भृगुसंहिता/द्वादशोऽध्यायः

विकिस्रोतः तः
← एकादशोऽध्यायः भृगुसंहिता
द्वादशोऽध्यायः
[[लेखकः :|]]
त्रयोदशोऽध्यायः →

अथ द्वादशोऽध्यायः.

भगवत्प्रतिष्ठाविधिः
अथप्रदोषे धर्मात्मा जलस्थं देवमुद्धरेथ् ।
स्नानद्रव्याणि चाहृत्य देवं संस्नाप्य मन्त्रविथ् ।। १२.१ ।।

क्ष्ॐअपट्टादिना छाद्य मणिहेमादिकैः पुनः ।
विविधैः पुष्पमालाद्यैरलङ्कृत्य मनोहरं ।। १२.२ ।।

यान मारोप्य देवेशं स्वक्तिसूक्तं समुच्चरन् ।
तोयधारां पुरस्कृत्य नीत्वा ग्रामं प्रदक्षिणं ।। १२.३ ।।

श्वभ्रस्य पश्चिमे भागे स्थापयित्वा विशेषतः ।
उत्तरे यागशालायां वास्तु होमं समाचरेथ् ।। १२.४ ।।

मथित्वाग्निं प्रगृह्णीया द्वास्तु होमाग्निमेव वा ।
संस्कृत्य विधिनादाय प्रणये द्गार्हपत्यके ।। १२.५ ।।

त्रिस्संस्कृतो लौकिकाग्निर्मथिताग्निसमो भवेथ् ।
आघारं विधिवत्कृत्वा वैष्णवान्तं समाचरेथ् ।। १२.६ ।।

ततोऽन्वाहार्यकुण्डे च पश्चादाहवनीयके ।
आवसथ्येततस्सभ्ये ततःपद्मानलेक्रमाथ् ।। १२.७ ।।

सूत्रोक्तेन विधानेन सर्वत्राघारमाचरेथ् ।
द्वात्रिंशत्प्रस्थसंपूर्णं घटमादायचात्वरः ।। १२.८ ।।

"इषे त्वोर्जेऽत्वादि जपन्तन्तुना परिवेष्ट्य च ।
"शुची वो हव्यऽ इत्युक्त्वा कुंभप्रक्षालनं चरेथ् ।। १२.९ ।।

नदीतोयं समादाय समुत्पूय च पूरयेथ् ।
वस्त्रयुग्मेन चावेष्ट्य अलङ्कुर्यात्प्रयत्नतः ।। १२.१० ।।

एलातक्कोलकर्पूरैर्गन्धोशीराक्षतैःक्रमाथ् ।
अन्यैर्गन्धयुतैः पुष्पैर्वासयित्वा विधानतः ।। १२.११ ।।

सुवर्णरत्नधातूंश्च न्यसित्वा मन्त्रवित्तमः ।
गोवालकुशदर्भैश्च कृतं कूर्चं तु निक्षिपेथ् ।। १२.१२ ।।

अथ वा निक्षिपेत्कूर्चं कृतं दर्भैस्तु केवलैः ।
अस्थि रत्नं सिरा स्तन्तुर्मांसो मृत्स्ना प्रकीर्तिता ।। १२.१३ ।।

शोणितं रक्तमृद्भिन्तु जलं मेदस्तथैव च ।
शुक्रन्तु कूर्चमित्युक्तं वस्त्रं स्याच्चर्म वैष्टितं ।। १२.१४ ।।

सप्त धातव इत्येते कुंभेषु करकेषु च ।
एतेष्वेकं विनाकुर्यान्नास्ति तत्रास्य सन्निधिः ।। १२.१५ ।।

देवस्य दक्षिणे पार्श्वे कुंभं तत्र निवेश्य च ।
अलङ्कृतस्तथाचार्यो वस्त्राभरणकुण्डलैः ।। १२.१६ ।।

स्रग्गन्धैर्वेष्टितो धृत्मा मुखस्योष्णीषबन्धनं ।
कुंभस्य दक्षिणे भागे प्राङ्मुखोदङ्मुखोऽपिवा ।। १२.१७ ।।

स्वस्तिकासन मास्थाय ऋजुकायः समाहितः ।
ललाटादिषु स्थानेषु केशवादीन्प्रणम्यच ।। १२.१८ ।।

