मयमतम्/अध्याय ०६-१०

विकिस्रोतः तः

अथ षष्टोऽध्यायः[सम्पाद्यताम्]

वक्ष्येऽहं दिक्परिच्छेदं शङ्कुनार्को दयेसति
उत्तरायणमासेतुशु क्लपक्षेशुभोदये 1

प्रशस्तपक्षनक्षत्रेविमलेसूर्यमण्डले
गृहीतवास्तुमध्येतुसमं कृत्वा भुवः स्थलम् 2

जलेन दण्डमात्रेण समं तुचतुरश्रकम्
तन्मध्येस्थापयेच्छङ्कुं तन्मानमधुनोच्यते 3

अरत्निमात्रमायाममग्रमेकाङ्गुलं भवेत्
मूलं पञ्चाङ्गुलं व्यासं सु वृत्तं निर्व्रणं वरम् 4

अष्टादशाङ्गुलं मध्यं कन्यसं द्वादशाङ्गुलम्
आयामसदृशं नाहं मूलेऽग्रेतुनवाङ्गुलम् 5

दन्तं वै चन्दनं चै व खदिरः कदरः शमी
शाकश्च तिन्दुकश्चै वशङ्कुवृक्षा उदीरिताः 6

अन्यैः सारद्रुमैः प्रोक्तं तस्याग्रं चित्रवृत्तकम्
शङ्कुं कृत्वा दिनादौ तुस्थापयेदात्तभूतले 7

शङ्कुद्विगुणमानेन तन्मध्येमण्डलं लिखेत्
पूर्वापराह्णयोश्छाया यदि तन्मण्डलान्तगा 8

तब्दिन्दुद्वयगं सूत्रं पूर्वापरदिशीष्यते
बिन्दुद्वयान्तर भ्रान्तशफराननपु च्छगम् 9

दक्षिणोत्तरगं सूत्रमेवं सूत्रद्वयं न्यसेत्
उदगाद्यपरान्तानि पर्यन्तानि विनिक्षिपेत् 10

सूत्राणि स्थपतिः प्राज्ञः प्रागुत्तरमुखानि च
कन्यायां वृषभेराशावपच्छायात्र नास्ति हि 11

मेषेच मिथुनेसिं हेतुलायां द्व्यङ्गुलं नयेत्
कुलीरेवृश्चिके मत्स्येशोधयेच्चतुरङ्गुलम् 12

धनुःकु म्भेषडङ्गु ल्यं मकरेऽष्टाङ्गुलं तथा
छायाया दक्षिणेवामेनीत्वा सूत्रं प्रचारयेत् 13

अष्टयष्ट्यायता रज्जुस्तालके तकवल्कलैः
कार्पासपट्टसूत्रैश्च दर्भैन्न्यग्रोधवल्कलैः 14

अङ्गुलाग्रसमस्थूला त्रिवर्तिर्ग्रन्थिवर्जिता
देवद्विजमहीपानां शेषयोश्च द्विवत्त्तिका 15

खदिरः खादिरश्चै व मधूकः क्षीरिणी तथा
खातशङ्कुद्रुमाः प्रोक्ता अन्यं वा सारदारुजम् 16

एकादशाङ्गुलाद्येकविं शन्मात्रं तुदैघ्घ्यतः
पूर्णमु ष्टिस्तुनाहं स्यान्मूलं सूचीनिभं भवेत् 17

गृहीत्वा वामहस्तेन प्राङ्मु खो वाप्युदङ्मुखः
दक्षिणेनाष्टीलं गृह्य ताडयेदष्टभिः क्रमात् 18

प्रहारैः स्थपतिः प्राज्ञस्तत् कुर्यात् स्थापकाज्ञया
प्रमाणसूत्रमित्यु क्तं प्रमाणै र्निश्चितं हि यत् 19

तब्दहिः परितो भागेसूत्रं पर्यन्तमिष्यते
गर्भसूत्रादिविन्याससूत्रं देवपदोचितम् 20

पदविन्याससूत्रं हि विन्यासः सूत्रमिष्यते
गृहाणां दक्षिणेगर्भस्तत्पाश्श्वेसूत्रपातनम् 21

तत्सूत्राच्चङ्कुमानेन नीत्वा शङ्कुं निखानयेत्
उपानं निष्क्रमार्थंवा भित्त्यर्थंवाऽथ तद् भवेत् 22

नगरग्रामदु र्गेषुवाय्वादी रज्जुपातनम्
अवाच्याशाद्युदीच्यन्तं प्राक्प्रत्यग्गतसूत्रकम् 23

प्रतीच्याशादिपूर्वान्तं विसृजेद् दक्षिणोत्तरम्
ब्रह्मस्थानात् पूर्वगतं तत् त्रिसूत्रं तदु च्यते 24

ततो धनं पश्चिमगं धान्यं दक्षिणगं ततः
ब्रह्मस्थानादुत्तरगं सुखमित्यभिधीयते 25

सुखप्रमाणं यत् सूत्रं तत्प्रमाणमिहोच्यते
एकहस्तं द्विहस्तं वा त्रिहस्तं परितोऽधिकम् 26

विमानं मण्डपव्यासात् खानयेत् तब्दलार्थकम् 27

द्व्येकं नो नैकनेत्रेनयनगुणयु गं चाब्धिरुद्राक्षमक्षी
नेत्रैकं नो न चन्द्रं नयननयनकं वह्निवेदाब्धिबाणम्
षट् षट् सप्ताष्टकाष्टैर्मुनिरसरसकं भूतवेदाब्ध् यजाक्षं
नेत्रं मात्रं च मेषादिषुदशदशकेऽस्मिन् दिनेत्यज्य यु ञ्ज्यात् 28

समीच्य भानोर्गमनं सराशिकं त्यजेत् पुरोक्ताङ्गु लिमन्त्रयु क्तितः
ततस्तुकाष्ठादुपगृह्य तद्वशाद्विसृज्य सूत्रम् विदधीत च स्थलम् 29

इति मयमतेवस्तुशास्त्रेदिक्परिच्छेदो नाम षष्ठोऽध्यायः

अथ सप्तमोऽध्यायः[सम्पाद्यताम्]

वक्ष्येऽहं पदविन्यासं सर्ववस्तुसनातनम्
सकलं पेचकं पीठं महापीठमतः परम् 1

उपपीठमु ग्रपीठं स्थण्डिलं नाम चण्डितम्
मण्ड कपदकं चै वपदं परमशायिकम् 2

तथासनं च स्थानीयं देशीयोभयचण्डितम्
भद्रं महासनं पद्मगर्भंच त्रियुतं पदम् 3

व्रतभोगपदं चै व कर्णाष्टकपदं तथा
गणितं पादमित्यु क्तं पदं सूर्यविशालकम् 4

सुसंहितपदं चै वसु प्रतीकान्तमेवच
विशालं विप्रगर्भंच विश्वेशं च ततः परम् 5

तथा विपुलभोगं च पदं विप्रतिकान्तकम्
विशालाक्षपदं चै व विप्रभक्तिकसं ज्ञकम् 6

पदं विश्वेशसारं च तथै वेश्वरकान्तकम्
इन्द्रकान्तपदं चै व द्वात्रिं शत् कथितानि वै 7

सकलं पदमेकं स्यात् पेचकं तुचतुष्पदम्
पीठं नवपदं चै व महापीठं द्विरष्टकम् 8

पञ्चविं शत्युपपीठं षट् षडेवोग्रपीठकम्
स्थण्डिलं स्प् तसप्तां शं मण्ड कं चाष्टकाष्टकम् 9

परमशायिपदं चै व नन्दनन्दपदं भवेत्
आसनं शतभागं स्यादेकविं शच्छतं पदम् 10

स्थानीयं स्याच्चतुश्चत्वारिं शच्छतपदाधिकम्
देशीयं नवषष्ट्यं शं शतं चोभयचण्डितम् 11

षण्णवत्यधिकं चै वशतं भद्रं महासनम्
सपञ्चविं शद् द्विशतं पद्मगर्भमितिइ स्मृतम् 12

षडाधिक्यं तुपञ्चाशदि् द्वशतं त्रियुतं पदम्
द्विशतं सनवाशीति व्रतभोगमिति स्मृतम् 13

