मयमतम्/अध्याय २१-२५

विकिस्रोतः तः

अथ एकविंशोऽध्यायः[सम्पाद्यताम्]

त्रितलं पञ्चधामानं सं क्षेपाद् वच्यतेऽधुना
सप्ताष्टहस्तमारभ्य द्विद्विहस्तविवर्धनात् 1

पञ्चदशविकारान्तं व्यासं तुङ्गं तुपूर्ववत्
सप्ताष्टनन्दहस्तेतुसप्ताष्टां शैर्विभाजिते 2

भागेन कत्न टविस्तारं कोष्ठद्वित्रिगुणायतम्
लम्बपञ्जरमर्धांशं हाराभागं तुतत्समम् 3

ऊध्ध्वभूमौ षडंशेंऽशं कत्न टं तदि् द्वगुणायतम्
कोष्ठकं चान्तरेहारं भागेनै वप्रकल्पयेत् 4

ऊध्ध्वभूमौ त्रिभागेन मध्येभद्रं विधीयते
दण्डं सार्धंद्विदण्डं वा भद्रं तत् कारयेद् बुधः 5

विमानोच्चेविशेषेण चतु र्विंशतिभाजिते
पाशगङ्गाश्विनीभिस्तुसत्रिपादगुणां शकः 6

सार्धांशैः सार्धबन्धां शैः सपादां शार्धकां शकः
सार्धत्रिभिस्तुभागेन योजयेत् तुविचक्षणः 7

धरातलमधः स्तम्भ मञ्चमङि् घ्रकमञ्चकम्
तलिपं प्रस्तरं वेदीकन्धरं शिखरं घटम् 8

कत्न टं नीडं कोष्ठकं चाष्टकं तद् वेदाराभं जन्मतः स्थूपिकान्तम्
ऊध्ध्वेभूमावल्पनीडं द्विरष्टाविष्टं ह्यस्मिन् षण्णवत्यल्पनासम् 9

नानाधिष्ठानाङि् घ्रवेद्यादियोगं मूर्धन्यष्टार्धंतथादभ्रनासम्
कोष्ठं कत्न टादुन्नतं चेत् समं च शम्भोर्वासं स्वस्तिकं तत्रिभौमम् 20

तारेसप्तनवां शेतुभागं सौष्ठिकविस्तृतम्
शालाभागं तथा द्व्यं शं हाराभागेन कल्पयेत् 11

अष्टकत्न टं तुतत्कोष्ठं द्वादशैव विधीयते
अष्टौ नीडानि विं शत्तुशतमत्राल्पनासिकम् 12

अष्टाश्रं मस्तकं वेदी कन्धरं चाष्टनासिकम्
विमलाकृतिकं नाम्ना शम्भोर्वासं सनातनम् 13

हस्तनवसप्ततति सप्तनवभागं भागततिकत्न टवसुकं तुरविकोष्ठम्
ऊध्ध्ववसुपञ्जरमथाष्टगलनासं विं शतिशतानुविमलाकृति विमानम् 14

एकादशकरं व्यासमष्टभागै र्विभाजयेत्
तच्चतुर्भा गमाधिक्यमायतं वृत्तमिष्यते 15

द्व्यश्रवृत्तमधिष्ठानं तद्वत् कन्धरमस्तकम्
तद्विस्तारार्धमानेन वर्तु लं वर्तनीयकम् 16

अश्रात् पाश्श्वेच पृष्ठं च कुर्यादकद्वयां शकम्
कत्न टकोष्ठकनीडानां विस्तारं भागमिष्यते 17

कोष्ठकं द्विगुणायामं हारा भागेन योजिता
समं त्रिपादमर्धंवा मुखमण्डपमिष्यते 18

मण्डपोध्ध्वंयथा हम्म्यंतथालङ्कारमीरितम्
कत्न टकोष्ठादिसं युक्तं मण्डपं सर्वहम्म्यके 19

त्रिवर्गसहितं वाऽपि तोरणाद्यै र्विचित्रितम्
मण्डपं समसूत्रं चेदन्तरालं तुनिम्नकम् 20

कत्न टकोष्ठादि सर्वाङ्गं मानसूत्राद् बहिर्गतम्
स्वव्यासार्धंतदर्धार्धंदण्डं सार्धद्विदण्डकम् 21

द्विदण्डार्धंत्रिदण्डं वा मानसूत्राद् बहिर्गतम्
एवं युञ्जीत हम्म्यंतुसम्पदामास्पदं सदा 22

अजुसूत्रं प्रमाणान्तं तद्भङ्गं विपदां पदम्
षड् भागं स्यात् तदूध्ध्वेतुपृष्ठतस्तस्य पाश्श्वयोः 23

कृत्वाक द्विगुणां शं तुकत्न टकोष्ठादि पूर्ववत्
ऊध्ध्वभौमं चतुर्भा गं यथायु क्तिवशान्नयेत् 24

मस्तके पुरतो नेत्रशालावक्त्रसमन्वितम्
गर्भकत्न टोपसम्पन्नं क्षुद्रनास्यङि् घ्रसं युतम् 25

कत्न टकोष्ठादिसं युक्तं यथालङ्कारमाचरेत्
शिखरेदश नास्यः स्यु स्तिस्रः पादसमन्विताः 26

अष्टकत्न टं तथा कोष्ठं नीडं द्वादश चै वहि
हारायां क्षुद्रनीडं स्यादक द्विगुणसं ख्यया 27

नानामसूरकस्तम्भवेदिकाद्यैरलङ्कृतम्
सोपपीठमधिष्ठानं केवलं वा मसूरकम् 28

हस्तिपृष्ठमिदं नाम्ना सर्वदेवेषुयोग्यकम्
पादोच्चत्रिद्विभागोच्चं पादं सर्वाङ्गसं युतम् 29

पोतिकारहितं वीरकाण्डोपरि समण्डितम्
उत्तरं वाजनं साब्जक्षेपणं निम्नवाजनम् 30

तदूध्ध्वेझषकाण्डं स्यान्नानापत्रैर्विचित्रितम्
तोरणाकृतिसं युक्तं मृणाल्यन्वितकन्धरम् 31

सर्वालङ्कारसं युक्तं स्तम्भतोरणमीरितम्
पादान्तरेवा हारायां कर्णप्रासादमध्यमे 32

शालामध्येऽन्तरालेतुकुर्यात् सर्वेषुधामसु
स्तम्भेस््रवाङ्गयु क्ते समतलमुभयोः पाश्श्वयोर्वीरकाण्ड-स्याग्रेन्यस्तोत्तरं वाजनमुपरि दलं क्षेपणं तोरणाग्रम्
नक्रः पत्रादिभिर्यद् विरचितमथ तद् धाम्नि वा मण्डपेवा
शालायामन्यवस्तु ष्वभिमतमयुतस्तम्भयुक् तोरणं स्यात् 33

तदेवचतुरश्राभमायतं तन्मसूरकम् 34

विस्तारमष्टभागं स्यादायामं दशभागभाक्
कत्न टकोष्ठकनीडं च भागेन परिकल्पयेत् 35

हाराबागं तुभागेन षडंशं चोध्ध्वभूमिके
तदूध्ध्येतुचतुर्भा गमायामेद्व्यं शमाधिकम् 36

सायतं द्व्यश्रवृत्तं स्याद् वेदिकागलमस्तकम्
कत्न टकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् 37

नानाधिष्ठानसं युक्तं नानापादैरलङ्कृतम्
पादोपरि भवेन्नासी स्वस्तिबन्धनशोभिता 38

यथा बलं यथा योगं तथा कुर्याद् विचक्षणः
एतदप्यु दितं सौधं गजपृष्ठं पुरातनैः 39

यु ग्मेऽप्येवं प्रयुञ्जीयात् सर्वहम्म्यंविचक्षणः
त्रयोदशकरव्यासं नवधा विभजेत् समम् 40

गर्भगेहं त्रिभागेन गृहपिण्डिस्तुभागतः
अन्धारमं शमं शेन परितोऽन्धारिका भवेत् 41

अं शेन सौष्ठिकं कोष्ठं विस्तारं त्रिगुणायतम्
अर्धेन नीडविस्तारं शेषं हाराङ्गमिष्यते 42

कोष्ठमध्येत्रिदण्डे न नासी निर्गमनान्विता
उपर्यपि षडंशेंऽशं कत्न टं तदि् द्वगुणायतम् 43

कोष्ठकं भागतो हारा पञ्जरै रन्विता भवेत्
ऊध्ध्वभागं त्रिभागेन मध्येदण्डे न निर्गमम् 44

चतुरश्रमधिष्ठानं वस्वश्रं गलमस्तकम्
आदौ तलेचतुष्कर्णेकत्न टं वेदाश्रमस्तकम् 45

अष्टाश्रमूध्ध्वभूमौ तुसौष्ठिकानां तुमस्तकम्
अष्टकत्न टं तथा नीडं कोष्ठकं तुतथै व हि 46

क्षुद्रनीडं तथाप्यष्टावष्टौ स्यु र्गलनासिकाः
स्वस्तिकाकारसं युक्तं नासिकाभूषणं भवेत् 47

भद्रकोष्ठमिदं नाम्ना यथार्थंपरिकीर्तितम्
तदेववर्तु लं कर्णकत्न टमूध्ध्वोध्ध्वभूमिके 48

मस्तकं तस्य वृत्तं स्याच्चतुर्नासीसमन्वितम्
वृत्तकत्न टमिदं नाम्ना देवानां सार्वदेशिकम् 49

तदेवाष्टां शमाधिक्यमायतं चतुरश्रकम्
कर्णकत्न टं यु गाश्रं स्यादायतं वृत्तमस्तकम् 50

कोष्ठभद्रं विना तत्र शेषं पूर्ववदाचरेत्
स्थूपित्रयसमायु क्तमेतन्नाम्ना सुमङ्गलम् 51

पञ्चादशकरव्यासं पङ्क्त्यं शेन विभाजयेत्
गर्भगेहं चतुर्भा गमन्धार्यंशेन योजिता 52

अलिन्द्रमं शमं शेन खण्डहम्म्यंबहिः क्रमात्
कर्णेमध्येऽन्तरेकार्यंकत्न टं कोष्ठं च पञ्जरम् 53

भागेन कोष्ठकायामं द्विगुणं सम्मतं बुधैः
ऊध्ध्वभूमौ रसां शेतुभागं सौष्ठिकविस्तृतम् 54

कोष्ठकं द्विगुणायामं हारा भागेन योजयेत्
तदूध्ध्वेतुचतुर्भा गं द्विभागं मध्यनिर्गमम् 55

दण्डं वाऽध्यर्धदण्डं वा द्विदण्डं वा विशेषतः
चतुरश्रमधिष्ठानं तद्वत् कन्धरमस्तकम् 56

अष्टकत्न टं तथा नीडं कोष्ठकं तुतथै वच
लम्बनीडमुपर्यष्टौ वर्षस्थलसमन्वितम् 57

नासिका स्वस्तिकाकारा स््रवत्र परिशोभिता
नानामसूरकस्तम्भवेदीजालकतोरणम् 58

उन्नतौ कत्न टकोष्ठौ चेदन्तरप्रस्तरान्वितौ
एतद् गान्धारमित्यु क्तमष्टाश्रं वागलं शिरः 59

तदेववर्तु लं वेदी कन्धरं शिखरं भवेत्
शेषं पूर्ववदु द्दिष्टं नाम्ना श्रीभोगमिष्यते 60

वृत्तेवृत्तायतेद्व्यश्रवृत्तेऽष्टाश्रेषडश्रके
कत्न टकोष्ठकनीडानामुपर्यु परि च क्रमात् 61

कत्न टकोष्ठकनीडैश्च मण्डितं खण्डहम्म्यके
अजुभागविशालात् तुद्व्यश्रवृत्तेतुवर्तु ले 62

भागं किञ्चिद् भवेन्न्यूनं भागं सर्वंसमं तुवा
अष्टां शोन दशां शोनमूध्ध्वांशं वाऽप्यधों शकात् 63

यथा शोभाबलावाप्तिस्तथा युञ्जीत बु द्धिमान्
अर्पितानर्पितं चै वप्रासादं द्विविधं भवेत् 64

अर्पितं न च सालिन्द्रमनर्पितमलिन्द्रभाक्
एवमल्पक्रमं सर्वंयोजयेत् तद् विचक्षणः 65

गुणशरमु निनन्दैकादशै काधिकाक स्तिथिमु निदश भागेहम्म्यतारेकृते-ऽस्मिन्
शशिगुणयु ग बाणैः षड्यमी नागनन्दैः स्वभवनविपुलस्यार्धेन
नालीगृहं स्यात् 66

हर्म् याङ्गानां कत्न टकोष्ठादिकानां ग्रीवाधस्ताद् वेदिका योजनीया
हाराभागेवेदिकावेदिका वा नीडं वा तत्राल्पनासं च कुर्यात् 67

तोरणं त्रिविधं पत्रतोरणं मकरान्वितम्
चित्रतोरणमित्येषां मण्डनं त्वधुनोच्यते 68

बालचन्द्रनिभं पत्रैश्चित्रितं पत्रतोरणम्
द्वयोर्मकरयोर्वक्त्रस्थितमध्यमपूरितम् 69

नानाविधलतायु क्तमेतन्मकरतोरणम्
तदेव पाश्श्वयोर्मध्यं पूरिमध्यं द्वयोस्ततः 70

नक्रतुण्डं प्रगृह्यै व द्वयोरास्यविनिर्गतैः
विद्याधरै श्च भूतैश्च सिं है व्व्यालैश्च हं सकः 71

बालैः स्रग्दामकरन्यैर्मणिबन्धै र्विचित्रितम्
चित्रतोरणमे तत् स्याद् देवानां भूभुजां वरम् 72

गुहासुप्रतिमास्तासुपाश्श्वपादयुतानि च
तोरणान्युत्तराधस्तात् प्रयोज्यानि विचक्षणैः 73

स्तम्भोच्चेपञ्चषट् सप्तद्व्यं शोच्चं तोरणाग्रकम्
शेषं पादोदयं पादं चतुरश्राष्टवृत्तयुक् 74

कु म्भमण्ड्यादिसं युक्तं पोतिकारहितं तुवा
उत्तरं वाजनं साब्जक्षेपणं क्षुद्रवाजनम् 75

पोतिकोपरि वा कुर्याद् वीरकाण्डस्य चोपरि
उत्सन्ध्यन्तानताग्रं तुकुर्या न्मकरविष्टरम् 76

तुङ्गार्धंत्रिचतुष् ज् पञ्चदण्डतोरणविस्तृतम्
द्वारतु ल्योन्नतं व्यासान्तरं स्तम्भद्वयोरपि 77

उत्तरोत्तरयु क्ताष्टमङ्गलोध्ध्वस्थनक्रवत्
घ्नकं पञ्चवक्त्रं तुतदूध्ध्वेशूलसं युतम् 78

छत्रके तुपताकाश्रीर्भेरी कु म्भं च दीपिका
नन्द्यावर्तेन चाष्टौ हि सर्वेषामष्टमङ्गलम् 79

एवं प्रोक्तं चतुर्भेदं देवादीनां तुतोरणम्
पद्मासनोध्ध्वेकु म्भस्य तिर्यक् चारुलताकृतिः 80

तदूध्ध्वेघ्नकोध्ध्वाब्जमिष्टकु म्भलताग्रकम् 81

पद्मकु म्भलतै वं स्यादन्यदप्येवमूह्यताम्
तदेवोत्सन्धिकोध्ध्वेतुवीरकाण्डसमन्वितम् 82

स्तम्भकु म्भलतै वं स्याद् स्तम्भतोरणवच्छिरः
हारायां तुप्रकर्तव्या दै वेऽदै वेनिके तने 83

षडष्टदश मार्ताण्डमनु वैकारमात्रकः
व्यासं तारार्धनिष्क्रान्तं त्रिद्व्यं शं वा त्रिभागिकम् 84

वृत्ताकारसमं छन्नं तोरणाङि् घ्रवदायतम्
सकन्धरं तदूध्ध्वेतुशुकनास्या विभूषितम् 85

वृत्तस्फुटितमित्यु क्तं द्युसदां सद्मभूषणम्
तलेतलेतुसोपानं प्रयुञ्जीत विचक्षणः 86

त्रिविधं तस्य मूलं तुचतुरं वृत्तमायतम्
चतु र्विधप्रकारं स्यात् त्रिखण्डं शङ्खमण्डलम् 87