अकाराद्यक्षरं सर्वं न्यसित्वा सर्वसन्धिषु ।
पश्चात्कुंभं सुसंत्पृश्य क्रमात्सूक्तादिकं जपेथ् ।। १२.१९ ।।

आत्मसूक्तन्ततो जप्त्वा पौरुषं सूक्तमेव च ।
सूक्तमेकाक्षरं जप्त्वा विष्णुसूक्त मतः परं ।। १२.२० ।।

श्रीभूसूक्तं ततो जप्त्वा "सहस्रशीर्षंऽसमुच्चरन् ।
वैष्णवं तु ततोजप्त्वा ध्यायेत्सम्यक्समाहितः ।। १२.२१ ।।

प्राणायामं ततः कुर्यात्रेचपूरककुंभकैः ।
एतत्फलं क्रमाद्वक्ष्ये त्रिविधं तत्पृथग्विधं ।। १२.२२ ।।

तत्रैव रेचकं पूर्वं सर्वपापस्यदाहकं ।
पश्चात्तु पूरकं कुर्या दमृताप्यायनं ततः ।। १२.२३ ।।

तृतीयं कुंभकं कुर्या दमृतत्वं च संस्मरेथ् ।
तस्मात्सर्वप्रयत्नेन रेचकादीनि कारयेथ् ।। १२.२४ ।।

कुंभगन्तु जलं स्मृत्वा वारुणं मण्डलं बुधः ।
अर्धचन्द्राकृतिं स्मृत्वा तस्य बीजाक्षरं न्यसेथ् ।। १२.२५ ।।

तमोङ्कारेण संवेष्ट्य बन्धयुक्तं? तु निश्मलं ।
आदित्यमण्डलान्तस्थं देवं तत्रैव चाह्वयेथ् ।। १२.२६ ।।

आदिबीजं सुवर्णाभं प्रणवैः परिवेष्टितं ।
पश्चाद्देवं समभ्यर्च्य कुर्या दर्घ्यान्त मर्चनं ।। १२.२७ ।।

बिंबं कुंभं च संगृह्य स्नानश्वभ्रे निवेशयेथ् ।
श्वभ्रस्य पूर्वभागे तु दण्डपङ्क्तिं च कारयेथ् ।। १२.२८ ।।

कलशैः स्नापयेत्सम्य क्चतुर्दशभिरेवतु ।
देवं सर्वत्र संस्नाप्य दीपान्तं च समर्चयेथ् ।। १२.२९ ।।

नैरृते विष्टरे न्यस्य नमेद्देवां त्समाहितः ।
एवं देव्यौ समादाय स्नापये दत्वरं बुधः- ।। १२.३० ।।

पाद्यमाचमनं दत्वा देवदेवं प्रणम्य च ।
पात्रं तु तण्डुलैः पूर्णं गृहीत्वात्र विशेषतः ।। १२.३१ ।।

सौवर्णं राजतं वापि कौतुकं तत्र निक्षिपेथ् ।
अथ वा तन्तु माहृत्य न्यसित्वा तण्डुलोपरि ।। १२.३२ ।।

तांबूलसहिते पात्रे? देवस्याग्रे निधायच ।
पुण्याहं वाच्य तत्कालेस्वस्तिसूक्तं समुच्चरन् ।। १२.३३ ।।

देवस्य दक्षिणेहस्ते देव्योर्यै वामहस्तयोः ।
"स्वस्तिदाऽ वीतिमन्त्रेण कौतुकं बन्धयेत्क्रमाथ् ।। १२.३४ ।।

वेदमन्त्रज्ञ आचार्यो रक्षामन्त्रं समुच्चरन् ।
षड्द्रोणं धान्यमर्धं वा वेदिकोपरि चास्तरेथ् ।। १२.३५ ।।

तदर्धं तण्डुलांश्चैव तदग्धं तु तिलानपि ।
तदग्धं यवमादाय तदर्धं तिल्वमेव च ।। १२.३६ ।।

अण्डजं मुण्डजं चैवरोमजं वामजं तथा ।
चर्मजं चास्तरेत्पञ्च शयनं वेदिकोपरि ।। १२.३७ ।।

अलाभे तु तथैतैषां पञ्चवस्त्राणि वास्तरेथ् ।
मूर्धोपधानं कर्तव्यमूर्ध्वेऽनस्तं समर्चयेथ् ।। १२.३८ ।।