त्रिशतं च चतु र्विंशत् कर्णाष्टकपदं तथा
त्रिशतं चैकषष्ट्यं शं गणितं पादसंज्ञितम् 14

चतुःशतपदं सूर्यविशालं परिकीर्तितम्
सुसंहितपदं चैकचत्वारिशच्चतुःशतम् 15

सवेदाशीतिचत्वारः शतं सु प्रतिकान्तकम्
नवविं शत्पञ्चशतं विशालं पदमीरितम् 16

षट् सप्ततिः पञ्चशतं विप्रगर्भमिति स्मृतम्
विश्वेशं षट् शतं पश्चात् पञ्चविं शत्पदं स्मृतम् 17

षट् सप्ततिः षट् शतकं विपुलभोगमिति स्मृतम्
नवविं शतिकं सप्तशतं विप्रतिकान्तकम् 18

विशालाक्षपदं वेदाशीतिः सप्तशताधिकम्
सैकाष्टपञ्चयु क्तं चाष्टशतं विप्रभक्तिकम् 19

वेश्वेशसारमित्यु क्तमेवं नवशतं पदम्
सैकषष्ट्यां नवशतं पदमीश्वरकान्तकम् 20

वतु र्विंशतिसं युक्तं सहस्रपदसं कुलम्
इन्द्रकान्तमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः 21

आद्यं पदं सकलमेकपदं यतीनामिष्टं हि विष्टरमहाशनवह्निकार्यम्
पित्र्यामरादियजनं गुरुपूजनं च भान्वाकितोयशशिनामकसूत्रयु क्ते 22

पैशाचभूतसविषग्रहरक्षकास्तेपूज्या हि पेचकपदेचतुरं शयु क्ते
तस्मिन् विधेयमधुना विधिना विधिज्ञैः शैवं तुनिष्कलमलं सकलं च युक्त्या 23

अथ पीठपदेनवभागयुतेदिशि दिश्यथ वेदचतुष्टयकम्
विदुरीशपदाद्युदकं दहनं गगनं पवनं पृथिवी ह्यबहिः 24

षोडशां शं महापीठं पञ्चपञ्चामरान्वितम्
ईशो जयन्त आदित्यो भृशोऽग्निर्वितथो यमः 25

भृङ्गश्च पितृसु ग्रीवौ वरुणः शोषमारुतौ
मुख्यः सोमोऽदितिश्चेति बाह्यदेवाः प्रकीर्तिताः 26

आपवत्सार्यसावित्रा विवस्वानिन्द्रमित्रकौ
रुद्रजो भूधरश्चान्तर्मध्येब्रह्मा स्थितः प्रभुः 27

तत्पाश्श्वयोद्द्वयोरेकभागेनैके न वर्धनात्
उपपीठं भवेदत्र देवतास्ताः पदेस्थिताः 28

तत्तत्पाश्श्वद्वयोश्चै वमेककां शविवर्धनात्
इन्द्रकान्तपदं यावत् तावद् युञ्जीत बुद्धिमान् 29

समानि यानि भागानि चतुःषष्टिवदाचरेत्
असमान्यपि सर्वा णि चैकाशीतिपदोक्तवत् 30

पदानामपि सर्वेषां मण्ड कं चापि तत्परम्
चण्डितं सर्ववस्तूनामाहत्यं च यतस्ततः 31

तस्मात् संक्षिप्य तन्त्रेभ्यो वक्ष्येऽहमपि तद् द्वयम्
चतुःषष्टिपदेचैकाशीतौ सकलनिष्कले 32

सूत्रेच पदमध्येच ब्रह्माद्याः स्थापिताः सुराः
प्रागुदग्दिक्समारभ्यै वोच्यन्तेदेवताः पृथक् 33

ईशानश्चै वपर्जन्यो जयन्तश्च महेन्द्रकः
आदित्यः सत्यकश्चै वभृशश्चै वान्तरिक्षकः 34

अग्निः पूषा च वितथो राक्षसश्च यमस्तथा
गन्धर्वो भृङ्गराजश्च मृषश्च पितृदेवताः 35

दौवारिकश्च सु ग्रीवः पुष्पदन्तो जलाधिपः
असुरः शोषरोगौ च वायुर्ना गस्तथै वच 36

मुख्यो भल्लाटकश्चै व सोमश्चै वमृगस्तथा
अदितिश्चोदितिश्चै व द्वात्रिं शद् बाह्यदेवताः 37

आपश्चै वापवत्सश्चै वान्तः प्रागुत्तरेस्मृतौ
सविन्द्रश्चै व साविन्द्रश्चान्तः प्राग्दक्षिणेस्मृतौ 38

इन्द्रश्चै वेन्द्रराजश्च दक्षिणापरतः स्थितौ
रुद्रो रुद्रजयश्चै व पश्चिमोत्तरतो दिशि 39

ब्रह्मा मध्येस्थितः शम्भुस्तन्मुखस्थाश्चतुःसुराः
आर्यो विवस्वान् मित्रश्च भूधरश्चै वकीर्तिताः 40

चरकी च विदारी च् पूतना पापराक्षसी
ईशानादि बहिः स्थाप्याश्चतुष्कोणेस्त्रियः स्मृताः 41

नपदा बलिभोक्तारः शेषाणां पदमु च्यते
विं शत्सूत्रैः सन्धिभिः सप्तवेदैः
षट् षट् सं ख्याभिश्चतुष्कश्च षट् कः
अकः शूलै र्वेदसं ख्याः सिराभिः
सं युक्तं स्यादष्टके नैकमेतत् 42-1

चतुःषष्टिपदेमध्येब्रह्मणश्च चतुष्पदम् 43

आर्यकादिचतुर्देवाः प्रागादित्रित्रिभागिनः
आपाद्यष्टामराः कोणेष्वर्धार्धपदभागिनः 44

महेन्द्रराक्षसाद्याश्च पुष्पभल्लाटकादयः
दिशि दिश्यथ चत्वारो देवा द्विपदभोगिनः 45

जयन्तश्चान्तरिक्षश्च वितथश्च मृषस्तथा
सु ग्रीवो रोगमुख्यश्च दितिश्चैककभागिनः 46

ईशाद्यष्टामराः शेषाः कोणेष्वर्धपदेश्वराः
एवं क्रमेण भुञ्जीरन् मण्ड के वास्तुदेवताः 47

स्वस्वप्रदक्षिणवशात् पदभु क्तिक्रमं विदुः
ब्रह्माणं च निरीच्यैतेस्थिताः स्वस्वपदेऽमराः 48

षड् वंशमेकहृदयं चतुर्मर्मंचतुःसिरम्
मेदिन्यां वास्तुपुरुषं निकुब्जं प्राक्शिरं विदुः 49

तस्योत्तमाङ्गं विज्ञेयमार्यको नाम देवता
सविन्द्रो दक्षिणभुजः साविन्द्रः कक्षमु च्यते 50

आपश्चै वापवत्सश्च सकक्षो वामतो भुजः
विवस्वान् दक्षिणं पाश्श्वं वामपाश्श्वं महीधरः 51

मध्येब्रह्ममयः कायो मित्रः पुंस्त्वं विधीयते
इन्द्रश्चै वेन्द्रराजश्च दक्षिणः पाद ईरितः 52

रुद्रो रुद्रजयो वामपादः शेतेत्वधोमुखः
वस्तु त्रिभागमध्येतुवं शाः षट् प्रागुदङ्मुखाः 53

वस्तुमध्येतुमर्मा णि ब्रह्मा हृदयमु च्यते
निष्कत्न टांशाः सिरा ज्ञेया इत्येष पुरुषः स्मृतः 54

गृहेगृहेमनु ष्याणां शुभाशुभकरः स्मृतः
तस्याङ्गानि गृहाङ्गै श्च विद्वान् नै वोपपीडयेत् 55

व्याधयस्तुयथासं ख्यं भर्तु रङ्गे तुसंश्रिताः
तस्मात् परिहरेद् विद्वान् पुरुषाङ्गं तुसर्वथा 56

