतद्रूपम्।। बब्धां ते हरीधाना ःथ्द्य;ति; नैतद्भसेरूपम्।। किं तर्हि?।। बन्धेरेतद्रूपम्।। छान्दसो(2) वर्णलोपो वा यथेष्कर्त्तारमध्वरे।। अथ वा छान्दसो वर्णलोपो भविष्यति। यथेष्कर्त्तारमध्वरे(1)। तद्यथा(2)-तुभ्येदमग्ने।। तुभ्यमिदमग्न ःथ्द्य;ति प्राप्ते। आम्बानां चरुः। नाम्बानां चरुरिति प्राप्ते। आव्याधिनी रुगणाः। आव्याधिनीः सुगणा ःथ्द्य;ति प्राप्ते। ःथ्द्य;ष्कर्तारमध्वरस्य। निष्कर्तारमिति प्राप्ते। शिवा उद्रस्य भेषजीः। शिवा रुद्रस्य भेषजीरिति प्राप्ते।। तस्मात्सिज्ग्रहणं कर्तव्यम्।।
न कर्तव्यम्। यदेतद्रात्सस्येति सकारग्रहणं तत्सिचो ग्रहणं विज्ञास्यते।। कथम्?।।रात्सस्येत्युच्यते न चाऽन्यो रेफात्परः सकारोऽस्त्यन्यदतः सिचः।।
ननु चायमस्ति मातुः पितुरिति। तस्मात्सिचो ग्रहणं कर्तव्यम्।। न कर्तव्यम्।। कस्मान्न भवति चकाद्धि पलितं शिरःथ्द्य;ति?।।
ःथ्द्य;ष्टमेवैतत्सङ्गृहीतं, चकाधीत्येव भवितव्यम्।।
।।घिसकारे(3) सिचो लोपश्चकाद्धीति प्रयोजनम्।
आशाध्वं तु कथं ते स्याज्जश्त्वं सस्य भविष्यति।।1।।
सर्वत्रैवं प्रसिद्धं स्याच्छ्रुतिश्चापि न भिद्यते।
लुङश्चापि न मूर्द्धन्ये ग्रहणं सेटि दुष्यति।।2।।
घसिभस्योर्न सिध्येत्तु तस्मात्सिज्ग्रहणं न तत्।
छान्दसो वर्णलोपो वा यथेष्कर्तारमध्वरे।।3।।
-8-2-32- दादेर्धातोर्घः
ःथ्द्य;ह दोग्धा दोग्धुमिति घत्वस्याऽसिद्धत्वाड्ढत्वं प्राप्नोति।। नैषः दोषः। उक्तमेतत्(1)-अपवादो वचनप्रामाण्यादिति। अथ वैवं वक्ष्यामि-होढोऽदादेः। हो ढो भवत्यदादेः(2)। ततो धातोर्घः ःथ्द्य;ति। दादेरित्यनुवर्तते(3) नेति निवृत्तम्।। झ्र्एवमपि(2) घोट दादेरित्युच्यते तत्रेदं न सिध्यति-अधोक्।। क्व तर्हि स्यात्?।। मा स्म धोक्।। नैषः दोषः। धातोरिति नैषा दादिसमानाधिकरणा षष्ठी दादेर्धातोरिति।। का तर्हि?।। अवयवयोगैषा षष्ठी-घातोर्यो दादिरवयव ःथ्द्य;ति। सा चावश्यमवयवयोगा षष्ठी विज्ञेयोत्तरार्था।। किं प्रयोजनम्?।। एकाचो बशो भष्झषन्तस्य स्ध्वोरिति, ःथ्द्य;हापि यथा स्याद्गर्दभयतेरप्रत्ययो गर्धबिति।। यद्यवयवयोगा षष्ठी,-दोग्धा दोग्धुमित्यत्र न प्राप्नोति।। एषोऽपि व्यपदेशिवद्भावेन धातोर्दादिरवयवो(2) भवति।।
।। हृग्रहोर्झ्र्भटश्छन्दसि हस्य।। हृग्रहोश्छन्दसि हस्य भत्वं वक्तव्यम्। गर्दभेन संभरति। मरुदस्य गृभ्णाति(1)। सामिधेन्यो जभ्रिरे। उद्ग्राभञ्ञ्च निग्राभंच ब्रह्म देवा अवीवृधन्।। दादेर्धातोर्घः।
-8-2-38- दधस्तथोश्च
किमर्थश्चकारः?।। झ्र्।। चकारस्स्ध्वोरनुकर्षणार्थः(2)।।ट।। स्ध्वोरित्येतदनुकृष्यते।। नैतदस्ति प्रयोजनं-सिद्धं स्ध्वोः पूर्वेणैव।। न सिध्यति।। किं कारणम्?।। अबशादित्वात्।। ननु च जश्त्वे कृते बशादिः।। असिद्धं जश्त्वं, तस्याऽसिद्धत्वान्न बशादिः।। एवं तर्हि सिद्धकाण्डे पठितमभ्यासजश्त्वर्चत्वमेत्त्वतुकोरिति।। एत्त्वतुकोर्ग्रहणं न करिष्यते। अभ्यासजश्त्वर्चत्वं सिद्धमित्येव।। एवमप्यझषन्तत्वान्न प्राप्नोति।। लोपे कृते झषन्तः।। स्थानिवद्भावान्न झषन्तः। अत उत्तरं पठति--।। दधस्तथोरनुकर्षणानर्थक्यं स्थानिवत्प्रतिषेधात्।। दधस्तथोरनुकर्षणमनर्थकम्।। किं कारणम्?।। स्थानिवत्प्रतिषेधात्। प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवदिति।। स चावश्यं प्रतिषेध आश्रयितव्यः।। ःथ्द्य;तरथा ह्यलोपे प्रतिषेधः।। यो हि मन्यतेऽनुकर्षणसार्मथ्यान्मेऽत्र(3) भवति, अलोपे तेन प्रतिषेधो वक्तव्यः स्यात्--दधाति(4) दधासि(5)।। तथोश्चापि ग्रहणं शक्यमकर्तुम्।। कथम्?।।झलि झषन्तस्येत्युच्यते तथोश्चाऽयं झलि झषन्तो भवति नान्यत्र।।
अथाप्येतन्नास्ति पूर्वत्रासिद्धे न स्थानिवदिति, एवमपि नैवाऽर्थोऽनुकर्षणार्थेन चकारेण, नापि तथोर्ग्रहणेन। आनन्तर्यमिहाश्रीयते-झलि झषन्तस्येति। क्व चिच्च सन्निपातकृतमानन्तर्यं शास्त्रकृतमनानन्तर्यं,क्व चिन्नैव सन्निपातकृतं नापि शास्त्रकृतम्। लोपे सन्निपातकृतमानन्तय शास्त्रकृतमनानन्तर्यम्, अलोपे नैव सन्निपातकृतं नापि शास्त्रकृतम्। यत्र कुतश्चिदेवोनन्तर्यं तदाश्रयिष्यामः।। झ्र्दधस्तथोश्च।।ट
-8-2-40- झषस्तथोर्धोऽधः
अथ ःथ्द्य;ति किमर्थम्?।। धत्तः। धत्थः।। अध ःथ्द्य;ति शक्यमवक्तुम्(1)।। कस्मान्न भवति-धत्तः धत्थ ःथ्द्य;ति?।।
।। जश्त्वे योगविभागः(2)।। झ्र्जश्त्वे(3) योगविभागःट करिष्यते। ःथ्द्य;दमस्ति दधस्तथोश्चेति। ततो वक्ष्यामि-झलां जशः(4)। झलां जशो भवन्ति दधस्तथोः। ततः अन्ते। अन्ते च झलां जशो भवन्तीति। तत्र जश्त्वे कृतेऽझषन्तत्वान्न भविष्यति।।
-8-2-42- रदाभ्यां निष्ठातो नः पूर्वस्य च दः