देवं देव्यौ समादाय यद्दिग्द्वारं तथा शिरः ।
शाययेच्छयने विद्वान्"यद्वैष्णवऽमिति ब्रुवन् ।। १२.३९ ।।

देव्योश्चापि तथा कुर्यात्तत्तत्सूक्तं जपेत्क्रमाथ् ।
उत्तराच्छादनं कुर्याद्गलान्तं तत्र निक्षिपेत्? ।। १२.४० ।।

शय्यावेद्यास्तुपरितस्सर्वान्देवान्त्समर्चयेर्थ् ।
इशानादिक्रमाद्देवान्बल्यन्तन्तु समर्चयेथ् ।। १२.४१ ।।

शङ्करं बलिरक्षं च वाग्देवीं बलिश्रक्रकौ ।
अग्निं पवित्रं शैलूषं प्राच्यां प्रत्यङ्मुखान्क्रमाथ् ।। १२.४२ ।।

भ्ॐअं गुहं च दुर्गां च यमं मन्दं च नैरृतिं ।
रोहिणीं सप्तमातॄश्च दक्षिणे चोत्तरामुखान् ।। १२.४३ ।।

पश्चिमे नैरृताद्यादीनर्चयेत्तदनुक्रमाथ् ।
वैष्णवीं पुरुषं चैव बुधं ज्येष्ठां तथैव च ।। १२.४४ ।।

पुष्परक्षकवायू च प्राङ्मुखांश्च समर्चयेथ् ।
वायव्यादीशपर्यस्तं दक्षिणाभिमूखान्क्रमाथ् ।। १२.४५ ।।

शुक्रं चैव भृगुं शान्तं तथा सप्त ऋषीनपि ।
भागीरथीं कुबेरं च चन्द्रं भूतानि चार्ऽचयेथ् ।। १२.४६ ।।

द्वारे द्वारे च धात्रादीन्द्वारदेवान्त्समर्चयेथ् ।
विमानं परितो भ्यर्च्य न्यक्षादीनर्चयेत्क्रमाथ् ।। १२.४७ ।।

देवस्याग्रे प्रसन्नात्मा पूजयेदनपायिनः ।
भूतद्वयं तथा तार्क्ष्यं तथा चैवामितं बुधः ।। १२.४८ ।।

चक्रशङ्खारविन्दानि देवस्याग्रेर्ऽचयेद्बुधः ।
वेदानध्यापयेद्दिक्षु "ऋचां प्राऽचीरिति श्रुतिः ।। १२.४९ ।।

संभारवेद्यामास्तीर्य धान्यं वस्त्रोवरिक्रमाथ् ।
हेमादिपात्रे रत्नादीं त्सन्न्यस्यैवाधिदैवतं ।। १२.५० ।।

विष्णुमभ्यर्च्य विधिना कारयित्वाधिवासनं ।
विष्णुसूक्तं समुच्चार्य वस्त्रेणाच्छादयेद्बुधः ।। १२.५१ ।।

पश्चाद्धोतारमाहूय यथोक्तगुणसंयुतं ।
पादौप्रक्षाल्य चाचम्य कूर्चयुक्तं समाहितं ।। १२.५२ ।।

अलङ्कुर्याच्च पुष्पाद्यैः पञ्चाङ्गोचितभूषणैः ।
सभ्यस्य पूर्वभागे तु पश्चिमाभिमुखःस्थितः ।। १२.५३ ।।

सभ्याध्वर्युं समीक्ष्यैव होता प्रणवमुच्चरेथ् ।
"होतरेहिऽ पदे उक्तेततो होता समुच्चरेथ् ।। १२.५४ ।।

"अध्वर्यो देवऽतेत्युक्त्वा पादौ प्रक्षाल्य चाचमेथ् ।
पूर्ववत्तत्र चस्थित्वा "ओं नमः प्रवक्त्रेऽ ब्रुवन् ।। १२.५५ ।।

होता च नाम शर्मान्तं संयोज्यैव समुच्चरेथ् ।
"भूते भविष्यऽतीत्युक्त्वा ब्रूयाद्"धिंऽकारपूर्वकं ।। १२.५६ ।।