वल्लीमण्डलमत्यर्धगोमूत्रेण समाहितम्
मूलादग्रं क्रमक्षीणं प्रथितं शङ्खमण्डलम् 88

स्याद् वल्लीमण्डलं वृक्षारोहिवल्लीसमक्रियम्
अश्वपादोपरि स्थित्यारोहणं दक्षिणाङि् घ्रणा 89

द्विदण्डाद्या सप्तदण्डात् सोपानस्य विशालता
अश्वपादस्य विस्तारो द्विगुणाद्यश्चतु र्गुणात् 90

शयितव्यासपादार्धत्रिपादां शं दृशोदयैः
स्थितानीभबालवृद्धसमखण्डान्यनुक्रमात् 91

शयानघ्नकव्यासः षोडशाष्टादशाङ्गुलाः
समुँतं षडंकमेवं सोपानकल्पनम् 92

हस्तव्यासं द्विदण्डं तत्पादव्यासं तुबाहलम्
हस्तेयथाबलं योज्यं प्रवशेस्थितशायिनोः 93

अयु ग्ममेव सोपानं गुह्यागुह्यवशात् ततः
एकभक्तिविनिष्क्रान्तं मण्डपादिषुबाह्यतः 94

सोपानं सर्ववर्णानां प्रादक्षिण्याधिरोहणम्
प्रशस्तं विपरीतं तद् विनाशाय भवेदिह 95

अधिष्ठानाधिरोहार्थंसोपानं पाश्श्वयोर्मु खम्
हस्तिहस्तं चाश्वपादघ्नकान्तं प्रयोजयेत् 96

सोपानं तदधिष्ठानस्तम्भप्रस्तरवद् भवेत्
एवं विधिविशिष्टं तुसोपानं सम्पदां पदम् 97

एवं प्रोक्तं तै तिलानां नराणां वासेयोग्यं तोरणं चै वयु क्त्या
सोपानं तद्भे दमाकारमस्मिन् सम्यग् योज्यं वास्तु विद्याविधिज्ञैः 98

स्यान्नागरं द्राविडवेसरं च क्रमेण वै सत्त्वरजस्तमांसि
महीसुरोर्वीपतिवैश्यकास्तेहरिर्विधाता हर आधिदै वाः 99

इति मयमतेवस्तुशास्त्रेत्रिभूमिविधानो नाम एकविंशोऽध्यायः

अथ द्वाविंशोऽध्यायः[सम्पाद्यताम्]

पञ्चमानं चतुर्भौ मं वक्ष्येसं क्षेपतः क्रमात्
त्रिचतुष्पङ्क्तिहस्तादिद्विद्विहस्तविवर्धनात् 1

एकद्वाविं शदन्तं तुव्यासं तुङ्गं तुपूर्ववत्
विस्तारोत्सेधमानाभ्यां भागान् वक्ष्यामि हम्म्यके 2

त्रयोदशकरव्यासमष्टधा विभजेत् समम्
एकां शं कत्न टविस्तारं शालायामं द्विभागिकम् 3

भागेन पञ्जरव्यासमूध्ध्वेतुपुनरष्टधा
प्राग्वदेव सभाशालापञ्जराणामुपर्यपि 4

ऊध्ध्वेषड् भागिके भागमेकं कत्न टस्य विस्तृतम्
द्विभागं कोष्ठकायामं नीडं भागार्धमिष्यते 5

तदूध्ध्वेगुणभागेंऽशं मध्येदण्डे न निर्गमम्
उत्सेधं विभजेद् विद्वान् नवत्रिं शतिसं ख्यया 6

सार्धद्व्यं शमधिष्ठानं पञ्चां शं पाददै घ्घ्यकम्
तदर्धंप्रस्तरोत्सेधं सत्रिपादयु गां शकम् 7

ऊध्ध्वभूम्यङि् घ्रकोत्सेधं सपादद्व्यं शमञ्चकम्
जङ्घा तदि् द्वगुणा चोध्ध्वेद्व्यं शेन प्रस्तरोदयम् 8

पादाधिकचतुर्भा गमुपरिस्तम्भतुङ्गकम्
स्यात् सत्रिभागपादेन प्रस्तरं वेदिकां शकम् 9

गलोच्चमश्विनीभागं सार्धवेदैस्तुमूर्धनि
शेषभागं शिखामानमाहोमं चतुरश्रकम् 10

रविसं ख्या भवेत् सौष्ठी कोष्ठं तावत् तुपञ्जरम्
शिखरेवेदनास्यः स्युश्चाल्पनास्या विभूषितम् 11

स्वस्तिकाकारसं युक्तं नासिकाभिरलङ्कृतम्
प्राग्वदेवतलं चाधः स्तम्भालङ्कारतोरणम् 12

सर्वालङ्कारसं युक्तमेतद्धम्म्यंसुभद्रकम्
सर्वंप्राग्वत् कत्न टकोष्ठादि युक्त्या मध्येमध्येमस्तकं मण्डलाभम् 13

वृत्ताकारं स्यात् सभानां शिरस्तद्विस्तारार्धेनान्वितं गर्भगेहम्
शेषं त्र्यं शेनावृतावासपिण्डिस्तत्तु ल्यं तब्दाह्यतोऽन्धारहारम् 14

नानाधिष्ठानाङि् घ्रवेद्यादियोगं नाम्नेदं स्याच्छ्रीविशालं सुहृष्टम्
पञ्चदशकरव्यासं नवधा विभजेत् क्रमात् 15

गर्भगेहं त्रिभागैकं गृहपिण्ड्यस्तदं शकम्
अं शेन परितोऽलिन्द्रं खण्डहम्म्यंतथां शकम् 16

सभा शाला तथा नीडं भागेनैके न विस्तरात्
विस्तार त्रिगुणायामा स्वव्याससमनिर्गमा 17

शालामध्येमहानासी भागतत्या विनिर्गता
सभाकोष्ठकनीडानामन्तरेऽर्धेन हारकम् 18

तदुपर्यष्टभागेन विभजेत् कत्न टमं शकम्
कोष्ठकस्य तुविस्तारं तदेवद्विगुणायतम् 19

कत्न टशालान्तरेनीडमं शेन परिकल्पयेत्
तदूध्ध्वेरसभागेतुकत्न टमं शेन कोष्ठकम् 20

विस्तारद्विगुणायाममन्तरेऽर्धेन पञ्जरम्
ऊध्ध्वभूमेचतुर्भा गेमध्येदण्डे न निर्गमम् 21

अष्टाश्रं कर्णकत्न टं स्यात् कोष्ठकं क्रकरीकृतम्
महाशिखरमष्टाश्रमष्टनास्या विभूषितम् 22

कत्न टकोष्ठकनीडानां सं ख्यायां पूर्ववत् ततिः
अस्याप्यु त्सेधभागं च पूर्ववत् परिकल्पयेत् 23

भद्रकोष्ठमिदं नाम्ना वेदभौमं दिवौकसाम्
सप्तदशकरव्यासं दशभागै र्विभाजयेत् 24

नालीगृहं चतुर्भा गमं शेनान्धारिका भवेत्
अलिन्द्रमं शमं शेन परितः खण्डहम्म्यकम् 25

कत्न टं कोष्ठं च् नीडं च भागेन परिकल्पयेत्
कोष्ठायामं द्विभागं स्याच्छेषं हारा सपञ्जरम् 26

जलस्थलं विहायोध्ध्वेवसुभागै र्विभाजिते
भागेन कत्न टविस्तारं कोष्ठकं द्विगुणायतम् 27

हारान्तरेतथां शेन लम्बपञ्जरमीरितम्
तदूध्ध्वेरसभागेतुभागं सौष्ठिकविस्तृतम् 28

द्विभागं कोष्ठकायामं हारायां क्षुद्रपञ्जरम्
तदूध्ध्वेतुत्रिभागेन मध्येदण्डे न निर्गमम् 29

चतुरश्रमधिष्ठानमष्टाश्रं गलमस्तकम्
त्रिचतुष्कोष्ठकं तावत् सौष्ठिकं चाष्टपञ्जरम् 30

लम्बपञ्जरमष्टौ हि क्षुद्रनीडं द्विरष्टकम्
गलनास्यष्टसं युक्तं कोष्ठकं किञ्चिदुन्नतम् 31

नानामसूरकस्तम्भवेदीजालकतोरणम्
नानालङ्कारसं युक्तं नानाचित्रै र्विचित्रितम् 32

सोपपीठमधिष्ठानं केवलं वा मसूरकम्
स्वस्तिकाकारसं युक्तं नासिकाभिरलङ्कृतम् 33

पूर्ववत् तुङ्गभागं स्यादेतन्नाम्ना जयावहम्
नवपङ्क्तिकरव्यासेदशभागविभाजिते 34

गर्भगेहं चतुर्भा गं गृहपिण्डिस्तदं शके
अन्धारमं शमं शेन परितः खण्डहम्म्यकम् 35

कत्न टकोष्ठकनीडानां तारमं शेन योजयेत्
कोष्ठकं द्विगुणायामं हारा भागसमन्विता 36

पञ्चां शेसौष्ठिकव्यासेमध्येद्व्यं शेन विस्तरम्
एकभागविनिष्क्रान्त यु ग्मस्तम्भसमन्वितम् 37

सोपपीठमधिष्ठानं समञ्चं सवितर्दिकम्
सकन्धरशिरोयु क्तं सर्वालङ्कारसं युतम् 38

पादुकोत्तरयोर्मध्येनवां शेनोपपीठकम्
मसूरकं द्विभागोच्चं द्विगुणं स्तम्भदै घ्घ्यकम् 39

सार्धांशं प्रस्तरोत्सेधमर्धांशं वेदिकोदयम्
उत्तरादिकपोतान्तं गलोदयमितीरितम् 40

पञ्जराकृतिसं युक्तं कपोतात् तुविनिर्गतम्
यथाशोभं यथायु क्ति तथा शक्तिध्वजान्वितम् 41

कपोतपञ्जरं ह्येतत् प्रासादेसार्वदेशिके
हारायां वाऽथ शालायां मध्येमध्येतुयोजयेत् 42

कत्न टकोष्ठकनीडं चै वान्तरप्रस्तरान्वितम्
जलस्थलं विहायोध्ध्वभूमावष्टां शसौष्ठिकम् 43

द्विगुणं कोष्ठकायामं तयोर्मध्येतुपञ्जरम्
तदूध्ध्वेरसभागेतुसौष्ठिकोष्ठं तुपूर्ववत् 44

विजयस्य यथा प्रोक्तं शेषमूध्ध्वेतुयोजयेत्
कत्न टकोष्ठादि सर्वाङ्गं पूर्ववत् सं ख्यया विदुः 45

महानीडं द्विरष्टौ स्यान्नाम्नेदं भद्रकत्न टकम्
तदेवान्यदलङ्कारं शालामध्येसभद्रकम् 46

वृत्तग्रीवाशिरोयु क्तमेतन्नाम्ना मनोहरम्
तदेवान्यदलङ्कारं वेदाश्रं कन्धरं शिरः 47

नानामसूरकस्तम्भवेदिकाद्यैरलङ्कृतम्
नाम्नावन्तिकमित्यु क्तं शम्भोर्मन्दिरमुत्तमम् 48

त्रिःसप्तहस्तविपुलेचतुरं शनाली धर्मांशकेंऽशमभितो गृहपिण्डिमानम्
अन्धारमं शमभितोंऽशकमङ्गहारं कत्न टं च नीडमथ कोष्ठकमं शतारम् 49

शालायतं द्विगुणमं शकतारहारं वातायनैर्मकरतोरणक र्विचित्रम्
त्यक्त्वा जलस्थलमुपर्यपि चाष्टभागेकत्न टं च नीडमथ कोष्ठकमं शतत्या
शालायतं द्विगुणमूध्ध्वतलेषडंशेसौष्ठ्यंशमं शविपुलं द्विगुणायतं स्यात्
कोष्ठं च नीडविपुलं हि तदर्धभागं चोध्ध्वंयु गांशिनयनां शकमध्यभद्रम्
दण्डे न निर्गममुपर्यपि भद्रनीडं सार्धंद्विदण्डविपुलं गलनासिकं च
वृत्ताभकन्धरवितर्दिकमस्तकं स्यादष्टार्धनासिकमदभ्रमथाल्पमष्टौ 52

कत्न टं च नीडमथ कोष् थकमुन्नतं स्यादादौ तलेतदपि मध्यममञ्चयु क्तम्
शालोन्नतं ह्युपरि चोन्नतमूध्ध्वकत्न टं वृत्ताभमत्र वसुपट्टशिरस्तुमध्ये53

वेदाश्रकत्न टशिखरं ह्यथ मूलभूमौ नासाल्पकं ह्युपरि वेधविहीनबन्धम्
नानामसूरकसहाङि् घ्रकशोमिताङ्गं नाम्ना सुखावहमिदं सुरमन्दिरं स्यात्
सत्रिपादयु गलार्धपञ्चक द्द्व्यर्धसाङि् घ्रशरसार्धनेत्रकः
पञ्चभागिकस भागनेत्रक स्त्र्यङि् घ्रवेदनयनार्धवेदकः 55

त्र्यङि् घ्रकां शकशिवद्विपादगङ्गाश्विनीभिरुदयेषडष्टके
कुट्टिमं चरणमञ्चपादकं प्रस्तरं तलिपमञ्चमङि् घ्रकम् 56

प्रस्तरं तलिपमञ्चवेदिकं कन्धरं शिखरकु म्भकं क्रमात्
पञ्चभौममु दितं शिवालके नन्दपङ्क्तिभिरथेन्द्रियां शकः 57

उच्छ्रयेतदधः षडि् भर्गुणां शै रङि् घ्रकं तलम्
षड् भौममेवमु द्दिष्टं ताराभागं तथा भवेत् 58

तदधः सार्धषड् भागैः सपादगुणभागकः
स्तम्भं मसूरकं कुर्यात् तारेरुद्राकभागतः 59

सप्तभौममिदं प्रोक्तं विमानं सार्वदेशिकम्
तदधो मु निभिः सार्धगुणां शैः स्तम्भकुट्टिमम् 60

धर्मरुद्राकभागैस्तुसत्रयोदशभागिकः
अष्टभौमं वदन्त्यस्मिन्नेवं प्राज्ञा मुनीश्वराः 61

तदधः सार्धसप्तां शैः सत्रिपादगुणां शकः
स्तम्भं च तलकं कुर्यात् तारेंऽशं तत्र पूर्ववत् 62

एवं नवतलं प्रोक्तं दशभौममथोच्यते
तदधोऽष्टयु गां शै स्तुपादं मसूरकं भवेत् 63

तारेपूर्वोक्तभागैस्तुमनुभागैरथापि वा
तदधः सार्धवस्वं शैः सपादयु गभागिकः 64

स्तम्भं मसूरकं कुर्यात् तारेतद्वच्च पक्षकः
तथा द्विरष्टभागैस् तुसप्तदशां शकस्तुवा 65

एकादशतलं प्रोक्तं द्वादश क्षममु च्यते
तदधो नन्दनन्दार्धभागैः स्तम्भं मसूरकम् 66

तारेद्विरष्टभागादि यावदकद्वयां शकम्
गृहपिण्ड्यलिन्द्रहारा गर्भा गाराद् बहिः क्रमात् 67

हम्म्यस्यावधिकं यावन्नीयतेतावदं शकः
द्वित्रिवेदेषुषड् भागैः प्रागु क्तां शै स्तुवा गृहम् 68

एकार्धेनाथवालिन्द्रं शेषं कु ड्येषुयोजयेत्
केचित् त्रिर्नवभिर्भा गै र्वदन्ति द्वादशावनौ 69

षट् कु ड्यं पञ्चसालिन्द्रं बहिः कत्न टादिशोभितम्
कत्न टं कोष्ठं च नीडं च क्षुद्रशालेभतुण्डकम् 70

यथाशोभमलङ्कारं तथा युञ्जीत बु द्धिमान्
यु ग्महस्तैरयु ग्मै र्वायोजयेदेवमिच्छया 71

यु ग्मां शेद्व्यं शकं वाऽपि कत्न टव्यासं द्विरायतम्
शालायाश्चतुरं शैर्वायु ग्मेयु ग्मां शक र्विदुः 72

नानाभागैरलङ्कारै रन्यैरुक्तं मुनीश्वरैः
तथा वा तत्र युञ्जीयात् प्राज्ञः शिल्पिषुबु द्धिमान् 73

तलमेकं भवेद् ग्रासं खण्डहम्म्यंचतुःस्थले
द्वितलं पञ्चषट् सप्तभूमावेव विधीयते 74

त्रितलं चाष्टभूमेतुनन्दपङ्क्तितलेतथा
पञ्चभौमं चतुर्भौ मं द्वादशै कादशेतले 75

मूलतः कत्न टकोष्ठादीन् यः कर्तुंसम्यगीहते
तलेतलेविभागां श्च यथायु क्त्या प्रयोजयेत् 76