रदाभ्यामिति किमर्थम्?।। चरितं मुदितम्।। ननु च रदाभ्यामित्युच्यमानेऽप्यत्र प्राप्नोति। अत्रापि हि(5) रेफदकाराभ्यां परा निष्ठा।। न रेफदकाराभ्यां निष्ठा विशेष्यते।। किं तर्हि?।। तकारो विशेष्यते-रेफदकाराभ्यामुत्तरस्य तकारस्य नो भवति स चेन्निष्ठाया ःथ्द्य;ति।।
अथ झ्र्निष्ठादेशे(1)ट पूर्वग्रहणं किमर्थम्?।। निष्ठादेशे पूर्वग्रहणं परस्यादेशप्रतिषेधार्थम्।। निष्ठादेशे पूर्वग्रहणं क्रियते।। झ्र्किं प्रयोजनं(1)?।। परस्यादेशप्रतिषेधार्थम्ट। परस्यादेशो मा भूदिति।
भिन्नवद्भ्याम्। भिन्नवदि्भः। छिन्नवद्भ्याम्(2)। छिन्नवदि्भः(2)।। पञ्ञ्चमीनिर्दिष्टाद्धि परस्य।। पञ्ञ्चमीनिर्दिष्टाद्धि परस्येति परस्य प्राप्नोति।। वृद्धिनिमित्तात्प्रतिषेधः।। वृद्धिनिमित्तात्प्रतिषेधो वक्तव्यः।। किं प्रयोजनम्?।। प्रयोजनं(2) कार्तिक्षैतिफौल्लयः।। प्रयोजनं(3) कार्तिक्षैतिफौल्लयः। कार्तिरिति वृद्धौ कृतायां रदाभ्यामिति नत्वं प्राप्नोति। क्षैतिरिति वृद्धौ कृतायां क्षियो दीर्घादिति नत्वं प्राप्नोति। फौल्लिः ःथ्द्य;ति वृद्धौ कृतायामुदुपधत्वसन्नियोगेन लत्वमुच्यमानं न प्राप्नोति।। अथोच्यमानेऽपि प्रतिषेधे वृद्धिनिमित्तादिति कथमिदं विज्ञायते,--वृद्धिरेव निमित्तं वृद्धिनिमित्तं, वृद्धिनिमित्तादिति?।। आहो स्विद्धृद्धि(1)र्निमित्तमस्य सोऽयं वृद्धिनिमित्तः,वृद्धिनिमित्तादिति?।। किं चातः?।। यदि विज्ञायते वृद्धिरेव निमित्तं वृद्धिनिमित्तं वृद्धिनिमित्तादिति,--क्षतिः सङ्गृहीतः कार्त्तिरसङ्गृहीतः। अथ विज्ञायते वृद्धिर्निमित्तमस्य(1) सोऽयं वृद्धिनिमित्तः, वृद्धिनिमित्तादिति,-कार्तिः सङ्गृहीतः क्षैतिरसङ्गृहीतः। उभयथा च फौल्लिरसङ्गृहीतः।। यथेच्छसि तथाऽस्तु।। अस्तु तावद्वृद्धिरेव निमित्तं वृद्धिनिमित्तं, वृद्धिनिमित्तादिति। ननु चोक्तं-क्षैतिः सङ्गृहीतः कार्तिरसङ्गृहीतःथ्द्य;ति।। कार्तिश्च सङ्गृहीतः।। कथम्?।। वृद्धिर्भवति गुणो भवतीति(2) रेफशिरा गुणवृद्धिसंज्ञकोऽभिनिर्वर्त्तते(3)। अथ वा पुनरस्तु-वृद्धिनिमित्तमस्य सोऽयं वृद्धिनिमित्तः, वृद्धिनिमित्तादिति।। ननु चोक्तं-कार्तिः सङ्गृहीतः क्षैतिरसङ्गृहीतःःथ्द्य;ति।। क्षैतिश्च सङ्गृहीतः।। कथम्? ।। यत्तद्वृद्धिशास्त्रं तस्मिन्वृद्धिशब्दो वर्तते।। स तर्हि प्रतिषेधो वक्तव्यः?।। न वा बहिरङ्गलक्षणत्वात्।। न वा वक्तव्यः(1)।। किं कारणम्?।। बहिरङ्गलक्षणत्वात्। बहिरङ्गा वृद्धिरन्तरङ्गं तत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे।। एवं च कृत्वा लत्वमपि सिद्धं भवति फौल्लिरिति।। रदाभ्यां निष्ठातः
-8-2-44- ल्वादिभ्यः
।। ॠकारल्वादिभ्यः(2)क्तिन्निष्ठावत्।। ॠकारल्वादिभ्यः क्तिन्निष्ठावद्भवतीति वक्तव्यम्। कीर्णिः गीर्णिः लूनिः धूनिः।। दुग्वोदीर्घश्च ।। दुग्वोर्दीर्घश्चेति वक्तव्यम्। आदूनः विगूनः। ।। पूञ्ञो विनाशे(5)।। पूञ्ञो विनाश ःथ्द्य;ति वक्तव्यम्। पूना यवाः।। विनाश ःथ्द्य;ति किमर्थम्? ।। पूतं धान्यम्।। सिनोतेर्ग्रासकर्मकर्तृकस्य।। सिनोतेर्ग्रासकर्मकर्तृकस्येति वक्तव्यम्। सिनो ग्रासः स्वयमेव(4)।। ग्रासकर्मकर्तृकस्येति किमर्थम्?।। सिता पाशेन सूकरी।। झ्र्ल्वादिभ्यःट।।
-8-2-46- क्षियो दीर्घात्
दीर्घादिति किमर्थम्?।। अक्षितमसि मा मे क्षेष्ठाः। दीर्घादिति शक्यमकर्त्तुम्(1)।। कस्मान्न भवति--अक्षितमसि मा से क्षेष्ठा, ःथ्द्य;ति?।। निर्देशाशादेवेदमभिव्यक्तं(2) दीर्घस्य ग्रहणमिति। यदि ह्रस्वस्य ग्रहणं स्यात् क्षेरित्येव(3) ब्रूयात्।। नाऽत्र निर्देशः प्रमाणं शक्यं कर्तुम्(4)। यथैवाऽत्राऽप्राप्ता(5) विभक्तिरेवमियङादेशोऽपि।। नाऽत्राऽप्राप्ता विभक्तिः, सिद्धाऽत्र विभक्तिः प्रातिपदिकादिति।। कथं प्रातिपदिकसंज्ञा?।। अर्थवत्प्रातिपदिकमिति।।
ननु चाऽधातुरिति प्रतिषेधः प्राप्नोति।। नैष धातुर्धातोरेषोऽनुकरणम्(6)।। यद्यनुकरणमियङादेशो न प्राप्नोति।। प्रकृतिवदनुकरणं भवतीतीयङादेशो भविष्यति।। यदि प्रकृतिवदनुकरणं भवतीत्युच्यते स्वाद्युत्पत्तिर्न प्राप्नोति।। एवं तर्ह्यातिदेशिकानां स्वाश्रयाण्यपि न निवर्तन्ते ःथ्द्य;ति(7)। अथाप्येतन्नास्ति(8)आतिदेशिकानां स्वाश्रयाण्यपि न निवर्तन्ते ःथ्द्य;त्येवमपि न दोषः। अवश्यमत्र सर्वतो नैर्देशिकी विभक्तिर्वक्तव्या। तद्यथा-नेर्विशः परिव्यवेभ्यः क्रियः विपराभ्यां(1) जेरिति।। अथाप्येतन्नास्ति(2) प्रकृतिवदनुकरणं भवतीत्येवमपि न दोषः। धातोरजादौ यद्रूपं तदनुक्रियते।। झ्र्क्षियो दीर्घात्ट।।
-8-2-48- अञ्ञ्चोऽनपादाने