"भूर्भुवस्सुवऽ रित्येव प्राङ्मुखश्च प्रदक्षिणं ।
अदध्यात्समिधोऽध्वर्युः प्रत्योङ्कारं ततोऽनले ।। १२.५७ ।।

होत्रा"ग्ने महाऽमित्युक्तेप्रभौः प्रवर इष्यते ।
राज्ञो वा राजपत्म्या वा तथामात्यस्य वा भवेथ् ।। १२.५८ ।।

ग्रामश्चेद्यजमानस्तु वसिष्ठप्रवरं वदेथ् ।
अथ वा कारयेद्विद्वान्काश्यप्रवरं वदन् ।। १२.५९ ।।

वैश्यादन्यत्र जातीयो यजमानो भवेद्यदि ।
तस्य तु प्रवरं हित्वा काश्यपप्रवरं वदेथ् ।। १२.६० ।।

तत "आयातु भगवाऽनुक्त्वा पश्चिमदिङ्मुखः ।
विष्ण्वादि भूत पर्यन्तं सर्वमूर्ती स्तदाह्वयेथ् ।। १२.६१ ।।

ननधोक्तेन मार्गेण पार्षदानाह्वयेद्बुधः ।
आवाहन क्रमेणैव निरुप्याऽज्याहुतीर्यजेथ् ।। १२.६२ ।।

सभ्याग्निं च परिस्तीर्य प्राणायामादिपूर्वकं ।
"स्वस्तिचैऽवेति हुत्वातु तथा चैव "प्रजापतेःऽ ।। १२.६३ ।।

"अग्निर्धीमतऽयेत्युक्त्वा "आदित्येभ्यऽस्तथैव च ।
"विश्वेभ्यो देवेभ्यऽश्चैव "मरुद्गणेभ्यऽएव च ।। १२.६४ ।।

"भूरग्नयेऽचैवमाद्याश्चतस्रो व्याहृतीर्यजेथ् ।
दशभिश्सतशस्त्वेतैस्सहस्राहुतिरुच्यते ।। १२.६५ ।।

स्रुवेण स्रावयन्विद्वानविच्छिन्नं समाचरेथ् ।
विष्णुसूक्तं समुच्चार्य सूक्तं पौरुषमेव च ।। १२.६६ ।।

श्रीसूक्तं भूमिदैवत्य मतोदेवादि वैष्णवं ।
एकाक्षरादिसूक्तं तु विष्णुगायत्रिया युतं ।। १२.६७ ।।

एतैन्तु सप्तभिस्सूक्तैश्चतुरावर्त्य हूयतां ।
एतत्कर्तुमशक्तश्चेत्सकृद्वात्र समाचरेथ् ।। १२.६८ ।।

अष्टाक्षरेण मन्त्रेण द्वादशाक्षरकेण वा ।
वैष्णवं विष्णुगायत्रीं जुहुयादिति के चन ।। १२.६९ ।।

ततश्चाहावनीयाग्निकुण्डे सम्यग्यथाक्रमं ।
यजेत्पुरुषसूक्तं तु षोडशावर्त्य यत्नतः ।। १२.७० ।।

अन्वाहार्वाग्निकुण्डे तु विष्णुसूक्तं सुहूयतां ।
ब्राह्मञ्च व्याहृतीश्चैव जयादीन्जुहुयात्क्रमाथ् ।। १२.७१ ।।

श्रीसूक्तं वैष्णवं चैव जुहुयाद्गार्हपत्यके ।
आवसद्थ्ये विशेषेण वैष्णवं रुद्रसूक्तकं ।। १२.७२ ।।

महीसूक्तं च जुहुयत्सूक्तमेकाक्षरादिकं ।
पैण्डरीके तु जुहुयात्पारमात्मिकसंयुतं ।। १२.७३ ।।

रक्ताब्जं बिल्वपत्रं च श्वेताब्जानामसंभवे ।
घृतेनाप्लुत्य जुहुयाद्विष्णुगायत्रिया बुधः ।। १२.७४ ।।

समिदाज्यं चरुर्लाजाः सर्षपाश्च यवास्तथा ।
तिलं तिल्वं तथा मुद्गा माषास्सक्तुर्गुडं तथा ।। १२.७५ ।।

मध्वपूपा दधि क्षीरं होमद्रव्यमितीरितं ।
एतैस्सप्तदशद्रव्यैर्वैष्णवं जुहुयाद्बुधः ।। १२.७६ ।।