कत्न टकोष्ठादिसर्वाङ्गमुपर्यु परि पूर्ववत्
कत्न टकोष्ठकनीडाद्यैर्भेदैराख्या यथोदिता 77

पूर्वंतैर्भेदकर्युक्तस्याख्या धाम्नस्तथा भवेत्
आद्वादशतलादेवं युञ्जीयाद् द्वितलादितः 78

कर्णेमध्येतयोर्मध्येकत्न टं कोष्ठं च पञ्जरम्
कर्तव्यं मानसूत्रात् तुतेषां निर्गममु च्यते 79

स्वव्यासार्धंतथार्धार्धंदण्डं वा द्वित्रिदण्डकम्
अन्तर्विन्यासदेशं तुमानसूत्रं न योजयेत् 80

अजुसूत्रप्रमाणान्तं तद्भङ्गे विपदां पदम्
तस्मात् कत्न टादिसर्वाङ्गं मानसूत्राद् बहिर्नयेत् 81

चतुरश्रं तुवस्वश्रं षोडशाश्रं तुवर्तु लम्
मस्तकं स्तूपिकोपेतं कत्न टं कर्णयुतं मतम् 82

मध्यनासिसमोपेतमर्धकोटिसमन्वितम्
मुखपिट्टकयोपेतं शक्तिध्वजसमायुतम् 83

अनेकस्थूपिकोपेतं कोष्ठकं मध्यमेभवेत्
हस्तिपृष्ठनिभं पृष्ठे शालाकारं मुखं मुखे 84

पञ्जरं विहितं कत्न टकोष्ठयोरन्तरेबुधैः
पाश्श्ववक्त्रं तदेवेष्टं हस्ति तुण्डं समण्डितम् 85

एष जातिक्रमः प्रोक्तः कर्णकोष्ठसमन्वितम्
मध्येकत्न टं तयोर्मध्येक्षुद्रकोष्ठादिशोभितम् 86

छन्दमेतत् समु द्दिष्टं कत्न टं वा कोष्ठकं तुवा
अन्तरप्रस्तरोपेतनिम्नं वोन्नतमेव वा 87

विकल्पमिति निर्दिष्टमाभासं तद्विमिश्रितम्
क्षुद्राल्पमध्यमोत्कृष्टं हर्म् याणामेवमीरितम् 88

जात्यादिभेदकर्युक्तं विमानं सम्पदां पदम्
विपरीतेविनाशाय भवेदेवेति निश्चयः 89

षडष्टाश्रेच वृत्तेच द्व्यश्रवृत्तेच तत् क्रमात्
पञ्चाष्टनवपङ्क्त्यं शेव्यासैकां शेन बाह्यतः 90

वर्तयेत् तुतदाकृत्या कोटिच्छेदार्थमीरितम्
चतुरश्रस्य नाहेन योजयेत् तुसमं यथा 91

तया वर्तनया तेषां मानं सं पूर्णमिष्यते
मानं धाम्नस्तुसं पूर्णंजगत्सं पूर्णता भवेत् 92

तस्मात् सर्वप्रयत्नेन कुर्यात् सं लक्ष्य बु द्धिमान्
एवं सं क्षेपतः प्रोक्तं प्रासादानां तुलक्षणम् 93

एकादिद्वादशान्तं ह्युदयविपुलभागं करै स्तारमानं
चोत्सेधं कत्न टकोष्ठाद्यवयवकरणं नाहभेदं क्रमेण
प्रोक्तं संक्षिप्य सम्यङ् मु निभिरवितथै र्ब्रह्मपूर्वैर्यथोक्तं
नानाभेदै र्विमानं प्रियतरमनघं तैतलानां मयेन 94

इति मयमतेवस्तुशास्त्रेचतुर्भूम्यादिबहुभूमिविधानो नाम द्वाविं शोऽध्यायः

अथ त्रयोविंशोऽध्यायः[सम्पाद्यताम्]

प्राकारपरिवारविधानम्
रक्षार्थंच विमानानां शोभार्थंच तथाऽधुना
परिवारनिवेशार्थंप्राकारं प्रोच्यतेबुधैः 1

कृत्वा चतुष्पदं मूलप्रासादस्य तुविस्तृतम्
आद्यं सालं महापीठं पदैः षोडशभिर्यु तम् 2

मण्ड काख्यं द्वितीयं स्यान्मध्यं भद्रमहासनम्
चतुर्थंसु प्रतीकान्तं पञ्चमं चेन्द्रकान्तकम् 3

एवं यु ग्मपदैर्युक्तमयु ग्मैरथ वक्ष्यते
एकमाद्यं विमानं स्यादाद्यं सालं तुपीठकम् 4

द्वितीयं स्थण्डिलं सालं मध्यं चोभयचण्डितम्
सुसंहितं चतुर्थंस्यादीशकान्तं तुपञ्चमम् 5

चतुरश्रीकृतेतेन मुखायाममिहोध्ध्वतः
पादाधिकमथाध्यर्धंपादोनद्विगुणं क्रमात् 6

द्विगुणं द्विगुणार्धंच त्रिगुणं च चतु र्गुणम्
मुखायाममिति प्रोक्तं प्राकाराणां विशेषतः 7

क्षुद्राणामल्पहर्म् याणां स्वव्यासार्धप्रमाणतः
अन्तर्मण्डलकं कुर्यात् सत्रिहस्तं तुतत्समम् 8

द्वितीयं हि तृतीयं तुतस्मात् पञ्चकराधिकम्
तस्मात् ससप्तहस्तं तुतत्समं स्याच्चतुर्थकम् 9

नवहस्तसमायु क्तं तत्समं पञ्चमं भवेत्
मध्यमानां स्वतारार्धमन्तर्मण्डलमिष्यते 10

तत्समं पञ्चहस्तेन सं युक्तं स्याद् द्वितीयकम्
सप्तहस्ताधिकं तस्मात् सालमु क्तं तृतीयकम् 11

नवहस्ताधिकं तस्माच्चतुर्थंसालमीरितम्
एकादशकरै र्युक्तं तत्समं पञ्चमं भवेत् 12

उत्तमानां स्वतारार्धमाद्यं सालं प्रकीर्तितम्
तत्समं सप्तहस्तेन सं युक्तं स्याद् द्वितीयकम् 13

नवहस्ताधिकं तस्माद् तृतीयं सालमु च्यते
तस्मादेकादशाधिक्यं तत्समं तुचतुर्थकम् 14

त्रयोदशकरै र्युक्तं तत्समं पञ्चमं भवेत्
एवं क्षुद्राल्पमध्यानामु त्कृष्टानां प्रकीर्तितम् 15

एतेन कारयेद् धीमान् पूर्वोक्ते न क्रमेण वा
प्राकारं परितस्तस्मान्मुखायामं तुपूर्ववत् 16

भित्त्यभ्यन्तरमानेन मानयेन्मानवित्तमः
भित्तिमध्येन बाह्येन कश्चिदु क्तं तुसूरिभिः 17

अन्तर्मण्डलभित्तेश्च विष्कम्भं सार्धहस्तकम्
तस्माद् त्रित्यङ्गुलाधिक्याद् द्विहस्तान्तं यथाक्रमम् 18

पञ्चानामपि सालानां विष्कम्भं परिगृह्यताम्
तत्तद्विष्कम्भमानेन त्रिगुणं वा चतु र्गुणम् 19

प्राकारोदयमु द्दिष्टं स्वाष्टां शोनाग्रविस्तरम्
उत्तरान्तोचिता वाऽपि कु म्भमण्ड्यन्तकोदयाः 20

मसूरकादिवर्गा ढ्याः खण्डहर्म् याभिमण्डिताः
अजु भित्तियुता वाऽपि बुब्दुदार्धेन्दुशीर्षकाः 21

क्षुद्राल्पानां तुसालानां भित्तिर्हस्तप्रमाणतः
सार्धहस्तावधिर्या वत् पूर्ववद् वर्धयेत् क्रमात् 22

सोत्तरा वाजनच्छत्र शीर्षाभा सालभित्तयः
भित्तिव्याससमोत्तुङ्गं पादार्धा धिकमेव वा 23

तदुच्चेरुद्रभागेऽप्यग्निमोक्षोऽक्षिशिवां शकः
उत्तरं वाजनाब्जं च क्षेपणं च यथाक्रमम् 24

अजु भित्तियुतं ह्येतत् खण्डहम्म्याभिमण्डितम्
अधिष्ठानादिवर्गाढ्यं निर्गमोँमसं युतम् 25

एकद्वित्रितलोपेतं कुर्यादावृतमण्डपम्
अभ्यन्तरेबहिष्ठात् तुअजु भित्तियुता भवेत् 26

अधोभूमित्रिभागेतुद्विभागं चोध्ध्वभूमिकम्
तत्पादाष्टां शहीनं वा बहिर्भित्त्युन्नतं भवेत् 27

मालिकाकृतिरेवं वा महावारयुतं तुवा
मानान्तं बाह्यभित्त्युच्चमधो भूमेः स्थलान्तकम् 28

मूलसद्मोत्तरान्तं वा प्रस्तरान्तमथापि वा
खण्डहर्म् योत्तरान्तं वा शिखरान्तोन्नतं तुवा 29

मण्डपं द्वितलं वै कतलं वाऽपि तदावृतम्
अधिष्ठानादिवर्गाढ्यं समं वाष्टां शहीनकम् 30

त्रिपादं वा विशेषेण सालाधिष्ठानतुङ्गता
द्विगुणं चरणोत्तुङ्गं षडष्टां शोनमेव वा 31

उक्षं वा भूतरूपं वा कर्तव्यं सालशीर्षके
मूलजन्मतलं हस्तमात्रोच्चं जन्मसालतः 32

प्रतिसालं तुषण्मात्रहीनं स्याच्छेषसालके
क्षुद्रेसाष्टादशाङ्गु ल्यं मध्यमेमूलपादुकम् 33

क्षपयेत् तुचतुर्मात्रैर्या वत् पञ्चान्तसालकम्
योजयेद् विधिनानेन स्थपतिस्तत्क्रमेण तु 34

परिवारविमानानां मानं गर्भार्धमिष्यते
मूलवस्तु त्रिभागैकं मध्यं वा पादबाह्यकम् 35

त्रिचतुष्पञ्चषट् सप्तहस्तै र्वाहम्म्यविस्तृतम्
अष्टौ वा परिवाराः स्युस्तथा द्वादश षोडश 36

द्वात्रिं शत् परिवाराश्च हीष्यन्तेशास्त्रकोविदैः
परिवारामरोत्सेधं युक्त्या तत्रै व योजयेत् 37

यदु क्तं सकलेबेरेतन्मानं गृह्यतां वरैः
सर्वलक्षणसं युक्तं स्थानकासनमेव वा 38

हीनविमानानामथ परिवाराश्चाष्ट प्रोक्ताः
प्राकारोऽप्येकः स्यात् पीठपदेचार्यकादिषुवा 39

अषभगणाधिपकमलजा मातृगुहार्या च्युताश्च चण्डे शः
उपपीठपदेचान्तद्द्वादश परिवारकाः स्थाप्याः 40

वृषकमलजगुहहरयः पूर्ववदु दितास्तथार्यकादिपदे
रविगजवदनयमास्तेमातृजलेशौ च दु र्गाच 41

धनदश्चण्डः क्रमशः सूर्यपदादिष्ववामगताः
षोडश परिवाराः स्युश्चोग्रेपीठेनिधातव्याः 42

अन्तश्चार्यक भागादिषुवृषभाद्यास्तथा प्राग्वत्
ईशपदेच जयन्तेभृशभागेऽग्नौ च वितथेच 43

भृङ्गनृपेपितृसु गलेशोषेवायौ च मुख्यकेऽप्यु दितौ
चण्डश्चन्द्रः सूर्यो गजवदनः श्रीः सरस्वती चेति 44

ता मातरश्च शुक्रो जीवो दु र्गादितिस्तथाप्यु दितिः
द्वात्रिं शत् परिवाराः स्थण्डिलकाख्येतुचण्डितेस्थाप्याः 45

ब्रह्मपदं नवबाह्यो श्रीज्येष्ठोमा सरस्वती चैताः
साविन्द्रेन्द्रजयां शेरुद्रजयेचापवत्सेच 46

आर्या दिषुच पदेषुवृषभाद्याः पूर्ववत् कथिताः
ईशेपर्जन्यपदेमाहेन्द्रेभानुभागेतु 47

सत्यान्तरिक्षकानलपूष गृहक्षताकिभागेतु
गन्धर्वेमृषभागेपितृबोधनपुष्पदन्तवरुणेषु 48

असुरेयक्षसमीरणभागेनागेच भल्लाटे
सोमपदेमृगभागेऽप्यु दितौ देवाः क्रमात् स्थाप्याः 49

ईशशशिनन्दिके श्वरसुरपतयो महाकालः
दिनकरवह्निबृहस्पतिगजवदनयमाश्च भिङ्गिरिटिः 50

चामुण्डाप्यथ निअर्तिश्चागस्त्यो विश्वकर्माच
जलपतिरथ भृगुनामा दक्षः प्रजापतिर्वायुः 51

दु र्गाच वीरभद्रो धनदश्चण्डे श्वरः शुक्रः
स्थण्डिलचण्डितभागेपण्डितजनमण्डलैरुदिताः 52

यु ग्मायु ग्मपदेतेकु ड्यगता वागताश्च पदमध्ये
त्रिप्राकारेपञ्चप्राकारेऽप्येवमेवभवेत् 53

अष्टाद्याः परिवारा मध्यान्तर्हारयोरुदिताः
प्रत्यग्दिङ्मुखम्म्येमित्रेवृषभस्थितिः प्रोक्ता 54

कमलजगुहहरयस्तेभूधरभागार्ययोर्विवस्वति च
यन्मुखमीश्वरभवनं तन्मुखमेवोदितं तेषाम् 55

शिष्टा हर्म् याभिमुखाः पूर्वोक्तपदेनिधातव्याः
प्राक्प्रत्यङ्मुखमुक्षा देवाभिमुखो न वाऽभिमुखः 56

अवागुत्तरदिशि मु खिनौ चण्डे शेभाननौ च मतौ
प्रासादमण्डपसभाशालाकाराणि कार्या णि 57

परिवारविमानानि सर्वाण्यङ्गानि युक्तिवशात्
मध्यान्तर्हारयोरेव मालिकापङ्क्तिरिष्यते 58

एकद्वित्रिचतुर्भूमियु क्ता वा पञ्चभूमिका
भित्तेरुपरि भित्तिः स्यात् पादः पादोपरि स्मृतः 59

भित्तेरुपरि पादो वा पादोपरि न भित्तिका
कत्न टकोष्ठादियु क्ता वा जालभित्तिरलङ्कृता 60

मण्डपाकृतियु क्ता वा शालाकारसभान्विता
भक्तिमानं तथा पादायामं संक्षिप्य वच्यते 61

मूलधाम्नस्तूत्तरान्तमुपानाद्युन्नतं क्रमात्
सप्तभागैः समं कृत्वा द्व्यं शं मसूरकोन्नतम् 62

पादायामं तुपञ्चां शं पादं सर्वाङ्गसं युतम्
अथवा पादमानं तुनवभागै र्विभाजयेत् 63

अधिष्ठानं द्विभागं स्याच्छेषं पादोदयं भवेत्
सार्धद्विहस्तमारभ्य षट् षडङ्गुलवर्धनात् 64

षड्ढस्तान्तं समु त्सेधं स्तम्भं त्रिःपञ्चसं ख्यया
भित्त्यभ्यन्तरतस्तावदेवं तस्या विशालता 65

भक्त्यायामं च तावत् स्यात् क्षुद्रेमहति मन्दिरे
षडङ्गुलात् समारभ्य वाङ्गुलाङ्गुलवर्धनात् 66

विं शन्मात्रावधिर्या वत् पादविष्कम्भमिष्यते
पादोच्चार्धमधिष्ठानं षडष्टां शोनमेव वा 67

पादोदयत्रिभागैकं चौर्भा गैकमेववा
पादबन्धमधिष्ठानं चारुबन्धमथापि वा 68

पादोनमप्यलङ्कारं प्रस्तरस्याप्यलङ्कृतम्
पूर्वोक्ते न प्रकारेण युक्त्या तत्रै व योजयेत् 69

खलूरिका मनु ष्याणां वासेष्वेवमुदीरिताः
प्रथमावरणाद् यावत् त्रिप्राकारान्तमावृतिः 70

