मयमतम्/अध्याय ३१-३६

विकिस्रोतः तः

अथैकत्रिंशोऽध्यायः[सम्पाद्यताम्]

यानाधिकारः

अथ वक्ष्येयानानां शयनानां लक्षणं क्रमशः
शिबिका च रथं यानं पर्यङ्कादीनि शयनानि 1

अथ शयनेतज्जातान्यपि पीठाद्यासनानि ततः
पीठे ति च शिखरेति मौण्डीति मया त्रिधा मता शिबिका 2

व्यासायामसमस्ता भेदाः सत्र्यं शशिखरिभित्तिवशात्
व्यासायामोत्सेधान्यधुना वक्ष्येपृथक् पृथक् तासाम् 3

व्यासं त्रिवितस्ति स्यादायामं पञ्चक र्वितस्तिः स्यात्
अधमं त्रिवितस्तिः स्यान्मध्यं तस्मादङ्गुलाधिक्यम् 4

तस्मात् त्र्यङ्गुलमधिकमुत्तममेतत्तुकथ्यतेमु निभिः
विपुलाध्यर्धायामं स्वस्वव्यासं च कर्णमात्रं वा 5

व्यासार्धंभित्त्युच्चं श्रेष्ठं तस्मात् त्र्यङ्गुलक्षयतः
मध्यममधमं तस्मात् त्र्यङ्गुलहीनं त्रिधोत्तुङ्गम् 6

व्यासायामोच्चवशात् त्रिविधोक्ता पै ण्डिका शिबिका
सैकत्रिं शतिमात्रैः सप्तत्रिं शत् सपञ्चकं त्रिं शत् 7

मात्रैरथवा विपुलं दै घ्घ्यो च्चं पूर्वमेव तत्कार्यम्
उत्कृष्टमध्यमाधमविपुलं पञ्चार्धयु गलमिति मात्रैः 8

निजविपुलार्धोत्सेधं कर्तव्यं सम्यगीषिकायामम्
पञ्चचतु स्त्र्यङ्गु लिभिर्विपुलं सार्धंतुतत्तीव्रम् 9

सक्षुद्रपिट्टकाथ वाजननिम्नाब्जकं प्रयुतम्
द्व्यर्धंद्विमात्रसार्धैकाङ्गुलविपुलं च हस्तं स्यात् 10

व्यासं त्रिपादमर्धंतयोस्तुमध्यं च तत्तुङ्गम्
गोलार्धाकृतिकं वा छत्राभं वाऽथ वेत्रभेदनिभम् 11

हस्तेषिकयोर्मध्येषड् भागैः कम्पकानि चत्वारि
सार्धद्वयङ्गुलविपुलं द्वयङ्गुलमध्यार्धमात्रविस्तारम् 12

अर्धंत्रिपादाङ्गुलकमु त्सेधं ह्येव कम्पकानां तु
अधरोध्ध्वेचैकां शाङ्गु लिकं घ्नकाभिरपि युक्तम् 13

मध्यमकम्पं त्यक्त्वा युक्तिवशान्मध्यभित्तिमानेतु
मध्येद्वयं शेघ्नका नरनारीचक्रवाकशोभयुतम् 14

वल्लीचतुष्पदाद्यैः सं युक्ता नाटकादिकरपि च
हस्ताधिकयोर्मध्येव्यालस्थानं विधीयतेऽग्रेतु 15

स्वव्यासकर्णमात्रमु दितं निर्गमनमु ष्टिबन्धं स्यात्
तदधो वाङ्घियुतं तदधोभागेन तुङ्गमेव स्यात् 16

तत्समनिर्गमयु क्तं स्वव्यासार्धंतुकम्पकं पुरतः
नक्रमुखेन तुयु क्तं लोहेनै वाथवेभदन्तेन 17

भक्त्या विपुला दै घ्घ्यशरसप्तकनन्दकाख्यदशरुद्राः
कम्पव्यासघनाभ्यां स्तम्भव्यासं तुबाहल्यम् 18

दै घ्घ्या धिकाग्रमूलेकर्तव्या युक्तिबलवशात् तुशिखा
आत्तविशालं ह्रस्वै धितयोर्मू लेतदग्रेच 19

पञ्च चतुष्टयमात्रं निर्गमनं पद्मचित्रयुतम्
तत्कमलाग्रहस्तं च तन्मानं वा समानकर्णंवा 20

ह्रस्वै धितोपरिष्टाद् विपुलं कम्पं च वा घ्नकम्
एकां शेन समोच्चं शोभार्थंवा घ्नार्थंस्यात् 21

तत्रै व ह्रस्वपादै र्गु लिकाभिः शोभितं तदु क्त्यापि
अथवा मुखतो द्वारं पञ्चै वां शं गुणां शकं वा तु 22

त्रिचतुर्मात्रविशालं षट् सप्ताष्टाङ्गुलोत्सेधम्
पादं यत्कुम्भं तदवलग्नं हीरकं सु वृत्तं च 23

गुल्फायामसुपट्टैर्मतिभिः पट्टैस्तुकीलकं कुर्यात्
एवं प्रोक्ता शिबिका पै ठिका नाम चित्राङ्गा 24

स्वव्याससमेन तूत्सेधः स्वव्यासार्धंत्रिभागभित्तिश्च
पादसमेता शिखरोपेता सा शेखरीति संप्रोक्ता 25

मौण्डी मुण्डाकारा शिखराभै रेवभित्तिभिर्युक्ता
व्याससमोत्सेधयुता मण्डपमिव मण्डपोदिताभिमता 26

पान्मध्यतस्तुमानं तासां सम्यक् प्रयोक्तव्यम्
शाकः कालस्तिमिशः पनसो निम्बार्जु नौ मधूकश्च 27

यानेशयनेचैतेप्रोक्ता वृक्षाः पुराणैस्तु27-2

श्रीनतसुखमधिरुह्य यानं श्रीमत्तत्प्रकटनिजात्मा स्यात्
तद्यानं तदपि शिबिकालक्षणयुक्तं तत्सं पदेसहध्ध्या 28

द्विचक्रबाह्येविस्तारं षट् सप्ताष्टवितस्तियुक्
चक्रनाभिद्वयान्ताभिगतमक्षोत्तरस्य तु 29

हारबाह्यं च तावत् स्याद् विस्तारार्धा धिकायतम्
चतु स्त्रिद्व्यङ्गुलोत्सेधं बाहल्यं पञ्चभारकम् 30

त्रिसप्तनवधा तत्र व्यासोत्सेधाश्च पूर्ववत्
आयामानु गतं तिर्यक् तु ल्यकम्पं दृढीकृतम् 31

मध्यभारोपरि तुलामध्यनिर्गमनाग्रतः
ललाटात्तुत्रिहस्तादि तदग्रं कु टिलकृति 32

मध्यभार इति प्रोक्तं कत्न परो यु गभागभाक्
भारोपर्यङ्गुलघनघ्नकाप्रस्तरो भवेत् 33

अक्षमक्षोत्तरं चक्रपट्टं भारोपधानकम्
उत्सेधं पञ्चषट् सप्तबाहल्यं द्वित्रिमात्रकम् 34

अष्टादशाङ्गुलं दै घ्घ्यंपाश्श्वेभारोपधानकम्
पोतिकाकारसं युक्तमयःपट्टैर्दृढीकृतम् 35

अक्षोध्ध्वो त्तरबाहल्यतु ल्यच्छिद्रात्ममध्यमम्
तदधस्त्वक्षरक्षार्थंपाश्श्वयोर्बन्धनं भवेत् 36

उपधानविधानं तुतु ल्यव्यासार्धतीव्रकम्
अक्षस्या वधि दै घ्घ्यंस्याद् दारु चेत् चतुरश्रकम् 37

अयः पट्टैश्च कीलैश्च स्वशिखाभिर्दृढीकृतम्
अक्षान्तेऽक्षोत्तरं बन्धं दारुकीलैः प्रयोजयेत् 38

अक्षोत्तरसमं चक्रं विस्तारं परिकीर्तितम्
नाभिर्दशाङ्गुलोत्सेधा वितस्त्यायामविस्तृता 39

तत्पट्टनाभिमध्येतुद्वात्रिं शद्वा त्रिरष्टकम्
अष्टाष्टकं तुवा तत्र युक्त्या सं ख्यासमन्वितम् 40

अरारकर्णमूलाग्रं त्र्यङ्गुलं सार्धमात्रकम्
मूलेक्षीणं यवाकारं मूलेऽग्रेशिखयान्वितम् 41

रोहारोहघनेचै व अक्षान्तरं तथाम्बकम्
भारस्योदयं पट्टैश्च कीलकः पट्टबन्धकः 42

योग्यं च द्व्यं शपादां शै रयः पट्टैश्च बन्धयेत्
तत्स्थानेचोपपीठेच गुह्यं युक्तिवशान्नयेत् 43

सार्धबद्धकरं पादोत्सेधं चक्रार्धमिष्यते
पादोत्सेधद्विभागैकं भागं स्याच्चूलिकोच्छ्रयम् 44

अग्रेपाश्श्वेतलेवा तुगु लिका पिट्टकान्तरे
पृष्ठे पञ्चाङ्गुलोत्सेधं मुखपिट्टकयावृतम् 45

अन्तरेकर्णपादस्य मुकुलाग्रोत्तरान्तिका
भारो भारोपधानं च अक्षमक्षोत्तरं तथा 46

कत्न बरः कत्न बरस्याग्रो द्वयपट्टैश्च कीलकः
तत्तद्योगैश्च तत्स्थानेबन्धनाच्च भवेदपि 47

अक्षमक्षोत्तरं मध्येदारुकीलं प्रयोजयेत्
सर्वराजाधि पत्येच राजयुद्धेमहोत्सवे 48

मङ्गलेदेवपूजायां सोमयागेतथै वच
इत्येवं कर्मणादिष्टं रथारोहणमिष्यते 49

वासद्वित्रिगुणायामं चक्रं तारसमन्वितम्
सप्ततालं तुवा दै घ्घ्यंत्रिचतुर्मात्रविस्तृतम् 50

स्वस्वपादवशात् तत्र पूर्ववच्चोत्तरादिकम्
हारोपर्यन्तरोपेतं ह्रस्वपादान्तरान्वितम् 51

चतुष्षष्टिकसं ख्याभिः स्तम्भयु क्तसमन्वितम्
षट् सार्धपञ्चपञ्चै व तालेनचरणोदयम् 52

एकद्वित्रितलोपेतमेकं वाऽथ चतुर्मु खम्
मण्डपाकारसं युक्तं शालाकारशिरः क्रियम् 53

त्रिचतुष्पञ्चषट् सप्त हस्तं चक्रान्तमिष्यते
चक्रोत्सेधं चतुष्पञ्चषट् सप्ताष्टेष्टतीव्रकम् 54

अक्षमक्षोत्तरं चै व भारोपधानकं यथा
इष्टेष्टविपुलोत्तुङ्गैर्दारुकीलैर्दृढीकृतम् 55

एकद्वित्रितलोपेतं प्रासादवदलङ्कृतम्
षोडशस्तम्भसं युक्तं दिग्दिक्षुमुखभद्रकम् 56

सर्वालङ्कारसं युक्तं रङ्गं तद्योजयेद् दृढम्
तथै व शिल्पि मानीय योजनीयं विचक्षणैः 57

पादुकं मिथुनां शकपद्मकं लेखितेचराणां शकमूर्तिकम्
तुर्यकादिकृतपिट्टककल्पितं पञ्चबोधिह्रसकु ड् मलमेवच 58

द्वित्रिपादकरनन्दवर्गक र्विप्रभागमिति गण्यमिष्यते 59

पद्मं तुपट्टीसहकर्णप्रस्तरं व्यालं तुनक्रक्रममेव शोभितम्
कर्णांशपद्मं जगति प्रतिष्ठां नराप्रवेशं कुमुदं तुभागम् 60

वस्वं शकर्णंगुणभागपट्टी शिवां शवेदी सकलं धरातलम्
शरण्यपद्मं च तुकर्णवेदिका कर्णेन वेदी गलपक्षमं शम् 61

प्रस्तरां शमु निदेवसानकं नाट्यताल उपधानकल्पितम् 61-2

इति मयमतेवस्तुशास्त्रेयानाधिकारो नाम एकत्रिं शोऽध्यायः

अथ द्वात्रिंशोऽध्यायः[सम्पाद्यताम्]

त्रिवितस्तिकृतव्यासं पञ्चवितस्त्यायतं च शयनं स्यात्
विस्तारायामाभ्यां त्रिःपञ्चममात्रमधिकं ज्येष्ठम् 1

चतुरङ्गुलेन पञ्चाङ्गु ल्यै र्वाव्यासयु क्तमिषिकायाः
व्यासार्धंबाहल्यं व्यासत्र्यं शेन मध्यपट्टं स्यात् 2

व्यासत्रिचतुर्भा गं बाहल्यं चै षिकायास्तु
पृष्ठललाटेऽधिकयोर्निर्गमनं व्यास एव कर्णेवा 3

पाश्श्वेऽधिकाग्रमूलेमध्यशिखा वा यथाबलं कुर्यात्
एवं निर्गमनं स्यात् पादाधिकयोर्यथाबलं कुर्यात् 4

श्रेष्ठकपादोँमनं सार्धवितस्तिर्वितस्तिरथ हीनम्
स्वोँमचतुरं शो वा त्र्यं शो वा पादमेव विष्कम्भम् 5

पादशयनेऽभिहिता अजुपादव्याघ्रपादमृगपादाः
ह्रस्वेऽधिकविद्धशिखा स्वनामसदृशप्रकाराः स्युः 6

घ्नका पर्यङ्को वा पट्टविचित्राऽपि वाऽधिका कार्या
शयनविशालव्यासा तुङ्गं पादपिट्टकोपेता 7

तोरणमूध्ध्वो पमिता कुण्डलकीलार्धसार्धबकतुण्डा
पर्यङ्कशिबिका कार्याविजयीविप्रादिप्रोष्टना किञ्चित् 8

पूर्वशिरः पर्यङ्कं दक्षिणमुखमनु वशमपि
दक्षिणतः शिरसं वा पश्चिममुखमन्यदिङ् नेष्टम् 9

व्याघ्रमृगपादशयनं द्विजनृपयोः शेषयोस्तुभृशशेषम्
नवसप्तपञ्चविं शत्यङ्गुलविस्तारतः समोत्सेधम् 10

उत्कृष्टमध्यमाधमासनमृजुपादं शयनवत् कार्यम्
समचतुरश्रं पीठं ह्यासनमिति सायतं प्रोक्तम् 11

अष्टां शाधिकदै घ्घ्यंद्विगुणायतमेव विशालं तु
सिं हेभभूतवृषयु ग् देवानां विप्रनृपयोस्तु 12

सिं हेभयु क्तमेव तत्तन्नाम्नाभिधानं स्यात्
सोत्तरमब्ज कपोतमलिङ्गान्तरिताभिरभियु क्तम् 13

नानाचित्रविचित्रं द्युसदां राज्ञां च वक्ष्येऽथ
उपपीठयु क्तमेतद्यु क्तेऽर्थेपद्मबन्धयुतमेतत् 14

कर्णेमध्येमध्येस्तम्भमृगेन्द्रै र्विचित्रं स्यात्
तदुपरि तोरणयु क्तं सविचिकमथ हेमरत्नाढ्यम् 15

सिं हासनमिदमु दितं मु निभिर्यथाबलाङ्गसं युक्तम्
एतद्व्यासं चासनघ्नकमपि द्विगुणदै घ्घ्यकं पादम् 16

पञ्चाङ्गुलान्तमुन्नतमु त्सेधार्थंतुवाजनं चोध्ध्वे
अपरार्धमुत्तरं स्यात् तावद्व्यासं तदन्तरं खातम् 17

व्यासायामेमध्येपञ्चां शै कां शमायतं च ततः
विष्टरमिष्टोत्तरमायतनं चोत्तरमन्यथाशान्तम् 18

जात्युत्तमायतव्यासासनशयनी यथा तथा चेष्टाः
उक्तोत्सेधायामाः स्वस्वां शेनै ववर्धिता हीनाः 19

आद्यं षडङ्गुलं स्याद् द्व्यङ्गुलवृद्ध्या करान्तमानं च
दशधा विस्तृतमु दितं चतुरङ्गुलविपुलमपि वदन्त्येके 20

चतुरश्रमायताश्रं वृत्तं विपुलार्धमुत्तुङ्गम्
व्यासषडष्टां शं वा हरिचरणयुतं सकम्पवाजनकम् 21

तदुपरि पद्मदलं स्यात् कर्णिकयालङ्कृतं यथाशोभम्
शोभनमिदमिदमु दितं सर्वं देवेषुपूजितं ह्येव 22

नानाचित्रसमेतं सु गृहार्चनपीठमेवमिदमु दितम्
न्यग्रोधोदुम्बरवटपिप्पलबिल्वामलसारदारुमयम् 23

तेसर्वेयोग्याः स्युः पीठेऽस्मिन् सर्वसिद्धिकरणीये23-2

अष्टधनरश्मिरिभतुर्यग्रहवृद्ध्या भानु दिशि सर्पभसनन्दअषिहारैः
आयव्ययगुह्यमुड्वाय्वं शमितिवारैः यानशयनविधिरथासनमिदं स्यात् 24

