भ्रष्टाचार:

विकिस्रोतः तः

भ्रष्टः चासौ आचारः भ्रष्टाचारः । यस्य आचारः भ्रष्टः सः भ्रष्टाचारी इति कथ्यते । इत्युक्ते यस्य जीवनपथः नष्टः अथवा व्यत्यस्तः सः भ्रष्टः इति भवति । समीचीनं मार्गं त्यक्त्वा असमीचीने मार्गे गमनम् एव भ्रष्टाचारः इति उक्तः । अस्य अर्थज्ञानं यावत् सुकरं तस्य परिणामज्ञानं तावदेव दुष्करम् । विश्वे सर्वत्र भ्रष्टाचारस्य व्याप्तिः अस्ति चेदपि अस्मिन् विषये प्रथमस्थानं तु भारतस्य एव । आङ्ग्लैः भारतं बहुकालं प्रशासितम् । अयं व्यवहारः अपि भ्रष्टचारः एव । तै पाठितः अयं भ्रष्टचारः अस्मिन् देशे इदानीं रूढमूला समस्या । अन्यासां समस्यानाम् आदिः अन्त्यः च कुतः कथं इति तु ज्ञायते एव । किन्तु अस्य भ्रष्टाचारस्य कुतो वा आरम्भः कियत्पर्यन्तम् अस्ति । अस्य कारणं किम् इति अवगन्तुं कष्टं भवति । बीजवृक्षन्यायः इव विवाहसमये वरदक्षिणायाः भ्रष्टचारे उत्कोचस्य च दानेन आरम्बः अभवत् उत स्वीकरणेन अभवत् इति वक्तुं सुकरं न । भारतवर्षे भ्रष्टाचारः असाध्यरोगवत् प्रवर्तते प्रवर्धते च। अयं न केवलं केषुचिदेव जनेषु वर्तते, अपितु वटवृक्षवत् शतमूलः सन् सार्वत्रिको रोगः प्रतिदिनं वर्धत एव। सर्वे जनाः अस्य प्रसारेण चिन्तिताः सन्ति, परन्तु कोSपि सर्वकारः अस्य समूलांमूलनाय बद्धपरिकरः। भ्रष्टाचारे द्वैविध्यम् अस्ति । राजकीयजनाः अधिकारिणः च स्वप्रभुत्वस्य प्रभावात् सर्वकारीयां सम्पत् आत्मसात् करणम् अथवा राजकरं वञ्चयित्वा आनैतिकेन वाममार्गेण वा अमितसम्पदः सङ्ग्रहणम् एकविधम् । अपरं तु सार्वजनिकसेवायां नियुक्ताः अधिकारिणः उत्कोचस्वीकरणम् । सर्वकारीयेषु कार्यालयेषु निम्नस्तरात् उच्चस्तरपर्यन्तं उत्कोचः उत्तरोत्तरं वर्धते । अथवा कस्यचित् ग्राहकस्य महाकार्यं पूरयितुं स्वाकृता धनराशिः स्तरानुगुणं वितीर्णा भवति । उन्नताधिकारिणः स्वापराधं गोपयितुं क्षालयितुं वा प्रभुत्वारुढराजकीयनायकेभ्यः कञ्चनांशं समर्पयन्ति । अनायासेन तस्मिन् नेतरि सम्पत्सङ्ग्रहः भवति अजान् एव भ्रष्टः अपि भवति भ्रष्टाचरः विशेषतः सर्वकारीय कार्यालयेषु विरजते । यथा पिता स्वपुत्री पतिगृहे सुखेन जीवतु इति धिया धनककादीनि दत्त्वा तस्याः विवाहं समाचरति तथैव जनाः सर्वकारीयेषु कार्यालयेषु स्वकार्यं शीघ्रं सम्भवतु इति अधिकारिभ्यः आमिषरूपेण धनं दातुम् आरब्धवन्तः । अयम् अक्रमः एव कालान्तरेण भस्मासुरवत् बलिष्टः भूत्वा जनजीवनम् एव असह्यं कुर्वाणः अस्ति । परिचारकात् आरभ्य पर्माधिकारिणः पर्यन्तं सर्वेऽपि गिलने अजगराः सञ्जाताः । राजकीयनेतृभ्यः महाधिकारिभ्यः च उक्तोचं दत्त्वा उद्योगे नियुक्तः कश्चित् केवलं मासिकवेतनेन सन्तुष्टः भवति वा । न, दत्तोत्कोचस्य परिपूरयितुं सः अपि जनेभ्यः उत्कोचं चूषयति एव । न्यायालयेषु जयप्रप्तये, सर्वकारीयकार्ययोजनायाः आदेशप्रापणे, चिकित्सालयेषु योग्यचिकित्साप्राप्त्यर्थे, आरक्षकालये नष्टवस्तुनां शोधनार्थं, गृहनिर्माणस्य अनुमतिप्राप्तये, स्थिरसम्पत्तेः क्रयविक्रानुमतिप्राप्तये च इत्यादिषु अवसरेषु सर्वकारीयानाम् अधिकारिणाम् हस्तान् उष्णीकरणीयं भवति (उत्कोचः देयः)।