चत्वारिशच्च पञ्चैतेदेवतानां समुच्चयः
अष्टाष्टां शेकस्य धस्तन्मुखानामिष्टं गां शं व्यञ्जनं षोडशानाम्
अष्टानां कः षोडशानां खभागं मण्ड काख्येस्थण्डिलेतै तिलेषु57

परमशायिपदेनवभागभाक्कमलजो मुखतस्तुचतुःसुराः
रसपदा द्विपदा हि विदिक्स्थिता बहिरथैकपदाः सकलामराः 58

इति मयमतेवस्तुशास्त्रेपददेवताविन्यासो नाम सप्तमोऽध्यायः

अथाष्टमोऽध्यायः[सम्पाद्यताम्]

देवानां स्वपदस्थानां बलिकर्मविधीयते
सामान्याहत्यमार्गेण ब्रह्मादीनां यथाक्रमम् 1

गन्धमाल्यैश्च धूपेन पयसा मधुसर्पिषा
पायसौदनलाजैश्च ब्रह्मस्थानं समर्चयेत् 2

आर्यके घ्नभक्ष्यं स्यान्माषान्नं च तिलानि च
विवस्वति विनिक्षिप्तं दधि दूर्वाच मित्रके 3

महीधरेभवेद्दुग्धमेवमन्तर्बलिः स्मृतः
पर्जन्यस्याज्यमै न्द्रस्य नवनीतं सपुष्पकम् 4

इन्द्रेकोष्ठं च पुष्पं च मधुकन्दाश्च भास्करे
सत्यके मधुकं दद्याद्भशाय नवनीतकम् 5

माषं रजनिचूर्णंच गगनस्य बलिं ददेत्
दुग्धाज्यं तगरं वह्नेः शिम्बान्नं पूष्णि पायसम् 6

कङ्क्वन्नं वितथेशीधुराक्षसेबलिरिष्यते
शिम्बान्नं कृसरं याम्येगन्धर्वेऽखिलगन्धकम् 7

भृङ्गराजेऽब्धिमत्स्यः स्यान्मृषेमत्स्यौदनं विदुः
निअर्तौ तैलपिण्याकं बीजं दौवारिके बलिः 8

सु ग्रीवेमोदकं पु ष्पदन्तके पुष्पतोयकम्
वरुणेपायसं धान्यं शोणितेनासुरेबलिः 9

सतिलं तण्डु लं शोषेरोगेस्याच्छु ष्कमत्स्यकम्
स्विन्नं हारिद्रकं वायौ नागेमद्यं च लाजकम् 10

धान्यचूर्णंहि मुख्यस्य दधि सर्पिश्च सम्मतम्
गुलौदनं तुभल्लाटेसोमेदुग्धौदनं ददेत् 11

शुष्कमां सं मृगेदद्याद् देवमातरि मोदकम्
उदितौ तिलभक्ष्येण क्षीरान्नं सर्पिरीशके 12

लाजं धान्यं सविन्द्रस्य साविन्द्रेगन्धतोयकम्
बस्तमेदस्तथा मुँचूर्णमिन्द्रेन्द्रराजयोः 13

रुद्रेरुद्रजयेमां सं स्विन्नमापापवत्सयोः
कुमुदं मत्स्यमां सं च शङ्खकच्छपमां सकम् 14

मद्यमाज्यं चरक्यास्तुविदार्यालवणो बलिः
पूतनायास्तिलं पिष्टमन्याया मुँसारकम् 15

साधारणबलिः शुद्धभोजनं सघृतं दधि
सर्वेषामपि देवानां गन्धादीनि ददेत् क्रमात् 16

कन्यका वाऽथ वेश्या वा बलिधारणयोग्यकाः
अङ्गन्यासकरन्यासैः पूतचेता यथाक्रमम् 17

ओङ्कारादिनमोन्तेन स्वस्वनामाभिधाय च
दत्वा पूर्वंजलं पश्चात् साधारणबलिं ददेत् 18

तत्तद्योग्यबलिं पश्चाद् देयं तोयं तथा बुधैः
ग्रामादीनां तुमण्ड कपदेपरमशायिके 19

सन्तप्प्यदेवता ह्येवं पूर्वोक्तविधिना क्रमात्
विसर्जयेत् ततो देवान् विन्यासार्थंतुमन्त्रवत् 20

ब्रह्माणं बाह्यदेवां श्च तत्तदु क्तपदेन्यसेत्
देवालयविधानार्थंद्वारार्थंतेप्रकीर्तिताः 21

शेषाश्च निष्पदाः सर्वेरक्षार्थंतुनिवेशिताः
एवं ग्रामादिषुप्रोक्तं रहस्यमिदमीरितम् 22

कृतोपवासः स्थपतिः प्रभोतेविशुद्धदेहोऽविकलं गृहीत्वा
विशेषसामान्यबलिं सुराणां यथोक्तनीत्या विदधीत सम्यक् 23

इति मयमतेवस्तुशास्त्रेबलिकर्मविधानो नाम अष्टमोऽध्यायः

अथ नवमोऽध्यायः[सम्पाद्यताम्]

ग्रामादीनां मानं विन्यासं चापि वच्यतेविधिना
दण्डानां पञ्चशतं क्रोशं तदि् द्वगुणमर्धगव्यूतम् 1

गव्यूतं तदि् द्वगुणं ह्याष्टसहस्रं तुयोजनं विद्यात्
अष्टधनुश्चतुरश्रा काकणिका तच्चतु र्गुणं माषम् 2

माषचतु र्वर्तनकं तत्पञ्चगुणं हि वाटिका कथिता
वाटिकया यु गगु णिता ग्रामकुटुम्बावनिः श्रेष्ठा 3

एवं भूगतमानं दण्डैस्तेषां तुवच्यतेमानम्
ग्रामस्य शतसहस्रैर्दण्डैः पर्यन्तमानमिदमु क्तम् 4

विं शतिसहस्रदण्डात् तत्समवृद्ध्या तुपञ्चमानं स्यात्
ग्रामेविं शतिभागेकुटुम्बभूमिस्तदेकभागेन 5

दण्डैः पञ्चशतैर्यद्धीनं ग्रामस्य मानमिदम्
तस्मात् पञ्चशतद्द्ध्यायावद् विं शत्सहस्रदण्डान्तम् 6

प्रोक्तं चत्वारिं शद्भे दं ग्रामस्य मानमिदम्
द्विसहस्रदण्डमानं सार्धसहस्रं सहस्रदण्डं च 7

नवशतमथ सप्तशतं पञ्चशतं त्रिशतमिति च विस्तारम्
नगरस्य सहस्रादिद्विसहस्रान्तं च दण्डमानं स्यात् 8

नगरस्याष्टसहस्रैर्दण्डैः पर्यन्तमानमिदम्
द्विद्विसहस्रक्षयतो द्विसहस्रान्तं चतु र्विधं मानम् 9

ग्रामः खेटः खर्वटमथ दु र्गंनगरमिति च पञ्चविधम्
दण्डैस्तेषां मानं वच्येऽहं त्रित्रिभेदभिन्नानाम् 10

चतुरधिकषष्टिदण्डो ग्रामः स्याद्धीनहीनमिति कथितः
ग्रामस्य मध्यमस्य द्विगुणं रिगुणं तथोत्तमं प्रोक्तम् 11

षट् पञ्चाशदि् द्वशतं हीनं खेटं सविं शति त्रिशतम्
मध्यममुत्तममेवं सचतुरशीति त्रिशतदण्डम् 12

अष्टौ चत्वारिं शच्चतुःशतं द्वादशं च पञ्चशतम्
षट् सप्ततिपञ्चशतं हीनं मध्योत्तमं च खर्वटकम् 13

चत्वारिं शत्षट् शतमधमं दु र्गंचतुःसप्तशतदण्डम्
मध्यममुत्तमदु र्गंसप्तशतं षष्टिरष्टौ हि 14

द्वात्रिं शदष्टशतकं नगरं षण्णवत्यष्टशतदण्डम्
षष्टिर्नवशतमधमं मध्यममु त्कृष्टमिति यथासं ख्यम् 15

षोडशदण्डविवृद्ध्या प्रत्येकं नवविधं भवति
द्विगुणं त्रिपादमर्धंपादं तेषां मुखायतं विपुलात् 16