इति मयमतेवस्तुशास्त्रेशयनाधिकारो नाम द्वात्रिं शोऽध्यायः

अथ त्रयस्त्रिंशोऽध्ययः[सम्पाद्यताम्]

निष्कलं सकलं मिश्श्रं लिङ्गं चेति त्रिधा मतम्
निष्कलं लिङ्गमित्यु क्तं सकलं बेरमु च्यते 1

मुखलिङ्गं तयोर्मिश्रं लिङ्गोच्चाकृतिसन्निभम्
बिम्बमूर्तिः शरीराभा विश्वमूर्तिस्वरूपकः 2

चिह्नदेहप्रतिच्छन्दप्रतिमाङ्कैस्तुनामभिः
दृश्यदेवः समाख्यातो निष्कलं वक्ष्यतेऽधुना 3

श्वेता रक्ता च पीता च विप्रादीनां हितासिता
एकवर्णा घना स्निग्धा शिला भूमिनिमग्नका 4

व्यासायामवती ग्राह्या यौवनातिमनोरमा
वातातपानलालीढा मृद्वी क्षाराम्बुसंश्रिता 5

दुःस्थानस्थानरूक्षा च या कर्मान्तरयोजिता
रेखाबिन्दुकलङ्काढ्या वृद्धा वक्रा च या शिला 6

सशकरा विवर्णाच सत्रासायतनस्थिता
निःस्वना सदरीभेदा सगर्भानिन्दिता वरैः 7

एकवर्णाघना स्निग्धा मूलाग्रादार्जवान्विता
गजघण्टारवा या सा पुंशिलेति प्रकीर्तिता 8

स्थूलमूला कृशाग्रा या कांस्यतालसमध्वनिः
स्त्रीशिला कृशमूलाग्रा स्थूला षण्डे ति निःस्वना 9

सकलं निष्कलं मिश्रं कुर्यात् पुंशिलया सुधीः
युञ्जीयात् स्त्रीशिलां सम्यङ् नारीबेरं च पिण्डिकाम् 10

षण्डोपलेन कर्तव्येब्रह्मकत्न र्मशिलेतथा
नन्द्यावर्तशिला वाऽपि कर्तव्या तेन वत्त्मना 11

प्रसादतलकु ड्यादि कर्मकुर्याद् विचक्षणः
सा शिला त्रिविधा बाला मध्यमा स्थविरेत्यपि 12

टङ्कघातादिमृद्वी या मन्दपक्वेष्टकोपमा
शिला बाला मता तज्ज्ञैः सर्वकर्मसुनिन्दिता 13

स्निग्धा गम्भीरनिर्घो षा सु गन्धा शीतला मृदुः
निबिडावयवा तेजःसहिता यौवना शिला 14

मध्यमा स््रवयोग्या स्यात् सर्वकर्मार्थसिद्धिदा
मत्स्यमण्ड कशकला रूक्षा वृद्धा शिलाशिवा 15

रेखाबिन्दुकलङ्काढ्या सा त्याज्या सर्वयत्नतः
छेदनेतक्षणेयत्र मण्डलं दृश्यतेयदि 16

सा शिला गर्भिणी विद्वां स्तां प्रयत्नेन वर्जयेत्
मुखमुद्धरणेऽधोंऽशमूध्ध्वंभागं शिरो विदुः 17

शिलामूलमवाक् प्रत्यगङ्गाग्रं प्रागुदग्दिशि
अग्रमूध्ध्वमधोमूलं पाषाणस्य स्थितस्य तु 18

नैअर्त्यैशानदेशाग्रा वह्न्यग्रा वह्निवायु गा
उत्तरायणमासेतुशु क्लपक्षेशुभोदये 19

प्रशस्तपक्षनक्षत्रेमुहूर्तेकरणान्विते
गच्छे ल्लिङ्गं समु द्दिश्य वनं चोपवनं गिरिम् 20

अथवा शुद्धदेशं तुभूमग्नोपलसं युतम्
ऐन्द्राशायां तुसौम्यायामै शान्यां वा विशेषतः 21

निमित्तः शकुनैर्योग्यैः सह मङ्गलशब्दकः
स्थापकः स्थपतिः कर्ताकृतकौतुकमङ्गलः 22

स्थापकः स्थपतिश्चै व सितवस्त्रपरिच्छदौ
श्वेतगन्धानुलेपौ तौ सितवस्त्रोतरीयकौ 23

सितपुष् ज् पशिरोयु क्तौ प्राप्तपञ्चाङ्गभूषणौ
गन्धैः पुष्पैश्च धूपैश्च मां सेन रुधिरेण च 24

पायसोदनमत्स्यैश्च भक्ष्यैश्चापि पृथग्विधैः
अर्चयेदीप्सितान् वृक्षानुपलान् वनदेवताः 25

भूतक्रत्न रबलिं दत्त्वा कर्मयोग्यां वरेच्छिलाम्
स्थपतिर्वरवेषाढ्यो मन्त्रयेत् प्राङ्मुखो वरः 26

अयं मन्त्रः
अपक्रामन्तुभूतानि देवताश्च सगुह्यकाः
युष्मभ्यं तुबलिर्भू यात् क्रत्न राश्च वनदेवताः 27

कर्मै तत् साधयिष्यामि क्रियतां वस्तुपर्ययः
एवमु क्त्वा नमस्कृत्य शिलाश्छे त्तुं समारभेत् 28

तत्रै व स्थापको युक्त्या जुहुयात् तदुदग्दिशि
हेमसूच्यष्ठीलाभ्यां तुशोधयेत् प्रथमं पुनः 29

तीक्ष्णशस्त्रेण महताप्यष्ठीलेन प्रहारयेत्
इष्टायामविशालाभ्यामधिकं ग्राह्य यत्नतः 30

चतुरश्रसमं कृत्वा मुखभागं विचिन्त्य च
शु द्धिं कृत्वार्चयित्वा तुगन्धाद्यै र्विधिपूर्वकम् 31

लिङ्गं वा पिण्डिकां बेरमौपलं वाक्क्षमेववा
वस्त्रैरावेष्टयित्वा तुरथेसंस्थाप्य यत्नतः 32

सर्वमङ्गलसं युक्तमानीयात् कर्ममण्डपे
यथोक्तविधिना सम्यक् कुर्यादन्तरितेन च 33

यथोक्तविधिना नै वलभ्यतेयदि पण्डितः
गृहीत्वान्यत्र पूर्वोक्तविधिना तदुदग्दिशि 34

नीत्वा तत्र खनित्वा तुशुभअक्षमुहूर्तके
गृहीत्वा विधिवद्धुत्वा शु द्धिं कृत्वाम्भसा ततः 35

गन्धाद्यैरर्चयित्वा तुसर्वमङ्गलघोषणैः
आनीयात्पूर्ववत्तत्र दिशां दोषै र्विमु च्यते 36

लिङ्गमानाद् विमानं वा लिङ्गं वा हम्म्यमानतः
गर्भमध्येतुसूत्रात् तुवामेऽर्चा लिङ्गमेव वा 37

स्थापयेत् किञ्चिदीशानमाश्रियित्वा विचक्षणः
त्रिःसप्तां शेकृतेद्वारेब्राह्मेंऽशं मध्यमं भवेत् 38

कृत्वा षडंशकं तच्च वामेद्व्यं शं व्यपोह्य च
तदं शमग्रं नीत्वा तुप्रागुदग्गतसूत्रकम् 39

तद् ब्रह्मसूत्रमित्यु क्तं तत्सूत्रं शिवमध्यमम्
गर्भार्धमधमं श्रेष्टं पञ्च् त्र्यं शं शिवायतम् 40

भवन्ति नव लिङ्गानि तयोर्मध्येऽष्टभाजिते
श्रेष्ठमध्यकनिष्ठानि त्रित्रिभेदानि तानि हि 41

नागरेनागरस्योक्तं मानं लिङ्गस्य मन्दिरे
विकारां शेतदायामेभूतगङ्गाग्निविस्तरम् 42

जयदं पौष्टिकं सार्वकामिकं नागरेविदुः
गर्भेत्रिसप्तभागेतुदशां शं द्राविडेऽधमम् 43

त्रयोदशां शकं श्रेष्ठं मध्येऽष्टां शेतुपूर्ववत्
त्रिःसप्तां शेनिजायामेषट् पञ्चचतुरं शकम् 44

जयदादि विशालं तत् पूर्ववद् द्राविडे मतम्
वेसरेपञ्चपञ्चां शेगर्भा गारेविमानके 45

त्रयोदशां शकं हीनं श्रेष्ठं स्यात् षोडशां शकम्
तयोर्मध्येऽष्टभागेतुनव लिङ्गानि पूर्ववत् 46

पञ्चपञ्चां शके दघ्घ्येवसुधातुरसां शकम्
वेसरस्योदितं व्यासं पूर्ववज्जयदादिकम् 47

विकारपरिधौ भूतव्यासः सर्वत्र कीर्तितः
गर्भमानमिदं प्रोक्तं हस्तमानं तुवच्म्यहम् 48

आरभ्यैककरं नन्दहस्तान्तं षट् षडङ्गुलैः
वृद्ध्यायतास्रयस्त्रिं शत्सं ख्या लिङ्गस्य कीर्तिताः 49

पञ्चारत्नि विमानाद्या द्वादशक्ष्माद्यसद्मनः
क्रमेणै व त्रयस्त्रिं शत्सं ख्या तासां विधीयते 50

केचित् त्र्यङ्गुलवृद्ध्या तुवदन्त्येकादिहस्ततः
आयादिसम्पदामर्थंमानादेकाङ्गुलक्षयात् 51

प्रवृद्ध्योत्तुङ्गमात्तव्यं तत्र दोषो न विद्यते
पञ्चपञ्चाङ्गुलं मूलाद् वृद्ध्याष्टककलाङ्गुलैः 52

वृद्ध्या लिङ्गीयत शस्तेप्रत्येक नवमनिकम्
क्षुद्राल्पमध्यमोत्कृष्टहर्म् यानामु दितं क्रमात् 53

द्वारोदयसमं श्रेष्ठं त्रिभागोनं कनिष्ठकम्
स्तम्भोत्सेधेनवां शेतुमु निभूतां शकोदयम् 54

तत्तन्मध्येऽष्टधा भक्ते नवलिङ्गोदयाः स्मृताः
नागरादिषुसौधेषुप्रोक्तव्यासानि पूर्ववत् 55

प्रासादशिखरग्रीवस्थूप्यधिष्ठानमानकः
केचिद् वदन्ति मुनयः कु म्भयोन्यादयो वराः 56

गृहीतोत्सेधमानं तुमानाङ्गुलै र्विभाजयेत्
वृद्ध्या हान्याङ्गु लिच्छेदं परिहृत्य विचक्षणः 57

उत्सेधेऽष्टगुणैः सप्तविं शद्भिर्हरणेततः
शेषमश्वयुजाद्यं तुनक्षत्रं तुचतु र्गुणे 58

नवभिर्हरणेशिष्टमं शकं तस्करादिकम्
भु क्तिः शक्तिर्धनं राज षण्डश्चाभयकं विपत् 59

समृद्धिरिति विख्यातान्यं शकानि नव क्रमात्
तस्करं च विपत् षण्डं निन्दितं वस्तुपारगैः 60

उत्तुङ्गवसुनन्दाग्नि गुणैरकदशाष्टभिः
शिष्टं धनमृणं चै वयोनिकं स्याद् यथाक्रमम् 61

धनाधिकमृणं क्षीणं मानं तत् सं पदां पदम्
योनिषुध्वजसिं हश्च वृषो हस्ती शुभावहाः 62

तुङ्गं नवगुणं कृत्वा सप्तभिः क्षपयेत् ततः
शेषं सूर्या दिवारं स्यात् क्रत्न रास्तत्र विवर्जिताः 63

ग्रामादीनां च कर्तु श्च नक्षत्रेणाविरोधि यत्
तल्लिङ्गं देशदेशेशदेहिनां शुभकारणम् 64

इष्टायामविशालेन चतुरश्रीकृतं समम्
जातिरूपं तुतद् बिम्बं छेदनीयं यथोचितम् 65

छन्दमष्टाश्रकं षोडशाश्रं नाम्ना विकल्पकम्
वृत्तमाभासकं लिङ्गं तच्छेद्यं स्यात् त्रयात्मकम् 66

त्रिध कृत्वायतं मूलेब्रह्मां शं चतुरश्रकम्
अष्टाश्रं वैष्णवं मध्येवृत्तमूध्ध्वांशमै शकम् 67

इष्टविष्कम्भमानेन चतुरश्रीकृतं समम्
कर्णायतार्धकर्णा भ्यामिष्टमष्टाश्रकं कृतम् 68

चतु स्त्र्यं शकयोर्मध्यं मध्यपट्टमिति स्मृतम्
व्यासेसप्तां शके त्र्यं शं मध्यपट्टं त्रिधोदितम् 69

कोणान्तात् पट्टसूत्रेऽङ्के तिर्यक्सङ्गतसूत्रकम्
पट्टार्धेनाङ्कितं यत्तुषोडशाश्रं तदु च्यते 70

एवमश्रान्तरेधीमान् योजयेत् तुविचक्षणः
कोटिच्छेदेन वृत्तं स्यान्निम्नं नै वोन्नतं यथा 71

आद्यं तुसर्वतोभद्रं द्वितीयं वर्धमानकम्
शिवाधिकं तृतीयं स्याच्चतुर्थंस्वस्तिकं भवेत् 72

अथ जगदमराणां सर्वतोभद्रमिष्टं सुखदमवनिपानां वृद्धिदं वर्धमानम्
धनदमिह विशां वै शम्भुभागाधिकं य-च्छुभदमथ परेषां स्तस्तिकं तच्चतुर्णाम् 73

त्रिं शद्भागेसर्वतोवद्रलिङ्गे मूलेमध्येऽग्रेदशां शं क्रमेण
वृत्तं तु ल्यं सर्वतः शम्भुभागं विप्राणां तद् भूपतीनां प्रशस्तम् 74

वेदभूतरसभागिकरधो भूतषण्मु निपदैरधः परम्
षट् कसप्तवसुभागया ततः सप्तनागनवभागया पुनः 75

वर्धमानमु दितं चतु र्विधं ब्रह्मविष्णु शिव भागतः क्रमात्
सर्वसम्पदुदयं जयप्रदं पुत्रवृद्धिदमिदं महीभृताम् 76

सप्तसप्तवसुभाग्या ततः पञ्चपञ्चकषडंशकरपि
वेदवेदशर भागया ततो बन्धबन्धयु ग भागया पुनः 77

उक्तमत्र हि मया चतु र्विधं तच्छिवाधिकमजादिभागिके
सर्ववस्तुदमिदं विशामलं सर्ववर्णयमिनामुदीरितम् 78

उक्तायामेस्वस्तिके नन्दभागेमूलेद्व्यशं मध्यभागेगुणां शम्
पूजाभागेचातुरं शं क्रमेण चोक्तं शूद्रेसर्वकामप्रदं तत् 79

लिङ्गं सुरार्चितं धारालिङ्गं साहस्रलिङ्गकम्
त्रैराशिकं तुसर्वेषां सर्वकामघ्नप्रदम् 80

इष्टायामसमोपेतं स्वायामार्धार्धविस्तरम्
शेषं पूर्ववदु द्दिष्टं नाम्ना सुरगणार्चितम् 81

धारालिङ्गं सर्वलिङ्गे मतं तन्मूलेऽष्टाश्रं वा कलाश्रं यु गाश्रम्
तस्मादूध्ध्वंद्वै गुणं स्यात् सधारं धारालिङ्गं स््रववर्णेप्रशस्तम् 82

पूजाभागेसर्वतोभद्रलिङ्गे धारा कार्यापञ्चपञ्चक्रमेण
एककस्यामष्टपञ्चोपरिष्टात् साहस्रं तद्रेखया लिङ्गमु क्तम् 83

रसमु निवसुभागेवृत्तकेऽष्टाश्रकेऽन्ते
परिधिरथ नवां शेलिङ्गतुङ्गे तुभूयः
त्रिभिरथ गुणभागैश्च त्रिभिस्तुङ्गमानं
ह्यजहरिहरभागेतत्तुत्रैराशिकं स्यात् 84

सस्थूलमूललिङ्गं यवमध्यं वा पिपीलिकामध्यम्
लिङ्गं तुशिरः स्थूलं ह्यार्षंलिङ्गं चतुर्भेदम् 85

निजविपुलाष्टां शघ्नं मूलेमध्येतथा तदग्रेच
विष्णवजभागो सम्यक् चतुरश्रं चार्षके लिङ्गे 86

लिङ्गं घ्नकाकारं द्व्यश्रं पञ्चाश्रकं त्रिकोणं च
एकादशनवषाट् सप्ताश्रं च द्वादशाश्रं च 87

पूर्वोदितेतराश्रं शूलाग्रं शृङ्गसदृशशिरः
अन्यदपि भेदयु क्तं सशिरः सूत्रेतरं न मानयुतम् 88