यथेष्टदिशि हि द्वारं युक्त्या युक्तं नृणां मतम्
परिवारविमानानि तत्तदु क्तपदेक्रमात् 71

आर्यात् पूर्वोक्तनीत्या तुप्रासादाभिमुखान्यपि
नृत्तमण्डपपीठादि परिवाराद् बहिः पुरः 72

स्नानार्थंमण्डपं वाऽपि नृत्तमण्डपमेववा
परिवारालयान्तर्वाकर्तव्यं स्वप्रमाणतः 73

गर्भगृहार्धेन समौ पीठव्यासोच्छ्रयौ मतौ
एकद्वित्रिकरव्यासोत्सेधं वा बलिविष्टरम् 74

गोपुरात् तुबहिः पीठं प्रासादार्धेन निर्गमम्
तत्समं वा त्रिपादं वा निर्गमं बलिविष्टरम् 75

पञ्चानामपि सालानामारात् पैशाचमग्रतः
पैशाचपीठप्रासादमध्येतुबलिविष्टरम् 76

पीठोत्सेधेषोडशभागेभागेन जन्मं स्यात्
जगती चतुरं शेन कुर्यात् कुमुदं त्रिभिर्भा गैः 77

भागेनोपरि पट्टं कण्ठं कुर्यात् त्रिभागेन
एके नोपरि कम्पं द्व्यं शं स्याद् वाजनं चोध्ध्वे 78

तदुपरि वाजनमेकं तद्व्यासार्धंत्रिपादमुपरिदलम्
पद्मत्रिभागमूध्ध्वेकर्तव्या कर्णिका मध्ये 79

तस्यार्धंकमलोच्चं वार्धो च्चं कर्णिकायास्तु
मध्येभद्रयुतं वाभद्रं वा सोपपीठं वा 80

नानाधिष्ठानानामाकृतयो वा यथा तथाप्यु क्ताः
एवं पीठालङ्कृतमु दितं प्रवरैः पुरातनैर्मुनिभिः 81

वृषभस्याग्रतः कुर्यात् प्रासादार्धप्रमाणतः
ध्वजस्थानं तदग्रेतुतन्नीत्वा त्रिशिखालयम् 82

एतेवृषादयः सर्वेचान्तर्वामेतुगोपुरात्
मर्या दिसालमाश्रित्य पावके हव्यकोष्ठकम् 83

अग्निगोपुरयोर्मध्येधनधान्यगृहं भवेत्
याम्येमज्जनशाला स्यात्तत्रस्थं पुष्पमण्डपम् 84

नैअर्तिस्थानमाश्रित्य कुर्यादायुधमण्डपम्
वरुणेवायुदेशेतुशयनस्थानमिष्यते 85

सौम्यायां तुप्रकर्तव्यं धर्मश्रवणमण्डपम्
ईशेवापी च कत्न पं स्यादापवत्सपदाश्रितम् 86

ईशगोपुरयोर्मध्येवाद्यस्थानं प्रकीर्तितम्
आरादीशेविमानस्य स्थानं चण्डे श्वरस्य वा 87

पूर्वोक्तस्थानदेशेवा कर्तव्यं भवनं बुधैः
शक्तिस्तम्भं पीठात् पुरतो विद्याद् विमानमानेन 88

क्षुद्राणां द्विगुणोदयमल्पानां तत्समं विद्यात्
मध्यविमानानामपि तुङ्गार्धंवा त्रिपादोच्चम् 89

उदयत्रिभागमु दितं वाऽर्धंवोत्कृष्टहर्म् याणाम्
हस्तं षोडशमात्रं द्वादशदशमात्रकं विपुलम् 90

मण्डीकु म्भयुतं तत् घ्नकोऽध्ध्वेभूतमुक्षा वा
शै लं दारुमयं वा वृत्तं वाष्टाश्रकं द्विरष्टाश्रम् 91

वेशस्थानं वापी कत्न पारामौ च दीर्घिका चै व
सर्वत्र सम्मतं स्यान्मठभु क्तिनिके तनं चापि 92

नान्तर्मण्डलमथ वा चान्तहारं तथैकसालं चेत्
अन्तर्हारा मध्यमहारा मर्यादाभित्तिश्च 93

त्रिप्राकारेऽप्यु दिताः पञ्चयुताः पञ्चसालाः स्युः
एषां प्राकाराणामुपरि वृषाः स्युः सपङ्क्तिकाः परितः 94

शक्तिस्तम्भात् पुरतस्त्रिचतुःपञ्चान्तरालयं नीत्वा
गणिकागृहमथ पाश्श्वद्वयेतुसंवाहिकासहितम् 95

प्राकारबहिः परितो वासं परिवारकाणां तु
दासीनामपि तद्वत् पुरतो वा वासमु द्दिष्टम् 96

यमदिशि गुरुमठमु दितं पूर्वस्मिन् वाऽप्यवाग्वदनम्
शेषमनु क्तं सर्वंकुर्याद् राजोपचारेण 97

विष्णु धिष्ण्येऽहमद्यापि वच्यामि परिवारकम्
प्रमुखेवै नतेयश्च वह्नौ गजमुखालयम् 98

यमेपितामहः सप्त मातरः पितरीरिताः
गुह्येजलेशेवायव्येदु र्गासोमेधनाधिपः 99

सेनापितरथैशानेपीठादीनां तुपूर्ववत्
प्राकारोऽप्येक एवं स्यादु च्यन्तेद्वादशाधुना 100

विष्णोरभिमुखं चक्रं गरुडस्तत्प्रदक्षिणे
शङ्खो वामेबहिर्वक्त्राश्चैतेसकलरूपिणः 101

सूर्याचन्द्रमसौ पाश्श्वेगोपुरस्यान्तराननौ
वह्नौ पचनगेहं स्याच्छेषं पूर्ववदाचरेत् 102

मध्यान्तर्हारयोरेव परिवारास्तुषोडश
मण्डपस्याग्रतः कुर्यात् पक्षिराजं तुपीठकम् 103

लोके शाः क्रमशः स्थाप्यास्तत्तदं शेशिवं विना
आदित्यश्च भृगुश्चै वमश्विनौ च सरस्वती 104

पद्मा च पृथिवी चै वमुनयः सचिवस्तथा
द्वारपालकमध्यादिष्वन्तरालेतुकीर्तिताः 105

द्वात्रिं शत्परिवारां श्च युक्त्या तत्रै व योजयेत् 105-2

चण्डप्रचण्डरथ नेमिसपाञ्चजन्यदु र्गा गणेशरविचन्द्रमहानुभावाः
सर्वेश्वरः सुरपतिश्च तथा दशै तेप्राकारपञ्चमुखगोपुरकल्पनीयाः 106

वृषस्य लक्षणं सम्यक् संक्षिप्येह प्रवक्ष्यते 107

द्वारलिङ्गसमं श्रेष्ठं चतुरं शविहीनकम्
मध्यमं त्रिद्विभागोच्चं कन्यसं वृषभोदयम् 108

गर्भार्धंकन्यसं नालीगेहतु ल्यं वरोदयम्
तदन्तरेऽष्टभागेतुनवमानमुदीरितम् 109

एकादिनवहस्तान्तं कनिष्ठादित्रयं त्रयम्
पञ्चाशदं शकं तुङ्गमेकां शमात्रमीरितम् 110

पञ्चाष्टाङ्गुलमायामं तन्मानमधुनोच्यते
मूध्ध्नस्तुगलपर्यन्तं दशमात्रं ततस्त्वधः 111

ग्रीवोच्चमष्टमात्रं स्यादुरोन्तं षोडशाङ्गुलम्
ऊरुदै घ्घ्यंच षण्मात्रं जानुमानं द्विमात्रकम् 112

जङ्घादीर्घंषडङ्गु ल्या खुरं कोलकमु च्यते
शृङ्गान्तरं द्विमात्रं स्याच्छृङ्गदै घ्घ्यंद्विकोलकम् 113

मूलव्यासं त्रिभागेन शृङ्गाग्रं तुद्विमात्रकम्
ललाटं नवमात्रं स्यान्मुखव्यासं शराङ्गुलम् 114

उत्सेधं तत्समं नेत्रायामं द्व्यङ्गुलमीरितम्
सार्धाङ्गुलं तदु त्सेधं नेत्रमध्यान्मुखायतम् 115

वसुमात्रं ततः पृष्ठं ग्रीवान्तं तुषडङ्गुलम्
नेत्रमध्याल्ललाटोच्चं चतुर्मात्रं प्रकीर्तितम् 116

नेत्रात् कर्णान्तरं तावत् कर्णायामं शराङ्गुलम्
कर्णमूलं द्विमात्रं स्याद् भागं कर्णस्य मध्यमम् 117

अग्रमङ्गुलविस्तारं घनमर्घाङ्गुलं भवेत्
घ्राणं सार्धाङ्गुलायाममङ्गुलं गाढविस्तृतम् 118

अङ्गुलं नासिकातुङ्गमास्यं पञ्चाङ्गुलायतम्
उत्तरोष्ठं त्रिमात्रोच्चमधरोष्ठं द्विमात्रकम् 119

जिह्वायामविशालोच्चं त्रिद्व्येकाङ्गुलमीरितम्
ग्रीवाव्यासं दशाङ्गु ल्या मूलं द्वादशमात्रकम् 120

मूलेऽग्रेच घनं पृष्ठे ग्रीवस्याष्टषडङ्गुलम्
ककुत् षडङ्गुलव्यासमु त्सेधं तुतदर्धकम् 121

ग्रीवस्याग्रविशालं तुद्विमात्रं युक्ततो न्यसेत्
ककुदस्तुशरीरोच्चं त्रिःषडङ्गुलमीरितम् 122

द्विःसप्तमात्रकं पृष्ठे व्यासं द्वादशमात्रकम्
अपरोरुविशालं तुदशाष्टचतुरङ्गुलम् 123

पञ्चाङ्गुलं तदायामं जानुदेशं द्विमात्रकम्
जङ्घादै घ्घ्यंशराङ्गु ल्या त्र्यङ्गुलं स्याद् विशालकम् 124

सुरोत्सेधं त्रिमात्रं स्यात् पु च्छमूलं तथै वच
सार्धाङ्गुलं तुपु च्छाग्रं जङ्घान्तं तस्य लम्बनम् 125

मुष्कायामविशालं तुत्रिद्विमात्रं यथाक्रमम्
शेफायामं त्रिमात्रं स्यादुदरादङ्गुलं घनम् 126

ऊरुमूलविशालं तुचतुरङ्गुलमग्रतः
जङ्घाग्रेतुद्विमात्रं स्याच्छेषं युक्तिवशान्नयेत् 127

स्थितं वा शयितं वाऽपि यथा योग्यं तथाचरेत्
सुधालोहैः परैद्द्रव्यैर्यथा योग्यं तथा चरेत् 128

घनं वाऽप्यघनं वाऽपि लोहजं युक्तितो नयेत्
सकलस्य तुयन्मानं तन्मानं वृषभोदयम् 129

किञ्चिन्न्यूनाधिकं कार्यंसर्वदोषसमुद्भवम्
तस्मात् परिहरेद् विद्वान् सर्वलक्षणसं युतम् 130

द्वारलिङ्गसमं वृषभं वरं मध्यमं चतुरं शविहीनकम्
द्वित्रिभागसमोदयमीरितं कन्यसं त्रिविधं मु निभिर्वरैः 131

इति मयमतेवस्तुशास्त्रेप्राकारपरिवारविधानो नाम त्रयोविंशोऽध्यायः

अथ चतुर्विंशोऽध्यायः[सम्पाद्यताम्]

अधुना गोपुराणां तुलक्षणं वक्ष्यतेक्रमात्
क्षुद्राल्पमध्यमुख्यानां हर्म् याणां स्वप्रमाणतः 1

मूलप्रासादविस्तारेसप्ताष्टनवभागिके
दशै कादशभागेतुतत्तदेकां शहीनकम् 2

द्वारशोभादिविस्तारं गोपुरान्तं यथाक्रमम्
क्षुद्राल्पयोः समु द्दिष्टं मध्यानां प्रविधीयते 3

मूलधाम्नस्तुविस्तारेचतुष्पञ्चषडंशके
सप्ताष्टां शेच भागोनं गोपुरान्तं यथाक्रमम् 4

द्वारशोभादिविस्तारं पञ्चधा परिकीर्तितम्
त्रिभागैकां शमध्यं च द्विभागं स्यात् त्रिभागिके 5

चतुर्भा गेत्रिभागं तुपञ्चां शेचतुरं शकम्
द्वारशोभादिविस्तारं गोपुरान्तं क्रमेण तु 6

उत्तमानामिदं प्रोक्तं हस्तैरप्यथ वक्ष्यते
द्विहस्तादि द्विरष्टान्तमेकारत्निविवर्धनात् 7

एककं त्रिविधा मानं द्वारशोभादिपञ्चसु
त्रिहस्तादेकत्रिं शान्तं द्विद्विहस्तविवर्धनात् 8

प्रोक्तं त्रिः पञ्चधा मानं द्वारशोभादिपञ्चके
नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् 9

सप्तत्रिं शत्करं यावत् पञ्चपङ्क्तिप्रमाणकम्
शोभादिगोपुराणां च विस्तारं परिकीर्तितम् 10

द्वारशोभा द्वारशाला द्वारप्रासादहम्म्यके
गोपुरेण तुपञ्चैतेद्वारशोभादिपञ्चसु 11

अथवा हस्तमानेन विस्तारं परिगृह्यताम्
त्रिपञ्चसप्तनन्दैकादशारत्नै र्विवर्धनात् 12

पञ्चमानं द्विरत्निभ्यां पञ्चस्वेकस्य सं मतम्
पञ्चसप्तत्रिस्त्र्येकादशत्रयोदशमानतः 13

प्रथमावरणेद्वारशोभाव्यासस्तुपञ्चधा
त्रिपञ्चाद्यात्रयोविं शद् द्वारशालाविशालता 14

पञ्चपञ्चकराद् यावत् त्रयत्रिं शत्करान्तकम्
द्वारप्रासादविस्तारं पञ्चधा परिकीर्तितम् 15

पञ्चत्रिं शत्कराद् यावत् त्रिचत्वारिं शदन्तकम्
द्वारहम्म्यस्य विस्तारं पञ्चभेदमथोच्यते 16

नवपञ्चकराद् यावत् त्रिपञ्चाशत्करान्तकम्
पञ्चधा विपुलं प्रोक्तं गोपुरस्य मुनीश्वरैः 17

चक्रवर्तिमहाराजवेश्मन्यप्येवमूह्यताम्
सार्धंत्रिपादं द्विगुणं त्र्यं शै कद्व्यं शमायतम् 18

शोभादीनां तुपञ्चानां द्वाराणामु दितं ततः
तेषामेवं क्रमाद् व्यासादु त्सेधं पृथगु च्यते 19

सप्तां शेचदशां शं च चतुरं शेषडंशकम्
सप्तभागं चतुर्भा गेत्रित्रिभागं तुपञ्चके 20

द्विगुणं तुयथासं ख्यं द्वारायतनतुङ्गता
गोपुरस्य तुविस्तारत्रिभागादेकभागिकम् 21

चतुर्भा गैकभागं च पञ्चभागद्विभागिकम्
निर्गमं गोपुराणां तुप्राकाराद् भित्तिबाह्यतः 22

मूलं सार्धंतुपादोनद्विहस्तं तुद्विहस्तकम्
तत्तत्षडङ्गुलैर्नन्दमात्रैद्द्वादशमात्रकः 23

वृद्ध्या पञ्चकरान्तं तुसप्तान्तं तुनवान्तकम्
द्वारं त्रिः पञ्चधामानमेककं तुपृथक् पृथक् 24

क्षुद्रेमध्येवरेद्वारविस्ताराः परिकीर्तिताः
तत्तद्वैपु ल्यवशतस्तत्तदु त्सेधमु च्यते 25

पञ्चां शेभ्यश्च सप्तां शं सप्तां शेभ्यो दशां शकम्
द्विगुणार्धा धिकं पादाधिकं पञ्चोच्छ्रयाः स्मृताः 26

मूलवस्तुनिरीक्ष्यै व पादाधिष्ठानतुङ्गता
चतुष्पञ्चर्तु सप्ताष्टनन्द पङ्क्तीशभानुषु 27

भागेष्वेककभागोनं स्वाधिष्ठानान्ततुङ्गकम्
शेषं तदुपपीठं स्यात् पादबन्धं मसूरकम् 28