व्यासषडष्टां शै कं चतुरश्रं वा यथेष्टं स्यात्
तस्मिन् विपुलायामेदण्डैरोजैः प्रमाणमात्तव्यम् 17

शेषं वाटधरार्थंग्रामादिषुसर्ववस्तुषुच
आयादिसम्पदर्थंवृद्धिं हानिं च यष्टिभिः कुर्यात् 18

आयव्ययक्क्षयोन्यायु भिरथ तिथिभिश्च वारै श्च
यजमानवस्तुनामजन्मक्क्षेणाविरोधिकं यत्तु 19

तन्मानेन समेतं गृह्णीयात् सर्वसम्पत्तयै
व्यासायामसमूहेवसु निधिगु णितेदिनेशधर्महृते 20

आयव्ययमवशिष्टं रामध्नेऽष्टापहृच्छेषम्
ध्वजधूमसिं हश्वावृषखरगजकाकाश्च योनिगणाः 21

अष्टौ योनय उदिता ध्वजहरिवृषहस्तिनः शुभदाः
पुनरपि वसु भिर्गु णितेत्रिनवाहत्या घ्नं वयः शिष्टम् 22

नक्षत्रं परिणाहेत्रिं शद्व्याप्तेतिथिर्यमीशहृते
वारं सूर्यमुखं स्याद् बुद्धै वं सर्ववस्तुक्रणीयम् 23

आयाधिकमथ सुखदं व्ययमधिकं सर्वनाशं स्यात्
विपरीतेतुविपत्त्यैतस्मात् सम्यक् परीक्ष्य कर्तव्यम् 24

द्वादशसहस्रविप्रैर्यन्निष्टितमुत्तमोत्तमं ग्रामम्
दशसाहस्रैर्मध्यममधमं स्यादष्टसाहस्रैः 25

सप्तसहस्रै र्विप्रैर्मध्यमोत्तममित्यभीष्टं स्यात्
षट् साहस्रैर्मध्यममधमं तुपञ्चसाहस्रैः 26

अधमोत्तमं तुचातुःसाहस्रैस्तुत्रिसाहस्रैः
अधमसमं द्विसहस्रैरधमाधममेवनिर्दिष्टम् 27

साहस्रै द्द्विजसङ्घै र्नीचोत्तममाहुराचार्याः
सप्तशतैरधममध्यममिह पञ्चशतैस्तुनीचाल्पम् 28

साष्टशतं तुद्विगुणं त्रिगुणं वेदाधिकं तथाशीतिः
अष्टाष्टकपञ्चाशद् द्वात्रिं शच्च त्रिरष्टौ हि 29

द्वादशषोडशविप्रैर्दशभेदं क्षुद्रकं ग्रामम्
अन्यदशक्तानां चेद् दानं दशभूसुरान्तमेकादि 30

एककुटु म्बिससमेतं कुटिकं स्यादेकभोगमिति कथितम्
तस्य सुखालयमिष्टं शेषाणां दण्डकादीनि 31

यु ग्मायु ग्मविभागै द्द्विविधं स्यात् सर्ववस्तु विन्यासम्
यु ग्मेसूत्रपथं स्यादसमेपदमध्यमेच वीथी स्यात् 32

अन्योन्यसङ्करश्चेदशुभं स्यात् सर्वजन्तूनाम्
दण्डकमपरं स्वस्तिकमित ऊध्ध्वंप्रस्तरं चै व 33

पश्चात् प्रकीर्णकं स्यान्नन्द्यावर्तंपरागमथ पद्मम्
स्याच्छ्रीप्रतिष्ठितेनै वाष्टविधं ग्राममु द्दिष्टम् 34

सर्वेषां ग्रामाणां मङ्गलवीथ्यावृता बहिस्त्वबहिः
ब्रह्मस्थानं ह्यु दितं तस्मिन् देवालयं तुवा पीठम् 35

एकद्वित्रिचतु र्भिः पञ्चभिरपि कार्मु कश्च मार्गततिः
प्राक्प्रत्यग्गतमार्गाअतुदण्डमहापथाख्यास्ते 36

मध्यमयु क्ता वीथी ब्रह्माख्या सै व नाभिः स्यात्
द्वारसमेता वीथी राजाख्या च द्विपाश्श्वतः क्षुद्रा 37

सर्वाः कुट्टिमकाख्या मङ्गलवीथी तथैव रथमार्गम्
तिर्यग्द्वारसमेता नाराचपथा इति ख्याता 38

उत्तरदिङ्मुखमार्गाः क्षुद्रार्गलवामनाख्यपथाः
ग्रामावृता मङ्गलवीथिकाख्या पुरावृता या जनवीथिका स्यात्
तयोस्तुरथ्याभिहिताभिधा स्यात् पुरातनैरन्यतमेष्वथैवम् 39

द्विजकुलपरिपूर्णंवस्तुयन्मङ्गलाख्यं
नृपवणिगभियु क्तं वस्तुयत्तत् पुरं स्यात्
तदितरजनवासं ग्राममित्यु च्यतेऽस्मिन्
मठमिति पठितं यत् तापसानां निवासम् 40

प्रागुदगग्रं मार्गंककनीकृतदण्डवत्तुतन्मध्ये 41

द्वारचतुष्टययु क्तं दण्डकमिति भण्यतेमु निभिः
दण्डवदेका वीथी साप्येवं दण्डकं प्रोक्तम् 42

नवपदयु क्ते ग्रामेपरितो मार्गंपदस्य तस्य बहिः
तस्मात् प्रागुदगग्रात् प्राग्वीथी दक्षिणाग्रा सा 43

तस्मात् प्राग्दक्षिणतो दक्षिणवीथी प्रतीचिमुखा
तस्मादवागपरतः पश्चिमवीथ्यग्रमुत्तरतः 44

अपरोत्तरतस्तस्मादुत्तरवीथ्यां मुखं प्राच्याम्
एतत् स्वस्तिकमु दितं स्वस्त्याकृत्या चतुर्मा र्गम् 45

प्राक्प्रत्यग्गतमार्गैस्त्रिभिरुदगग्रै स्त्रिभिश्चतु र्भिरथो
पञ्चभिरपि षट् सप्तभिरपि युक्तं प्रस्तरं पञ्च 46

प्रागग्रैस्तुचतु र्भिद्द्वादशशिवपङ्क्ति नन्दवसुमार्गैः
उदगग्रैरभियु क्तं ह्येतत् प्रोक्तं प्रकीर्णकं पञ्च 47

प्राक्प्रत्यग्गतमार्गैः पञ्चभिरुदगग्रैस्त्रयोदशभिः
त्रिःसप्तभिरथ तिथिभिः षोडशभिः सप्तदशभिरपि मार्गैः 48

युक्तं नन्द्यावर्तंदिक्षुचतुद्द्वारसं युक्तम्
नन्द्यावर्ताकृत्या बाह्येद्वारै रबाह्यतो मार्गैः 49

यु क्तानेकर्युक्तं नन्द्यावर्ताभमिदमु दितम्
आद्यैरष्टादशभिद्द्वा विं शत्यङ्गकरुदग्वक्त्रैः 50

षडि् भः प्राङ्मुखमार्गै र्युक्तं ह्येतत् परागमिति कथितम्
प्राक्प्रत्यग्गतमार्गैः सप्तभिरुदगग्रै स्त्रिवेदशरैः 51

षट् सप्तभिरपि युक्त र्विंशतिभिः पञ्चधा पद्मम्
अष्टभिरथ पूर्वा ग्रैरुदगग्रैः साष्टविं शतिभिः 52

आद्यै द्द्विः षोडशभिर्मा र्गै रन्त्यैर्यु तं यत्तु
तच्छ्रीप्रतिष्ठितं स्यादष्टविधं ग्राममु द्दिष्टम् 53

अथवा श्रीवत्सादिकमुपनेतव्यं तुविन्यासम्
सर्वेषां ग्रामाणां नाभिं न प्रोतयेन्मतिमान् 54

ग्रामेवाऽथ गृहेवा दण्डच्छेदोऽपि नै वकर्तव्यः
सकलाद्यासनकान्तं विन्यासार्थंपदं बुधै र्ग्राह्यम् 55