निम्नोन्नतझझरकं वैवण्ण्ययुतं च पूजानिम्नोन्नतं यथा
वक्रमवक्रयुतं वा वालुकरेखाकलङ्कबिन्दुयुतम् 89

अथवै करेखमेतान्यु दितान्येव स्वयम्भु लिङ्गानि
नै वैतेषां मूलं लिङ्गानां शोधयेन्मतिमान् 90

अज्ञानादपि मोहात् सं शोध्य मूलमेव दोषकरम्
आस्थापनमथो लिङ्गं पूजाभागं तुपीठसमम् 91

वृत्तं वाऽथ सधारं पूजाभागं तुमोक्षदं यमिनाम्
शिरसो वत्त्नमधुना लिङ्गानां वक्ष्यतेक्रमशः 92

छत्राभा त्रपुषाभा कु क्कुटकाण्डार्धचन्द्रसदृशाभा
बु ब्दुदसदृशा पञ्चै वोद्दिष्टा वर्तना मु निभिः 93

व्यासेषोडशभागेलिङ्गस्यैकद्विगुणयु गां शेषु
सं लम्ब्याधोभागानुभयोरपि पाश्श्वयोः क्रमशः 94

छत्राभानि शिरांसि च चत्वारीह प्रवर्ततेविधिना
समलिङ्गे प्रथमेद्वे शैवाधिकलिङ्गके तृतीयं स्यात् 95

चतुरं शेषुयदु क्तं तत् प्रोक्तं वर्धमानस्य
सङ्करमन्योन्यं वाप्यशुभं स्याद् वर्तनानां च 96

त्रपुषाभानुषडंशेसार्धद्व्यं शेन कर्तव्या 96-2

उच्चार्धंकु क्कुटजं त्र्यं शै कां शेन्दुखण्डनिभम्
बु ब्दुदसदृशं सार्धंत्र्यं शं व्यासेऽष्टभागेतु 97

सर्वेषामपि चैता सामान्यास्तत्र लिङ्गानाम्
शिरसो वर्तनभागं त्र्यं शै कं चाधिरोप्य निजतुङ्गे 98

लिङ्गायामेषट् षड् भागयुतेतेन सार्धमतः
इन्द्वश्विनिगुणभागाः प्रोक्ताः सर्वेष्वपि क्रमशः 99

अवरेमध्यमलिङ्गे श्रेष्ठे लिङ्गे ततः शिरोमानम् 99-2

लिङ्गानां शिरसीप्सितां शमुभयोः सं लम्ब्य तत्पाश्श्वयोः
कृत्वा मत्स्ययु गं तदास्यजघनान्निष्क्रान्तसूत्रद्वये
तस्माद् यत्र च सं यु तिर्मतिमता बिन्दुत्रयाढ्यं यथा
कर्तव्यं बहुवर्तनास्व भिमतं सोपायमीशोदितम् 100-2

वक्ष्येऽहं लिङ्गानां सर्वेषां लक्षणोद्धरणम्
शाणाभिस्तनु वालुकसहितै र्गोवालरज्ज्वाद्यैः 101

उ द्धष्ट्या सकृदेवहि युक्त्या चिह्नं परीक्ष्य यत्नेन
शुभतरमङ्कं दृष्ट्वा चारभेल्लक्षणोद्धरणम् 102

प्रासादस्य समीपेमण्डपके चित्रवस्त्रशोभाढ्ये
शाल्यादि भिरपि युक्ते तण्डुलके स्थण्डिलेरम्ये 103

तल्पोपरि सितवस्त्रप्रस्तरशयनेन्यसेल्लिङ्गम्
आचार्यः स्थपतिश्चाहतवस्त्रैर्हेमपुष्पाद्यैः 104

पञ्चाङ्गभूषणैरप्यलमतिशोभै रलं कृत्य
सितपुष्पालेपनसोष्णीषाद्यैः शोभनं कुर्यात् 105

नेत्रमन्त्रमनु स्मरन्नजसूत्रं पाश्श्वसूत्रं च
हाटकनिर्मितसूच्या आचार्यः संलिखेद् रेखाम् 106

पश्चाद्धेममयेनै वारभ्यास्त्रेण च स्थपतिः
पुनरपि लघुतरशस्त्रैर्लघुहस्तैराज्यदुग्धमधुसहितम् 107

सम्यग् रेखा लिखिता निझरकमयं यथाशोभम्
सितवस्त्रेणाच्छाद्याखिलधान्यान् गोद्विजवत्साध्याः 108

दर्शयितव्या कन्या युक्त्या शेषं नयेन्मतिमान्
प्रथमेनागरलिङ्गे षोडशभागीकृतेशिवायामे 109

षड् भूतवेदभागान् त्यक्त्वोध्ध्वेकन्यसाद्युदयम्
एवं त्रिकमु त्सेधं बु द् ध्वाऽथ त्र्यं शकात्तुसर्वेषाम् 110

विष्ण्वं शाभिमुखेद्वे सूत्रेसं लेखयेत् पाश्श्वे
पृष्ठे तयोर्युतिः स्याद्धीनेवेदाग्निपक्षेषु 111

मध्येभूतवनानलपक्षेषुयतिस्तयोः पृष्ठे
श्रेष्ठे षड् भूतवनानलपक्षेषूदिता तुयु तिः 112

तेषुगृहीत्वैकां शं त्रिद्व्यं शं सूत्रविष्कम्भम्
यावदधः कृष्णां शं ह्यु क्तोत्सेधेनयेत् तुसमम् 113

एवं नागरलिङ्गे सूत्रं सम्यङ् मयेनोक्तम्
त्रिःपञ्चभागिकेऽस्मिन् द्राविडलिङ्गे शिवायामे 114

नन्ददशरुद्रां शा हीनाद्युदयाः समु द्दिष्टाः
मु निवसुनवभागेह्यं शैः सं लम्बयेत् सूत्रे 115

यु गगुणनयनेष्वन्त्येमध्येशरवेदवह्नियु गलेषु
रसशरयु गबन्धेषुप्रोक्ता श्रेष्ठे तयोस्तुयु तिः 116

द्राविडलिङ्गे सूत्रव्यासं स्वां शार्धतः प्रोक्तम्
वेसरलिङ्गे पूजाभागेत्रिःपञ्चभागेतु 117

दशभागं सूत्रोच्चं वस्वं शात् सम्यगारभ्य
लम्बनमथ भूतवनानलपक्षां शेषुसूत्रयु तिः 118

व्यासेद्विरष्टभागेविष्कम्भां शो वरः प्रोक्तः
आयामेवसुभागेवेदां शै रुच्छ्रितस्तुततः 119

गुणभागादारभ्य द्व्यं शेचैकां शके तयोस्तुयु तिः
व्यासेगृहीतभागैककं विभजेत् त्रिधा द्व्यं शम् 120

एवं मध्यममिष्टं द्वादशभागीकृतेतुङ्गे
शेषं पूर्ववदु द्दिष्टं विष्कम्भं भागयोः प्रोक्तम् 121

गदितं कन्यसमेवं वेसरलिङ्गे तुसूत्रं तत्
आत्तां शेनवभागेभागेन व्यासगम्भीराः 122

रेखाविककशोक्ता सर्वेषामेव लिङ्गानाम्
अष्टौ यवान् गृहीत्वा नवधा विभजेत् समं दृढतरधी 123

एकां शेनैककरोत्तुङ्गे लिङ्गे विधातव्या
एककभागवृद्ध्या नव हस्तान्तेतुलिङ्गे तु 124

अष्टयवान्तरगाढा सा रेखा सम्यगु द्दिष्टा
अर्धयवेनाप्यु दिता रेखार्धयवेन पूर्ववद् वृद्धिः 125

सार्धचतुर्यवतारावनतिः श्रेष्ठे तुलिङ्गे तु
मध्यमसूत्रव्यासादर्धततिः पक्षयोस्तुपृथक् 126

स््रवेषां रेखाणां व्यासावनतिः समा एव
अथ नागरादिकानां वक्ष्येसामान्यलक्षणोद्धरणम् 127

षोडशभागेपूजाभागोच्चेऽधो विहाय नयनां शम्
उपरिष्टाच्चतुरं शं दशभागं साग्रकं सूत्रम् 128

मणिरेखा भ्रमणीयाधस्ताद् द्व्यं शं विहाय कं मुकुलात्
पृष्ठे तयोर्युतिः स्यान्मुकुलव्यासं तुभागेन 129

अथवा षोडशभागेऽधोंऽशं त्यक्त्वा दशां शके नालम्
शेषं पूर्ववदु क्तं सामान्यं सर्वलिङ्गानाम् 130

द्वादशभागेरौद्रेत्यक्त्वोध्ध्वेऽधो द्विभागमेकां शम्
नवभागेसाग्रं तच्छेषं पूर्वोक्तवत् कार्यम् 131

द्विर्नवभागेशैवेऽधोध्ध्वेद्व्यं शं शरां शं च
रुद्रां शै रजसूत्रं मुकुलं भागेन पूर्ववच्छेषम् 132

शै वेद्विरष्टभागेऽधोध्ध्वेद्व्यं शं यु गां शकं नीत्वा
दशभागं सूत्रोच्चं तदं शकस्त्वष्टां शकात् समारभ्य 133

शररसमु निवसुभागेष्वेवं लम्बपक्षयोः सूत्रे
पृष्ठे तयोर्युतिः स्याद् भागं त्यक्त्वा पुरोक्तवच्छेषम् 134

सूत्रेण भस्मनै वप्रथमं सूत्रं प्रवत्त्यसूत्राग्रम्
घटिकाग्रेण विलिख्य तुपाश्श्वेसूत्रेण लक्षणं कुर्यात् 135

सूत्राणां सर्वेषां कर्तव्या वर्तना तदग्रेतु
लिङ्गानां शिरसि यथा सामान्यं स्यात्तथा समु द्दिष्टम् 136

अश्वत्थपत्रसदृशं कदलीमुकुलोपमं यवाभं च
अम्बुजकुड् मलसदृशं सामान्यं सर्वलिङ्गे षु 137

सूत्राग्रमात्तभागैकां शं व्यासोन्नतं हि मतम्
लिङ्गानामाहत्यं सूत्राग्रं वक्ष्यतेविधिना 138

छत्राभाग्रेलिङ्गे कुञ्जरनयनोपमं तुसूत्राग्रम्
खण्डे न्दु निभेलिङ्गे शूलाग्रं बु ब्दुदाभेच 139

त्रपुषाभेलिङ्गाग्रेसूत्राग्रं कु क्कुटाण्डनिभम्
छत्राभं सूत्रागं लिङ्गे स्यात् कु क्कुटाण्डनिभे 140

नाहेसप्तदशां शेष्वेकं गृह्य त्रिधा द्व्यं शम्
मध्यमसूत्रव्यासं तस्यार्धेपक्षयोः सूत्रे 141

लिङ्गायामेयोज्यं सामान्यं सर्वमेतत् स्यात् 142

लिङ्गायामं विस्तृतं स्वस्वभेदैर्नाम्नैषां सम्यगु ष्णीषमानम्
छत्राभाद्यु ष्णीषसूत्रं मयेह प्रोक्तं युक्त्या नागरादिक्रमेण 143

वक्ष्येऽहं स्फाटिकं लिङ्गं नीचमध्योत्तमक्रमात्
एकाङ्गुलं समारभ्यै वाङ्गु ल्यङ्गुलवर्धनात् 144

षडङ्गुलान्तमत्सेधं पूजां शं कन्यसं मतम्
सप्ताङ्गुलं समारभ्य यावद् द्वादशमात्रकम् 145

पूजाभागोदयं लिङ्गे मध्यमेतुप्रकीर्तितम्
सैकार्काङ्गुलमारभ्य चाङ्गुलाङ्गुलवर्धनात् 146

अष्टदशाङ्गुलं यावत् पूजां शोच्चं षडुत्तमे
तद्धीनादर्धमात्रेण वृद्ध्यैकादशसं ख्यया 147

श्रेष्ठमध्यपरेलिङ्गे त्रयस्त्रिं शत् समुन्नतम्
पूजां शार्धत्रिभागैकं गाढं वा स्फाटिकं मतम् 148

समं त्रिपादमर्धंवा पूजां शोच्चस्य विस्तृतम्
साधारं वाथ वृत्तं वा स्फाटिकानामथाकृतिः 149

वर्तना शिरसस्तस्य नागरादिषुवै यथा
मध्येवरेतुलिङ्गे तुब्रह्मसूत्रं तुपूर्ववत् 150

ब्रह्मसूत्रं विना ह्येतत् तेजोद्रव्यं वरप्रदम्
स्वव्यासद्विगुणं सार्धंद्विगुणं त्रिगुणं तुवा 151

पीठस्य मण्डनं नालं युक्त्या तत्र प्रयोजयेत्
पूजां शोच्च समं वाऽथ त्रिभागं पिण्डिकोदयम् 152

मृद् वृक्षरत्नलोहैश्च कुर्यात् स्फाटिकवद् दृढम्
मृन्मयं युक्तितः पक्वमपक्वं वा यथेष्टतः 153

वृक्षजं दोषनिर्मुक्तं लोहजं घनमिष्यते
घनं साङ्गमनङ्गं वा लोहेन सकलं मतम् 154

लोहेन पूजितं कल्प्य भु क्तिमु क्तिघ्नप्रदम्
लिङ्गं शिलेतरं सर्वंमणिलिङ्गमिति स्मृतम् 155

स्वयोन्या वाऽथ लोहेन स्फाटि कादिषुपिण्डिका
स्वस्वयोग्यानि लोहानि स्फाटिकान्येषुपीठकम् 156

स्थाप्यतेलोहपीठेतुरत्नजं तुस्थितिर्यथा
सं कल्पकवशादत्र ब्रह्मविष्णुमहेश्वराः 157

यु क्त्या योज्यं बुधै र्लिङ्गं भु क्तिमु क्तिप्रसिद्धये
बाणलिङ्गं यथालाभं ततत् सम्यग् निधापयेत् 158

पञ्चत्रिभागमुच्चार्धंत्रिद्व्यं शं वार्चनार्हकम्
भागं शेषां शकं पीठबन्धं स्याद् बाणलिङ्गके 159

रेखाबिन्दुकलङ्काद्यै र्वै वण्ण्यै र्मक्षिकापदैः
त्रासैस्तुशकराभिस्तेमणयो वर्जिता भृशम् 160

लिङ्गं महत्त्वधिष्ठानेचार्धेस्थितेच मध्यमम्
समाप्तेच विमानेस्यात् कन्यसं स्थापयेद् बुधैः 161

एवं स्थाप्यं लिङ्गुमु क्तप्रकारं श्रीसौभाग्यारोग्यभोग्यप्रदायि
उक्तादन्यद् यत् कृतं तद् विपत्त्यैपत्यु र्नित्यं रोगशोकप्रदं स्यात् 162

इति मयमतेवस्तुशास्त्रेलिङ्गलक्षणं नाम त्रयस्त्रिं शोऽध्यायः

अथ चतुस्त्रिंशोऽध्यायः[सम्पाद्यताम्]

निष्कलानां तुलिङ्गानां सकलानामथाधुना
सामान्येन विधानेन वक्ष्येऽहं पीठलक्षणम् 1

जात्यैकया विधातव्यं नेष्टमन्योन्यसङ्करम्
आहुः शै लेद्रुमेकेचित् पीठं पक्वेष्टकामयम् 2

लोहजं मणिलिङ्गानां लोहजानां तुपै ण्डिकम्
आदाय स्त्रीशिलां सम्यक् पीठं लिङ्गस्य निर्मितम् 3

पूजां शं द्विगुणं हीनं श्रेष्ठं लिङ्गोन्नतेः समम्
नवै तेपीठविस्तारास्तयोर्मध्येऽष्टभाजिते 4

उत्तमा मध्यमा हीनास्त्रित्रिभेदाः प्रकीर्तिताः
अथवा लिङ्गतुङ्गार्धंहीनं पादोनकं वरम् 5

तयोर्मध्येऽष्टभागेतुपीठव्यासादि पूर्ववत्
विष्कम्भं त्रिगुणं वाऽथ नाहतु ल्यविशालकम् 6

गर्भा गारं त्रिभागैकं चतुर्भा गकमेववा
विष्कम्भकर्णद्विगुणं सार्धंच त्रिगुणं तुवा 7

पीठविस्तारमु द्दिष्टं स्वाष्टां शोनमथोपरि
मण्डनाय स्वविस्ताराष्टां शोनै वाधिकं ततः 8

सर्वेषामपि पीठानां जन्मान्तं मूलविस्तृतम्
अग्रव्यासं महापिट्टकान्तं सम्यक् प्रकीर्तितम् 9

विष्णुभागसमोत्सेधं सपादं सार्धमेववा
चतुरश्रं च वस्वश्रं षडश्रं द्वादशाश्रकम् 10

द्विरष्टाश्रं सु वृत्तं च तेषामेवायतान्यपि
त्रिकोणमर्धचन्द्रं च चतुर्दशनिभानि वै 11

