महाभारतम्-05-उद्योगपर्व-120

विकिस्रोतः तः
← उद्योगपर्व-119 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-120
वेदव्यासः
उद्योगपर्व-121 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

ययातिना माधव्याः गङ्गायमुनासङ्गमदेशे स्वयंवरोद्धोषणेन यक्षगन्धर्वादीनां तत्रागमनम् ।। 1 ।।
माधव्या तु सर्ववरानतिक्रम्य वनमध्ये तपश्चरणम् ।। 2 ।।
कालान्तरे स्वर्गं ययातेः बहुवर्षसहस्रावसाने सदसि देवर्ष्याद्यवमाननेन सद्यस्तेजोहानिः ।। 3 ।।

नारद उवाच।

5-120-1x

स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्।
उपगम्याश्रमपदं गङ्गायामुनसङ्गमे ।।

5-120-1a
5-120-1b

गृहीतमाल्यदामां तां रथमारोप्य माधवीम् ।
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ।।

5-120-2a
5-120-2b

नागयक्षमनुष्याणां गन्धर्वमृगपक्षिणाम् ।
शैलद्रुमवनौकानामासीत्तत्र समागमः ।।

5-120-3a
5-120-3b

नानापुरुषदेश्यानामीश्वरैश्च समाकुलम् ।
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् ।।

5-120-4a
5-120-4b

निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी ।
वरानुत्क्रम्य सर्वास्तान्वरं वृतवती वनम् ।।

5-120-5a
5-120-5b

अवतीर्य रथात्कन्या नमस्कृत्य च बन्धुषु।
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा ।।

5-120-6a
5-120-6b

उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा ।
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी ।।

5-120-7a
5-120-7b

वैदूर्याङ्कुरकल्पानि मृदूनि हरितानि च।
चरन्ती श्लक्ष्णशष्पाणि तिक्तानि मधुराणि च ।।

5-120-8a
5-120-8b

स्रवन्तीनां च पुण्यानां सुरसानि सुचीनि च।
पिबन्ती वारिमुख्यानि शीतानि विमलानि च।।

5-120-9a
5-120-9b

वनेषु मृगराजेषु व्याघ्रविप्रोषितेषु च ।
दावाग्निविप्रयुक्तेषु शून्येषु गहनेषु च ।।

5-120-10a
5-120-10b

चरन्ती हरिणैः सार्धं मृगीव वनचारिणी ।
चचार विपुलं धर्मं ब्रह्मचर्येण संवृतम् ।।

5-120-11a
5-120-11b

ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः।
बहुवर्षसहस्रायुर्युयुजे कालधर्मणा ।।

5-120-12a
5-120-12b

पुरुर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ ।
ताभ्भां प्रतिष्ठितो लोके परलोके च नाहुषः ।।

5-120-13a
5-120-13b

महीपते नरपतिर्ययातिः स्वर्गमास्थितः।
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः ।।

5-120-14a
5-120-14b

बहुवर्षसहस्राख्ये काले बहुगुणे गते।
राजर्षिषु निषण्णेषु महीयःसु महर्धिषु ।।

5-120-15a
5-120-15b

अवमेने नरान्सर्वान्देवानृषिगणांस्तथा।
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः ।।

5-120-16a
5-120-16b

ततस्तं बुबुधे देवः शक्रो बलनिषूदनः ।
ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् ।।

5-120-17a
5-120-17b

विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् ।
कोऽन्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः ।।

5-120-18a
5-120-18b

कर्मणा केनसिद्धोऽयं क्व वाऽनेन तपश्चितम्।
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत ।।

5-120-19a
5-120-19b

एवं विचास्यन्तस्ते राजानं स्वर्गवासिनः ।
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति ।।

5-120-20a
5-120-20b

विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः ।
पृष्टा आसनपालाश्च न जानीमेत्यथाऽब्रुवन् ।।

5-120-21a
5-120-21b

सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् ।
स मुहूर्तादथ नृपो हतौजाश्चाभवत्तदा ।।

5-120-22a
5-120-22b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
विंशत्यधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-120-1 सतु राजा आश्रमपदमुपगम्य कर्तुकाभः अभूदिति शेषः ।। 5-120-2 पर्यधावतां वरान्वेषणायेत्यर्थः ।। 5-120-5 वनं वनवासम् ।। 5-120-10 व्याघ्राणां विप्रोषितं पर्यटनं येषु ।। 5-120-12 कालधर्मणा मृत्युना ।। 5-120-13 नाहुषः ययातिः ।।

उद्योगपर्व-119 पुटाग्रे अल्लिखितम्। उद्योगपर्व-121