महागणपतिस्तोत्रम्

विकिस्रोतः तः
महागणपतिस्तोत्रम्
राघवचैतन्यः
१९५३

॥ महागणपतिस्तोत्रम् ॥

योग योगविदां विधूतविविधव्यासङ्गशुद्धाशय-
प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनांम् ।
आनन्दप्लवमानबोधमधुरामोदच्छटामेदुरं
तं भूमानमुपास्महे परिणतं दन्तावलास्यात्मना ॥ १
तारश्रीपरशक्तिकामवसुघारूपानुगं यं विदु-
स्तस्मै स्तात्मणविर्गणाधिपतये यो रागिणाभ्यध्यते
आमन्त्र्य प्रथमं वरेति वरदेत्यातेन सर्व जनं
स्वामिन्मे वशमानयेति सततं स्वाहादिभिः पूजितः।
कल्लोलाञ्चलचुम्बिवाम्बुदतताविक्षुद्रवाम्मोनिधौ
द्वीपे रत्नमये सुरद्रुमवनामोदैकमेखिनि ।
मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरुहे.
षट्कोणाकलितत्रिकोणरचनासत्कणिकेऽमुं भजे ॥
चक्रप्रासरसालकार्मुकगदासद्वीज़पूरद्विज
ब्रीसमोत्पलपाशपङ्कजकर शुण्डाप्रजाग्रद्धदम् ।

आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद्भूषया
माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥ ४.
दानाम्भःपरिमेदुरप्रसृमरव्यालमिव रोलम्बभृ-
त्सिन्दूरारुणगण्डमण्डलयुगव्याजाप्रशस्तिद्वयम् ।
त्रैलोक्येष्टविधानवणेसुमर्ग यः पद्मरागोपमं
धत्ते स श्रियमावनोतु सततं देवो गणानां पतिः ॥
भ्राम्यन्मन्दरघूर्णनापरवशक्षीराब्धिीचिच्छटा-
सच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वकषा: ।
दिक्कान्ताघनसारचन्दनरसासाराः श्रयन्तां मनः
स्वच्छन्दप्रसरप्रलिप्तवियतो हेरम्बदन्तत्विषः॥ ६
मुक्ताबालकरम्बितप्रविकसन्माणिक्यपुञ्जच्छटा
कान्ताः कम्बुकदम्बचुम्बितवनाभोगप्रवालोपमाः
ज्योत्स्नापूरवरङ्गमन्थरतरत्सन्ध्यावयस्याश्चिरं
हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरविषः ॥
शुण्डाग्राकलितेन हेमकलोनावर्जितेन क्षर-
मानारत्नचयेन साधकजनान्सम्भावयन्कोटिशः।

दानामोदविनोदलुब्धमधुपप्रोत्सारणाविर्भव-
त्कर्णान्दोलनखेलनो विजयते देवो गणप्रामणीः ॥८.
हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया
बिभ्रत्याम्बुरुहेंसमं मधुरिपुस्ते शङ्खचक्रे वहन् ।
न्यग्रोधस्य तले सहाद्रिसुतया शम्भुस्तया दक्षिणे
बिभ्राणः परशुं त्रिशूलमितया देव्या धरण्या सह ॥
पश्चापिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले
बिभ्रत्या सममैक्षवं धनुरिषून्पौष्पान्वहन्पञ्च च ।
वामे चक्रगदाधरः स.भगवान्कोड: प्रियागोतले.
हस्ताच्छुकशालिमञ्जरिकया देव्या घरण्या सहा॥
षटूकोणाश्रिषु षट्सु षट्गजमुखाः पाशाङ्कुशाभीवरा-
न्बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्मपुञ्जत्विषः ।
आमोदः पुरतः प्रमोदसुमुखौ तं चाभितो दुर्मुखः
पश्चात्पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्वेति च।।
आमादादिगणेश्वरप्रियतमास्तत्रैव.नित्यं स्थितां
कान्ताश्लेषरसज्ञमन्थरदृशः सिद्धिः समृद्धिस्ततः ।

कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते
सान्या यापि मदद्रवा तदपरा द्राविण्यमूः पूजिताः॥
आश्लिष्ठौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ
वर्षन्वौ वसुपार्श्वयोर्विलसतस्तौ शङ्खपद्मौ निधी ।
अङ्गान्यन्वथ मावरश्च परितः शक्रादयोऽब्जाश्रया-
खद्वाह्ये कुलिशादयः परिपतत्कालानलज्योतिषः ॥
इत्थं विष्णुशिवादितत्त्वतनवे श्रीवक्रतुण्डाय हुं-
काराक्षिप्तसमतदैत्यपृतनाव्राताय दीप्तस्विषे ।
धानन्दैकरसावबोधलहरीविश्वस्तसर्वोमये
सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नमः ॥ १४
सेवाहेवाकिदेवासुरनरनिकरस्फारकोटीरकोटी-
कोटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम्।
राजन्नीराजनश्रीसुखचरण-
नखद्योतविद्योतमानः
श्रेयः स्थेयः स देयान्मम
विमलदृशो बन्धुरं सिन्धरास्यः ॥१५

एतेन प्रकटरहस्यमन्त्रमाला
गर्भण स्फुटतरसंविदा स्तवेन ।
यः स्तौति प्रचुरतरं महागणेशं
तस्येयं भवति वशंवदा त्रिलोकी ॥१६
इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीराघवचैतन्यविरचितं
॥महागणपत्तिस्तोत्रं समाप्तम् ॥
".

"https://sa.wikisource.org/w/index.php?title=महागणपतिस्तोत्रम्&oldid=319891" इत्यस्माद् प्रतिप्राप्तम्