प्रासादस्तम्भमानं वा वसुभागोनमेववा
नन्दपङ्क्त्यं शहीनं वा गोपुरस्तम्भतुङ्गकम् 29

छेदयेत् तदधिष्ठानं होमान्तं खातपादकम्
उत्तरान्तं समु त्सेधं तदर्धंद्वारविस्तृतम् 30

प्रवेशदक्षिणेगर्भमारूढे भित्तिके भवेत्
श्रीकरं रतिकान्तं च कान्तविजयमेवच 31

विजयविशालकं चै व विशालालयमेवच
विप्रतीकान्तं श्रीकान्तं श्रीके शं च तथा पुनः 32

के शविशालकं स्वस्तिकं दिशास्वस्तिकमेवच
मर्दलं मात्रकाण्डं च श्रीविशालं चतुर्मु खम् 33

एतेपञ्चदश प्रोक्ता गोपुरस्याभिधानकाः
एकादिपञ्चभूम्यन्तं शोभाद्यल्पप्रमाणकम् 34

द्वितलादि षट् तलान्तं मध्यमक्रममु च्यते
त्रितलात् सप्ततलपर्यन्तं चोत्तममु च्यते 35

सोपपीठमधिष्ठानं पादोच्चमुत्तरान्तकम्
शेषं तत्स्थूपिपर्यन्तं भागमानं विधीयते 36

स्थूप्यन्तमुत्तरान्तं च षड् भागं विभजेत् समम् 36-2

सपादभागमञ्चोच्चं कन्धरोच्चं तदं शकम्
सत्रिपादद्विभागं तुशिरः शेषं शिखोदयम् 37

एवमेकतलं प्रोक्तं द्वितलेभागमु च्यते
उत्तरादिशिखान्तं यन्नवधा विभजेत् समम् 38

सपादभागमञ्चोच्चं द्व्यं शार्धंचरणायतम्
भागैकं प्रस्तरोत्सेधमेकां शं कन्धरोदयम् 39

साद्द्धद्व्यं शं शिरस्तुङ्गं शेषभागशिखोदयम्
एवं द्वितलमाख्यातं त्रितलेभागमु च्यते 40

स्थूप्यन्तमुत्तरान्तं च कृत्वोच्चं द्वादशां शकम्
सपादां शं कपोतोच्चं द्वयं शार्धंचरणायतम् 41

भागैकं प्रस्तरोत्सेधं द्विभागं पाददै घ्घ्यकम्
त्रिपादं तत्कपोतोच्चमं शं ग्रीवोदयं भवेत् 42

सार्धद्व्यं शं शिरस्तस्माच्छेषं स्थूप्यौच्छ्रयं भवेत्
एवं त्रितलमाख्यातं चतुर्भौ ममथोच्यते 43

उत्तरादिशिखान्तं यन्मानमष्टादशां शकम्
सत्रिपादां शकं मञ्चं त्रिभागं तलिपायतम् 44

सार्धांशां प्रस्तरोच्चं स्याद् द्व्यं शसार्धंपदोदयम्
सपादभागं मञ्चोच्चं द्व्यं शं स्यात् स्तम्भदै घ्घ्यकम् 45

मञ्चमं शं गलं भागं त्रिभागं शिखरोदयम् 45-2

शेषभागं शिखामानं पञ्चभौममथोच्यते
स्थूप्यन्तमुत्तरान्तं च त्रयोविं शतिभागिकम् 46

द्विभागं प्रस्तरोच्चं स्यात् त्र्यं शार्धंचरणायातम्
पादोन द्व्यं शकं मञ्चं पादायामं त्रियं शकम् 47

सार्धांशमूध्ध्वमञ्चोच्चं द्व्यं शार्धंपाददै ध्ध्यकम्
सपादां शं कपोतोच्चं द्व्यं शं स्यात् तलिपायतम् 48

प्रस्तरोच्चं तुभागेन कन्धरं भागमिष्यते
द्व्यं शार्धंशिखरोत्सेधं शेषं स्थूप्यु च्छ्रयं भवेत् 49

उत्तरादि शिखान्तं स्यादेकोनत्रिं शदं शकम्
द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरं शकः 50

पादोनद्व्यं शकं मञ्चं त्र्यं शार्धंपाददै घ्घ्यकम्
सत्रिपादां शकं मञ्चं त्रिभागं तलिपायतम् 51

सार्धांशं प्रस्तरोत्सेधं द्व्यं शार्धंपाददैघ्घ्यकम्
सपादां शं कपोतोच्चमूध्ध्वभागं द्विभागतः 52

प्रस्तरोच्चं तुभागेन कन्धरं तत्समं भवेत्
सार्धद्व्यं शं शिरस्तस्माच्छेषभागं शिखोदयम् 53

एवं तुषट् तलं प्रोक्तं सप्तभौममथोच्यते
उत्तरादिशिखान्तं यन्मानं षटि् त्रं शदं शकम् 54

मञ्चं साङि् घ्रद्वयं सार्धवेदां शं पाददै घ्घ्यकम्
द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरं शकम् 55

सत्रिपादां शकं मञ्चं त्र्यं शार्धंचरणायतम्
पादोनद्व्यं शमञ्चोच्चं त्रिभागं पाददै घ्घ्यकम् 56

सार्धांशं प्रस्तरोच्चं तुद्व्यं शार्धंतलिपायतम्
सपादभागमञ्चोच्चमूध्ध्वपादं द्विभागिकम् 57

कपोतोच्चं तुभागेन तत्समं कन्धरोदयम्
सत्रिपादाश्विनीभागं शिरःशेषं शिखोदयम् 58

एवं भागानि कर्तव्यान्यु र्वीसं ख्याक्रमेण तु
विस्तारेपञ्चभागेतुनालीगेहं त्रियं शकम् 59

शेषं तुभित्तिविष्कम्भमेकभूमेर्विधीयते
विस्तारेसप्तभागं स्याद् गर्भगेहं यु गां शकम् 60

शेषं तुभित्तिविष्कम्भमेकां शं कत्न टविस्तृतम्
कोष्ठकं त्र्यं शकं तारेपञ्चां शं स्यात् तदायते 61

कत्न टकोष्ठकयोर्मध्येपञ्जरादिविभूषितम्
एवं द्वितलमु द्दिष्टं त्रितलस्य विधीयते 62

विस्तारेनवभागेतुनालीगेहं त्रियं शकम्
गृहपिण्ड्यलिन्द्रहारा भागेन परिकल्पयेत् 63

कत्न टकोष्ठादिसर्वाङ्गं पूर्ववत् परिकल्पयेत्
शेषं तुभित्तिविष्कम्भमेकां शं कत्न टविस्तृतम् 64

शालायामं त्रिभागं स्यादेकां शं लम्बपञ्जरम्
हाराभागमथार्धंस्यादायामेकोष्ठकायतम् 65

पञ्चां शं वा षडंशं वाप्यूध्ध्वेसप्तां शविस्तृतम्
कत्न टमं शं द्विभागेन शालायामं द्विभागिकम् 66

हारायां क्षुद्रनीडं तदर्धभागमिति स्मृतम्
शालायामं तुपञ्चां शमायामेप्रविधीयते 67

एवं त्रितलमाख्यातं शेषमूह्यं विचक्षणैः
तारेपङ्क्त्यं शके नालीगेहं तत्रिभिरं शकः 68

सार्धांशं भित्तिविष्कम्भमेकभागमलिन्द्रकम्
एकां शं खण्डहम्म्यंस्यात् कत्न टकोष्ठादि पूर्ववत् 69

मुखेऽमुखेमहाशाला पञ्चां शं च षडंशकम्
सर्वा वयवसं युक्तं चतुर्भौ ममिदं वरम् 70

तारेरुद्रां शके नालीगेहं तत्रिभिरं शकः
द्विभागं भित्तिविष्कम्भमेकभागमलिन्द्रिकम् 71

एकां शं खण्डहम्म्यंस्याच्छेषं पूर्ववदाचरेत्
एवं पञ्चतलं विद्यात् षट् तलं चाधुनोच्यते 72

विपुलेद्वादशां शेतुनालीगेहं यु गां शकम्
द्विभागं भित्तिविष्कम्भमं शेनान्धारकं भवेत् 73

अं शेन खण्डहम्म्यंस्यात् कत्न टकोष्ठादि पूर्ववत्
तारेत्रयोदशां शेतुगर्भगेहं यु गां शकम् 74

द्व्यं शार्धंभित्तिविष्कम्भमेकभागमलिन्द्रकम्
एकां शं खण्डहम्म्यंस्यात् कत्न टकोष्ठादि पूर्ववत् 75

मुखेऽमुखेमहाशाला षड् भागेन विधीयते
पञ्जरै र्हस्तिपृष्ठै श्च पक्षशालादिभिर्यु तम् 76

नानामसूरकस्तम्भवेदीजालकतोरणम्
एवं सप्ततलं प्रोक्तं गोपुरं सार्वदेशिकम् 77

मूलद्वारस्य विस्तारेपञ्चभागैकहीनकम्
चतुर्भा गैकहीनं वोपरिष्टाद् द्वारविस्तृतम् 78

उपर्यु परि वेशं च मध्यपादोत्तरै र्यु तम्
गर्भा गारेतुसोपानं ह्युपर्यु परि विन्यसेत् 79

चतुष्कर्णेतुसोपानमुपपीठेप्रशस्यते
यथायु क्ति यथाशोभं तथा योज्यं विचक्षणैः 80

गोपुराणामलङ्कारं प्रत्येकं वक्ष्यतेऽधुना
मण्डपाभा यथा द्वारशोभा तत्र प्रकीर्तिता 81

दण्डशाला यथा द्वारशाला तत्र विधीयते
प्रासादाकृतिवद् द्वारप्रासादं प्रोच्यतेबुधैः 82

मालिकाकृतिवद् द्वारहम्म्यंतुप्रोच्यतेबुधैः
सशालाकृतिसंस्थानं द्वारगोपुरमिष्यते 83

सर्वेषुगोपुरं कुर्याद् यथायु क्ति विशेषतः
श्रीकरस्याप्यलङ्कारं प्रवक्ष्याम्यनुपूर्वशः 84

विस्तारद्विगुणं वाऽपि पादोनद्विगुणायतम्
पञ्चसप्त नवां शं तुविस्तारेप्रविधीयते 85

विस्तारां शप्रमाणेन दै घ्घ्यभागां श्च कल्प् लयेत्
एकद्वित्रितलोपेतं सर्वा वयवसं युतम् 86

स्वस्तिकाकृतिकं नासो सर्वत्र प्रविधीयते
मुखेऽमुखेमहानासी वं शनासी द्विपाश्श्वयोः 87

शिरःक्रकरकोष्ठं वा यु ग्मस्थूपिसमायुतम्
लुपारोहिशिरो वाऽपि मण्डपाकृतिरेव वा 88

रतिकान्तस्य संस्थानं विस्ताराध्यर्धमायतम्
कत्न टकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् 89

शालाकारशिरस्तस्मिन् षण्णासी मुखपृष्ठयोः
सार्धकोटिसमायु क्तं यु ग्मस्थूपिसमायुतम् 90

अन्तः पादोत्तरै र्युक्तं मध्यवेशनसं युतम्
कान्तविजयसंस्थानं तारत्रिद्वयं शमायतम् 91

पूर्ववद् भूमिभागं च कत्न टकोष्ठादि पूर्ववत्
अन्तःपादोत्तरै र्युक्तं नानाङ्गैः समलङ्कृतम् 92

शिखरेच मुखेपृष्ठे षण्णास्यः पाश्श्वयोद्द्वयोः
सभाकार शिरस्तस्मिन्नयु ग्मस्थूपिकान्वितम् 93

द्वारशोभात्रयं प्रोक्तं द्वाराङ्गं मुखशोभितम्
विजयविशालसंस्थानं विस्तारद्विगुणायतम् 94

सपादं वाऽथ सार्धंवा पादोनद्विगुणायतम्
सप्तनन्दशिवां शै श्च तलं द्वित्रिचतुष्टयम् 95

सालिन्द्रेत्रिचतुर्भौ मौ चतस्रो मुखपिट्टकाः
मुखेपृष्ठे महानासी सार्धकोटि सभद्रकम् 96

पाश्श्वयोः पञ्जरै र्युक्तं शालाकारशिरः क्रियम्
अयु ग्मस्थूपिकोपेतं सर्वा वयवसं युतम् 97

विशालालयसंस्थानं पादोनद्विगुणायतम्
पूर्ववद् भूमिभागं च कत्न टकोष्ठाद्यलङ्कृतम् 98

अर्धकोटि सभद्रं स्याद् भद्रनासी मुखेऽमुखे
चतस्रः पाश्श्वयोर्ना स्यः शालाशिखरसं युतम् 99

अयु ग्मस्थूपिकोपेतं शेषं पूर्ववदाचरेत्
विप्रतीकान्तसंस्थानं त्र्यं शेद्व्यं शाधिकायतम् 100

कत्न टकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत्
पूर्ववद् भूमिभागं च चतु र्दिग्गतभद्रकम् 101

चतस्रः शिखरेनास्यः शिरो भद्रसमन्वितम्
अन्तः पादोत्तरै र्युक्तमयु ग्मस्थूपिकान्वितम् 102

द्वारशालात्रयं प्रोक्तं सर्वाङ्गं परिमण्डितम्
श्रीकान्तस्य च संस्थानं विस्ताराध्यर्धमायतम् 103

नन्दपङ्क्तिशिवां शै श्च त्रिचतुष्पञ्चभूमयः
अन्तः पादोत्तरै र्युक्तमन्धाराद्यैरलङ्कृतम् 104

द्वारस्योध्ध्वेऽन्तरेरङ्गं परिभद्रसमन्वितम्
मुखेऽमुखेमहानासी शालाकारशिरो भवेत् 105

अर्धकोटिसमायु क्तं चतुष्पञ्जरशोभितम्
श्रीके शस्य तुसंस्थानं तारत्रिभागमायतम् 106

पूर्ववद् भूमिभागं च द्वारेनिर्गमकुट्टिमम्
सान्धारं कत्न टकोष्ठादिसर्वा वयवसं युतम् 107

नानामसूरकस्तम्भवेदिकाद्यैरलङ्कृतम्
अन्तः पादोत्तरै र्युक्तं मध्येवारणशोभितम् 108

मुखेऽमुखेमहानासी शालाकारशिरःक्रियम्
पाश्श्वयोर्वेदनास्यः स्युः सर्वा वयवशोभितम् 109

स्वस्तिकाकृतिवन्नासी सर्वत्र परिशोभिता
नन्द्यावर्तगवाक्षादिजालकाद्यै र्विचित्रितम् 110

के शविशालसंस्थानं विस्ताराध्यर्धमायतम्
पूर्ववद् भूमिभागं च मध्यवारणशोभितम् 111

कत्न टकोष्ठाद्यलङ्कारं पूर्ववत् प्रिकल्पयेत्
मुखेपृष्ठे द्विपाश्श्वेतुमहानासीचतुष्टयम् 112

सभाकारशिरस्तस्य मुखेपृष्ठे द्विपाश्श्वयोः
अयु ग्मस्थूपिकायु क्तं द्वारप्रासादकत्रयम् 113

स्वस्तिकस्य तुसंस्थानं विस्तारद्विगुणायतम्
पङ्क्तिरुद्राकभागैस्तुवेदपञ्चर्तु भूमयः 114

अन्तः पादोत्तरै र्युक्तं भूमिभागं च पूर्ववत्
कत्न टकोष्ठादिसर्वाङ्गैरन्धाराद्यैरलङ्कृतम् 115

सभाशिखरसं युक्तं स्वस्तिकाकृतिनासियुक्
अष्टनासि सभाग्रेतुअयु ग्मस्थूपिकान्वितम् 116

दिशास्वस्तिकसंस्थानं विस्तारद्विगुणायतम्
पूर्ववद् भूमिभागं च कत्न टकोष्ठाद्यलङ्कृतम् 117

अन्धार्यन्धारहाराङ्गं खण्डहर्म् याभिमण्डितम्
मुखेऽमुखेऽतिभद्रां शं शिरश्चायतमण्डलम् 118

महानासि चतुर्युक्तं चतुष्पञ्जरशोभितम्
अन्तःपादोत्तरै र्युक्तं सर्वा वयवसं युतम् 119

अनु क्तं पूर्ववत् सर्वमयु ग्मस्थूपिकान्वितम्
मर्दलस्य तुसंस्थानं विस्तारद्विगुणायतम् 120

पूर्ववद् भूमिभागं च कत्न टकोष्ठाद्यलङ्कृतम्
पुरेपृष्ठे सभाग्रं स्याद् विस्तारत्र्यं शनिर्गमम् 121