भ्रष्टाचारो नैकविधः। अनेकेSस्य प्रकाराः। यथा-उत्कोच (bribe) प्रदानम्, खाद्यवस्तुषु अखाद्यस्य मिश्रणम् अनुचित-साधनेन धनोपार्जनम्, स्वकर्तव्यं प्रति विमुखता इत्यादयः।
भ्रष्टाचारस्य अन्यद् रूपं वर्तते। राजकीय-कार्यालयेषु यावद् उत्कोचो न दीयते, तावत् तस्य प्रार्थनापत्रं अग्रसारितं न भविष्यति। यदैव उत्कोचस्य व्यवस्था क्रियते, तदैव तत् प्रार्थनापत्रं अग्रसारितं क्रियते। एवमेव व्यापारे अपि व्यवसायिनो महार्घ-वस्तूनां मध्ये अशुद्ध-वस्तूनां मिश्रणं कुर्वन्ति। तद् यथा-तैले, घृते, खाद्यवस्तुषु, पेट्रोलदिषु मिश्रणं प्रायः सर्वत्र संलक्ष्यते।
भ्रष्टाचारस्य निरोधार्थं कठोरा दंड-व्यवस्था स्यात्। राजपुरुषाः तत्पालने सर्वात्मना प्रयत्नशीला भवेयुः। कठोरायां दंडव्यवस्थायाम् अपराधिनां मनोबलं क्षीयते, ते दण्डाद् बिभ्यति।

