महाभारतम्-05-उद्योगपर्व-035

विकिस्रोतः तः
← उद्योगपर्व-034 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-035
वेदव्यासः
उद्योगपर्व-036 →

धृतराष्ट्र उवाच॥

ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः |
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥१॥

विदुर उवाच॥

सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् |
उभे एते समे स्यातामार्जवं वा विशिष्यते ॥२॥

आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो |
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥३॥

यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते |
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥४॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥५॥

केशिन्युवाच॥

किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन |
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥६॥

विरोचन उवाच॥

प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः |
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥७॥

केशिन्युवाच॥

इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन |
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥८॥

विरोचन उवाच॥

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे |
सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ॥९॥

सुधन्वोवाच॥

अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् |
एकत्वमुपसम्पन्नो न त्वासेयं त्वया सह ॥१०॥

विरोचन उवाच॥

अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम् |
सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥११॥

सुधन्वोवाच॥

पितापि ते समासीनमुपासीतैव मामधः |
बालः सुखैधितो गेहे न त्वं किञ्चन बुध्यसे ॥१२॥

विरोचन उवाच॥

हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः |
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः ॥१३॥

सुधन्वोवाच॥

हिरण्यं च गवाश्वं च तवैवास्तु विरोचन |
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥१४॥

विरोचन उवाच॥

आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते |
न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् ॥१५॥

सुधन्वोवाच॥

पितरं ते गमिष्यावः प्राणयोर्विपणे कृते |
पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ॥१६॥

प्रह्राद उवाच॥

इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह |
आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ॥१७॥

किं वै सहैव चरतो न पुरा चरतः सह |
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥१८॥

विरोचन उवाच॥

न मे सुधन्वना सख्यं प्राणयोर्विपणावहे |
प्रह्राद तत्त्वां पृच्छामि मा प्रश्नमनृतं वदीः ॥१९॥

प्रह्राद उवाच॥

उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने |
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता ॥२०॥

सुधन्वोवाच॥

उदकं मधुपर्कं च पथ एवार्पितं मम |
प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः ॥२१॥

प्रह्राद उवाच॥

पुत्रो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः |
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ॥२२॥

अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् |
एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् ॥२३॥

सुधन्वोवाच॥

यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः |
यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ॥२४॥

नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः |
अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् ॥२५॥

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते |
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥२६॥

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् |
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥२७॥

प्रह्राद उवाच॥

मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन |
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥२८॥

विरोचन सुधन्वायं प्राणानामीश्वरस्तव |
सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥२९॥

सुधन्वोवाच॥

यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः |
पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ॥३०॥

एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः |
पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम ॥३१॥

विदुर उवाच॥

तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि |
मा गमः ससुतामात्योऽत्ययं पुत्राननुभ्रमन् ॥३२॥

न देवा यष्टिमादाय रक्षन्ति पशुपालवत् |
यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् ॥३३॥

यथा यथा हि पुरुषः कल्याणे कुरुते मनः |
तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः ॥३४॥

न छन्दांसि वृजिनात्तारयन्ति; मायाविनं मायया वर्तमानम् |
नीडं शकुन्ता इव जातपक्षा; श्छन्दांस्येनं प्रजहत्यन्तकाले ॥३५॥

मत्तापानं कलहं पूगवैरं; भार्यापत्योरन्तरं ज्ञातिभेदम् |
राजद्विष्टं स्त्रीपुमांसोर्विवादं; वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ॥३६॥

सामुद्रिकं वणिजं चोरपूर्वं; शलाकधूर्तं च चिकित्सकं च |
अरिं च मित्रं च कुशीलवं च; नैतान्साक्ष्येष्वधिकुर्वीत सप्त ॥३७॥

मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः |
एतानि चत्वार्यभयङ्कराणि; भयं प्रयच्छन्त्ययथाकृतानि ॥३८॥

अगारदाही गरदः कुण्डाशी सोमविक्रयी |
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः ॥३९॥

भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः |
अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः ॥४०॥

स्रुवप्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि |
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महणैः समाः ॥४१॥

तृणोल्कया ज्ञायते जातरूपं; युगे भद्रो व्यवहारेण साधुः |
शूरो भयेष्वर्थकृच्छ्रेषु धीरः; कृच्छ्रास्वापत्सु सुहृदश्चारयश्च ॥४२॥

जरा रूपं हरति हि धैर्यमाशा; मृत्युः प्राणान्धर्मचर्यामसूया |
क्रोधः श्रियं शीलमनार्यसेवा; ह्रियं कामः सर्वमेवाभिमानः ॥४३॥

श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते |
दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥४४॥

अष्टौ गुणाः पुरुषं दीपयन्ति; प्रज्ञा च कौल्यं च दमः श्रुतं च |
पराक्रमश्चाबहुभाषिता च; दानं यथाशक्ति कृतज्ञता च ॥४५॥

एतान्गुणांस्तात महानुभावा; नेको गुणः संश्रयते प्रसह्य |
राजा यदा सत्कुरुते मनुष्यं; सर्वान्गुणानेष गुणोऽतिभाति ॥४६॥

अष्टौ नृपेमानि मनुष्यलोके; स्वर्गस्य लोकस्य निदर्शनानि |
चत्वार्येषामन्ववेतानि सद्भि; श्चत्वार्येषामन्ववयन्ति सन्तः ॥४७॥

यज्ञो दानमध्ययनं तपश्च; चत्वार्येतान्यन्ववेतानि सद्भिः |
दमः सत्यमार्जवमानृशंस्यं; चत्वार्येतान्यन्ववयन्ति सन्तः ॥४८॥

न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम् |
नासौ धर्मो यत्र न सत्यमस्ति; न तत्सत्यं यच्छलेनानुविद्धम् ॥४९॥

सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् |
शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः ॥५०॥

पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् |
पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥५१॥

पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः |
नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥५२॥

पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः |
वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥५३॥

असूयको दन्दशूको निष्ठुरो वैरकृन्नरः |
स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् ॥५४॥

अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा |
अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते ॥५५॥

प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः |
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥५६॥

दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत् |
अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥५७॥

पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् |
यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥५८॥

जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् |
शूरं विगतसङ्ग्रामं गतपारं तपस्विनम् ॥५९॥

धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते |
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥६०॥

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् |
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥६१॥

ऋषीणां च नदीनां च कुलानां च महात्मनाम् |
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥६२॥

द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी |
क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥६३॥

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः |
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥६४॥

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत |
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥६५॥

दुर्योधने च शकुनौ मूढे दुःशासने तथा |
कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥६६॥

सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ |
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥६७॥