शालाकारशिरोयु क्तं क्षुद्रनासीविभूषितम्
मुखेपृष्ठे महानासी चतुष्पञ्जरशोभितम् 122

अन्तः पादोत्तरै र्युक्तं द्वारहम्म्यंत्रिधोदितम्
मात्राकाण्डस्य संस्थानं विस्तारद्विगुणायतम् 123

रुद्राकत्रयोदशां शैः पञ्चषट् सप्तभूमयः
पूर्ववद् भूमिभागं च कत्न टकोष्ठादि पूर्ववत् 124

अन्तःपादोत्तरै र्युक्तं चतु र्दिग्गतभद्रकम्
गृहपिण्ड्यलिन्द्रहाराभिर्मण्डितं खण्डहम्म्यवत् 125

शालाकारशिरः कुर्या न्महानासी मुखेऽमुखे
पाश्श्वयोः क्षुद्रनास्यश्च यथायु क्त्या प्रयोजयेत् 126

श्रीविशालस्य संस्थानं पचां शेद्व्यं शमायतम्
पूर्ववद् भूमिभागं च मूलतः क्रकरीकृतम् 127

शिरः क्रकरकोष्ठं च सभा वा तत्र शीर्षकम्
नानामसूरकस्तम्भवेदिकाद्यैरलङ्कृतम् 128

चतु र्दिक्षुमहानासी क्षुद्रनासीविभूषिता
स्वस्तिकाकृतिवन्नास्यः सर्वत्र परिकल्पयेत् 129

चतुर्मु खस्य संस्थानं चतुर्भा गाधिकायतम्
पु र्ववद् भूमिभागं च दिशाभद्रकसं युतम् 130

हारामध्येतुकर्तव्यं कु ड्यकु म्भलतान्वितम्
तोरणैर्जालक र्वृत्तस्फु टिताद्यैरलङ्कृतम् 131

कत्न टैर्नीडैस्तथा कोष्ठैः क्षुद्रकोष्ठै र्विभूषितम्
गृहपिण्ड्यलिन्द्रहाराभिर्मण्डितं खण्डहम्म्यवत् 132

सभाशिरस्तुवा शालाकारं वा शीर्षकं तुतत्
चतुर्ना सिसमायु क्तं पाश्श्वेद्वे द्वे तुनासिके 133

उपर्यु परिकत्न टाद्यैः सर्वाङ्गैः समलङ्कृतम्
अन्तः सोपानसं युक्तं द्वारगोपुरकं त्रिधा 134

वर्षस्थलसमोपेतं निर्वा रितलकं तुवा
घनाघनाङ्गयु क्तानि श्रीकरादीनि युक्तितः 135

नानाविधस्तम्भमसूरकाणि नानाविधाङ्गानि सलक्षणानि
नानोपपीठानि समण्डकानि भद्राण्यभद्राणि घनाघनानि 136

एकादिसप्तान्ततलानि युक्त्या शोभादिपञ्चादशगोपुराणि
शालासभामण्डपशीर्षकाणि प्रोक्तानि सद्मन्यमरेश्वराणाम् 137

इति मयमतेवस्तुशास्त्रेगोपुरविधानं नाम चतु र्विंशोऽध्यायः

अथ पञ्चविंशोऽध्यायः[सम्पाद्यताम्]

मण्डपसभाविधानम्
देवानां द्विजभूमीशवैश्यानां शूद्रजन्मनाम्
तत्तद्योग्यं यथायु क्त्या मण्डपं प्रविधीयते 1

प्रासादाभिमुखेपुण्यक्षेत्रेवारामके शुभे
ग्रामादिवस्तुमध्येच चतु र्दिक्षुविधिक्ष्वपि 2

बाह्याभ्यन्तरतो वाऽपि गृहाणां मध्यमेमुखे
वासार्थमण्डपं चै वयागमण् डपमेवच 3

अभिषेकादियोग्यं च नृत्तमण्डपकं तथा
वै वाहिकं च मै त्रं च तथोपनयनार्हकम् 4

आस्थानमण्डपं चै व बलालोकनमण्डपम्
सन्धिकार्यार्हकं क्षौरं भु क्तिकर्मसुखान्वितम् 5

तेषां क्रमेण नामानि वक्ष्यन्तेविधिनाऽधुना
मेरुकं विजयं सिद्धं पद्मकं भद्रकं शिवम् 6

वेदं चालङ्कृतं दर्भंकौशिकं कुलधारिणम्
सुखाङ्गं सौख्यकं गर्भंमाल्यं माल्याद्भुतं तथा 7

देवद्विजनरेन्द्राणां द्विरष्टचतुरश्रकम्
धनं सुभूषणाख्यं चाप्याहल्यं स्रु गकं तथा 8

कोणं च खर्वटं चै व श्रीरूपाख्यं च मङ्गलम्
एतान्यष्टौ सुरादीनां नृपाणामायताश्रकम् 9

मार्गंसौभद्रकं चै वसुन्दराख्यं तुमण्डपम्
साधारणं च सौख्यं च तथै वेश्वरकान्तकम् 10

श्रीभद्रं सर्वतोभद्रमित्यष्टौ वैश्यशूद्रयोः
भक्तिमानं तथा पादायामं पादविशालकम् 11

अधिष्ठानं तदाधारं प्रपां मध्यमरङ्गकम्
अलङ्कारं क्रमाद् वक्ष्येस्तम्भपक्षं तदाकृतम् 12

सार्धहस्तं समारभ्य षट् षडङ्गुलवर्धनात्
पञ्चहस्तावधिर्या वत् त्रिः पञ्चै वाङि् घ्रकान्तकम् 13

अथ विस्तार भक्त्यैषामायामं प्रविधास्यते
एकद्वित्रिचतु ष्पञ्चभागेभक्त्यन्तरेकृते 14

एकभागेन वृद्धिः स्यादायामं स्वविशालतः
अथ स्वभक्तिविसृतात् त्रिमात्रद्द्ध्याकरान्ततः 15

आयाममष्टधा प्रोक्तं तेन मानेन योजयेत्
सायतं चापि तत् सर्वंतन्नाम्नै वप्रपद्यते 16

सार्धद्विहस्तमारभ्य षट् षडङ्गुलवर्धनात्
अष्टहस्तान्तमङ् घ्र् युच्चं त्रयोविं शत्प्रमाणकम् 17

त्रित्र्यङ्गुलविवृद्ध्या वा स्तम्भोत्सेधाः प्रकीर्तिताः
अष्टाङ्गुलं समारभ्यै वार्धाङ्गुलवर्धनात् 18

नन्दपङ्क्त्यङ्गुलं यावत् सं ख्यया पूर्ववत् ततिः
पादोच्चैरपि रुद्रां शधर्मनन्दाष्टभाजिते 19

मूलतारं तुभागेन तत्तद्भागोनमग्रतः
पादोच्चार्धमधिष्ठानं सामान्यं सर्ववस्तुषु 20

पादोच्चेपञ्चभागेतुद्विभागोच्चं तुवा तलम्
स्तम्भोत्सेधत्रिभागैकं वा मसूरकतुङ्गकम् 21

सोपपीठमधिष्ठानं केवलं वा मसूरकम्
अधिष्ठानसमोच्चं वा द्विगुणं त्रिगुणं तुवा 22

उपपीठविधानेतुयदु क्तं तेन वोन्नतम्
उपपीठसमु त्सेधं यथायु क्ति यथारुचि 23

उपपीठतलस्तम्भ प्रस्तरालङ्कृ तिक्रमम्
प्राग्वदेवसमु द्दिष्टं शेषं युक्त्या समाचरेत् 24

अधिष्ठानोपरिस्तम्भं प्रस्तरं च त्रिवर्गकम्
कपोतप्रतिसं युक्तं यत् तन्मण्डपमिष्यते 25

मण्डं सुभूषणं तं पातीति मण्डपमिष्यते
सामान्यं सर्ववर्णानां प्रपारूपं वदाम्यहम् 26

प्रपारूपाङ्गपादान्तेचोत्तरादूध्ध्ववं शकम्
प्राग्वं शमनु वं शं च नालिके रदलादिभिः 27

अन्यैरपि तथा पत्रैद्द्रव्यैः प्रच्छादिता प्रपा
प्राग्वदेवाङि् घ्रकायामं चतुःषडष्टदशाङ्गुलम् 28

पादविष्कम्भमेतेषां प्रमाणं सारदारुजम्
त्वक्सारं च यथालाभं तथा तत्र प्रयोजयेत् 29

पादोच्चेपङ्क्ति नन्दाष्टसप्तषट् पञ्चभागिके
वेदिकोच्चं तुभागेन मध्येरङ्गं प्रयोजयेत् 30

स्तम्भोत्सेधचतुर्भा गेभागेनै व मसूरकम्
द्विभगं तलिपायामं भागेन प्रस्तरं भवेत् 31

यु ग्मायु ग्मद्विभक्त्यैकभक्त्या वा तद्विशालकम्
अष्टस्तम्भसमायु क्तं ् चतुःस्तम्भान्वितं तुवा 32

प्रपादीनां तुसंस्थानं यथा वा रङ्गमीरितम्
सर्वा वयवसं युक्तं मिश्रद्रव्यसमन्वितम् 33

शालासभाप्रपाणां तुमण्डपानां तुमध्यमे
प्रतिष्ठितचतुःस्थानं त्रिमानं रङ्गमिष्यते 34

मण्डपोपरि भूमिस्तुमालिकामण्डपं भवेत्
मण्डपोध्ध्वेसशिखरं द्वितलं यदि सम्भवम् 35

मध्यस्थभूमिदेशत्वात् प्रतिमध्यं तदु च्यते
मेरुकं चतुरश्रं स्याच्चतुष्पादेकभक्तिकम् 36

नासिकाष्टकसं युक्तं ब्रह्मासनमिति स्मृतम्
द्विभक्तिचतुरश्रं तुविजयं नाम मण्डपम् 37

अष्टपादसमायु क्तमष्टनास्या विभूषितम्
अधिष्ठानादिवर्गाढ्यं त्यक्तमध्यस्थपादकम् 38

नवपादसमायु क्ता प्रपा कल्याणकारिता
त्रिभक्ति चतुरश्रं तुषोडशस्तम्भसं युतम् 39

नासिकाभिद्द्विरष्टाभिर्युक्तं मध्येऽङ्कणान्वितम्
मध्योध्ध्वकु टयु क्तं वा चतुद्द्वारसमन्वितम् 40

चतु र्दिक्षुबहिद्वरि चतुस्तोरणभूषितम्
यागादिकर्मयोग्यं स्याद् देवद्विजमहीभृताम् 41

नाम्ना सिद्धमिति प्रोक्तं सर्वकर्मसुपूजितम् 41-2

कृत्वैकाशीतिभागान् निशितविपुलधीर्मण्डपाभ्यन्तरं त
न्मध्येवेदी नवां शा भवति हि परितस्त्रीणि भागानि मध्ये
अश्रं योन्यर्धचन्द्रं गुणभुजमपरं वै सु वृत्तं षडश्रं
पद्मं वस्वश्रकुण्डं सुरपतिभवनादिक्रमेणै वकुर्यात् 42-2

हस्तविस्तृतनिखातवच्चतुष्कोटिकं दिशि दिशि त्रिसूत्रकम्
सत्रिमेखलमथ द्विकं तुवा धातुभूतगुणमात्रकोन्नतम् 43-2

व्यासमब्ध् यनलपक्षमात्रकर्योनिमूध्ध्वत इभोष्ठवत् कुरु
तारदै घ्घ्यकसमुँमं चतुःषण्मनोङ्गु लिभिरग्निसं मुखम् 44-2

वेदबन्धनयनाङ्गुलोन्नतव्यासमेखलयुतं तुवा क्पुनः
तालगाढमथवै कमेखलं सर्वकुण्डकमकर्णयोनिकम् 45-2

वृत्तसन्निभमथो तदाकृतिं वा यु गेषुरसमात्रवै पुलम्
व्यासवेदगुणभागतुङ्गकं नाभिमब्जमिव कुण्डमध्यमे46-2

न्यस्यैकां शं पञ्चभागेपुरस्तात्कोणस्यार्धार्धंगृहीत्वा ततस्तत्
कोणं यावद् भ्रामयेत् तद्वदन्यद्योन्याकारं स्याद् द्विसूत्रप्रयोगात् 47-2

व्यासेधर्मांशेंऽशमूध्ध्वादधस्तान्नीत्वै व ज्यासूत्रकं पातयित्वा
तन्मानेन भ्रामयेदर्धंचन्द्रं कुण्डं युक्त्या वस्तु विद्याविधिज्ञैः 48-2

क्षेत्रव्यासेषट् कृतेचाष्टभागेमानेनानेन त्रिसूत्रं न्यसेद्धि
त्र्यश्रं प्रोक्तं द्विर्नवां शेंऽशकं तब्दाह्येन्यस्य भ्रामयेद् वृत्तकुण्डम् 49-2

व्यासेबु द्ध्यं शेंऽशकं पाश्श्वयोस्तब्दाह्येन्यस्यानेन मानेन दध्यात्
मत्स्यं कृत्वा यु ग्मयु ग्मं द्विपाश्श्वात्षट् कोणं स्यात् पातयेत् सूत्रषट्कम् 50-2

वृत्तं कृत्वा पूर्ववत् तस्य मध्येवृत्तं भ्राम्यं यत्र यन्मध्यतस्तत्
पद्मस्याकारं यथा कर्णिकादीन्कुर्याद् दिद्वान् पद्मकुण्डं क्रमेण 51-2

क्षेत्रव्यासेषट् चतुर्भा गिकेऽस्मिन्भागं बाह्येन्यस्य सूत्रं समन्तात्
कोणस्यार्धंकोणकाभ्यां तुलेख्यं ह्यष्टाश्रं स्यादष्टसूत्रप्रयोगात् 52-2

तारेपङ्क्त्यं शेंऽशकं न्यस्य बाह्येवृत्तं भ्राम्यं क्षेत्रकेऽष्टाष्टभागे
सैक र्वेदाष्टां शकः पट्टदै घ्घ्यंसप्ताश्रं स्यात् सप्तसूत्रप्रयोगात् 53-2

व्यासेसप्तां शेंऽशकं न्यस्य बाह्येवृत्तं भ्राम्यं क्षेत्रतारेयु गां शे
पट्टायामं त्रिप्रभागैरनेन पञ्चाश्रं स्यात् पञ्चसूत्रप्रयोगात् 54-2

तत्तद्धेयोपात्तभागेषुतत्तद्भागं कृत्वा प्रागिवैककभागे
न्यूनाधिक्येनाश्रनाहस्य तु ल्यं युक्त्या धीमान् योजयेत् सर्वकुण्डम्
55-2

भूतेसाङि् घ्रत्रिबीजं मु निषुच नयनं षोडशेष्वं शयु क्तं
सत्र्यङ् घ्र् येकं नवां शेशिवपदविहितेसार्धकं सैकभानौ
साङ् घ्र् येकं बीजमेवोदितमथ तिथिके षोडशां कहीनं
सप्ताधिक्येदशां शेनवदशपदकेऽष्टां शहीनं क्रमेण 56-2

तदेव धाम्नामग्रेतुकर्तव्यं चेन्मसूरकम् 57

स्तम्भप्रस्तर वर्गंच प्रासादाङ्गसमं मतम्
एकद्वि द्वारयु क्तं वा कु ड्यं कु म्भलतान्वितम् 58

एकद्वित्रिगुणस्तम्भव्यासं मध्येतुभद्रकम्
तोरणाढ्यं सुरोपेतसर्वा वयवशोभितम् 59

धाम्नस्तुभित्तिविष्कम्भसमं वार्धार्धहीनकम्
त्रिभागैकविहीनं तद्भित्तिविष्कम्भिमिष्यते 60

सान्तरालं सवेशं च सर्वेषां सद्मनां मुखे
चतुरश्रं चतुर्भक्त्या चतुद्द्वारसमन्वितम् 61

मुखेऽमुखेद्विभक्त्यैकभक्त्या विस्तारनिर्गमम्
मध्यमस्तम्भकं त्यक्त्वै वोध्ध्वकत्न टं द्विभक्तिकम् 62

षटि् त्रं शत्पादसं युक्तं चतु स्सप्ताल्पनासिकम्
सोपानं स्याच्चतु र्दिक्षुलाङ्गलाकारभित्तिकम् 63

पञ्जरै रष्टभिर्युक्तं पद्मकं पद्मकप्रभम्
स्नानार्थंतै तिलानां तुप्रासादाभिमुखेमतम् 64