क्षुद्रग्रामेमार्गाश्चत्वारश्चाष्ट मध्यमेग्रामे
द्वादश षोडश मार्गाग्रामेषूत्कृष्टके षुमताः 56

भल्लाटेच महेन्द्रेराक्षसपादेतुपुष्पदन्तपदे
द्वारायतनस्थानं जलमार्गाश्चापि चत्वारः 57

वितथपदेऽथ जयन्तेसु ग्रीवां शेच मुख्यदेवपदे
भृशपूषभृङ्गराजा दौवारिकशोष नागदितिजलदाः 58

स्थानमुपद्वाराणामष्टौ देवा इमेकथिताः
त्रिकरं पञ्चकरं तत् सप्तकरं द्वारविस्तरम् 59

तारद्विगुणोत्सेधं चाध्यर्धंवाङि् घ्रहीनं तत्
सर्वेषां ग्रामाणां परितः परिखा बहिश्च वप्राश्च 60

ग्रामादयोऽपि नद्या दक्षिणतीरेतदन्वितायामाः
नवनववसु वसुभागेमध्येब्राह्मं ततः परं दै वम् 61

मानुषमथ पैशाचं क्रमशः सङ्कल्प्य युक्त्या तु
दै विकमानुषभागेविप्राणां स्याद् गृहश्रेणी 62

कर्मो पजीविनां स्यात् पैशाचेत्र वा द्विजावासम्
तस्मिन् सुरगणभवनं क्रमशः प्रागादिषुस्थाप्यम् 63

एतस्याभ्यन्तरेविप्रदेवतास्थापनं भवेत्
शिवहम्म्यंच ग्रामाणां समं बाह्येऽथवा भवेत् 64

भृङ्गराजां शके वाऽपि पावके तुविनायकम्
ऐशां शेशिवहम्म्यंस्यात् सौम्येवानान्तरेषुवा 65

बाह्येऽस्य तुगृहश्रेणी मानेन विधिना कुरु
शै वानां परिवाराणां प्रोक्तं स्थानमिहोच्यते 66

सूर्यपदेसौरं स्यादग्निपदेकालिकावेश्म
भृशभागेविष्णु गृहं याम्यायां षण्मुखस्थानम् 67

भृशभागेमृगां शेतुनैअर्त्यां के शवालयम्
सु ग्रीवां शेगणाध्यक्षः पुष्पदन्तपदेऽपि वा 68

आर्यकभवनं निअर्तेवरुणेविष्णोर्विमानं स्यात्
स्थानकमासनशयनं धाम्न्येतस्मिन् क्रमेण चोध्ध्वतलात् 69

अथवा मूलतलं घनमुपरितलेस्थानकं प्रोक्तम्
सु गतालयमथ सु गलेभृङ्गनृपेचै व जिनधाम 70

मदिरालयमथ वायौ मुख्येकात्यायनीवासः
सोमेधनदगृहं वा मातॄ णामालयं तत्र 71

ईशेशङ्करभवनं पर्जन्यां शेजयन्तेवा
सोमेधनदगृहं वा शोषपदेवा विधातव्यम् 72

तत्र गजाननभवनं ह्यदितौ वा मातृकोष्ठं स्यात्
मध्येविष्णोर्धिष्ण्यं तत्र सभामण्डपं प्रोक्तम् 73

ब्रह्मस्थानैशानेवाग्नेय्यां वा सभास्थानम्
तदुदक्पश्चिमभागेहरिसदनं दक्षिणेपरतः 74

क्रत्न रसमेतं कर्मप्रत्ययमथ पञ्च मध्येतु
यु ग्मायु ग्मपदेच ब्रह्मस्थानेऽष्टनवभागे 75

व्यपनीयाजं भागं प्रागादिषुदिक्षुच क्रमशः
नलिनकभवनं स्वस्तिकनन्द्यावर्तौ प्रलीनकं चै व 76

यच्छ्रीप्रतिष्ठिताख्यं चतुर्मु खहम्म्यंतुपद्मसमम्
विष्णु च्छन्दविमानं त्रितलादिद्वादशतलान्तम् 77

बहिरप्येवं सौधं ग्रामादिषुतत्र विज्ञेयम्
स्थितमासीनं शयनं यत्र यदिष्टं तुतत्र तत् स्थाप्यम् 78

उत्कृष्टमध्यमाधमनीचादिकं क्रमेणै वम्
भवनं ग्रामेषूदितमिति नीचं चोत्तमेन स्यात् 79

क्षुद्रेक्षुद्रविमानं यद्यत्रै वोचितं विधातव्यम्
त्रिचतुष्पञ्चतलं तद्धीनेहीनेच सामान्यम् 80

ग्रामेवा नगरेवोत्कृष्टेदेवालयं तुनीचं चेत्
नीचा भवन्ति पुरुषाः स्त्रियोऽपि दुःशीलतां यान्ति 81

तस्मात् सममधिकं वा तत्सं ख्येवप्रयोक्तव्या
हरिं हरसदनं वास्तुकमन्यत् सर्वंयथेष्टं स्यात् 82

चण्डे श्वरः कुमारो धनदः काली च पूतना चै व
कालीसुतश्च खङ्गी चैतेदौवारिकाः प्रोक्ताः 83

प्राक्प्रत्यङ्मुखशं ग्रामादिषुतत्पराङ्मुखं शुभदम्
विष्णु गृहं सर्वमुखं ग्रामस्यान्तर्मु खं शुभदम् 84

शेषं पूर्वा भिमुखं मातृणामुत्तराभिमुखम्
प्रत्यग्द्वारं सौरं गेहारम्भात् पुरामरावासम् 85

हृदयेवं शस्थानेशूलेसूत्रेच सन्धौ च
कर्णसिरायां षट् के नोक्तान्यमरालयादीनि 86

गोशाला दक्षिणतश्चोत्तरदेशेतुपुष्पवाटी स्यात्
पूर्वद्वारोपान्तेपश्चिमतस्तापसावासम् 87

सर्वत्रै व जलाशयमिष्टं वापी च कत्न पं च
वै श्यानां दक्षिणतः परितः सदनं तुशूद्राणाम् 88

प्राच्यां वाऽप्युत्तरतो गेहं कुर्यात् कुलालानाम्
तत्रै व नापितानामन्यत्कर्मो पयु क्तानाम् 89

मत्स्योपजीविनां स्याद् वासं वायव्यदेशेतु
पश्चिमदेशेमां सैरुपवृत्तीनां निवासः स्यात् 90

तैलोपजीविनां चै वोत्तरदेशेगृहश्रेणिः
धनु भिस्त्रिपञ्चसप्तभिरथ नवभिर्गृहावधिः प्रोक्तः 91

दण्डाभ्यामथ तस्मादायामं वर्धयेत् क्रमशः
व्यासद्विगुणावधिकं यावद् दै घ्घ्यं ग्रहीतव्यम् 92

तत्रै व हस्तमानै र्गेहं कुर्याद् यथाविधिना
रुचकः स्वस्तिकमथवा नन्द्यावर्तंच सर्वतोभद्रम् 93

स्याद् वर्धमानमेषामाकृत्या तच्चतु र्गृहं प्रोक्तम्
दण्डकशालालाङ्गलमथवा शूर्पंयथेष्टं स्यात् 94

ग्रामात् किञ्चिद्द रेपावकदेशेऽथवा वायौ
वासः स्यात् स्थपतीनां शेषाणां तत्र कर्तव्यम् 95

तस्मात् किञ्चिद्द रेरजकादीनां निवासः स्यात्
चण्डालकुटीराणि पूर्वायां क्रोशमात्रेतु 96

चण्डालयोषितस्तास्ताम्रायः सीसभूषणाः सर्वाः
पूर्वा ह्णे मलमोक्षक्रियोचिता ग्राममावेश्य 97

सूर्यपदेसौरं स्यादग्निपदेकालिकावेश्म
भृशभागेविष्णु गृहं याम्यायां षण्मु खस्थानम् 98

चण्डालचर्मकार श्मशानतोयाशयापयानं च
देवगृहविश्वकोष्ठग्रामावृतदेशमार्गपरिवृत्तिः 99