।। अञ्ञ्चेर्नत्वे व्यक्तप्रतिषेधः(1)।। अञ्ञ्चेर्नत्वे व्यक्तस्य प्रतिषेधो वक्तव्यः। व्यक्तमनृतं कथयति ःथ्द्य;ति।। अञ्ञ्जिविज्ञानात्सिद्धम्।। झ्र्अञ्ञ्जिविज्ञानात्सिद्धमेतत्(3)ट।। नैतदञ्ञ्चे रूपम्। अञ्ञ्जेरेतद्रूपम्।। अञ्ञ्चत्यर्थो वै गम्यते।. कः पुनरञ्ञ्चत्यर्थः?।। अञ्ञ्चतिः प्रकाशने वर्तते। अञ्ञ्चितं गच्छति, प्रकाशयत्यात्मानमिति गम्यते।। न वै लोकेऽञ्ञ्चितं गच्छतीति प्रकाशनं गम्यते।। किं तर्हि?।। समाधानं गम्यते। समाहितो भूत्वा गच्छतीति।।
एवं तर्ह्यञ्ञ्चतेरङ्कः, अङ्कश्च प्रकाशनम्। अङि्कता गाव ःथ्द्य;त्युच्यते, अन्याभ्यो गोभ्यः प्रकाश्यन्ते(4)।। अञ्ञ्चत्यर्थ ःथ्द्य;ति चेदञ्ञ्जेस्तदर्थत्वात्सिद्धम्(5)।। अञ्ञ्चत्यर्थ ःथ्द्य;ति चेदञ्ञ्जिरप्यञ्ञ्चत्यर्थे वर्तते।। कथं पुनरन्यो नामाऽन्यस्यार्थे वर्तते?। कथमञ्ञ्जिरञ्ञ्चत्यर्थे(1) वर्तते?।। अनेकार्था अपि धातवो भवन्तीति(2)।। अस्ति पुनः क्व चिदन्यत्राऽप्यञ्ञ्जिरञ्ञ्चत्यर्थे वर्तते?।। अस्तीत्याह। अञ्ञ्जेरञ्ञ्जनम्, अञ्ञ्जनं च प्रकाशनम्। अङ्क्तेऽक्षिणीःथ्द्य;त्युच्यते यत्तत्सितं(3) चाऽसितं चैतत्प्रकाशयति(4)। तथाऽञ्ञ्जेर्व्यञ्ञ्जनं, व्यञ्ञ्जनं च प्रकाशनम्। यत्तत्स्नेहेन मधुरेण च जडीकृतानामिन्द्रियाणां स्वस्मिन्नात्मनि व्यवस्थापनं स रागस्तद्व्यञ्ञ्जनम्। अन्वर्थं खल्वपि निर्वचनं व्यज्यतेऽनेनेति व्यञ्ञ्जनमिति।। झ्र्अञ्ञ्चोऽनपाट।
-8-2-50- निर्वाणोऽवाते
।। अवाताऽभिधाने(1)।। अवाताभिधान ःथ्द्य;ति वक्तव्यम्। ःथ्द्य;हापि यथा स्यात्-निर्वाणोऽग्निर्वातेन। निर्वाणः प्रदीपो वातेनझ्र्ःथ्द्य;ति(1)टझ्र्निर्वाणोऽवातेट।।
-8-2-55- अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः
अनुपसर्गादित्युच्यते तत्रेदं न सिध्यति-परिकृशमिति।। कृशेः(2) क एष(3) विहित ःथ्द्य;गुपधात्।। नैतन्निष्ठान्तम्।। किं तर्हि?।। कृश एष(3) ःथ्द्य;गुपधात्को विहितः।। नैवं शक्यम्(4)।। स्वरे हि दोषो भवति परिकृशे।। नैवं शक्यम्(4)।। ःथ्द्य;ह हि परिकृश ःथ्द्य;ति, स्वरे दोषः स्यात्। अन्तः थाथघञ्ञ्क्ताजबित्रकाणामित्येष स्वरः प्रसज्येत।। पदस्य(2) लोपो विहित ःथ्द्य;ति मतम्।। एवं तर्हि पदस्य लोपोऽत्र(1) द्रष्टव्यः। पर्यागतः कार्श्येन परिकृशः(1)।। जगत्यनूना भवति हि रुचिरा।। झ्र्जगत्यनूना(2) भवति हि रुचिराट।। फलेर्लत्वे उत्पूर्वस्योपसङ्ख्यानम्।। फलेर्लत्वे उत्पूर्वस्योपसङ्ख्यानं कर्तव्यम्। उत्फुल्लोऽनृतं(3) कथयति।। अत्यल्पमिदमुच्यते उत्पूर्वादिति।। उत्फुल्लसंफुल्लयोरिति वक्तव्यम्(4)।। उत्फुल्लः। संफुल्लः।।
कृशेः क एष हि विहित ःथ्द्य;गुपधात्स्वरे हि दोषो भवति परिकृशे।।
पदस्य लोपो विहित ःथ्द्य;ति मतं जगत्यनूना भवति हि रुचिरा।।1।।
-8-2-56- नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्
किमयं विधिराहो स्वित्प्रतिषेधः?।। किं चातः?।। यदि तावद्विधिर्नकारग्रहणं कर्तव्यम्।। न कर्तव्यम्। प्रकृतमनुवर्तते।। क्व प्रकृतम्?।।रदाभ्यां निष्ठातो नः पूर्वस्य च द ःथ्द्य;ति।। तद्वा अनेकेन(5) निपातनेन व्यवच्छिन्नं न शक्यमनुवर्तयितुम्।। अथ प्रतिषेधो, ह्रीग्रहणमनर्थकं(6), न ह्येतस्माद्विधिरस्तीति।।यथेच्छसि तथास्तु।। अस्तु तावद्विधिः।। ननु चोक्तं-नकारग्रहणं कर्तव्यं न कर्त्तव्यं प्रकृतमनुवर्तते, क्व प्रकृतं(1), रदाभ्यां निष्ठातो नः पूर्वस्य च द ःथ्द्य;ति, तद्वा अनेकेन निपातनेन व्यवच्छिन्नं न शक्यमनुवर्तयितुमिति।। संबन्धमनुवर्तिष्यते। अथ वा क्रियते न्यास एव द्विनकारको निर्देशः। नुदविदोन्दत्राघ्राह्रीभ्योन्यतरस्यां(2) न्न ध्याख्यापॄमूर्च्छिमदामिति। अथ वा पुनरस्तु प्रतिषेधः।। न नु चोक्तं ह्रीग्रहणमनर्थकं न ह्येतस्माद्विधिरस्ती(6)ति।। नानर्थकम्। एतदेव ज्ञापयत्याचार्यो भवत्येतस्माद्विधिरिति यदयं ह्रीग्रहणं करोति।।
-8-2-58- वित्तो भोगप्रत्यययोः
बहव ःथ्द्य;मे विदयः पट्यन्ते तत्र(3) न ज्ञायते कस्य नित्यं नत्वं कस्य विभाषा कस्य प्रतिषेधः कस्य ःथ्द्य;डिति?।। अत उत्तरं पठति-।। यस्य(4) विदेः श्नशकौ(5) तपरत्वे(6) तनवचने तदु वा-प्रतिषेधौ।। श्नविकरणस्य(7) विभाषा, शविकरणस्य प्रतिषेधः।। श्यन्विकरणान्नविधिश्छिदितुल्यः।। श्यन्विकरणाद्विदेर्नविधिश्छिदिना तुल्यः।। लुग्विकरणो(4) वलि पर्यवपन्नः।। लुग्विकरणो विदिर्वलादौ पर्यवपन्नः।। एष एवार्थः--
          य(1)योर्विद्योः श्न(2)शावुक्तौ(3) तयोर्नत्वस्य वानञ्ञौ(4)।
ययोस्तु (6) श्यँल्लुकौ ताभ्यां छिदिव(5)च्चेड्वदिष्यते।।
अपर आह--
   वेत्ते(6)स्तु विदितो निष्ठा विद्यतेर्विन्न ःथ्द्य;ष्यते।