समानि यानि लिङ्गस्य तानि पीठानि सं ज्ञया
सायतान्यासनानीति सकलानां वदन्ति वै 12

त्रिकोणमर्धचन्द्रं च निष्कलेसकलेक्रमात्
भद्रपीठं च पद्मं च वज्रपीठं महाम्बुजम् 13

श्रीकरं पीठपद्मं च महावज्रं च सौम्यकम्
श्रीकाम्याख्यमिति प्रोक्ता नाम्नैता नव पीठिकाः 14

स्वनाम्नाकृतियु क्त्या तुत्रिकोणार्धेन्दुसं युते
पीठिकानामलङ्कारं क्रमशो वच्यतेऽधुना 15

गृहीतोत्सेधमानां शवशेन विविधेन च 15-2

त्रिःपञ्चां शेद्व्यंशि जन्मं यु गां शं वप्रं सार्धंपद्मकं तद् दृगर्धम्
कु म्भं द्व्यं शं क्षेपणं चार्धमूध्ध्वेग्रीवं सार्धंपूर्ववत् क्षेपणोच्चम् 16

द्व्यं शं पट्टं स्नेहवार्यर्धभागं् तत् सामान्यं भद्रपीठं सुहृष्टम्
विप्रोर्वीभृद्वै श्यकानां परेषां श्रीसौभाग्यारोग्यभोग्यप्रदायि 17

द्विरष्टभागेऽश्विनिबाणनेत्रैर्युगां शनेत्रेन्दु भिरत्र पट्टम्
पद्मं च वृत्तं च दलं च पट्टं स्यात् पद्मपीठं घृतवारियु क्तम् 18

द्विःसप्तां शेसार्धमर्धंगुणार्धंजन्मं निम्नं पङ्कजं तत्क्रमेण
पट्टं निम्नं चार्धमर्धंतुभागं वज्रं निम्नं कम्पकं पूर्ववत् स्यात् 19

त्र्यं शं पद्मं निम्नमर्धंतदूध्ध्वेऽध्यर्धार्धांशा पिट्टकाज्यार्थभागा
एतत् पीठं वज्रपद्मं हि नाम्ना सामान्यं तत् सर्वलिङ्गे षुशस्तम् 20

त्रिःषड् भागेद्व्यर्धवेदां शकार्धैः सार्धद्व्यर्धार्धार्धकार्धानलां शैः
अर्धा ध्यर्धार्धांशकर्जन्ममब्जं पट्टं निम्नं पङ्कजं वृत्तमब्जम् 21

निम्नं पट्टं पङ्कजं स्यात् तदूध्ध्वेश्रीपट्टं तत्स्नेहभारं क्रमेण
एतन्नाम्ना सम्यगु क्तं महाब्जं चित्रं सद्भिः पौरुषेचार्षकेऽपि 22

लब्धोत्सेधेषोडशां शेंऽशिजन्म त्र्यं शं वप्रं पद्मतुङ्गं् यु गां शम्
हृद्भागार्धंद्व्यंशिवृत्तं धृगर्धंपद्मं त्र्यं शं पिट्टका सार्धभागा 23

अर्धांशं तत् स्नेहवार्यर्धखातं तावद्व्यासं त्र्यं शकं वा यु गां शम्
नालव्यासं निर्गमं तत् त्रियं शं कुर्यादग्रं श्रीकरं श्रीकरं तत् 24

अध्यर्धार्धद्व्यर्धकार्धार्धकार्धैः पक्षार्धै द्द्व्यर्धैः खुरं निम्नमब्जम्
पट्टं निम्नं पट्टमब्जं तुनिम्नं पट्टं निम्नं पीठपद्मं दशां शे 25

त्रिःपञ्चां शेलब्धतुङ्गे च सार्धंचार्धंवेदद्व्यर्धसार्धेन्दुभागैः
अर्धद्व्यर्धा ध्यर्धकार्धैः क्रमेण जन्मं निम्नं पट्टकं तत्क्रमेण 26

जन्मं निम्नं पङ्कजं पट्टकं तद्वज्रं वृत्तं क्षेपणं कञ्जमूध्ध्वे
पट्टं निम्नं तन्महावज्रमु क्तं नाम्ना सौम्यं सर्वसं पत्करं स्यात् 27

वज्रं वृत्तं तुङ्गनाम्ना तदेव सौम्यं पीठं सम्पदायुष्करं स्यात्
द्विःषड् भागेचन्द्रनेत्रार्धभागैः सार्दार्धार्धैः सार्धसार्धार्धकार्धैः 28

अध्यर्धेनार्धेन जन्मं तुवप्रं निम्नं पद्मं धृग्दलं वृत्तमब्जम्
धृक्पद्मं तत्पिट्टकानिम्नपट्टं श्रीकाम्यं तल्लब्धतुङ्गे मयोक्तम् 29

धाम्नि प्रोक्तान्यप्यधिष्ठानकानि तान्यप्यस्मिन्मण्डनीयानि युक्त्या 30

यथाबलं यथाशोभं यथायु क्ति प्रवेशनम्
निर्गमं सर्वपीठानामङ्गानां परिकल्पयेत् 31

पीठव्यासत्रिभागैकं चतुर्भा गिकमेववा
निर्गमं मूलविस्तारं प्रणालस्य प्रकल्पयेत् 32

मूलादर्धंत्रिपादं वा त्रिभागैकां शमेववा
प्रणालस्याग्रविस्तारं त्रिपादं वा घनं समम् 33

गजोष्ठसदृशाकारं गोमुखाकारमेववा
मूलाग्रविपुलत्र्यं शव्यासं स्यात् खातनिम्नकम् 34

इष्टदिङ्मुखलिङ्गस्य पीठमध्यं तदेवहि
नालं वामेप्रकर्तव्यं सधारं वा यथारुचि 35

अग्रपट्टस्य विस्तारं स्वोच्छ्रयेण समन्वितम्
सपादं वाऽथ सार्धंवा त्रिपादं वा यथाबलम् 36

तत्पट्टस्य घनं खातं तन्मूलेकारयेद् बुधः
क्रमेणोन्नतिमल्लिङ्गसङ्गमं परिकल्पयेत् 37

शिवभागमधः पीठात् किञ्चिदप्यवलम्बनम्
उन्नतं यदि चेन्नित्यं सर्वेषामशुभं भवेत् 38

ज्याकारमर्धचन्द्रस्य प्रकुर्याद् द्वारसम्मुखम्
पीठस्यास्य त्रिकोणस्य अज्वं शं द्वारसम्मुखम् 39

पीठाश्रं द्वारसूत्रस्य वेधकं नेष्यतेबुधैः
दृषदैके न कर्तव्यं पीठं निःसन्धिकं शुभम् 40

एकालाभेऽपि कर्तव्यमेकयैवोध्ध्वमण्डनम्
क्षुद्रेमहति मध्येषुचागतं सन्धिमण्डितम् 41

उपर्यु परि पीठानां सन्धिरङ्गावसानके
नालमध्येऽर्धमध्येच कर्णेसन्धिं न सन्धयेत् 42

युञ्जीयाद् दक्षिणेवामेदीर्घादीर्घंयथाक्रमम्
त्रिखण्डं वाप्यनेकं वाधोगतं युक्तितो न्यसेत् 43

लिङ्गायामसमव्यासा श्रेष्ठा ब्रह्मशिलापरा
पूजां शद्विगुणाष्टां शेतयोर्मध्येतुभाजिते 44

पूर्ववन्नवधा व्यासा स्वव्यासार्धो न्नता वरा
व्यासार्धार्धघना हीना तयोर्मध्येतुपूर्ववत् 45

अथवा लिङ्गविष्कम्भद्विगुणा श्रेष्ठविस्तरा
अध्यर्धंकन्यसी प्रोक्ता स्वव्यासार्धत्रिपा द्धना 46

व्यासोत्सेधेषुतेष्वेवं पूर्ववन्नवधा भवेत्
आकृतिर्ब्रह्मभागस्य संस्थानं तुयथा तथा 47

लिङ्गव्याससमं व्यासं मध्येखातं प्रकल्पयेत्
स्वव्यासार्धंतुवाष्टां शं गम्भीरं लिङ्गमूलवत् 48

न्यस्तरत्नयुतं सम्यक् श्लिष्टं तल्लिङ्गमूलतः
नपुं सकाश्मना तत्र कर्तव्या ब्रह्मणः शिला 49

पीठब्रह्माश्मनोर्नन्द्यावर्ताभा मध्यमेशिलाः
चतस्रस्ताः प्रयोक्तव्याः प्रादक्षिण्यक्रमेण तु 50

स्थानकासनयु क्तानां प्रतिमानां परेऽपरे
एकद्वित्रिचतुःपञ्चषण्मात्रं वाधिकं ततः 51

आसनानां स्वविस्तारादष्टभागाधिदै घ्घ्यकम्
द्विगुणान्तं निजायामं मण्डनं पै ण्डिके यथा 52

त्रिचतुःपञ्चभागोच्चेबेरायामेयथाक्रमम्
शयनेचासनेभागं स्थानके विष्टरोदयम् 53

यथोचितं तथा दै घ्घ्यव्यासं स्याच्छयनेऽपि च
ब्रह्मादीनं तुदेवानां देवीनामासनं मतम् 54

सोपपीठं गुहाङि् घ्रस्थसिं हं सिं हासनेमतम्
त्रिपक्षेवीचिसं युक्ते नानामण्डनमण्डिते 55

सिं हासनविधिं दृष्ट्वा विधेया तदलङ्कृ तिः
बाणलिङ्गादिलिङ्गानामार्षाणां च स्वयम्भु वाम् 56

पीठं प्रासादरूपं च यथेष्टं कारयेद् बुधः
पूर्वोक्ते पौरुषेलिङ्गे पीठव्यासादि पूर्ववत् 57

तन्मानेन विमानानां विस्तारं सम्यगु च्यते
पीठस्य द्विगुणं गेहं चतुःपञ्चगुणं तुवा 58

नालीगेहस्य विस्तारं पूर्ववद् वा विधीयते
त्रिभागेनकमर्धंवा दृढं वा भित्तिविस्तृतम् 59

सान्धारं वा निरन्धारं कत्न टकोष्ठादि पूर्ववत्
लिङ्गमानवशात्सौधं प्रोक्तं पूर्ववदु च्छ्रयम् 60

गृहीतभवनस्तम्भद्वारमानवशादपि
यथाजातं तथा बेरवशात् सौधं प्रकल्पयेत् 61

तथै व सकलस्यापि प्रासादं परिकल्पयेत्
बेरायामसमं गेहमध्यर्धंद्विगुणं मतम् 62

बेरायामेत्रिभागेतुद्व्यं शाधिकविशालकम्
गर्भगेहस्य विस्तारेचतुर्भा गेत्रिभागिके 63

द्विभागेचन्द्रभागं तुस्वविशालार्धमानकम्
लाक्षागुलमधूच्छिष्टगुग्गुलूनां समां शकाः 64

एतेषां द्विगुणं भागं ग्राह्यं सर्जरसं तदा
गै रिकाचूर्णकं तस्मादर्धंतुघनचूर्णकम् 65

सर्वेषामर्धतस्तैलं निक्षिपेल्लोहभाजने
लोहदव्व्याचलं कुर्यात् पाचयेन्मृदु वह्निना 66

अष्टबन्धमिति प्रोक्तमश्मवद् दृढबन्धनम् 66-2

स्थापनीयमिह कर्तुरिच्छया लिङ्गमेकमथवाप्यनेककम्
यत्र यत्र परितस्तुमध्यमेभित्तितस्त्वपि च येन के न वा 67

एकधाम्नि बहुधाम्नि वा ततः शूललिङ्गभवनं महत्तरम्
शेषमत्र विधिनोहनीयकं शिल्पविद् दृढतरेण बु द्धिना 68

गर्भा गारेसप्तसप्तां शकेंऽशं मध्येब्राह्मं दै विकं चाष्टभागम्
मानु ष्यं तत् षोडशां शं बहिष्ठात् पैशाचां शं स्याच्चतु र्विंशमं शम् 69

शै वं ब्राह्मेवैष्णवं दै विकां शेसर्वेदेवा मानुषेस्थापनीयाः
पैशाचां शेमातरश्चासुराद्या रक्षोगन्धर्वा दियक्षाश्च शेषाः 70

मध्येसूत्रं ब्रह्मणस्तस्य वामेशम्भोर्मध्यं विष्णुसूत्रं तयोश्च
एवं नीत्वा दिग्गतं तत्क्रमेण स्थाप्याः सर्वादेवता विष्णुसूत्रे 71

सकलमकललिङ्गं मिश्रकं वा विधिज्ञः
स्थपतिरचलधीमान् स्थापयेत् सावधानः
सु वृतकनकयज्ञो भूषणैः संविभूष्य
सकलविभवयु क्तः स्थापके नै व सार्धम् 72

सर्वा त्मीयं लिङ्गमाकाशरूपं तस्माल्लिङ्गं पौरुषं स्थापनीयम्
तज्ज्ञैर्युक्त्या सावकाशालयेवा पश्चाद् बध्नीयात् तुवा मूध्ध्नेष्टकां वा 73

एवं पीठं चासनं निष्कलानामर्चानां वा मण्डनं तत्प्रणालम्
लिङ्गानां वै पौरुषाणां विमानेप्रोक्ते नीत्या स्थापना च क्रमेण 74

इति मयमतेवस्तुशास्त्रेपीठलक्षणं नाम चतुस्त्रिंशोऽध्यायः

अथ पञ्चत्रिंशोऽध्यायः[सम्पाद्यताम्]

अनुकर्मविधानम्

अथ वक्ष्येहम्म्याणां लिङ्गानां पीठकानां च
प्रतिमानामन्येषां वास्तूनां लक्षणान्तरतः 1

अनुकर्मविधिं सम्यक् सं क्षेपात् तत्क्रमेणै व
भवनं भिन्नं पतितं वक्रं प्राचीनतत्त्वं च जीर्णंच 2

जातिश्छन्दविकल्पा भाससंस्थानकेभ्य इतरं च
यान्यपयलक्षणानि हि तानि च तत्तल्लिङ्गभेदवशात् 3

तत्र द्रव्यैरन्यैरुत्कृष्टै र्वानवै स्तुघटैः
आयाद्यथोचितं तद्विस्तारोच्चादिभिस्त्वलङ्कार्यैः 4

यानि सलक्षणकानि प्रत्यङ्गोपाङ्गदेशेषु
तानि च तत्तद्द्रव्यैर्हीनादीन्येवयेन के न चित् 5

याव द्धानतां यान्ति यावत्सौम्यप्रयोज्यानि
यावत्तदेव धीमान्नवतां प्रकर्तुमिच्छति चेत् 6

तत्तद्विपुलोत्सेधेसौष्ठिककोष्ठाद्यलङ्कारैः
नात्येकमु दितं तत्स्वाकृत्या सर्वथा तज्ज्ञैः 7

नागरभवनेनागरमु दितं स्याद्द्राविडभवनेद्राविडमु दितम्
वेसरभवनेस्याद् वेसरं शुभदमर्पितभवनेऽप्यर्पितभवनम् 8

अर्पितादितरभवनेऽप्यर्पितादितरभवनम्
योज्यं क्रमेण विदुषा वस्तुसदा सर्वयत्नेन 9

सप्राकारविमानेसालाब्दहिर्वाबहिस्तूक्ताः
प्रासादेया गतयः कुरुतेतद्विधिं सम्यग्गाढमथ वक्ष्ये 10

मूलविमानसमं वा तदधिकमन्यतरं निरुतेष्टम्
दिक्षुसमोन्नतत्त्वं विदिक्षुशेषेषुवा कुर्यात् 11

विमाननिष्क्रमं मूलाष्टमूलाब्धिहीनं तुयु क्तिवशात्
उत्तरतो वा पु रतः परितः सालं तु वर्धयेद् विधिना 12

भवनेजीर्णमथ तत्कर्तव्यं चेत्तदन्यस्मिन्
दिक्षुचतु ष्ष्वपि नेष्टं तस्य बाह्येवस्तु विदा 13

विपरीतेतुविपत्त्यैतस्माद्यु क्तक्रमेण कर्तव्यम्
सन्त्यज्य नष्टवस्तु गर्भविधानात् पुनः स्थाप्यम् 14

पतितं स्फु टितं लिङ्गं दु स्तरपारासु वृत्तं च
वक्रमधोगतलिङ्ग लिङ्गादत्यूध्ध्वगतलिङ्गम् 15

परितकरुपकामं तदज्ञेन स्थाज्पितं लिङ्गम्
भिन्नं ज्वलनालीढं शीर्णंसस्फोटनं तुभग्नं च 16

चोरादिभिरुद्धतं किं देशं स्थानं तुदूषितैः स्पृष्टम्
विपरीतमयोगं यल्लिङ्गं सं दृश्यतेतुभु वि 17

तेन सदाशिवमु दितं तज्ज्ञैर्लो केऽपि जन्तूनाम्
पतितेचेत्स्थापितेलिङ्गेऽस्मिन्नज्ञेन के नापि 18

अन्यत्सूर्यकिरणान्निहतं लिङ्ग स्थापयेत् तत्र
अन्त्येनान्तरितं वा श्वभ्रान्तं नै वसंप्राप्तम् 19