व्यसनं ग्रामविनाशो नृपभङ्गो भवति मरणं च
देवालयान्तरापणशून्यत्वं शोध्यसञ्चयं चापि 100

मार्गेऽशुद्धक्षेपणमीदृग् ग्रामस्य शून्यतादायि
ग्रामादीनां च सर्वेषां गर्भविन्यासमु च्यते 101

सगर्भंसर्वसम्पत्त्यैविगर्भंसर्वनाशनम्
तस्मात् सर्वप्रयत्नेन गर्भंसम्यग् विनिक्षिपेत् 102

मृत्कन्दधान्यसल्लोह धातुरत्नेन्द्रनीलाद्यैः
पणेन गर्भद्रव्याणि निर्दो षाण्येवसङ्ग हेत् 103

सलिलापूरितेश्वभ्रेमृदादीनि न्यसेद् बुधः
धान्योपरि निधातव्यं ताम्रभाजनमभ्रमम् 104

ताम्रभाजनविस्तारं पञ्चधा परिकीर्तितम्
रत्निद्वादशपङ्क्त्यष्टचतुरङ्गुलमानतः 105

उन्नतं तावदेवं स्याद् वृत्तं स्याच्चतुरश्रकम्
सपञ्चपञ्चकोष्ठं वा नवकोष्ठकमेव वा 106

उपपीठपदेदेवास्तस्मिन् पात्रेतुसम्मताः
रजतेन वृषः सूर्येवज्री हाटकनिर्मितः 107

यमेतुयमराजश्च शुल्बेनायसवारणः
हैमः सिं हस्तुरूप्येण वरुणेसजलाधिपः 108

वाजी श्वेतमयः सोमेराजतो द्विजराजकः
ईशेवैकृन्तमनलेत्रपुसीसं तुनैअर्ते 109

स्वर्णंसमीरणेजातिहिङ्गु ल्यं तुजयन्तके
हरितालं भृशेभागेवितथेतुमनःशिला 110

माक्षिकं भृङ्गराजेस्याद् राजावर्तंसुकन्धरे
गै रिकं शोषभागेतुगणमुख्येऽञ्जनं भवेत् 111

अदितौ दरदं विद्यादेवमेवन्यसेत् क्रमात्
चतुष्पदेच लोके शाः स्थाप्याश्चाभ्यन्तराननाः 112

षडि् भः पञ्चचतु स्त्रिद्विमात्रेबिम्बोदयं भवेत्
तदर्धंवाहनोत्सेधं स्थानकासनमेव वा 113

मु क्तापवत्सेमरिचौ विद्रुमं सवितर्यथ
पुष्परागं च वै ड र्यंविवस्वति विन्निक्षिपेत् 114

वज्रमिन्द्रजयेविद्यादिन्द्रनीलं तुमित्रके
रुद्रराजेमहानीलं मरकतं तुमहीधरे 115

मध्यमेपद्मरागं तुविन्यसेद् गर्भभाजने
रत्नानि धातवश्चै व स्वस्वविस्तारभाजने 116

तद्देवस्थान्बभावज्ञैरानीतानि निधापयेत्
हेमायस्ताम्ररूप्यैश्च स्वस्तिकानि चतु र्दिशि 117

ब्रह्मस्थानाद् बहिष्ठानि पूर्वादौ स्थापयेत् क्रमात्
स्वर्णेन शालिं रूप्येण व्रीहिं चायस्कोद्रवम् 118

त्रपुकङ्कु सीसमाषं तिलं वै कृन्तकल्पितम्
मुँं चायोमयं ताम्रं कुलत्थमिति लोहजान् 119

भाजनाय बलिं दत्त्वा पश्चात् सर्वंनिधापयेत्
अङ्गुलाधिकविस्तीर्णमायामं द्वादशाङ्गुलम् 120

पञ्चाङ्गुलेन वृद्धिः स्यादाद्वात्रिं शत्प्रमाणतः
खादिरं चेन्द्रकीलं स्यात् तस्याग्रं चित्रवृत्तकम् 121

भाजनोपरि तत् स्थाप्यं गर्भन्यासविचक्षणैः
स्थानीयेद्रोणमुखेखार्वटेप्रतिनागरे 122

ग्रामेच निगमेखेटेपत्तनेकोत्मकोलके
ब्रह्मण्यार्याकभागेऽपि विवस्वति यमेतथा 123

मित्रेच वरुणेचै व सोमेच पृथिवीधरे
द्वारदक्षिणदेशेवा ह्येतेषां गर्भइष्यते 124

पु ष्पदन्तेच भल्लाटेमहेन्द्रेच गृहक्षते
विष्णु स्थानेश्रियः स्थानेस्कन्दस्थानेऽथवा पुनः 125

स्थापयेद् ग्रामरक्षार्थंसर्वकामाभिवृद्धये
गर्भमादौ विनिक्षिप्य बिम्बं तदुपरि न्यसेत् 126

शिलेष्टकचितेखातेपुरुषाञ्जलिमात्रके
अनु क्तानां च सर्वेषामजभागादिषुन्यसेत् 127

सुरक्षं तुयथागर्भंस्थपतिः स्थापयेत् स्थिरम्
अत्रानु क्तं तुतत् सर्वंद्रष्टव्यं गर्भलक्षणे 128

एव प्रोक्ता भूमितिर्देवतानां वर्णानां चाप्यत्र जात्यन्तराणाम्
ग्रामादीनां मानविन्यासमार्गंसालङ्कारं चारु संक्षिप्य तन्त्रात् 129

दद्यान्नृपः स्थपतिकादिचतुष्टयेभ्यो मानादिकर्मनिपुणेभ्य इडां च गां च
नित्यं यथा जगति वित्तमनेकवस्तून्याचन्द्रतारमधिवासभु वं मुदा सः 130

इति मयमतेवस्तुशास्त्रेग्रामविन्यासो नाम नवमोऽध्यायः

अथ दशमोऽध्यायः[सम्पाद्यताम्]

नगरादीनां मानं विन्यासं च क्रमादहं वच्ये
आद्यं धनुषां त्रिशतं तस्माच्छतदण्डवर्धनादुपरि 1

साष्टकसप्ततिभेदाश्चाष्टसहस्रान्तकं यावत्
नग्राणां विपुलं हि प्रोक्तं पूर्वोक्तमानेन 2

शतदण्डादिदशद्द्ध्यात्रिःसप्तत्रिशतदण्डान्तम्
क्षुद्राणामिदमु दितं नगराणामेवसर्वेषाम् 3

उत्कृष्टपुरपरिधिर्नृपतेर्यष्टिद्विरष्टसाहस्रैः
चातुःसहस्रकान्तं पञ्चशतोनाद्धि पञ्चपञ्चधा मानम् 4

त्रिशतादिचतुःशतकं यावद् वृद्ध्या तुविं शतिभिः
षडि् वधमु क्तं खेटं श्रेष्ठेमध्येपरेविपुलम् 5

तस्मात्रिरष्टवृद्ध्या द्रोणमुखेपञ्चधा मानम्
षण्णवतिचतुःशतकं यावत् तावत्तुविस्तारम् 6

द्विशतादि चतुःशतकं यावत् पञ्चाशदभिवृद्ध्या
पञ्चप्रमाणमेवं खर्वटविस्तार उद्दिष्टः 7

द्विशतादिपङ्क्तिवृद्ध्या चत्वारिशत्रिशतदण्डं स्यात्
यावन्निगमेविपुलाः प्रोक्तास्त्रिः पञ्चभेदाश्च 8

शतदण्डे शतवृद्ध्या पञ्चशतं यावदु द्दिष्टम्
स्यात् कोत्मकोलकानां विपुलं पञ्चै वभेदेन 9

तावन्मानं प्रोक्तं पुरविपुलेसूरिभिः प्राज्ञैः
यावत् पञ्चशतान्तं त्रिशतादारभ्य सप्तधा मानम् 10

पञ्चाशद्धनु वृद्ध्या विपुलं कथितं विडम्बस्य
प्रागुपदिष्टं मानं ह्येतन्मानं तुवै तेषाम् 11