  विन्त्ते(7)र्विन्नश्च वित्तश्च वित्तो भोगे(8)षु विन्दतेः।।
-8-2-59- भित्तं शकलम्
भित्तं शकलमित्युच्यते तत्रेदं न सिध्यति-भित्तं भिन्नमिति। नैषः दोषः-सर्वत्रैवाऽत्र भिदिर्विदारणसामान्ये वर्तते, तत्रावश्य विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः,-भिन्नम्।। किम्(1)?।। भित्तमिति।
   ।। तत्वमभिधायकं(2) चेच्छकलस्याऽनर्थकः(3) प्रयोगः स्यात्।।
शकलेन चाप्यभिहिते न (1) भवति तत्वं निगमयामः।।
-8-2-62- क्विन्प्रत्ययस्य कुः
प्रत्ययग्रहणं किमर्थं न क्विनः कुरित्येवोच्येत?।। क्विनः कुरितीयत्युच्यमाने वकारस्यैव तु(1) कुत्वं प्रसज्येत।। ननु च लोपे कृते न भविष्यति।। अनवकाशं कुत्वं लोपं बाधेत(1)।। सावकाशं कुत्वम्।। कोऽवकाशः?।। अनन्त्यः।। कथं पुनः सत्यन्त्येऽनन्त्यस्य(2) कुत्वं स्यात्?।। आचार्यप्रवृत्तिर्ज्ञापयति
नान्त्यस्य कुत्वं भवतीति यदयं क्विनः कुरिति कवर्गनिर्देशं करोति, ःथ्द्य;तरथा हि तद्गुणमेवाऽयं निर्दिशेत्।। ःथ्द्य;दं तर्हि प्रयोजनं-येभ्यः क्विन्प्रत्ययो विधीयते तेषामन्यप्रत्ययान्तानामपि पदान्ते(3) कुत्वं यथा स्यात्,-मानो अस्राक्। मानो अद्राक्।।
क्विनः कुरिति वक्तव्ये(4) प्रत्ययग्रहणं कृतम्।
क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वमिष्यते।।1।।
-8-2-68- अहन्
।। रुत्वविधावह्नो(1) रूपरात्रिरथन्तरेषूपसङ्ख्यानम्(2)।। रुत्वविधावह्नो(1) रूपरात्रिरथन्तरेषूपङ्ख्यानं कर्तव्यम्। अहोरूपम्। अहोरात्रः(7)। अहोरथन्तरं साम।।झ्र्अहन्ट।।
-8-2-69- रोऽसुपि
।। असुपि रादेशे उपसर्जनसमासे प्रतिषेधोऽलुकि।। असुपि रादेशे उपसर्जनसमासेऽलुकि प्रतिषेधो वक्तव्यः। दीर्घाहा निदाघ ःथ्द्य;ति। ।। सिद्धं तु सुपि प्रतिषेधात्।। सिद्धमेतत्।। कथम्?।। सुपि प्रतिषेधात्। प्रसज्याऽयं प्रतिषेधः-सुपि नेति।। ःथ्द्य;हाऽपि तर्हि न प्राप्नोति अहर्ददाति अहर्भुङ्क्त ःथ्द्य;ति।। लुकि चोक्तम्(1)।। झ्र्लुकि चोक्तम्(2)ट।। किमुक्तम्(1)?।। अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवतीति।।
-8-2-70- अम्नरूधरवरित्युभयथा छन्दसि
।। छन्दसि(3) भाषायां(4) च प्रचेतसो राजन्युपसङ्ख्यानम्।। छन्दसि भाषायां(1) च प्रचेतसो राजन्युपसङ्ख्यानं कर्तव्यम्। प्रचेतो राजन्। प्रचेता राजन्।। अहरादीनां पत्यादिषूपङ्ख्यानम्(1)(5)।। अहरादीनां पत्यादिषूपसङ्ख्यानं कर्तव्यम्। अहर्पतिः। अहः पतिः। झ्र्(अह)(पतिः(1))ट अहर्पुत्रः। अहः पुत्रः(6)। झ्र्अह)(पुत्रः।ट गीर्पतिः। गीः पतिः। झ्र्गी)(पतिःट। धूर्पतिः(1)। धूःपतिः(1)। झ्र्धू)(पतिः(1)टझ्र्अम्ररूधरवरिट
-8-2-72- वसुस्रंसुध्वंस्वनडुहां दः
ःथ्द्य;ह कस्मान्न भवति-पपिवान् तस्थिवानिति?।। सस्येति वर्तते।। एवमप्यत्र प्राप्नोति।। लोपे कृते न भविष्यति।। अनकाशं दत्वं लोपं बाधेत(1)।। सावकाशं दत्वम्।। कोऽवकाशः?।। पपिवद्भ्यां पपिवदि्भरिति।। झ्र्नैषोऽस्त्यस्यावकाशः(2)ट-अत्रापि रुः प्राप्नोति, तद्यथैव रुं बाधते एवं लोपमपि बाधेत।। न बाधते।। किं कारणम्?।। येन नाऽप्राप्ते तस्य बाधनं भवति,न चाऽप्राप्ते रौ दत्वमारभ्यते,लोपे पुनः प्राप्ते चाऽप्राप्ते च।। यदि तर्हि सस्येति वर्तते-अनडुद्भ्यामनडुदि्भरित्यत्र न प्राप्नोति।। वचनादनडुहि भविष्यति।. यद्येवम्-।। अनडुहो दत्वे नकारप्रतिषेधः।। अनडुहो दत्वे नकारस्य प्रतिषेधो वक्तव्यः। अनड्वान्।। सिद्धं तु प्रतिपदविधानान्नुमः।। सिद्धमेतत्।। कथम्?।। प्रतिपदविधानान्नुमः(3)। नुमः प्रतिपदविधानसार्मथ्याद्दत्वं न भविष्यति(4)।। यदि तर्हि यद्यदनडुहः प्राप्तं तत्तन्नुमः प्रतिपदविधानसार्मथ्याद्बाध्यते रुत्वमपि(5) न प्राप्नोति-अनड्वांस्तत्रेति।। नैषः दोषः-यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेर्निमित्तमेव नासौ बाध्यते। दत्वं च प्रति नुमः प्रतिपदविधिरनर्थको, रोः पुनर्निमित्तमेव।। झ्र्वसुस्रंसुध्वंस्वनडुहां दःट।।
-8-2-78- उपधायां च
किमर्थमिदमुच्यते न हलीत्येव सिद्धम्?।। न सिध्यति। धातोरितिझ्र्तत्र(1)ट वर्तते तत्र(2) रेफवकाराभ्यां