जुह्वाचैवोपजुह्वा च विष्णुसूक्तं सुहूयतां ।
सभ्ये च वैण्डरीके च स्विष्टाकारं विना चरेथ् ।। १२.७७ ।।

अग्निष्वाहवनीयादिष्वन्तहोमं समाचरेथ् ।
ऋगादींश्च चतुर्दिक्षु वेदानध्यापयेत्क्रमाथ् ।। १२.७८ ।।

एवमध्ययनं प्रोक्त"मृचां प्राचीऽरिति श्रुतिः ।
नृत्तैगेन्यैश्च वाद्यैश्च रात्रिशेषं नयत्क्रमाथ् ।। १२.७९ ।।

ततःप्रभाते धर्मात्मा स्नात्वास्नानविधानतः ।
ब्रह्मयज्ञं च कृत्वा तु जपेत्सूक्तानि द्वादश ।। १२.८० ।।

पादौ प्रक्ष्याल्य चाचम्य देवानुद्धाप्य मन्त्रवथ् ।
पूर्ववस्त्रं विसृज्यैव पुनरन्यद्विभूष्य च ।। १२.८१ ।।

ब्रह्मस्थाने विशेषेण पीठं सम्यक्प्रकल्पयेथ् ।
तदूर्ध्वे कल्पयेद्विद्वान्नवभागं विभज्य च ।। १२.८२ ।।

पूर्वोक्तेन क्रमेणैव रत्नन्यासे समाचरेथ् ।
सुधया परिपूर्यैव क्ष्ॐएनाच्छादयेद्बुधः ।। १२.८३ ।।

यजमानस्तु तत्काले आचार्यादीन्प्रणम्यच ।
सपादनवनिष्कं च गुरवे दक्षिणां ददेथ् ।। १२.८४ ।।

प्रत्येकं स्थापकादीनां पञ्चनिष्कं ददेत्तदा ।
सभ्याध्वर्योर्विशेषेण होतुश्चापि तथैव च ।। १२.८५ ।।

पैण्डरीकस्य चाध्वर्योः प्रत्येकं पञ्चनिष्ककं ।
अन्येष्वाहवनीयादिष्वध्वर्यूणां चतुभन्वेथ् ।। १२.८६ ।।

पषन्द्धामसु चाध्वर्योरन्येषां च पृथक्पृथक् ।
निष्कं पादाधिकं दद्यात्संपूर्णमिति पठ्यते ।। १२.८७ ।।

आचार्यस्य नियोगेन दक्षिणादानमीरितं ।
यजमानस्स्वतन्त्रेण न कुर्यादिति शासनं ।। १२.८८ ।।

हन्त्यल्पदक्षिणो यज्ञो यजमानं विशेषतः ।
अदक्षिणं तु यजनं निष्फलं त्विति शासनं ।। १२.८९ ।।

मुहूर्ते समनुप्राप्ते वाद्यघोषसमन्वितं ।
तोयधारासमायुक्तं स्वस्तिसूक्तं समुच्चरन् ।। १२.९० ।।

आचार्यः कुंभमादाय व्रजेत्पूर्वं ततःक्रमाथ् ।
नयेयुस्थ्सापकाः पश्चाद्देवं देप्यादिसंयुतं ।। १२.९१ ।।

प्रदक्षिणं शनैगन्त्वा देवागारं प्रविश्य च ।
पीठस्य दक्षिणे भागे धान्यपीठे प्रकल्पिते ।। १२.९२ ।।

आचार्यस्सन्न्यसेत्कुंभं देवं चादायचात्वरः ।
कौतुकं ब्रह्मस्थाने तु स्थापयित्वा विचक्षणः ।। १२.९३ ।।

"भूरसि भूंऽ इत्युक्त्वा पीठे देवं सुयोजयेथ् ।
तस्य दक्षिणपाशेन्व्तु श्रीदेवीं स्थापयेद्बुधः ।। १२.९४ ।।

तथैव वामपाशेन्व्तु भूमिं कुर्यात्प्रतिष्ठितां ।
देवस्य वामभागे तु स्थापयेद्बिंबमोत्सवं ।। १२.९५ ।।

स्नापनं बलिबेरं च दक्षिणे स्थापयेद्बुधः ।
विष्णुसूक्तं च जप्त्यैव पुरुषसूक्तयुतं तथा ।। १२.९६ ।।