द्विगुणं त्रिपादमर्धंपादं तेषां मुखायतं विपुलात्
विपुलेतुषडष्टां शेभागेनैके न वायतं पुरतः 12

चतुरश्रमायताश्रं वृत्तं वृत्तायतं च पुनः
स्याद् गोलवृत्तमेवं वप्राकारास्तुपञ्चै व 13

पङ्क्त्यष्टसप्तपञ्चक चतुरं शै स्तत् कृतेविपुले
मु निरसशरयु गशिखिभिर्भा गै र्वप्रावधिः प्रोक्तः 14

द्वित्रिचतुर्हस्तं स्याद् विपुलं सालस्य तुङ्गे तु
सप्तदशै कादशभिर्हस्तैरग्रं त्र्यं शोनम् 15

परितः परिखा बाह्येऽबाह्येदेवालयादीनि
पेचकभागाद्यासनभागान्तं चण्डितं प्रोक्तम् 16

सूत्रादीन्यथ विषमस्थानानि च वर्जयेन्मतिमान्
प्रागुदगग्रं मार्गंतत्र यथेष्टं न्यसेद् विधिना 17

दण्डादिसप्तदण्डं यावद् दण्डार्धवृद्ध्या तु
मार्गविशालाश्चैतेत्रयोदशभेदाः समु द्दिष्टाः 18

राष्ट्र स्य मध्यभागेसज्जनबहुलेनदीसमीपेच
नगरं केवलमथवा राजगृहोपेतराजधानी वा 19

दिक्षुचतुद्द्वारयुतं गोपुरयु क्तं तुसालाढ्यम्
क्रयविक्रयकर्युक्तं सर्वजनावाससङ्कीर्णम् 20

सर्वसुरालयसहितं नगरमिदं केवलं प्रोक्तम्
प्रत्यगुदग्दिशि गहना परितः साला बहिः सपां सुचया 21

परितः परिखा बाह्येशिबिरयुतानेकमुखरक्षा
पूर्वायां दक्षिणतश्चाभिमुखा राजबलयु क्ता 22

उन्नतगोपुरयु क्ता नानाविधमालिकोपेता
सर्वसुरालयसहिता नानागणिकान्विता बहूद्याना 23

हस्त्यश्वरथपदातिबहुमुख्या सर्वजनयु क्ता
द्वारोपद्वारयुताभ्यन्तरतोऽनेकजनवासा 24

या नृपवे श्मसमेता सा कथिता राजधानीति
काननवनदेशेवा सर्वजनावाससङ्कीर्णम् 25

क्रयविक्रयकर्युक्तं पुरमु दितं यत् तदेव नगरमिति
शूद्रै रधिष्ठितं यन्नद्यचलावेष्टितं तुतत् खेटम् 26

परितः पर्वतयु क्तं खर्वटकं सर्वजनसहितम्
खर्वटखेटकमथ्येयज्जनताढ्यं जनस्थानकुब्जम् 27

द्वीपान्तरागतवस्तु भिरभियु क्तं सर्वजनसहितम्
क्रयविक्रयकर्युक्तं रत्नधनक्षौमगन्धवस्त्वाढ्यम् 28

सागरवेलाभ्याशेतदनु गतायामि पत्तनं प्रोक्तम्
परनृपदेशसमीपेयुद्धारम्भक्रियोपेतम् 29

सेनासेनापतियुतमिदमु दितं शिबिरमिति च वरैः
सर्वजनैः सङ्कीर्णंनृपभवनयुतं तदेव तथा 30

बहुरक्षोपेतं यत् सेनामुखमु च्यतेतज्ज्ञैः
नद्यद्रिपाश्श्वयु क्तं नृपभवनयुतं सबहुरक्षम् 31

यन्नृपतिस्थापितकं तत् स्थानीयं समु द्दिष्टम्
नद्यब्धिदक्षिणादक्षिणभाग् वणिगादिसं युक्तम् 32

सर्वजनावासं यद् द्रोणमुखं प्रोक्तमाचार्यैः
ग्रामसमीपेजनतालयमिदमु दितं विडम्बमिति 33

वनमध्येजनवासं यत् कोत्मकोलकं प्रोक्तम्
चातु र्वण्ण्यसमेतं सर्वजनावाससङ्कीर्णम् 34

बहुकर्मकारयु क्तं यन्निगमं तत् समु द्दिष्टम्
नद्यद्रिवनसमेतं बहुजनयु क्तं सनृपवासम् 35

एतत् स्कन्धावारं तत्पाश्श्वेचेरिका प्रोक्ता
गिरिवनजल पङ्केरिणदै वतमिश्राणि सप्त दु र्गा णि 36

गिरिमध्यं गिरिपाश्श्वं गिरिशिक्खरं पार्वतं दु र्गम्
अजलं तरुवनगहनं वनदु र्गंतदुभयं तुमिश्रं स्यात् 37

दै वं तुसहजदु र्गंपङ्कयुतं पङ्कदु र्गंस्यात्
नद्यब्धिपरिवृतं यज्जलदु र्गंनिर्वनोदमिरिणं स्यात् 38

अक्षयजलान्नशस्त्रं ह्यतिविपुलोत्तुङ्गघनसालम्
सर्वंहि दु र्गजातं सप्राकारं त्वनेकमुखरक्षम् 39

बहिरुदकरहितवनच्छन्नपथं दुष्प्रवेशं च
गोपुरमण्डपयु क्तं सोपानच्छन्नमच्छन्नम् 40

द्विकवाटचतुष्परिघार्गल हस्तोन्नतेन्द्रकीलयुतम्
सस्थूणमध्यमालयमिण्ठकसहितं सगूढसोपानम् 41

द्वारणि मण्डपसभाशालाकाराणि कार्या णि
द्वादश सालाकाराश्चतुरं वृत्तं तदायतं च पुनः 42

नन्द्यावर्तंकौक्कुटमिभकु म्भं नागवृत्तं च
मग्नचतुरं त्रिकोणमष्टाश्रं नेमिखण्डं च 43

प्राकाराश्चेष्टकया द्वादशहस्तोच्छ्रिताहीनाः
उत्सेधार्धविशाला मूलेभित्तिः ससञ्चारा 44

सालस्याभ्यन्तरतः पां सुचयोपर्यनेकयन्त्रयुतम्
परितः परिखोपेतं पां सुचयेसं हताट्टालम् 45

परितः शिबिरोपेतं नानाजनवाससङ्कीर्णम्
नृपभवनसमोपेतं हस्त्यश्वरथपदातिबहुमुख्यम् 46

धान्यैस्तैलैः क्षारैः सलवणभै षज्यगन्धविषम्
लोहाङ्गारस्नायु विषाणवेण्विन्धनैर्युक्तम् 47

तृणचर्मशाकयु क्तं सवल्कलं सारदारुयुतम्
दुर्गंदुर्गममुक्तं ् दुर्लङ्घ्यं दुरवगाहं च 48

रक्षार्थम् च जयार्थंह्यरिभिरभेद्यं च दु र्गमिष्टं स्यात्
इन्द्रश्च वासुदेवो गुहो जयन्तश्च वै श्रवणः 49

अश्विन्यौ श्रीमदिरेशिवश्च दु र्गासरस्वती चेति
प्राकारान्तर्दिव्या दु र्गनिवेशेच विज्ञेयाः 50

एवं दु र्गविधानं सम्यक् प्रोक्तं पुरातनैर्मुनिभिः
सर्वेषां विन्यासं सं क्षेपाद् वक्ष्यतेक्रमशः 51

प्राक्प्रत्यग्गतमार्गाद्वादश दश वाऽष्ट षट् चतुर्युगलम्
तावदुदीचीनास्तेतत्रै वायु ग्मसं ख्या वा 52

एकादशनवसप्त कपञ्चगुणा कमार्गावा
यु ग्मायु ग्मपदेषुद्व्येकत्रिभिरं शकरजां शाः स्युः 53

नगरादीनामेवं मार्गाण्यु दितानि सर्वेषाम्
दण्डवदेका वीथी तद्दण्डकमित्यभीष्टं स्यात् 54