धातुर्विशेष्यते-रेफवकारान्तस्य धातो-रिति।। किं पुनः कारणं पूर्वस्मिन् योगे रेफवकाराभ्यां धातुर्विशेष्यतेझ्र्न पुनः(9) पदं विशेष्यते?ट। नैवं शक्यम्(3)।। ःथ्द्य;हापि प्रसज्येत(3)-अग्निर्वायुरिति।। एवं तर्हि पूर्वस्मिन्योगे यद्धातुग्रहणं तदुत्तरत्र निवृत्तम्।। एवमपि कुर्कुरः मुर्मुरःथ्द्य;त्यत्रापि प्राप्नोति।। एवं तर्ह्यनुवर्तते तत्र धातुग्रहणं, न तु रेफवकाराभ्यां धातुर्विशेष्यते।। किं तर्हि?।। ःथ्द्य;ग्विशेष्यते-रेफवकारान्तस्येको धातोरिति।। एवमपि कुर्कुरीयति मुर्मुरीयतीत्यत्रापि प्राप्नोति।। तस्माद्धातुरेव विशेष्यः। धातौ च विशेष्यमाणे उपधायां चेति वक्तव्यम्। ।। उपधादीर्घत्वेऽभ्यासजिव्रिचतुर्णां प्रतिषेधः।। उपधादीर्घत्वेऽभ्यासजिव्रिचतुर्णां प्रतिषेधो वक्तव्यः। अभ्यास(1)-रिर्यतुः रिर्युः। संविव्यतुः संविव्युः। झ्र्अभ्यास(1)ट।। जिव्रिः। चतुर्यिता चतुर्यितुम्।। उणादिप्रतिषेधश्च(2)।। उणादीनां च प्रतिषेधो वक्तव्यः। किर्योः गिर्योरिति।। अभ्यासप्रतिषेधस्तावन्न वक्तव्यः। हलीत्युच्यते न चात्र हलादिं पश्यामः।। यणादेशे कृते प्राप्नोति।। स्थानिवद्भावान्न भविष्यति(3)।। प्रतिषिध्यतेऽत्र स्थानिवद्भावो दीर्घविधिं प्रति न स्थानिवदिति।। नैषोऽस्ति प्रतिषेधः। उक्तमेतत्-प्रतिषेधे स्वरदीर्घयलोपेषु लोपाऽजादेशःथ्द्य;ति।। जिव्रिप्रतिषेधश्च न वक्तव्यः। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि।। चतुर्यिता चतुर्यितुमिति-सुपि नेति वर्तते।। यद्येवं गीर्भ्यां गीर्भिरित्यप्रसिद्धिः।। न सुपो विभक्तिविपरिणामाद्गीर्भ्यां(4) गीर्भिरित्यदोषः।। उणादिप्रतिषेधो वक्तव्य ःथ्द्य;ति,-परिहृतमेतत्,-उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति।।झ्र्उपधायां चट।
-8-2-80- अदसोसेर्दादु दो मः
।। अदसोऽनोस्रेः।। अदसोऽनोस्रेरिति वक्तव्यम्।। किमिदमनोऽस्रेरिति?।। अनोकारस्य, असकारस्य, अरेफस्येति(5)। अनोकारस्य-अदोऽत्र।। असकारस्य-अदस्यति। अरेफस्य(5)-अदः।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। क्रियते न्यास एव। अविभक्तिको निर्देशः-अदस्-ओ(6) असे-रिति। ओकारात्परः प्रतिषेधः पूर्वभूतः। ततः सकारः। ततो रेफ ःथ्द्य;ति।। अथ वा नैवं विज्ञायते-अदसोऽसकारस्येति।। कथं तर्हि?।। अकारोऽस्य(1) सकारस्य(2) सोऽयमसिः, असेरिति।। यद्येवममुमुयङि्ङति न सिध्यति, अदद्यङि्ङति प्राप्नोति।। अदमुयङि्ङति भवितव्यम् अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवतीति।।
।। अदसोऽद्रेः पृथङ्मुत्वं केचिदिच्छन्ति लत्ववत्।
केचिदन्त्यसदेशस्य नेत्येकेऽसेर्हि दृश्यते।।
।। तत्र पदाधिकारादपदान्तस्याऽप्राप्तिः(3)।। तत्र पदाधिकारादपदान्तस्य न प्राप्नोति-अमुया अमुयो ःथ्द्य;ति।। सिद्धन्तु सकारप्रतिषेधात्(4)।। सिद्धमेतत्।। कथम्?।। सकारप्रतिषेधात्। यदयमसेरिति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्योऽपदान्तस्यापि भवतीति।।
अथ दाद्ग्रहणं किमर्थम्?।। दाद्ग्रहणमन्त्यप्रतिषेधार्थम्(1)।। दाद्ग्रहणं क्रियते।। झ्र्किं प्रयोजनम्(2)?।।ट ठअन्त्यप्रतिषेधार्थम्(3)।। अलोऽन्त्यस्य(4) मा भूत्। अमुया अमुयोरिति।। झ्र्अदसोऽसेर्दादुदोमःट।
-8-2-81- एत ःथ्द्य;र्द्बहुवचने
।।ःथ्द्य;र्त्वं बहुवचनान्तस्य।। ःथ्द्य;र्त्वं बहुवचनान्तस्येति वक्तव्यम्। बहुवचन ःथ्द्य;तीयत्युच्यमाने ःथ्द्य;हैव स्यात्--अमीभिः अमीषु। ःथ्द्य;ह न स्यात्-अमी अत्र, अमी आसते ःथ्द्य;ति(5)।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्।नेदं पारिभाषिकस्य बहुवचनस्य ग्रहणं ।।किं तर्हि?।। अन्वर्थग्रहणमेतत्। बहूनामर्थानां वचनं बहुवचनं, बहुवचन ःथ्द्य;ति।। झ्र्एत ःथ्द्य;र्द्बहुट।
-8-2-82- वाक्यस्य टेः प्लुत उदात्तः
वाक्याधिकारः किमर्थः?।। वाक्याधिकारः पदनिवृत्त्यर्थः।। वाक्याधिकारः क्रियते। झ्र्किं प्रयोजनम्(6)?ट।। पदनिवृत्त्यर्थः। पदाधिकारो निर्वत्यते।। न हि काको वाश्यत ःथ्द्य;त्यधिकारा निवर्त्तन्ते(1)। दोषः खल्वपि स्याद्यदि वाक्याधिकारः पदाधिकारं निवर्तयेत्। ःथ्द्य;ष्यन्त एवोत्तरत्र पदकार्याणि, तानि न सिध्यन्ति-नश्छव्यप्रशानिति।।
पदनिवृत्त्यर्थमिति नैवं विज्ञायते,-पदस्य निवृत्त्यर्थं(2) पदनिवृत्त्यर्थमिति।। किं तर्हि?।। पदे निवृत्त्यर्थं
पदनिवृत्त्यर्थमिति। वाक्ये यावन्ति पदानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति, ःथ्द्य;ष्यते च वाक्यपदयोरन्त्यस्य(3) स्यादिति, तच्चान्तरेण यत्नं न सिध्यतीत्येवमर्थो वाक्याधिकारः।।
अथ टिग्रहणं किमर्थम्?।। टिग्रहणमलोन्त्यनियमे व्यञ्ञ्जनान्तार्थम्।। टिग्रहणं क्रियते। झ्र्किं प्रयोजनम्?(4)।। अलोऽन्त्यनियमे व्यञ्ञ्जनान्तार्थम्ट। अलोन्त्यनियमे व्यञ्ञ्जनान्तस्यापि यथा स्यात्-अग्निची3त् सोमसू3त्।। अस्ति प्रयोजनमेतत्? ।। किं तर्हीति।।