ध्रुवसूक्तं वैष्णवं च देवीभ्यां च पृथक्पृथक् ।
श्रीभूसूक्तं पृथक्जप्त्वा पश्चान्न्यासं समाचरेथ् ।। १२.९७ ।।

"सुवभुन्वभून्ऽरित्युक्त्वा चाक्षराणि विशेषतः ।
पादयोरन्तरे विद्वान्यकारं विन्यसेत्ततः ।। १२.९८ ।।

बिंबस्य हृदये सम्यङ्न्यसेद्बीजाक्षरं परं ।
रुक्माभं परमं बीजं सर्वकारणकारणं ।। १२.९९ ।।

तरुणार्क सहस्राभं ब्रह्मेशाभ्यां नमस्कृतं ।
पद्मासनस्थं देवेशं श्रीवत्कालङ्कृतोरसं ।। १२.१०० ।।

शङ्खचक्रधरं स्ॐयं सर्वाभरण भूषितं ।
"ओऽमित्येकाक्षरं ब्रह्म प्रणवः परिपठ्यते ।। १२.१०१ ।।

"श्रीऽकारं श्रिय इत्युक्त्वा "लऽकारं भुव इत्यपि ।
कूर्चेनादाय तत्तोयं कुंभस्थं शक्तिसंयुतं ।। १२.१०२ ।।

"इदं विष्णुऽस्समुच्चार्य समादाय समाहितः ।
"आयातु भगवाऽनुक्त्वाध्रुवबेरस्य मूर्धवि ।। १२.१०३ ।।

विष्णुं च पुरुषं सत्यमच्युतं चानिरुद्धकं ।
अचले देवदेवेशो व्याप्य तिष्ठतीति श्रुतिः ।। १२.१०४ ।।

"श्रिये जाऽतेति मन्त्रेण श्रियमावाहयेद्बुधः ।
"मेदिऽनीति च मन्त्रेण हरिणीं सम्यगाह्वयेथ् ।। १२.१०५ ।।

कौतुकेचौत्सवेचैव स्नापने बलिबेरके ।
प्रणिधिमुद्धृत्य तत्काले दीपाद्दीपमिव क्रमाथ् ।। १२.१०६ ।।

ध्रुवबेरात्समावाह्य कूर्चेनावाहयेत्क्रमाथ् ।
नवधा मार्गमालोक्य यथेष्टं कर्तुरिच्छया ।। १२.१०७ ।।

अविच्छिन्नार्ऽचनं नित्यं विधिनैव प्रकल्पयेथ् ।
अशक्तश्चेत्तथाकर्तुं प्रतिष्ठां नैव कारयेथ् ।। १२.१०८ ।।

आढ्यस्सर्वसमस्त्यागी चिकीर्षुर्विष्णुमन्दिरं ।
स्वार्थं कृत्वा त्रिधैकांशं कुटुंबार्थे विधाय च ।। १२.१०९ ।।

अंशाभ्यामवशिष्टाभ्यां विमानार्चनमारभेथ् ।
आपद्यपि च कष्टायां न द्रुह्येदात्मने बुधः ।। १२.११० ।।

अविच्छिन्ना यथा पूजा विधिना संप्रवर्तते ।
तथा प्रकल्पयेद्विद्वान्भूमिभोगेन वै स्थितिं ।। १२.१११ ।।

अर्चकस्यार्ऽचनार्ऽथं च कुटुंबार्थं च यत्नतः ।
अत्यन्तपुष्कलां भूमिं बहुसस्योचितां तथा ।। १२.११२ ।।

करग्रहादि रहितामर्चकाय समर्पयेथ् ।
ततश्च ताम्रपट्टादौ लेख्य सीमाविनिश्चयं ।। १२.११३ ।।

देवनाम्नैव तां भूमिं दद्यादर्चकजीविकां ।
इदमग्रे प्रकुर्वीति तदधीना स्थितिर्हरेः ।। १२.११४ ।।

पिता हरिस्तु भगवानर्चकः पुत्र उच्यते ।
पुत्रस्यन लिखेन्नाम सन्निधाने पितुःक्रमाथ् ।। १२.११५ ।।

अर्चकस्सुप्रसन्नात्मा हरिदेव हि केवलं ।
अथ वा विलिखेद्विद्वान्नाम्ना वा पूजक स्य च ।। १२.११६ ।।