उत्तरदिङ्मुखमेकं तन्मध्येसंप्रयु क्तं चेत्
कर्तरिदण्डकमु दितं प्राचीनौ कुट्टिमौ तर्हि 55

तब्दाहुदण्डकं स्याद्दिक्षुचतुद्द्वारसं युक्तम्
बहुकुट्टिमसं युक्तं मध्येवीथ्या द्विपाश्श्वेतु 56

शेषं पूर्ववदिष्टं कु टिकामुखदण्डकं प्रोक्तम्
प्राचीनोदीचीनैर्मा र्गैस्त्रिभिरेवसं युक्तम् 57

तत् कलकाबन्धदण्डकमिति तज्ज्ञैः समु द्दिष्टम्
प्राङ्मुखवीथ्यस्तिस्रश्चोत्तरमार्गा स्त्रयश्चै व 58

एककान्तरितास्तेकुट्टिममार्गा स्त्वनेकाश्च
वेदीभद्र् कमु दितं नगरादीनामिदं शस्तम् 59

स्वस्तिकमु दितं ग्रामेयथा तथा स्वस्तिकं विद्यात्
प्रागुत्तरमुखमार्गाः षट् षडभीष्टास्तुतब्दाह्ये 60

प्रागिव मार्गेपेतं वीथिपदं स्वस्तिकं चै व
प्राचीनोदीचीनाश्चत्वारश्चै व मार्गाः स्युः 61

ब्रह्मावृतपथमेकं कुट्टिममार्गा स्त्रयः प्राच्याम्
एतद् भद्रकमु दितं नाम्ना नगरादिविन्यासम् 62

प्राङ्मुखमार्गाः पञ्चै वोत्तरमार्गास्तथै वस्युः
बहुकुट्टिमसं युक्तं भद्रमुखं नाम वस्तुस्यात् 63

प्राचीनास्तुषडे वैवोत्तरवक्त्रास्तथा मार्गाः
यद् बहुकुट्टिमयु क्तं तद्वस्तुच भद्रकल्याणम् 64

पूर्वापरमुखमार्गाः सप्तै वोदङ्मुखाश्च तथा
शेषं प्रागिव सर्वंविन्यासं त्न् महाभद्रम् 65

अष्टौ पूर्वमुखास्तेमार्गाश्चाष्टावुदग्वक्त्राः
द्वादशमार्गो पेतं बह्वर्गलकुट्टिमै र्युक्तम् 66

यत् तद् वस्तुसुभद्रं नाम्ना विन्यासमु द्दिष्टम्
नवनवमार्गाश्चैतेप्राचीनाश्चाप्युदीचीनाः 67

द्वारोपद्वारयुतं कुट्टिममार्गा र्गलैर्युक्तम्
राजगृहोपेतं यन्नगरं नाम्ना जयाङ्गं स्यात् 68

प्राचीना दश मार्गाश्चोत्तरमार्गास्तथै वस्युः
नृपमन्दिरसं युक्तं युक्त्यानेकार्गलोपेतम् 69

बहुकुट्टिमसं युक्तं विजयं नाम्ना वरैः प्रोक्तम्
प्राचीनास्त्वेकादश मार्गारुद्रा उदीचीनाः 70

रह्मां शादपरां शो यदभीष्टं तत्र नृपवासम्
तन्मुखतोऽदभ्रमहाङ्गणकं स्यादिष्टभगेतु 71

तत्रान्तःपुरवासं शेषं सर्वंसमुन्नेयम्
तत्प्रागुँतमार्गासा कथिता राजवीथीति 72

तस्या द्विपाश्श्वयोः स्यात् सैश्वर्याणां तुमालिकापङ्क्तिः
तत्पाश्श्वयोर्निवासो वणिजां स्यात् तस्य दक्षिणतः 73

स्यात् तन्तु वायवासं ह्युत्तरतश्चक्रिणां वासम्
तत्तज्जात्यन्तरगृहमथ तत्सामीप्यतः कुर्यात् 74

शेषं प्रागिव सर्वंयोग्यं तत् सर्वतोभद्रम्
एवं षोडश भेदा ह्यु दिताश्चाद्यैर्मु नीन्द्रैस्तु 75

मार्गच्छेदं नेष्टं पदमध्येचत्वरं न स्यात्
शेषं युक्त्यानु क्तं सम्यग् योज्यं नृपेच्छया तज्ज्ञैः 76

क्षुद्राणामपि चैषां मध्यानां चापि सर्वेषाम्
तत्र कुटुम्बावलिकं वक्ष्येऽहं चान्तरापणकम् 77

परितो रथपथयु क्तं मध्येवणिजां गृहश्रेणी
तद्दक्षिणतः पाश्श्वेगेहं स्यात् तन्तु वायानाम् 78

उत्तरतस्तद्वासावलिकं स्याच्चक्रिकाणां तु
कर्मो पजीविनां स्याद् वासं रथपथ्यनेकानाम् 79

ब्रह्मावृतपथमेकं तत्रान्तरापणं कार्यम्
ताम्बूलादि घ्नं च प्रोक्तं सारान्वितं द्रव्यम् 80

ईशानादिमहेन्द्रद्वारान्तं चान्तरापणकम्
तत्रै व मत्स्यमां सं शुष्कं शाकं च विज्ञेयम् 81

महेन्द्राद्यग्न्यन्तं भक्ष्यं भोज्यं च निर्दिष्टम्
अग्न्यादि गृहक्षतपर्यन्तं तत्र भाण्डानि 82

तस्मान्निअर्तिपदान्तं कं सादिकमत्र विज्ञेयम्
स्यात् पुष्पदन्तभागान्तं पितृभागादि वस्त्रं स्यात् 83

तस्मात् समीरणान्तं तण्डुलधान्यादिकं च कटम्
स्याद् भल्लाटपदान्तं वाय्वादि कं वस्त्रकादीनाम् 84

तत्रै व लावणादिद्रव्यं तैलादिकं ज्ञेयम्
तस्मादीशपदान्तं गन्धं पुष्पादिकं विहितम् 85

एवं नवान्तरापणमु दितं तत्परितस्तुमध्ये
अभ्यन्तरगतमार्गेष्वथ रत्नं हाटकं वस्त्रम् 86

माञ्जिष्ठं तुमरीचं पिप्पलकं चापि हारिद्रम्
मधुघृततैलादिकमथ भै षज्यं सर्वतः कार्यम् 87

आर्यपदेच विवस्वति मित्रेपृथिवीधरेच पदे
शास्ता दु र्गारजमुखलक्ष्म्यौ चात्रै वविज्ञेयाः 88

देवालयमथ परितो ग्रामेयथा तथा विहितम्
परितः सर्वजनालयमु दितं किञ्चित् ततो दूरे 89

नगराद् द्विशतं दण्डं नीत्वा प्राच्यां तुवाग्नेय्याम्
चण्डालकुटीराणि तत्रै वतुकोलिकानां तु 90

अस्मिन् सर्वमनु क्तं ग्रामेतुयथा तथा विहितम्
पत्तनमृजु वीथियुतं नै व स्यादन्तरापणं तत्र 91

शेषाणामपि तत्तद्योग्यवशात् तत्र विज्ञेयम् 92

स्थानीयदु र्गपुरपत्तनकोत्मकोलद्रोणामुखानि निगमं च तथै वखेटम्
ग्रामं च खर्वटमितीह दशैवयु क्त्याधिष्ठानकानि कथितानि पुरातनार्यैः 93

एवं प्रोक्तं भूमिदेवादिकानां वर्णानां चाप्यत्र जात्यन्तराणाम्
ग्रामादीनां मानविन्यासमार्गंसालङ्कारं चारु संक्षिप्य तन्त्रात् 94

दत्तान्नृपः स्थपतिकादिचतुष्टयेभ्यो मानादिकर्मनिपुणेभ्य इडां च गाश्च
नित्यं यथा जगति वित्तमनेकवस्तून्या चन्द्रतारमधिवासभु वं मुदा सः 95

इति मयमतेवस्तुशास्त्रेनगरविधानो नाम दशमोऽध्यायः
"https://sa.wikisource.org/w/index.php?title=मयमतम्/अध्याय_०६-१०&oldid=165034" इत्यस्माद् प्रतिप्राप्तम्