भ्रष्टाचारस्य मूलं लोभः वर्तते। लोभः एव मनुजम् उन्मार्गं नयति। यदि स्वकष्टार्जितधनेन नरः संतुष्टः भवेत तर्हि भ्रष्टाचारस्य जन्म न भवेत्। किन्तु संप्रति युगे सर्वे जनाःन अल्पसंतुष्टाः। सर्वेऽपि अधिकतरं धनम् इच्छन्ति। अत: ते न्यायस्य नियमान् उल्लंघ्य व्यवहरन्ति, तदा भ्रष्टाचारस्य जन्म जायते। शनै: शनै: भ्रष्टाचार वर्धते। अधुना सर्वेषु क्षेत्रेषु अधिकारिण: जनेभ्य:उत्कोचं गृहीत्वा तेषाम् अनुचितानि कार्याणि पूरयन्ति। अनेकेषु शासकीयकार्यालयेषु अधिकारिणः लघुकर्मचारियाः अपि उत्कोचं गृहणन्ति। अनेन सर्वमेव शासन भ्रष्टाचारेण व्याप्तं भवति। अधुनां भारतदेशे: अपि भ्रष्टाचारे अग्रेसर:। भ्रष्टाचारात् केवलं धनसंपन्नां कार्याणि एव भवन्ति। उत्कोचं विना कोऽपि कर्मकर: निर्धनस्य सधनस्य वा कस्यापि कार्यं न करोति। भ्रष्टाचारेण कोऽपि देश: प्रगतिं विकासं न गच्छति किन्तु अधोगतिमेव प्राप्नोति। अतः भ्रष्टाचार निवारणाय उत्कोचस्य आदान-प्रदान न भवितव्याम्। यदि शिरः समीचीनं भवति तदा अन्याङ्गानि सम्यक् कार्यं कुर्वन्ति । तथैव यदि अधिकारूढः प्रभुः तस्य सचिवमण्डलं सदाचारिणः शुद्धहस्ताः भवन्ति तदा कार्याङ्गानि सक्षमानि भवन्ति । सामन्यजनाः भ्रष्टाचारं विरुध्य सङ्ग्रामसदृशानि अन्दोलनानि कुर्वन्तु । विना उत्कोचदानेन कार्यसमापनं निरीक्षताम् । भ्रष्टाचारसम्बद्धम् अपराधं ज्ञात्वा आरक्षणस्थाने आक्षेपं लेखयन्तु । सङ्घे शक्तिः कलौ युगे इति वचनानुगुणं सामूहिकः सङ्घटितप्रयत्नेन अस्य समाजकण्टकस्य भ्रष्टाचारस्य उन्मूलनं भवितुमर्हति ।विवेणीकवेत्पापाभिखयया सुख्यातनामा वित्रोऽधिয়रानेः ग्राम्तिकेसंस्कृतसाहित्यजति पं शरसिहिकामाटीखमानरो विनिधे यकमानाटक-भीतमुक्रयमंस्परगनियन्धादिसेखने दतहस्तपदाधिकारोऽभिराजते। सौधाग्यात राणति वराणसीस्थसम्पूर्णान्दर्मस्कृतविश्ववदयातयस्य कुलपतिपदगौरवमप्युनयन्नास्ते। तेनैव बिल कलितकलित ससितमलित 'मपीक्षासौरभम् प्रन्थराननि् साहित्यसवनकर्पण कार्वस्सलिलसेचनकरमिय सचेतसा मुधीमतामन्तस्तृप्तिकरणाय तदन्तर्दगानर्जनाय विषयवैविध्यविवरणाय च प्रायेण निखिलेपि निवन्धेषु सरलसरल्य |विशयोपनिवन्धप्रबोधोपयोगिपदन्यासा भाषा स्पुटतर स्नार्मपुन्मीलनक्षया पदार्थसा्मुदरेकपविवेकपरमा निरस्तसमस्तभतिपाविषবमा न पदे पदे सुश्मेकषिको्षणपण्यणैगों वकसहदयमुधीसमीः परीक्षत मुतरा शक्यते। सश्तष्टः पूर्वस्पृष्टाः स्मृष्टा दृशदष्टः किसष्टाक्लिष्टा सर्वयाऽस्पृष्टारयापि नानाविषयका सन्दर्भा निबन्धेष्येषु निरूपिता लेष्ठकधीमतो नून चातुरसबोधनेशिमुद्धानपन्ति, भावन्ति न सचेतसा मुधियां मनोज्ञमना निरचा प्रवक्तु पार्यते। सम्पत्पुटाहरणप्रमुखमुखेन वियानुकपणिकायमुद्ट्धिताः केचन मैबन्धिकोपकरमप्रकानामन्दर्भः प्रस्तृपन्ते। अ हि सर्भन्येनोपक्रान्तः प्रकृतन्य्य नामकरगसन्दर्भः। त समीक्षासौरभस्य सार्थक्यानपक्व देति किধ म ममाक्षा नाम सम्यगोक्षणं ममत्वेनावेक्षगकरणं समालोगनम्मित्पुच्पते। कयमर सम्यक्त्यन समानाक्षगकांग मरमरवाति सम्भवति तस्य पद्यादिपुण्थर्मल्नात्त सौरभाल्मत्येन सकलानुभवासदत्वाच्च। तत्कममा समोशाया सौरभत्यागेर सार्थ भ्यमुपयायादित नूनमस्यारोपस्यानर्थक्य प्रसदते। परमेतादशि सुबनि नामानि यगः काल्यसौर भम् गभम्, पसौरमिन्पदानि कृतनि दशपनी, त क्रमूल गैशिष्टवं सेती |जिदामय अतीरक आव्यशस्यनातदा्याननययकेन समाधिराधीदान। ए यान सारभाारर ना धर् धर्मिप जञन्य जयमनचद ययेन परम्परिरोन पतिभारोहत नेन मार्तरूपकालडार: मसिक्धयनि मरभल्नारीप्य पदन्नारो मिना निभयोजन लेन च समीक्षा पालबारोपहेतुलेन सरभननाारोदः सर्वधा सार न तमारोप्य

"https://sa.wikisource.org/w/index.php?title=भ्रष्टाचार:&oldid=218526" इत्यस्माद् प्रतिप्राप्तम्