अनभीष्टमार्गतास्यं तल्लिङ्गं तु च्छमिति कथितम्
तत्रै वतुतल्लिङ्गं सम्यग्विद्वान् यः समीकुर्यात् 20

वक्रं च वक्रवृत्तं तल्लिङ्गं यत्तदेव तत्समितम् 20-2

तल्लिङ्गं तुनिमग्नं कालज्ञातं तथा वापि
तदधोगतमित्यु क्तं तल्लिङ्गं चोद्धरेत् समितम् 21

तल्लिङ्गं तुनिमग्नं कालाज्ञातमूध्ध्वगतम्
तत्र स्थाप्यं निर्दो षकं यदिदम् 22

सरितः स्रोतः पतितं नीत्वा शतदण्डमन्यस्मिन्
स्थाप्यं तद्दै विकविधिना शुद्धेदेशेमुखं प्राग्वत् 23

मन्त्रक्रियेतरलिङ्गं सर्वेषां लक्षणोपेतम्
अज्ञस्थापितमेतत्तद्योजयेद् विधिना 24

हीनं ज्वलनालीढं जीर्णंसस्फोटकं च भग्नं च
लिङ्गं साघ्घ्यंत्यक्त्वा पुनस्तत्स्थापयेन्नवं लिङ्गम् 25

अधरोत्तरमज्ञानां मोहेन वाऽप्यन्यदाननयु क्तम्
विपरीतं त्यजेत् सहसा उचितं यन्नवमन्यत्तत्रै व स्थापयेद् विधिना 26

अत्रोचितलक्षणं तत् शून्य तलं तुवा चाक्षम्
ग्राह्यं क्षेत्रगतं यन्न तद्योग्यं सर्वथा त्याज्यम् 27

तत्रै वान्यल्लिङ्गं नवमु चितं स्थापयेद् विधिना
चोरादु द्धतकं तदन्तःपतितं चेत्पञ्चसन्धानम् 28

तत्र तदेव स्थाप्यं निर्दो षं पूर्ववद् विधिना 28-2

चण्डालशूद्रकाद्यैः स्पृष्टं च लिङ्गं तह्ह्ययोग्यकं शस्तम्
नदीतीरं चेत् मन्दिररहितं तुतल्लिङ्गम् 29

पूर्वस्यामुत्तरतो नीत्वान्यस्मिन् शुभेदेशे
सु स्थापितं लिङ्गं पूर्ववदेवानाय्य विधिनापि 30

बेरं वाप्येवं तत्तद्यु क्त्यान्यस्मिन्नवेदेशे
स्थाप्यं यदि निर्दो षं सर्वमनु क्तं तुतल्लिङ्गे 31

द्वादशवर्षादूध्ध्वंशून्यत्वं याति यल्लिङ्गम्
तत्तन्निर्दो षं यदि नाग्राह्यमिदं वदन्ति केचिज्ज्ञाः 32

शिलामयं तह्ह्यु दके निक्षिपेत् त्वरितं बुधः
शिलादिपीठं निर्दो षं प्रयोज्यं चेत्तदेवहि 33

ग्राह्यं ब्रह्मशिलादि स्यात् द्रव्यं पिण्डं च पूर्ववत्
अलक्षणं च हीनं च स्फु टितादिभिरन्वितम् 34

सन्त्यज्य विधिना पीठं कुर्यादाकृति पूर्ववत्
पाषाणेनै व पाषाणेचेष्टका चेष्टकामये 35

पूर्ववत् पतितं पूर्वंपीठं कुर्याद् यथोचितम्
अलाभेह्युपलेचै ववेष्टके चेष्टका भवेत् 36

बेरेशिलामयेचै ववृक्षजेविकलाङ्गके
सन्त्यज्य सहसा बेरं स्थापयेत् पूर्ववन्नवम् 37

मानोन्मानादुपेतं च जीर्णवत्स् फोटनादिकम्
बेरं त्यक्त्वान्यमत्रै व स्थापयेद् विधिना पुनः 38

लोहजेमृण्मयेबेरेहस्तनासाङि् घ्रभूषणे
कर्णदन्तादिहीनं तुतत्तद्द्र व्यैर्दृढीकृतम् 39

उत्तमाङ्गविहीनेतुत्यक्त्वान्यं योजयेन्नवम्
प्रासादेवाऽथ लिङ्गे वा पीठेवार्चासुसर्वदा 40

तत्तद्द्र व्यै र्वरै र्वाऽपि कुर्याद्धीनैर्नयोजयेत्
जीर्णेच तेन यः कर्तुमिच्छेद् द्रव्येन पण्डितः 41

पूर्वमार्गेण निष्पाद्य समं कुर्याद् यथाविधि
तु ल्यं हीनेऽधिकं चेष्टं सर्वदा शुभमिच्छताम् 42

हीनं कुर्याद् वरद्रव्यैः समं वा तत्र पूर्ववत्
धामगृहगृहस्तम्भद्वारमानादिमानतः 43

मृण्मयं निक्षिपेदप्सुदारुजं चाग्निना दहे त्
लोहजं वह्निना तत्र द्रुतं शुद्धं विगृह्यताम् 44

ग्रामादीनां गृहादीनां शालानां च विशेषतः
आरम्भव्यासदीर्घा भ्यां हीनं नेष्टं मुनीश्वरैः 45

समं वा योजयेत् तस्मादधिकं वाऽपि योजयेत्
यु क्तितः परितो वाऽपि प्राग्वद्दिशि विवर्धयेत् 46

दक्षिणापरभागेतुवृद्धिदं वस्तुनाशनम्
गृहमालिकयोर्भूमिसं ख्यामुपरि कल्पयेत् 47

सर्वथा नोचितं हीनं कुर्यादु क्तक्रमेण तु 47-2

आद्यारम्भेचाथवा जीर्णहीनाङ्गानां कल्पनेपातनेच
लिङ्गे बेरेस्फोटनाद्यङ्गहीनेकुर्याद् बालस्थापनं पीठबन्धे 48

लयशशीलयपीठ त्रिचतुरं शकलाक्षकरं तुवा
गुणयु गेन्द्रियषण्मु निहस्तकः प्रवर्मध्यमके तरुणालयम् 49

भवनमूलतलाङि् घ्रविशालतो द्विगुणकात्रिगुणमेति हि भित्तिः
भवन् शेषमधोगृहमानकं तदपि मण्डपकं तुसभाऽपि वा 50

तँर्भार्धंश्रेष्ठमर्धार्धकं तद्धीनं मध्येऽष्टां शके नन्दमानम्
लिङ्गायामं तु ल्यनाहं सु वृत्तं कुर्या च्छत्राभं शिरःसूत्रहीनम् 51

तिथिकराग्रजमादितयाङ्गुलाङ्गु लिविवर्धनया नवमानकम्
तरुणलिङ्गसमुन्नतकर्तृवुँणयु गां शकमासनवेशनम् 52

भवति मूलतलेतरतुङ्गकं सममुतार्धकमुत्तममाधमम्
नवविधं वसुभागयुतेऽन्तरेतरुणलिङ्गसमुन्नतमीरितम् 53

मु निकराग्रजमादितयोदयं नयनमात्रविवर्धनया ततम्
नवविधं तरुणप्रतिन्मोदयं सकलकेऽसकलं च यथा कुरु 54

अपि च मूल चलार्धकमुत्तमं तदनुधर्ममथां शमथान्तरे
नवविधं यु गकद्वयभागिके तरुणबिम्बमुदीरितमार्चके 55

अचलतु ल्यविशालसमोदयं वरमधोङि् घ्रविहीनकमाधमम्
वसु विभागयुतेतुतदन्तरेनवविधं विपुलोदयमासने 56

उपललोहकुजेतरुणालयेष्वभिहितास्तरवोऽपि च बालके
सरलकालजचन्दनसालका खदिरमारुदपिप्पलतिन्दुकाः 57

यावत्संप्रार्थितार्थंतदुदयसमयेमूलहम्म्यंप्रकल्प्य
तस्मिन्नु क्त्वा विधेयं सकलमपि वरं स्थापयेद् बालधाम्नि
द्विष्षट् संवत्सरान्तं तरुणभवनकं तद्वरं नेष्टमाद्यै-रन्येषां कर्मणां स्यात्तदवधिरधिकं सर्वदोषप्रदं तत् 58

प्रासादानां लिङ्गपीठार्चकानां दोषाढ्यानां ग्रामवस्त्वादिकानाम्
एवं प्रोक्तं चानुकर्मण्यवश्यं प्रोक्तादन्यत्सर्वदोषप्रदं तत् 59

इति मयमतेवस्तुशास्त्रेअनुकर्मविधानं नाम पञ्चत्रिं शोऽध्यायः

अथ षड्त्रिंशोऽध्यायः[सम्पाद्यताम्]

ब्रह्मादीनां च विन्यासं देवीनां वर्णमायुधम्
वाहनं भूषणं के तु र्विमानं वक्ष्यतेक्रमात् 1

चतुर्मु खश्चतुर्बाहुः तप्तकाञ्चनसन्निभः
विद्युद्दामपिशङ्गार्चिजटामकुटबन्धनः 2

कुण्डली चाङ्गदी हारी मृगचर्मो त्तरीयकः
उत्तरीयोपवीतं च गलान्तेसन्निवेशयेत् 3

बभ्रूरू मौञ्जिकाधारः शु क्लमाल्याम्बरः शु चिः
अक्षमाला च कत्न र्चश्च दक्षिणेतुकरद्वये 4

कमण्डलुकुशौ वामेस्रुक् स्रु वं वाऽथ दक्षिणे
आज्यस्थालीं कुशं वाऽपि वामहस्तेप्रदापयेत् 5

वरदाभयहस्तो वा जटामुकुटमण्डितः
वामभागेतुसावित्री भारती दक्षिणेंऽशके 6

अषयः परिवारास्तुहं सारूढः कुशध्वजः
आसीनो वा स्थितो ब्रह्मा पद्मासनमुदाहृतम् 7

विष्णुः किरीटमुकुटके यूरकटकान्वितः
भूषितः कटिसूत्राद्यैः पीतवासाश्चतुर्भु जः 8

वरदाभयहस्तश्च शङ्खचक्रधरः शु चिः
आसीनो वा स्थितो वाऽपि वामेऽवामेऽवनी रमा 9

पीठस्थो वाम्बुजस्थो वा श्यामवर्णोऽच्युतः प्रभुः
ग्रामादिवस्तुमध्येच दिक्ष्वष्टासुप्रशस्यते 10

श्रीलक्ष्मी भूमिसोद्भासी वक्ष्यतेकमलेक्षणः
एकबेरं मुमुक्षूणां स्थापनीयं विचक्षणैः 11

ध्वजं च वाहनं चापि गरुडः समुदीरितः
वरदाभयहस्तौ च भुजोद्धतवसु न्धरा 12

पादाक्रान्तोरगाधीशस्तप्तकार्तस्वरप्रभः
पीतयज्ञोपवीतश्च सर्वालं कारसं युतः 13

प्रोक्तो वराहमूर्तिस्तुप्रलयाम्बुदसन्निभः
गर्भभित्तिमुपाश्रित्य पञ्चायुधवपुः स्थितः 14

त्रिविक्रमो वामनश्च नारसिं हश्च वैष्णवः
सिं हवक्त्रोऽतिनीरूक्षश्चोग्रदं ष्ट्रो महाबलः 15

कु टिलौ मां सलौ चोरू रोममालासमन्वितः
सकुण्डलः स्थूलजिह्वा करण्डमुकुटोज्वलः 16

श्वेतवर्णो महाकायो माङ्गल्यश्चण्डवेगवान्
दशहस्तोऽष्टबाहुर्वातीक्ष्णदन्तनखान्वितः 17

पीतयज्ञोपवीतश्च पुष्पमाल्यैरलङ्कृतः
हारके यूरकटककटिसूत्रादिभिर्यु तः 18

रक्तवस्त्रधरो देवो हस्तौ युद्धेनिरायुधौ
हिरण्यो रःस्थलासक्त विदारणकरद्वयः 19

आसीनश्चोक्तमार्गेण सर्वदेवाभिवन्दितः
पर्वताग्रेगुहायां वाप्यरण्येरिपुमण्डले 20

स्थापितो रिपुनाशाय नारसिं हो विपश्चिताम्
ग्रामादिषुचतुर्बाहुःशङ्खचक्रधरः प्रभुः 21

सर्वालङ्कारसं युक्तः पीतवस्त्रधरः शु चिः
स्थाप्यो नरहरिर्वायौ स्थितो वासीन एव वा 22

पिट्टकोब्दलजङ्घोध्ध्वजान्वोपरिनूभुजद्वयम्
दण्डहस्तोऽभयो वान्यद् योगपट्टे न वेष्टयेत् 23

वरदाभयहस्तं तुस्थानकं पद्मपीठके
शान्तिपु ष्टिजयारोग्यभोगैश्वर्यधनैधनम् 24

सुप्तरूपं तुकर्तव्यमा नन्तरूपतल्पके
त्रिमेखलसमायु क्ते पञ्चसप्तफणान्विते 25

पूर्वस्मिन्दक्षिणेवाऽपि शिरोयु ग् द्विभुजः प्रभुः
दक्षिणस्थो दण्डभुजः शिरोधरभुजोऽथवा 26

सपुष्पो वामहस्तेतुयोगनिद्रासुभद्रकः
सितपीताञ्जनश्यामसन्निभस्तुचतुर्युगे 27

कृतादिषुक्रमेणै वपूर्ववद् भूषणादिकम्
नाभिजन्माम्बुजेधाताप्यासीनस्तुसमाहितः 28

श्रीभूमा पुष्पहस्तेच स्थापितव्येशिरोङ्घिके
देवस्य पाश्श्वतः पुष्पमन्यज्जानु प्रसारितम् 29

शयनं वामपादं तुश्रियो भूम्यास्तुदक्षिणे
शङ्खचक्रगदा शाङ्र्गखङ्गाः सकलरूपिणः 30

शङ्खास्त्रेशः सितो भूतश्चक्रो रक्तनिभः पुमान्
गदा स्त्री हेमसं काशा शाङ्र्गः कृष्णपुमान्भवेत् 31

खड्गा श्यामलवर्णास्त्री सर्वभूषणभूषिता
वामस्था सूचयो वामेदक्षेचोद्यतपाणयः 32

नानावर्णाम्बराः सर्वेस्वमूघ्घ्निन्यस्तहेतयः
मधुकटभकौ पाश्श्वेस्थापितव्यौ च रोषितौ 33

सुरेन्द्रः प्राङ्मुखो देवै रन्यै र्वासुमहर्षिभिः
ग्रामादिवास्तुमध्येवा बाह्येदिक्षुविदिक्ष्वपि 34

स्थापनीयो हरिर्युक्त्या सर्वेषां हितकांक्षिभिः
पिशङ्गोध्ध्वजटाभासः काञ्चनाग्निसमप्रभः 35

घनोरू रश्मिसं घातचन्द्राङ्कितजटाधरः
चतुर्भु जस्त्रिनेत्रश्च सौम्यो बृंहित यौवनः 36

व्यूढोरस्को वृषारूढः शृङ्खलाङ्कुशपाशभृत्
पीनस्तुङ्गभुजो पाणी हस्त्यात्मा हारनूपुरः 37

कटकं कटिसूत्रं च कुण्डलं नागनिर्मितम्
मेखलोदरबन्धं च पुण्डरीकाजिनाम्बरः 38

दशहस्तोऽष्टबाहुर्वासर्वालङ्कारसं युतः
दक्षिणेशक्तिशूलासि गदाप्रज्वलनाङ्गवान् 39

वामेऽपि नागखट्वाङ्गं खेटकं च कपालकम्
नागपाशं प्रसन्नस्तुव्याघ्रचर्माम्बरः शिवः 40

गदासिहीनहस्तःसन् अष्टबाहुर्महेश्वरः
आसीनो वा स्थितो वाऽपि वृषारूढो वृषध्वजः 41

नृत्तवाद्यादिमु दितनृत्तभृङ्ग्यनुपूर्वकः
नन्द्यादिगणसं युक्तः सुरव्रातनिषेवितः 42

ग्रामेवा नगरेवाऽपि स्थापनीयो हितै षिभिः
सुखासनं विवाहं चाप्युमास्कन्दं परं तथा 43

वृषारूढं पुरारिं च नृत्तं वै चन्द्रशेखरम्
अर्धनारिं च विष्ण्वर्धंचण्डे शानु ग्रहं परम् 44

कामारिं कालनाशं च दक्षिणामूर्तिकं तथा
भिक्षाटनं मुखलिङ्गं लिङ्गसं भूतरूपकम् 45

षोडशप्रतिमाकारं वक्ष्येऽहं विधिना क्रमात्
त्रिनेत्रं च चतुर्बाहुं बालेन्दुकृतशेखरम् 46

व्याघ्रचर्माम्ब्रं चै व हारके यूरभूषितम्
यज्ञोपवीतसं युक्तं कुण्डलाभ्यामलङ्कृतम् 47