।।सर्वादेशप्रसङ्गस्तु।। सर्वादेशस्तु टेः प्लुतः प्राप्नोति।। किं कारणम्?।। अच् ःथ्द्य;ति वचनादन्त्यस्य न,अन्त्यस्येति वचनादचो न, उच्यते च प्लुतः।. स सर्वादेशः प्राप्नोति।। उक्तं वा(1)।। झ्र्उक्तं वा(2)ट।। किमुक्तम्?।। ह्रस्वो दीर्घः प्लुत ःथ्द्य;ति यत्र ब्रूयादच ःथ्द्य;त्येतत्तत्रोपस्थितं द्रष्टव्यमिति।। झ्र्वाक्यस्य टेः प्लुतःट
-8-2-83- प्रत्यभिवादेऽशूद्रे
अशूद्र ःथ्द्य;ति किमर्थम्?।। कुशल्यसि तुषजक!।। अत्यल्पमिदमुच्यते अशूद्रःथ्द्य;ति। ।। अशूद्रस्त्र्यसूयकेषु(3)।।अशूद्रस्त्र्यसूयकेष्विति वक्तव्यम्(3)। तत्र शूद्र उदाहृतम्। स्त्रियां-गार्ग्यहं भोः, आयुष्मती भव गार्गि!। असूयके-स्थाल्यहं भोः।। आयुष्मानेधि स्थाली3न्(4)।। नैषा मम संज्ञा स्थालीति झ्र्ति(1)ट।। किं तर्हि?।। दण्डिन्यायो मम विवक्षितः स वक्तव्यः-स्याल्यहं भोः।। आयुष्मानेधि स्थालिन्।। न मम दण्डिन्यायो विवक्षितः।। किं तर्हि?।। संज्ञा ममैषा।। असूयकस्त्वमसि जाल्म न त्वं प्रत्यभिवादमर्हसि भिद्यस्व वृषल! स्थालिन् !।। भोराजन्यविशां वा।। भो राजन्यविशां वेति वक्तव्यम्। देवदत्तोऽहं भोः, आयुष्मानेधि देवदत्त भोः 3। झ्र्आयुष्मानेधि(1)ट देवदत्त भोः। भोः।। राजन्य-ःथ्द्य;न्द्रवर्माऽहं भोः। आयुष्मानेधीन्द्रवर्मा3न्। झ्र्आयुष्मानेधि(1)ट ःथ्द्य;न्द्रवर्मन्।। राजन्य।। विट्-ःथ्द्य;न्द्रपालितोऽहं भोः। आयुष्मानेधीन्द्रपालिता 3। झ्र्आयुष्मानेधि(1)ट ःथ्द्य;न्द्रपालित।
अपर आह--।। सर्वस्यैव नाम्नः प्रत्यभिवादे भोशब्द आदेशो वा(1) वक्तव्यः।। देवदत्तोऽहं भोः। आयुष्मानेधि भोः 3। आयुष्मानेधि देवदत्ता 3 ःथ्द्य;ति वा।। ःथ्द्य;ह कस्मान्न भवति-देवदत्त कुशल्यसीति?।। ःथ्द्य;ह किं चिदुच्यते किंचित्प्रत्युच्यते। प्रधानमुच्यतेऽप्रधानं(2)(3) प्रत्युच्यते। तत्र(1) प्रधानस्थस्य च(2) टिसंज्ञकस्य(8) प्लुत्या भवितव्यं न चाऽत्र प्रधानस्थं टिसंज्ञम्।। ःथ्द्य;हापि तर्हि न प्राप्नोति-आधेयोऽग्नी3र्नाघेया(4) 3 ःथ्द्य;ति।। नैतद्विचार्यते--आधेयोऽनाधेयोऽग्निश्चेद्भवतीति।। किं तर्हि? ।। ःथ्द्य;हाऽग्निसाधना(5) क्रिया विचार्यते-आधेयोऽग्निर्नाधेय ःथ्द्य;ति।। यद्येवं द्वितीयोऽग्निशब्दस्य(6) प्रयोगः प्राप्नोति।। उक्तार्थानामप्रयोगःथ्द्य;ति न भविष्यति।।
यद्येवमाधेयशब्दस्यापि(7) तर्हि द्वितीयस्य प्रयोगो न प्राप्नोति-उक्तार्थानामप्रयोगो भवती(8)ति।। नैषः दोषः। उक्तार्थानामपि प्रयोगो दृश्यते। तद्यथा अपूपौ द्वावानय ब्राह्मणौ द्वावानयेति।। झ्र्प्रत्यभिवादेऽशूद्रेट
-8-2-84- दूराद्धूते। च
दूराद्धूत ःथ्द्य;त्युच्यते दूरशब्दश्चाऽयमनवस्थितपदार्थकस्तदेव हि कंचित् प्रति(1) दूरं कंचित्प्रत्यन्तिकं भवति। एवं हि कश्चित्कंचिदाह-एष पार्श्वतः करकस्तमेनमानये(2)ति। स आह--उत्थाय गृहाण, दूरं न शक्ष्यामीति। अपर आह-दूरं मधुरायाः(3) पाटलिपुत्रमिति। स आह-न दूरमिदमन्तिकमिति। एवमेष दूरशब्दोऽनवस्थितपदार्थकस्तस्याऽनवस्थितपदार्थकत्वान्न ज्ञायते-कस्यामवस्थायां प्लुत्या भवितव्यमिति?।। एवं तर्हि ह्वयतिनाऽयं निर्देशः क्रियते-ह्वयतिप्रसङ्गे यद्दूरम्।। किं पुनस्तत्?।। यत्र प्राकृतात्प्रयत्नात्प्रयत्नविशेषेऽनुपादीयमाने(4) सन्देहो भवति, श्रोष्यति न श्रोष्यती(5)ति, तद्दूरमिहाऽवगम्यते।। झ्र्दूराद्धूते चट।।
-8-2-85- हैहेप्रयोगे हैहयोः
हैहेग्रहणं किमर्थम्?।। हैहेप्रयोगे हैहेग्रहणं हैहयोः प्लुत्यर्थम्।। हैहेप्रयोगे हैहेग्रहणं क्रियते।। किमर्थम्?।। झ्र्ठहैहयोः प्लुत्यर्थम्(1)ट। हैहयोः प्लुतिर्यथा स्यात्। देवदत्त है3 देवदत्त(2) हे3। अक्रियमाणे हि
हैहेग्रहणे तयोः प्रयोगेऽन्यस्य स्यात्।। अथ प्रयोगग्रहणं किमर्थम्?।। प्रयोगग्रहणमर्थवद्ग्रहणेऽनर्थकार्थम्।।
प्रयोगग्रहणं क्रियते। झ्र्किं प्रयोजनम्(1)? ।। अर्थवद्ग्रहणेऽनर्थकार्थम्।ट अर्थवद्ग्रहणेऽनर्थकयोरपि यथा स्यात्। देवदत्त है3। देवदत्त हे3।। अथ पुनर्हैहेग्रहणं किमर्थम्?।। पुनर्हैहेग्रहणमनन्त्यार्थम्।। झ्र्पुनर्हैहेग्रहणं(1) क्रियते।। किं प्रयोजनम्?।। अनन्त्यार्थम्ट। अनन्त्ययोरपि यथा स्यात्। है3 देवदत्त हे3 देवदत्तेति।। (हैहेप्रयोगे)
-8-2-86- गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्