तथार्ऽचकस्य चावासमालयस्य समीपतः ।
शिलाभिस्सुदृढं कृत्वा वासायास्य प्रशस्यते ।। १२.११७ ।।

अक्लेशेन यथा जीवेदर्चकस्सुसमाहितः ।
यावच्चन्द्रदिवानाथं तथा कुर्यात्प्रयत्नतः ।। १२.११८ ।।

अर्चके क्लेशयुक्तेतु क्लिश्यते भगवान्हरिः ।
अर्चके तु सुसंतुष्टे तदा तुष्टो जनार्दनः ।। १२.११९ ।।

रूपद्वयं हरेः प्रोक्तं बिंबमर्चक एवच ।
बिंबे त्वावाहनादर्वाक्सदा सन्निहितोर्ऽचके ।। १२.१२० ।।

पुनर्विचिन्त्य धर्मात्मा यजमानो मुदान्वितः ।
शक्तिलोभमकृत्वैव करोति विभवान्तरं ।। १२.१२१ ।।

पञ्चपर्वसु संक्रान्तौ पुण्याहेष्वितरेषु च ।
विशेष पूजनार्थञ्च हविरर्थं च यत्नतः ।। १२.१२२ ।।

स्नपनार्थं चोत्सवार्थं प्रायश्चित्तार्थमेव च ।
नटनर्तकदासीनाङ्गायकानां चशक्तितः ।। १२.१२३ ।।

विद्यार्थिनां च भक्तानामन्यस्य विभवस्य च ।
वृत्तिं तुपरिकल्प्यैव भूरूपां पुरतो हरेः ।। १२.१२४ ।।

ददात्याचार्यहस्ते तु मन्त्रोदकपुरस्सरं ।
अन्येषां विभवानां चतथैवान्यपदार्थिनां ।। १२.१२५ ।।

तत्तन्नाम्नैव भूम्यादिं दापयेद्देशिकोत्तमः ।
आचार्यस्यापि तन्नाम्ना कल्पयेद्वृत्तिमुत्तमां ।। १२.१२६ ।।

एवं यः कुरुते भक्त्या ऐहिकामुष्मिकं फलं ।
पशुभृत्यादिभोगांश्च वाहनादीन्विशेषतः ।। १२.१२७ ।।

सुवर्णरत्नधान्यादीनत्यन्तं समवाप्नुयाथ् ।
तस्य कायकृतं पापं तत्क्षणादेव नश्यति ।। १२.१२८ ।।

यं यं कामयते सर्वन्तं तमाप्नोत्यसंशयं ।
पूर्वजातिगतास्तस्य पितरः पितुरन्वये ।। १२.१२९ ।।

मातृपक्षे च येजातास्तस्य मातामहादयः ।
सर्वेपि त्रिदिवं यान्ति मोदन्ते त्रिदिवे चिरं ।। १२.१३० ।।

ततो यास्यन्ति वैकुण्ठं निस्समाभ्यधिकं महः ।
यस्सम्यक्पालयेदेतदधिकं यश्च वर्धयेथ् ।। १२.१३१ ।।

आद्येष्टकादि निर्माणफलमेव प्रपद्यते ।
सर्वाशुभविनाशं च लब्ध्वाचेष्टमवाप्य च ।। १२.१३२ ।।

अन्ते विमानमारुह्य विष्णोर्याति परं पदं ।
किं बहूक्तेन विधिना न दैवं केशवात्परं ।। १२.१३३ ।।

तं विष्णुं पूजयेन्नित्यं सर्वसाधनसाधनं ।
सर्वमुक्तिप्रदं नित्यं सर्वकामफलप्रदं ।। १२.१३४ ।।

ग्रामाग्रहारयोस्सम्यगर्चनं तत्र वासिनां ।
सर्वसिद्धिप्रदं नित्यं पुत्रपौत्रप्रवर्धनं ।। १२.१३५ ।।

सामान्यमग्नि होत्रं स्यादनग्नीनां तपोधनाः ।
साग्नीनामप्यविज्ञातप्रायश्चित्ताय कल्पते ।। १२.१३६ ।।

तस्मात्कुर्यादविच्छिन्नमर्चनं सर्वयत्नतः ।। १२.१३६ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वादशोऽध्यायः.