एवं षोडशमूर्तीनां सामान्यं समुदीरितम्
अतः परं पृथग्रूपं क्रमशो वच्यतेऽधुना 48

आसनेतुसुखासीनं वरदाभयहस्तकम्
दक्षिणेऽदक्षिणेहस्तेटङ्ककृष्णं प्रयोजयेत् 49

शयितं वामपादं तुदक्षिणं पीठलम्बितम्
अनु क्तं पूर्ववत्सर्वमेवमु क्तं सुखासनम् 50

इदं पूजाविधौ चै व निश्चयं मोक्षसिद्धिदम्
किञ्चित् त्रिभङ्गिकं कायं वामपादं तुकु ञ्चितम् 51

देवस्य दक्षिणं हस्तं देव्या हस्तेन सं युतम्
वरदं वामहस्तं तुकृष्णापरशुसं युतम् 52

सर्वाभरणसं युक्तं क्षौमवस्त्रधरं हरम्
देवस्य बाहुमात्रेण देवी कार्याद्विबाहुका 53

द्विनेत्रा चारुवदना श्यामवर्णातुकोमला
किञ्चिद् वक्रां तुके यूरकटकरङ्गुलीयकः 54

करण्डिकाभमौल्यङ्गां सर्वाभरणभूषिताम्
दुकत्न लवसनां गौरीमुत्पलन्वितपाणिकाम् 55

नूपुराद्यै ज्ज्वलत्पादपङ्कजां दक्षिणेन्यसेत्
लक्ष्मीं हिरण्यवर्णांच द्विभुजां च द्विलोचनाम् 56

सर्वाभरणसं युक्तामुमापाश्श्वेतुकारयेत्
शिला वा विष्णुमूर्तिर्वाजलधारां तुदापयेत् 57

षोडशाम्बुजके ब्रह्मा विवाहहोमसम्मुखः
कल्याणं कारयेदेवं सर्वदेवगणान्वितम् 58

सुराद्यादिसुपूज्यं च सर्वमङ्गलसिद्धिदम् 58-2

अर्धचन्द्रासनं देवं वामाङ्गस्थितगौरिकम्
उमासहितहस्तं तुदेव्या हस्तोपगूहितम् 59

उमामहेश्वरं रूपं पूर्वोक्तस्वस्वरूपकम्
देवस्य वामपाश्श्वेतुदेवीं कुर्याद् विचक्षणः 60

उमाशङ्करयोर्मध्येस्कन्दं बालरूपकम्
सुखासनं युक्त्या कुर्यादुमास्कन्दान्वितं भवेत् 61

उमास्कन्दस्य देवस्य सर्वकामार्थसिद्धिदम्
उमेश्वरौ स्थितौ पीठेवृषभं पृष्ठतः स्थितम् 62

वृषमस्तकदेशेतुन्यस्तव्यं वामकत्न र्परम्
लम्बितं दक्षिणं हस्तं शूलं वामेयथोचितम् 63

कृष्णापरशुसं युक्तं वृषारूढं समीरितम्
पूजा दारिद्र्यनाशार्थंसर्वप्राणिहितावहम् 64

सु स्थितं दक्षिणं पादं वामपादं तुकु ञ्चितम्
धनुर्बाणसमायु क्तं कृष्णापरशुसं युतम् 65

वृषभस्यन्दनस्थानं सर्वदेवगणान्वितम्
उमया सहितं देवं कुर्याद् वै त्रिपुरान्तकम् 66

वै रिनाशार्थकं पूज्यं कुर्यात् त्रिपुरसुन्दरम्
नृत्तं भुजङ्गललितं सन्ध्यानृत्तमिहोच्यते 67

इमरुं चापि वह्निं च दक्षिणेऽदक्षिणेकरे
त्रिशूलं परशुं खड्गं बाणं स्याद् दक्षिणेकरे 68

खेटकं च पिनाकं च दण्डं पाशं च वामतः
चारुचारीप्रचारेण प्रज्वलच्चरणान्वितम् 69

दक्षिणं कु ञ्चितं पादं वामं जान्वन्तमु द्धतम्
जानुबाह्यादिपाण्ष्ण्यन्तमेकादित्रिमुखान्तरम् 70

तदन्तरेऽष्टभागेतुनवधा निर्गमं मतम्
निर्गमं वामपादं तुयु क्त्या तत्र प्रयोजयेत् 71

अज्वागतमुखं किञ्चित्कायं वै सत्रिभङ्गिकम्
साभयं दक्षिणं हस्तमङ्गुष्ठान्तं स्तनान्तकम् 72

उद्य”मरुकं हस्तं कर्णचूल्यन्तमुद्धतम्
गजहस्तोपमं वामं वामपादान्तिकं गतम् 73

साग्निवामकरं बाहुमात्रोच्चं कारयेत् सुधीः
बाहुकक्षान्तरं तावत् व्याघ्रचर्मधरः समः 74

वामेऽवामेफणी कृत्वा न्यसेद् वामेऽभयं तुवा
संविकीर्णजटाभारं बकपक्षविचित्रितम् 75

करोटिमालया युक्तं जटाजूटसचन्द्रकम्
संविकीर्णजटासं ख्या पञ्चसप्तनवोदिता 76

वामेगौरी त्रिभागेतुअवामेनन्दिके श्वरः
नृत्तवाद्यादिमु दितौ नृत्तभृङ्गी च पूर्वकम् 77

देवदानवगन्धर्वसिद्धविद्याधरान्वितम्
पाश्श्वयोर्मुनिभिर्युक्तं सुरबृन्दनिषेवितम् 78

पीठस्थोऽथाम्बुजस्थो वा स्थापयेत् तन्निरन्तरम्
पादाधारमपस्मारं भुजङ्गत्रासमीरितम् 79

नृत्तपूजाघ्नं सद्यः शत्रुनाशकरं भवेत्
अज्वागतस्थितं देवं वरदाभयहस्तकम् 80

कृष्णापरशुसं युक्तं कर्तव्यं चन्द्रशेखरम्
उमया सहितं वाममै शमर्धंतुदक्षिणे 81

अतिपीतजटाभारमुकुटं सु विचित्रितम् 81-2

वामोमार्धंसधम्मिल्लं सीमन्तं तिलकालकम्
कुण्डलं दक्षिणेकर्णेवासु किं च व्यवस्थितम् 82

ताडिकं वामके दद्यात् पालिकां च प्रदापयेत्
कपालं दक्षिणेहस्तेशूलं टङ्कं क्रमेण वा 83

सोत्पलं वामहस्तं तुके यूरकटकान्वितम्
पवित्रमक्षसूत्रं च वामेऽवामेप्रयोजयेत् 84

सहारं कन्धरार्धंतुवामेसाग्निं च दक्षिणम्
स्तनयु क्तमुमार्धंतुदक्षिणं वृद्धवक्षसम् 85

श्रोण्यर्धदक्षिणेशम्भोव्व्याघ्रचर्मकृताम्बरम्
उमार्धंकटिसूत्रं च चित्रवस्त्रपरिच्छदम् 86

पादौ च देवदेव्योश्च समपद्मोपरिस्थितौ
नूपुरालङ्कृत किञ्चित्कुञ्चितं वामपादकम् 87

साङ्गुलीयं तथा देव्या भूषितं वामपादकम्
चतुर्भु जं तुवा देवमुमार्धंशुकसं युतम् 88

ईशार्धंरक्तवर्णंतुश्यामवर्णमुमार्धकम्
अर्धनारीश्वरं रूपं कुर्याद् विद्वान् सलक्षणम् 89

विष्ण्वर्धमीश्वरार्धंच पूर्ववत् परिकल्पयेत्
शङ्खदण्डं तुकृष्णार्धेशूलटङ्कं शिवार्धतः 90

स्वस्वाभरणसं पूर्णंसमपद्मोपरि स्थितम्
विष्णुशङ्करयोरर्धंवामदक्षिणभागतः 91

प्रत्यालीढस्य देवस्य चण्डे शं पाश्श्वतो न्यसेत्
प्रकोष्ठे परशुं कृत्वा हृदयाञ्जलिहस्तकम् 92

पुष्पमालासमायु क्त् मत्यन्तोर्जिततेजसम्
चण्डे श्वरप्रसादं तुरूपम् कामारिरुच्यते 93

देवस्य पाश्श्वतः कुर्यात् कामं रूपं प्रवक्ष्यते
पर्यङ्कबन्धमालीनमङ्के क्षिप्तोध्ध्वपाणिकम् 94

कामारिमु ग्ररूपं तुकारयेल्लक्षणान्वितम्
उद्धतं दक्षिणं पादं वामपादं तुकु ञ्चितम् 95

दक्षिणेतुकरेशूलं परशुं वामबाहुके
दक्षिणेनागपाशं तुवामहस्तं तुसूचितम् 96

कालसं हृदयेपादं शूलं कुर्यादधोमुखम्
कालनाशवपुः प्रोक्तमु ग्ररूपं तुचण्डधृक् 97

सं दं शमक्षमाला च दक्षिणेऽदक्षिणेकरे
पुस्तकं ज्वलनं कुर्याच्छ् वे तवर्णंत्रिलोचनम् 98

पिङ्गवर्णा वृता लम्बिके शभारं सचन्द्रकम्
करोटिकाकधुर्धू रपुष्पयुक्तं हि सादितम् 99

दक्षिणोरूपरिष्टात् तुशयितम् वाममङि् घ्रकम्
पादाधारमपस्मारं कुर्यात् पीठेसमन्वितम् 100

पाश्श्वयोर्मुनिभिर्युक्तं दक्षिणामूर्तिरूपकम्
पर्वताग्रस्थितं देवं मृगपक्षिमुनीश्वरम् 101

भिक्षाटनं प्रकर्तव्यं नग्नरूपं त्रिलोचनम्
चतुर्भु जसमायु क्तं पिञ्छं वामेकपालकम् 102

हरिण्यास्यगतं हस्तं सव्यं डमरुकोद्धतम्
पादं पादुकसं युक्तं देवं वै गमनोन्मुखम् 103

अथवाऽष्टचतुर्बाहुः षड् भुजो वा महेश्वरः
मणिभिः शङ्खजैर्ना गैर्भूषितस्त्वहिकुण्डलः 104

पालिकं वामेपत्रं वा क्षु रिकालं कृता कटिः
व्याघ्रचर्माम्बरो देवः श्वेतवर्णस्त्रिलोचनः 105

पादुकालङ्कृतं पादं तु टिकार्धा न्वितः करः
सर्वालङ्कृ तिसं युक्तः सर्वभूतगुणान्वितः 106

विभ्रमस्त्रीगणावृतः कङ्कालश्चारुवेषभाक्
मुखलिङ्गमथो वक्ष्येसर्वकामप्रसिद्धये 107

धर्मांशेतुशिवायामेविष्कम्भेतुत्रिभागिके
स्कन्धं द्व्यं शेगलं भागं त्रिभागं मुखमिष्यते 108

उष्णीषमं शकं द्व्यं शं मकुटं लिङ्गमं शतः
भागेन मुखविष्कम्भं चोध्ध्वलिङ्गविशालकम् 109

विष्णोः पितामहस्यापि तौ भागावार्षधर्मके
ललाटचन्द्रकास्योष्ठ घ्राणानि नयनानि च 110

कर्णगण्डस्तथाद्यङ्गं यथोक्तं सकलेतथा
मानोन्मानप्रमाणेन प्रकुर्या च्छास्त्रवित्तमः 111

चतुर्णामपि वक्त्राणामलङ्कारमथोच्यते
त्रिनेत्रं सस्मितं वक्त्रं पूर्वंतत्पुरुषाह्वयम् 112

चन्द्राङ्कितजटाजूटं कुङ्कुमद्रवसंनिभम्
नक्रकुण्डलसं युक्तं पद्मपत्रवदीक्षणम् 113

अघोरं दक्षिणं वक्त्रं सिं हाक्षं सिं हनासिकम्
राजावर्तनिभच्छायं फणिकुण्डलमण्डितम् 114

ससर्पप्रोतनं तुण्डं चन्द्राङ्कित जटाभरम्
सदं ष्ट्रं स्थूलजिह्वं च पिङ्गश्मश्रुत्रिलोचनम् 115

प्रसन्नं वारुणं वामं रत्नकुण्डलमण्डितम्
सार्धेन्द्वहिजटाजूटं पूर्णचन्द्रनिभं मुखम् 116

सद्योजाताह्वयं सौम्यं बन्धूककुसुमप्रभम्
चन्द्राङ्कितजटाजूटं तिलकालकसं युतम् 117

यु वत्याभरणोपेतं वक्त्रं धम्मिल्लकोज्ज्वलम्
एकद्वित्रिचतु र्वक्त्रमेवं लिङ्गं प्रकीर्तितम् 118

सर्वाभरणसं युक्तं ् षण्मुखं कुङ्कुमच्छविम्
देव्यौ गजा च वल्ली च पीतश्यामनिभेकृते 119

सर्वाभरणसं युक्ते वामेऽवामेप्रयोजयेत्
ग्रामादिवस्तुमध्येच चतु र्दिक्षुप्रशस्यते 120

वीथ्यग्रेवीथिमध्येवा ऐशान्यामपि वर्धयेत्
भोगार्थंपश्चिमेन्यस्य मोक्षार्थंमध्यमेऽस्य तु 121

गजाननस्त्वेकदन्तः समस्थस्तुत्रिलोचनः
रक्तवर्णश्चतुर्बाहुर्भू तरूपो महोदरः 122

नागयज्ञोपवीतस्तुघनपिण्डोरुजानुकः
पद्मासनोपरिष्टात् तुवामाङि् घ्रशयितं तथा 123

दक्षिणं कु ञ्चितं पादं वामावर्ताङ्गुलीयकम्
स्वदन्तमङ्कुशं कुर्याद् दक्षिणेकरद्वये 124

वामद्वयेऽक्षमालां च ल”ुकं च प्रदापयेत्
करण्डिकाभमौल्यङ्गो हाराद्याभरणान्वितः 125

एवं गणाधिपः प्रोक्तः स्थितो वा पद्मपीठके
नृत्तेच षट् चतुर्बाहु सके तुराखु वाहनः 126

सैकचक्रं तुसप्ताश्वम् अरुणाग्रं महारथम्
हस्तद्वयेच कमलं कञ्चुकच्छन्नवक्षसम् 127

अकु ञ्चितसुके शं तुप्रभामण्डलमण्डितम्
कोशवेष्टनयु क्तं वा स्वर्णरत्नविभूषितम् 128

मकुटं वा विधातव्यमन्यत्सर्वंसुमण्डनम्
एकवक्त्रं द्विदोर्दण्डं स्कन्धासक्तकराम्बुजम् 129

कृत्वा तुस्थापयेत् सूर्यंपुरुषाकृतिरूपिणम्
हयारूढं च कु र्वीत पद्मथं वार्चनार्हकम् 130

देव्युषां श्यामवपुषीं हेमवर्णांच प्र त्युषाम्
जातिहिङ्गु ल्यवर्णेतुस्थापयेत् सूर्यमण्डले 131

चतुर्बाहुद्द्विबाहुस्थरक्तपद्मविभाजितः
द्विहस्तावपरौ बाहू अभयवरदान्वितौ 132

द्विहस्तश्चारुणश्चै व सारथिः स रथेस्थितः
सर्वलोककजीवात्मा देवो हीनतनुः सदा 133

ब्रह्मविष्णु शिवाद्यश्च स्थापनीयो दिनेश्वरः
देवी प्रभा च सन्ध्या च वामदक्षिणपाश्श्वके 134

ग्रहादिपरिवारास्तुत्रिपञ्चावरणाः कृताः
उत्सवेनित्य पूजायामागमप्रोक्तवद्विधिः 135

ध्वजं च वाहनं वाऽपि सिं हमेवप्रकीर्तितम्
वज्रपाणिर्महाबाहुः सिं हस्कन्धो विशालदृक् 136

किरीटी कुण्डली हारी के यूरी गजवाहनः
द्विभुजः श्याम वर्णस्तुरक्ताम्बरधरः सुखी 137

सर्वाभरणसं युक्ता ललाटोरः स्थलाङ् घ्रयः
विशालाक्षः पृथु ग्रीवो देवराजः शचीपतिः 138

वृद्धरूपो भवेदग्निरर्धचन्द्रासनस्थितः
उज्ज्वलत्काञ्चनज्योतिः पिङ्गभ्रूः पिङ्गलोचनः 139

हेमकत्न र्चालसदृशं तद्रूपं तुशिरोरुहम्
बालाकसदृशं वस्त्रमुपवीतं च तादृशम् 140

अक्षमाला च करकं दक्षिणेऽदक्षिणेकरे
सप्तायुधं च सप्तार्चिर्जटालोद्भासरूपकम् 141

ज्वालामालाकुलं दीप्तं पाश्श्वस्थमं शुमण्डलम्
मेषारूढं च कुण्डस्थं योगपट्टे न वेष्टितम् 142

दक्षिणेशयिता स्वाहा रत्नकुण्डलभूषिता
सर्वयागहितं पुण्यं पिङ्गभूषणभूषितम् 143

दण्डपाणिः पाशहस्तो दीप्ताग्निसमलोचनः
महामहिषमारूढो नीलाञ्जनवपु प्रभः 144

पाश्श्वयोरात्मसदृशैः पुरुषैरुपजीविभिः
पीनवक्षःस्थलै र्दिव्यैः सं हारै र्बलवत्तरैः 145