।। गुरोः प्लुतविधाने लघोरन्त्यस्य प्लुतप्रसङ्गोऽन्येन विहितत्वात्।। गुरोः प्लुतिविधाने लघोरन्त्यस्य प्लुतः प्राप्नोति। दे3वदत्त(3)।। किं कारणम्?।। अन्येन विहितत्वात्। अन्येन हि लक्षणेन लघोरन्त्यस्य प्लुतो विधीयते दूराद्धूते चेति।। न वाऽनन्त्यस्यापीति वचनमुभयनिर्देशार्थम्।। न वैष दोषः।। किं कारणम्?।। झ्र्ठअनन्त्यस्यापीति(3) वचनमुभयनिर्द्देशार्थम्ट। अनन्त्यस्यापीति वचनमुभयनिर्देशार्थं भविष्यति अनन्त्यस्यापि गुरोरन्त्यस्यापि टेरिति।। ननु(3) चैतद्गुर्वपेक्षं स्यात्-अनन्त्यस्यापि गुरेरन्त्यस्यापि गुरोरिति?।। नेत्याह। ट्यपेक्षमेतत्(2)। अनन्त्यस्यापि गुरोरन्त्यस्यापि टेरति।। अथ प्राग्वचनं किमर्थम्?।। प्राग्वचनं विभाषार्थम्।। प्राग्वचनं क्रियते।। झ्र्किं प्रयोजनम्(1)?।। विभाषार्थम्ट।। विभाषा यथा स्यात्।। प्राग्वचनानर्थक्यं चैकैकस्येति वचनात्।। झ्र्प्राग्वचनमनर्थकम्(1)।। किं कारणम्?।। एकैकस्येति वचनात्ट। एकैकग्रहणं क्रियते तद्विभाषार्थं भविष्यति।। अस्त्यन्यदेकैकग्रहणस्य(3) प्रयोजनम्।। किम्?।। युगपत्प्लुतो मा भूदिति।। अनुदात्तं पदमेकवर्जमिति वचनान्नाऽस्ति यौगपद्येन(4) संभवः।। असिद्धः प्लुतस्तस्याऽसिद्धत्वान्नियमो न प्राप्नोति।। नैषः दोषः। यद्यपीदं तत्राऽसिद्धं तत्त्विह सिद्धम्।। कथम्?।। कार्यकालं संज्ञापरिभाषमिति। यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम्। गुरोरनृतोनन्त्यस्याप्येकैकस्य प्राचाम्। उपस्थितमिदं(1) भवत्यनुदात्तं पदमेकवर्जमिति।। ःथ्द्य;हापि तर्हि समावेशो(1) न प्राप्नोति-देवदत्ता 3।। सिद्धाऽसिद्धावेतौ। यौ हि सिद्धादेव असिद्धावेव वा तयोर्नियमः।। यस्तार्हि स्वरितः प्लुतस्तेन(1) समावेशः प्राप्नोति--स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेष्विति।। स्वरितेऽप्युदात्तोऽस्ति।। यस्तार्ह्यनुदात्तः(2) प्लुतस्तेन समावेशः प्राप्नोति अनुदात्तं प्रश्नान्ताभिपूजितयोरिति। तस्मात्प्राग्वचनं कर्तव्यम्।। झ्र्गुरोरनृतोट
-8-2-88- ये यज्ञकर्मणि
।। ये यज्ञकर्मणीत्यतिप्रसङ्गः।। ये यज्ञकर्मणीत्यतिप्रसङ्गो भवति। ःथ्द्य;हापि प्राप्नोति-ये देवासो दिव्येकादशस्थेति।। सिद्धं तु ये यजामह ःथ्द्य;ति ब्रूह्यादिषूपसङ्ख्यानात्।। सिद्धमेतत्।। कथम्?।। झ्र्ठये यजा(3) मह ःथ्द्य;ति ब्रूह्यादिषूपसङ्ख्यानात्ट। ये यजामहेशब्दो(4) ब्रूह्यादिषूपसङ्ख्येयः।
-8-2-89- प्रणवष्टेः
प्रणव ःथ्द्य;त्युच्यते कः प्रणवो नाम?।। पादस्य वाऽर्द्धर्चस्य वाऽन्त्यमक्षरमुपसंहृत्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोङ्कारं त्रिमात्रमोकारं(1) वा विदधति तं प्रणव(2) ःथ्द्य;त्याचक्षते।। अथ टिग्रहणं किमर्थम्?।। टिग्रहणं सर्वादेशार्थम्।। झ्र्टिग्रहणं(2) क्रियते।। किं प्रयोजनम्?।। सर्वादेशार्थम्ट। यदा ओकारस्तदा सर्वादेशो यथा स्यात्। यदाझ्र्हि(3)ट ॐकारस्तदाऽनेकाल्शित्सर्वस्येति सर्वादेशो भविष्यति।। झ्र्प्रणवष्टेःट
-8-2-90- याज्याऽन्तः
अन्तग्रहणं किमर्थम्?।। याज्या नामर्चो वाक्यसमुदायस्तत्र यावन्ति वाक्यानि सर्वेषां टेः प्लुतः प्राप्नोति, ःथ्द्य;ष्यते चाऽन्त्यस्य स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीत्येवमर्थमन्तग्रहणम्।। झ्र्याज्याऽन्तःट।
-8-2-92- अग्नीत्प्रेषणे परस्य च
।। अग्नीत्प्रेषण ःथ्द्य;त्यतिप्रसङ्गः।। अग्नीत्प्रेषणे ःथ्द्य;त्यतिप्रसङ्गो भवति। ःथ्द्य;हापि प्राप्नोति-अग्नीदग्नीन्विहर। ।। सिद्धं त्वोश्रावये परस्य(1) चेति वचनात्।। सिद्धमेतत्।। कथम्? झ्र्ठओश्रावये परस्य चेति वचनात्ट। ओश्रावये परस्येति वक्तव्यम्। ओ3श्रा3वय।। अपर आह-ओश्रावयाश्राव(1)ययोरिति वक्तव्यम्। ओ3श्रा3वय।। आ3श्रा3वय। ।। बहुलमन्यत्र(2)।। बहुलमन्यत्रेति(3) वक्तव्यम्। उद्धरा(4) 3 उद्धर। आहरा(4) 3 आहर।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्।
योगविभागः करिष्यते-अग्नीत्प्रेषणे परस्य च विभाषा। ततः पृष्टप्रतिवचने हेः। विभाषेत्येव। अपर आह-।। सर्व(1) एव प्लुतः साहसमनिच्छता विभाषा वक्तव्यः।।. झ्र्अग्नीत्प्रेषणेट।।
-8-2-95- आम्रेडितं र्भत्सने
।। र्भत्सने पर्यायेण।। र्भत्सने पर्यायेणेति वक्तव्यम्। चौरा(2) 3 चौर। चौर चौरा(2) 3। कुशीला 3 कुशील। कुशील(3) कुशीला3।।
-8-2-103- स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु
।। असूयादिषु वावचनम्।। असूयादिषु वेति वक्तव्यम्। कन्ये 3 कन्ये। कन्ये कन्ये(4)। शक्तिके 3 शक्तिके। शक्तिके शक्तिके(5)।।
-8-2-106- प्लुतावैच ःथ्द्य;दुतौ