तदेवै काननोपेतं मध्याङ्गणसमन्वितम्
यागादिकर्मयोग्यं स्यादिष्टतो दिशि वारणम् 65

भद्रकं पञ्चभागेन चतुरश्रसमाकृति
मध्येकत्न टं त्रिभागेन परितोंऽशेन मण्डपम् 66

द्वात्रिं शत्पादसं युक्तं ् चतु र्विंशतिनासिकम्
पञ्जरै रष्टभिर्युक्तं कु ड्यं कु म्भलतान्वितम् 67

चतु र्दिक्षुचतुद्द्वरिं कर्णेलाङ्गलभित्तिकम्
मध्यमेऽङ्गणयु क्तं वा त्रिभक्त्या विस्तृताङि् घ्रकम् 68

धाम्नः स्थलसमं तस्य पङ्क्त्यष्टां शोनमेववा
नृत्तमण्डपमेतत् स्यात् स्नानार्थंवा तदेव हि 69

षड् भक्ति चतुरश्राभं मध्येऽष्ट स्तम्भकत्न टकम्
द्विभक्तिविस्तृतं चैकभक्त्या निष्क्रान्त वक्रकम् 70

षष्ट्यङि् घ्रकसमायु क्तं त्यक्तमध्यस्थपादकम्
चतु र्विंशतिनास्यङ्गं सर्वालङ्कारसं युतम् 71

शिवाख्यं मण्डपं सर्ववासेयोग्यं सनातनम्
सप्तां शचतुरश्राभं षष्ट्यङि् घ्रकसमावृतम् 72

नवभागेन तन्मध्येकत्न टं वा मण्डिताङ्गणम्
सद्वात्रिं शति नास्यङ्गं चतु र्दिशि सवारणम् 73

त्रिभागैकां शविस्तारनिर्गमं मुखभद्रकम्
मध्यरङ्गसमोपेतमिष्टदिग्गतभित्तिकम् 74

आस्थानमण्डपं चैतत् तै तिलानां महीभृताम्
अभिषेकादिकार्येषुयोग्यं वेदमिति स्मृतम् 75

अष्टभक्त्या यु गाश्रं स्यादशीति पादसं युतम्
चतुर्भा गोध्ध्वकत्न टं तुद्विभागेन तुभद्रकम् 76

चतु र्दिशि चतुद्द्वरिं पाश्श्वेसोपानसं युतम्
सर्वालङ्कारसं युक्तमलङ्कृतमिति स्मृतम् 77

तदेव जलपादं तुब्रह्मस्थलमितीष्यते
परितो वारमेकां शं द्व्यं शेनावृतमण्डपम् 78

पूर्ववन्मुखभद्रं स्यादिष्ट दिग्गतभद्रकम्
ब्रह्मस्थानेविधातव्यं ग्रामादीनां सनातनम् 79

नवभक्ति युतं सम्यक् पङ्कितपङ्कत्यङि् घ्रकान्वितम्
त्र्यं शै कविस्तृतं भद्रं चतुद्द्वारसमन्वितम् 80

सोपानं प्रमुखेतस्य कर्णेलाङ्गलभित्तिकम्
नवरङ्गैरलङ्कुर्यात् षडष्टै वाल्पनासिकम् 81

नवब्रह्म सुपूज्यं तद् ग्रामवेश्मादिमध्यगम्
सर्वालङ्कारसं युक्तं दर्भाख्यं तन्मनोहरम् 82

दशां शचतुरश्राभं सद्वादश शताङि् घ्रकम्
नवकत्न टसमायु क्तमेककां शान्तरालकम् 83

एतत् कौशिकमित्यु क्तं चतुरश्रं तुजातिकम्
नन्दमेकाननेभद्रं द्विमुखं भद्रकौशिकम् 84

त्रिमुखं जयकोशं स्यात् पूर्णकोशं चतुर्मु खम्
अधिष्ठानाङि् घ्रवत् कर्णेलाङ्गलाकारभित्तिकम् 85

सर्वालङ्कारसं युक्तं षडष्टै वाल्पनासिकम्
एकादशविभागेन समं तुचतुरश्रकम् 86

परितो मण्डपं तस्य बाह्येभागेन कारयेत्
चतुष्कर्णेद्विभागेन चतुष्कत्न टसमन्वितम् 87

चतु र्दिग्द्वित्रिभक्त्या तुविपुलायतकोष्ठकम्
त्रिभक्तिचतुरश्रं तुमध्यरङ्ग्यूध्ध्वकत्न टकम् 88

कत्न टशालान्तरेतस्य क्रकरीकृतमार्गकम्
जात्यादिमुखभद्राङ्गं सर्वा वयवशोभितम् 89

ऊध्ध्वेसभाङ्गनीडाङ्गं प्रस्तरं नवबोधकम्
विवृतं संवृतं वापि गुह्यागुह्यार्थमाचरेत् 90

कुलधारणमित्यु क्तं समं तुचतुरश्रकम्
भागैद्द्वादशभिर्युक्तं समं तुचतुरश्रकम् 91

अष्टदिक्षुच मध्येतुद्विभक्त्यै वोध्ध्वकत्न टकम्
तत्तब्दाह्येतुभागेन परितोऽलिन्द्रमिष्यते 92

अङ्गणं वा सभास्थानं कर्णेलाङ्गलभित्तिकम्
चतु द्द्व्यंशेन विस्तारं निर्गमं स्याच्चतु र्दिश 93

पाश्श्वेसोपानसं युक्तं पञ्जरै रष्टभिर्यु तम्
षष्ट्युत्तरशतस्तम्भमाद्यङ्गे प्रविधीयते 94

यु क्त्या नास्यङ्गसं युक्तं सुखाङ्गं नाम मण्डपम्
सौख्यं त्रयोदशां शेन चतुरश्रसमाकृति 95

परितो मण्डपं द्व्यं शं भागेन क्रकरीपथम्
त्रिभागं मध्यरङ्ग्यूध्ध्वकत्न टं सस्थूपि नीव्रकम् 96

चतुष्कर्णेद्विभागेन त्यक्तमध्याङि् घ्रकत्न टकम्
दिक्षुद्वित्र्यं शविस्तारायामं कोष्ठचतुष्टयम् 97

नन्दादिमुखभद्राङ्गमिष्टदिग्गत कु ड्यकम्
चतुरशीतिभिर्युक्त शतस्तम्भसमन्वितम् 98

सर्वालङ्कारसं युक्तं देवद्विजमहीभृताम्
द्विःसप्तभक्तिविस्तारं समं तुचतुरश्रकम् 99

द्विभक्त्या गर्भकत्न टं स्यादेकां शालिन्द्रमावृतम्
एकां शमन्तरालं स्यादप्रच्छन्नतलान्वितम् 100

चतुष्कर्णेद्विभक्त्यै वमङ्गणं वोध्ध्वकत्न टकम्
द्विचतु र्विस्तृतायामं कोष्ठं वाङ्गणकं दिशि 101

तेषां बाह्येतुभागेन परितोऽलिन्द्रमिष्यते
इष्टदिक्कु ड्यसं युक्तमिष्टदिग्भद्रसं युतम् 102

साष्टद्विशतपादं स्यादाद्यङ्गे तुविधीयते
देवद्विजनरेन्द्राणां गर्भाख्यं तन्मनोहरम् 103

त्रिःपञ्चभक्तिविस्तारं समं तुचतुरश्रकम्
त्रिभागं मध्यरङ्ग्यूध्ध्वकत्न टं वाङ्गणमेव वा 104

परितोऽलिन्द्र मं शेन भागैके नान्तरालकम्
शेषं पूर्ववदु द्दिष्टं कोष्ठकं भागतोऽधिकम् 105

द्वात्रिं शदि् द्वशतं पादमाद्यङ्गे प्रविधीयते
सर्वालङ्कारसं युक्तं माल्याख्यं मण्डपं भवेत् 106

माल्याद्भुतं समाश्रं तुभागैः षोडशभिर्यु तम्
द्विभक्त्यै वोध्ध्वकत्न टं तुभागेनालिन्द्रमावृतम् 107

द्व्ये कभक्त्या मुखेभद्रं कर्णेलाङ्गलभित्तिकम्
पाश्श्वेसोपानसं युक्तं चित्रप्रस्तरसं युतम् 108

तब्दहिव्द्व्यंशमानेन जलपादं समन्ततः
तब्दाह्येतुचतुर्भक्त्या परितो मण्डपं भवेत् 109

द्विभक्तिचतुरश्राभमेकां शं व्यवधानकम्
द्विरष्टाङ्गणं तन्मध्येपरितः प्रविधीयते 110

कर्णेलाङ्गलकु ड्यं स्यादूध्ध्वेहाराभिमण्डितम्
चतु द्द्विभक्तिविस्तारनिर्गमं दिक्षुभद्रकम् 111

पाश्श्वेसोपानसं युक्तं सर्वालङ्कारसं युतम्
देवद्विजनरेन्द्राणां चतुरश्रं द्विरष्टधा 112

इत ऊध्ध्वंद्विपाश्श्वै कवृद्ध्या द्वात्रिं शदं शकम्
विस्तारं चतुरश्राभं मण्डपं कारयेद् बुधः 113

विवृतं संवृतं वापि कु ड्यस्तम्भं प्रयोजयेत्
यथायु क्ति यथाशोभं तथा कुर्याद् विचक्षणः 114

एतेषामायताश्राभं मण्डपं प्रविधीयते
त्रिभक्तिविस्तृतं तस्माद् द्विभक्त्याधिकमायतम् 115

पुरतो वारमेकां शं त्रिरष्टाङि् घ्रसमन्वितम्
विं शन्नास्यङ्गसं युक्तं धनाख्यं तद्धनावहम् 116

विस्तारं चतुरं शै स्तुतस्माद् द्व्यं शाधिकायतम्
मण्डपं परितो भक्त्या शेषमङ्गणकं भवेत् 117

द्विभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम्
चतुरष्टाङि् घ्रसं युक्तमाद्यङ्गे षुबहिर्बहिः 118

सर्वालङ्कारसं युक्तं सुभूषणमिति स्मृतम्
पञ्चरक्त्या विशालं तुतस्माद् द्व्यं शाधिकायतम् 119

मण्डपं परितोंऽशेन शेषं कत्न टं तुवाङ्गणम्
त्रिभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम् 120

आद्यङ्गमष्टपञ्चाङि् घ्रसं युक्तं तद्विचित्रकम्
सर्वालङ्कारसं युक्तमाहल्यं सर्वदेशिकम् 121

षड् भक्तिविस्तृतं तस्माद् द्विभक्त्यधिकमायतम्
चतु द्द्विभक्तिकं दै ध्ध्यव्यासमध्येसभोदयम् 122

परितो मण्डपं द्व्यं शमिष्टदिङ्मुखभद्रकम्
षष्ट्यङि् घ्रयुतमाद्यङ्गं युक्त्या नास्यङ्गसं युतम् 123

सर्वालङ्कारसं युक्तं स्रु गाख्यं तन्मनोहरम्
सप्तभक्त्या विशालं तुतस्माद् द्व्यं शाधिकायतम् 124

त्रिभक्तिविस्तृतं पञ्चभक्तिदै ध्ध्यं सभाङ्गणम्
परितो मण्डपं द्व्यं शमिष्टदिग्गतभित्तिकम् 125

त्रिभक्तिविस्तृतं भागनिर्गमं मुखभद्रकम्
यु क्त्या नास्यङ्गसं युक्तं द्विसप्तत्यङि् घ्रकान्वितम् 126

सर्वालङ्कारसं युक्तं कोणाख्यं मण्डपं भवेत्
अष्टभक्त्या विशालं तुतस्माद् द्व्यं शाधिकायतम् 127

द्विचतुर्भा गविस्तारायामं मध्येजलस्थलम्
परितोऽलिन्द्रमेकां शं बाह्येद्व्यं शेन मण्डपम् 128

त्यक्तमध्याङि् घ्रसं युक्तमिष्टदिग्गताभित्तिकम्
साष्टषष्ट्यङि् घ्रसं युक्तं पूर्ववन्मुखभद्रकम् 129

प्रमुखेवारमेकां शं मुखं सोपानसं युतम्
नानालङ्कारसं युक्तं सुरादीनां तुखर्वटम् 130

नवभक्तिविशालं तुतस्माद् द्व्यं शाधिकायतम्
एकत्र्यं शं तुविस्तारायामं मध्येजलस्थलम् 131

परितोऽलिन्द्रमेकां शं बाह्येद्व्यं शेन मण्डपम्
त्यक्तमध्याङि् घ्रसं युक्तं बाह्येवारं तुभागतः 132

षण्णवत्यङि् घ्रसं युक्तं यथेष्टं द्वारभित्तिकम्
वारयु क्तमवारं वा पूर्ववन्मुखभद्रकम् 133

नानावयवसं युक्तं नाम्ना श्रीरूपमिष्यते
पङ्क्तिभागविशालं तुतस्माद् द्व्यं शाधिकायतम् 134

द्विचतुर्भा गविस्तारायामं मध्येसभोदयम्
परितोऽलिन्द्रमेकां शं भागेन जलपातनम् 135

तब्दाह्येद्व्यं शमानेन परितो मण्डपं भवेत्
स्तम्भं कु ड्यं मुखं भद्रं यथेष्टं परिकल्पयेत् 136

अथवा मध्यकत्न टं चाप्यलिन्द्रं चापि पूर्ववत्
जलस्थलं विना सर्वंमण्डपं परिकल्पयेत् 137

द्विभक्त्या चतुरश्रं तुषट् कत्न टं पाश्श्वयोर्मतम्
द्विचतुर्भा गविस्तारदै घ्घ्यंकोष्ठं मुखेऽमुखे 138

कर्णेलाङ्गलकु ड्यं वा परितः कु ड्यमेववा
विवृतं संवृतं वाऽपि स्तम्भं तत्रै व योजयेत् 139

सर्वावयवसं युक्तं मङ्गलाख्यं तुमण्डपम्
अष्टावेतानि चोक्तानि देवद्विजमहीभृताम् 140

पूर्वोक्तचतुरश्रात्तुभक्त्यैकया विवर्धनात्
यावद् द्विगुणमायामं तावद् दै घ्घ्यंप्रयोजयेत् 141

स्तम्भ कु ड्यादिकं सर्वमलङ्कारं च तत्ततः
यथारुचि यथाशोभं तथा कुर्याद् विचक्षणः 142

अष्टावायतयु क्तानि वक्ष्यन्तेवैश्यशूद्रयोः
द्विभक्तिविस्तृतं चै व विस्तारद्विगुणायतम् 143

त्रिःपञ्चाङि् घ्रसमायु क्तं द्व्यं शै कं मुखभद्रकम्
पाश्श्वेसोपानसं युक्तं नासिकाख्यैरलङ्कृतम् 144

इष्टदिङ्मुखसं युक्तं मार्गाख्यं मण्डपं मतम्
त्रिभक्तिविस्तृतं तस्य विस्तारद्विगुणायतम् 145

चतुःसप्ताङि् घ्रसं युक्तं भक्त्या वारं तुतन्मुखे
द्विभक्तिविस्तृतं भक्त्या निर्गमं मुखभद्रकम् 146

यु क्त्या नास्यङि् घ्रसं युक्तं सौभद्रं तन्मनोहरम्
चतुर्भक्त्या विशालं तुतस्माद् द्व्यं शाधिकायतम् 147

द्विचतु र्विस्तृतायामं कत्न टं मध्येतुवाङ्गणम्
द्वात्रिं शाङि् घ्रसमायु क्तं भक्त्या तन्मुखभद्रकम् 148

यु क्त्या नास्यङि् घ्रसं युक्तं सुन्दराख्यं तुमण्डपम्
पञ्चभक्त्या विशालं तुतस्माद् वेदां शमायतम् 149

द्विभक्तिविस्तृतं त्र्यं शदै घ्घ्यंपाश्श्वेऽङ्कणद्वयम्
षट् पञ्चाशद्भवेत् पादं वारमेके न तन्मुखे 150

त्रिभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम्
प्रमुखेतस्य सोपानं सर्वतः कु ड्यसं युतम् 151

यु क्त्या नास्यङ्गसं युक्तं साधारणमिति स्मृतम्
षड् भक्तिविस्तृतं तस्मात् त्रिभक्त्याधिकमायतम् 152

द्विपञ्चभाग विस्तारायामं मध्येसभोदयम्
परितो मण्डपं द्व्यं शं वारं भक्त्या तुतन्मुखे 153

पूर्ववन्मुखभद्रं तुनासिकाख्यैरलङ्कृतम्
षष्ट्यङि् घ्रकसमायु क्तं सर्वा वयवसं युतम् 154