द्वारेस्मु त्थितैः क्रुद्धैः सर्वलोकभयङ्करैः
चित्रगुप्तः कलिश्चेति दक्षिणोत्तरपाश्श्वकौ 146

कृष्णश्यामनिभौ रक्तवस्त्रकौ तौ समाहितौ
पीठपाश्श्वस्थितौ मृत्युसहितावु ग्रतेजसौ 147

नीललोहितसङ्काशेद्विपाश्श्वेचामरस्त्रियौ
वामदक्षिणपाश्श्वस्थेधर्माधर्मासमाह्वये 148

आसीनश्च मया प्रोक्तो महिषध्वजवाहनः
निअर्तिस्तुविशालाक्षः खड्गहस्तो महाभुजः 149

पीतवासाः शवारूढो नीलहर्णो महाबलः
सर्वालङ्कारसं युक्तश्चासहायो जगत्पतिः 150

शङ्खकुन्देन्दुधवलः पाशहस्तो महाबलः
हारके यूररुचिरकुण्डलाभ्यामलङ्कृतः 151

पीतवासा असदृशः सु वर्णः सर्वनन्दनः
आसीनो वा स्थितो वाऽपि मकरेवरुणः स्मृतः 152

ध्वजहस्तो महावीर्यस्ताम्राक्षो धूमसन्निभः
कु ञ्चितभ्रूयु गो वायुः शबलाम्बरभूषितः 153

मृगारूढो विधातव्यः सर्वाभरणभूषितः
कुबेरं सर्वयक्षेशं मकुटाद्यैरलं कृतम् 154

तप्तकाञ्चनसङ्काशं वरदाभयपाणिकम्
मेषारूढं गदापाणिं द्विपादं च द्विपाणिकम् 155

शङ्खपद्मनिधी त्वेवं वहन्तं नरवाहनम्
सर्वालङ्कारसं युक्तं सदेविं कारयेद् बुधः 156

चन्द्रः सिं हासनासीनः कुन्दशङ्खनिभद्यु तिः
प्रभामण्डलसं युक्तो द्विभुजः श्वेतवस्त्रकः 157

आसीनो वा स्थितो वाऽपि कुमुदप्रज्वलत्करः
हेमयज्ञोपवीतां शुः सौम्यः सोमो हृताहृतः 158

शु क्लमाल्याम्बरो हैमसन्निभो रक्तलोचनः
रेवतीरोहिणीचै व सस्याङ्कुरसमन्विते 159

भासद्राजीवनयनेकृष्णाम्बरधरेशुची
चामरव्यग्रहस्तेद्वे निशा ज्योत्स्नेच पश्चिमे 160

शशिनस्तुनिशागौरी ज्योत्स्ना जनरुचिः स्मृता
वृषारूढो महातेजा धवलो धवलेक्षणः 161

त्रिशूलपाणिर्लो के शस्त्रियक्षो लोकशङ्करः
कामो हेमनिभः सम्यक् सर्वाभरणभूषितः 162

द्विबाहुः सौन्दराकारः सौम्यः प्रथमयौवनः
पीठस्थो वा रथस्थो वा सर्वलोकसमर्चितः 163

हैमो मदश्च रागश्च वसन्तस्तस्य बान्धवाः
तापनी दाहिनी सर्वमोहिनी विश्वमर्दिनी 164

मारणी कामिनीदं ष्ट्रास्तस्य पञ्चशरा इमे
इक्षुचापेषुपञ्चै व पश्चिमेपरिकीर्तिताः 165

रतिः स्याद्दक्षिणेपाश्श्वेपूर्वः श्यामसमच्छविः
सर्वाभरणसं युक्ता के शभारसमु ज्ज्वला 166

एवमु क्तः स्मरस्तस्य मकरध्वज इष्यते
एवं सिं हासना सीनौ ह्यश्विन्यौ ह्यश्वरूपकौ 167

दाडिमीपुष्पसङ्काशावुभयां सोपवीतिनौ
चिकित्सकौ च तौ कुर्यात् स्त्रियोद्द्वन्द्वं सचामरम् 168

पीतरक्तनिभेकार्येमृत सञ्जीवनी च ते
पृष्ठे विशल्यकरणी द्वे स्त्रियौ पीतपिङ्गले 169

वामेधन्वन्तरिश्चै वमात्रेयश्च तथै वच
पीतरक्तनिभौ चैतौ विधेयौ कृष्णवाससौ 170

खड्गखेटकहस्तास्तेसर्वाभरणभूषिताः
द्विभुजा रक्तवर्णास्तुपीताम्बरधराः शु चिः 171

आसीना वा स्थिता रौद्रा वसवोऽष्टौ प्रकीर्तिताः
धरो ध्रुवश्च सोमश्च आपश्चै वानलोऽनिलः 172

प्रत्यूषश्च प्रभावश्च वसवोऽष्टौ प्रकीर्तिताः
रूपाङ्गनास्तनापेष्यके शभार्समन्विताः 173

दिव्यपुष्पधराः सर्वेदुकत्न लवसनान्विताः
अष्टौ मरुँणाः प्रोक्ताः सर्वयागेषुयोग्यकाः 174

रुद्रा रुद्राग्निभा नीललोहिताद्या दिवौकसः
जीमूतकुङ्कुमाभास्तेभिन्नाञ्जननिभास्तुवै 175

चतुर्भु जास्त्रिनेत्राश्च टङ्कशूलजटाधराः
वरदाभयहस्ताश्च क्षौमवस्त्रधराः शु चिः 176

अनन्तश्चै व सूक्ष्मश्च शिवोत्कृष्टैकनेत्रकौ
एकरुद्रस्त्रिमूर्तिश्च श्रीखण्डश्च शिखण्डिकः 177

अष्ट विद्येश्वराः प्रोक्ताः सर्वयागसमन्विताः 177-2

तामसं कृष्णवर्णंतुप्रलयाम्बुदसन्निभम्
सात्विको द्विचतुर्बाहू राजसः षड् भुजो भवेत् 178

तामसोऽष्ट प्रोक्तः संस्थानानि च गोचरे
कपालशूलं द्विभुजं खट्वाङ्गश्च परश्वथ 179

चतुर्भु जक्रमाद् वाऽथ वरदाभयपाणिकम्
दक्षिणस्थास्तुशूलासि घण्टायु क्तास्तुवामके 180

खेटकं च कपालं च नागपाशमुदीरितम्
अष्टहस्तेधनुर्बाणयु क्तं पूर्वोक्तहेतिभिः 181

रक्तवर्णगुणोपेत ऊध्ध्वके शश्चलान्वितः
कु ञ्चितभ्रूस्त्रिनेत्रस्तुघोरदन्तद्वयान्वितः 182

मार्गान्तगणसं रक्षो बालरूपः श्ववाहनः
ग्रामादिवस्तुबाह्येतुद्वारेवारण्यके गिरौ 183

प्रागीशानदिशो भागेपर्जन्येच दितौ क्रमात्
स्थाप्य पद्मासनासीनं सर्वकामघ्नप्रदम् 184

षड् चतुर्भु जगं वा मपरेसति
श्वकु क्कुटादिभिः सेव्यः सिद्धैर्योगिनिवेष्टितम् 185

चण्डे श्वरः सुरक्तश्च श्वेतमिश्रच्छविः स्मृतः
द्विबाहुको दलावर्तमूर्धजः शङ्खपत्रयोः 186

धृतयज्ञोपवीतस्तुशु क्लमाल्याम्बरः शु चिः
हृदयाञ्जलिसं युक्तः टङ्कपाणिभुजस्थितः 187

अर्धचन्द्रासनासीनः पुष्पमालावलम्बितः
सर्वाभरणसं युक्तो जटी वा के शबन्धवान् 188

द्विभुजाः पद्महस्ताश्च रक्तपद्मासनस्थिताः
रत्नकुण्डलसं युक्ताः सर्वाभरणभूषिताः 189

रक्ताम्बरधराः सर्वेभास्करा द्वादश स्मृताः
अर्यमादिश्च मित्रश्च वरुणां शो भगस्तथा 190

इन्द्रो विवस्वान् पूषा च पर्जन्यश्च ततस्त्विति
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः 191

मुखसं दं शहस्तास्तुजटाजूटसमन्विताः
पीतवर्णास्तुवर्णानां वर्णानामम्बरान्विताः 192

सप्तैतेअषयः प्रोक्ता द्विभुजाः पिङ्गलोचनाः
पीतवर्णाः सु वृद्धाश्च रक्तवस्त्रानुकारिताः 193

के शभारसमायु क्ता नानाभरणभूषिताः
सुरूपाः स्वर्णवर्णास्तुनागभूषाः सिताम्बराः 194

आसीना वा स्थिता वाऽपि रोहिण्यः सप्त कीर्तिताः
ताष्क्ष्यो ना वृत्तरक्ताक्षः पीतवर्णो महाबलः 195

द्विभुजः साञ्जलिर्वाऽथ किञ्चिदूध्ध्वो रुजङ्घिकः
कञ्चुकः पञ्चवर्णस्तुपक्षैर्युक्तस्तुसीसजैः 196

सदं ष्ट्रः श्याम नासाग्रः करण्डमकुटोज्ज्वलः
नागाभरणयुक् पीतपर्णैः सं पूर्णकर्णकः 197

रक्तवस्त्र धरश्चै व सर्पा रिर्विष्णु वाहनः
मोहिनीतनयः शास्ता द्विभुजः श्यामसन्निभः 198

पीठस्थः कु ञ्चिताङि् घ्रस्त्ववामपादं प्रलम्बितम्
गजहस्तोपमो वामबाहुर्जानूरुबाह्यतः 199

मण्डलीभूतरूपो वा वक्रदण्डधरोऽथवा
स्निग्धनीलाञ्जना कीर्णाः कुण्डलीभूतमूर्धजाः 200

गजवाहनके तुः सन् हाराद्याभरणान्वितः
नीलवर्णहयो वाऽथ वृषो वा वाहनध्वजः 201

चतुर्भु जस्त्रियक्षो वा सर्वत्र कु क्कुटध्वजः
ज्ञानी योगासब्नासीनो सदाध्यायी पवित्रकः 202

सोभयां सोपवीतस्तुयु वा वीरासनान्वितः
उल्लासी गीतभावी स्यात् सुरभावी सुखासनः 203

वामोरूपरिविन्यस्तावामाङि् घ्रस्तुविराजितः
नवशक्तिसमा युक्तः वेष्टिताष्टाष्टयोगिनिः 204

पूर्णाच पुष्कला देव्यौ वामदक्षिणभागतः
कृष्णहेमनिभेदेव्यौ सौगन्ध्यपुष्पहस्तके 205

सर्वाभरणसं युक्ते पीतश्वेताम्बरेमते
वामेमधुकरस्तस्य स्थापनीयो मधु च्छविः 206

द्विभुजो मां सलो फु ल्लवक्त्रः सल्लम्बितोदरः
शीधुपात्रं च दण्डं च वामेऽवामेप्रयोजयेत् 207

दण्डी च लाङ्गली तस्य द्वारस्थौ शक्तिधारिणौ
वर्णान्तराश्रमस्थानेवेश्यावासेच दु र्गमे 208

निगमेखर्वटेखेटेविधातव्यः सुरप्रियः
ग्रामादिवास्तुमध्येतुबाह्येच द्वारदक्षिणे 209

देवभावी ज्ञानभावी विधातव्यौ हितै षिभिः
नगरेपत्तनेचै व गीतभावी विधीयते 210

मातॄ णां लक्षणं वक्ष्येस्थापनं स्थानमेवच
ब्राह्मी माहेश्वरी चै व कौमारी वैष्णवी तथा 211

वाराही च तथेन्द्राणी काली चाप्यन्तगामिनी
दक्षिणेतरपाश्श्वस्थौ वीरभद्रविनायकौ 212

वीरभद्रो वृषारूढः शूलहस्तो गदाधरः
वीणा हस्तोऽथवा कार्यो वरदाभयपाणिकः 213

चतुर्भु जस्त्रिनेत्रश्च चन्द्राङ्कितजटाधरः
सर्वाभरणसं युक्तः श्वेतवर्णो वृषध्वजः 214

पद्मासनयुतो देवो वटवृक्षसमाश्रितः
लोके शः शङ्करः शम्भुर्माटॄ णामग्रतः स्थितः 215

चतु र्वक्त्रा विशालाक्षी तप्तकाञ्चनसन्निभा
वरदाभयशूलाक्षमालाधरचतुर्भु जा 216

रक्तपद्मासनासीना हं सवाहनके तुका
ब्रह्माणी ब्रह्मवत्कार्याव्याघ्रचर्मसमाश्रिता 217

त्रिनेत्रां रक्तवर्णांच शूलपाणिं वृषध्वजाम्
वरदाभयहस्तां तामक्षमालासमन्विताम् 218

जटा मकु टिणि शम्भोर्भू षणीं तुमहेश्वरीम्
चन्दनद्रुमसं युक्तां कारयेद् वृषवाहिनीम् 219

वासिकाबद्ध मकुटा शक्तिकु क्कुटधारिणी
रक्तवर्णामहावीर्याहारके यूरभूषिता 220

वरदाभयहस्ता च कुङ्कुमप्रभसन्निभा
सर्वाभरणसं युक्ता मयूरध्वजवाहिनी 221

उदुम्बराश्रितां देवीं कौमारीं कारयेत् सुधीः
शङ्खचक्रधरां देवीं वरदाभयपाणिकाम् 222

सु स्थानां श्याम वर्णांतां पीताम्बरसुलोचनाम्
पिप्पलद्रुमसं युक्तां गरुडध्वजवाहिनीम् 223

वै ष्णवीं कारयेद् विद्वान् विष्णुभूषणभूषिताम्
वरदाभयहस्ता वा वाराही कृष्णसन्निभा 224

हलं मुसलकं धृत्वा चर्मवासः समन्विता
शङ्खवर्णाच वरदाभयदण्डकरान्विता 225

सदं ष्ट्रां तुमहाकाण्डां किरीटमकुटोज्ज्वलाम्
कृष्णाम्बरधरां देवीं सर्वाभरणभूषिताम् 226

करञ्जद्रुमसं युक्तां महिषध्वजवाहनीम्
किरीटमकुटां देवीं सर्वाभरणभूषिताम् 227

वरदाभयपाशाब्जपाणिकामिन्दुसन्निभाम्
कल्पकद्रुमसं युक्तामिन्द्राणीं कारयेद् बुधः 228

कपालिनीं शूलधरां वरदाभयपाणिकाम्
अष्टहस्तं प्रकु र्वीत शूलकापालसंस्थितम् 229

वामेदण्डधनुः खड्गं खेटकं पाशबाणकम्
एतेत्वष्टभुजाःह् प्रोक्ता दशहस्तं प्रकीर्तितम् 230

डमरुं शूलकं प्रोक्तं सर्वमु क्तं प्र् कीर्तितम्
रक्ताक्षिकु टिकासीना स्तनबन्धफणान्विता 231

शिरोमालोपवीता च शवारूढा कृशोदरी
निर्मांसव्यावृतमुखी दीर्घजिह्वा त्रिलोचना 232

व्याघ्रचर्माम्बरधरा ज्वालाके शफणीष्टदा
काली कृशाङ्गी कृष्णा च वटवृक्षसमाश्रिता 233

दं ष्ट्राकरालवदना चामुण्डी गृध्रके तुका
विनायकस्य रूपं तुपूर्ववत् कारयेद् बुधः 234

ग्रामाणामुत्तराशायामै शान्यामतिदूरतः
व्याहृत्य शूलया वासा शूलाकारसमन्विताः 235

पूर्वा स्यमुत्तरास्यं वा दिग्द्वारं तुसमन्विता
ब्रह्मस्थान इमाः स्थाप्य दक्षिणादिक्रमेण तु 236

शान्तिपु ष्टिजयारोग्यं भोगैश्वर्यायु र्वर्धयेत्
वामाद्याः शत्रु मादाय भवेयुस्ता न सं शयः 237

पूर्वोदितविधानेतुब्रह्माणी मध्यमेस्थिता
सर्वकाम्यमितीत्यु क्तं प्रतिठा सर्वमोहना 238

चामुण्डीं मध्यमेस्थाप्य प्रतिष्ठायां प्रजाकरी
कामासनं तुयोगं च शान्तं वीरासनं क्रमात् 239

सुखासनेविधौ कुर्यात् सर्वकामघ्नप्रदम्
अथाष्टदशदोर्दण्डैद्द्विषट् षोडशबाहुकः 240

चामुण्डीं कारयेद् विद्वान् दारुमृत्सुधयापि वा
नृत्तं वा युक्तितः कुर्यादष्टबाहुसमन्विताम् 241

सन्ध्यानृत्तसमीपेवा सन्ध्यानृत्तं यथा भवेत्
षट् चतुर्भु जहस्तं वा युक्तं लोकोपशान्तये 242