किमर्थमिदमुच्यते?।। ऐचोरुभयविवृद्धिप्रसङ्गादिदुतोः(6) प्लुतवचनम्।। ऐचोरुभयविवृद्धिप्रसङ्गादिदुतोः(1) प्लुत उच्यते।। किमुच्यते उभयविवृद्धिप्रसङ्गा(1)दिति?। यदा नित्याः शब्दाः। नित्येषु च शब्देषु कूटस्थैरविचालिभि र्वणैर्भवितव्यमनपायोजनविकारिभिः।। नैषः दोषः। उभयविवृद्धिप्रसङ्गा(1)- दिति नैवं विज्ञायते-उभयोर्विवृद्धिरुभयविवृद्धिरुभयविवृद्धिप्रसङ्गादिति।। कथं तर्हि?।। उभयोर्विर्वृद्धिरस्मिन् सोऽयमुभयविवृद्धिः, उभयविवृद्धि प्रसङ्गादिति। ःथ्द्य;मावैचो समाहारवर्णौ, मात्राऽवर्णस्य मात्रोवर्णोवर्णयोरिति तयोः प्लुत उच्यमान उभयविवृद्धिः प्राप्नोति। तद्यथा,-गर्भो वर्धमानः(3) सर्वाङ्गपरिपूर्णो वर्धते।। अस्ति प्रयोजनमेतत्? ।। किं तर्हीति।। तत्राऽयथेष्टप्रसङ्गः।। तत्राऽयथेष्टं प्रसज्येत। चतुर्मात्रः प्लुतः प्राप्नोति।। सिद्धं त्विदुतोर्दीर्घवचनात्।। सिद्धमेतत्।। कथम्?।। झ्र्ठःथ्द्य;दुतोर्दीर्घवचनात्ट।। ःथ्द्य;दुतोर्दीर्घो भवतीति वक्तव्यम्।। तदेतत्कथं कृत्वा सिद्धं भवति?।। यदि समः प्रविभागो-मात्राऽवर्णस्य मात्रेवर्णोवर्णयोः।।
अथ ह्यर्द्धमात्राऽवर्णस्याऽध्यर्द्धमात्रेवर्णोवर्णयोरर्द्धतृतीयमात्रः(1) प्राप्नोति। अथ हि(2) ह्यध्यर्द्धमात्राऽवर्णस्याऽध्यर्द्धमात्रेवर्णोवर्णयोरर्द्धचतुर्थमात्रः(3) प्राप्नोति। सूत्रं च भिद्यते।. यथान्यासमेवाऽस्तु।। ननु चोक्तं-तत्रायथेष्टप्रसङ्ग ःथ्द्य;ति।। तत्र सौर्यभागवतोक्तमनिष्टिज्ञो वाडवः पठति। ःथ्द्य;ष्यत एव चतुर्मात्रः प्लुतः। झ्र्प्लुतावैच ःथ्द्य;दुतौट।।
-8-2-107- एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्द्धस्यादुत्तरस्येदुतौ
।। एचः प्लुतविकारे पदान्तग्रहणम्।। एचः प्लुतविकारे पदान्तग्रहणं कर्तव्यम्। ःथ्द्य;ह मा भूत्-भद्रं करोषि(1) गौ3रिति।। विषयपरिगणनं च।। विषयपरिगणनं च कर्तव्यम्। प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति वक्तव्यम्। प्रश्नान्त-अगमा3 पूर्वा3न्(3) ग्रामा(3)3नग्निभूता3 ःथ्द्य;?। पटा3उ?। प्रश्नान्त।। अभिपूजितसिद्धोऽसि माणवकाऽग्निभूता3ःथ्द्य;। पटा3उ। अभिपूजित।। विचार्यमाण-हो-तव्यं दीक्षितस्य गृहा3ःथ्द्य;। विचार्यमाण।। प्रत्यभिवाद-आयुष्मानेधि अग्निभूता3ःथ्द्य;। प्रत्यभिवाद।। याज्यान्त-उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे स्तोमैविधेमाग्नया3ःथ्द्य;(4)।। आमन्त्रिते छन्दस्युपसङ्ख्यानम्।। आमन्त्रिते छन्दस्युपसङ्ख्यानं कर्तव्यम्। अग्ना3ःथ्द्य; पत्नीर्वाः3(5) सजूर्देवेन त्वष्ट्रा सोमं पिब।। झ्र्एचोऽप्रगृह्यस्याऽदूराट
-8-2-108- तयोर्य्वावचि संहितायाम्
अथ कयोरिमौ य्वावुच्येते(6)?।। ःथ्द्य;दुतोरित्याह।। तदिदुतोर्ग्रहणं कर्तव्यम्।। न कर्तव्यम्। प्रकृतमनुवर्तते।। क्व प्रकृतम्?।।पूर्वस्यार्द्धस्यादुत्तरस्येदुताविति।। तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन(1) चेहाऽर्थः।। अचीत्येषा सप्तमीदुताविति प्रथमायाः षष्ठीं प्रकल्पयिष्यति-तस्मिन्निति निर्दिष्टे पूर्वस्येति।।
किमर्थमिदमुच्यते नेको यणचीत्येव सिद्धम्?।। न सिध्यति। असिद्धः प्लुतः, प्लुतविकारौ चेमौ। सिद्धः प्लुतः स्वरसन्धिषु।। कथं ज्ञायते?।। यदयं प्लुतप्रगृह्या अचीति प्लुतस्य प्रकृतिभावं शास्ति।। कथं(2) कृत्वा ज्ञापकम्?।। सतो हि कार्यिणः कार्येण भवितव्यम्।। ःथ्द्य;दं तर्हि।।प्रयोजनं-दीर्घशाकलप्रतिषेधार्थम्(3)।। झ्र्दीर्घशाकलप्रतिषेधार्थं(4) प्रयोजनम्ट।। दीर्घत्वं(5) शाकलं च मा भूदिति(6)। अग्ना3यिन्द्रम्। पटा3वुदकम्।।
एतदपि नास्ति प्रयोजनम्। आरभ्यते(7) प्लुतपूर्वस्य यणादेशः प्लुतपूर्वस्य (च)दीर्घशाकलप्रतिषेधार्थमिति; तन्नवक्तव्यं भवति।। अवश्यं तद्वक्तव्यं यौ प्लुतपूर्वाविदुतावप्लुतविकारौ तदर्थं-भो3यिन्द्र(8) भो3यिडेति।। यदि तर्हि तस्य निबन्धनमस्ति तदेव वक्तव्यमिदं न वक्तव्यम्।। ःथ्द्य;दमझ्र्प्य(2)टवश्यं वक्तव्यं स्वरार्थम्। तेन हि सति
उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येत्येष स्वरः प्रसज्येत, अनेन पुनःसत्यसिद्धत्वान्न भविष्यति।। यदि तर्ह्यस्य निबन्धनमस्तीदमेव वक्तव्यं तन्न वक्तव्यम्। ननु चोक्तं तदप्यवश्वं वक्तव्यं, यौ प्लुतपूर्वाविदुतावप्लुतविकारौ तदर्थं-भो3 ःथ्द्य;(1) ःथ्द्य;द्र। भो3यिडेति।। छान्दसमेतत्, दृष्टानुविधिश्छन्दसि भवति।। यत्तर्हि न छान्दसं-भो3ःथ्द्य;न्द्रंझ्र्भो3 यिन्द्रंट साम गायति?।। एषोऽपि छन्दसि दृष्टस्यानुप्रयोग(2)ःथ्द्य;ति।।
।।किं(3) तु(4) यणा भवतीह न सिद्धं य्वाविदुतोर्यदयं विदधाति।
तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निर्वत्त्यौ।।1।।
ःथ्द्य;क्तु यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम्।
तेन तयोश्च न शाकलदीर्घौ यण्स्वरबाधनमेव तु हेतुः।।2।।
ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्येऽष्टमस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम्।। पादश्च द्वितीयः।।
-9-9-999-