मन्त्रमातृकापुष्पमालास्तवः

विकिस्रोतः तः
मन्त्रमातृकापुष्पमालास्तवः
शङ्कराचार्यः
१९१०

।। श्रीः॥

॥ मन्त्रमातृकापुष्पमालास्तवः ॥


कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि-
 द्वीपे कल्पकवाटिकापरिवृते कादम्बवाट्युज्ज्वले ।
रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे
 चिन्तारत्नविनिर्मितं जननि ते सिंहासनं भावये ।। १॥

एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां
 बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
 तां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां भावये ॥२॥

ईशानादिपदं शिवैकफलदं रत्नासनं ते शुभं
 पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
 कारुण्यामृतवारिधे तदखिलं संतुष्टये कल्पताम् ।। ३ ।।

लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
 प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।
गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः
 स्नानं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ४ ॥

हींकाराङ्कितमन्त्रलक्षिततनो हेमाचलासंचितैः
 रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् ।
मुक्तासंततियज्ञसूत्रममलं सौवर्णतन्तूद्भवं
 दत्तं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ५ ॥

हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
 हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे ।
मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं
 नासामौक्तिकमङ्गुलीयकटकौ काञ्चीमपि स्वीकुरु ॥ ६ ॥

सर्वाङ्गे धनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
 कस्तूरीतिलकं च फालफलके गोरोचनापत्रकम् ।
गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
 कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥७॥

कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-
 र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः ।
केतक्या करवीरकैर्बहुविधैः क्ऌप्ताः स्रजो मालिकाः
 संकल्पेन समर्पयामि वरदे संतुष्टये गृह्यताम् ।। ८॥

हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै-
 र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा-
 ण्यामोदाय दशाङ्गगुग्गुलुघृतधूपैरहं धूपये ।। ९ ।।

लक्ष्मीमुज्ज्वलयामि रत्ननिवहोद्धास्वत्तरे मन्दिरे
 मालारूपविलम्बितैर्मणिमयस्तम्भेषु संभावितैः ।
चित्रैर्हाटकपुत्रिकाकरधृतैर्गव्यैर्घृतैर्वधितै-
 र्दिव्यैर्दीपगणैर्धिया गिरिसुते संतुष्टये कल्पताम् ।। १० ॥

ह्रींकारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
 दिव्यान्नं घृतसूपशाकभरितं चिन्नान्नभेदं तथा ।
दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं
 माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११ ॥

सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः
 पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।
मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः
 पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥१२॥

कन्याभि: कमनीयकान्तिभिरलंकारामलारार्तिका
 पात्रे मौक्तिकचित्रपङ्कि्तिविलसत्कर्पूरदीपालिभिः ।
तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं
 मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ।। १३ ॥

लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसा-
 दिन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती।
वीणामेणविलोचना: सुमनसां नृत्यन्ति तद्रागव-
 द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ।। १४ ॥

ह्रींकारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि-
 र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।
सल्लापा: स्तुतयः प्रदक्षिणशतं संचार एवास्तु ते
 संवेशो नमस: सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ १५ ॥

श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
 संध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
चित्ताम्भोरुहमण्टपे गिरिसुता नृत्तं विधत्ते रसा-
 द्वाणी वक्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६ ॥

इति गिरिवरपुत्रीपादराजीवभूषा
 भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
शिवपदमकरन्दस्यन्दिनीयं निबद्धा
 मदयतु कविभृङ्गान्मातृकापुष्पमाला ॥ १७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्थ
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
मन्त्रमातृकापुष्पमालास्तवः संपूर्णः ॥