दौवार्यौ द्वारबाह्यस्थौ भूतौ शूलादिधारिणौ
रौद्रौ भूतगणैर्युक्तौ पिशाचैश्च समावृतौ 243

मण्डपेऽभ्यन्तरेस्थाप्य नन्दरूपेसुयौवने
रक्तश्यामनिभेतेद्वे योगिन्यौ तुस्त्रियौ मतौ 244

कपालकास्थिसं युक्तपाणिके व्यालकान्विते
ससीमन्तशिरोजन्म धम्मिल्लमकुटोज्ज्वले 245

सर्वाभरणसं पन्नेचारुवक्त्रेत्रिलोचने
तत्रै व भूतवेतालडाकिन्यादीनि विन्यसेत् 246

यामलं मन्रशास्त्रोक्तं नित्योत्सवं तुकारयेत्
लक्ष्मीः पद्मासनासीना द्विभुजा काञ्चनप्रभा 247

हेमरत्नोज्ज्वलं नक्रकुण्डलं शङ्खकुण् दलम्
सुयौवना सुरम्याङ्गा कु ञ्चितभ्रूसविभ्रमा 248

आमण्डलमुखी कर्णपूरपद्मेक्षणान्विता
रक्तोष्ठी पीनगण्डा च कञ्चुकच्छादनस्तनी 249

शिरसो मण्डनं शङ्खचक्रसीमान्तपङ्कजम्
पद्मं स्याद् दक्षिणेहस्तेवामेश्रीघ्नमिष्यते 250

सुमध्यविपुलश्रोणिर्शो भनाम्बरवेष्टिता
मेखला कटिसूत्रं च सर्वाभरणभूषिता 251

करण्डकाभमौल्यङ्गा चासीना कमलासना
चामरव्यग्रहस्तेच तत्पाश्श्वेतुस्त्रियावुभे 252

स्नपयन्तौ कु म्भहस्तौ हस्तिनौ च प्रदर्शयेत्
अथ गेहार्चनायोग्या चतुर्बाहुसमन्विता 253

वरदाभयहस्तं च सारुणाब्जसमप्रभा
सर्वाभरणसं पन्नां तप्तहेमोज्ज्वलप्रभाम् 254

पर्यङ्कबन्धमासीनां श्वेतपद्मासनाञ्चिताम्
ईदृशीं कारयेल्लक्ष्मीमभीप्सितघ्नप्रदाम् 255

यक्षिणी हेममाला तुलक्षणीया सलक्षणा
किं तुनागेन्द्ररहिता सिद्धाप्सरससेविता 256

किन्नरुपगायन्ती यक्षगन्धर्वसेविता
अन्तर्बहिर्विधीयन्तेग्रामादिषुच वास्तुषु 257

कात्यायनी महिषस्य शिरच्छेदेसमुद्यता
किरीटमकुटा सर्वभूषणा दशबाहुका 258

शक्तिं बाणं च मुसलं शूलं खड्गं च चर्मकम्
वराखेटं पूर्णचापाङ्कुशं वामेक्रमात् तथा 259

नागपाशं तुसर्वा स्त्रैर्युक्तोद्यतकराम्बुजा
सु वस्त्रनीलके शा च नीलोत्पलदलेक्षणा 260

त्रिनेत्रा वा सुरम्याङ्गा पीनोन्नतपयोधरा
सुमध्या श्यामवर्णाच भुजङ्गस्तनबन्धना 261

सिं हारूढा सिं हके तुः सिं हयागाम्बरान्विता
कात्यायनी दशभुजा महिषस्य शिरः स्थिता 262

चतुर्भु जयुता देवी पङ्कजासनसंस्थिता
वरदाभयहस्ता च शङ्खचक्रधरा स्मृता 263

खेटकशक्तिहीनाष्टबाहुका शुकधारिणी
सादु र्गादु र्गदेशेतुग्रामादिषुविशेषतः 264

शु क्लवर्णाजटामौलिश्चतुर्हस्ता सरस्वती
श्वेतपद्मासनासीना रत्नकुण्डलमण्डिता 265

यज्ञोपवीतिनी चारुमु क्ताहारा सुलोचना
व्याख्यानमक्षसूत्रं च बिभ्रती दकिणेकरे 266

पुस्तकं कु ण्डिकां चापि त्रिनेत्रा चारुरूपिणी
अज्वागतमुखी सर्वमु निभिः सेविता वरा 267

वस्तुमध्येचतु र्दिक्षुस्थापनीया हितै षिभिः
लम्बोष्ठी तुङ्गनासी च लम्बमानस्तनोदरी 268

ज्येष्ठा ज्येष्ठा महालक्ष्म्या लोहितोत्पलपाणिका
पीठासना कलेर्देवी पीठलम्बितपादुका 269

रक्तवर्णाम्बरा श्यामवर्णामृतसमुद्भवा
सर्वाभरणसं पन्ना वासिकाबन्धशेखरी 270

काकध्वजसमायु क्ता सारालतिलकान्विता
वृषाननः सुखासीनो दण्डपाणिर्महाभुजः 271

श्वेतवर्णसुत स्तस्याः स धार्यो दक्षिणोत्तरे
सुस्तनी यौवनाङ्गा च सु वस्त्रा चारुलोचना 272

कृष्णवर्णासुता तस्याः सर्वाभरणभूषिता
द्वारेद्वारेयौवना वा स्थानेस्थानेच भित्तिभिः 273

सस्याङ्कुरनिभा भूमी राजीवविपुलेक्षणा
तिलकालकसं युक्ता सर्वाभरणभूषिता 274

पुष्पहस्ता सुरूपा च करण्डमकुटोज्ज्वला
पीताम्बरधरा धात्री भूतानां पीठकासनम् 275

प्रसन्नवदना सौम्यदृष्टिः सुन्दररूपिणी
सर्वाभरणसं पन्ना श्यामवर्णाद्विबाहुका 276

दुकत्न लवसना पुष्पहस्ता सातिमनोहरा
चतु र्दिक्षुच मध्येतुभल्लाटांशेतुपार्वती 277

स्थापनीया सुसं पन्ना परिवारसमन्विता
सिद्धविद्याधरस्त्रीभिः सेविताभीप्सितार्थदा 278

सप्तमाता बहिर्ग्रामान्नगराणां विधीयताम्
स्थूलदेहा महाकु क्षिः पाश्श्वद्वयवधूद्वया 279

श्यामवर्णाविशालाक्षी रक्तवस्त्रा द्विबाहुका
भूतप्रेतपिशाचादिसेविता या विशेषतः 280

पर्यङ्कबन्धमासीनं बोधमङ्कोध्ध्वपाणिकम्
रक्तवस्त्रं द्विदोर्दण्डं रक्तवस्त्रोत्तरीयकम् 281

पिङ्गवर्णाम्बरधरं त्यक्ताभरणमूध्ध्वजम्
सिं हासनोपरिष्टन्तुइन्द्राद्यैस्तुनिषेवितम् 282

यक्षै र्विद्याधरैः सिद्धै र्गन्धर्वाद्यैस्तथै वच
कारयेदीदृशं रूपमश्वत्थद्रुमसं युतम् 283

नीलाञ्जननिभं जैनमशोकद्रुमसेवितम्
स्थानकमासनमु क्तं सिं हपद्मासनान्वितम् 284

पाश्श्वबाहुः स्तनान्तेतुदृष्टिर्देवप्रमाणकम्
देवाङ्गुलेन त्रिं शद्वा चामरग्राहिमानकम् 285

शेषं पूर्ववदु द्दिष्टं युक्त्या रूपं निरम्बरम्
सुराद्यैरमरैः सेव्यः त्रिच्छत्रेण समन्वितः 286

पाश्श्वबाहुलतारत्नं तत्तद्वर्णंद्विबाहुकः
यक्षेन्द्रकापराजितौ पाश्श्वेकट्यन्तशीर्षकौ 287

कर्तव्यौ पूर्वमु क्तौ च शास्त्रज्ञैः शिल्पपारगैः
अन्यदेवश्च कर्तव्यः स्वस्वचिह्नं प्रदर्शयेत् 288

लेखारूपाः स्वरूपाश्च नागाः सप्तत्रिभोगिकाः
राक्षसाश्च पिशाचाश्च रौद्रप्रकृतिरूपिणः 289

प्रेताश्चै व ततः सर्वेभूतवेतालजातयः
यथा योगं विधातव्या सर्वेसर्वेष्टवास्तुके 290

एवं सं क्षेपतः प्रोक्तं प्रतिमालक्षणं मया 291

यजमानसमोत्सेधं श्रेष्ठमष्टां शहीनकम्
मध्यमं तुतदं शोन मधमं बेरमु च्यते 292

स्वरूपं वाऽथ कर्तव्यं विरूपां वा यदृच्छया
अथवा बाहुसीमान्तं स्तनान्तं नाभिकान्तकम् 293

श्रेष्ठमध्यकणिष्ठं स्यात् कुब्जवामनकं त्यजेत्
धामगर्भगृहस्तम्भद्वारकर्तृवशादिह 294

लम्बोच्चमानं मात्रैस्तुबु द्धिमान् भाजयेत् समम्
परिहृत्याङ्गुलच्छेदं वृद्ध्या हान्या विचक्षणः 295

आयव्ययक्क्षवाराष्टयोन्यं शकशुभं नयेत्
आयव्ययो मतौ अग्भिर्धनर्णौ च यथाक्रमम् 296

बेरायामं गृहीत्वाष्टनवभिस्त्रिगुणैहृते
द्वादशाष्टाष्टभिव्व्यासधनर्णाख्यं तुयोनिकम् 297

आयाधिकं व्ययक्षीणं मानं तत्सम्पदां पदम्
योनिष्वष्टासुस्युः अशकत्न परम्भविधिं 298

सार्धस्तम्भोदयं श्रेष्ठं बेरायाममिति स्मृतम्
स्तम्भोच्चं वाऽथ नन्दाष्टभागोनं तदि् द्वधा मतम् 299

तथै वबेरमानं तुविविधं समुदीरितम्
त्रिपञ्चरत्निभिः पङ्क्तिहस्तैः पञ्चकरै रपि 300

श्रेष्ठमध्यकनिष्ठं च त्रिविधं प्रतिमोदयम्
प्रासादहस्तमानाभ्यां क्षुद्रेऽक्षुद्रेगृहेक्रमात् 301

एकत्रिं शाङ्गुलादु ध्ध्वंषडङ्गुलविवर्धनात्
सप्ताङ्गुलाधिकं नन्दहस्तान्तप्रतिमोदयम् 302

पञ्चरत्निविमानाद्या द्वादशान्तं यथाक्रमम्
त्रयस्त्रिं शत्समु त्सेधं मानज्ञैः समुदीरितम् 303

सप्तषट् पञ्चभागेतुमूलबेरायतेंऽशतः
चतु स्रिद्व्यं शके वाऽपि भागेनै वायतं मतम् 304

जङ्गमप्रतिमानां तुविशेषेण मुनीश्वरैः
पूजाभागसमं हीनं सार्धंवा मध्यमेभवेत् 305

द्विगुणं तुतदु त्सेधं जङ्गमेलिङ्गमानतः
पूजाभागोदयार्धंवा त्रिभागं तत्समोदयम् 306

जङ्गमप्रतिमोत्सेधं लिङ्गमानवशाद् द्विधा
त्रयोदशाङ्गुलोच्चादि द्विद् व्यङ्गुलविवर्धनात् 307

एकत्रिं शतिमात्रं तुदशधा जङ्गमोदयम्
त्रित्रिपञ्चाङ्गुलाद्यन्तं यत्तब्दे रं गृहेनॄ णाम् 308

अर्धार्धाङ्गुल
यजमानाङ्गुलं वाऽपि गृह्णीयाद्यत्तदिष्टतः 309

क्षुद्राणां तुयवैर्वा पि विप्रयोज्यमिदं तुवा 309-2

नन्दी कालः पूर्वतो दक्षिणेस्याद्दण्डी मुण्डी वै जयो भृङ्गिरीटी
प्रत्यग्गोपानन्तकावुत्तरस्यां न्यस्तव्याः स्युर्दक्षिणादिक्रमेण 310

श्याम कुङ्कुमनिभेन्द्रके न्द्रगोऽपोपमं सितमयूरकन्धरम्
पद्मनीलनिभकालसन्निभं द्वारपालवरवर्णमुच्यते 311

दण्डं टङ्कं च खङ्गं निशितशिखियुतं भिण्डिपालं च वेलं
शूलं वज्रं च शक्तिं स्फु रितशिखियुतं बिभ्रतोऽन्योन्यमेवम्
हस्तैर्युक्ताश्चतुर्भिस्त्रिभिरपि नयनैर्लो चनाभयामथो वा
सं युक्ताश्चोग्रदं ष्ट्रा मकुटतटलसच्छत्न लनागाङ्किताङ्गाः 312

यत् सूच्यं चार्धचन्द्रं ह्यलकमलयुतं हस्तकं बिभ्रतस्ते
देहेदेहेऽष्टमां शावधिकपरियुताः शान्तटङ्कावृता वा
देवानामेव नित्याभयभयकरवक्त्राः प्रचण्डस्वरूपाः
नानाकृत्योपयु क्ताः शशिधरभवनेसालकाः शूलहस्ताः 313

सर्वेषां नवतालमानमु दितं तत्तालमानक्रमं
दिष्टव्यं हरदिष्टशास्त्रविषयेविद्वज्जनैः शिल्पिभिः
सर्वेकु ञ्चितपादकाश्च भवनेदौवारिकाः शालिनः
तेसर्वेहरिणोज्ज्वलाः फणिगणैरुष्या यथेष्टाम्बराः 314

आकारवर्णवरभूषणवाहनानां स्थानध्वजायुधनिजासनमार्गमेवम्
ब्रह्माहरीश्वरकुमारमुखामराणां प्रोक्तं हि विश्वमखिलागमलोकनानाम् 315

इति मयमतेवस्तुशास्त्रेप्रतिमालक्षणं नाम षटि्त्रंशोऽध्यायः

इति मयमतं समाप्तम्

अथ कत्नपारम्भः[सम्पाद्यताम्]

नैअर्त्यां व्याधिपीडा स्याद् वारुण्यां पशु वर्धनम्
वायव्येशत्रुनाशः स्यात् सौम्येसर्वसुखप्रदम् 1

ईशानेपु ष्टिलाभः स्याद् ग्रामादौ कत्नप उच्यते 2

चन्द्रगुप्तश्चाह--रुद्रेवारुणादिक्षुच क्षेत्रारामेषुशस्यतेकत्न पः 3

वराहमिहिरश्चाह--आग्नेयेयदि कोणेग्रामस्य पुरस्य वा भवेत् कत्नपः
नित्यं स करोति भयं नाशं च समानुषं प्रायः 4

नैअर्तिकोणेकत्न पो धनक्षयं स्त्रीक्षयं च वायव्ये
दिक्त्रयमेतत्त्यक्त्वा शेषासुशुभावहः कत्न पः 5

तिथिविधिमाह नृसिं हः--चित्रादर्शास्तथा रिक्ता वज्ज्याः शेषाः शुभावहाः
शकु नादिनिविष्टं च विशेषेण विवर्जयेत् 6

शुक्रज्ञजीवचन्द्राणां वाऽथ वर्गो दयाः शुभाः 7

नक्षत्रविधिमाह--मूलाग्नेय मघाश्लेषा विशाखा भरणी तथा
अधोमुखास्त्रिपूर्वाख्याः कत्न पादिखननेशुभाः 8

रोहिण्याद्द्राश्रविष्ठा च पु ष्यवारुणवैष्णवाः
ऊध्ध्वाननाः प्रशस्ताः स्युरुत्तरत्रयमेवच 9

प्रशस्तानि तुलादीनि वृद्धिकार्या दिषुक्रमात्
वाजिभाच्चित्रभान्मूलात् पञ्चक्क्षन्तुविवृद्धिदम् 10

सेतुकु ल्यादिकार्येषुप्रशस्तमिति के चन
आप्यानिलाग्निवरुणचतुष्कं चावरोहणम् 11

वापीकत्न पतटाकादिखननेशुभदं भवेत् 12

चन्द्रगुप्तः--
हस्तोत्तरा धनिष्ठा पित्र्यं वरुणेन्द्रमै त्ररोहिण्यः
हरिमूलसार्पिचित्राः तिष्यं खननेप्रशस्ताः स्युः 13

अथ कत्न पारम्भविधिरुच्यते-पुष्टिं भूतिं पुत्रहानिं पुरन्ध्रीनाशं मृत्युं सं पदं शस्त्रबाधाम्
किञ्चित्सौख्यं दीक्ष शर्वा दि कुर्यात् कत्न पो मध्येगेहमत्त्यक्षयं च 14

तथाह देवरातः-
मध्यमेद्रव्यनाशं स्यादैन्द्रेसुखकरं भवेत्
आग्नेय्यां पुत्रमरणं याम्येसर्वविनाशनम् 15

इति परिशिष्टं समाप्तम्
"https://sa.wikisource.org/w/index.php?title=मयमतम्/अध्याय_३१-३६&oldid=165040" इत्यस्माद् प्रतिप्राप्तम्