नाम्ना सौख्यमिति प्रोक्तं सर्वेषां तुसनातनम्
सप्तभक्त्या विशालं तुतस्माद् वेदां शमायतम् 155

त्रिभागचतुरश्रं तुमध्येकत्न टं तुवाङ्गणम्
तब्दाह्येभागमानेन परितोऽलिन्द्रमिष्यते 156

द्विपञ्चविस्तृतायामं पाश्श्वयोरङ्गणद्वयम्
बाह्येमण्डपमेकां शं परितः कल्पयेद् बुधः 157

त्रिभक्त्यैके न विस्तारनिर्गमं मुखभद्रकम्
चतुराशीतिकं पादमाद्यङ्गे प्रविधीयते 158

प्रमुखेवारमेकां शं नानावयवशोभितम्
सर्वालङ्कारसं युक्तमेत दीश्वरकान्तकम् 159

अष्टभक्त्या विशालं तुतस्मात् पूर्ववदायतम्
द्विभक्ति चतुरश्रं तुमध्येकत्न टं तुवाङ्गणम् 160

तब्दाह्येभागमानेन परितोऽलिन्द्रमिष्यते
पूर्ववत् पाश्श्वयोः कत्न टं द्व्यं शेनाधिकमायतम् 161

द्विभक्त्या मण्डपं बाह्येपरितः कल्पयेद् बुधः
चतु द्द्विभक्तिविस्तारनिर्गमं मुखभद्रकम् 162

दशाधिकशतस्तम्भमाद्यङ्गे प्रविधीयते
सर्वालं कारसं युक्तं श्रीभद्रं् सर्वयोग्यकम् 163

नवभक्त्या विशालं तुतस्मात् पूर्ववदायतम्
त्रिभक्तिचतुरश्रं तुमध्येकत्न टं तुवाङ्गणम् 164

तब्दाह्येभागमानेन परितोऽलिन्द्रमिष्यते
द्विपञ्चभक्ति विस्तारदै घ्घ्यंपाश्श्वेऽङ्गणद्वयम् 165

परितो मण्डपं द्व्यं शं तब्दाह्येयोजयेब्दुधः
पञ्चद्व्यं श विशालायामेन भद्रं मुखेऽमुखे 166

त्र्यं शै कविपुलं दै घ्घ्यंपाश्श्वयोर्भद्रकद्वयम्
कर्णेलाङ्गलवत् कु ड्यं विवृतस्तम्भसं युतम् 167

साष्टाविं शच्छतं पादमाद्यङ्गे प्रविधीयते
यथायु क्ति यथायोगं तथा युञ्जीत बु द्धिमान् 168

सर्वतोभद्रकं नाम्ना सर्वालङ्कारसं युतम्
एतान्यदि सुरादीनां योजयेत् तुविचक्षणः 169

मण्डपानां तुविस्तारादायामं प्रविधीयते
जातिरूपं तुपूर्वोक्तं छन्दमेकं द्विभक्तिकम् 170

विकल्पं त्र्यं शकं प्रोक्तमाभासं चतुरश्रकम्
दण्डकं स्वस्तिभद्रं च पद्मं क्रकर्भद्रकम् 171

षण्मुखं लाङ्गलं मौलिं जातिनामानुसारतः
प्रपामण्डपजातिस्तुयु क्तितः पादसं युता 172

गृहविन्यासरङ्गाङ्गं तदु क्तं गृहमण्डपम्
प्रासादगर्भनालीवत् सालिन्द्राङ्गविशेषतः 173

अधिष्ठानादिवर्गाढ्यं प्रासादाकारमण्डपम्
प्रासादगृहसाङ्गाङ्गं गृहप्रासादमण्डपम् 174

मण्डपोपरि भूमिश्चेन्मालिकामण्डपं मतम्
इष्टकाभिः शिलाभिर्वादारुभिर्दन्तलोहकः 175

सर्वत्र द्रव्यजातीनां मिश्रं मिश्रं विशेषितम् 175-2

सायतं तुचतुरश्रकं जलक्रीडयान्वितमथापि मण्डपम्
एकभौमकमनेकभौमकं योजनीयमवनीपतीच्छया 176-2

संवृतं विवृतमङि् घ्रभित्तिकं दिक्षुदिक्षुगतभद्ररूपकम्
मध्यरङ्गसहितं तुवाङ्गणं स्तम्भभित्तिकमुपर्यु पर्यपि 177-2

गुह्यवारणपराधिरोहणं द्वारि तत्र बहुयन्त्रकल्पकम्
वारिगर्भगजभूतहं सकं व्यालसिं हकपिसालभञ्जिकम् 178-2

हम्म्यमण्डपसभाभशीर्षकं कत्न टनीडगजतुण्डकोष्ठकम्
तोरणादिबहुजालकर्यु तं नासिकादिभिरलङ्कृतं पुनः 179-2

मण्डपस्य पुरतोऽथ मध्यमेवा जलाशयमनेकयन्त्रकम्
इष्टकाभिरुपलैरलङ्कृतं सावगूढमपगूढवारिणाम् 180-2

एवं भूपानां जलक्रीडनार्थंप्रोक्तं यत्तन्मण्डपं रम्यदेशे
सालङ्कारं सर्वचित्रै र्विचित्रं स्त्रीसौभाग्यारोग्यभोग्यप्रदायि 181-2

खदिरः खादिरो वह्निर्निम्बः सालः सिलिन्द्रकः पिशितः
तिन्दुकमथ राजादनहोममधूकास्तुपादपादपकाः 182-2

एतेदेवद्विजनृपयोग्याः स्युः सर्वकर्मसुवै
स्तम्भाकृतयः सर्वेप्रोक्ताः पूर्वोदितास्तेषाम् 183-2

पिशितस्तिन्दुकवृक्षो निम्बो राजादनो मधूकश्च
सिलिन्द्रः स्तम्भरुजा वैश्यानां चापि शूद्राणाम् 184-2

वृत्तं वा चतुरश्रं वाष्टाश्रं षोडशाश्रं च
स्तम्भाकृतयः प्रोक्तास्त्वक्साराः सर्वयोग्याः स्युः 185-2

तालं च नालिके रं क्रमुकं वेणुश्च के तकी चै व
इष्टशिलाभिर्वावृक्षैर्देव द्विजमहीपानाम् 186-2

आश्रमिणामप्यु दितान्यावासानि हि सर्वा णि
नै व शिलाभिर्वणिजां शूद्राणां वासके योग्यम् 187-2

प्रासादाभिमुखेयान्यवरस्य श्रेष्ठमण्डपानि च वै
तानि विमानाद्यङ्गस्तम्भोत्तरवाजनानि सदृशानि 188-2

अथ मु निवसुनन्दां शै र्धर्मांकां शहीनानि
पूर्वोदितमानानि हि सर्वाण्यङ्गानि वा विधेयानि 189-2

आख्यातं मण्डपानां तान्येवोक्तानि दिक्प्रमाणं च
पञ्चचतु स्त्रिद्विगुणस्तम्भव्यासेन भित्तिविष्कम्भम् 190-2

दारुस्तम्भव्यासात् पादोनं वा त्रिभागमर्धो नम्
कु ड्यस्तम्भविशालं तेन विशालेन वा कु ड्यम् 191-2

मध्याङ्गणस्य दिशि दक्षिणतोऽङि् घ्रमूले
द्वारस्य दक्षिणयुतेतलिपेतुकेचित्
कोणेद्वितीय चरणान्वितके त्रिगर्भ-स्थानं वदन्ति मुनयः खलुमण्डपानाम् 192-2

उक्तव्यासायामभागादलिन्द्रं पूर्वेऽपूर्वेवाऽथ भक्त्या समन्तात्
भक्त्या वाध्यर्धः समन्तात् तुकुर्याद्देवानामु र्वीसुरोर्वीश्वराणाम् 193-2

प्रासादाङ्गं मालिकाङ्गं यथावत्कुर्यात् कु ड्यं मूलकु ड्योपरिष्टात्
पादं पादानामुपर्येवयोज्यमेकद्वित्रीण्यत्र भौमानि युक्त्या 194-2

तत्तद्विस्तारायतांर्विधिज्ञैस्तेषां मानं पादबाह्येतुकेचित्
केचिद् भित्तेर्मध्यमं तद्वदन्ति शालाकारं वा सभाशीर्षकाङ्गम् 195-2

यत्तत् कुर्या न्मण्डपं वासयोग्यम् 196

एकद्वित्रिचतुर्मु खानि च मुखेभद्राण्यभद्राणि का-न्यूध्ध्वेकत्न टयुतानि मध्यकपदेरङ्गाङ्गणाढ्यानि वै
सर्वाण्यायतमण्डपानि चतुरश्राभाणि वेदद्विज-क्षोणीशायतनेमतानि च विशां शूद्रेषुदीर्घंमतम् 197

नवानां हि सभानां तुलक्षणं वक्ष्यतेऽधुना
आद्यं मल्लवसन्तं तत्परं पञ्चवसन्तकम् 198

एकवसन्तकं चै वसर्वतोभद्रकं तथा
पार्वतं कत्न र्मकं चै व माहेन्द्रं सोमवृत्तकम् 199

शुकविमानकं चै वश्रीप्रतिष्ठितमेवच
न वै ताः सायताः पञ्चसभः शेषा यु गाश्रकाः 200

एकद्वित्रिचतुर्भा गा व्यासा आद्या नृदेवयोः
व्यासायाममलङ्कारं स्तम्भानां भित्तिमानकम् 201

प्राग्वत् सर्वमलङ्कारं दण्डिकान्तविमानवत्
लुपाक्रियाक्रमं सर्वंयथा शिखरलक्षणे 202

कर्णरश्मियुता कत्न टसं ज्ञा वेदाश्रका सभा
वलक्षितस्वस्तिहीना कर्णाः कत्न टेच कोष्ठके 203

एकभक्त्या चतुःस्तम्भा लुपाकोट्येककत्न टकम्
अष्टपु च्छवलक्षं तुनाम्ना मल्लवसन्तकम् 204

द्विभक्ति चतुरं चाष्टस्तम्भदीर्घलुपान्वितम्
वसुस्वस्ति वलक्षं तुमूलकत्न टं तुमध्यकम् 205

चतुष्कर्णेचतुष्कत्न टा सं ज्ञा पञ्चवसन्तकम्
त्रिभक्तिचतुरश्रं तुद्वादशस्तम्भसं युतम् 206

द्विरष्टस्वस्ति पु च्छं तुसत्रयोदशकत्न टकम्
त्रिरष्टकवलक्षं तुस्यान्नाम्नैकवसन्तकम् 207

यु गभक्तियु गाश्रं तुद्विरष्टाङि् घ्रबहिस्ततः
अन्तः स्तम्भकलार्धंतुकलार्धंप्रां शुरश्मयः 208

अष्टद्विगुणकत्न टं तुत्रिरष्टस्वस्तिपु च्छकम्
षडष्टै र्ववलक्षं तुमूलकत्न टमथैककम् 209

सर्वतोभद्रकं नाम्ना चतस्रश्चतुरश्रकम्
आयताश्रं चतुष्पञ्चभक्त्या पार्वतकत्न र्मकम् 210

अष्टादश दशाङि् घ्रस्याद् बाह्येऽबाह्येऽष्टरश्मयः
द्विरष्टसप्तकत्न टानि षड्द्विसप्तबहिर्बहिः 211

चतुष्षष्टि वलक्षानि चतुष्कोष्ठद्विरष्टकम्
चतुष्षड् भक्तिविस्तारं दै घ्घ्यंविं शतिपादकम् 212

अन्तद्द्वादशपादं स्यादन्तःकत्न टं तथाष्टकम्
बहिद्द्विरष्टकत्न टं स्याद् षोडश प्रां शुरश्मयः 213

त्रिरष्टस्वस्तिकं चै व मूलकत्न टत्रिकं भवेत्
साशीतिकवलक्षं तुनवत्रिं शतिकत्न टकम् 214

अन्तराङि् घ्रविहीनं तुभक्त्या तत्रै व योजयेत्
नाम्ना माहेन्द्रकं प्रोक्तं राज्ञां प्राज्ञैर्मु नीश्वरैः 215

व्यासायाम्यं चतुःसप्तभक्त्यान्तर्मनुपादकम्
बाह्येद्वाविं शतिस्तम्भं त्रिरष्टं स्वस्ति पु च्छकम् 216

षोडश प्रां शुरश्मिः स्याद् नवति षड्वलक्षकम्
मूलान्तर्बाह्यकत्न टानि चतुर्दशनवद्वयम् 217

चतस्रः कोटयः कर्णधारासप्तकविग्रहाः
तदन्तद्द्धिनकं सोमवृत्तं नाम्ना समीरितम् 218

पञ्चाष्टभक्तिविस्तारं दै ध्ध्यं षडि् वंशदङि् घ्रकम्
अष्टादशाङि् घ्रकं चान्तश्चतुष्कोटिसमन्वितम् 219

द्वात्रिं शत् स्वस्तिकं चै व द्विसप्तति वलक्षकम्
चतुष्कत्न टयुतं मध्ध्निद्विरष्ट प्रां शुरश्मयः 220

अन्तर्बहिस्तुकत्न टानि त्रिरष्टैकादशद्वयम्
कर्णधाराष्टसं युक्तं नाम्ना शुकविमानकम् 221

पञ्चभक्त्यां विशालं तुनवभक्त्या तदायतम्
अष्टविं शति गात्राणि द्वात्रिं शत् स्वस्तिपु च्छकम् 222

अन्तर्विंशतिकं स्तम्भं मध्यरश्मि तथै वच
पञ्चकत्न टयुतं मूध्नि चतुष्कोटिसमन्वितम् 223

षष्ट्युत्तरशतं तत्र वलक्षं प्रविधीयते
द्विपञ्चां शं तुकत्न टानि नाम्नैतच्छ्रीप्रतिष्ठितम् 224

तदेव व्यासायामेतुभक्तित्रयविवर्धनात्
चतुश्शालायताश्राभा द्विषड्द्विरष्टपादकाः 225

अन्तर्बहिस्तुभक्त्या च वारं शाला द्विभक्तिका
चतु द्द्विसप्ततिस्तम्भमन्तर्बाह्येतुकीर्तितम् 226

प्रासादवदलङ्कृ त्वा चतुद्द्वारद्विचूलिकम्
भूपतेः श्रीप्रतिष्ठा स्यात् सभेयं श्रीप्रतिष्ठितम् 227

एककभागवृद्ध्या तुभवत्यु क्ते तरा सभा
छन्दं विकल्पमाभासं तत्तन्नाम्ना विधीयते 228

स्तम्भरश्मिवलक्षं च कत्न टं युक्त्या प्रयोजयेत्
यथारुचि यथाशोभं व्यासायामेतुभक्तयः 229

प्रां शुरश्मियुतं कत्न टं कत्न टं वा चतुरश्रकम्
दण्डिकानिर्गमसमो पूर्वपादोत्तरोँमः 230

तुलाश्रप्रस्तरां शेन चूलिकाभागलम्बिकम्
अजुवा स्वस्तिकं ज्ञेयं वलक्ष्याय प्रवेशिता 231

शिखावर्गंतथा सर्वेनिष्कत्न टं च कचग्रहा
चूलिकाद्वयमध्यस्था नाम्ना स्याद्वर्णपिट्टका 232

वलयं त्रिगुणं व्यासाद् बाहुल्या लुपया समा
लुपापाश्श्वद्वयारूढा वलयप्रोक्तनालिका 233

प्रतिचूलिकविन्यासा मुँरालम्बना स्थिरा
प्रतिलोमानुलोमाभ्यामङ्कणास्तेवलका 234

द्विकोटिसङ्गमम खेवेशगर्भप्रदक्षिणे
प्रथमं स्तम्भनीय्या च शिल्पिकर्ताविधीयते 235

पादबन्धमधिष्ठानं स्तम्भायामार्धमिष्यते
अनु क्तं यदि किञ्चित् तद्यु क्त्या तत्र प्रयोजयेत् 236

हलाङ्गवत्कुड्ययुता सरङ्गका विरङ्गका वाप्यथ गर्भगेहका
सभेति सभ्यैरुदिता सनातना सभालयत्वादिह सभ्यमार्गणम् 237

इति मयमतेवस्तुशास्त्रेमण्डपसभाविधानो नाम पञ्चविंशोऽध्यायः
"https://sa.wikisource.org/w/index.php?title=मयमतम्/अध्याय_२१-२५&oldid=165038" इत्यस्माद् प्रतिप्राप्तम्